________________
४७०]
[पाण्डवचरित्रमहाकाव्यम् । कृष्णस्य कथनम् ॥ अथो जगाद सानन्दं मुकुन्दं कुन्दसुन्दरैः । वैचित्रवीर्यः स्नपयन्नुदश्रु दशनांशुभिः ॥२५८॥ धन्यंमन्यं गृहं मेऽभूत्त्वत्संभावनयाऽनया । इदानीं तु गिरा श्रोत्रे पवित्रयितुमर्हसि ॥२५९॥ संसदुद्द्योतनिस्तन्द्रस्मितचन्द्रातपोज्ज्वलम् । वदनेन्दुं वहन्नुच्चैाजहार हरिस्ततः ॥२६०॥ वैचित्रवीर्य ! धात्रीश ! वचोवैचित्र्यजन्मभूः । भवद्भिः प्रहितोऽगच्छद् द्वारकां संजयः पुरा ॥२६१॥ स तदानीमतिस्नेहात् कुलप्रलयकातरः । संधानविषयं किञ्चित् तपःसुतमवोचत ॥२६२॥ संधित्सत्यपि कौन्तेये भूपाले बलशालिभिः । भ्रातृभिर्भीमबीभत्सुप्रमुखै व संदधे ॥२६३॥ । ततोऽस्माकमनावेद्य विग्रहे जातनिश्चयः । द्वारवत्याः समेयाय संजयो गजसाह्वयम् ॥२६४॥ तं समस्तमुदन्तं मे धर्मसूनुरचीकथत् । हृदयस्य हि सर्वेषामनाख्येयं न किञ्चन ॥२६५॥ ततोऽहं कुरुभूपाल कुलकल्पान्तभीरुकः । अनालोच्यैव कौन्तेयान् दूत्याय स्वयमागमम् ॥२६६॥ यूयं किञ्चित्तदाप्तत्वं सम्भावयथ चेन्मयि । तन्ममेदं मनाग्वाक्यं मनस्याधातुमर्हथ ॥२६७॥ आप्तवाचोऽपि हि प्रायो दध्माते जडात्मनि । हन्त मज्जन्ति निर्नाम पर्वता इव सागरे ॥२६८॥ प्रत्युत प्रज्वलत्याप्तोपदेशै दोर्मदोद्धतः । दीप्यते नितरामग्निस्तैलभूरनलोऽम्बुभिः ॥२६९॥ अन्धत्वं नेत्रसद्भावे बाधिर्यं श्रुतिपाटवे । मूकत्वं वाक्प्रवृत्तौ च श्रीरियं महतामपि ॥२७०॥
15
..
20
25
१. 'स्नपयन् प्रांशुभिर्दश०' प्रतिद्वय । २. शमशालिभिः इत्यपि पाठ: ३. नाम रहितं यथा स्यात्तथा । ४. 'अनिलाम्बुभिः' इति भवेत् ।