SearchBrowseAboutContactDonate
Page Preview
Page 794
Loading...
Download File
Download File
Page Text
________________ परिशिष्टः [ १ ] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥ ] १२ / ७५ प्रभो ! प्रीतिरति६/८६६ प्रभो ! रैवतको११/२१७ | प्रभो ! सुप्रातरद्यैव ३ / २१० |प्रभोः पित्रोश्च प्रत्युताधिक्षिप प्रत्युताभूत्परा प्रत्युतार्पयतः प्रत्युतोर्जितमातेने प्रत्युद्गम्य प्रत्युद्गम्य प्रत्युद्गम्य ततो प्रत्युद्य प्रत्युद्यायाथ पार्थेन प्रत्येकं प्रत्येकं तस्य प्रत्येकं तेऽन्व प्रत्येकं विशिखां प्रत्येकं स्वस्व प्रत्येकमात्मनः प्रत्यैच्छदुरुमात्सर्यं प्रथमैवाहुति: प्रथयन्तौ कथास्ता प्रदक्षिणीकृते प्रदत्तत्रिदशानन्दे प्रपातभूमिं भीमस्य प्रबोधसमये प्रभापल्लवितैः प्रभावत्याश्च प्रभावोऽस्ति प्रदत्तया पितृभ्या प्रदत्तोपनिषत्तेन प्रदीपकलिकाताम्र- १३ / ४५१ प्रदीपनेम नानेन ८/६१ ३/२ ११/१८ प्रदीपा यत्र प्रद्युम्नाद्यैः प्रधने धृतधन्वा - प्रनष्टैरात्मजैराजौ १२ / ३६५ १३/१०२७ प्रभो ! प्रभूतप्रभो ! प्रसीद २ / १५९ १४ / २८२ १८/८६ | प्रभोः सुधामुचं ७ / ४५ प्रभोर्बन्दिग्रहात्त प्रभोर्भावि प्रभोर्माता शिवादेवी प्रभोर्वचनपीयूष - प्रभोर्वागमृतैश्चेन्नः प्रमादालस्यमान्द्यादि- १७/५८ ८/५० ७ / ४३१ १५/१८ ३/३३१ ८ / ३१९ ५ / २१३ १ / २७९ १३ / ६५३ १३ / ६१८ ८/३८७ प्रमोदोत्फुल्लनेत्राणां ६/२८३ | प्रमोदोत्फुल्लनेत्राभिः ३ / ११० प्रम्लानवदनं प्रमीतप्रायमा प्रमृष्टान्यपि प्रमोदमेदुरश्व प्रमोदविशदै: प्रमोदादेवमा प्रमोदाविष्टया ३/११४ | प्रयाणमीक्षितुं _३/३४३ प्ररूढप्रणयं प्रलम्बितभुजास्तत्र प्रलोभनाय प्रवाहः पयसां प्रविश्य तत्र प्रविश्य नृपतेः प्रविश्य स ३ / ९७ प्रविश्य सहसा ६ / ४१८ |प्रविश्याथ पुरे ५/१६८ प्रविश्योत्सव ५ / ३०४ ५ / ३३७ १५ / २४ ७/४९८ प्रवीरानपरान्नित्यं प्रवृत्तिरासीत्तस्यापि प्रसह्य गृह्यतामेष प्रसह्य समगृह्यन्त प्रसादः स गुरोप्रसादपात्रं १७/२३४ १७ / २३१ प्रसादभुक्ति ९/७४ प्रसाध्य विद्या: १२/२९८ | प्रसाररुचिरोद्देशे १८ / २४८ प्रसिद्धं सिद्धकूटं १७ / ८२ १८ / २६१ प्रसन्नमन्यदा प्रसर्पत्त्वत्प्रतापा १६ / ३४३ १८ / २२८ ९ / ३७० प्रसूतमात्र एवायं प्रस्तौति प्रणयालापं प्रस्नुतोलूलु २ / ३५२ |प्रस्थानमङ्गलं ९/८ प्रस्थास्नोस्त्व १० / ४७३ ५ / ४३१ १/२४७ प्रस्विद्यद्वेपमानाङ्गः ५/३०८ प्रहारदारुणानेता प्रहारपाटवात्कामं प्रहारप्रोषित १४ / ३०१ ४ / ३९० प्रस्थितस्य प्रस्थितोऽमी १३ / २७७ | प्रहित्य नकुलं १२/१३६ प्रहृष्टा यावदाचष्टे ५ / ९८ प्रह्वीभूतस्तथा ९/२१९ प्रा( क् ) कृतोपप्रांशुज्योतिः ४ / १८१ ५/४९६ | प्राकारगोपुरा ५/१९१ प्राकाराग्राणि १०/१६२ १३/३८२ प्राक्तनं तु प्रागप्येतन्मया ६/१६७ प्रागभ्यासा १८ / २३० प्रागित्युपादिशः ६/७०३ प्रागेत्य केश १३/६८३ प्राग्भवे हि ८/४५१ प्राग्वारेण ३/२५८ प्राचि जन्मन्यप्राचीनजन्म १२/३०० [ ७७९ २/ ३०८ ८/५२६ ३/२७७ २/६८ ३/३ ८/२५४ १२/१९८ __८/३४७ ६/१००२ ५/२५७ ८/३६६ ४/३५ १२ / ३०१ १३/९६६ १२ / ३०२ २ / ४२५ १३/१७६ १३/९३ १४/१५२ ६/८७ २/२३७ ५/४६९ ६/८३९ १७/१३ ६/४५९ १७/१३८ १७/२१५ १६/२७४ १२ / ३१४ १५/४४ १४ / २८१ ६ / ६२३ १६ / ३१७ १३/५६९ १६ / १४६
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy