________________
5
10
15
20
25
१३२]
[ पाण्डवचरित्रमहाकाव्यम् । पाण्डव कौरवाणां काम्पिल्ये निवासः ॥
कदम्बजम्बूजम्बीरनिकुरम्बकरम्बिते । विपाकपिङ्गनारङ्गपिशङ्गितदिगन्तरे ॥७६॥ असङ्गभृङ्गसङ्गीतसुभङ्गभावुकद्रुमे । रसालाङ्करवाचालकोकिलालापशालिनि ॥७७॥ द्रुपदस्य गिराऽगृह्णान्निवासान्भूमिवासवः । वसन्त इव कुत्रापि स्वः सरितीरकानने ॥७८॥ कुलकम् । तस्मिन्विलासवापीषु स्नायं स्नायमनेकशः । विनिन्ये सैनिकैर्दूरमार्ग चङ्क्रमणक्लमः ॥७९॥ हित्वा हिरण्यकोटीरान् कुरुविन्दाङ्कराङ्कितान् । चक्रुः सकिंशुकैः केचिच्चम्पकैरवतंसकान् ॥८०॥ नित्यमेकधुरीणानि पूर्णेन्दुकरकन्दलैः । केचिन्मृणालनालानि मुक्ताहारपदे दधुः ॥ ८१ ॥ नवस्त्रस्तरमास्तीर्य कि(क)ङ्केल्लिद्रुमपल्लवैः । केऽपि च्छायासु सान्द्रासु पथिश्रान्ता विशश्रमुः ॥८२॥ पीयूषरसगण्डूषमदमोषीणि हर्षुलैः । नालिकेरीफलाम्भांसि कैश्चिदापपिरे भृशम् ॥८३॥ मृगारिकरजाकारान् वीक्ष्य किंशुककोरकान् । वारणेन्द्राः प्रणश्यन्तः कथञ्चित्तत्र धारिताः ॥८४॥ सैकते कुसुमभ्रश्यत्परागपरिपिञ्जरे । वाह्रीकान्वेल्लयाञ्चक्रुरक्रमेण तुरङ्गिणः ॥८५॥ भारावरोहणायान्यैः कृतयन्त्रशतैरपि । नाक्षम्यतौक्षकं' नेतुं सारणीतृणलोलुपम् ॥८६॥ क्षुद्रेतरैः परिक्षिप्ते कदलीकेलिकाननैः । आदर्शदर्शितातङ्कमृगाङ्गमणिकुट्टिमे ॥८७॥ सारणीशीकरासारलघुसञ्चारमारुते । उन्मीलन्मुकुलामोदमदिरामोदितालिनि ॥८८॥
१. मुस्ता नाम वनस्पतिः । २. कन्दलं- नवाङ्कुरः । ३. अश्वान् (बाह्लीक इत्यमरकोषे) ।
४. वृषयूथम् ।