SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ७०] [पाण्डवचरित्रमहाकाव्यम् । कंसकृत कृष्णमारणोपायः ॥ तत्र तौ चक्रतुलॊकं सशोकमुपमर्दनात् ।। पयांसि पेपतुस्तक्रमन्थनीश्च ममन्थतुः ॥२७३॥ आभ्यां वृषतुरङ्गाभ्यां चक्रे गोकुलमाकुलम् । वत्सः कृष्णोऽत्र नास्तीति नन्दः खेदमुपासदत् ॥२७४।। गोपेभ्यस्तदुपश्रुत्य वनाद् गोष्ठमुपागतः । दुर्नयप्रह्वमाह्वास्त कृष्णस्तं दुर्मदं वृषम् ॥२७५॥ सोऽपि शृङ्गे महाभीष्मे रोषादाधाय सम्मुखे । अधावत्कृष्णमाहन्तुं यमसैरिभसन्निभः ॥२७६॥ मृणालकन्दलीमोटं मोटयित्वा शिरोधराम् । निष्ठुरं मुष्टिना हत्वा सोऽन्तं कृष्णेन लम्भितः ॥२७७॥ यः कृष्णे मुष्णति प्राणांस्तस्याभूद्विधुरो ध्वनिः । स एवासीत्तदा नान्दी कंसविध्वंसनाटके ॥२७८॥ कृष्णे जयिनि गोपीनां योऽभूज्जयजयारवः । स तद्यशः प्रबन्धस्य प्रथमः पणवोऽभवत् ॥२७९।। तदैवाथ जनोन्माथप्रवृत्तं वीक्ष्य केशिनम् । कृष्णस्तमक्षरै रूक्षैः साक्षेपमिदमभ्यधात् ॥२८०॥ दुर्विनीत ! विनेतारं किं रे ! मां न निरीक्षसे । अनाथमिव मनासि यदेवं मम गोकुलम् ॥२८१॥ इत्याक्षिप्तः स कृष्णेन खुरैः कुद्दालयन्महीम् । दशनैर्दशनान्पिषन्नाभिमुख्यमुपागमत् ॥२८२॥ प्रक्षिप्य कूर्परं तस्य यमदण्डोपमं मुखे । . कृष्णस्तंजीर्णपटवत्पाटयामास लीलया ॥२८३॥ अञ्चलोत्तारणैर्वृद्धास्तरुण्यस्त्ववगृहनैः । तस्य प्रचक्रिरे घोषयोषितः पारितोषिकम् ॥२८४।। नन्दनन्दनचापल्यकर्तृकोऽरिष्टकेशिनोः । वधः शशंसे कंसाय घोषान्तश्चारिभिश्चरैः ॥२८५॥ 15 20 25 १. पिबतः स्म । २. महिष ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy