SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 १००] [ पाण्डवचरित्रमहाकाव्यम् । भीमस्य विनोदम् ॥ धार्तराष्ट्राः कनीयांसः क्रीडन्तस्ते कदाचन । कुतूहलात्कपित्थादीनुच्चानारुरुहुस्तरून् ॥१६७॥ ततः पादप्रहारेण तानाहत्य महीरुहान् । फलैः सार्धमपात्यन्त ते भीमेन भुवस्तले ॥ १६८॥ खेदिता अपि भीमाय न ते किञ्चन चुक्रुधुः । स्नेहोऽयं न पुनर्द्रोहस्तस्येति ज्ञातपूर्विणः ॥ १६९ ॥ लब्धास्पदं मनोधात्र्यां वैरिभूरुहकारणम् । मात्सर्यबीजमाबाल्यादभूद्दुर्योधनस्य यत् ॥१७०॥ तदानीं भीमसेनस्य बलविस्फूर्तिकीर्तिभिः । तच्चक्रे किञ्चिदुच्छूनं नव्याभिरिव वृष्टिभिः ॥ १७१॥ ओजायितानि भीमस्य खिद्यमानांश्च बान्धवान् । वीक्ष्यावलेपात्कोपाच्च बाढं दुर्योधनोऽभ्यधात् ॥१७२॥ कदर्थ्यन्ते कथं भीम ! भ्रातरोऽमी स्तनंधया: ? । तव दोर्दण्डकण्डूतिहरोऽस्मि तदुपेहि माम् ॥ १७३॥ तेनेत्थं स्पर्धमानेन समाहूतो वृकोदरः । अभ्यधत्त महाभाग ! नाहं बन्धुषु दुर्मनाः ॥ १७४॥ परमित्थं मम स्नेहचापल्यं पर्यवस्यति । वनेषु दन्तिनो दन्तक्रीडाऽपि तरुभञ्जिनी ॥१७५॥ ततोऽवलेपं कोपं वा मुधा दुर्योधन ! व्यधाः । यद्वा नैवास्ति मर्यादा काऽप्यनालोच्य वादिनाम् ॥१७६॥ त्वया हि मम दो: कण्डूर्न मनागप्यपोह्यते । न ह्येरण्डो गजेन्द्रस्य कटकण्डूयने क्षमः ॥ १७७॥ अस्ति चेत्तव दोर्दर्पो यद्वाऽसूया बलीयसी । तदेहि त्वं नियुध्यस्व बुध्यस्व बलमात्मनः ॥ १७८॥ इत्याक्षिप्तः स भीमस्य नियुद्धाय पुरोऽभवत् । किं लोकाधिकधामान: सहन्ते तेजसो वधम् ॥१७९॥ यदा विरमतो नैतौ निरोद्धरि युधिष्ठिरे । तदा तौ परितस्तस्थुः कुमाराः प्रेक्षकाः परे ॥ १८०॥
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy