SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ [४७९ एकादशः सर्गः । युद्धस्य सज्जता ॥] इत्युक्तेऽम्भोजनाभेन भूयः पाण्डुरदोऽवदत् । सति त्वयि सुतानां मे न दूरे विजयो हरे ! ॥३७५॥ तद्विध्वस्तरिपुवातानुदूढविजयश्रियः । भूयः प्राप्तस्वराज्यांस्तान्द्रष्टुमिच्छामि नान्यथा ॥३७६॥ तद्गच्छ त्वं जवादेत्य निर्जित्य समिति द्विषः । स्वबन्धुभ्यः पुनर्देहि निजां साम्राज्यसम्पदम् ॥३७७॥ इत्युक्तवन्तं वैचित्रवीर्यमापृच्छ्य तत्क्षणात् । जगाम त्वरितं कोपाद् द्वारकां द्वारकापतिः ॥३७८।। तम्रोपेत्यः रह: सर्वं हास्तिनीयां जनार्दनः । तां कथां कथयामास सबन्धोधर्मजन्मनः ॥३७९॥ पाण्डवेयास्ततः सर्वेऽप्यानन्दमतुलं दधुः । नेदीयानिद्धबाहूनामाहवो हि महामहः ॥३८०॥ मुरारे: पुनरादेशात्सज्जीकर्तुमनीकिनीः । सैनिकैर्विकसद्बाहुविक्रमैरुपचक्रमे ॥३८१॥ दन्ताघातकराघातगात्राघातपुरःसरम् ।। कर्म साङ्ग्रामिकं तत्तदध्याप्यन्ते स्म सिन्धुराः ॥३८२॥ रचयन्ति स्म सञ्चार्य सर्वसान्नाह्यवीथिषु । तुरङ्गान्सङ्गरोत्सङ्गयोग्यानश्वंदमोत्तमाः ॥३८३॥ केषुचिद् धूर्वरूथाक्षयुगचक्रध्वजादिकम् । कांश्चिच्य स्यन्दनान्नव्यान्सूत्रयन्ति स्म सूत्रिणः ॥३८४॥ पित्राख्याजात्यभिज्ञानवृत्त्यस्त्रप्रश्नपूर्वकम् । प्रस्तूयन्ते स्म पत्तिभ्यो दानानि कनकोत्करैः ॥३८५॥ सामन्तेभ्यः समस्तेभ्यस्त्वरागमनहेतवे । राजदौवारिकैराप्तै राजादेशा विनिर्ययुः ॥३८६॥ करीरपिचुमन्दाऽऽदिपल्लवाऽऽस्वादमेदुरम् । स्वं स्वमौष्ट्रिकमानायि राजकैर्जाङ्गलस्थलात् ॥३८७॥ १. सेनाः । २. वरुथः-रथस्य लोहादिमयं वर्म । ३. वनात् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy