________________
त्रयोदशः सर्गः । युद्धवर्णनम् ॥]
तदैव कौरवीया च पाण्डवीया च वाहिनी । 'प्रभिन्नगजताभीमे समीकमवतेरतुः ॥३१३॥ सद्यः प्रीणयितुं वीरप्रियामिव जयश्रियम् । अहंपूर्विकया सर्वे युध्यन्ते स्म भुजाभृतः ||३१४॥ धृष्टद्युम्नादिवीराणां निराकृत्य शरोत्करान् । करान् हिमकरादीनामहस्करकरा इव ॥३१५॥ दिग्मण्डलीमिवानेकदिव्यानेकपमण्डिताम् । द्रोणबाणास्तृणन्ति स्म पाण्डवेयपताकिनीम् ॥३१६॥ युग्मम् ।
कौन्तेयवाहिनीं हेतिव्रातरौद्रो गुरुस्ततः । कान्तारीयां तरुश्रेणिं दवानल इवाविशत् ॥ ३१७|| सुप्रतीकद्विपारूढो भगदत्तक्षितीश्वरः । तमन्वविशदादित्यमिवोयोतो बलार्णवे ॥ ३१८॥ सेनान्तर्दिद्युते मुञ्चन् विष्वद्रीचः शरान् गुरुः । विवस्वानिव मध्याह्ने तन्वन्मध्येऽम्बरं करान् ॥३१९॥ कैरेणाथ हठात्क्रान्ता भगदत्तस्य दन्तिना । वाहिनी सा नवोढेव काममाकुलतामगात् ॥३२०॥ जीवतोऽप्सरसां दातुमिवाभिगगनाङ्गणम् । कानप्यभिमुखान्वीरान्स करेणोदलालयत् ॥३२१॥ नानाभटशवाकीर्णे तस्य सञ्चरतो रणे । कीकसौघकडत्काराः कँक्षानादान्निरासिरे ॥३२२॥
सर्पत्सर्पारिपक्षान्तवातोद्धतद्वमोपमाः ।
गर्जितैः परितो नेशुर्धावन्तस्तस्य सैन्धवाः ॥३२३॥ भञ्जति प्रसभं तस्मिन्भयादिव पलायितैः । उड्डीनै रथकट्यानां यातं दूरे ध्वजांशुकैः ॥३२४॥
तस्मिन्नीरधरध्वानधीरबृंहितशालिनि । केषाञ्चित्करिणां चित्रमशुष्यन् मदनिर्झराः ॥ ३२५॥
[ ५४५
१. प्रभिन्नो- मदोन्मत्तः । २. आच्छादयन्ति । ३. वरेणा० प्रति० । ४. कक्षा - हस्तिबन्धन
रज्जुः (शृङ्खला) तस्य नादान् । ५. रथानां समूहो रथकट्या ।
LQ
5
10
15
20
25