SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ नवमः सर्गः । कृत्योपद्रवः ॥ ] आकस्मिकतिरस्कारै रौद्राकारो वृकोदरः । साटोपं कोपकम्प्रेण पाणिनोपाददे गदाम् ॥२३३॥ अभाषिष्ट च रे दुष्टाः ! कः कालेन कटाक्षित: ? । बलान्मौलिमणिं हन्त वासुकेः को जिघृक्षति ? ॥२३४॥ कः केसरिकिशोरस्य कर्षति स्कन्धकेसरान् ? । तिष्ठतोऽत्र सुखेनास्मान्को नु निर्वासयिष्यति ॥ २३५॥ वयं निर्वासयिष्यामो युष्मानिति विवक्षवः । ते भीमेन तथा क्रोधाद् गले धृत्वाऽपहेस्तिताः ॥२३६॥ उच्चैःकारं कृताक्रोशाः क्रोशमात्रां भुवं यथा । उत्पतन्तः पतन्तश्च जग्मुः कन्दुकलीलया ॥ २३७॥ उल्लण्ठैर्वेत्रिवण्ठैस्तैर्गत्वा संवर्मितां चमूम् । समानीय निमेषार्धात्सर्वेऽरुध्यन्त पाण्डवाः ॥ २३८ ॥ ऊर्जस्वलतपस्तेजोनिस्तुषीकृतकान्तयः । सावज्ञमनसस्तेऽपि जगृहुः स्वं स्वमायुधम् ॥२३९॥ तैः सङ्ग्रामकृतोद्योगैरुद्यतास्त्रैः पुरस्कृताः । अनेशत्पञ्चभिः सिंहैरेणश्रेणीव सा चमूः ॥ २४०॥ सेनानुगमशौण्डेषु पाण्डवेष्वेत्य पृष्ठतः । नृपलक्ष्मा पुमानेकस्तेषामुटजमाविशत् ॥२४१॥ षड्दिनोपोषिते कुन्तीकृष्णे धर्मैकतत्परे । परं पुरुषमालोक्य परमं क्षोभमीयतुः ॥२४२॥ पाण्डवेषु दवीयस्सु ते उभे भयकातरे । निमील्य केवलं नेत्रे हृदि सस्मरतुर्जिनम् ॥२४३॥ बलाद्वाहौ स जग्राह नरेन्द्रो द्रुपदात्मजाम् । हयमारोहयच्चोच्चैरुदीर्णरुदितध्वनिम् ॥२४४॥ [ ४०१ तुरङ्गान्तरमारुह्य स प्रसह्य जहार ताम् । द्रौपद्याश्च तमाक्रन्दं शुश्रुवुः पाण्डवाः समम् ॥२४५॥ १. तक्षकात् प्रतिद्वये० । २. निरस्ताः । ३. वण्ठशब्दो भृत्यवाची । ४. एणो-मृगः । 5 10 111 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy