SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ [४८७ द्वादशः सर्गः । समुद्रविजयस्योत्तरम् ॥] . तन्नावैति स किं याग्विधौ गोपालबालकौ । वेत्ति वा शक्तिमग्नेः किं भस्मतामगतस्तरुः ॥७६॥ स स्वयं दास्यते नूनं जीवितस्य जलाञ्जलिम् । ददुरेण हि दुर्जीवं खलीकृत्य भुजङ्गमम् ॥७७॥ जातौ कंसश्च कालश्च कालस्य भवनातिथी । अध्वना येन सोऽद्यापि खिलोऽस्ति न खलु क्वचित् ॥७८॥ सावष्टम्भे भुवः पत्यावित्यादाय वचः स्थिते । दूतः स कोपनिष्ठ्यूतवाग्विषः पुनरब्रवीत् ॥७९॥ । राजन्नाजन्म देवस्य जरासन्धस्य शासनम् । मूनि त्वयैव किं नाम न शेषाकुसुमीकृतम् ? ॥८०॥ तत्तवाद्यतनः कोऽयमहंकारनवाङ्करः ? । पक्षौ पर्यन्तकाले वा कलयन्ति पिपीलिकाः ॥८१॥ एतयोर्बत मा दृप्य गोपबालकयोबलात् ।। तमिस्त्रबलमाश्रित्य कियन्माद्यन्ति कौशिकाः ? ॥८२॥ भिया कालकुमारस्य विमुच्य मथुरां पुरीम् । नश्यतां वस्तदा नासीदिदं गोपद्वयं किमु ? ॥८३॥ तज्जरासन्धदेवस्य कश्च त्वं ? कौ च तौ शिशू ? । के चामी यादवाः सर्वे सपौत्रसुतबान्धवाः ? ॥८४॥ वनवह्निर्वनोत्सङ्गे दहन्नखिलभूरुहः । किंनु कण्टकिनां दाहकृते संरभतेऽधिकम् ॥८५॥ अक्षोहिणीभिरासन्नदशाभिरुपजग्मिवान् । कौरवेन्द्रोऽपि तं सम्प्रत्यहितोच्छेदवाञ्छया ॥८६॥ सम्प्रत्येष विशेषेण तदिन्द्रेणापि दुःसहः । दुस्तरः सर्वदाऽम्भोधिः किमुत ग्रीष्मसङ्गमी ? ॥८७॥ किं चाङ्गीकृत्य मित्रस्य शात्रवान्पाण्डवानमून् । मत्प्रभोर्बत युष्माभिळलीकान्तरमादधे ॥८८॥ 15 20 25 १. शून्यः । २. शेषापुष्पसदशं कृतम् । ३. मरणसमये । ४. अन्यापराधः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy