SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ त्रयोदशः सर्गः । सुयोधनस्य वधः धृतराष्ट्रस्य च मूर्च्छा ॥] अभ्यधुश्च धराधीश ! छिन्नान्पञ्चाप्यमून्पुरः । पाण्डवानां क्षणं मौलीनालोक्य भव निर्वृतः ॥ ९९९ ॥ इत्येतया गिरा तेषां मनागुन्मथितव्यथः । पूर्वाङ्गत्यक्तभूमिस्तान्सम्यग्मौलीन्त्र्यलोकयत् ॥९९२॥ तानुद्वीक्ष्य स वैलक्ष्यश्यामीकृतमुखद्युतिः । दीर्घं निश्वस्य भूयोऽपि पपात सहसा भुवि ॥९९३॥ जल्पति स्म च धिग्मूर्खा ! कोऽयं युष्मत्पराक्रमः ? । पाञ्चालाः खलु युष्माभिर्जघ्निरेऽमी स्तनंधयाः ॥९९४|| सन्ति दुष्टास्तु ते स्पष्टमखण्डा एव पाण्डवाः । क्व वा भाग्यानि मे तानि ? यैः पश्येयं हतानमून् ॥९९५॥ इति मन्दं वदन्नेवातुच्छमूर्च्छाभराकुलः । क्रौर्यत्रस्तैरिव प्राणैस्त्यज्यते स्म सुयोधनः ॥ ९९६॥ त्रिभिर्विशेषकम् । तेऽथ किङ्कार्यतामूढबुद्धयो बद्धभीतयः । परित्यज्य तथासंस्थमेव कौरवपुङ्गवम् ॥९९७॥ अश्वत्थामादयः काममन्योऽन्यस्यापि लज्जिताः । विषण्णमनसो जग्मुः क्वापि क्वापि पृथक्पृथक् ॥९९८॥ युग्मम् । समस्तमथ वृत्तान्तमेनं विज्ञाय कोविदः । उपेत्याख्यत्सदारस्य धृतराष्टस्य संजयः ॥ ९९९॥ तन्निशम्य श्रुतिक्रोडपविपातविडम्बनम् । गान्धारी धृतराष्ट्रश्च सहसैव मुमूर्च्छतुः || १००० ॥ शोकाग्निदह्यमानास्थित्रटत्कार इवोच्चकैः । तत्परीवारलोकानामाक्रन्दध्वनिरुद्ययैौ ॥१००१ || तौ मरुद्भिर्निशाशीतैश्चिरादासाद्य चेतनाम् । एवं परिदिदेवाते बद्धबाष्पाम्बुपल्वलौ ॥१००२॥ हा ! वत्स ! धीरधौरेय ! हा मानैकनिकेतन ! । हा ! गुणोर्वीरुहाराम ! हा ! यशः क्षीरनीरधे ! ||१००३॥ १. भूमेः किञ्चिदुत्थायेत्यर्थः । [ ५९७ 5 10 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy