________________
5
10
15
20
25
१८०]
[ पाण्डवचरित्रमहाकाव्यम् । अर्जुनस्य हस्तिनापुरे गमनम् ॥
सिच्यन्ते धर्मकुल्याभिर्मुक्तिशर्ममहीरुहः । तासां तटतृणायन्ते सुरासुरनरश्रियः ॥२१९॥ अयं च निर्ममे धर्मस्तथा प्राग्जन्मनि त्वया । नि:शेषभुवनोर्जस्वी यथेदानीमजायथः ॥ २२० ॥ इदं च जगदाधाय दोस्तम्भैरकुतोभयम् । भविष्यसि भवेऽत्रैव मोक्षलक्ष्मीस्वयंवरः ॥२२१॥ इत्याकर्ण्य गिरं कर्णकीर्णपीयूषविप्रुषम् । आनन्दाम्भोधिनिर्मग्नमन्तरात्मानमुद्वहन् ॥२२२॥
मुनिमानम्य तं मौलिलालिताङ्घ्रिसरोरुहः । विमानेन ततः पार्थः प्रतस्थे मरुतां पथा ॥२२३॥ युग्मम् | शिवश्रीदत्तसङ्केतः सम्मेतप्रभृतिष्वसौ । तीर्थेष्ववन्दत ध्वस्तसमस्तवृजिनाञ्जिनान् ॥२२४॥ अतीत्य तीर्थसेवाभिः सोऽथ द्वादशहायनीम् । प्रत्यचालीच्चिरोत्कण्ठाविहस्तो हस्तिनापुरम् ॥ २२५॥ पृथुकीर्तिः पृथासूनुर्गच्छन् गगनवर्त्मना । आक्रन्दमिश्रमश्रौषीदधस्तात् तुमुलध्वनिम् ॥२२६॥ स वीरः सपदि प्रैषीत् तदानुपदिकीं दृशम् । ईक्षांचक्रे च शोकार्त्तलोकसङ्कुलितं वनम् ॥२२७॥ खेचरं केसरं नाम तस्योदन्तं स वेदितुम् । प्राहिणोत्करुणावेश्म गत्वाऽऽभ्येत्य च सोऽभ्यधात् ॥२२८॥ हिरण्यपुरमित्यस्ति पुरमिन्द्रपुरोपमम् । स्वामिंस्तस्मिन्नरिंग्रामगदो हेमाङ्गदो नृपः ॥२२९॥ प्रेयसी तस्य निःशेषसतीसीमन्तमौक्तिकम् । देहद्युतिजितस्वर्णप्रभासम्पत् प्रभावती ||२३०॥ तामद्य यामिनीशेषे चन्द्रशालाऽधिशायिनीम् । कलविङ्कीमिव श्येनः कोऽप्यकस्मादपाहरत् ॥२३१॥
१. धर्मकुल्यानाम् । २. संकेत - सम्मेत इति एकप्रतिपाठः साधुः । ३. दुःखम् । ४. शत्रुसमूहे व्याधिरुपः । ५. चटकाम् ।