________________
5
चतुर्थः सर्गः । अर्जुनस्य पराक्रमः ॥]
[१४७ रसो वीरश्च शान्तश्च व्योम्नीवार्क-निशाकरौ । तिष्ठतो यत्र किं नाम तस्याजातरिपोः स्तुवे ॥२७०॥ भुजैर्युद्धेष्वरिस्तोमयमयोर्यमयोरपि । स्व:कुरङ्गदृशां भर्तृसुभिक्षं निर्ममेतमाम् ॥२७१॥ रिपुघ्नं युधि नामापि भीमफाल्गुनयोः पुनः । हरेवित्रासयत्येव प्रतिशब्दोऽपि दन्तिनः ॥२७२।। व्योम्नि त्रस्तसुरस्त्रैणे प्रहितैः कलितैः पुनः । युधि क्रीडति भीमोऽयं कुञ्जरैः कन्दुकैरिव ॥२७३॥ अर्जुनस्य पुनर्बाणाः शत्रुप्राणापहारिणः । अमुक्ता अपि चापेन विविशुः कस्य नो हृदि ? ॥२७४॥ शरैर्यस्यारिनारीणां लूनाः पत्रलतास्तथा । यथा सह व्यलीयन्त कटाक्षसुमनोलिहः ॥२७५॥ इदमस्थास्नुकल्पान्तस्थायिन्येषां तु भूरिति । मन्ये यन्मार्गणा लक्ष्यमादायापि श्रयन्ति ताम् ॥२७६।। यस्य बाणा रणे वक्षो मन्थन्ति प्रतिपन्थिनाम् । तच्छुद्धान्तवधूनां तु स्रसन्ते हारवल्लयः ॥२७७।। केयमात्तविमुक्तीनामपि नः कर्मनिघ्नता । इत्यादित्यमिव प्रष्टुं द्यां ययुर्यच्छरा रणे ॥२७८।। । धनुर्वेदोपनिषदं पश्यन् यत्रात्मनोऽधिकाम् । गुरुर्दोणोऽपि नियतं यं गुरुं कर्तुमिच्छति ॥२७९॥ इत्यस्यां वेत्रधारिण्यां धात्रीशदुहितुः पुरः । निगदन्त्यां मुदा प्राप चापसामीप्यमर्जुनः ॥२८०।। कस्यापि विस्मयस्मेराः कस्याप्युत्प्रासपांशुराः । क्रोधताम्राश्च कस्यापि दृशः पेतुः किरीटिनि ॥२८१॥ क्षणात्प्रदक्षिणीकृत्य प्रणिपत्य च कार्मुकम् । ज्येष्ठबन्धोरथादेशादुच्चिक्षेप कपिध्वजः ॥२८२॥
१. सहदेव-नकुलयोः । २. देवीनाम् । ३. सिंहस्य । ४. हस्ते गृहीतैः । ५. लक्ष्यम् । ६. उपहासेन पापिष्ठाः ।
15
25