SearchBrowseAboutContactDonate
Page Preview
Page 725
Loading...
Download File
Download File
Page Text
________________ 5 10 1115 20 25 [ पाण्डवचरित्रमहाकाव्यम् । बलदेवमुनेः रूपस्य प्रभावः ॥ देशनान्तेऽखिल श्रेयः सम्भारात्मंभरिर्जनः । प्रणम्य तं विभुं तांश्च ययौ स्थानं निजं निजम् ॥१५६॥ विस्मेरमनसोऽत्यन्तमथैते गुरुमभ्यधुः । करिष्यन्तेऽपराः सर्वाः वार्ताः पश्चादपि प्रभो ! ॥ १५७ ॥ कथ्यतां तावदेतन्नो यदारण्याः शरीरिणः । क्रूरा अप्यत्र दृश्यन्ते शमसंवेगशालिनः ॥ १५८ ॥ तद्यौष्माकागमस्यैवानुभावोऽयं किमद्भुतः ? | किं वाऽत्र किञ्चिदप्यस्य जृम्भते कारणान्तरम् ? ॥१५९॥ ततोऽभाषिष्ट भगवान्पुरग्रामादिषु क्रमात् । विहरन्नभ्यगात्पूर्वं शैलेऽस्मिन् मुशली मुनिः ॥ १६०॥ उपास्यमानः सिद्धार्थदेवेनाद्भुतभक्तिना । मासक्षपणमातेने सानुन्यस्य स धीरधीः ॥१६१ ॥ पर्यन्ते तपसोऽमुष्य स पारणकहेतवे । पुरे कस्मिंश्चिदासन्ने विवेश वशितेन्द्रियः ॥ १६२॥ विशन्स्वरूपलावण्यपुण्यमूर्तिः कयाऽप्यसौ कूपकण्ठस्थया दृष्टः समीपस्थार्पि (पि) तार्भया ॥ १६३॥ रूपाऽऽक्षिप्ता गले बद्ध्वा रज्जुं कुम्भधियाऽथ सा । कूपे प्रक्षेप्तुमारेभे तं बालं वलितानना ॥१६४॥ तद्विलोक्य मुनिर्वेगादागत्य प्रतिबोध्य ताम् । निन्दन्व्यामोहिनीं रूपसम्पदं स्वां न्यवर्तत ॥१६५॥ जग्राहाभिग्रहं चेति वने काष्ठादिहारिभिः । दत्तेनान्नादिनाऽवश्यं पारयिष्यामि नान्यथा ॥१६६॥ ततः प्रभृति तेनैव विधिना कृतपारणः । तप्यमानस्तपोऽत्युग्रं सोस्थादत्रैव कानने ॥१६७॥ तमनैदंयुगीनाङ्गाभोगमुद्दामतेजसम् । ते विलोक्य तपस्यन्तं तृणकाष्ठादिहारिणः ॥१६८॥ १. शिखरे । ७१०]
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy