SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 १५४] [ पाण्डवचरित्रमहाकाव्यम् । सुकुमारिकायाः व्रत ग्रहणम् ॥ सा गत्वाऽऽख्यत् सुभद्रायै साऽपि स्वप्रेयसे क्षणात् । पितुरेषोऽपि जामातुरुपालम्भं ददौ स्वयम् ॥३६२॥ सोऽप्याह तनयं वत्स ! न युक्तं विदधे त्वया । गच्छाधुनाऽपि तत्तत्र माऽन्यथा मद्वचः कृथाः ॥३६३॥ सागरोऽप्यचिवानग्नौ वरं झम्पां तनोम्यहम् । न पुनस्तात ! गन्तास्मि वेश्म तस्याः कदाचन ॥ ३६४ ॥ इदं सागरदत्तोऽपि तत्कुड्यान्तरितोऽशृणोत् । जगाद च गृहं गत्वा निराशः सुकुमारिकाम् || ३६५॥ कथञ्चित् सर्वथा वत्से ! विरक्तः सागरस्त्वयि । तन्मा खिद्यस्व कोऽप्यन्यः पतिस्तव विधास्यते ॥ ३६६॥ कौपीनाम्बरमात्रैककर्परं मक्षिकावृतम् । भिक्षुकं कञ्चिदद्राक्षीत् स गवाक्षस्थितोऽन्यदा ॥ ३६७॥ आहूय तेन सोऽम्भोभिः स्नापयित्वा सुगन्धिभिः । विलिप्य चन्दनैर्दिव्यवासांसि परिधाप्य च ॥३६८॥ ऊचे तुभ्यं मया दत्ता पुत्रीयं सुकुमारिका । मदीयां विलसन् लक्ष्मीं सुखमास्स्व सहानया ॥३६९|| युग्मम् | इत्युक्तः सोऽविशद् वासवेश्म साकं तया निशि । मेने च तद्वपुःश्लेषमग्निप्लोर्षमिवात्मनः ॥३७०॥ सहसोत्थाय वेषं स्वमादाय स पलायितः । तथैव रुदतीं तां च विलोक्य जनकोऽब्रवीत् ॥३७१॥ सोऽयं प्राक्कर्मणां वत्से ! विपाकोऽन्यन्न कारणम् । तदास्स्व ददती दानं शान्तात्मा मम वेश्मनि ॥ ३७२ ॥ तथैव कुर्वती तस्थौ सा धर्मैकपरायणा । प्रापुस्तद्गेहमन्येद्युः साध्व्यो गोपालिका इति ॥ ३७३॥ शुद्धैरशनपानाद्यैः सा भक्त्या प्रतिलाभ्य च । तन्मुखाद्धर्ममाकर्ण्य विरक्ता व्रतमग्रहीत् ॥ ३७४॥ १. अग्निदाहम् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy