________________
चतुर्दशः सर्गः । युद्धवर्णनम् ॥]
[६१३ गुरुः कोदण्डटङ्कारः सलीलं नेमिनिर्मितः । रुक्मिणः कर्णमभ्येत्य पलायनमुपादिशत् ॥७६॥ अपरेऽपि परोलक्षाः क्षोणिपाला बलोद्धताः । सममेवोदतिष्ठन्त जिनं योधयितुं मदात् ।।७७॥ अविधित्सुर्वधं तेषां देवः कारुण्यसागरः । दिव्यमापूरयामास शङ्ख विख्यातविक्रमः ॥७८॥ तेन शङ्खनिनादेन कर्णजाहोपगूहिना । द्विषां पाणितलात्पेतुरायुधान्यखिलान्यपि ॥७९॥ ते समुच्चितशौण्डीर्यव्यापाराः पुरतः प्रभोः । निर्निमेषदृशस्तस्थुरालेख्यलिखिता इव ॥८०॥ हिरण्यनाभमुख्यानां पेष्टुं विद्विष्टभूभुजाम् । अनाधृष्टिरधाविष्ट करिणामिव केसरी ॥८१॥ तदा युयुधिरे तेऽपि सर्वे सर्वात्मना तथा । भाले रामानुजस्यापि स्वेदः प्रादुरभूद्यथा ॥८२॥ अश्वीयसङ्कटे तस्मिन् मिहिरोऽपि महाहवे । शरप्रहारभीत्येव पांशुवर्मावृतोऽभवत् ॥८३॥ . छिन्नप्रोच्छलितैर्दूरं चामीकरमयैर्ध्वजैः । अजायत तदानीं द्यौरुल्काभिरिव सङ्कला ॥८४॥ रुधिरासवसौहित्यमार्गणाः पार्थमार्गणाः । कृपणै रिपुभिनष्टैर्न नीताः कृतकृत्यताम् ॥८५॥ पार्थस्य खरलीमात्रमभवत्कौरवाहवः । बाह्वोरिष्टमपूरिष्ट जरासंधरणः पुनः ॥८६॥ . संधानाकृष्टिविच्छेदविषये तस्य लाघवम् । दृष्ट्वा सुमनसो व्योम्नि सत्यं सुमनसोऽभवन् ॥८७॥ असह्यस्तावदेकोऽपि रिपुभिः कपिकेतनः । पौरुषोष्मलदोर्दण्डैः किं पुनर्बन्धुभिर्युतः ? ॥८८॥
१. कर्णमूलप्राप्तेन । २. अनाधृष्टेः । ३. सूर्यः । ४. खुरली-धनुर्विद्याऽभ्यासः । ५. देवाः । ६. संतुष्टाः ।
25