________________
10
६१४]
[पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ गदया दलयामास भीमः प्रत्यर्थिपार्थिवान् । पक्षोन्निद्रबलानिन्द्रः पविना पर्वतानिव ॥८९॥ अथोत्थिते रणव्योमधुमणौ धर्मनन्दने । परैर्ध्वान्तायितं कैश्चित्कैश्चित्तारागणायितम् ॥१०॥ जरासंधस्य राजन्याञ्जन्ये हिंसन्नहीनिव । प्रशस्यदर्शनश्चक्रे नकुलः स्वकुलोचितम् ॥९१॥ दिदेव सहदेवोऽपि सङ्ग्रामफलके तदा । रुन्धन् शारानिवारातीन्वश्यै रक्षैरिवेषुभिः ॥१२॥ इत्थं पाण्डुसुतैश्चण्डभुजदण्डपराक्रमैः । लम्भिताः शत्रवः केचिदाशु कीनाशदासताम् ॥१३॥ केचिच्च निशितैर्बाणैर्गमिता दक्षिणेर्मताम् । अवनीशयनीयेषु शोणितामे॒षु शायिताः ॥९४॥ युग्मम् । शेषास्तु मुषितोत्साहाः प्रापिताः प्राणसंशयम् । हिरण्यनाभं शरणं सेनान्यं समुपाययुः ॥९५॥ तानवस्थाप्य दुर्वारशौण्डीर्यः स्थैर्यमन्दरः । सोऽथ यादवयादांसि ममर्द समराम्बुधौ ॥१६॥ यदुसेनापरिवृद्वैः सोढः प्रौढबलैरपि । न तस्य समरारम्भः सिंहस्येव मतङ्गजैः ॥९७॥ केचिन्नेमिजिनाधीशं केऽप्यनाधृष्टिमञ्जसा । हिरण्यनाभतो भीताः शरणाय रणाद्ययुः ॥९८॥ यादवेन्द्रचमूं वीक्ष्य प्रतिपक्षभयाकुलाम् । हिरण्यनाभमभ्येत्य धीरं भीमोऽभ्यधाद्वचः ॥१९॥ जरासंधचमूनाथ किं मन्थासि वृथा बलम् ? । मामेहि येन दोर्दण्डकण्डूमपनयामि ते ॥१००।। इत्याहूतः स भीमेन मैनाक इव वेगतः । प्राविशत्पक्षरक्षार्थी वेगात्सङ्गरसागरम् ॥१०१॥ १. शारीः इति स्यात् । २. यदुसेनाप्रभुभिः ।
15
20
25