________________
त्रयोदशः सर्गः । पाण्डव-कौरवयोयुद्धम् ॥]
[५२७ मन्थानगिरिनिर्मथ्यमानार्णवरवोपमः । आसीत् कौन्तेयसैन्येषु हाकारतुमुलो रवः ॥७६।। अथ प्रथितकर्माणो धर्मसूनुधनुर्धराः । शरैः सेनानिभोगीनैः कामं भीष्ममयोधयन् ॥७७।। देवव्रतशरवाताः शत्रुसांतापिकास्ततः । दिशः सर्वाः क्षयाम्भोदधारासारा इवास्तृणन् ॥७८॥ अथ केषाञ्चिदक्षस्य भङ्गो मानैः सहाभवत् । परेषामपतन् बाहुसौष्ठवैः सह केतवः ॥७९॥ समं सत्त्वेन केषाञ्चिद् ध्वंसन्ते स्म धनुर्लताः । शिञ्जिन्यो जन्यकाङ्क्षाभिः साकं केषाञ्चिदत्रुटन् ॥८०॥ प्राणैः सार्धं पलायन्त युग्याः केषाञ्चन द्रुतम् । विक्रमैः सह चक्राणि परेषां खण्डशोऽभवन् ॥८१॥ छिद्यन्ते स्म सहान्येषां वर्माणि रणकर्मणा । सार्धं रोषेण केषाञ्चिदधःसारथयोऽगमन् ॥८२॥ समं महिम्ना केषाञ्चिदातपत्राणि दुद्रुवुः । सहान्येषामहङ्कारैः कूबराः कणशोऽभवन् ॥८३॥ पार्वानि जज्ञिरेऽन्येषां शून्यानि मनसा समम् ।
ओजसा सह केषाञ्चित्सस्स्रंसे कार्मुकं करात् ॥८४॥ वल्गन्ति स्म समं की, केषामप्यसृगूर्मयः । भेजे भुजैः सहान्येषां रथोत्सङ्गेऽस्त्ररिक्तताम् ॥८५॥ इत्थमुत्थापितानन्यसामान्यशरकर्मणाम् । पाण्डवानां चमूश्चक्रे गाङ्गेयेनाकुलाकुला ॥८६॥ धृष्टद्युम्नोऽपि दोर्युम्ननिम्नितारातिविक्रमः । कौरवीये बले भूपान्संजहार सहस्रशः ॥८७॥ शैवलिन्यः कचै रक्तोत्पलिन्यः सुभटाननैः । रथस्तोमैस्तरीमत्यो मीनवत्यः कराघ्रिभिः ॥८८॥ १. भीष्मशरसमूहाः । २. युद्धकाङ्क्षाभिः । ३. कूबर:-सारथिनिषदनस्थानम् । ४. द्युम्नं
15
25
बलम् ।