________________
Aitilip
तस्य पदे मदनादिद्वेषजयी विजयसिंहसूरिरभूत् । स्मृतिताः । यद्वपुषि स्पर्धा भूल्लावण्यामृतशमामृतयोः ॥३ श्रीचन्द्रसूरिरभवत्तदीयपदभूषणं गुणैकनिधिः । विद्यायाश्च मदस्य च येन वितेने चिरवियोगः ॥५॥ धर्मज्ञानविवेकसंयमतप:संकेतकेलीगृहं
f
Filer FR
ત્રિ
es
dietos
13592
FUSE
શિ
द्वारा
स श्रीमान्मुनिचन्द्रसूरिरभवत्तत्पट्टभूषणामणिः । ब्रूमस्तस्करपुष्करस्य महिमा किं नाम यत्सौरभैर्गण्यन्ते बत मादृशा अपि जनैः संख्यासु संख्यावताम् ॥६॥ श्रीदेवप्रभसूरिर्बभूव तच्चरणकमलरोलम्बः।
येन कलैः कीर्तिरवैरभितो मुखरीकृतं भुवनम् ॥७॥ मुनिचन्द्रसूरिपट्टे श्रीदेवानन्दसूरयोऽभवन् । स्तोत्राय यद्गुणानां ध्रुवं न वेधा अपि सुमेधाः ॥८॥ तेषां कल्पतरुत्रिविष्टपगवी चिन्ताश्मवैहासिकादादेशात्कविमार्गवल्गनकलानैपुण्यशून्यैरपि । श्रीदेवप्रभसूरिभिस्तनुभुवां पाण्डोश्चरित्रं किमप्येतत्तद् विबुधादिशिष्यहृदयोल्लासार्थमग्रन्थ्यत॥९॥ श्रीयशोभद्रसूरिणां तथात्र व्यापृता दृशः । यथैतदगमत्सर्वं विद्वल्लोकावलोक्यताम्॥१०॥
PA CPFFylk माझी
हा
AN
6111
ને દીક્ષા ધર્મનો
अने
वाली
H
SHAH
का
वृत्ति
ALIST Bet SHR
ज्ञानैकमयमूर्तीनामस्मिन्नवरसान्विते ।
श्रीनरचन्द्रसूरीणां प्रज्ञया कतकायितम् ॥११॥ अस्
1: प्रीत्यावलोकनेनैव कर्णक्रोडनवातिथेः ।
Grup RET
कर्तुमातिथ्यमर्हन्ति ग्रन्थस्यास्य मनीषिणः ॥ १२॥ मङ्गलं महाश्रीः ॥
श्रीमदभयदेवसूरिः प्रथमो गुरुस्ततस्तता परम्परा प्रशस्तितः स्पष्टैव । श्रीदेवप्रभसूरिणान्येऽपि रचिता ग्रन्था इति तत्कर्तृत्वेन प्रसिद्धान्मृगावतीचरितादवसीयते । पुस्तकस्यास्य मुद्रणे प्रतीकत्रयमस्माभिः समुपलब्धम् । एकमजयमेरुतोऽस्माद्यं सहृदयैः श्रीभवदत्तशास्त्रिभिः प्रेषितमन्यद्द्वयमपि पुण्यपत्तनस्थदक्षिणपाठशालापुस्तकालयतः श्रीके. बी. पाठकमहोदयैः सकृपं प्रेषितमासीदित ताभ्यामपर्यन्तौ धन्यवादान् विरमावः।ich
shapele
धकारी मलधारि देवप्रेम सूरिया (बृ.टि)