________________
प्रथमः सर्गः । समुद्रविजयादीनाम् जन्म ॥ ]
[ ३५
तस्य शौरिः सुवीरश्च द्वावभूतां तनूद्भवौ । कविबद्धैरपि भ्रान्तं भुवि स्वैरं ययोर्गुणैः ॥४१४|| राज्यं च यौवराज्यं च तयोर्दत्त्वा यथाक्रमम् । ययौ तपस्यामध्यास्य दिवं शूरनराधिपः ॥ ४१५॥ रामलक्ष्मणयोः साम्यं तैस्तैस्तौ भेजतुर्गुणैः । ताभ्यां परमरातिभ्यो वनक्लेशः समर्पितः ॥४१६॥ दत्त्वा शौरिः सुवीराय राज्यमुज्जृम्भवैभवम् । स्वयं कुशार्तदेशेषु विजहार यदृच्छया ॥४१७॥ स तेषु वासवस्पर्धिशौर्यः शौर्यपुरं व्यधात् । श्रीपतीन्बिभ्रता भूरीञ्जिग्ये येनामरावती ||४१८|| अन्धकवृष्णिप्रमुखास्तत्र शौरेस्तनूरुह (हा : ) । बभूवुर्बहवो बाहुस्थामसंस्थापितश्रियः ॥४१९॥ शौरिर्वितीर्य साम्राज्यं सुतायान्धकवृष्णये । प्रतिगृह्य परिव्रज्यां शिवश्रियमशिश्रियत् ॥ ४२०|| संजज्ञिरे सुवीरस्य भोजवृष्ण्यादयः सुताः । अम्लायन्यत्प्रतापेन शत्रुस्त्रीपत्रवल्लयः ॥४२१॥ सुवीरो माथुरं दत्त्वा साम्राज्यं भोजवृष्णये । सौवीराख्यं पुरं कीर्तिसिन्धु सिन्धुषु निर्ममे ||४२२॥ विहरन्नन्वहं तत्र वाप्यां वाप्यां वने वने । पुण्यप्रागल्भ्यलभ्यानि स सुखानि न्यसेवत ॥४२३॥ भुञ्जतो मथुराराज्यं भोजवृष्णेर्महौजसः । उग्रसेनोऽरिसेनानामन्तकृत्तनयोऽभवत् ॥४२४॥ आसीदन्धकवृष्णेश्च सुभद्रेति सधर्मिणी निष्ठा(ष्ठां) यत्र सदाचारतारतम्यमुपाययैौ ॥४२५॥ दिशां नाथा इव प्रौढा दशाभूवन्सुतास्तयोः । येषु नीतिनिवासेषु नाभवत्कोऽपि गोत्रहा ॥ ४२६॥
Į
१. कविभिः रचितैः गीतैरिति विरोधपरिहारः । २. धनिकान्, पक्षे विष्णून् । ३. येन शौर्यपुरेण ।
5
10
15
20
25