________________
5
10
111
15
20
25
६६ ]
[ पाण्डवचरित्रमहाकाव्यम् । कृष्णस्य बाल्यक्रीडा ॥
कीर्तिकोलाहलं श्रुत्वा तं सूनोः कंसशङ्कितः । हिताय प्राहिणोच्छौरिर्बलदेवं तदन्तिके ॥ २२१॥ कृष्णः प्रीत्या तमद्राक्षीदविदन्नपि बान्धवम् । जन्मान्तरकृतः स्नेहः प्रह्वयत्येव मानसम् ॥२२२॥ बलदेवान्तिकेऽध्यैष्ट स कलाः सकला अपि । उपाध्यायश्च बन्धुश्च स तस्य द्वयमप्यभूत् ॥२२३॥ अगस्तेः पिबतो वार्धीन्कालो यावानभूत्पुरा । तावानेव चतुर्विद्याबोधे कृष्णस्य बुध्यताम् ॥ २२४॥ रम्ये वपुषि कृष्णस्य बाल्ययौवनयोः समम् । त्रुट्यच्च वर्धमानं च प्रभुत्वमभवत्तदा ॥२२५॥ अभिरूपेण रूपेण जितः कृष्णेन मन्मथः । जघान स तु गोपस्त्रीः कोपात्तत्रानुरागिणीः ॥२२६॥ ताडिताः पञ्चभिर्बाणैः पञ्चबाणेन तास्तदा । कृष्णमेव न्यषेवन्त तेज्जेतारमहर्निशम्' ॥२२७॥ काश्चिदत्युच्चरोमाञ्चाः सानन्दाश्चन्दनद्रवैः । मांसलेंऽसस्थले तस्य लिलिखुः पत्रवल्लरीः ॥२२८॥ उच्चित्य शिखिपिच्छानि प्रोच्छलत्पुलकाङ्कुराः । चक्रुः काश्चन कृष्णस्य मौलिमण्डनमद्भुतम् ॥२२९॥ वेपमानकराः काश्चिन्नवैः कुसुमदामभिः । वक्ष:स्थलमलञ्चक्रुस्तस्य श्रीवत्सलाञ्छितम् ॥ २३०॥ गोप्यस्ताः परितः कृष्णं मण्डलीबन्धबन्धुरम् । प्रदत्ततालमुन्मीलल्लीलं हल्लीसकं जगुः || २३१ ॥ रतिस्तावत्सुखं तावत्तावदानंदथुः पृथु । गोपालसुदृशां तासां यावत्कृष्णस्य दर्शनम् ॥२३२॥ ताभिरध्यापितः सोऽथ ललितं मान्मथं तदा । यथा कामकथावादे पराजीयन्त तेन ताः ॥२३३॥
१. आनन्दयति । २. कामजेतारम् । ३. आनन्दः ।