________________
५७४]
[पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ राधेय ! वीरधौरेयः को विना त्वां जगत्यपि । ऋते मिहिरमन्योऽस्ति यदि वा न दिवाकरः ॥६९२॥ किन्तु नात्मगुणः सद्भिरात्मनैव प्रकाश्यते । क्रियैव खलु कर्तव्या गुणवैतालिकी जनैः ॥६९३॥ विषप्रमोष एवोच्चैर्वक्ति गारुत्मतं मणिम् ।। निगदत्युदयं ध्वान्तध्वंस एव विवस्वतः ॥६९४॥ तत्त्वया मद्वधायैव जन्मप्रभृति सम्भृतम् । यज्जगत्रितयामोदि कार्मुकाभ्यासपाटवम् ॥६९५॥ द्रुतमिष्वासमाकृष्य तदद्य प्रकटीकुरु । शौण्डीराणां हि शौण्डीर्यं दोष्णोर्वसति नो गिरि ॥६९६॥ युग्मम् । किन्त्ववश्यं वचस्येव पर्याप्तत्वात्पराक्रमः । भुजस्तम्भेषु वीराणां स्वल्प एव विजृम्भते ॥६९७।। इत्युदीरयति श्रेष्ठं सौष्ठवं सव्यसाचिनि । कालपृष्ठे भटप्रष्ठो राधेयः संदधे शरम् ॥६९८॥ जुम्भमाणगुणः शश्वद्विश्वकर्णान्तसीमनि । कृष्ट्वा चापगुणं कर्णः स्वकर्णाभ्यर्णमानयत् ॥६९९।। तदाकर्षभवत्क्रूर–कारकपटादभूत् । साट्टहास इवेष्वासः सङ्गरोत्सवहर्षुलः ॥७००॥ कलयामास कर्णस्य मुष्टिः कर्णान्तसङ्गतः । विकासविकलोत्तंससरसीरुहविभ्रमम् ॥७०१॥ नीरादिवोर्मयः सिन्धोबिम्बादिव रवेः कराः । कार्मुकादथ कर्णस्य क्रामन्ति स्म शिलीमुखाः ॥७०२॥ अश्रान्तसंहिताशेषसङ्ग्रामजयवासने । शरासने शनैः पार्थोऽप्यवन्ध्यं संदधे शरम् ॥७०३॥ जीवितव्याशया सार्धं समग्रकुरुभूभुजाम् । आचकर्ष जगज्जिष्णुर्जिष्णुरिष्वासशिञ्जिनीम् ॥७०४॥ १. सूर्यम् । २. गुणप्रशंसाकारी । ३. विषनाश । ४. वीरा प्रतित्रयपाठः । ५. विकलं
15
20
व्याप्तम् ।