________________
5
10
15
20
25
२८६ ]
[ पाण्डवचरित्रमहाकाव्यम् । पाण्डवानाम् काम्यकनामवनेगमनम् ॥ दुर्योधनवधारम्भे किर्मीरं तस्य वल्लभम् । निहत्यास्थापयद्भीमो भद्रायोंकारमादिमम् ॥२४॥ इमं किर्मीरवृत्तान्तमाविदन्नेव भूपतिः ।
आजगाम लतारम्यं काम्यकं नाम काननम् ॥२५॥ तदा विकर्तनः' कर्तुमात्मानमिव पावनम् । अध्यास्य नभसो मध्यमास्यं तस्यास्पृशत्करैः ॥२६॥ कुकर्मकर्मठेऽत्यन्तक्रोधादिव सुयोधने । कर्मसाक्षी तदा मङ्क्षु जज्वाल ज्वलनोपमः ॥२७॥ मातापितृजनः सर्वः पादचारेण खिद्यते । तत्पञ्चरात्रमत्रैव देवावस्थीयतामिति ॥२८॥ मुहुर्विज्ञापितो भीमसेनेन वसुधाधिपः । सर्वेषामपि लोकानामप्रयाणं समादिशत् ॥ २९॥ युग्मम् | अपाथेयो जनस्तत्र तपनातपविक्लवः । बाहूपधानः सर्वोऽपि सुष्वाप प्रतिपादपम् ॥३०॥ तादृशे वनवासेऽपि तेषामात्मानुगामिनाम् । वृत्तिचिन्ता दुनोति स्म धर्मनन्दनमानसम् ॥३१॥ ज्ञात्वा तादृग् मनो राज्ञः पार्थः सस्मार सत्वरम् । विद्यां मनोहराहारासमाहरणकोविदाम् ॥३२॥ ततस्तयोपनीतायां रसवत्यां पृथाज्ञया । तं जनं भोजयामास प्रमोदाद् द्रुपदात्मजा ||३३|| विनयान्निजबन्धूनां राज्यसौख्यातिशायिनाम् । सुखेन धर्मसूनुस्तं गमयामास वासरम् ॥३४॥ अपरेद्युर्महाबाहुः पित्रादेशात्स्वदेशतः । पाञ्चालदुहितुर्बन्धुर्धृष्टद्युम्नः समाय ||३५|| प्रणम्य धर्मपुत्रादीनुपतस्थे स सोदराम् । अवादीच्चकथं दीनमित्थं धत्से मुखं स्वसः ! ॥३६॥ १. सूर्यः ।