________________
पञ्चमः सर्गः । युधिष्ठिरनृपस्य शोभा ॥ ] द्युतिसादृक्ष्यदुर्लक्ष्यजले नीलाश्मकुट्टिमे । दिव्या यस्यामभून्मत्तमधुपालिर्मृणालिनी ॥५१८॥ इन्द्रनीलक्षितिर्यस्यामर्काश्मपरिवारिता । बभौ ज्योत्स्नाभिरावृत्य रुद्धेव तिमिरावलिः ॥ ५१९॥ नानारत्नान्तरस्तम्भकान्तिसङ्क्रान्तितो बभुः । यस्यां ज्योतीरसस्तम्भाः सर्वरत्नमया इव ॥५२०॥ आश्रितानेकवर्णाढ्यवितानप्रतियातना । सवितानेव भाति स्म यस्यां भूरप्यधस्तनी ॥५२१॥ रत्नस्तम्भेषु विश्रान्तसर्वाङ्गप्रतिमास्तदा ।
यस्यां वारविलासिन्यः पाञ्चालीतुलनां दधुः ॥५२२॥ ततः स भूपतिस्तस्यां मणिसिंहासनं महत् । आक्रान्तवान्सुनासीरः सुधर्मायामिवाबभौ ॥५२३॥ प्रणेमे मणिकोटीरकोटिकुट्टितकुट्टिमैः । स राजाऽभिनवो भूपैराज्ञाभारानतैरिव ॥५२४॥ ततः सचिवसामन्तपौरजानपदादयः । तं रत्नाश्वकरिप्रायैरुपतस्थुरुपायनैः ॥५२५॥ सेवायातैर्दिशामीशैरिव सामीप्यवर्तिभिः । बभौ साक्षादिवोपायैः स चतुर्भिः सहोदरैः ॥५२६॥ अथ तस्य पयोराशिरसनायामपि क्षितौ । आज्ञालेखा विनिर्जग्मुः प्रतापा इव जङ्गमाः ॥५२७|| मयि सत्यपि को नाम जगत्यस्मिन्निनोऽ ऽपरः ? । इतीवाश्वखुरोत्खातपांशुपीतार्कमण्डलः ॥५२८॥ खेचरा अपि पश्यन्तु राजपाटीक्रमं मम । इतीव दन्तिदानाम्भ:शमिताशेषभूरजाः ॥५२९॥
मा स्म दिक्कुञ्जरेन्द्रेभ्यः कुप्यन्तु मम दन्तिनः । इतीव सौम्यमायूरच्छत्रच्छन्नदिगन्तरः ॥५३०॥
[ २०३
१. प्रतिमाः प्रतिकृतिरित्यर्थः । २. साम-दाम- दण्ड-भेदाः एते चत्वार उपायाः । ३. स्वामी रविश्च ।
5
10
15
20
25