SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 ६५४] [ पाण्डवचरित्रमहाकाव्यम् । श्री नेमिकुमारस्य विवाहारम्भः ॥ तन्मरालचमूकालः प्रावृट्कालो विलम्ब्यताम् । इत्युक्ते तेन सौत्सुक्यं समुद्रविजयोऽवदत् ॥ १५०॥ समर्थो न ह्यसावर्थः कालक्षेपे विचक्षणः ! । नेमिः कथञ्चिदुद्वाहस्वीकारं कारितोऽस्ति यत् ॥ १५१ ॥ इत्यालोक्य तदौत्सुक्यं ध्यात्वा क्रोष्टुकिरब्रवीत् । श्रावणस्य सिता षष्ठी तर्हि तिष्ठत्यगर्हिता ॥ १५२॥ तेनेति दत्तमासन्नं दिनं विज्ञाय तज्जवात् । आमन्त्रणाय मां विष्णुः प्राहिणोद्युष्मदन्तिके ॥ १५३॥ इत्युक्त्वा मृगनाभ्यङ्कां कोरकः कुङ्कुमाक्षराम् 1 आर्पयत्तपसः सूनोः करे कुङ्कुमपत्रिकाम् ॥१५४॥ घनसाररसाकीर्णां स्नेहचूर्णाङ्कितामिव । तामुद्वेष्ट्य प्रहृष्टात्मा सभायां सोऽप्यवाचयत् ॥ १५५॥ स्वस्ति द्वारवतीपुर्याः केशवो नागसाह्वये । धर्मनन्दनमालिङ्ग्य वार्ताभिरभिनन्दति ॥१५६॥ मत्वा कुशलमस्माकं विधेयं धृतिमन्मनः । वयमानन्दनीयाश्च निजाभ्युदयवार्तया ॥१५७॥ कार्यं चेदमिहास्माभिर्मुमुक्षुर्विजितेन्द्रियः । विवाहाय बलान्नेमिरङ्गीकारमकार्यत ॥१५८॥ तदसामान्यसौजन्यैः सदारैः सानुजन्मभिः । लग्नस्योपरि युष्माभिरुपस्थातव्यमञ्जसा ॥१५९॥ किं चान्यद् भ्रातृजोद्वाहकार्याणामधिकारिणीम् । सममेवात्मना देवीं कुन्तीमानेतुमर्हथ ॥ १६०॥ शीतांशुशीतलात्तस्मान्नारायणनिमन्त्रणात् । सदैव विशदैस्तेषां मनोभिः कुमुदायितम् ॥१६१॥ राज्यभारं समर्प्याथ पितुः सत्कृत्य कोरकम् । आबद्धतोरणश्रेणीं मञ्चाञ्चितचतुष्पथाम् ॥१६२॥ हृषीकेशसमाहूतमहीपतिशताकुलाम् । उत्तुङ्गकदलीस्तम्भपरिवारितगोपुराम् ॥१६३॥
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy