SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ [९३ तृतीयः सर्गः । कुन्तीविलापः ॥] इत्थं विलापैरत्यन्तकरुणैर्मर्मभेदिभिः । उच्चैः प्रतिरवव्याजाद्रोदयन्ती गिरीनपि ॥७६।। कुन्ती शोकाकुला जाता डिम्भेन सह पाण्डुना । पुत्रालोकनसोत्कण्ठा शनैःशोकादवातरत् ॥७७॥ त्रिभिर्विशेषकम् । उवाच राज्ञी प्राणेश ! केनैताञ्चूर्णिताः शिलाः ? । न जानामीति तेनोक्ते देवी पुनरभाषत ॥७८॥ अमून् भीमद्रुहः कोहि दारुणान् दारयिष्यति ? । शङ्के स्वेनैव पापेन शीर्णास्तु कणशः स्वयम् ॥७९।। तेनानवाप्तपूर्वेण नगोत्तारक्लमेन च । पुत्रशोकेन चात्यन्तं कुन्ती वैक्लव्यमागमत् ॥८०॥ अथातिरंहसा कांश्चिद् व्याकोशास्यकुशेशयान् । पत्तीनागच्छतो दूराद्वीक्षाञ्चक्रे क्षितीश्वरः ॥८१॥ तत्प्रमोदानुमानेन परिज्ञाय नृपोऽभ्यधात् । देवि ! त्वं वर्धसे दिष्ट्या कुशली तव नन्दनः ॥८२॥ इति वर्धयतो राज्ञी राज्ञस्तेऽपि व्यजिज्ञपन् । अग्रेऽसौ विजयी स्वामिन्नक्षताङ्गस्तवात्मजः ॥८३॥ देवीक्रोडस्थितस्यैव त्वत्पुत्रस्य मनागपि । पेतुषोऽपि गिरेः शृङ्गान्मुखरगो न भिद्यते ॥८४॥ एतत्कथितमस्माभिरन्यदत्यद्भुतं पुनः । पुरो गत्वा स्वबालस्य स्वयमालोकयिष्यसि ॥८५॥ इति वार्तासुधापानप्रोषिताशेषवशसा । त्वरितं त्वरितं भीमजननी पुरतो ययौ ॥८६।। राजाऽपि राजमानास्यः प्रेयसीपृष्ठतो व्रजन् । समाससाद तं देशं यत्रास्ति क्षेमवान्सुतः ॥८७।। शिलाचूर्णमये तल्पे सुखोत्तानशयं सुतम् । अक्षतं शतपत्राक्षं तौ निरीक्षाम्बभूवतुः ॥८८॥ १. डिम्ब:-हाहारवः । २. विकसितमुखकमलान् । ३. नष्टसर्वविघ्ना ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy