SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ त्रयोदशः सर्गः । युद्धवर्णनम् ॥] तदैव कौरवीया च पाण्डवीया च वाहिनी । 'प्रभिन्नगजताभीमे समीकमवतेरतुः ॥३१३॥ सद्यः प्रीणयितुं वीरप्रियामिव जयश्रियम् । अहंपूर्विकया सर्वे युध्यन्ते स्म भुजाभृतः ||३१४॥ धृष्टद्युम्नादिवीराणां निराकृत्य शरोत्करान् । करान् हिमकरादीनामहस्करकरा इव ॥३१५॥ दिग्मण्डलीमिवानेकदिव्यानेकपमण्डिताम् । द्रोणबाणास्तृणन्ति स्म पाण्डवेयपताकिनीम् ॥३१६॥ युग्मम् । कौन्तेयवाहिनीं हेतिव्रातरौद्रो गुरुस्ततः । कान्तारीयां तरुश्रेणिं दवानल इवाविशत् ॥ ३१७|| सुप्रतीकद्विपारूढो भगदत्तक्षितीश्वरः । तमन्वविशदादित्यमिवोयोतो बलार्णवे ॥ ३१८॥ सेनान्तर्दिद्युते मुञ्चन् विष्वद्रीचः शरान् गुरुः । विवस्वानिव मध्याह्ने तन्वन्मध्येऽम्बरं करान् ॥३१९॥ कैरेणाथ हठात्क्रान्ता भगदत्तस्य दन्तिना । वाहिनी सा नवोढेव काममाकुलतामगात् ॥३२०॥ जीवतोऽप्सरसां दातुमिवाभिगगनाङ्गणम् । कानप्यभिमुखान्वीरान्स करेणोदलालयत् ॥३२१॥ नानाभटशवाकीर्णे तस्य सञ्चरतो रणे । कीकसौघकडत्काराः कँक्षानादान्निरासिरे ॥३२२॥ सर्पत्सर्पारिपक्षान्तवातोद्धतद्वमोपमाः । गर्जितैः परितो नेशुर्धावन्तस्तस्य सैन्धवाः ॥३२३॥ भञ्जति प्रसभं तस्मिन्भयादिव पलायितैः । उड्डीनै रथकट्यानां यातं दूरे ध्वजांशुकैः ॥३२४॥ तस्मिन्नीरधरध्वानधीरबृंहितशालिनि । केषाञ्चित्करिणां चित्रमशुष्यन् मदनिर्झराः ॥ ३२५॥ [ ५४५ १. प्रभिन्नो- मदोन्मत्तः । २. आच्छादयन्ति । ३. वरेणा० प्रति० । ४. कक्षा - हस्तिबन्धन रज्जुः (शृङ्खला) तस्य नादान् । ५. रथानां समूहो रथकट्या । LQ 5 10 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy