________________
[५७१
त्रयोदशः सर्गः । युद्धवर्णनम् ॥]
मार्गे स मार्गणैर्वीरान्संजहार सहस्रशः । तरङ्गैर्नूतनः प्रावृड्नदीरय इव द्रुमान् ॥६५२॥ प्रत्यैच्छदुरुमात्सर्यं तमायान्तं तपःसुतः । सरिदोघमिवोद्वीचिरापतन्तं महाहूदः ॥६५३॥ निर्भरासृग्भरोद्गारकातरीकृतखेचरः । आसीत्तयोः शरासारव्याप्तव्योमाङ्गणो रणः ॥६५४।। मा स्मान्योऽन्यमिमौ क्रुद्धौ निरीक्षेतामिति ध्रुवम् । शराः शैलीभवन्ति स्म छिन्नास्ताभ्यां मिथोऽन्तरे ॥६५५॥ मुष्टिरन्योऽन्यनिर्मुक्तैः सायकैरिव कीलितः । एक एव तयोर्वीक्षाञ्चक्रे कर्णान्तमागतः ॥६५६॥ पत्रिभिस्त्वभितोऽप्यस्त्रविद्ययेव विनिर्मितैः । गगनं च दिगन्ताश्च तिरयाञ्चक्रिरेतराम् ॥६५७॥ तयोर्बाणव्रणोदगीर्णो रेजे रुधिरनिर्भरः ।। निर्यन्नङ्गेष्वपर्याप्तः कोपजन्मेव शोणिमा ॥६५८॥ युग्मम् । युगान्ताशनिदेशीयैः क्रमात्कर्णशिलीमुखैः । कामं लोक इवाकारि तपसःसूनुराकुलः ॥६५९॥ तूणादात्तं न संधातुमाक्रष्टुं च न संहतम् । न चाकृष्टं शरं मोक्तुमीश्वरोऽभूद् युधिष्ठिरः ॥६६०॥ केवलं कर्णनिर्मुक्तमार्गणव्रणशोणितैः । भीमाग्रजो बभाराङ्गं जितपुष्पितकिंशुकम् ॥६६१॥ तं कर्णेन तथा मथ्यमानमालोक्य केशवः । स्पष्टाक्षेपैरभाषिष्ट वचोभिः कपिकेतनम् ॥६६२॥ धिक् ते कोदण्डपाण्डित्यं धिक् च दोर्दण्डचण्डताम् । धिग् धिक् शौण्डीरमानित्वं धिग् धिक् ते पुरुषव्रतम् ॥६६३॥ अखण्डभुजदण्डस्य पश्यतो यस्य वैरिभिः । ज्येष्ठबन्धुः किमप्येवं प्राप्यते प्राणसंशयम् ॥६६४॥
15
20
25
१. अरुधत् । २. प्रलयाग्निसदृशैः ।