SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ द्वादशः सर्गः । राजगृहात् शेखरस्यागमनम् ॥] [५०१ दिनान्ते हरिकौन्तेयौ रोधसि ब्राह्मसैन्धवे । आकल्पकमनीयाल्पप्रायप्रेयःपरिच्छदौ ॥२५६।। न्यञ्चितोच्चैःश्रवःकीर्तिमुच्चामारुह्य वाजिनम् । करम्बितकरौ तैस्तैः फलपुष्पैर्विजहतुः ॥२५७॥ चतुर्भिः कलापकम् । तथार्हत्प्रतिमा दिक्रियां प्राथमरात्रिकीम् । निर्माय निर्मितानन्दौ दिव्यसङ्गीतभङ्गिभिः ॥२५८।। नमत्सम्भ्रान्तसामन्तकिरीटमणिजन्मभिः । अंशुभिर्मासलीभूतपादाम्बुजनखत्विषौ ॥२५९॥ चामीकरमयानेकभूषणाद्भुतकान्तिभिः ।। यादवैः पाण्डवेयैश्च सेवितावौपजानुकैः ॥२६०॥ वारसङ्गतगाक्यमाणिक्यकिरणोत्करैः । दूरान्नीराजितात्मानौ सेवायातैरिवाग्निभिः ॥२६१॥ उज्जृम्भितप्रभाजालभासुरैर्मणिभूषणैः । निपीतदीपकादीप्तिमण्डलैः परिमण्डितौ ॥२६२।। इदं रम्यमथो वारनारीवक्त्रमिति स्फुटम् । आत्तब्रह्मसुतासूतकेलिपङ्केरुहौ करे ॥२६३॥ मनोज्ञमेकमासीनौ वैडूर्यमयमासनम् । प्रणयात्तत्तदुद्दिश्य मिथः सां(सं)कथितौ मुहुः ॥२६४॥ कौन्तेयश्च शकुन्तेन्द्रध्वजश्चाध्वस्तसौहृदौ । समं सायंतनास्थानस्थलमातिष्ठतामुभौ ॥२६५॥ अष्टभिः कुलकम् । क्षणादभ्येत्य कक्षायां वेत्रं निक्षिप्य दक्षिणः । नत्वा कुड्मलयन्पाणी वेत्रपाणिरभाषत ॥२६६।। त्वरितक्रममायातो देव ! राजगृहात्पुरात् । चरः शेखरको नाम देवपादान् दिदृक्षते ॥२६७॥ मुरारातेरथादेशाद्वेत्रभृत्तमवीविशत् । सोऽप्यानम्य मिलत्पाणिरुपविश्य व्यजिज्ञपत् ॥२६८॥ १. वार:-अवसर: गणिकानां समूह गाणिक्य । २. गरुडध्वजः-कृष्णः । 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy