Book Title: Agam Sutra Satik 05 Bhagavati AngSutra 05
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
Catalog link: https://jainqq.org/explore/003339/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नमो नमो निम्मल देसणस्स भागमयुनाणि (सटीक) भागः -५ संशोधक सम्पादक रत्नसागर Page #2 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मल दंसणस्स श्री आनंद- क्षमा ललित सुशील सुधर्मसागर गुरूभ्योनमः - - आगम सुत्ताणि (सटीक) - - भाग-५ भगवतीअङ्गसूत्रं-१ -: संशोधकः सम्पादकश्चः :मुनि दीपरत्नसागर ता. १४/४/२००० रविवार २०५६ चैत्र सुद ११ ४५ आगम सुत्ताणि सटीक _ मूल्य रू.११०००/ 卐 आगम श्रुत प्रकाशन के : संपर्क स्थल : "आगम आराधना केन्द्र'" शीतलनाथ सोसायटी विभाग-१, फ्लेट नं-१३, ४-थी मंझिल, हायसेन्टर, खानपुर, अहमदावाद (गुजरात) Page #3 -------------------------------------------------------------------------- ________________ मूलाङ्क: विषयः O शतक-१ १-२५ उद्देशक:- १ चलनः | उद्देशक :- २ दुखं उद्देशकः - ३ काङ्क्षाप्रदोषः ם भगवत्यङ्गसूत्रस्य विषयानुक्रमः शतकानि १ -३३ -४५ -५१ -६८ -७८ -८४ -९३ उद्देशकः-८ बालः -१०१ | उद्देशक:- ९ गुरुत्वं १०४ उद्देशकः १० चलतः शतक - २ -११७ उद्देशकः १ स्कन्दकः - ११८ उद्देशकः २ समुद्घातः १-१२१ उद्देशक:- ३ पृथ्वी - १२२ उद्देशकः - ४ इन्द्रिय १३७ उद्देशक: ५ अन्यतीर्थिकः -१३८ उद्देशकः - ६ भाषा - १३९ उद्देशकः ७ देवः -१४० उद्देशकः-८ चमरचञ्चा - १४१ उद्देशकः ९ समयक्षेत्रं -१५० उद्देशक: १० अस्तिकायः O शतकं - ३ - १६९ उद्देशकः - १ चमरविकुर्वणा - १७७ उद्देशक :- २ चमरोत्पात् -१८३ उद्देशक:- ३ क्रिया -१८८ उद्देशक:- ४ बानं उद्देशक:- ४ कर्म्मप्रकृतिः उद्देशक: ५ पृथ्वी उद्देशकः-६ यावन्तः उद्देशकः ७ नैरयिकः - १०, मूलाङ्का:- १....४९३ पृष्ठाङ्कः मूलाङ्कः १९० -१९२ विषयः उद्देशकः - ५ स्त्री उद्देशक:- ६ नगर ४४ - २०० उद्देशकः - ७ लोकपालः ५९ - २०४ | उद्देशकः-८ देवाधिपतिः ६९ -२०५ | उद्देशक:- ९ इन्द्रियं ७४ - २०६ उद्देशकः १० परिषद् ८५ 0 शतक-४ १४१ | २४३ १५२ -२५२ ९२ -२०९ ९९ - २१० १०४ २११ ११२ २१४ 9990 शतक ५ ११७ - २१९ | उद्देशकः-१ रविः १३८ २२२ | उद्देशकः -२ वायुः १३९ २२४ | उद्देशकः - ३ जालग्रन्थिका १४० - २४० उद्देशकः-४ शब्दः भगवती अङ्गसूत्र उद्देशकः - १-४ लोकपाल विमानं उद्देशकः - ५-८ लोकपाल राजधानी उद्देशक:- ९ नैरयिकः उद्देशक:- १० लेश्या उद्देशक: ५ छद्मस्थः उद्देशकः-६ आयुः १५२ - २६१ उद्देशकः - ७ पुद्गलः १५३१-२६३ | उद्देशकः-८ निर्ग्रन्थीपुत्रः १५६-२७० उद्देशकः ९ राजगृहः १५७ - २७१ | उद्देशकः- १० चन्द्रमा १६३६ शतक- ६ १६३ २७६ उद्देशकः-१ वेदना १८०३-२७७ | उद्देशक:- २ आहार: १९१२८५ | उद्देशकः - ३ महाआश्रयः १९७ - २९० उद्देशकः-४ सप्रदेशकः पृष्टाः २० २० २० २१ २१ २१ २१ २१ २१ २१ २१ २१ २१. २२ २२ २२. २३ 23. २४ ان २६ २६ २६ २६. २६० Page #4 -------------------------------------------------------------------------- ________________ विषयानुक्रमः पृष्टाङ्क: ४५४ ४५८ मूलाङ्क विषयः -२९९ / उद्देशकः ५ तमस्काय: -३०१ | उद्देशकः ६ भव्यः -३१२ | उद्देशकः-७ शाली -३१६ | उद्देशकः-८ पृा -३१९ | उद्देशकः ९ कर्म [-३२६ | उद्देशकः-१० अन्ययुथिकः शतक-७ |-३३८ | उद्देशकः-१ आहारः |-३४४ | उद्देशकः-२ विरतिः |-३५० | उद्देशकः-३ स्थावर |-३५२ | उद्देशकः-४ जीवः |-३५४ | उद्देशकः-५ पक्षी -३६० | उद्देशकः-६ आयुः |-३६४ | उद्देशकः-७ अनगारः -३७० उद्देशकः-८ छद्मस्थः |-३७६ | उद्देशकः-९ असंवृतः |-३८० उद्देशकः-१० अन्यतीर्थिकः | शतकं-८ |-३८८ | उद्देशकः-१ पुद्गलः |-३९६ | उद्देशकः-२ आशिविषः -३९९ | उद्देशकः-३ वृक्षः |-४०० | उद्देशकः-४ क्रिया पृष्टाङ्कः मूलाङ्कः विषयः | २८४४०४ | उद्देशकः-५ आजीविकः २९०-४०९ उद्देशकः-६ प्रासुकआहारः ३९७ २९२/-४११ | उद्देशकः-७ अदत्तादानं २९६] ४२१ उद्देशकः-८ प्रत्यनीक Yous ३०१-४२९ / उद्देशकः-९ प्रयोगबन्धः ४१९ ३०३ -४३७ | उद्देशकः-१० आराधना ४४५ ३०५/0 शतकं-९ ४५४ ३०६-४३९ | उद्देशकः-१ जम्बू ३१३/-४४३ | उद्देशकः-२ ज्योतिष्कः ३१२४-४४४ | उद्देशकः-३-३० अन्तीपः ३२२/-४५० | उद्देशकः-३१ असोच्चा ४६० ३२३-४५९ / उद्देशकः-३२ गांगेयः ४६९ ३२४/-४७० | उद्देशकः-३३ कुण्डग्रामः ४८८ ३३०/-४७२ | उद्देशकः-३४ पुरुषधातकः ५२४ ३३३ शतकं-१० ३३६-४७६ | उद्देशकः-१ दिशा ५२७ | ३४४-४८१ | उद्देशकः-२ संवृत अनगारः | ५३० ३४९-४८६ | उद्देशकः-३ आत्मऋद्धिः ५३४ ३५०-४८७ / उद्देशकः-४ श्यामहस्ती | ३६-४८९ / उद्देशकः-५ देवः ५३८ ३८८-४९२ | उद्देशकः-६ समा ३९१/-४९३ | उद्देशकाः-७-३४ अन्तर्दीपः ५२७ Page #5 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रस्य भगवतीअङ्गसूत्रं-१ सटीकं [अपरनाम - व्याख्याप्रज्ञप्तयङ्गसूत्रं शतक - १....१० Page #6 -------------------------------------------------------------------------- ________________ આર્થિક અનુદાતા -પ.પૂ. માલવભુષણ તપસ્વી આચાર્યદેવ શ્રી નવરત્નસાગર સૂરીશ્વરજી મ.સા. ની પ્રેરણાથી શ્રી લાલભાઈ દેવચંદ શાહ તરફથી - નકલ એફ. -પ.પૂ. સરળ સ્વભાવી-શ્રીમદ્ ભગવતીસૂત્ર વ્યાખ્યાન પ, આચાર્યદેવ શ્રી નારદેવસાગરસૂરીશ્વરજી મ.સા. તથા પૂજ્યશ્રીના શિષ્યરત્ન તપસ્વી ગણિવર્યશ્રી ચંદ્રકીર્તિસાગરજી મ.સા.ની પ્રેરણાથી શ્રી પુરુષાદાનીય પાર્શ્વનાથ હૈ. મૂર્તિ. જેન સંઘ, દેવકીનંદન સોસાયટી, અમદાવાદ તરફથી નકલ એફ. પ.પૂ. શાસન પ્રભાવક ક્રિયારાગી આચાર્યદેવશ્રી વિજય -કચંદ્ર સૂરીશ્વરજી મ.સા.ની પ્રેરણાથી એક સગૃહસ્થ તરફથી નકલ એફ. -પ.પૂ. સાહિત્યપ્રેમી મુનિરાજ શ્રી સર્વોદય સાગરજી મ.સા.ની પ્રેરણાથી- “અચલગચ્છાધિપતિ પ.પૂ.આ.ભ. શ્રી ગુણસાગરસૂરીશ્વરજી મ.સા.ના શિષ્યરત્ન પ.પૂ. મુનિરાજ શ્રી ચારિત્રરત્નસાગરજી મ. ની ૧૯મી અઠ્ઠાઇ નિમિત્તે-શ્રી ચારિત્રરત્ન ફા.ચે. ટ્રસ્ટ તરફથી નકલ એક -પ.પૂ. વૈયાવૃત્યકારિકા સાધ્વી શ્રી મલયાશ્રીજી મ.સા.ના શિષ્યા વ્યવહાર વિચક્ષણા પૂ. સાધ્વી શ્રી હિતજ્ઞાશ્રીજી મ.ની પ્રેરણાથી જૈન આરાધના મંદિર-“જ્ઞાનખાતા તરફથી નકલ એક. -પ.પૂ. સૌમ્યમૂર્તિ સામવીશ્રી સૌમ્યગુણાશ્રીજી મ.ની પ્રેરણાથી પ.પૂ. ગુરુમાતા-વાત્સલ્યમૂર્તિ સા. શ્રી રત્નત્રયાશ્રીજી મ.ની પંચમી પુન્યતિથિ નિમિત્તે શ્રીમતી લીલમબેન પ્રાણલાલ પી. દામાણી તરફથી નકલ એક. -પ.પૂ. સ્વનામધન્ચા સા. શ્રી સમ્યગુણાશ્રીજી તથા તેઓના શિષ્યા સા. શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી-૨૦૧૩ના યશસ્વી ચાતુર્માસ નિમિત્તે શ્રી પાર્શ્વપદ્માવતી જૈન સંઘ, પારૂલનગર, અમદાવાદ તરફથી નકલ બે. -પ.પૂ. રત્નાસયારાધકો સાધ્વીશ્રી સમ્યગુણાશ્રીજી તથા તેઓશ્રીના શિષ્યા સા. શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી સંવત ૨૦૫૪ના નિર્મળ આરાધનામચ ચાતુમસની સ્મૃતિમાં-ઘાટલોડિયા (પાવાપુરી) જૈન શ્વે, મૂર્તિ. સંઘ, અમદાવાદ તરફથી નકલ એક. Page #7 -------------------------------------------------------------------------- ________________ -પ.પૂ. સાધ્વી શ્રી રત્નત્રયાશ્રીજી મ.ના પરમ વિનેયા સા. શ્રી સૅમ્યગુણાશ્રીજીની પ્રેરણાથી તેઓના સંસારીભાઈશ્રી ઇન્દ્રવદનભાઈ દામાણીના અનુમોદનીય પુરુષાર્થથી “આગમ દીપ-સંપુટ"ના બદલામાં પ્રાપ્ત સ્કમમાંથી-નકલ યાર. -પ.પૂ. પ્રશમરસનિમગ્ના સાથ્વશ્રી પ્રશમશીલાશ્રીજી મ.ની પ્રેરણાથીસમેતશિખર તિર્થી દ્વારિકા પ.પૂ. સાધ્વીશ્રી રંજનશ્રીજી મ.સા.ના શિષ્યા અપ્રતિમ વેશ્યાવૃત્યકારિકા સા.શ્રી મલયાશ્રીજી તત્ શિષ્યા સા. શ્રી નરેન્દ્રશ્રીજી-તત શિષ્યા સા. શ્રી પ્રગુણાશ્રીજી મ.ના, આત્મશ્રેયાર્થેઅરિહંત ટાવર, જૈન સંઘ, મુંબઇ તરફથી નકલ એક. -પ.પૂ. આગમોદ્ધારક આચાર્યદેવશ્રી ના સમુદાયવતી પ.પૂજ્ય વેચાવૃજ્યકારિકા સા.શ્રી મલયાશ્રીજી મ.ના શિષ્યા પૂ.સા. શ્રી કેવલ્યશ્રીજી મ.ના શિષ્યા પૂ. સા. શ્રી ભવ્યાનંદશ્રીજી મ.સા.ના સુશિષ્યા મિષ્ટભાષી સાધ્વીશ્રી પૂર્ણપ્રજ્ઞાશ્રીજી મ.સા. તથા તેમના વિનિત શિષ્યા સા. શ્રી પૂદિર્શિતાશ્રીજી તથા સા. પૂર્ણતંદતાશ્રીજીની પ્રેરણાથી-સર્વોદય પાર્શ્વનાથ ચેરીટેબલ ટ્રસ્ટ, મુલુન્ડ મુંબઈ તરફથી નકલ એક. -પ.પૂવૈયાવૃત્યકારિકા સાધ્વીશ્રી મલયાશ્રીજી મ.ના પ્રશિષ્યા સા. શ્રી ભવ્યાનંદશ્રીજીમ.ના સુવિનિતા સા.શ્રી કલાપ્રજ્ઞાશ્રીજી તથા કોકીલકંઠી સા. શ્રી કેશવપ્રજ્ઞાજી ની પ્રેરણાથી -મેહુલ સોસાયટી, આરાધનાભવન, સુભાષનગર, વડોદરાની બહેનો તરફથી નકલ એક -શ્રી વિશાશ્રીમાળી તપગચ્છજ્ઞાતિ-જ્ઞાનખાતું, જૈન પાઠશાળા, જામનગર તરફથી નકલ બે. શ્રી મંગળ પારેખનો ખાંચો-જૈન શ્વે. મૂર્તિ. સંઘ, અમદાવાદ. તરફથી ૨૦૫૪ના ચાતુર્માસ નિમિત્તે નકલ બે. - શ્રી આકોટા જૈન સંઘ, વડોદરાની બહેનો તરફથી નકલ એક, શ્રીમતી નયનાબેન રમેશચંદ્ર શાહ, વડોદરાની પ્રેરણાથી આગમોના સેટના બદલામાં પ્રાપ્ત રકમમાંથી નકલ પાંચ. શેષ સર્વે રકમ “અમારા આજ પર્યન્ત પ્રકાશનોના બદલામાં પ્રાપ્ત થયેલી છે. Page #8 -------------------------------------------------------------------------- ________________ शतकं-१, वर्ग:-, उद्देशक: नमो नमो निम्मल सणस्स पंचम गणघर श्री सुपस्विामिने नमः ५ भगवतीअङ्गसूत्रं सटीक (अपरनाम-व्याख्या प्रज्ञप्त्यङ्गसूत्र-सटीक) (मूलम् + अभयदेवसूरिविरचिता वृत्तिः) ॥१॥ सर्वज्ञमीश्वरमनन्तमसङ्गमयं, सार्वीयमस्मरमनीशमनीहमिद्धम्। सिद्धिं शिवं शिवकरं करणव्यपेतं, श्रीमजिनं जितरिपुं प्रयतः प्रणौमि।। ॥२॥ नत्वा श्रीवर्द्धमानाय, श्रीमते च सुधर्मणे । सर्वानुयोगवद्धेभ्यो, वा] सर्वविदस्तथा ॥ ॥३॥ एतट्टीकाचूर्णी जीवाभिगमादिवृत्तिलेशांश्च । संयोज्य पञ्चमाझं विवृणोमि विशेषतः किञ्चित् ।। व्याख्यातं समवायाख्यं चतुर्थमङ्गम्, अथावसरायातस्य 'विवाहपन्नत्ति'त्तिसज्ज्ञितस्य पञ्चमाङ्गस्य समुन्नतजयकुञ्जरस्येव ललितपदपद्धतिप्रबुद्धजनमनोरञ्जकस्य उपसर्गनिपाताव्यवस्वरूपस्य धनोदारशब्दस्य लिङ्गविभक्तियुक्तस्य सदाख्यातस्य सल्लक्षणस्य देवताधिष्ठितस्य सुवर्णमण्डितोद्देशकसय नानाविधाभुतप्रवरचरितस्य षटत्रिंशप्रश्नसहनप्रमाणसूत्रदेहस्य चतुरनुयोगचरणस्य ज्ञानचरणनयनुगलस्य द्रव्यास्तिकपर्यायास्तिकनयद्वितयन्दमुशलस्य निश्चयव्यवहारनयसमुन्नतकुम्भद्वयस्य प्रस्तावनावचनरचनाप्रकाण्डशुण्डादण्स्य निगमनवचनातुच्छपुच्छस्य कालाधष्टप्रकारप्रवचनोपचारचारुपरिकरस्य उत्सर्गापवादसमुच्छलदतुच्छघण्टायुगलघोषस्य यशःपटहपटुप्रतिरवापूर्णदिकचक्रवालस्यस्याद्वादविशदाङ्कुशवशीकृतस्य विविधहेतुहेतिसमूहसमन्वितस्य मिथ्यात्वाज्ञानाविरमणलक्षणरिपुबलदलनाय श्रीमन्महावीरमहाराजेन नियुक्तस्य बलनियुक्तककल्पगणनायकमतिप्रकल्पितस्य मुनियोधैरनाबाधमधिगमाय पूर्वमुनिशिल्पिकल्पितोर्बहुप्रवरगुणत्वेऽपि ह्रस्वतया महातामेव वाञ्छितवस्तुसाधनसमर्थयोवृत्तिचूर्णिनाडिकयोस्तदन्येषांचजीवाभिगमादिविविधविवरणदवरकलेशानांसंघट्टनेन बृहत्तराअत एवामहतामप्युपकारिणी हस्तिनायकादेशादिव गुरुजनवचनात्पूर्वमुनिशिल्पि-कुलोत्पनैरस्माभिर्नाडिकवेयं वृत्तिरारभ्यते, इति शास्त्रप्रस्तावना। (शतक-१) । अथ विवाहपन्नत्ति'त्तिकः शब्दार्थ?,उच्यते, विविधाजीवाजीवादिप्रचुरतरपदार्थविषयाः आ-अभिविधिना-कथञ्चिन्निखिलज्ञेयव्याप्तया मर्यादया वा-परस्परासंकीर्णलक्षणाभिधान रूपया ? ख्यानानि-भगवतो महावीरस्य गौतमादिविनेयान् प्रति प्रश्नतपदार्थप्रितपादनानि Page #9 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं १/-/-/ व्याख्यास्ताः प्रज्ञाप्यन्ते-प्ररूप्यन्ते भगवता सुधर्म्मस्वामि जम्बूनामानमभियस्याम् १ | अथवा विविधतया विशेषेण वा आख्यायन्त इति व्याख्याः- अभिलाप्यपदार्थवृत्तयस्ताः प्रज्ञाप्यन्ते यस्याम् २ | व्याख्यानाम्-अर्थप्रतिपादनानां प्रकृष्टाः ज्ञप्तयो- ज्ञानानि यस्यां सा व्याख्याप्रज्ञप्ति ३ । अथवा व्याख्यायाः- अर्थकथनस्य प्रज्ञायाञ्च तद्धेतुभूतबोधस्य व्याख्यासु वा प्रज्ञाया आप्ति-प्राप्ति आत्तिर्वा आदानं यस्याः सकाशादसौ व्याख्याप्रज्ञाप्तिव्याख्याप्रज्ञात्तिर्वा ४-५ । व्याख्याप्रज्ञाद्वा-भगवतः सकाशादातिरात्तिर्वा गणधरस्य यस्याः सा तथा ६ । अथवा विवाहा- विविधा वा प्रमाणाबाधिताः प्रज्ञा आप्यन्ते यस्याः; विवाहा चासौ विबाधा चासौ वा प्रज्ञप्तिश्च-अर्थप्रज्ञप्तिश्चार्थ प्ररूपणा विवाहप्रज्ञप्तिर्विवाहप्रज्ञाप्ति विबाधप्रज्ञाप्तिर्विबाधप्रज्ञप्तिर्वा ७-८-९-१० । इयं च भगवतीत्यपि पूज्यत्वेनाभिधीयते इति । इह व्याख्यातारः शास्त्रव्याख्यानारम्भे फलयोगमङ्गलसमुदायार्थादीनि द्वाराणि वर्णयन्ति, तानि चेह व्याख्यायां विशेषावश्यकादिभ्योऽवसेयानि । शास्त्रकारास्तु विघ्नविनायकोपशमननिमित्तं विनेयजनप्रवर्त्तनाय च (मङ्गलं ) शिष्टजनसमयसमाचरणाय वा मङ्गलाभिधेयप्रयोजनसम्बन्धानुदाहरन्ति, तत्र च सकलकल्याणकारणतयाऽधिकृतशास्य श्रेयोभूतत्त्वेन विघ्नः संभवतीति तदुपशमनाय मङ्गलान्तर व्यपोहेन भावमलमुपादेय, मङ्गलान्तरस्यानैकान्तिकत्वादनात्यन्तिकत्वाच् भावमङ्गलस्य तु तद्विपरीततयाऽभिलषितार्थसाधनसमर्थत्वेन पूज्यत्वात्, आह च — 11911 “किं पुण तमणेगतियमञ्चंतं च ण जओऽभिहाणाई । तव्विवरीयं भावे तेण विसेसेण तं पुत्रं ॥ भावमङ्गलस्य च तपःप्रभृतिभेदभिन्नत्वेनानेकविधत्येऽपि परमेष्ठिपञ्चकनमस्कारूपं विशेषेणोपादेयं, परमेष्ठिनां मङ्गलत्वालोकोत्तमत्वशरण्यत्वाभिधानात्, आह च- “चत्तारि मंगल" मित्यादि, तन्नमस्कारस्य च सर्वपापप्रणाशकत्वेन सर्वविघ्नोपशम हेतुत्वात् आह च "एष पञ्चनमस्कारः, सर्वपापप्रणाशनः । 119 11 मङ्गलानां च सर्वेषां प्रथमं भवति मङ्गलम् ॥ अत एवायं समस्तश्रुतस्कन्धानामादावुपादीयते, अत एव चायं तेषामभ्यन्तरतयाऽभिधीयते, यदाह- 'सो सव्वसुयक्खंधऽब्यंतरभूओ "त्ति, अतः शास्त्रस्यादावेव परमेष्ठिपञ्चकनमस्कारमुपदर्शयन्नाह - -: शतकं - १ उद्देशकः-१ : मू. (१) नमो अरहंताणं नमो सिद्धाणं नमो आयरियाणं नमो उवज्झायाणं नमो (लोए) सव्वसाहूणं । वृ. तत्र नम इति नैपातिकं पदं द्रव्यभासङ्कोचार्थम्, आह च " नेवाइयं पयं दव्वभावसंकोयण पयत्थो' 'नमः' करचरणमस्तकसुप्रणिधानरूपो नमस्कारो भवत्वित्यर्थः । केभ्य इत्याह-'अर्हद्भयः' अमरवरविनिर्मिताशोकादिमहाप्रातिहार्यरूपां पूजामर्हन्तीत्य- र्हन्तः, यदाह119 11 “अरिहंति वंदणनमंसणाणि अरिहंति पूयसक्कारं । सिद्धिगमणं च अरहा अरहंता तेण वुच्छंति ॥ Page #10 -------------------------------------------------------------------------- ________________ शतकं-१, वर्गः-, उद्देशकः-१ अतस्तेभ्यः, इह च चतुर्थ्यर्थे षष्ठी प्राकृतशैलीवशात् । अविद्यमानं वा रहः-एकान्तरूपो देशः अन्तश्चमध्यं गिरिगुहादीनां सर्ववेदितया समस्तवस्तुस्तोमगतप्रच्छन्नत्वस्याभावेन येषां ते अरहोऽन्तरः अतस्तेभ्योऽरहोऽन्तर्भयः । अथवा-अविद्यमानो रथः-स्यन्दनः सकलपरिग्रहोपलक्षणभूतोऽन्तश्च-विनाशो जराधुपलक्षणभूतो येषां ते अरथान्ता अतस्तेभ्यः । अथवा 'अरहंताणं'ति क्वचिदप्यासक्तिमगच्छद्भयः क्षीणरागत्वात् । अथवा अरहयद्भयः-प्रकृष्टरागादिहेतुभूतमनोज्ञेतरविषयसंपर्केऽपि वीतरागत्वादिकं स्वं स्वभावमत्यजद्भय इत्यर्थः । –'अरिहंताणंति पाठान्तरं, तत्र करिहन्तृभ्यः, आह च॥१॥ "अट्ठविहंपिय कम्भं अरिभूयं होइ सयलजीवाणं। तं कम्ममरि हंता अरिहंता तेण वुच्चंति ॥ 'अरुहंताण' मित्यपि पाठान्तरं, तत्र 'अरोहद्भवः' अनुपजायमानेभ्यः, क्षीणकर्मबीजत्वात्, आह च॥१॥ "दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्कुरः। कर्मबीजे तथा दग्धे, न रोहति भवाङ्कुरः ।। नमस्करणीयता चैषां भीमभवगहनभ्रमणभीतभूतानामनुपमानन्दरूपपरमपदपुरपथप्रदर्शकत्वेन परमोपकारित्वादिति । 'नमो सिद्धाणं' ति, सितंबद्धमष्टप्रकारकर्मेन्धनंध्मातं-दग्धंजाज्वल्यमानशुक्लध्यानानलेन यैस्ते निरुक्तविधिना सिद्धाः। अथवा 'षिधु गतौ' इति वचनात् सेधन्ति स्म-अपुनरावृत्त्या निर्वृतिपुरीमगच्छन् । अथवा 'षिधुसंराद्धौ इतिवचनात् सिद्धयन्ति स्म-निष्ठितार्था भवन्तिस्म, अथवा 'षिधूञ् शास्त्रे माङ्गल्ये च' इतवचनात् सेधन्ति स्म-शासितारोऽभूवन् मङ्गल्यरूपतां चानुभवन्ति स्मेति सिद्धाः ।। अथवा सिद्धाः-नित्याः, अपर्यवसानस्थितिकत्वात्, प्रख्याता वा भव्यैरुपलब्धगुणसन्दोहत्वात्, आह च॥१॥ "मातं सितं येन पुराणकर्म, यो वा गतो निवृतिसौधमूर्ध्नि। ख्यातोऽनुशास्ता परिनिष्ठितार्थो, यः सोऽस्तु सिद्धः कृतमङ्गलो मे ।। अतस्तेभ्यो नमः, नमस्करणीयता चैषामविप्रणाशिज्ञादर्शनसुखवीर्यादिगुणयुक्ततया स्वविषयप्रमोदप्रकर्षोत्पादनेन भव्यानामतीवोपकारहेतुत्वादिति। __'नमो आयरियाणं'ति, आ-मर्यादया तद्विषयविनयनरूपया चर्यन्ते-सेव्यन्ते जिनशासनार्थोपदेशकतया तदाकाङ्क्षिभिरित्याचार्या, उक्तञ्च - ॥१॥ "सुत्तत्थविऊ लक्खणजुत्तो गच्छस्स मेढिभूओय। गणतत्तिविप्पमुक्को अत्थं वाएइ आयरिओ॥ अथवा-आचारो-ज्ञानाचारादि पञ्चधा आ-मर्यादया वा चारो-विहार आचारस्तत्र स्वयंकरणात् प्रभाषणात् प्रदर्शनाचेत्याचार्या, आह च Page #11 -------------------------------------------------------------------------- ________________ ८ 119 11 "पंचविहं आयारं आयरमाणा तहा पयासंता । आयारं दंसंता आयरिया तेण वुचंति ॥ अथवा आ-ईषद् अपरिपूर्णा इत्यर्थः, चारा हेरिका ये ते आचाराः, चारकल्पा इत्यर्थः । युक्तायुक्तविभागनिरूपणनिपुणा विनेयाः अतस्तेषु साधवो यथावच्छस्त्रार्थोपदेशकतया इत्याचार्या अतस्तेभ्यः, नमस्यता चैषामाचारोपदेशकतयोपकारित्वात् । 'नमो उवज्झायाणं' ति उप-समीपमागत्याधीय 'इङ अध्ययने' इतिवचनात् पठ्यते 'इण गता' वितिवचनाद्वा अधि-आधिक्येन गम्यते, 'इक्स्मरणे' इति वचनाद्वा स्मर्यते सूत्रतो जिनप्रवचनं येभ्यस्ते उपाध्यायाः, यदाह 119 11 "बारसंगो जिणक्खाओ, सज्झाओ कहिओ बुहेहिं तं - उवइति जम्हा उवझाया तेण वुच्चति ॥ -अथवा उपाधानमुपाधि-संनिधिस्तेनोपाधिना उपाधौ वा आयो- लाभः श्रुतस्य येषामुपाधीनां वा विशेषणानां प्रक्रमाच्छेभवनानामायो-लाभो येभ्यः । अथवा उपाधिरेव संनिधिरेव आयम्-इष्टफलं दैवजनितत्वेन अयानाम् इष्टफलानां समूहस्तदेकहेतुत्वाद्येषाम् । अथवा आधीनां मनः पीडानामायो - लाभ आध्यायः अधियां वा नञः कुत्सार्थत्वात् कुबुद्धीनामायोऽध्यायः 'ध्यै चिन्तायाम्' इत्यस्य धातोः प्रयोगान्नञः कुत्सार्थत्वादेव च दुध्यान वाऽध्यायः उपहत आध्यार्यः अध्यायो वा यैस्ते उपाध्याया अतस्तेभ्यः, नमस्यता चैषां सुसंप्रदायायातजिनवचनाध्यापनतो विनयनेन भव्यानामुपकारित्वादिति । 'नमो सव्वसाहूण' मिति, साधयन्ति ज्ञानादिशक्तिभिर्मोक्षमिति साधवः समतां वा सर्वभूतेषु ध्यायन्तीति निरुक्तिन्यायात्साधवः, यदाह 119 11 - भगवती अङ्गसूत्रं १/-/9/9 "निव्वाणसाहए जोए, जम्हा सार्हेति साहुणो । समाय सव्वभूएस, तम्हा ते भावसाहुणो ।। साहायकं वा संयमकारिणां धारयन्तीति साधवः, निरुक्तेरेव, सर्वे च ते सामायिकादिविशेषणाः प्रमत्तादयः पुलाकादयो वा जिनकल्पिकप्रतिमाकल्पिकयथालन्दकल्पिकपरिवाहारविशुद्धिकल्पिकस्थविरस्थितकल्पि (कास्थितकल्पि) कस्थितास्थितकल्पिक क्पातीतभेदाः प्रत्येकबुद्ध- स्वयम्बुद्धबुद्धबोधितभेदाः भारतादिभेदाः सुषमदुष्षमादिविशेषिता वा साधवः सर्वसाधवः, सर्वग्रहणं च सर्वेषां गुणवतामविशेषनमनीयताप्रतिपादनार्थम्, इदं चार्हदादिपदेष्वपि बोद्धव्यं, न्यायस्य समानत्वादिति । अथवा सर्वेभ्यो जीवेभ्यो हिताः सार्वास्ते च ते साधवश्च सार्वस्य वा अर्हतो न तु बुद्धादेः साधवः सार्वसाधवः, सर्वान् वा शुभयोगान् साधयन्ति-कुर्वन्ति सार्व्वान् वा अर्हतः साधयन्तितदाज्ञाकरणादाराधयन्ति प्रतिष्ठापयन्ति वा दुर्नयनिराकरणादिति सर्व्वसाधवः सार्वसाधवो वा अथवा श्रव्येषु श्रवणार्हेषु वाक्येषु, अथवा सव्यानि दक्षिणान्यनुकूलानि यानि कार्याणि तेषु साधवो निपुणाः श्रव्यसाधवः सव्यसाधवो वाऽतस्तेभ्यः । 'नमो लोए सव्यसाहूणं' ति क्वचित्पाठः, तत्र सर्वशब्दस्य देशसर्वतायामपि दर्शनादपरिशेषसर्वतोपदर्शनार्थमुच्यते । Page #12 -------------------------------------------------------------------------- ________________ शतकं-१, वर्गः-, उद्देशकः-१ 'लोके' मनुष्यलोके न तु गच्छदौ ये सर्वसाधवस्तेभ्यो नम इति । एषां च नमनीयता मोक्षमार्गसाहायककरणेनोपकारित्वात्, आह च - ॥१॥ “असहाए सहायत्तं करेंति मे संयमं करेंतस्स। एएण कारणेणं नमामिऽहं सव्वसाहूणं ।। ननु यद्ययं सक्षेपेणनमस्कारस्तदा सिद्धसाधूनामेव युक्तः, तद्ग्रहणेऽन्येषामप्यर्हदादीनां ग्रहणात्, यतोऽर्हदादयो न साधुत्वंव्यभिचरन्ति, अथ विस्तरेण तदा ऋषभादिव्यक्तिसमुच्चारणतोऽसौ वाच्यः स्यादिति, नैवं । यतोनसाधुमात्रनमस्कारेऽहंदादिनमस्कारफलमवाप्यते, मनुष्यमात्रनमस्कारे राजादिनमस्कारफलवदिति कर्तव्यो विशेषतोऽसौ, प्रतिव्यक्ति तु नासौ वाच्योऽशक्यत्वादेवेति ननु यथाप्रधानन्यानमङ्गीकृत्य सिद्धादिरानुपूर्वीयुक्ताऽत्र, सिद्धानां सर्वथा कृतकृत्यत्वेन सर्वप्रधानत्वात्, नैवम्, अर्हदुपदेशेन सिद्धानांज्ञानमानत्वादहतामेव च तीर्थप्रवर्त्तनेनात्यन्तोपकारित्वादित्यर्हदादिरेवसा, नन्वेवमाचार्यादि प्राप्नोति, क्वचित्काले आचार्येभ्यः सकाशादर्हदादीनां ज्ञायमानत्वात्, अतएव च तेषामेवात्यन्तोपकारित्वात्, नैवम्, आचार्याणामुपदेशदानसामर्थ्यमहुंदुपदेशत एव, नहि स्वतन्त्रा आचार्यादय उपदेशतोऽर्थज्ञापकत्वप्रतिपद्यन्ते, अतोऽर्हन्त एव परमार्थेन सर्वार्थज्ञापकाः। तथा अर्हत्परिषद्रूपा एवाचार्यादयोऽतस्तान् नमस्कृत्यार्हन्नमस्करणमयुक्तम्, उक्तंच॥१॥ “नेय कोइवि परिसाए पणमित्ता पणमए रन्नो"त्ति॥ एवं तावत्परमेष्ठिनो नमस्कृत्याधुनातनजनानां श्रुतज्ञानस्यात्यन्तोपकारित्वात् तस्य च द्रव्यभावश्रुतरूपत्वात् भावश्रुतस्य च द्रव्यश्रुतहेतुकत्वात्सज्ञाऽक्षररूपंद्रव्यश्रुतंनमस्कुर्वन्नाह मू. (२) नंमो बंभीए लिवीए। वृ. लिपि-पुस्तकादावक्षरविन्यासः, सा चाष्टादशप्रकाराऽपि श्रीमन्नाभेयजिनेन स्वसुताया ब्राह्मीनामिकाया दर्शिता ततो ब्राह्मीत्यभिधीयते, आह च - ___“ले हं लिवीविहाणं जिणेण बंभीइ दाहिणकरेणं"। । इत्यतो ब्राह्मीतिस्वरूपविशेषणं लिपेरिति ।। ननुअधिकृतशास्त्रस्यैव मङ्गलत्वात्किं मङ्गलेन ?, अनवस्थादिदोषप्राप्तेः, सत्यं, किन्तु शिष्यमतिमङ्गलपरिग्रहार्थं मङ्गलोपादानं शिष्टसमयपरिपालनाय वेत्युक्तमेवेति, अभिधेयादयः पुनरस्य सामान्येन व्याख्याप्रज्ञप्तिरिति नाम्नैवोक्ता इति ते पुनर्नोच्यन्ते, तत एव श्रोतृप्रवृत्त्यादीष्टफलसिद्धेः । तथाहि-इह भगवताऽर्थव्याख्या अभिधेयतया उक्ताः,तासांच प्रज्ञापना बोधो वाऽनन्त-रफलं, परम्परफलं तु मोक्षः, स चास्याऽऽप्तवचनत्वादेव फलतया सिद्धो, न ह्याप्तः साक्षात् पारम्पर्येण वा यन्नस्त्र मोक्षाङ्गं तत्प्रतिपादयितुमुत्सहे, अनाप्तत्वप्रसङ्गात्, तथाऽयमेव सम्बन्धो यदुतास्य शास्येदं प्रयोजनमिति । तदेवमस्य शास्यैकश्रुतस्कन्धरूपस्य सातिरेकाध्ययनशतस्वभावस्य उद्देशकसहस्री (१००००) प्रमाणस्यषटत्रिंशप्रश्न (३६०००) सहस्रपरिमाणस्यअष्टाशीतिसहस्राधिकलक्षद्वय (२८८०००) प्रमाणपदराशेर्मङ्गलादीन दर्शितानि । Page #13 -------------------------------------------------------------------------- ________________ १० भगवतीअगसूत्रं १/-1१/२ अथ प्रथमे शते ग्रन्थान्तरपरिभाषयाऽध्ययने दशोद्देशका भवन्ति, उद्देशकाश्चअध्ययनार्थदेशाभिधायिनोऽध्ययनविभागाः ।। उद्दिश्यन्ते-उपधानविधिना शिष्यस्याचार्येण यथा-एतावन्तमध्यनभागमधीष्वे-त्येवमुद्देशास्तएवोद्देशकाः, तांश्च सुखधरणस्मरणादिनिमित्तमाद्याभिधेयाभिधानद्वारेण संग्रहीतुमि-मां गाथामाहमू. (३) रायगिह चलण दुक्खे कंखपओसे य पगंइ पुढवीओ। जावंते नेरइए बाले गुरुए य चलणाओ॥ १. अधिकृतगाथार्थो यद्यपि वक्ष्यमाणोद्देशकदशकाभिगमे स्वयमेवावगम्यते तथाऽपि बालानां सुखावबोधार्थमभिधीयते तत्र 'रायगिहे तिलुप्तसप्तम्येकवचनत्वाद्राजगृहेनगरे वक्ष्यमाणोद्देशकदशकस्यार्थो भगवता श्रीमहावीरेण दर्शित इति व्याख्येयम्, एवमन्यत्रापीष्टविभक्त्यन्तताऽवसेया। 'चलण'त्ति चलनविषयः प्रथमोद्देशकः 'चलमाणे चलिए'इत्याधर्थनिर्णयार्थ इत्यर्थः१ 'दुक्खे'त्तिदुःखविषयोद्वितीयः 'जीवोभदन्त स्वयंकृतंदुःखंवेदयती'त्यादिप्रश्ननिर्णयार्थ इत्यर्थः २ ।। 'कंखपओसे'त्ति काङ्क्षा-मिथ्यात्वमोहनीयोदयसमुत्थोऽन्यान्यदर्शनग्रहरूपो जीवपरिणामः स एव प्रकृष्टो दोषो-जीवदूषणं काङ्क्षाप्रदोषस्तद्विषयस्तृतीयः, 'जीवेन भदन्त काङ्क्षामोहनीयं कर्म कृतमित्याद्यर्थनिर्णयार्थ इत्यर्थः३। चकारः समुच्चये, पगइत्ति प्रकृतयः-कर्मभेदाश्चतुर्थोद्देशस्यार्थः, 'कति भदन्त ! कर्मप्रकृतयः?' इत्यादिश्चासौ ४ ।। 'पुढवीओ'त्तिरलप्रभादिपृथिव्यः पञ्चमेवाच्याः, 'कति भदन्त! पृथिव्यः?' इत्यादि च सूत्रमस्य ५। _ 'जावंते'त्ति यावच्छब्दोपलक्षितः षष्ठः ‘यावतो भदन्त !' अवकाशान्तरात्सर्यं इत्यादिसूत्रश्चासौ६॥ नेरइए त्तिनैरयिकशब्दोपलक्षितःसप्तः, नैरयिको भदन्त! निरयेउत्पद्यमान इत्यादि च तत्सूत्रं। 'बाले ति बालशब्दोपलक्षितोऽष्टमः, एकान्तबालोभदन्त! मनुष्य' इत्यादिसूत्रश्चासौ ८। 'गुरुए'त्ति गुरुकविषयो नवमः, 'कथंमदन्त ! जीवा गुरुकत्वमागच्छन्ति ?' इत्यादिच सूत्रमस्य ९| चः समुच्चयार्थः, 'चलणाओ'त्ति बहुवचननिर्देशान्चलनाधादशमोद्देशकस्यार्था ।। तत्सूत्रं चैवम्-'अन्ययूथिका भदन्त !' एवमाख्यान्ति-चलद् अचलितमित्यादिति प्रथमशतोद्देशकसङ्ग्रहणिगाथार्थ ः। तदेवं शास्त्रोद्देशे कृतमङ्गलादिकृत्योऽपि प्रथमशतस्यादौ विशेषतो मङ्गलमाह मू. (४) नमो सुयस्स। वृ. 'नमोसुयस्स'त्ति नमस्कारोऽस्तु श्रुताय द्वादशाङ्गीरूपायार्हप्रवचनाय, नन्विष्टदेवतानमस्कारोमङ्गलार्थो भवति, नच श्रुतमिष्टवतेति कथमयंमङ्गलार्थ इति?,अत्रोच्यते, श्रुतमिष्टदेवतैव अर्हतां नमस्करणीयत्वात्, सिद्धवत्, नमस्कुर्वन्ति च श्रुतमर्हन्तो। 'नमस्तीर्थाये'ति भणनात्, तीर्थं च श्रुतं संसारसागरोत्तरणासाधारणकारणत्वात्, तदाधारत्वेनैव च सङ्घस्य तीर्थशब्दाभिधेयत्वात्, तता सिद्धानपि मङ्गलार्थमहन्तो नमस्कुर्वन्त्येव । ॥३॥"काऊण नमोक्कारं सिद्धाणमभिग्गहं तु सो गिण्हे'' इति वचनादिति ॥ एवं तावप्रथमशतोद्देशकाभिधेयार्थलेशः प्राग्दर्शितः, ततश्च 'यथोद्देशं निर्देश' इति ___ Page #14 -------------------------------------------------------------------------- ________________ शतकं-१, वर्गः-, उद्देशक:-१ न्यायमाश्रित्यादितः प्रथमोद्देशकार्थप्रपञ्चोवाच्यः, तस्य च गुरुपर्वक्रमलक्षणंसम्बन्धमुपदर्शयन् भगवान् सुधर्मस्वामी जम्बूस्वामिनमाश्रित्येदमाह मू. (५) तेणंकालेणं तेणंसमएणरायगिहे नामंनयरे होत्था, वण्णओ, तस्सणं रायगिहस्स नगरस्स बहिया उत्तरपुरछिमे दिसीभाए गुणसिलए नामंचेइए होत्था, सेणिए राया, चेल्लणा देवी वृ.अथ कथमिदमवसीयते यदुत-सुधर्मस्वामीजम्बूस्वामिनमभि संबन्धग्रन्थमुक्तवान्इति?, उच्यते, सुधर्मस्वामिवाचनायाएवानुवृत्तत्वात्, आहच-"तित्थं च सुहम्माओ निरवच्चा गणहरा सेसा" सुधर्मस्वामिनश्च जम्बूस्वाम्येवप्रधानः शिष्योऽतस्तमाश्रित्येवं वाचना प्रवृत्तेति, तथा षष्ठाङ्गे उपोध्यात एवं दृश्यते-यथा किल सुधर्मस्वामिनं प्रति जम्बूनामा प्राह - __ "जइ णं भंते ! पंचमस्स अंगस्स विवाहपन्नत्तीए समणेणं भगवया महावीरेणं अयमठे पन्नत्ते, छठुस्सणंभंते ! के अढे पन्नत्ते?" त्ति, तत एवमिहापिसुधर्मांव जम्बूनामानं प्रत्युपोदघातमवश्यमभिहितवानित्यवसीयत इति ।अयं चोपोद्घातग्रन्थो मूलटीकाकृता समस्तंशस्त्रमाश्रित्य व्याख्यातोऽप्यस्वाभिः प्रथमोद्देशकमाश्रित्य व्याख्यास्यते, प्रतिशतं प्रत्युद्देशकमुपोदघातस्येह शास्त्रेऽनेकधाऽभिधानादिति, अयंचप्राग्व्याख्यातो नमस्कारादिकोग्रन्थोवृत्तिकृतान व्याख्यातः कुतोऽपि कारणादिति। 'तेणंकालेणं ति, ते इति-प्राकृतशैलीवशात्तमस्मिन्यत्र तन्नगरमासीत्, णंकारोऽन्यत्रापि वाक्यालङ्कारार्थोयथा 'इमाणंभंते! पुढवी त्यादिषु 'काले' अधिकृतावसर्पिणीचतुर्थविभागलक्षण इति, तेणं तितस्मिन् यत्रासौ भगवान् धर्मकथामकरोत् ‘समएणं ति समये-कालस्यैव विशिष्टे विभागे, अथवा तृतीयैवेयं, ततस्तेन कालेन हेतुभूतेन तेन समयेन हेतुभूतेनैव 'रायगिहे'त्ति एकारः प्रथमैकवचनप्रभवः कयरे आगच्छइ दित्तरूवे" इत्यादाविव, ततश्च राजगृहं नाम नगरं 'होत्य'त्ति भवत्। नन्विदानीमपि तन्नगरमस्तीत्यतः कथमुक्तममवदिति ?, उच्यते, वर्णकग्रन्थोक्तविभूतियुक्तंतदैवाभवत्नतु सुधर्मस्वामिनोवाचनादानकाले, अवसर्पिणीत्वात्कालस्य तदीयशुभभावानांहानिभावात्। वन्नओत्तिइहस्थानके नगरवर्णको वाच्यः, ग्रन्थगौरवभयादिहतस्यालिखितत्वात, सचैवम्-रिद्धस्थिमियसमिद्धे" ऋद्धं-पुरभवनादिभिवृद्धं स्तिमितं-स्थिरंस्वचक्रपरचक्रादिभयवर्जितत्वात् समृद्धं-धन धान्यादिविभूतियुक्तत्वात्, ततः पदत्रयस्य कर्मधारयः, पमुइयजणजावए' प्रमुदिताःहृष्टाः प्रमोदकारणवस्तूनां सद्भावाजना-नगरवास्तव्यलोका जानपदाश्चजनपदभवास्तत्रायाताःसन्तोयत्र तत्प्रमुदितजनजानपदमित्यादिरौपपातिकात्सव्याख्यानोऽत्र दृश्यः । तस्सणं'ति षष्ठयाः पञ्चम्यर्थत्वात्तस्माद्राजगृहानगरात् ‘बहिय'त्ति बहिस्तात् 'उत्तरपुरच्छिमे'त्ति उत्तरपौरस्त्ये 'दिसीभाए'त्ति दिशांभागो दिग्रूपोवा भागोगगनमण्डलस्य दिग्भागस्तत्र _ 'गुणसिलकं नाम चेइयं तिचितेर्लेप्यादिचयनस्य भावः कर्मवेति चैत्यं-सज्जाशब्दत्वाद्देवबिम्बं तदाश्रयत्वात्तद्गृहमपि चैत्यं, तच्चेह व्यन्तरायतनं न तु भगवतामर्हतमायतनं 'होस्थ'त्ति बभूव, इह च यन्न व्याख्यास्यते तत्प्रायः सुगमत्वादित्यवसेयमिति । मू. (६) ते णं काले णं तेणं समए णं समणे भगवं महावीरे। आइगरे तित्थगरे सहसंबुद्धे परुसुत्तमे पुरिससीहे पुरिसवरपुंडरीए पुरिसवरगंधहत्थीए Page #15 -------------------------------------------------------------------------- ________________ १२ भगवतीअङ्गसूत्रं १/-19/६ लोगुत्तमे लोगनाहे लोगप्पदीवे लोगपञ्जोयगरे अभयदए चक्खुदए मग्गदए सरणदए धम्मदेसए धम्मसारहीए धम्मवरचाउरंतचक्कवट्टी अप्पडिहयवरनाणदसणधरे वियट्ठछउमे जिणे जाणए बुद्धे बोहए मुत्ते मोयए सळ्नू सव्वदरिसी सिवमयलमरुयमनंतमक्खयमव्वाबाहमपुनरावतयं सिद्धिगइनामधेयं ठाणं संपाविउकामे जाव समोसरणं । वृ. 'समणे'त्ति श्रमु तपसि खेदे चेति वचनात् श्राम्यति-तपस्यतीति श्रमणः, अथवा सह शोभनेनमनसावर्तत इति समनाः,शोभनत्वं च मनसो व्याख्यातं स्तवप्रस्तावात्, मनोमात्रसत्त्वस्यास्तवत्वात्, संगतंवा-यथा भवत्येवमणतिभाषतेसमोवा सर्वभूतेषु सन् अणति-अनेकार्थत्वाद्धातूनां प्रवर्तत इति समणो निरुक्तिवशाद् भवति, 'भगवति भगवान्-एश्वर्यादियुक्तः पूज्य इत्यर्थः । 'महावीरे'त्ति वीरः ‘सूर वीर विक्रान्तावि तिवचनात् रिपुनिराकरणतो विक्रान्तः, सचचक्रवत्यादिरपिस्यादतो विशेष्यते-महांश्चासौदुर्जयान्तररिपुतिरस्करणाद्वीरश्चेतिमहावीरः, एतच्च देवैर्भगवतो गौणं नाम कृतं, यदाह-“अयमे भयभेरवाणं खंतिखमे परिसहोवसग्गाणं । देवेहिं (से नाम) कए (समणे भगव) महावीरेत्ति,"। 'आदिकरे'त्तिआदौ-प्रथमतः श्रुतधर्मम्-आचारादिग्रन्थात्मकं करोति-तदर्थप्रणायकत्वेन प्रणयतीत्येवंशील आदिकरः, आदिकरत्वाञ्चसौ किंविधइत्याह-तित्ययरे'त्तितरन्ति तेन संसारसागरमिति तीर्थ-प्रवचनं तदव्यतिरेकाचेह सङ्घस्तीर्थ तत्करणशीलत्वात्तीर्थकरः, तीर्थकरत्वं चास्य नान्योपदेशपूर्वकमित्यत आह सहसंबुद्धे त्ति, सह-आत्मनैव सार्द्धमनन्योपदेशतइत्यर्थः, सम्यग-यथाववुद्धो-हेयोपादेयोपेक्षणीयवस्तुत्वं विदितवानितिसहसंबुद्धः । सहसंबुद्धत्वंचास्यन प्राकृतस्य सतः, पुरुषोत्तमवादित्यत आह । 'पुरिसोत्तमो'त्ति, पुरुषाणां मध्येतेन तेनरूपादिनाऽतिशयेनोद्गतत्वादूर्ध्ववतित्वादुत्तमः पुरुषोत्तमः, अथ पुरुषोत्तमत्वमेवास्य सिंहाद्युपमानत्रयेण समर्थयत्राह - 'पुरिससीहे'त्ति, सिहंइव सिंहः पुरुषश्चासौसिंहश्चेतिपुरुषसिंहः, लोकेन हि सिंहे शोर्यमतिप्रकृष्टमभ्युपगतमतः शौर्ये स उपमानं कृतः, शौर्यं तु भगवतो बाल्ये प्रत्यनीकदेवेन भाग्यमानस्याप्यभीतत्वात् कुलिशकठिनमुष्टिप्रहारप्रहतिप्रवर्द्धमानारशरीरकुब्जताकरणाच्चेति, तथा 'पुरिसवरपुंडरीए'त्ति, वरुपुण्डरीकं-प्रधानधवलसहपत्रं पुरुष एव वरपुण्डरीकमिवेति पुरुषवरपुण्डरीकं, धवलत्वं चास्य भगवतः सर्वाशुभमलीमसरहितत्वात् सर्वेश्च शुभानुभावैः शुद्धत्वात्, अथवा पुरुषाणां-तत्सेवकजीवानां वरपुण्डरीकमिव-वरच्छत्रमिवयःसन्तापातपनिवारणसमर्थत्वात् भूषाकारणत्वाच्च स पुरुषवरपुण्डरीकमिति, तथा - _ 'पुरिसवरगंधहस्थित्ति पुरुष एव वरगन्धहस्ती पुरुवरगन्धहस्ती, यथा गन्धहस्तिनो गन्धेनापि समस्तेतरहस्तिनो भज्यन्ते तथा भगवतस्तद्देशविहरणेन ईतिपरचक्रदुर्भिक्षडमरमरकादीनिदुरितानि नश्यन्तीति पुरुषवरगन्धहस्तीत्युच्यत इत्यत उपमात्रयात्पुरुषोत्तमोऽसौ । न चायं पुरुषोत्तम एव, किन्तु?, लोकस्याप्युत्तमो, 'लोकनाथत्वाद्', एतदेवाह 'लोगनाहेत्ति, लोकस्य-सज्ज्ञिभव्यलोकस्य नाथः-प्रभुर्लोकनाथः, नाथत्वं च योगक्षेमकारित्वं, योगक्षेमकृन्नाथ' इति वचनात्, तच्चास्याप्राप्तस्य सम्यग्दर्शनादेर्योगकरणेन लब्धस्य च परिपालनेनेति, लोकनाथत्वं च यथाऽवस्थितसमस्तवस्तुस्तोमप्रदीपनादेवेत्यत आह - Page #16 -------------------------------------------------------------------------- ________________ शतक-१, वर्गः-, उद्देशकः-१ १३ 'लोगपईवे'त्ति लोकस्य-विशिष्टतिर्यग्नरामररूपस्याऽऽन्तरतिमिरनिराकरणेन प्रकृष्टप्रकाशकारित्वात्प्रदीप इव प्रदीपः, इदं विशेषणं द्रष्ट लोकमाश्रित्योक्तम्, अथ दृश्यं आमाश्रित्याह ।। लोगपञ्जोयगरे'त्ति, लोकस्य-लोक्यत इति लोकः अनया व्युत्पत्त्या लोकालोकस्वरूपस्य समस्तवस्तुस्तोमस्वभावस्थाखण्डमार्तण्डमण्डलमिव निखिलभावस्वभावावभावससमर्थकेवलालोकपूर्वकप्रवचनप्रभापटलप्रवर्त्तनेन प्रद्योतं-प्रकाशं करोतीत्येवंशीलो लोकप्रद्योतकरः -- उक्तविशेषणोपेतश्च 'मिहिरहरिहरहिरण्यगर्भादिरपि तत्तीर्थिकमतेन भवतीति कोऽस्य विशेष इत्याशङ्कायां तद्विशेषाभिधानायाह-' _ 'अभयदए'त्ति, न भयं दयते-ददाति प्राणापहरणरसिकेऽप्युपसर्गकारिणि प्राणिनीत्यभयदयः, अभया वा-सर्वप्राणिभयपरिहारवतीदया-अनुकम्पा यस्य सोऽभयदयः, हरिहरमिहिरादयस्तु नैवमितिविशेषः, न केवलमसावपकारिणां तदन्येषां वाऽनर्थपरिहारमात्रं करोति अपि त्वर्थप्राप्तिमपि करोतीति दर्शयन्नाह 'चक्खुदये'त्ति, चक्षुरिव चक्षु-श्रुतज्ञानं शुभाशुभार्थविभागोपदर्शकत्वात्, यदाह॥१॥ “चक्षुष्मन्तस्य एवेह, ये श्रुतज्ञानचक्षुषा । सम्यक् सदैव पश्यन्ति, भावान् हेवेतरान्नराः ।। .. तद्दयतइति चक्षुर्दयः, यथाहिलोकेकान्तारगतानांचौरैक्लुिप्तधनानांबद्धचक्षुषांचक्षुरुद्धाटनेन चक्षुर्दत्वा वाञ्छितमार्गदर्शनेनोपकारी भवति, एवमयंमपि संसारारण्यवर्त्तिनां रागादिचौरविलुप्तधर्मधनानां कुवासनाऽऽच्छदितसज्ञानलोचनानांतदपनयनेन श्रुतचक्षुर्दत्त्वा निर्वाणमान्यच्छन्नुपकारीतिदर्शयन्नाह । 'मग्गदए'त्ति,मार्ग-सम्यग्दर्शनज्ञानचारित्रात्मकंपरमपदपुरपथं दयत इति मार्गदयः, यथा हि लोके चक्षुरुद्घाटनं मार्गदर्शनंच कृत्वा चौरादिविलुप्ता निरुपद्रवं स्थान प्रापयन् परमोपकारी भवतीत्येवमयमपीति दर्शयन्नाह - "सरणदए'त्तिशरणं-त्राणंनानाविधोपद्रवोपद्रुतानांतद्रक्षास्थानं, तच्च परमार्थतो निर्वाणं तयत इति शरणदयः, शरणदायकत्वं चास्य धर्मदेशनयैवेत्यत आह 'धम्मदेसए'त्ति, धर्मं श्रुतचारित्रात्मकं देशयतीतिधर्मदशकः, धम्मदये'त्ति पाठान्तरं, तत्र च धर्म-चारित्ररूपं दयत इति धर्मादयः, यथा रथस्य सारथी रथं रथिकमश्वांश्च रक्षति एवं भगवान् चारित्रधर्माङ्गानां संयमात्मप्रवचनाख्यानां रक्षणोपदेशाद्धर्मसारथिर्भवतीति, तीर्थान्तरीयमतेनान्येऽपि धर्मसारथयः सन्तीति विशेषयन्नाह____'धम्मवरचाउरंतचक्कवट्टी ति, त्रयः समुद्राश्चतुर्थश्च हिमवान्एते चत्वारोऽन्ताः-पृथिव्यान्ताः एतेषु स्वामितया भवतीति चातुरन्तःसचासौ चक्रवर्तीच चातुरन्तचक्रवर्तीवरश्चासौ चातुरन्तचक्रवर्तीच वरचातुरन्तचक्रवर्ती राजातिशयः,धर्मविषये वरचातुरन्तचक्रवर्ती धर्मवरचातुरन्तचक्रवर्ती, यथा हिपृथिव्यां शेषराजातिशायी वरचातुरन्तवचक्रवर्ती भवति तथा भगवान्धर्मविषये शेषप्रणेतृणां मध्ये सातिशयत्वात्तथोच्यत इति, अथवा धर्म एव वरमितरचक्रापेक्षया कपिलादिधर्मचक्रापेक्षया वा चतुरन्तं-दानादिभेदेन चतुर्विभागं चतसृणां वा नरनारकादिगतीनामन्तकारित्वाच्चतुरन्तं तदे चातुरन्तं यच्चक्रभावारातिच्छेदात् तेन वर्तितुं शीलं यस्य स तथा, एतच्च धर्मदेशक्त्वादिविशेषणकदम्बकं प्रकृष्टज्ञानादियोगे सति भवतीत्याह - Page #17 -------------------------------------------------------------------------- ________________ भगवती सूत्रं १/-/१/६ 'अप्पडिहयवरनाणदंसणधरे 'त्ति अप्रतिहते- कटकुव्यादिभिररखलिते अविसंवादके वा अत एव क्षायिकत्वाद्वा वरे - प्रधाने ज्ञानदर्शने केवलाख्ये विशेषसामान्यबोधात्मिके धारयति यः स तथा, छद्मवानप्येवंविधसंवेदनसंपदुपेतः कैश्चिदभ्युपगम्यते, स च मिथ्योपदेशित्वान्नोपकारी भवतीति निश्छद्मताप्रतिपादनायाऽस्याह, अथवा कथमस्याप्रतिहतसंवेदनत्वं संपन्नम् ?, अत्रोच्यते, आवरणाभावाद्, एनमेवास्याऽऽवेदयन्नाह - 'वियट्टछउमे' त्ति व्यावृत्तं निवृत्तमपगतं छद्म-शठत्वमावरणं वा यस्यासौ व्यावृत्तछद्मा, छद्माभावाश्चास्य रागादिजयाजात इत्यत आह १४ - 'जिणे' त्ति, जयति-निराकरोति रागद्वेषादिरूपानरातीनिति जनः, रागादिजयश्चास्य रागादिस्वरूपतज्ञ्जयोपायज्ञानपूर्वक एव भवतीत्येतदस्याह 'जाणए 'त्ति, जानाति छाद्मस्थिकज्ञानचतुष्टयेनेति ज्ञायकः, ज्ञायक इत्यनेनास्य स्वार्थसंपत्युपाय उक्तः, अधुना तु स्वार्थसंपत्तिपूर्वकं परार्थसंपादकत्वं विशेषणचतुष्टयेनाह - 'बुद्धे' त्ति, बुद्धी जीवादितत्त्वं बुद्धवान् तथा 'बोहए' त्ति जीवादितत्त्वस्य परेषां बोधयिता ' तथा 'मुत्ते 'ति मुक्तो बाह्याभ्यन्तरग्रन्थिबन्धनेन मुक्तत्वात्, तथा 'मोयए' त्ति परेषां कर्म्मबन्धनाम्नोचयिता । अथ मुक्तावस्थामाश्रित्य विशेषणान्याह - 'सव्वन्नू सव्वदरिसी' ति, सर्वस्य वस्तुस्तोमस्य विशेषरूपतया ज्ञायकत्वेन सर्वज्ञः, सामान्यरूपतया पुनः सर्वदर्शी, न तु मुक्तावस्थायां दर्शनान्तरामिमतपुरुषवद्भविष्यज्जडत्वम्, एतच्च पदद्वयं क्वचिन्न दृश्यति इति, तथा । 'सिवमयल' मित्यादि, तत्र 'शिवं' सर्वाऽऽबाधारहितत्वाद् 'अचलं' स्वाभाविकप्रायोगिकचलनहेत्वमावाद् । - 'अरुजम्' अविद्यमानरोगं तन्निबन्धनशरीरमनसोरभावात् । ‘अनन्तम्' अनन्तार्थविषयज्ञानस्वरूपत्वात् 'अक्षयम्' अनाशंसाद्यपर्यवसितस्थितिकत्वात् अक्षतं वा परिपूर्णत्वापीर्णमासीचन्द्रमण्डलवत् 'अव्याबाधं' परेषामपीडाकारित्वात् 'अपुनरावत्तियं' ति कर्मबीजाभावाद्भवावताररहितं । 'सिद्धिगइनामधेयं' ति सिध्यन्ति निष्ठितार्था भवन्ति तस्यां सा सिद्धि सा चासौ गम्यमानत्वादतिश्च सिद्धिगतिस्तदेव नामधेयं-प्रशस्तं नाम यस्य तत्तथा । 'ठाणं' ति तिष्ठति - अनवस्थाननिबन्धनकर्माभावेन सदाऽवस्थितो भवति यत्र तत्स्थानंक्षीणकर्म्मणो जीवस्य स्वरूपं लोकाग्रं वा, जीवस्वरूपविशेषणानि तु लोकाग्रस्याऽऽधेयधर्माणा - माधारेऽध्यारोपादवसेयानि, तदेवंभूतं स्थानं । 'संपाविउकामे 'त्ति यातुमनाः, न तु तव्याप्तः, तत्प्राप्तस्याकरणत्वेन विवक्षितार्थानां प्ररूपणाऽसम्भवात् प्राप्तुकाम् इति च यदुच्यते तदुपचाराद्, अन्यथा हि निरभिलाषा एव भगवन्तः केवलिनो भवन्ति- 'मोक्षे भवे च सर्वत्र, निस्पृहो मुनिसत्तमः' इति वचनादिति । 'जाव समोसरणं' ति, तावद्भगवद्वर्णको वाच्यो यावत्समवसरणं समवसरणवर्णक इति, सच भगवद्वर्णक एवम्-“भुयमोयगभिंगनेकज्जलपहठ्ठभमरगणनिद्धनिकुरूंबनिचिय-कुंचियपयाहिणावत्तमुद्धसिरए" भुजमोचको रत्नविशेषः भृङ्गः कीटविशेषोऽङ्गारविशेषो वा नैलं-नीलीविकारः कजलं - प्रष्टभ्रमरगणः प्रतीतः एत एव स्निग्धः - कृष्णच्छयो निकुरम्बः-समूहो येषां ते तथा Page #18 -------------------------------------------------------------------------- ________________ शतक-१, वर्ग:-, उद्देशकः-१ तेच ते निचिताश्च-निबिडाः कुञ्चिताश्च-कुण्डलीभूताः प्रदक्षिणावर्ताश्च मूर्द्धति शिरोजा यस्य स तथा, एवं शिरोजवर्णकादि "रतुप्पलपत्तमउयसुकुमालकोमलतले" इति पादतलवरण-कान्तः शरीरवर्णको भागवतो वाच्यः, पादतलविशेषणस्य चायमर्थ-रक्तं-लोहितम् उत्पलपत्रवत्कमलदलवत् मृदुकम्-अस्तब्धं सुकुमालानांमध्ये कोमलंच तलं-पादतलं यस्य स तथा। तथा-"अट्ठसहस्सवरपुरिसलक्खणधरेआगासगएणंचक्केणंआगासगएणंछत्तेणं आगासगयाहिंचामराहिं आगासफलिहामएणंसपायपीढेणं सीहासणेणं' आकाशस्फटिकम्अतिस्वच्छस्फटिकविशेषस्तन्मयन उपलक्षित इति गम्यं, 'धम्मज्झएणं पउरओ पक्ड्डिजमाणेणं' देवैरिति गम्यते 'चउदसहिं समणसाहससीहिं छत्तीसाए अज्जियासहस्सीहिं सद्धिं संपरिवुडे' साहीशब्दः सहपर्यायः सार्धंसह, तेषांविद्यमानतयाऽपिसार्द्धमिति स्यादत उच्यते-संपरिवृतः-परिकरित इति। __ 'पुव्वाणुपुट्विं चरमाणे' न पश्चानुपूव्यादिना ‘गामाणुगामं दूइज्जमाणे ग्रामश्च प्रतीतः अनुग्रामश्च तदन्तरं ग्रामो ग्रामानुग्रामंतद् 'द्रवन्' गच्छन् ‘सुहंसुहेणं विहरमाणे जेणेव रायगिहे नगरे जेणेव गुणसिलए चेइए तेणेव उवागच्छइ उवागच्छिता अहापडिरूवं उग्गहं ओगिण्हइ ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइति । समवसरणवर्णकोवाच्यः, तथाऽसुरकुमाराः शेषभवनपतयोव्यन्तराज्योतिष्कावैमानिका देवा दिव्य)श्च भगवतः समीपमागच्छन्तो वर्णयितव्याः। मू. (७) परिसा निग्गया, धम्मो कहिओ, परिसा पडिगया। वृ. "परिसा निग्गय"तिराजगृहाद्राजादिलोको भगवतो वन्दनार्थनिर्गतः, तन्निर्गमश्चैवम् “तएणंरायगिहेनगरेसिंधाडगतिगचउक्कचच्चरचउम्मुहमहापहपहेसुबहुजणोअन्नमन्नस्स एवमाइक्खइ४-एवं खलु देवाणुप्पिया! समणेभगवंमहावीरेइहगुणसिलए चेइए अहापडिरूवं उग्गहंओगिहित्तासंजमेणंतवसाअप्पाणं भावमाणे विहरइ, ते सेयंखलु तहारूवाणंअरहताणं भगवंताणंनामगोयस्सविसवणयाएकिमंगपुणवंदननमंसणयाए? तिकट्ठबहवेउग्गा उग्गपुत्ता" इत्यादिर्वाच्यो यावद्भगवन्तं नमस्यन्ति पर्युपासते चेति, एवं राजनिर्गमोऽन्तःपुरनिर्गमश्च तत्पर्युपासना चौपपातिकवद्वाच्या। ____ 'धम्मो कहिओ'त्ति, धर्मकथेह भगवतो वाच्या, सा चैवं-'तए णं समणे भगवं महावीरे सेणियससरनो चिल्लणापमुहाणयदेवीणंतीसेयमहतिमहालियाएपरिसाएब्वववभासानुगामिणीए सरस्सईए धम्णं परिकहेइ, तंजहा-अस्थिलोए अस्थि अलोए एवं जीवा अजीवा बंधे मोक्खे' इत्यादि । तथा॥१॥ “जह नरगा गम्मंती जे नरया जाय वेयगा नरए। सारीरमाणसाइंदुक्खाई तिरिक्खजोणीए । इत्यादि 'पडिगया परिस'त्ति लोकः स्वस्थानं गतः, प्रतिगमश्च तस्या एवं वाच्यः-'तए णं सा महइमहालिया महच्च परिसा' महाऽतिमहती आलप्रत्ययस्य स्वार्थिकत्वादतिशयातिशयगुर्वी माहत्या पर्षत्-प्रशस्ता प्रधानपरिषत्, महार्चानां वा-सत्पूजानां महाक़ वा पर्षत् महार्चपर्षदिति 'समणरस भगवओमहावीरस्सअंतिए धम्मं सोचा निसम्म हट्टतुट्ठा समणंभगवं महावीर तिक्खुत्तो आयाहिणयपयाहिणं करेइ करेत्ता वंदइ नमसइ २ । Page #19 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्र १/-19/७ __ एवं वयासी-सुयक्खाएणं भंते ! निग्गंथे पावयणे, नस्थि णं अन्ने केइ समे वा माहणे वा एरिसंधम्ममाइक्खित्तए, एवं वइत्ता जामेव दिसिं पाउब्भूया तामेव दिशं पडिगय'त्ति। मू. (८) तेणं कालेणं तेणंसमएणं समणस्स भगवओमहावीरस्स जेट्टे अंतेवासी इंदभूती नाम अनगारे गोयम सगोत्तेणं सत्तुस्सेहे समचउरंससंठाणसंठिए वारिसहनारायसंघयणे कणगपुलगणिधसपम्हगोरे । उग्गतवेदित्ततवे तत्ततवे महातवे ओरालेधोरे धोरगुणे धोरतवस्सी धोरबंभचेवासी उच्छ्वाढसरीरेसखित्तविउलतेयलेसे चोद्दसपुवी चउनाणोवगए सव्वक्खरसन्निवाई समणस्स भगवओ महावीरस्स अदूरसामंते उर्खजाणू अहोसिरे झाणकोट्ठोवगए संजमेणं तवसा अप्पाणं भावेमाणे विहरइ। वृ.तेन कालेन तेनसमयेन श्रमणस्य भगवतो महावीरस्य 'जेडे'त्तिप्रथमः 'अंतेवासित्ति शिष्यः, अनेन पदद्वयेन तस्य सकलसङ्घनायकत्वमाह - 'इंदभूइत्ति, इन्द्रभूतिरितिमातापितृकृतनामधेयः 'नाम'तिविभक्तिपरिणामानाम्नेत्यर्थः, अन्तेवासी किल विवक्षया श्रावकोऽपि स्यादित्यत आह । _ 'अनगारे'त्ति, नास्यागारं विद्यत इत्यनगारः, अयंचावगीतगोत्रोऽपि स्यादित्यत आह'गोयमसोत्तेणं'त्ति सप्तहस्तोच्छ्रयः, अयंच लक्षणहीनोऽपिस्यादित्यत आह - समचउरंससंठाणसंठिए'त्ति, समं-नाभेरुपरि अधश्च सकलपुरुषलक्षणोपेतावयवतया तुल्यंतच्च तच्चतुरनंच-प्रधानं समचतुरसम्, अथवा-समाः-शरीरलक्षणोक्तप्रमाणाविसंवादिन्यश्चतम्रोऽनयो यस्य तत्समचतुरनम्, अम्रयस्त्विह चतुर्दिग्विभागोपलक्षिताः शरीरावयवा इति, अन्ये त्वाहुःसमा-अन्यूनाधिकाःचतोऽप्यनयो यत्र यत्समचतुम्नम्, अयश्च पर्यासनोपविष्टस्य जानुनोरन्तरम्आसनस्य ललाटोपरिभागस्य चान्तरंदक्षिणस्कन्धस्य वामजानुनश्चान्तरं वामस्कन्धस्य दक्षिणजानुनश्चान्त- रमिति, अन्ये त्याहुः-विस्तारोत्सेधयोः समत्वात् समचतुरनं तच्च तत् संस्थानं च-आकारःसमचतुरसंस्थानं तेन संस्थितो-व्यवस्थितोयःसतथा, अयंचहीनसंहननोऽपि स्यादित्यतआह- 'वारिसहनारायसंघयणे'त्ति, इह संहननम्-अस्थिसञ्चयविशेषः, इह वज्रादीनां लक्षणमिदम्। ॥१॥ "रिसहोय होइ पट्टो वजं पुण कीलियं वियाणाहि । उभओ मक्कडबंधो नारायं तं वियाणाहि ।। तत्र वजंचतत्कीलिकाकीलिकाष्ठसंपुटोपमसामर्थ्ययुक्तत्वात् ऋषभश्च लोहादिमयपट्टबद्धकाष्ठसंपुटोपमसामर्थ्यान्वितत्वाद् वज्रर्षभः सचासौ नाराचंच उभयतो मर्कटबन्धनिबद्धकाष्ठसंपुटोपमसामथ्योपेतत्वाद् वज्रर्षभनाराचं (तच्च) तत् संहननम्-अस्थिसञ्चयविशेषोऽनुपमसामर्थ्ययोगाद् यस्यासौ वर्षभनाराचसंहननः, अन्ये तु कीलिकादिमत्त्वमस्थामेव वर्णयन्ति, अयं च निन्धवर्णोऽपि स्यादित्यत आह -- कणयपुलयनिहसपम्हगोरेकनकस्य-सुवर्णस्य पुलगं'तियःपुलको-लवस्तस्य योनिकषःकषपट्टके रेखालक्षणः, तथा 'पम्ह'त्तिपापक्ष्माणि केशराणितद्वद्गौरोयःस तथा, वृद्धव्याख्या तु-कनकस्य न लोहादेर्य पुलकः-सारो वर्णातिशयस्तप्रधानो यो निकषो-रेखा तस्य यत्पक्ष्मबहलत्वं तद्वद्गौरो यः स तथा, अथवा-कनकस्य यः पुलको द्रुतत्वे सति बीन्दुस्तस्य निकषो Page #20 -------------------------------------------------------------------------- ________________ शतकं-१, वर्ग:-, उद्देशक:- 9 वर्णतः सध्शो यः स तथा, 'पम्ह' त्ति पद्मं तस्य चेह प्रस्तावात्केशराणि गृह्यन्ते ततः पद्मवद्गीरो यः स तथा ततः पदद्वयस्य कर्म्मधारयः, अयं च विशिष्टचरणरहितोऽपि स्यादित्यत आह 'उग्गतवे 'त्ति, उग्रम् - अप्रधृष्यं तः - अनशनादि यस्य स उग्रतपाः, यदन्येन प्राकृतपुंसा न शक्यते चिन्तयितुमपि तद्विधेन तपसा युक्त इत्यर्थः । 'दित्ततवेत्ति, दीप्तं जाज्वल्यमानदहन इव कर्म्मवनगहनदहनसमर्थतया ज्वलितं तपो-धर्मध्यानादि यस्य स तथा । ' तत्ततवे' त्ति, तप्तं तपो येनासौ तप्ततयाः, एवं हि तेन तत्तपस्तप्तं येन कर्माणि संताप्य तेन तपसा स्वात्माऽपि तपोरूपः संतापितो यतोऽन्यस्यास्पृश्यमिव जातमिति । 'महातवे 'त्ति आशंसादोषरहितत्वात्प्रशस्ततपाः । 'ओराले 'त्ति भीम उग्रादिविशेषणविशिष्टतपःकरणात्पार्श्वस्थानामल्पसत्त्वानां भयानक इत्यर्थः, अन्ये त्वाहुः-‘ओराले' त्ति भीम उग्रादिविशेषण विशिष्टतपःकरणात्पार्श्वस्थानामल्पसत्त्वानां भयानक इत्यर्थः, अन्ये त्वाहु:- 'ओराले 'त्ति उदारः - प्रधानः । 'घोरे' त्ति घोरः अतिनिर्घृणः, परीषहेन्द्रियादिरिपुगणविनाशमाश्रित्य निर्दय इत्यर्थः, अन्ये त्वात्मनिरपेक्षं घोरमाहुः, 'घोरगुणे' त्ति, घोरा - अन्यैर्दुरनुचरा गुणा-मूलगुणादयो यस्य स तथा । 'घोरतवस्सि' त्ति घोरैस्तपोभिस्तपस्वीत्यर्थः । 'घोरबंभचेरवासि' त्ति, धोरं दारुणमल्पसत्त्वैर्दुरनुचरत्वाद्यद्बह्मचर्यं तत्र वस्तुं शीलं यस्य स तथा, 'उच्छूढसरीरे' त्ति, उच्छूढम् - उज्झितमिवोज्झितं शरीरं येन ततसंस्कारत्यागात्स तथा । 'संखित्तविउलतेयलेसे 'त्ति, संक्षिप्ता-शरीरान्तर्लीनत्वेन ह्रस्वतां गता विपुला विस्तीर्णा अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्थत्वात्तेजोलेश्या-विशिष्टतपोजन्यलब्धिविशेषप्रभवा तेजोज्वाला यस्य स तथामूलटीकाकृता तु 'उच्छूढसरीरसंसित्तविउलतेयलेस' त्ति कर्म्मधारयं कृत्वा व्याख्यातमिति । १७ 'चउदसपुव्वि’त्ति चतुर्दश पूर्वाणि विद्यन्ते यस्य तेनैव तेषां रचितत्वादसी चतुर्दशपूर्वी, अनेन तस्य श्रुतकेवलितामाह, सचावधिज्ञानादिविकलोऽपि स्यादत आह । 'चउनाणोवगए' त्ति, केवलज्ञानवर्जज्ञानचतुष्कसमन्वित इत्यर्थः, उक्तविशेषण- द्वययुक्तोऽपि कश्चिन्न समग्रश्रुतविषयव्यापिज्ञानो भवति चतुर्दशपूर्वविदां षट्स्थानकपतितत्वेन श्रवणादित्यत आह 'सव्वक्खरसन्निवाइ' त्ति, सर्वे च तेऽक्षरसन्निपाताश्च तत्संयोगाः सर्वेषां वाऽक्षराणां सन्निपाताः सर्वाक्षरसन्निपातास्ते यस्य ज्ञेयतया सन्ति स सर्वाक्षरसन्निपाती, श्रव्याणि वा श्रवणसुखकारीणि अक्षराणि साङ्गत्येन नितरां वदितुं शीलमस्येति श्रव्याक्षरसंनिवादी, स चैवंगुणविशिष्टो भगवान् विनयराशिरिव साक्षादितिकृत्वा शिष्याचारत्वाच्च । 52 — - 'समणस्स भगवओ महावीरस्स अदूरसामंते विहरती' ति योगः' तत्र दूरं च विप्रकृष्टं सामन्तं च संनिकृष्टं तन्निषेधाददूर सामन्तं तत्र, नातिदूरे नातिनिकट इत्यर्थः, किंविधः संस्तत्र विरहतीत्याह । 'उहुंजाणु'त्ति, उर्ध्वजानुनी यस्यासावूर्द्धजानुः शुद्धपृथिव्यासनवर्जनादीपग्रहिक निषद्याया अभावोच्चोत्कुटुकासन इत्यर्थः । 'अहोसिरे' त्ति अधोमुखः नोर्द्ध तिर्यग्वा विक्षिप्तदृष्टि, किन्तु नियतभूभागनियमितदृष्टिरिति Page #21 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं १/-/१/८ भावः । 'झाणकोट्टोवगए 'त्ति, ध्यानं धर्म्म शुक्लं वा तदेव कोष्ठः- कुशूलो ध्यानकोष्ठस्तमुपगतःतत्र प्रविष्टो धानकोष्ठोपगतः, यथा हि कोष्ठके धान्यं प्रक्षिप्तमविप्रसृतं भवति एवं स भगवान् ध्यानतोऽविप्रकीर्णेन्द्रियान्तःकरणवृत्तिरिति । १८ 'संजमेणं'ति संवरेण 'तवस' त्ति अनशनादिना, चशब्दः समुच्चयार्थो लुप्तोऽत्र द्रष्टव्यः, संयमतपोग्रहणं चानयोः प्रधानमोक्षाङ्गत्वख्यापनार्थं, प्रधानत्वं च संयमस्य नवकर्मानुपादानहेतुत्वेन तपसश्च पुराणकर्मनिर्जरणहेतुत्वेन, भवति चाभिनवकर्मानुपादानात् पुराणकर्मक्षपणाच्च सकलकर्मक्षयलक्षो मोक्ष इति । 'अप्पाणं भावेमाणे विहरइ' त्ति, आत्मानं वासयंस्तिष्ठतीत्यर्थः ॥ मू. (९) तए णं से भगवं गोयमे जायसङ्के जायसंसे जायकोउहल्ले उप्पन्नसङ्के उप्पन्नसंसए उप्पत्रको उहले संजायसङ्के संजायसंसए संजायकाउहल्ले समुप्पन्नसहे समुप्पन्नसंसए समुप्पन्नकोउहल्ले उडाए उठेइ उठाए उट्टेत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपराहिणं करेइ २ त्ता वंदइ नमसइ २ त्ता नच्चासने नाइदूरे सुस्सूसमाणे नमंसमाणे अभिमुहे विणएणं पंजलिउडे पचवारा एवं वयासी से नूणं भंते! चलमाणे चलिए १, उदीरिजमाणए उदीरिए २, वेइज्रमाणे वेइए ३, पहिज्रमाणे पहीणे ४, छिनमाणे छिन्ने ५, भिज्रमाणे भिन्ने ६, ६ड्डू माणे दड्ढे ७, मिजमाणे मए ८, निजरिमाणे निजिने ९ ? हंता गोयमा ! चलमाणे चलिए जाव निज्जरिश्रमाणे निजिण्णे । वृ. 'ततः' ध्यानकोष्ठोपगतविहरणानन्तरं णमिति वाक्यालङ्कारार्थ 'स' इति प्रस्तुतपरामर्शार्थः, तस्य तु सामान्योक्तस्य विशेषावधारणार्थमाह- 'भगवं गांयमेत्ति, किमित्याह 'जायसङ्के' इत्यादि, जात श्रद्धादिविशेषणः सन् उत्तिष्ठतीति योगः, तत्र जाता-प्रवृत्ता श्रद्धाइच्छ वक्ष्यमाणार्थतत्त्वज्ञानं प्रति यस्यासौ जातश्रद्धः, तथा जातः संशयो यस्य स जातसंशयः, संशयस्तु अनवधारितार्थः ज्ञानं, स चैवं तस्य भगवतो जातः भगवता हि महावीरेण 'चलमाणे चलिए' इत्यादी सूत्रे चलन्नर्थश्चलितो निर्द्दिष्टः, तत्र च य एव चलन् स एव चलित इक्तः, ततश्चैकार्थविषयावेतौ निर्देशी, चलन्निति च वर्त्तमानकालविषयः चलित इति चातीतकालविषयः, अतोऽत्र संशयः कथं नाम य एवार्थो वर्त्तमानः स एवातीतो भवति ?, दिरुद्धत्वादनयोः कालयोरिति, तथा । 'जायकोउहल्ले' त्ति, जातं कुतूहलं यस्य स जातकुतूहलो, जातौत्सुक्य इत्यर्थः, कथमेतान् पदार्थान् भगवान् प्रज्ञापयिष्यतीति, तथा 'उप्पन्नसङ्के' त्ति उत्पन्ना- प्रागभूता सती भूता श्रद्धा यस्य स उत्पन्नश्रद्धः, अथ जातश्रद्ध इत्येतावदेवास्तु किमर्थमुत्पन्न श्रद्ध इत्यभिधीयते ?, प्रवृत्तश्रद्धत्वेनैवोत्पन्नश्रद्धत्वस्य उत्पन्नश्रद्ध इति, हेतुत्वप्रदर्शनं चोचितमेव, काव्यालङ्कारत्वात्तस्य, यथाहुः"प्रवृत्तदीपामप्रवृत्तभास्करां, प्रकाशचन्द्रां बुबुधे विभावरीम् " इह यद्यपि प्रवृत्तदीपत्वादेवाप्रवृत्तभास्करत्वभगवतं तथाऽप्यप्रवृत्तभास्करत्वं प्रवृत्तदीपत्वादेर्हेतुतयोपन्यस्तमिति । 'उप्पन्नसंसए उप्पन्नको उहल्ले' ति प्राग्वत्, तथा 'संजायसड्डे' इत्यादि पदषट्कं प्राग्वत् । नवरमिह संशब्दः प्रकर्षादिवचनो, यथा 'संजातकामो बलभिद्विभूत्यां, मानात् प्रजाभिः प्रतिमाननाच्च ।” (संजातकाम:-) एन्द्रैश्वर्ये प्रकर्षेण जातेच्छः कार्त्तवीर्य इति । Page #22 -------------------------------------------------------------------------- ________________ शतकं-१, वर्गः-, उद्देशकः-१ १९ अन्ये तु 'जायसड्डे' इत्यादि विशेषणद्वादशकमेवं व्याख्यान्ति-जाता श्रद्धा यस्य प्रष्टुं स जातश्रद्धः, किमितिजातश्रद्धः ? इत्यत आह-यस्माजातसंशयः, इदं वस्त्वेवं स्यादेवं वेति, अथ जातसंशयोऽपि कथमित्यत आह-यस्माजातकुतूहलः कथं नामास्यार्थमवभोत्स्ये? इत्यभिप्रायवानिति, एतच्च विशेषणत्रयमवगरहापेक्षया द्रष्टवयम्, एवमुत्पन्नसंजातसमुत्पन्नश्रद्धत्वादय ईहापायधारणाभेदेन वाच्याः, अन्ये त्वाहुः-जातश्रद्धत्वापेक्षयोत्पन्नश्रद्धत्वादयः समानार्था विवक्षितार्थस्य प्रकर्षवृत्तिप्रतिपादनाय स्तुतिमुखेन ग्रन्थकृतोक्ताः, न चैवंपुनरुक्तंदोषाय, यदाह॥१॥ “वक्ता हर्षभयादिभिराक्षिप्तमनाः स्तुवंस्तथा निन्दन् । यत्पदमसकृद् ब्रूते पुनरुक्तं न दोषाय !" इति 'उठाए उठेइत्ति उत्थानमुत्था-उर्ध्वंव वर्तनं तया उत्थया 'उत्तिष्ठति' उर्चा भवति, 'उढेई' इत्युक्ते क्रियारम्भमात्रमपि प्रतीयते यथा वक्तुमित्तिष्ठते इति ततस्तद्वयवच्छेदायोक्तमुत्थयेति, “उठाए उछित्त'त्ति उपागच्छतीत्युत्तरक्रियाऽपेक्षया उत्थानक्रियायाः पूर्वकालताऽभिधानाय उत्थयोत्थायेति कत्वाप्रत्ययेन निर्दिशतीति । 'जेणेवे'त्यादि, इहप्राकृतप्रयोगादव्ययत्वाद्वा येनेति यस्मिन्नेव दिग्भागेश्रणमो भगवान् महावीरोवर्तते तेणेव'त्ति तस्मिन्नेव दिग्भागेउपागच्छति, तत्कालापेक्षया वर्तमानत्वादागमनक्रियाया वर्तमानविभक्त्या निर्देशः कृतः, उपागतवानित्यर्थः, उपागम्य च श्रमणं ३ कर्मतापन्नं । “तिक्खुत्तो'त्ति त्रीन् वारान् त्रिकृत्वः । 'आयाहिणपयाहिणं करेइ'त्ति आदक्षिणाद्दक्षिणहस्तादारभ्य प्रदक्षिणः-परितो भ्राम्यतो दक्षिण एव आदक्षिणप्रदक्षिणोऽतस्तं करोतीति 'वंदइ'त्ति 'वन्दते' वाचा स्तौति 'नमंसइत्ति ‘नमस्यति' कायेन प्रणमति। 'नच्चासन्ने'त्ति, 'न' नैव 'अत्यासन्नः' अतिनिकटः, अवग्रहपरिहासत्, नात्यासन्ने वा स्थाने, वर्तमान इतिगम्यं, 'नाइदूरे'त्ति 'न' नैव अतिदूरः' अतिविप्रकृष्ट, अनौचित्यपरिहारात्, नातिदूरे वा स्थाने ।। 'सुस्सूसमाणे'त्ति भगवद्वचनानि श्रोतुमिच्छन् । 'अभिमुहे'त्ति, अभि-भगवन्तं लक्ष्यीकृत्य मुखमस्येत्यभिमुखः, तथा 'विणएणं'ति विनयेन हेतुना 'पंजलिउडे'त्ति प्रकृष्ट:-प्रधानो ललाटतटघटतत्वेनाञ्जलिहस्तन्यासविशेषः कृतोःविहितो येन सोऽग्रयाहितादिदर्शनात् प्राञ्जलिकृतः। 'पञ्जुवासमाणे त्ति पर्युपासीनः' सेवमानः, अनेन च विशेषणकदम्बकेन श्रवणविधिरुपदर्शितः, आह च॥१॥ "निद्दाविगहापरिवज्जिएहि गुत्तेहि पंजलिउडेहिं । भत्तिबहुमानपुव्वं उवउत्तेहिं सुणेयव्वं ।। ___ ‘एवं वयासित्ति एवं वक्ष्यमाणप्रकारंवस्तु अवादीत् उक्तवान्-'से' इति तद् यदुक्तं पूज्यैः 'चलच्चलित'मित्यादि, 'नूनं' ति एवमर्थे, तत्र तत्रास्यैवं व्याख्यातत्वात्, अथवा 'से' इतिशब्दो मागधदेशीप्रसिद्धोऽथशब्दार्थे वर्तते, अथशब्दस्तु वाक्योपन्यासार्थः परप्रश्नार्थो वा, यदाह-“अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुच्चयेषु' । 'नून मिति निश्चितं 'भंते'त्ति गुरोरामन्त्रणं, ततश्च हे भदन्त !-कल्याणरूप! सुखरूप! इति वा 'भदि कल्याणे सुखे च' इति वचनात्, प्राकृतशैल्या वा भवस्यसंसारस्य भयस्य वा Page #23 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं १/-/१/९ भीतेरन्तहेतुत्वाद्भवान्तो भयान्तो वा तस्यामन्त्रणं हे भवान्त ! हे भयान्त ! वा, भानू वा ज्ञानादिभिर्दीप्यमान ! ' भा दीप्ती' इति वचनात् भ्राजमान! वा - दीप्यमान ! 'भ्राजू दीप्ती' इति वचनात् अयं च आदित आरभ्य 'भंते 'ति पर्यन्तो ग्रन्थो भगवता सुधर्म्मस्वामिना पञ्चमाङ्गस्य प्रथमशतस्य प्रथमोद्देशकस्य सम्बन्धार्थमभिहितः । अथानेन सम्बन्धेनायातस्य पञ्चमाङ्गप्रथमशतप्रथमोद्देशकस्येदमादिसूत्रम् । २० 'चलमाणे चलिए’इत्यादि, अथ केनाभिप्रायेण भगवता सुधर्म्मस्वामिना पञ्चमाङ्गस्य प्रथमशतप्रथमोद्देशकस्यार्थानुकथनं कुर्वतैवमर्थवाचकं सूत्रमुपन्यस्तं नान्यानीति ?, अत्रोच्यते इह चतुर्षु पुरुषार्थेषु मोक्षारख्यः पुरुषार्थो मुख्यः, सर्वातिशायित्वात् तस्य च मोक्षस्य साध्यस्य साधनानां च सम्यग्दर्शनादीनां साधनत्वेनाव्यभिचारिणाभुयनियमस्य शासनाच्छं सद्भिरिष्यते, उभयनियमसत्वेवं सम्यग्दर्शनादीनि मोक्षस्यैवसाध्यस्य साधनानि नान्यस्यार्थस्य, मोक्षश्च तेषामेत साधनानां साध्यो नान्येषा मिति, स च मोक्षो विपक्षक्षयात्, तद्विपक्षश्च बन्धः, स च मुख्यः कर्मभिरात्मनः सम्बन्धः, तेषां तु कर्मणां प्रक्षयेऽयमनुक्रम उक्तः 'चलमाणे' इत्यादि तत्र 'चलमाणे' त्तिचलत्-स्थितिक्षयादुदयभागच्छद् विपाकाभिमुखीभवद्यत्कर्मेति प्रकरणगम्यं तच्चलितम् - उदितमिति व्यपदिश्यते, चलनकालो हि उदयावलिका, तस्य च कालस्यासङ्घयेयसमयत्वादादिभध्यान्तयोगित्वं, कर्मपुद्गलानामप्यनन्ताः स्कन्धा अनन्तप्रदेशाः, ततश्च ते क्रमेण प्रतिसमयमेव चलन्ति, तत्र योऽसावाद्यश्चलनसमयस्तस्मिंश्चलदेव. तच्चलि- तमुच्यते, कथं पुनस्तद्वर्त्मानं सदतीतं भवतीति । अत्रोच्यते यथा पट उत्पद्यमानकाले प्रथमतन्तुप्रवेशे उत्पद्यमान एवोत्पन्नो भवतीति, उत्पद्यमानत्वं च तस्य प्रथमतन्तुप्रवेशकालादारभ्य पट उत्पद्यते इत्येयं व्यपदेशदर्शनात् प्रसिद्धमेव, उत्पन्नत्वं तूपपत्त्या प्रसाध्यते, तथाहि उत्पत्तिक्रियाकाल एव प्रथमतन्तुप्रवेशेऽ साबुत्पन्नः, यदि पुनर्नोत्पन्नोऽभविष्यत्तदा तस्याः क्रियाया वैयर्थ्यमभविष्यत्, निष्फलत्वाद्, उत्पाद्योत्पादनार्था हि क्रियाः भवन्ति, यथा च प्रथमे क्रियाक्षणे नासावृत्पन्नस्तथोत्तरेष्वपि क्षणेष्वनुत्पन्न एवासौ प्राप्नोति को ह्युत्तरक्षणक्रियाणामात्मनि रूपविशेषो ? येन प्रथमया नोत्पन्नस्तदुत्तराभिस्तूत्पाद्यते, अतः सर्वदेवानुत्पत्तिप्रसङ्गः, ध्ष्टा चोत्पत्तिः अन्त्यतन्तुप्रवेशे पटस्य दर्शनाद, अतः प्रथमतन्तुप्रवेशकाल एव किञ्चिदुत्पन्नं पटस्य, यावच्चोत्पन्नं न तदुत्तरक्रिययोत्पाद्यते, यदि पुनरुत्पाद्यते तदा तदेकदेशोत्पादन एव क्रियाणां कालानां च क्षयः स्यात्, यदि हि तदंशोत्पादननिरपेक्षा अन्याः क्रिया भवन्ति तदोत्तरांशानुक्रमणं युज्यते नान्यथा, तदेवं यथा पट उत्पद्यमान एवोत्पन्नस्तथैवासङ्ख्यातसमयपरिमाणत्वादुदयावलिकाया आदिसमयात्प्रभृति चलदेव कर्म्म चलितं, कथं यतो यदि हि तत्कर्म चलनाभिमुखीभूतमुदयावलिकाया आदिसमय एव न चलितं स्यात्तदा तस्याद्यस्य चलनसमयस्य वैयर्थ्य स्यात्, तत्राचलितत्वात्, यथा च तस्मिन् समये न चलितं तथा द्वितीयादिसमयेष्वपि न चलेत्, को हि तेषामात्मनि रूपविशेषो ? येन प्रथमसमये न चलितमुत्तरेषु चलतीति, अतः सर्वदैवाचलनप्रसङ्गः, अस्ति चान्त्यसमये चलनं, स्थितेः परिमितत्वेन कर्माभावाभ्युपगमाद्, अत आवलिकाकालादिसमय एव किञ्चिच्चिलितं यच्च तस्मिंश्चलितं तच्चोत्तरेषु समयेषु न चलति, यदि तु तेष्वपि तदेवाद्यं चलनं भवेत्तदा तस्मिन्नेव चलने सर्वेषामुदया Page #24 -------------------------------------------------------------------------- ________________ शतकं-१, वर्गः-, उद्देशकः-१ २१ वलिकाचलनसमयानां क्षयः स्यात्, यदि हि तत्समयचलननिरपेक्षाण्यन्यसमयचलनानि भवन्ति तदोत्तरचलनानुक्रमणं युज्येत नान्यथा, तदेवं चलदपि तत्कर्म चलितं भवतीति । तथा 'उदीरिजमाणे उदीरिए'त्ति, उदीरणा नाम अनुदयप्राप्तं चिरेणाऽऽगामिना कालेन यद्वेदयितव्यं कर्मदलिकंतस्य विशिष्टाध्यवसायलक्षणेन करणेनाकृष्योदये प्रक्षेपणं साचासङ्घयेयसमयवर्तिनी, तया च पुनरुदीरणया उदीरणप्रथमसमय एवोदीर्यमाणं कर्म पूर्वोक्तपटदृष्टान्तेनोदीरितं भवतीति २। तथा वेइज्जमाणे वेइए'-त्ति, वेदनं-कर्मणो भोगः,अनुभवइत्यर्थः, तच्च वेदनं स्थितिक्षयादुदयप्राप्तस्य कर्मण उदीरणाकणेन वोदयमुपनीतस्य भवति, तस्य च वेदनाकालस्यासङ्खयेसमयत्वादाधसमये वेद्यमानमेव वेदितं भवतीति ३ । तथा पहिजमाणे पहीणे' त्ति, प्रहाणंतु-जीवप्रदेशैः सह संश्लिष्टस्य कर्मणस्तेभ्यः पतनम्, एतदप्यसवयेसमयपरिमाणमेव, तस्यतुप्रहाणस्यादिताकरणं, तच्चापवर्तनाभिधानेन करणविशेषेण करोति, तदपि च छेदनमसङ्ख्येयसमयपरिमाणमेव, तस्य तु प्रहाणस्यादिसमये प्रहीयमाणं कर्म प्रहीणं स्यादिति ।। तथा “छिञ्जमाणे छिन्नेत्ति, छेदनं तु-कर्मणो दीर्घकालानां स्थितीनां ह्रस्वताकरणं, तच्चापवर्तनाभिधानेन करणविशेषेण करोति, तदपिच छेदनमसङ्घयेयसमयमेव, तस्य त्वादिसमये स्थितितस्तच्छिद्यमनं कर्म छिन्नमिति ५ । तथा भिजमाणे भिन्नेत्तिभेदस्तु-कर्मणः शुभस्याशुभस्य वा तीव्ररसस्यापवर्तनाकरणेन मन्दताकरणं, मन्दस्य चोद्वर्तनारणेन तीव्रताकरणं, सोऽपिचासङ्घयेयसमयएव, ततश्चतदाद्यसमये रसतो भिद्यमानं कर्म भिन्नमिति ६।। तथा 'डज्झमाणे दडे'त्ति, दाहस्तु-कर्मदलिकदारूणां ध्यानाग्निना तद्रूपापनयनमकर्मात्वजननमित्यर्थः, यथा हि काष्ठस्याग्निनादग्धस्य काष्ठरूपापनयनं भस्मात्मनाचभवनं दाहस्तथा कर्मणोऽपीति, तस्याप्यन्तर्मुहूर्त्तवर्त्तित्वेनासङ्घयेसयस्यादिसमये दह्यमानं कर्म दग्धमिति ७। तथा मिज्जमाणेमडे'त्ति, नियमाणमायुःकर्ममृतमिति व्यपदिश्यते, मरणं ह्यायुःपुद्गलानां क्षयः, तच्चासङ्खयेयसमयवर्त्तिभवति, तस्यचजन्मनःप्रथमसमयादारभ्यावीचिकमरणेनानुक्षणं मरणस्य भावान्नियमाणं मृतमिति ८॥ तथा 'निजरिज्जमाणेनिजिण्णे'त्ति, निर्जीयमाणं-नितरामपुनविनक्षीयमाणं कर्म निजीर्णक्षीणमिति व्यपदिश्यते, निर्जरणस्यासङ्खयेयसमयभावित्वेन तत्प्रथमसमय एवपटनिष्पत्तिदृष्टान्तेन निर्जीर्णत्वस्योपपद्यमानत्त्वादिति, पटदृष्टान्तश्च सर्वपदेषु सभावनिको वाच्यः ९।। तदेवमेतान्नव प्रश्नान् गौतमेन भगवता भगवान् महावीरः पृष्टः सन्नुवाच-"हंते' त्यादि, अथ कस्माद् भगवन्तं गौतमः पृच्छति?, विरचितद्वादशाङ्गतया विदितसकलश्रुतविषयतत्वेन निखिलसंशयातीतत्वेन च सर्वज्ञकल्पत्वात्तस्य, आह घ॥१॥ "संखाईए उ भवे साहइ जंवा परो उ पुच्छेज्जा । ण यणं अणाइसेसी वियाणई एस छउमत्थो ।। -नैवम्, उक्तगुणत्वेऽवि छद्मस्थतयाऽनाभोगसम्भवात, यदाह - Page #25 -------------------------------------------------------------------------- ________________ २२ भगवतीअङ्गसूत्रं 9/19/९ ॥१॥ "न हि नामानाभोगश्छद्मस्थस्येह कस्यचिन्नास्ति । यस्माज्ज्ञानावरणं ज्ञानावरणप्रकृति कर्म ॥ इति अथवा जानतवतस्य प्रश्नःसंभवति, स्वकीयबोधसंवादनार्थमज्ञलोकबोधनार्थंशिष्याणां वा स्ववचसि प्रत्ययोत्पादनार्थं सूत्ररचनाकल्पसंपादरनार्थं वेति । तत्र 'हंता गोयमे ति, हन्तेति कोमलामन्त्रणार्थं, दीर्घत्वंचमागधदेशीप्रभवमुभयत्रापि, ‘चलमाणे' इत्यादेः प्रत्युच्चारणं तुचलदेव चलितमित्यादीनां स्वानुमतत्वप्रदर्शनार्थम् । वृद्धाः पुनराहुः-'हंता गोयमा' इत्यत्र 'हन्ते'ति एतमेतदिति अभ्युपगमवचनः, यदनुमतं तत्प्रदर्शनार्थं चलमाणे' इत्यादि प्रत्युच्चारितमिति, इहच यावत्करणलभ्यानिपदानि सुप्रतीतान्येव ।। एवमेताना नव पदानि कर्माधिकृत्य वर्तमानातीतकालसामानाधिकरण्यजिज्ञासया पृष्टानि निर्णीतानि च, अर्थतान्येव चलनादीनि परस्परतः किं तुल्यार्थानि भिन्नानि वेति पृच्छं निर्णय च दर्शयितुमाह-- मू. (१०) एएणंभंते! नव पया किंएगट्ठा नानाधोसा नानावंजणा उदाहु नाणठ्ठा नानाघोसा नानावंजणा?, गोयमा! चलमाणे चलिए १ उदीरिजमाणए उदीरिए २ वेइज्जमाणे वेइए ३ पहिज्जमाणे पहीणे ४ ते एएणं चत्तारि पया एगट्ठा नानाघोसा नानावंजणा उप्पन्नपक्खस्स, छिज्जमाणे छिन्ने भिज्जमाणे भिन्ने दव-(डज्झ)-माणे दड्डे मिजमाणे मडे निजरिजमाणे निजिण्णे एए णं पंच पया नाणठ्ठा नानाघोसा नानावंजणा विगयपक्खस्स। वृ. व्यक्तं, नवरम् ‘एगट्ट'त्ति एकार्थानि' अनन्यविषयाणि एकप्रयोजनानि वा 'नाणाघोस'त्तिइहघोषाः-उदात्तादयः 'नाणावंजण'त्तिइह व्यञ्जनानि-अक्षराणि उदाहुत्ति उताहोनिपातो विकल्पार्थः 'नाणट्ठ'त्ति भिन्नाभिधेयानि, इह च चतुर्भङ्गी पदेषु दृष्टा, तत्र कानिचिदेकार्थानि एकव्यअनानि यथा क्षीरं क्षीरमित्यादीनि १, तथाऽन्यानि एकार्थानि नानाव्यञ्जनानि यथा क्षीरं पय इत्यादीनि२,तथाऽन्यान्येनेकार्थान्येकव्यज्जनानि यथाव्यमाहिषाणिक्षीराणि-३ तथाऽन्यानि नानार्थानि नानाव्यअनानि यथा घटपटलकुटादीनि ४। तदेवं चतुर्भङ्गीसंभवेऽपि द्वितीयचतुर्थभङ्गको प्रश्नसूत्रे गृहीतौ, परिदृश्यमाननानाव्यञ्जनतयातदन्ययोरसम्भवात, निर्वचनसूत्रेतुचलनादीनिचत्वारि पदान्याश्रित्य द्वितीयः, छिद्यमानादीनितुपञ्च पदान्याश्रित्य चतुर्थइति। ननु चलनादीनामर्थानांव्यक्तभेदत्वात् कथमाद्यानि चत्वारि पदान्येकार्थानि? इत्याशङ्कयाह-'उप्पन्नपक्खस्स'त्ति उत्पन्नमुप्तादो, भावे क्लीबेक्तप्रत्ययविधानात्, तस्य पक्षः-परिग्रहोऽङ्गीकारः 'पक्षपरिग्रहे' इति धातुपाठादिति उत्पन्नपक्षः, इहच षष्ठयास्तृतीयार्थत्वाद् उत्पन्नपक्षण-उत्पादाङ्गीकारेण-उत्पादाख्यं पर्यायं परिगृह्य एकार्थान्येतान्युच्यन्ते,अथवा उत्पन्नपक्षस्य उत्पादाख्यवस्तुविकल्पस्याभिधायकानीति शेषः, सर्वेषामेषामुत्पाद माश्रित्यैकार्थकारित्वादेकान्तर्मुहूर्तमध्यभावित्वेन तुल्यकालत्वाच्चैकार्थिकत्वमिति भावः, स पुनरुत्पादाख्यः पर्यायो विशिष्टः केवलोत्पाद् एव, यतः कर्मचिन्तायां कर्मणः प्रहाणेः फलद्वयं केवलज्ञानमोक्षप्राप्ती, तत्रैतानि पदानि केवलोत्पादविषयत्वादेकार्थान्युक्तानि, यस्मात् केवलज्ञानपर्यायो जीवेन न कदाचिदपि प्राप्तपूर्व यस्माच्च प्रधानस्ततस्तदर्थ एव पुरुषप्रयासः तस्मात्स एव Page #26 -------------------------------------------------------------------------- ________________ २३ शतकं-१, वर्गः-, उद्देशकः-१ केवलज्ञानोत्पत्तिः- पर्यायोऽभ्युगतः एषां च पदानामेकार्यानामपि सतामयमर्थः सामर्थ्य प्राप्ति क्रमः यदुत-पूर्वंतञ्चलति-उदेतीत्यर्थः उदितंचवेद्यते, अनुभूयत इत्यर्थः, तच्च द्विधा-स्थितिक्षयादुदयप्राप्तमुदीरणया चोदयमुपनीतं, ततश्चानुभवानन्तरं तत् प्रहीयने, दत्तफलत्वाज्जीवादपयातीत्यर्थः, एतच्च टीकाकारमतेन व्याख्यातम्, अन्ये तु व्याख्यान्ति-स्थितिबन्धाद्यविशेषितसामान्यकर्माश्रयत्वादेकाथिकान्येतानि केवलोत्पादपक्षस्य च साधकानीति, चत्वारि चलनादीनिस्थितिबन्धाधविशेषितसामान्यकर्माश्रयत्वादेकाथिकान्येतानि केवलोत्पादपक्षस्यचसाधकानीति, चत्वारि चलनादीनि पदान्येकाथिकानीत्युक्ते शेषाण्यनेकार्थिकानीति सामदिवगतमपि सुखावबोधाय साक्षात्प्रतिपादयितुमाह-छिज्जमाणे' इत्यादि, व्यक्तं । नवरं 'नाणट्टत्ति नानार्थानि, नानार्थत्वं त्वेवं-छिद्यमानं छिन्नमित्येतत्पदं स्थितिबन्धाश्रयं, यतःसयोगिकेवली अन्तकाले योगनिरोधं कर्तुकामो वेदनीयनामगोत्राख्यानां तिसृणां प्रकृतीनां दीर्घकालस्थितिकानां सर्वापवर्तनयाऽऽन्तर्मोहूर्तिकं स्थितिपरिमाणं करोति । तथा 'भिद्यमानं भिन्न' मित्येतत्पदमनुभागबन्धाश्रयं, तत्र च तस्मिन् काले स्थितिधातं करोति तस्मिन्नेव काले रसधातमपि करोति, केवलं रसघातः स्थितिखण्डकेभ्यः क्रमप्रवृत्तेभ्योऽनन्तगुणाभ्यधिकः, अतोऽनेन रसघातकरणेन पूर्वस्माद्भिन्नार्थ पदं भवति। तथा 'दह्यमानं दग्ध'मित्येतत्पदं प्रदेशबन्धाश्रयं, प्रदेशबन्धस्त्वनन्तानामनन्तप्रदेशानां स्कन्धानां कर्मत्वापादनं, तस्य च प्रदेशबन्धकर्मणः सत्कानांपञ्चहस्वाक्षरोचारणकालपरिमाणयाऽसङ्घयातसमययागुणश्रेणीरचनया पूर्वरचितानां शैलेश्यवस्थाभाविमुच्छिन्नक्रियध्यानाग्निनाप्रथमसमयादारभ्य यावदन्त्यसमयस्तावप्रतिसमयंक्रमेणासङख्येयगुणवृद्धानां कर्मपुद्गलानां दहनं-दाहः, अनेनच दहनार्थेनेदं पूर्वस्मात्पदाभिन्नार्थं पदं भवति, दाहश्चान्यत्रान्यथा 'नियमाणं मृत'मित्यनेनायुःकर्मैवोक्तं, यतः कर्मैव तिष्टजीवतीत्युच्यते, कर्मैव च जीवादपगच्छत् नियत इत्युच्यते, तच मरणं सामान्येनोक्तमपि विशिष्टमेवाभ्युपगन्तव्यं, यतः संसारवर्तीनि मरणानि अनेकशोऽनुभूतानिदुःखरूपाणि चेति किं तैः ?, इह पुनः पदेऽपुनर्भवमरणमन्त्यं सर्वकर्मक्षयसहचरितमपवर्गहेतुभूतं विवक्षितमिति । तथा 'निर्जीर्यमाणं निजीर्ण'मित्येतत्पदं सर्वकर्माभावविषयं, यतः सर्वकर्मनिर्भरणं न कदाचिदप्यनुभूतपूर्वंजीवेनेति, अतोऽनेन सर्वकर्माभावरूपनिर्जरार्थेन पूर्वपदेभ्यो भिन्नार्थत्वाभिन्नार्थं पदं भवति।अथैतानिपदानि विशेषतो नानार्थान्यपि सन्तिसामान्यतः कस्यपक्षस्याभिधायकतया प्रवृत्तानीत्यस्यामाशङ्कायामाह - ___ 'विगयपक्खस्स'त्ति, विगतं विगमो-वस्तुनोऽवस्थान्तरापेक्षया विनाशः, स एव पक्षोवस्तुधर्म, तस्य वा पक्षः-परिग्रहो विगतपक्षस्तस्य विगतपक्षस्य वाचकानीति शेषः, विगतत्वं विहाशेषकर्माभावोऽभिमतो, जीवेन तस्याप्राप्तपूर्वतयाऽत्यनतमुपादेयत्वात्, तदर्थत्वाच्च पुरुषप्रयासस्येति, एतान चैवंविगतार्थानि भवन्ति, छिद्यमानपदे हि स्थितिखण्डनं विगम उक्तः, मिद्यमानपदे त्वनुभावभेदो विगमः, दह्यमानपदे त्वकर्मताभवनं विगमः, म्रियमाणपदे पुनरायुःकर्माभावो विगमः, निर्जीर्यमाणपदे त्वशेषकर्माभावो विगमः उक्तः, तदेवमेतानि विगतपक्षस्य Page #27 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं १/-/१/१० प्रतिपादकानीत्युच्यन्ते । एवं च यत्पञ्चमाङ्गादिसूत्रोपन्यासे प्रेरित, यदुत-केनाभिप्रायेणेदं सूत्रमुपन्यस्तमिति, तत् केवलज्ञानोत्पादसर्वकर्मविगमाभिधानरूपसूत्राभिप्रायव्याख्यानेन निर्णीतमिति । एतत्सूत्रसंवादिसिद्धसेनाचार्योऽप्याह २४ || 9 || — “उप्पज्जमाणकालं उप्पण्णं विगययं विगच्छंतं । दवियं पण्णवयंतो तिकालविसयं विसेसेइ ॥ इति ‘उत्पद्यमानकाल’मित्यनेनाद्यसमयादारभ्योत्पत्त्यन्तसमयं यावदुत्पद्यमानत्वस्येष्टत्वाद्वर्त्तमान भविष्यत्कालविषयं द्रव्यमुक्तम्, उत्पन्नमित्यनेन त्वतीतकालविषयम् एवं विगतं विगच्छदित्यनेनापीति, ततश्चोत्पद्यमानादि प्रज्ञापयन् स भगवान् द्रव्यं विशेषयति, कथं ?, त्रिकालविषयं यथा भवतीति संवादगाथार्थः । अन्ये तु कर्मेतिपदस्य सूत्रेऽनभिधानाञ्चलनादिपदानि सामान्येन व्याख्यान्ति, न कम्मपेक्षयैव । तथाहि - 'चलमाणे चलिए 'त्ति, इह चलनम् - अस्थिरत्वपर्यायेण वस्तुन उत्पादः 'वेइजमाणे वेइए' त्ति 'व्येजमानं' कम्पनमानं 'व्येजितं' कम्पितम्, 'एज कम्पने' इति वचनात्, व्येजनमपि तद्रूपापेक्षयोत्पाद एव । 'उदीरिज्ज्रमाणे उदीरिए त्ति, इहोदीरणं स्थिरस्य सतः प्रेरणं, तदपि चलनमेव, 'पहिज्रमाणे पहीणे' त्ति 'प्रहीयमाणं' प्रभ्रश्यत् परिपतदित्यर्थः 'प्रहीणं' प्रभ्रष्टं परिपतितमित्यर्थः, इहापि प्रहाणं चलनमेव, चलनादीनां चैकार्यत्वं सर्वेषां गत्यर्थत्वात् 'उप्पन्नपक्खस्स' त्ति चलत्वादिना पर्यायेणोत्पन्नत्वलक्षणपक्षस्याभिधायकान्येतानीति । तथा छेदभेददाहमरणनिर्जरणान्यकर्म्मार्थान्यपि व्याख्येयानि, तद्व्याख्यानंच प्रतीतमेव, भिन्नार्थता पुनरेषामेवं कुठारादिना लतादिविषयश्छेदः, तोमरादिना शरीरादिविषयो भेदः, अग्निना दार्वादिविषयो दाहः, मरणं तु प्राणत्यागः, निर्जरा तु अतिपुराणीभवनमिति । 'विगयपक्खस्स' त्ति भिन्नार्यान्यपि सामान्यतो विनाशाभिधायकान्येतानीत्यर्थः, न च वक्तव्यं-किमेतैश्चलनादिभिरिह निरूपितैः ?, अतत्त्वरूपत्वादेषाम्, अतत्त्वरूपत्वस्यासिद्धत्वात्, तदसिद्धिश्च निश्चयनयमतेन वस्तुस्वरूपस्य प्रज्ञापयितुमारब्धत्वात्, तथाहि व्यवहारनयश्चलितमेव चलितमिति मन्यते, निश्चयस्तु चलदपि चलितमिति, अत्र च बहुवक्तव्यं तच्च विशेषावश्यकादिहैवाभिधायास्यमानजमालिचरिताद्वाऽवसेयमिति । इहाद्ये प्रश्नोत्तरसूत्रद्वये मोक्षतत्त्वं चिन्तितं, मोक्षः पुनर्जीवस्य जीवाश्च नारकादयश्चतुर्विंशतिविधाः, यदाह 1 119 11 "नेरइया 9 असुराई १० पुढवाई ५ बेदियादओ ३ चेव । पिंचिंदियतिरिय १ नरा १ वंतर १ जोइसिय १ वेमाणी १ (२४) । -तत्र नारकांस्तावत् स्थित्यादिभिश्चिन्तयन्नाह मू. (११) नेरइयाणं भंते! केवइकालं ठिई पत्रत्ता ?, गोयमा ! जहन्त्रेणं दस वाससहस्साई उक्कोसेणं तेत्तीसं सागरोवमाई ठिई पन्नत्ता १ । नेरइयाणं भंते! केवइकालस्स आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा?, जहा ऊसासपए २ । नेरइयाणं भंते आहारट्ठी ?, जहा पन्नवणाए पढमए आहारुद्देसए तहा भाणियव्वं ३ | .वृ. निर्गतमयम् - इष्टफलं कर्म येभ्यस्ते निरयास्तेषु भवा नैरयिका नार कास्तेषां नैरयिकाणां 'भंते’त्तिभदन्त! 'केवइकालं' ति कियांश्चासौ कालश्चेति कियत्कालस्तं कियत्कालं यावत् 'ठिइ'त्ति Page #28 -------------------------------------------------------------------------- ________________ शतकं-१, वर्गः-, उद्देशकः-१ २५ आयुःकर्मवशानरकेऽवस्थानं 'पन्नत्त'त्ति 'प्रज्ञप्ता' प्ररूपिता? भगवद्भिरन्यतीर्थकरैश्चेतिप्रश्नः ___ 'गोयमे' त्यादि निर्वचनं व्यक्तमेव, नवरं दसवाससहस्साई तिप्रथमपृथिवीप्रथमप्रस्तटापेक्षया तेत्तीसं सागरोवमाईति सप्तमपृथिव्यपेक्षयेति, मध्यमातुजघन्यापेक्षया समया-घधिका सामर्थ्यगम्येति ।। अनन्तरंनारकाणां स्थितिरुक्ता,ते चोच्छसादिमन्त इत्युच्छ-सादिनिरूपणायाह ‘नेरइयाण मित्यादि व्यक्तं, नवरं केवइकालस्सत्ति प्राकृतशैल्या कियत्कालात् कियता कालेनेत्यर्थः, 'आणमंति'त्ति आनन्ति ‘अन प्राणने' इति धातुपाठात् मकारस्यागमिकत्वात्, 'पाणमंति'त्ति प्राणन्ति, वाशब्दौ समुच्चयार्थी, एतदेव पदद्वथं क्रमेणार्थतः स्पष्टयन्नाह 'ऊससंति वानीससंतिवत्तियदेवोक्तमानन्ति तदेवोक्तमुच्छसन्तीति, तथा यदेवोक्तं प्राणन्ति तदेवोक्तं निश्वसन्तीति, अथवा आनमन्तिप्राणमन्तीति ‘णमुप्रत्ये' इत्येतस्थानेकार्थत्वेन श्वसनार्थत्वात्, अन्येत्वाहुः-'आनन्तिवाप्राणन्तिवा' इतियनेनाध्यात्मक्रियापरिगृह्यते, 'उच्छवसन्ति वानिश्वसन्ति वा' इत्यनेन च बाह्येति । 'जहाऊसासपए'त्ति' एतस्य प्रश्नस्य निर्वचनं यथा उच्छ्वासपदे प्रज्ञापनायाः सप्तमपदे तथा वाच्यं, तच्चेदम्-‘गोयमा ! सययंसंतयामेवआणमंतिवा पाणर्मति वाऊससन्तिवानीससंति वा' इति, तत्र 'सततम् अनवरतम्, अतिदुःखिता हिते, अतिदुःखव्याप्तस्यच निरन्तरमेवोच्छवसनिश्वासौ दृश्येते, सततत्वं च प्रायोवृत्त्याऽपि स्यादित्यत आह-'संतयामेव त्ति सन्ततमेव नैकसमयेऽपि तद्विरहोऽस्तीति भावः, दीर्घत्वं चेह प्राकृतत्वात्, आनमन्तीत्यादेः पुनरुच्चारणं शिष्यवचने आदरोपदर्शनार्थं, गुरुभिराद्रियमाणवचना हि शिष्याः सन्तोषवन्तो भवन्ति, तथा च पौनःपुन्येन प्रश्नश्रवणार्थनिर्णयादिषुधटन्ते लोके चादेयवचना भवन्ति, तथा च भव्योपकारस्तीर्थाभिवृद्धिश्चेति । अथ तेषामेवाहारंप्रश्नयन्नाह'णेरइयाणमि'त्यादि व्यक्तं, नवरम् 'आहारठि'त्तिआहार-मर्थयन्ते-प्रार्थयन्त इत्येवंशीलाः अर्थोवा-प्रयोजनमेषामस्तीत्यर्थिनः, आहारेणभोजनेनार्थिन आहारार्थिनः,आहारस्य-भोजनस्य वाऽर्थिन आहारार्थिनः, 'जहा पन्नवणाए'त्ति 'आहारट्ठी' इत्येतत्पदप्रभृति यथा प्रज्ञापनायाश्चतुर्थोपाङ्गस्य पढमए'त्तिआधे 'आहारउद्देसए'त्ति आहार-पदस्यायविंशतितमस्योद्देशकः पदशब्दलोपाच्चाहारोद्देशकः तत्र भणितं 'तहाभाणियव्यंति तेन प्रकारेण वाच्यमिति । तत्र च नारकाहारवक्तव्यतायां बहूनि द्वाराणि भवन्ति, तत्सङ्ग्रहार्थ पूर्वो- क्तस्थित्युच्छसलक्षणद्वारद्वयदर्शनपूर्विकां गाथामाह। मू. (१२) ठिई उस्साहारे किं वाऽऽहारेति सव्वओ वावि। कतिभागं? सव्वाणि व कीस व भुञ्जो परिणमंति ।। वृ. 'ठिइगाहा' व्याख्या, स्थिति रकाणां वाच्या, उच्छ्वासश्च, तौ चोक्तावेव । तथा 'आहारे'त्ति आहारविषयो विधिर्वाच्यः, स चैवम्-'नेरइयाणं भंते! आहारठ्ठी ?, हंताआहारट्ठी ३॥नेरइयाणं भंते! केवइकालस्सआहारट्ठे समुप्पजइ?, 'आहारार्थ" आहारप्रयोजनमाहारार्थित्वमित्यर्थः, 'गोयमा ! नेरइयाणं दुविहे आहारे पन्नत्ते' अभ्यवहारक्रियेत्यर्थः 'तंजहाआभोगनिव्वत्तिएयअनाभोगनिव्वत्तिए य' तत्राभोगः-अभिसन्धिस्तेन निर्वर्तितः-कृत आभोगनिर्वर्तितः, आहारयामीतीच्छपूर्वक इत्यर्थः, अनाभोगनिर्वर्तितस्तु आहारयामीति Page #29 -------------------------------------------------------------------------- ________________ भगवतीअगसूत्रं 9/-19/१२ विशिष्टेच्छमन्तरेणापि,प्रावृट्कालेप्रचुरतरप्रश्रवणाद्यभिव्यङ्ग्यशीतपुद्गलाद्याहारवत्, 'तत्थणं जेसे अनाभोगनिव्वत्तिएसेणंअणुसमयमविरहिए आहारवेसमुप्पज्जइ' 'अणुसमयंतिप्रतिक्षणं सतता- तितीव्रक्षुद्वेदनीयकर्मोदयत ओजआहारादिना प्रकारेणेति, 'अविरहिए'त्ति चुक्कस्खलितन्यायादपिनविरहितः, अथवा प्रदीर्घकालोपभोग्याहारस्यसकृद्ग्रहणेऽपि भोगोऽनुसमयं स्यादतो ग्रहणस्यापि सातत्यप्रतिपादनार्थमविरहितमित्याह - ____ 'तत्थणंजे सेआभोगनिव्वत्तिए सेणंअसंखेज्जसमइए अंतोमुहुत्तिएआहारखे समुप्पज्जइ' असङ्ख्यातसामयिकः पल्योपमादिषरिमाणोऽपिस्यादतआह 'अंतोमुहुत्तिए'ति, इदमुक्तंभवतिआहारयामीत्यभिलाष एतेषां गृहीताहारद्रव्यपरिणामतीव्रतरदुःखजननपुरस्सरमन्तर्मुहूनिवर्तत इति ४ । किं वाऽऽहारेंति'त्ति, किंस्वरूपं वा वस्तु नारका आहारयन्ति ? इति वाच्यं, वाशब्दः समुच्चये, तत्रेदं प्रश्ननिर्वधनसूत्रम्-'नेरइया णं भंते ! किमाहारमाहारेति?, गोयमा ! दव्वओ अनंतपएसियाई' अनन्तप्रदेशवन्ति पुद्गलद्रव्याणीत्यर्थः, तदन्येषामयोग्यत्वात्, 'खेत्तओ असंखेज्जपएसावगाढाइं न्यूनतरप्रदेशावगाढानिहिन तद्ग्रहणप्रायोग्यानि, अनन्तप्रदेशावगाढानि तुनभवन्त्येव, सकललोकस्याप्यसङ्खयेयप्रदेशपरिमाणत्वात्, 'कालओ अन्नतरठिइयाई जघन्यमध्यमोत्कृष्टस्थितिकानीत्यर्थः स्थितिचाहारयोग्यस्कन्धपरिणामेनावस्थानमिति भावओ वनमंताई गंधमंताई रसमंताई फासमंताई आहारिति ५। __ जाइं भावओ वन्नमंताई आहारिति ताई कि एगवन्नाई आहारेंति? जाव कि पंचवन्नाई आहारेंति?, गोयमा! ठाणमग्गणं पडुच्च एगवन्नाइपिआहारिति जावपंचवन्नाइंपिआहारिति, विहाणमग्गणं पडुच्च कालवन्नाइंपि आहारेंति जाव सुकिल्लाइंपि आहारेंति' तत्र 'ठाणमग्गणं पडुच्छत्ति तिष्ठन्त्यस्मिन्निति स्थान-सामान्यं यथैकवर्ण द्विवर्णमित्यादि, 'विहाणमग्गणंपडुच्च'त्ति विधान-विशेषः कालादिरिति ६ । 'जाइंवन्नओ कालवनाई आहारेति ताई किं एगगुणकालाई आहारेंतिजावदसगुणकालाईआहारेति संखेजगुणकालाईअसंखेजगुणकालाइंअनंतगुणकालाई आहारेंति?, गोयमा ! एकगुणकालाईपि आहारति जाव अनन्तगुणकालाइंपि आहारेंति ७। एवं जाव सुक्किलाई ११, एवं गंधओवि १३ रसओवि १८॥ जाई भावओ फासमंताई ठाणमग्गणं पडुच्च नो एगफासाइं आहारेंति नो दुफासाइंपि आहारेंति नो तिफासाइंपि आहारेति' एकस्पर्शानामसम्मवादन्येषां चाल्पप्रदेशिकतासूक्ष्मपरिणामाभ्यां ग्रहणायोग्यत्वात्, 'चउफासाइंपिआहारैतिजाव अट्ठफासाइंपिआहारेति' बहुप्रदेशिकताबादरपरिणामाभ्यांग्रहणयोग्यत्वादिति, विहाणमग्गणंपडुच्चकक्खडाइपि आहारैतिजाव लुक्खाइंपिआहारेंति १९॥ जाई फासओ कक्खडाईपि आहारैति ताई किं एगगुणकक्खडाइं आहारेंति २० । एवं अट्ठवि फासा भाणियव्वा जाव अनंतगुणलुक्खाइपि आहारेंति २७ । जाइं भंते! अनंतगुणलुक्खाई आहारेंति ताई किं पुट्ठाई आहारेंति अपुट्ठाइं आहारेंति ?, गोयमा ! पुट्ठाई आहारेति नो अपुठ्ठाई आहारेति २८। 'पुट्ठाइंतिआत्मप्रदेशस्पर्शवन्ति, तत्पुनरात्मप्रदेशस्पर्शनमवगाढक्षेत्राद्वहिरपि भवतिअत उच्यते-'जाई भंते ! पुठ्ठाई आहारेति ताई किं ओगाढाई आहारेंति अणोगाढाई आहारेंति ?, www Page #30 -------------------------------------------------------------------------- ________________ २७ शतकं-१, वर्गः-, उद्देशकः-१ गोयमा! ओगाढाइंनो अणोगाठाई 'अवगाढानी'ति आत्मप्रदेशैः सहकक्षेत्रावगाढानीत्यर्थ २९ जाइंभंते! ओगाढाईआहारेति ताई किं अनंतरोगाढाईआहारेंतिपरंपरोगाढाईआहारेति गोयमा! अनंतरोगाढाई आहारेंति नो परंपरोगाढाई आहारेति' 'अनन्तरावगाढानी ति येषु प्रदेशेष्टात्माऽवगाढस्तेष्वेव यान्यवगाढानि तान्यनन्तरावगाढानि अन्तराऽभावेनावगढत्त्वात्, यानि च तदनन्तरवर्तीनि तान्यवगाढसम्बन्धात्परम्परावगाढानीति ३०। _ 'जाइं भंते ! अनंतरोगाढाई आहारेंति ताई किं अणूइं आहारेंति बायराइं आहारेंति?, गोयमा ! अणूइंपिआहारेंति बायराइंपिआहारेति' तत्राणुत्वंवादरत्वंचापेक्षिकं तेषामेवाहारयोग्यानां स्कन्धानांप्रदेशवृद्धया वृद्धानामवसेयम् ३१॥ जाई भंते ! अणूइंपि आहारेंति बायराइंपि आहारेंति ताई किं उडंपि आहारेंति ? एवं अहेवि तिरियंपि?, गोयमा! उड्वपि आहारेंति एवं अहेवि तिरियपि २ । जाई भंते ! उड्वपि आहारेंति अहेवि तिरियपि आहारेंति ताई किं आई आहारेंति मज्झे आहारैति पज्जवसाणे आहारेंति?, गोयमा ! तिहावि' अयमर्थ-आभोगनिर्वर्तितस्याहारस्यान्तर्मोहूर्तिकस्यादिमध्यावसानेषु सर्वत्राहारयन्तीति ३३ । 'जाई भंते ! आई मज्झे अवसाणेवि आहारेति ताई किं सविसए आहारेंति अविसए आहारेंति?, गोयमा ! सविसए नो अविसए आहारेति' तत्रस्वः-स्वकीयोविषयः स्पृष्टावगाढानन्त-रावगाढाख्यः स्वविषयस्तस्मिन्नाहारयन्ति ३४। ___'जाइंभंते! सविसएआहारेति ताई किंआणुपुट्विं आहारेतिअणाणुपुट्विं आहारैति?, गो०! आणुपुब्बिं आहारेति नोअणाणुपुदिआहारेति तत्रानुपूक्यथाऽऽसन्नं, नातिक्रम्य ३५ । 'जाई भंते! आनुपुब्बिं आहारेंति ताई किं तिदिसिंआहारेंति जाव छद्दिसि आहारेंति ? गोयमा! नियमा छद्दिसिं आहारैति' इह नारकाणां लोकमध्यवर्तित्वेन षण्णामप्यू‘दिदिशामलोकेनानावृतत्वात् षट्सु दिक्ष्वाहारग्रहणमस्ति तत उक्तं-नियमात् षड्दिशि, दिक्त्रयादिविकल्पास्तु लोकान्तवर्तिषु पृथिवीकायिकादिषुदिशांत्रयस्यद्वयस्य एकास्याचालोकेनावरणे भवन्तीति।यद्यपिवर्णतः पञ्चवर्णानीत्याधुक्तंतथापिप्राचुर्येण यद्वर्णगन्धादियुतानि द्रव्याण्याहारयन्ति तदर्शयति-'ओसन्न कारणंपडुच्च'त्ति बाहुल्यलक्षणंकारणमाश्रित्य, तत्र चप्रकृत्यशुभानुभाव एव कारणमिति, 'वन्नओ कालनीलाई गंधओ दुब्भिगंधाइं रसओ तित्तकडुयरसाइं फासओ कक्खडगुरुयसीयलुक्खाइं' एतानिचप्रायोमिथ्याष्टय एवाहारयन्ति, नतुभविष्यत्तीर्थकरादय इति । अथ तानि यथास्वरूपाण्येव नारका आहारयन्त्यन्यथा वेत्यस्यामाशङ्कायामभिधीयते'तेसिंपि पोराणे वनगुणे गंधगुणे रसगुणे फासगुणे विपरिणामइत्ता परिपीलइत्ता परिसाडइत्ता परिविद्धंसइत्ता' विपरिणामादयोविनाशार्थत्वेनैकार्था एव ध्वनयः अन्ने यअपुव्वेवत्रगुणे गंधगुणे रसगुणे फासगुणे उप्पाएत्ता आयसरीरोगाढे पोग्गले सव्वप्पणयाए आहारमाहारेंति' 'सव्वप्पणयाए'त्ति सर्वात्मना सर्वैरात्मप्रदेशैरित्यर्थः ३६। ___ व्याख्यातं सूत्रे सङ्ग्रगाथायाः 'किं वाऽऽहारेंति'त्ति पदम् । अथ 'सव्वओ वा' इति व्याख्यायते-तत्र सर्वतः' सर्वप्रदेशै:रयिका आहारयन्तीति, वाऽपीति वचनादभीक्ष्णमाहारयन्तीत्यपि वाच्यं, तच्चैवम्-"नेरइयाणं भंते ! सव्वओ आहारेंति सव्वओ परिणामेति सव्वओ ऊससंति सव्वओ नीससंति अभिक्खणंआहारेंति अभिकखणंपरिणामेति अभिक्खणं ऊससंति Page #31 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं 9/19/१२ अभिक्खणं नीससंतिआहच्च आहारेति ४?, हंता गोयमा! नेरइया सब्बओ आहारेंति । 'सव्वओ'त्ति सर्वात्मप्रदेशः अभिक्खणं तिअनवरतं पर्याप्तत्वेसति आहच्चे'तिकदाचित् न सर्वदा अपर्याप्तकावस्थायामिति। तथा 'कइभागं'तिआहारतयोपात्तपुद्गलानांकतिथं भागमाहारयन्ति इति वाच्यं, तचैवम्'नेरइयाणं भंते! जे पोग्गले आहारत्ताए गिर्हति तेणंतेसिं पोग्गलाणंसेयालंसि कइभागमाहारैति कइमागं आसायंति?, गो०! असंखेज्जइमार्ग आहारेंति अणंतमागं आसाइंति' 'सेया सित्ति एष्यत्काले, ग्रहणकालोत्तरकालमित्यर्थः, 'असंखेज्जइभागमाहारेति' इत्यत्र केचिद्वयाचक्षतेगवादिप्रथमवृहदग्रासग्रहणइवकांश्चिद्रगृहीतासद्धेयभागमात्रान् पुद्गलानाहारयन्तितदन्येतुपतन्तीति अन्ये त्वाचक्षते-ऋजुसूत्रनयदर्शनात्स्वशरीतया परिणतानामसङ्घयेयभागमाहारयन्ति, ऋजुसूत्रो हि गवादिप्रथमबृद्ग्रासग्रहण इव गृहीतानां शरीरत्वेनापरिणतानामाहारतां नेच्छति, शरीरतयापरिणानामपि केषाञ्चिदेविशिष्टाहारकार्यकारिणां तामभ्युपगच्छति, शुद्धनयत्वात्तस्येति अन्ये पुनरिस्थमभिदधि-'असंखेज्जइभागमाहारेति'त्ति शरीरतयापरिणमन्ति, शेषास्तु किट्टीभूय मनुष्याभ्यवहताहारवन्मलीभवन्ति, न शरीरत्वेन परिणमन्तीत्यर्थः। अनंतभागं आसाइंति'त्ति आहारतया गृहीतानामनन्तभागमास्वादयन्ति, तद्रसादीन् रसनादीन्द्रियद्वारेणोपलभन्ते इत्यर्थः ___सव्वाणि वत्ति दारं, तत्र सर्वाण्येवाहारद्रव्याण्याहारयन्तीति वाच्यं, वाशब्दः समुच्चये, तच्चैवम्-'नेरइयाणं भंते ! जे पग्गले आहारत्ताए परिणति ते किं सव्वे आहारेंति नो सव्वे आहरेंति?, गोया! सव्वे अपरिसेसिएआहारेति' इह विशिष्टग्रहणगृहीता आहारपरिणामयोग्या एव ग्राह्याः,उज्झितशेषा इत्यर्थः, अन्यथा पूर्वापरसूत्रयोर्विरोधः स्यात्, इयचैवंव्याख्या, यदाह “जंजह सुत्ते भणियंतहेव जइ तं वियालणा नत्थि। किंकालियानुओगो दिट्ठो दिट्ठिप्पहाणेहिं ।। 'कीसवभुजोर परिणमंति'त्तिद्वारगाथापदं, तब कीस'त्तिपदाक्यवेपदसमुदायोपचारात् 'कीसत्ताए'त्ति हश्य, किंस्वतया-किंस्वभावतया कीशतया वा केन प्रकारेण किंस्वरूपतयेत्यर्थ वाशब्दः समुच्चये, ‘भुजोत्ति भूयो भूयः' पुनः पुनः परिणमन्तिआहारद्रव्याणीति प्रकृतमित्येतदत्र वाच्यं, तच्चैवम् । ___ "नेरइया णं भंते ! जे पोग्गले आहारत्ताए गेहति ते णं' तेसिं पोग्गलर कीसत्ताए भुजो भुजो परिणमंति?, गो० सोइंदियत्ताए जावफासिदियत्ताए अणित्ताए अकंतत्ताए अपियत्ताए अमणुन्नत्ताए अमणामत्ताए अणिच्छियत्ताए अभिज्झियत्ताए अहत्ताए नो उडुत्ताए दुखत्ताए नो सुहत्ताए एएसि भुजो भुजो परिणमंति' तत्र ‘अनिष्टतया' सदैव तेषां सामान्येनावल्लभतया, तथा अकान्ततया' सदैवतद्भावेनाकमनीयतया, तथा 'अप्रियतया' सर्वेषामेव द्वेष्यतया,तथा 'अमनोज्ञतया' कथयाऽप्यमनोरमतया, तथा 'अमनोऽगम्यतया चिन्त-याऽपि अमनोगम्यतया, तथा 'अनीप्सिततया' आप्तुमनिष्टतया, एकाविते शब्दाः, “एहिल्झिय-त्ताए'त्तिअभिध्येयतया तृप्तेरनुत्पादकत्वेन पुनःपुनरप्यभिलाषनिमित्ततया, अहृद्यत्वेनेत्यन्ये, अशुभत्वेनेत्यर्थः, 'अहत्ताए'त्ति गुरुपरिणामतया ‘ने उद्दत्ताए'त्ति नो लघुपरिणामतयेति सङ्ग्रहगाथार्थः । इदं च सङ्ग्रहणिगाथाविवरणसूत्रं क्वचित् सूत्रपुस्तक एव ६श्यत इति । Page #32 -------------------------------------------------------------------------- ________________ शतकं-१, वर्ग:-, उद्देशकः-१ अथ नैरयिकाऽऽहाराधिकारात्तद्विषयमेव प्रश्नचतुष्टयमाह मू. (१३) नेरइयाणं भंते! पुवाहारिया पोग्गला परिणया १?,आहारिया आहारिज्जमाणा पोग्गला परिणया २?, अणाहारिया आहारिजिस्समाणा पोग्गला परिणया ३?, अणाहारिया अणाहारिजिस्समाणा पोग्गला परिणया? ४/ गोयमा! नेरइयाणपुव्वाहारिया पोग्गला परिणया १,आहारिया आहारिजमाणा पोग्गला परिणया परिणमंति य २, अणाहारिया आहारिजिस्समाणा पोग्गला नो परिणया परिणमिस्संति ३, अणाहारिया अणाहारिजिस्समाणा पोग्गला नो परिणता नो परिणमिस्संति ४। वृ. पुन्वाहारियत्ति ये पूर्वमाहताः-पूर्वकाल एकीकृताः संगृहीता इतियावत् अभ्यवहता वा 'पोग्गले ति स्कन्धाः 'परिणय'त्ति ते 'परिणताः' पूर्वकाले शरीरेण सह संपृक्ताः परिणति गता इत्यथः, इतिप्रथमः प्रश्नः १, इहच सर्वत्र प्रश्नत्वं काकुपाठादवगम्यते। तथा आहारिय'त्ति पूर्वकाले आहृताः' संगृहीताअभ्यवहृतावा, आहरिजमाण'त्तियेच वर्तमानकाले 'आह्रियमाणाः' सङगृह्यमाणा अभ्यवह्रियमाणा वा पुद्गलाः परिणय'त्ति ते परिणता इति द्वितीयः २ । तथा 'अणाहारिय'त्ति येऽतीतकालेऽनाहृताः ‘आहारिजिस्समाणे'त्ति ये चानागते काले आहरिष्यमाणाः पुद्गलास्ते परिणता इति तृतीयः ३। तथा 'अणाहारिया अणाहारिजिस्समाणा' इत्यादि अतीतानागताहरणक्रियानिषेधाच्चतुर्थः ४ । इह च यद्यपि चत्वार एव प्रश्ना उक्तास्तथाऽप्येते त्रिषष्टिः संभवन्ति, यतः पूर्वाहृता आहियमाणा आहरिष्यमाणा अनाहता अनाहियमाणाअनाहरिष्यमाणाश्चेतिषट्पदानीह सूचितानि, तेषु चैकैकपदाश्रयणेन षड्, द्विकयोगे पञ्चदश, त्रिकयोगेविंशतिः, चतुष्कयोगे पञ्चदश, पञ्चकयोगे षट्, षड्योगे एक इति । अत्रोत्तरमाह-'गोयमे त्यादि व्यक्तं, नवरं ये पूर्वमाहृतास्ते पूर्वकाल एव परिणताः, ग्रहणानन्तरमेव परिणामभावात् ११ ये पुनराहता आह्रियमाणाश्च ते परिणताः, आहृतानां परिणामभावादेव, परिणमन्तिच आह्रियमाणानां परिणामभावस्य वर्तमानत्वादिति २। वृत्तिकृतातुद्वितीयप्रश्नोत्तरविकल्पएवंविधो दृष्टः-यदुतआहृताआहरिष्यमाणाः पुद्गलाः परिणताः परिणंस्यन्ते च, यतोऽयं तेनैवं व्याख्यातः-यदुत ये पुनराहता आहरिष्यन्ते पुनस्तेषां केचित्परिणताः परिणताश्चये संपृक्ताः शरीरेण सह, येतुन तावत्संपृच्यन्ते कालान्तरे तुसंपृक्ष्यन्ते तेपरिणंस्यन्त इति ।ये पुनरनाहृता आहरिष्यन्तेपुनस्ते नो परिणताः, अनाहतानांसंपाभावेन परिणामाभावात्, यस्मात्त्वाहरिष्यन्ते ततः परिणस्यन्ते, आहृतस्यावश्यं परिणामभावादिति ३ । चतुर्थस्त्वतीतभविष्यदाहरणक्रियाया अभावेन परिणामाभावादवसेय इति ।। एतदनुसारेणैव प्राग्दर्शितविकल्पानामुत्तरसूत्राणि वाच्यानीति ।। अथ शरीरसंपर्कलक्षणपरिणामात्पुद्गलानांचयादयो भवन्तीति तद्दर्शनार्थं प्रश्नयन्नाह मू.(१४) नेरइयाणं भंते! पुवाहारिया पोग्गला चिया पुच्छ, जहा परिणया तहा चियावि, एवं चिया उवचिया उदीरिया वेइया निजिन्ना, गाहा वृ. 'नेरइयाणमित्यादिचयादिसूत्राणि परिणामसूत्रसमानीतिकृत्वाऽतिदेशतोऽधीतानीति, तथाहि-'जहा परिणया तहा चियावी'त्यादि, इह च पुस्तकेषु वाचनाभेदो दृश्यते तत्र न संमोहः Page #33 -------------------------------------------------------------------------- ________________ भगवतीअगसूत्रं १/-19/१४ कार्यः, सर्वत्राभिधेयस्य तुल्यत्वात्, केवलं परिणतसूत्रानुसारेण प्रश्नसूत्राणि व्याकरणानि च मतिमताऽध्येयानीति, तत्र 'चिताः' शरीरे चयं गताः, उपचिताः' पुनर्बहुशः प्रदेशसामीप्येन शरीरे चिताएवेति, उदीरितास्तुस्वभावतोऽनुदितान्पुद्गलानुदयप्राप्ते कर्मदलिके करणविशेषेण प्रक्षिप्य यान् वेदयते, उदीरणा लक्षणंचेदम्-“जंकरणेणाकड्डिय उदए दिजइ उदीरणा एसा तथा 'वेदिताः' स्वेनरसविपाकेन प्रतिसमयमनुभूयमानाः अपरिसमाप्ताशेषानुभावाइति।तथा निर्जीणा' कार्थेनानुसमयमशेषतद्विपाकहानियुक्ता इति। 'गाह'त्तिपरिणतादिसूत्राणां संग्रहणाय गाथा भवति, सा चेयम् - मू. (१५) परिणय चिया उवचिय उदीरिया वेइया य निजिन्ना । एकेक्कमि पदमि चउब्विहा पोग्गला होति। वृ. 'परिणये'त्यादि व्याख्यातार्था, नवरम्-एकैकस्मिन्पदे परिणतचिपचितादौ चतुर्विधाः आहृताः १आहृता आह्रियमाणाश्च२ अनाहृता आहरिष्यमाणाश्च ३अनाहताअनाहरिष्यमाणाश्च ४, इत्येवं चतूरूपाः पुद्गला भवन्ति, प्रश्ननिर्वचनविषयाः स्युरिति। पुद्गलाधिकारादेवेमामष्टादशसूत्रीमाह मू. (१६) नेरइयाणं भंते ! कइविहा पोग्गला भिञ्जति ?, गोयमा ! कम्मदव्ववग्गणमहिकिच्च दुविहा पोग्गला भिजंति, तंजहा-अणू चेव बायरा चेव १/ __नेरइयाणं भंते ! कतिविहा पोग्गला चिजंति?, गोयमा! आहारदव्यवग्गणमहिकिच्च दुविहा पोग्गला चिजति, तंजहा-अणूंचेव बायरा चेव२। एवं उवचिजति ३ । नेर० क० पो० उदीरेति ? गो० ! कम्मदब्बवग्गणमहिकिच दुविहे पोग्गले उदीरेति, तं०-अणूं चेव बायरा चेव, सेसावि एवं चेव भाणियब्वा, एवं वेदेति ५ निजरेंति ६ उयटिंसु७ उबट्टेति ८ उव्वट्टिस्संति ९ संकामिंसु १० संकामेति ११ संकामिस्संति १२ निहत्तिसुं१३ निहत्तेति १४ निहत्तिस्संति १५ निकायंसु १६ निकायंति १७ निकाइस्संति १८ सब्वेसुवि कम्मदव्ववग्गणमहिकिञ्च गाहा वृ. 'नेरइयाणंभंते! कइविहापोग्गला भिजती त्यादिव्यक्तं, नवरं भिजंतित्ति तीव्रमनदमध्यतयाऽनुभागभेदेन भेदवन्तो भवन्ति, उद्वर्तनकरणापवर्लकरणाभ्यां मन्दरसास्तीवरसाः तीव्ररसास्तुमन्दरसा भवन्तीत्यर्थः उत्तरम् ‘कम्मदव्ववग्गणमहिकिच्च'त्तिसमानजातीयद्रव्याणां राशिव्यवर्गणा, सा चौदारिकादिद्रव्याणामप्यस्तीत्यत आहकर्मरूपा द्रव्वर्गणा कर्मद्रव्याणां वा वर्गणाकर्मद्रव्यवर्गणा तामधिकृत्य-तामाश्रित्य, कर्मद्रव्यवर्गणासत्काइत्यर्थः कर्मद्रव्याणामेव च मन्देतरानुभावचिन्ताऽस्ति न द्रव्यान्तराणामितिकृत्वा कर्मद्रव्यवर्गणामधिकृत्येत्युक्तम् - 'अणूंचेव बायरा चेव'त्ति चेवशब्दः समुच्चायार्थः ततश्चाणवश्व बादराश्च, सूक्ष्माश्च स्थूलाश्चेत्यर्थः, सूक्ष्मत्वं स्थूलत्वं चैषां कर्मद्रव्यापेक्षयैवावगन्तव्यं नान्यापेक्षया, यत औदारिकादिद्रव्याणांमध्ये कर्मद्रव्याण्येव सूक्ष्माणीति। एवंचयोपचयोदीरणवेदननिर्जराःशब्दार्थभेदेन वाच्याः, किन्तु चयसूत्रे उपचयसूत्रे च आहारदब्बवग्गणमहिकिच्चेति यदुक्तं तत्रायमभिप्रायःशरीरमाश्रित्य चयोपचयौ प्राग व्याख्यातौ, तौ चाहारद्रव्येभ्य एव भवतो नान्यतः, अत आहारद्रव्यवर्गणामधिकृत्येत्युक्तमिति, उदीरणादयस्तु कर्मद्रव्याणामेव भवन्त्यतस्तत्सूत्रेषूक्तं Page #34 -------------------------------------------------------------------------- ________________ शतकं -१, वर्ग:-, उद्देशक:- 9 कर्म्मद्रव्यवर्गणामधिकृत्येति । 'उयट्टिसु'त्ति अपवर्त्तितवन्तः, इहापवर्तनंकर्म्मणां स्थित्यादेरध्यवसायविशेषेण हीनताकरणम्, अपवर्त्तनस्य चोपलक्षणत्वादुद्वर्त्तनमपीह दृश्यं तच स्थित्यादेवृद्धिकरणस्वरूपं, 'संकामेंसु 'त्ति संक्रमितवन्तः, तत्र संक्रमणं मूलप्रकृत्यभिन्नानामुत्तरप्रकृतीनामध्यवसायविशेषेण परस्परं संचारणं, तथा चाह 119 11 119 || “मूलप्रकृत्यभिन्नाः संक्रमयति गुणत उत्तराः प्रकृतीः । नन्वात्माऽमूर्त्तत्वादध्यवसायप्रयोगेण ॥ -अपरस्त्वाह "मोत्तूण आउयं खलु दंसणमोहं चरित्तमोहं च । साणं पगईणं उत्तरविहिसंकमो भणिओ || ३१ एतदेव निदर्श्यते यथा कस्यचित्सद्वेद्यमनुभवतोऽशुभकर्मपरिणतिरेवंविधा जाता येन तदेव सद्वेद्यमसद्वेद्यतया संक्रामतीति, एवमन्यत्रापियोज्यमिति । 'निधत्तेंसु' त्तिनिधत्तान् कृतवन्तः, इह च विश्लिष्टानां परस्परतः पुद्गलानां निचयं कृत्वा धारणं रूढिशब्दत्वेन निधत्तमुच्यते, उद्वर्त्तनापवर्त्तनव्यतिरिक्तकरणा नामविषयत्वेन कर्म्मणोऽवस्थानमिति । 'निकाइंसु'त्त निकाचितवन्तः, नितरां बद्धवन्त इत्यर्थः, निकाचनं चैषामेव पुद्गलानां परस्परविश्लिष्टानामेकीकरणमन्योऽन्यावगाहिता अग्निप्रतप्तप्रतिहन्यमानशूचीकलापस्येव, सकलकरणानामविषयतया कर्मणो व्यवस्थापनमितियावत् । 'भिजंती'त्यादिपदानां संग्रहणी यथा । मू. (१७) भेइयचिया उवचिया उदीरिया वेइया य निजिन्ना । उपट्टणसं कामणनिहत्तणनिकायणे तिविह कालो ॥ बृ. 'भेइय' इत्यादिगाथा गतार्था, नवरम्- अपवर्त्तनसंक्रमनिधत्तनिकाचनपदेषु त्रिविधः काली निर्देष्टव्यः, अतीतवर्त्तमानानागतकालनिर्देशेन तानि वाच्यानीत्यर्थः, इह चापवर्त्तनादीनामिव दादीनामपि त्रिकालता युक्ता, न्यायस्य समानत्वात्, केवलमविवक्षणान्न तन्निर्देशः सूत्रे कृत इति । अथ पुद्गलाधिकारादिदं सूत्रचतुष्टयमाह मू. (१८) नेरइयाणं भंते! जे पोग्गले तेयाकम्मत्ताए गेव्हंति ते किं तीतकालसमए गेण्हंति पडुप्पन्नकालसमए गेण्हंति ? अणा० का० समए गेण्हंति ?, गोयमा ! नो तीयकालसमए गेण्हंति पडुप्पन्नकालसमए गेण्हंति नो अणा० समए गिण्हंति १ । नेरइयाणं भंते! जे पोग्गला तेयाकम्मत्ताए गहिए उदीरेति ते किं तीयकालसमयगहिए पोग्गले उदीरेति पडुप्पन्नकालसमए धेप्पमाणे पोग्गले उदीरेति गहणसमयपुरक्खडे पोग्गले उदीरेति गोयमा ! अतीयकालसमयहिए पोग्गले उदीरेति नो पडुप्पन्नकालसमए धेप्पमाणे पोग्गले उदीरेति नो गहणसमयपुरकूखडे पोग्गले उदीरेति २, एवं वेदेति ३ निज्जरेति । वृ. 'नेरइयाण' मित्यादि व्यक्तं, नवरं 'तेयाकम्भत्ताए 'त्ति तेजः शरीरकार्म्मणशरीरतया, तद्रूपतयेत्यर्थः, 'अतीतकालसमए' त्ति कालरूपः समयो न तु समाचाररूपः कालोऽपि समयरूपो न तु वर्णादिस्वरूप इति परस्परेण विशेषणात् कालसमयः अतीतः कालसमयः अतीतकालस्य चोत्सर्पिण्यादेः समयः परमनिकृष्टोऽशोऽतीतकालसमयस्तत्र । पडुप्पन्न त्तिप्रत्युत्पन्नो वर्त्तमानः, नोऽतीतकालेत्यादी अतीतानगतकालविषय- ग्रहणप्रतिषेधो विषयातीतत्वात्, विषयातीतत्त्वं Page #35 -------------------------------------------------------------------------- ________________ ३२ भगवती अङ्गसूत्रं १/-/१/१८ च तयोर्विनष्टानुत्पन्नत्वेनासत्त्वादिति, प्रत्युत्पन्न - त्वेऽप्यभिमुखान् गृह्याति नान्यान् । 'गहणसमयपुरक्खडे 'त्ति ग्रहणसमयः पुरस्कृतो - वर्त्तमानसमयस्य पुरोवर्त्तीि येषां ते ग्रहणसमयपुरस्कृताः, प्राकृतत्वादेवं निर्देशः, अन्यथा पुरस्कृतग्रहणसमया इति स्याद्, ग्रहीष्यमाणा इत्यर्थः १, उदीरणा च पूर्वकालगृहीतानामेव भवति, ग्रहणपूर्वकत्वादुदीरणायाः । अत उक्तम् अतीतकालसमयगृहीतानुदीरयन्तीति, गृह्यमाणानां ग्रहीष्यमाणानां चागृहीतत्वादुदीरणाऽभावस्तत उक्तं- 'नो पडुप्पन्ने' त्यादि २ | वेदनानिर्जरासूत्रयोरप्येषैवोपपत्तिरिति ३-४ ॥ अथ कर्माधिकारादेवयमष्टसूत्री मू. (१९) नेरइयाणं भंते! जीवाओं किं चलियं कम्मं बंधति अचलियं कम्मं बंधंति ?, गोयमा ! नो चलिये कम्मं बंधंति अचलियं कम्पं बंधति १ । नेरइयाणं भंते! जीवाओ किं चलिये कम्पं उदीरेति अचलियं कम्पं उदीरेति । गोयमा ! नो चलिये कम्मं उदीरेति अचलिये कम्मं उदीरेति २ । एवं वेदेति ३ उपट्टेति ४ संकामेति ५ निहत्तेंति ६ निकायेति ७, सव्वेसु अचलियं नो चलियं । नेरइयाणं भंते! जीवाओं किं चलिये कम्मं निजरेत अचलियं कम्मं निजरेति ?, गोयमा चलियं कम्मं निजरेत नो अचलियं कम्मं निज्जरेति ८, गाहा वृ. 'नेरइयाण' मित्यादिर्व्यक्ता च नवरं 'जीवाओं किं चलियं' ति जीवप्रदेशेभ्यश्चलितंतेष्वनवस्थानशीलं तदितरत्त्वचलितं तदेव बघ्नाति, यदाह ॥ १ ॥ "कृत्स्नैर्देशैः स्वकदेशस्थं रागादिपरिणतो योग्यम् । बघ्नाति योगहेतोः कर्म स्नेहाक्त इव च मलम् ॥ इति एवमुदीरणावेदनाऽपवर्त्तनासंक्रमणनिधत्तनिकाचनानि भाव्यानि, निर्जरा तु पुद्गलानां निरनुभावीकृतानामात्मप्रदेशेभ्यः सातनं, साच नियमाञ्चलितस्य कर्म्मणो नाचलितस्येति, इह सङग्रहणीगाथा । पू. (२०) बंधोदय वेदोयट्टसंकमे तह निहत्तणनिकाये । अचलिये कम्मं तु भवे चलियं जीवाउ निज्जरए । वृ. 'बंधोदये' त्यादिर्भावितार्था, केवलमुदयशब्देनोदीरणा गृहीतेति । उक्ता नारकवक्तव्यता, अथ चतुर्विशतिदण्डकक्रमागतामसुरकुमारवक्तव्यतामाह मू. (२१) ठिई आहारो य भाणियव्वो, ठिती- जहा ठितिपदे तहा भाणियव्वा, सव्वजीवाणं आहारोऽवि जहा पत्रवणाए पढमे आहारुद्देसए तहा भाणियव्वो, एत्तो आढत्तो-नेरइयाणं भंते आहारट्ठी ? जाव दुक्खत्ताए भुज्जो भुज्जो परिणमंति, गोयमा ! अमुरकुमाराणं भंते! केवइयं कालं ठिई पन्नत्ता ?, जहन्त्रेणं दस वाससहस्साइं उक्कोसेणं खातिरेगं सागरोवमं, असुरकुमाराणं भंते! केवइयं कालस्स आणमंति वा पाणमंति वा ?, गोयमा ! जहन्त्रेणं सत्तण्हं थोवाणं उक्कोसेणं साइरेगस्स पक्खस्स आणमंति वा पाणमंति वा, असुरकुमाराणं भंते! आहारट्ठी ?, हंता आहारट्ठी, असुरकुमाराणं भंते! केवइकालरस आहारट्टे समुप्पज्जइ ?, गोयमा ! असुरकुमाराणं दुविहे आहारे पत्ते, तंजहा - आभोगनिव्वत्तिए य अनाभोगनिव्वत्तिए य, तत्थ णं जे से अनाभोगनिव्वत्तिए से अणुसमयं अविरहिए आहारट्ठे Page #36 -------------------------------------------------------------------------- ________________ शतकें-१, वर्ग:-, उद्देशक:- 9 ३३ समुप्पज्जइ, तत्थणं जे से आभोगनिव्वत्तिए से जहन्त्रेणं चउत्थभत्तस्स उक्कोसेणं साइरेगस्स वाससहस्सरस आहारट्ठे समुप्पज्जइ, असुरकुमाराणं भंते! किभाहारभाहारेति ?, गोयमा ! दव्वओ अनंतपएसियाइं दव्वाइं खित्तकालभावपन्त्रवणागमेणं सेसं जहा नेरइयाणं जाव तेणं तेसिं पोग्गला कीसत्ताए भुजो भुज्जो परिणमंति ?, गोयमा ! सोइंदियत्ताए ५ सुरुवत्ताए सुवन्नत्ताए इट्ठत्ताए इच्छियत्ताए भिज्जियत्ताए उड्डत्ताए नो अहत्ताए सुहत्ताए नो दुहत्ताए भुजो भुजो परिणमंति, असुरकुमाराणं पुव्वाहारिया पुग्गला परिणया असुरकुमाराभिलावे जहा नेरइयाणं जावनो अचलियं कम्मं निज्जरंति । नागकुमाराणं भंते! केवइयं कालं ठिती पन्नत्ता ?, गोयमा ! जहन्त्रेणं दस वाससहस्साहं उक्कोसेणं देसूणाई दो पलिओवमाइं, नागकुमाराणं भंते! केवइकालस्स आणमंति वा पा० ?, गोयमा ! जहन्त्रेणं सत्तण्हं थोवाणं उक्कोसेणं मुहुत्तपहुत्तस्स आणमंति वा पा०, नागकुमाराणं आहारट्ठी ?, हंता आहारट्ठी, नागकुमाराणं भंते! केवइकालसस आहारट्टे समुप्पज्जइ ?, गोयमा ! नागकुमाराणं दुविहे आहारे पन्नत्ते, तंजहा- आभोगनिव्वत्तिए य अनाभोगनिव्यत्तिए य, तत्थ जे से अनाभोगनिव्वत्तिए से अनुसमयमविरहिए आहारट्टे समुप्पज्जइ, तत्थ णं जे से आभोगनिव्वत्तिए से जहन्नेणं चउत्थभत्तस्स उक्कोसेणं दिवसपुहुत्तस्स आहारट्टे समुप्पज्जइ, सेसं जहा असुरकुमाराणं जाव नो अचलियं कम्मं निज्जरंति । एवं सुवन्नकुमारावि जाव धणियकुमाराणंति । पुढविक्वाइयाणं भंते! केवईयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बावीसं वाससहसरसाई, पुढविक्काइया केवइकालस्स आणमंति वा० पा० ?, गो वेमाय आणमंति वा०पा० ?, पुढविक्काइया आहारट्ठी ?, हंता आहारट्ठी, पुढविक्काइयाणं केवइकालस्स आहारट्टे समुप्पाइ ?, गोयमा ! अनुसमयं अविरहिए आहारठ्ठे समुप्पज्जइ, पुढविक्काइया किमाहारेति !, गोयमा ! दव्वओ जहा नेरइयाणं जाव निव्वाधाएणं छद्दिसिं वाधायं पडुच्च सिय तिदिसिं सिय चउद्दिसिं सिय पंचदिसिं, वन्नओ कालनीलपीतलोहियहालिदसुकिल्लाणि, गंधओ सुरभिगंध २ रसओ तित्त ५ फासओ कक्खड ८ सेसं तहेव, नाणत्तं कइभागं आहारेति ? कइभागं फासाइंति गोयमा ! असंखिज्जइभागं आहारेन्ति अनंत भागं फासाइंति जाव तेसिं पोग्गला कीसत्ताए भुजो भुजो परिणमंति ?, गोयमा ! फासिंदियवेमायत्ताए भुजो भुजो परिणमंति, सेसं जहा नेरइयाणं जाव नो अचलियं कम्मं निज्जरंति ॥ एवं जाव वणस्सइकाइयाणं । नवरं ठिई वण्णेयव्वा जा जस्स, उस्सासो वेमायाए । बेइंदियाणं ठिई भाणियव्या ऊसासो वेमायाए, बेइंदियाणं आहारे पुच्छ, गोयमा ! आभोगनिव्वत्तिए य अना भोगनिव्वत्तिए य तहेव, तत्थ णं जे से आभोगनिव्वत्तिए से णं असंखेज्जसमए अंतोमुहुत्तिए वेमायाए आहारट्टे समुप्पज्जइ, सेसं तहेव जाव अनंतभागं आसायंति, बेइंद्रियाणं भंते ! जे पोग्गले आहारत्ताए गेण्हंति ते किं सव्वे आहारेति नो सव्वे आहारंति ?, गोयमा ! बेइंदियाणं दुविहे आहारे पत्ते, तंजहा -लोमाहारे पक्खेवाहारे य, जे पोग्गले लोमाहारत्ताए गिण्हंति ते सव्वे अपरिसेसिए आहारेति, जे पोग्गले पक्खेवाहारत्ताए गिण्हंति तेसिणं पोग्गलाणं 53 Page #37 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं १/-/१/२१ असंखिञ्जइभागं आहारेति अनेगाइं च णं भागसहस्साइं अनासाइजमाणाइं अफासिजमाणाइं विद्धंसमागच्छंति, एएसि णं भंते! पोग्गलाणं अनासाइजमाणाणं अफासाइजमाणाण य कयरे करे अप्पा वा बहुया वातुल्ला वा विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा पुग्गला अनासाइजमा अफासाइजमाणा अनंतगुणा, बेइंदियाणं भंते! जे पोग्गला आहारत्ताए गिण्हंति ते णं तेसिंपुग्गला कीसत्ताए भुज्जो भुज्जो परिणमंति?, गोयमा ! जिब्मिदियफासिंदियवेमायत्ताए भुज्जो भुजो परिणमंति, बेइंदियाणं भंते! पुव्वाहारिया पुग्गला परिणया तहेव जाव चलियं कम्मं निज्जरंति । ३४ तेइंदियचउरिदियाणं नाणत्तं ठिईए जाव नेगाईं च णं भागसहस्साई अनाधाइजमाणाई अनासाइजमाणाइं विद्धंसमागच्छंति, एएसि णं भंते! पोग्गलाणं अनाधाइजमाणाई ३ पुच्छ, गोयमा ! सव्वत्थोवा पोग्गला अनाधाइजमाणा अनासाइजमाणा अनंतगुणा अफासाइजमाणा अनंतगुणा, तेइंदियाणं धार्णिदियजिडिंभदियफासिंदियवेमायाए भुजी २ परिणमति । चउरिंदियाणं चक्खिदियधाणिंदियजिब्भिंदियफासिंदियत्ताए भुजो भुज्जो परिणमंति । पंचिंदियतिरिक्खजोणियाणं ठिई भणिऊणं ऊसासो वेमायाए, आहारो अनाभोगनिव्यत्तिए अनुसमयं अविरहिओ, आभोगनिव्तिओ जहत्रेणं अंतोमुहुत्तस्स उक्कोसेणं छट्टभत्तस्स, सेसं जहा चउरिदियाणं जाव चलियं कम्मं निज्जरेति ॥ एवं मणुस्साणवि नवरं आभोगनिव्वत्तिए जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं उट्टमभत्तस्स सोइंदियवेमायत्ताए भुजो भुजो परिणमंति सेसं जहा चउरिंदियाणं, तहेव जाव निज्जरेति । वाणमंतराणं ठिईए नाणत्तं, परिणमंति अवसेसं जहा नागकुमाराणं, एवं जोइसियाणवि, नवरं उस्सासो जहन्त्रेणं मुहुत्तपहुत्तस्स उक्कोसेणवि मुहुत्तपहुत्तस्स, आहारो जहन्नेणं दिवसपुहुत्तस्स उक्कोसेणवि दिवसपुहुत्तस्स सेसं तहेव । वेमाणियाणं ठिई भाणियव्वा ओहिया, ऊसासो जहन्त्रेणं मुहुत्तपुहुत्तस्स उक्कोसेणं तेत्तीसाए पक्खाणं, आहारो आभोगनिव्वत्तिओ जहन्त्रेणं दिवसपुहुत्तस्स उक्कोसेणं तेत्तीसाए वाससहस्साणं, सेसं चलियाइयं तहेव जाव निज्जरेति । बृ. ‘असुरकुमाराण’मित्यादि, तत्रासुरकुमारवक्तव्यता नारकवक्तव्यतावत्रेया, यतः 'ठिइऊसासाहारे’त्यादिगाथोक्तानि सूत्राणि ४० 'परिणयचिए' इत्यादिगाथागृहीतानि ६ 'भेइयचिए' इत्यादिगाथागृहीतानि १८ 'बंधोदये' त्यादिगाथागृहीतानि ८ तदेवं द्विसप्ततिः - सूत्राणि नारकप्रकरणोक्तानि त्रयोविंशतावसुरादिप्रकरणेषु समानि, नवरं विशेषोऽयम्- 'उक्कोसेणं साइरेगं सागरोवम' मिति यदुक्तं तद्बलिसञ्ज्ञामसुरकुमारराजमाश्रित्योक्तं, यदाह - "चमर १ बलिर सार १ महियं'ति, 'सत्तण्हंथोवाणं' ति सप्तानां स्तोकानामुपरीति गम्यते, स्तोकलक्षणं चैवमाचक्षते119 11 "हेट्ठस्स अणवगल्लस्, निरुवकिट्ठस्स जंतुणो । एगे ऊसासनीसासे, एस पाणुत्ति वुच्चइ ॥ सत्तपाणि से थोवे, सत्त धोवाणि से लवे। लवाणं सत्तहत्तरिए, एस मुहुत्ते वियाहिए । . इदं जघन्यमुच्छसादिमानं जघन्यस्थितिकानाश्रित्यावगन्तव्यम्, उत्कृष्टं चोत्कृष्टस्थितिकानाश्रित्येति ।। ‘चउत्थभत्तस्स' त्ति चतुर्थभक्तमित्येकोपवासस्य सञ्ज्ञा ततस्तस्योपरि, एकत्र ॥२॥ Page #38 -------------------------------------------------------------------------- ________________ शतकं -१, वर्ग:-, उद्देशकः - १ दिने भुक्त्वाऽहोरात्रं चातिक्रम्य तृतीये भुञ्जत इति भावः । नागकुमारवक्तव्यतायाम् 'उक्कोसेणं देसूणाई दो पलि ओवमाई' ति यदुक्तं तदुत्तरश्रेणिमाश्रित्यावसेयं, यदाह-“दाहिण दिवङ्गपलियं दो देसूणुत्तरिल्लाणं" इति । 'मुहुत्त पहुत्तस्स' त्ति, मुहूर्त उक्तलक्षण एव, पृथक्त्वं तु द्विप्रभृतिरानवभ्यः सङ्ख्याविशेषः समये प्रसिद्धः । एवं 'सुवन्नकुमाराणवि 'त्ति नागकुमाराणामिव सुपर्णकुमाराणामपि स्थित्यादि वाच्यम्, इदं च कियद्दूरं यावद्वाच्यम् ? इत्याह- 'जाब धणियकुमाराणं'ति यावत्करणाद् विद्युत्कुमारादिपरिग्रहः, एषां चेहायं क्रमोऽवसेयः । ॥ १ ॥ “ असुर १ नाग २ सुवन्ना ३ विजू ४ अग्गी य ५ दीव ६ उदही य ७ । दिसि ८ बाऊ ९ धणियाविय १० दस भेया भवणवासीणं ॥ ३५ अथ भवनपतिवक्तव्यताऽनन्तरं दण्डकक्रमादेव पृथिव्यादीनां स्थित्यादि निरूपयन्नाह'पुढवी' त्यादि व्यक्तमावनस्पतिसूत्रात्, नवरम्- 'अंतोमुहुत्त' न्ति मुहूर्त्तस्यान्तरन्तर्मुहूर्त, भिन्नमुहूर्त्तमित्यर्थः, 'उक्कोसेणं बावीसं वाससहस्साइं ति यदुक्तं तत् खरपृथिवीमाश्रित्यावगन्तव्यं, यदाह ॥ १ ॥‘“सण्हा य १ सुद्ध १२ वालुय १४ मणोसिला १६ सक्करा य १८ खरपुढवी २२ । एगं बारस चोद्दस सोलस अठ्ठार वावीसा ।। इति - 'वेमायाए 'त्ति विषमा विविधा वा मात्रा - कालविभागो विमात्रा तया, इदमुक्तं भवतिविषमकाला पृथिवीकायिकानामुच्छसादिक्रिया-इयत्कालादिति न निरूपयितुं शक्यते, 'जहा नेरइयाण' मित्यतिदेशात्, 'खेत्तओ असंखेज्जपएसोगाढाई कालओ अन्नयरठिड्याई' इत्यादि दृश्यं, 'निव्वाघाएणं छद्दिसिं' ति व्याघात आहारस्य लोकान्तनिष्कुटेषु संभवति नान्यत्, ततो निष्कुटेभ्योऽ न्यत्र षट्सु दिक्षु कथं ? चतसृषु पूर्वादिदिक्षु ऊर्ध्वमधश्च पुद्गलग्रहणं करोति, 'वाघायं पडुच्च'त्ति व्याघातं प्रतीत्य, व्याघातश्च निष्कुटेषु तत्र च 'सिय तिदिसिं'ति स्यात्कदाचित्तिसृषु दिक्षु आहारग्रहणं भवति, कथं ?, यदा पृथिवीकायिकोऽघस्तने उपरितने वा कोणेऽवस्थितः स्यात्तदाऽ- धस्तादलोकः पूर्वदक्षिणयोश्चालोक इत्येवं तिसृणामलोकेनाऽऽवृतत्वात्तदन्यासु तिसृषु पुद्गलग्रहणम्, एवमुपरितनकोणेऽपि वाच्यं, यदा पुनरध उपरि चालोको भवति तदा चतसृषु (दिक्षु), यदा तु पूर्वादीनां षण्णां दिशामन्यतरस्यामलोको भवति तदा पञ्चस्विति, 'फासओ कक्खडाई 'ति इह कर्कशादयो रूक्षान्ताः स्पर्शा दृश्याः । 'सेसं तहेव' त्ति शेषं भणितावशेषं तथैव यथा नारकाणां तथा पृथिवीकायिकानामपि, तच्चेदम् - "जाई भंते! लुक्खाई आहारेंति ताई किं पुट्ठाई अपुट्ठाई ?, जइ पुट्ठाई किं ओगाढाई अनोगाठाई ?” इत्यादि । 'नाणत्तं' ति नानात्वं भेदः पुनः पृथिवीकायिकानां नारकापेक्षयाऽऽहारं प्रतीदं यथा 'कइभाग' मित्यादि तत्र 'फासाइंति' त्ति स्पर्शं कुर्वन्ति स्पर्शयन्ति-स्पर्शनेन्द्रियेणाहारपुद्गलानां कतिभागं स्पृशन्तीत्यर्थः, अथवा स्पर्शेनास्वादयन्ति प्राकृतशैल्या फासायंति, स्पर्शेन वाऽऽददति-गृह्णन्ति उपलभन्दइति 'फासाइंति', इदमुक्तं भवति-यथा रसनेन्द्रियपर्याप्तिपर्याप्तका रसनेन्द्रियद्वारेणाहारमुपभुञ्जाना आस्वादयन्तीति व्यपदिश्यन्ते एवमेते स्पर्शनेन्द्रियद्वारेणेति । 'सेसं जहा नेरइयाणं 'ति, तच्चैवम्- 'पुढविकाइयाणं भंते! पुव्वाहारिया पोग्गला परिणया Page #39 -------------------------------------------------------------------------- ________________ ३६ भगवती अङ्गसूत्रं १/-/१/२१ 'इत्यादि, प्राग्वच्च व्याख्येयमिति ॥ एवं 'जाव वणस्सइकाइयाणं'ति, अनेन पृथिवीकायिकसूत्रामिवाकायिकादिसूत्राणि समानीत्युक्तं, स्थिती पुनर्विशेषोऽत एवाह नवरं 'ठिई वण्णेयव्वा जा जस्स' त्ति, तत्र जघन्या सर्वेषामन्तर्मुहूर्तम्, उत्कृष्टा त्वपां सप्त वर्षसहस्राणि तेजसामहोरात्रत्रयं वायूनां त्रीणि वर्षसहस्राणि वनस्पतीनां दशेति, उक्ता चेयं पृथिव्यादिक्रमेण 119 11 “बावीसाई सहस्सा १ सत्त सहस्साई २ तिन्निऽहोरत्ता ३ । वाए तिन्नि सहस्सा ४ दस वाससहस्सिया रुक्खे ५ ॥ 'बेइंदियाणं ठिइ भणिऊण ऊसासो वेमायाए' त्ति वक्तव्य इति शेषः, स्थितिश्च द्वीन्द्रियाणां द्वादश वर्षाणि द्वीन्द्रियाणामाहारसूत्रे यदुक्तम्- 'तत्थ णंजे से आभोगनिव्यत्तिए से णं असंखेजसमइए अंतोमुहुत्तिएवेमायाए आहारट्ठे समुप्पज्जइ 'त्ति, तस्यायमर्थः असङ्ख्यातसामयिक आहारकालो भवति, सचावसर्पिण्यादिरूपोऽप्यस्तीत्यत उच्यते - आन्तर्मौहूर्तिकः, तत्रापि विमात्रया अन्तर्मुहूर्ते समयासङ्ख्यातत्वस्यासङ्घयेयभेदत्वादिति । 'बेइंदियाणं, दुविहे आहारे पन्नत्ते, लोमाहारे पक्खेवाहारे य'त्ति, तत्र लोमाहारः खल्वोदातो वर्षादिषु यः पुद्गलप्रवेशः स मूत्राद्गम्यत इति, प्रक्षेपाहारस्तु कावलिकः, तत्र प्रक्षेपाहारे बहवोऽस्पृष्टा एव शरीरादन्तर्बहिश्च विध्वंसन्ते स्थौल्यसौक्ष्म्याभ्याम्, अत एवाह- 'जे पोग्गले पक्खेवाहारत्तए गिरहंती' त्यादि 'अनेगाईच णं भागसहस्साइं ' ति असङ्ख्येया भागा इत्यर्थः, 'अनासाइजमाणाई' ति रसनेन्द्रियतः 'अफासाइजमाणाई' ति स्पर्शनेन्द्रियतः 'कयरे' इत्यादि यत्पदं तदेवं दृश्यम्- 'कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया व' त्ति व्यक्तं च 'सव्वत्योवा पोग्गला अनासाइजमाणे 'त्यादि, येऽनास्वाद्यमानाः केवलं रसनेन्द्रियविषयास्ते स्तोकाः, अस्पृश्यमाणानामनन्तभागवर्त्तिन इत्यर्थः, ये त्वस्पृश्यमाणाः केवलं स्पर्शनविषयास्तेऽनन्तगुणा रसनेन्द्रियविषयेभ्यः सकाशादिति । - 'ते इंदियचउरिंदियाणं नाणत्तंठिईए' ति, तच्चेदम्- 'जहन्त्रेणं अंतोमुहुततं उक्कोसेणं तेइंदियाणं एगूणपन्नासं इंदियाई चउरिंदियाणं छम्मासा' तथाऽऽहारेऽपि नानात्वं, तत्र च 'तेइंदियाणं भंते! जे पोग्गले आहारत्ता गेण्हंति' इत्यत आरभ्य तावत्सूत्रं वाच्यं यावत् 'अणेगाइं चणं भागसहस्साइं अणाधाइज्जमाणाई' इत्यादि, इह च द्वीन्द्रियसूत्रापेक्षयाऽनाद्रायमाणानीत्यतिरिक्तमतो नानात्वम्, एवमल्पबहुत्वसूत्रे परिणामसूत्रे च । चतुरिन्द्रियसूत्रेषु तुपरिणामसूत्रे 'चक्खिदियत्ता धाणिंदियत्ताए' इत्यधिकमिति नानात्वमिति पञ्चेन्द्रियतिर्यक्सूत्रे 'ठिइं भणिऊणं' ति जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणंतिन्नि पलि ओवमाई ति, इत्येतद्रूपास्थितिं भणित्वा ‘उस्सासो 'त्ति उच्छ्वासो विमात्रया वाच्य इति, तथा तिर्यक्पञ्चेन्द्रियाणामाहारार्थ प्रति यदुक्तम्- 'उक्कोसेणं छट्टभत्तस्स' त्ति तद्देवकुरूत्तरकुरुतिर्यक्षु लभ्यते । मनुष्यसूत्रे यदुक्तम् 'अष्टमभक्तस्ये 'ति तद्देवकुर्वादिमथुनकनरानाश्रित्य समवसेयमिति 'वाणमंतराण' मित्यादि, वानमन्तराणां स्थितौ नानात्वम्, 'अवसेसं' ति स्थितेरवशेषमायुष्कचर्जमित्यर्थः, प्रागुक्तमाहारादि वस्तु यथा नागकुमाराणां तथा दृश्यं, व्यन्तराणां नागकुमाराणां चप्रायः समानधर्मत्वात्, तत्र व्यन्तराणां स्थितिर्जघन्येन दश वर्षसहास्रणि, उत्कर्षेण तु पल्योपमिति Page #40 -------------------------------------------------------------------------- ________________ शतकं-१, वर्गः-, उद्देशकः-१ 'जोइसियाणंपी'त्यादि, ज्योतिष्काणामपिस्थितेरवशेषं तथैव यथा नागकुमाराणां, तत्र ज्योतिष्काणां स्थितिर्जधन्येन पल्योपमाष्टभागः उत्कर्षेण पल्योपमं वर्षलक्षाधिकमिति, नवरम् 'उस्सास'त्त केवलमुच्छसस्तेषां न नाग कुमारसमानः किन्तु वक्ष्यमाणः, तथा चाह-'जहन्नेणं मुहत्तपुहुत्तस्से'त्यादि, पृथकत्वंद्विप्रभृतिरानवभ्यः,तत्र यजघन्यं मुहूर्तपृथक्त्वंतद्दिवत्रा मुहूत्ताः, यचोत्कृष्टं तदष्टौ नव वेति, आहारोऽपि विशेषित एव, तथा चाह-'आहारों' इत्यादि, 'वेमाणियाणं ठिईभाणियव्वा' ।'ओहिय'त्तिऔधिकी-सामान्या, साच पल्योपमादिका त्रयस्त्रिंशत्सागरोपमान्ता, तत्रजघन्या सौधर्ममाश्रित्य, उत्कृष्टा चानुत्तरविमानानीति, उच्छ्वासप्रमाणंतुजघन्यंजघन्यस्थितिकदेवानाश्रित्य इतरत्तूत्कृष्टस्थितिकानाश्रित्येत्यर्थः, अत्र गाथा -- ॥१॥ "जस्स जइ सागराइं तस्स ठिई तत्तिएहिं पक्खेहिं । ऊसासो देवाणं वाससहस्सेहिं आहारो ।। त्ति तदेतावता ग्रन्थेनोक्ता चतुर्विंशतिदण्डकवक्तव्यता, इयं च केषुचिसूत्रपुस्तकेषु एवं ठिई आहारो' इत्यादिनाऽतिदेशवाक्येन दर्शिता, सा चेतो विवरणग्रन्थादवसेयेति । उक्ता नारकादिधर्मवक्तव्यता, इयं चारम्भपूर्विकेति आरम्भनिरूपणायाह मू. (२२) जीवा णं भंते ! किं आयारंभा परारंभा तदुभयारंभा अनारम्भा?, गोयमा ! अत्यंगइया जीवा आयारंभावि परारंभावि तदुभयारंभावि नो अनारंभा अत्थेगइया जीवा नो आयारंभा नो परारंभा नो तदुभयारंभा अनारंभा। से केणट्टेणं भंते ! एवं बुच्चइ-अत्थेगइया जीवा आयारंभावि ? एवं पडिउच्चारेयव्वं, गोयमा! जीवा दुविहा पन्नत्ता, तंजहा-संसारसमावनगा य असंसारसमावनगा य, तत्थणजे ते असंसारसमावनगा ते णं सिद्धा, सिद्धाणं नो आयारंभा जाव अनारम्भा, तत्थ णंजे ते संसारसमावनगा ते दुविहा पन्नत्ता, तंजहा-संजया य असंजया य। तस्थ णजे ते संजया ते दुविहा पन्नत्ता, तंजहा-पमत्तसंजया य अप्पमत्तसंजया य, तत्थ गंजे ते अप्पमत्तसंजया तेणंनो आयारंभा नो परारंभा जाव अनारंभा, तत्थणजे ते पमत्तसंजया ते सुहं जोगं पडुच्च नो आयारंभा नो परारंभा जाव अनारंभा, असुभं जोगं पडुच्च आयारंभावि जाव नो अनारंभा, तत्थ णजे ते असंजया ते अविरतिं पडुच्च आयारंभावि जाव नो अनारंभा, से तेणढेणं गोयमा! एवं वुच्चइ-अत्थेगइया जीवा जाव अनारंभा॥ नेरइयाणं भंते ! किं आयारंभा परारंभा तदुभयारंभा अनारंभा?, गोयमा ! नेरइया आयारंभावि जाव नो अनारंभा, से केणद्वेणं भन्ते एवं वुच्चइ ?, गोयमा! अविरतिं पडुच्च, से तेणद्वेणं जाव नोअनारंभा। एवंजाव असुरकुमाराणविजाव पंचिंदियतिरिक्खजोणिया, मणुस्सा जहा जीवा, नवरं सिद्धविरहिया भाणियव्वा, वाणमंतरा जाव वेमाणिया जहा नेरइया । सलेस्सा जहा ओहिया, कण्हलेसस्सनीललेसस्स काउलेसस्स जहाओहिया जीवा, नवरं पमत्तअप्पमत्ता न भाणियब्वा, तेउलेसस्स पम्हलेसस्स सुक्कलेसस्स काउलेसस्स जहा ओहिया जीवा, नवरं पमत्तअप्पमत्ता न भाणियव्वा, तेउलेसस्स पम्हलेसस्स सुक्कलेसस्स जहा ओहिया जीवा, नवरं सिद्धा न भाणियव्वा । वृ.आरम्भो-जीवोपघातः, उपद्रवणमित्यर्थः, सामान्येन वाऽऽश्रवद्वारप्रवृत्ति, तत्र चात्मा ___ Page #41 -------------------------------------------------------------------------- ________________ ३८ भगवतीअङ्गसूत्रं 91-19/२२ नमारभन्ते आत्मना वा स्वयमारभन्त इत्यात्मारम्भाः, तथा परमारभनतेपरेण वाऽऽरम्भयतीति परारम्भाः, तदुभयम्-आत्मपररूपं, तदुभयेन वाऽऽरम्भन्तइति तदुभयारम्भाः,आत्मपरोभारम्भवर्जितास्त्वनारम्भा इतिप्रश्नः,अत्रोत्तरं स्फुटमेव, नवरम् अस्तिशब्दस्याव्ययत्वेन बहुत्वार्थत्वाद् 'अस्ति विद्यन्ते सन्तीत्यर्थः, अथवाऽस्ति अयं पक्षो यदुत ‘एगइयत्त एकका एके केचनेत्यर्थ जीवाः, आत्मारम्भा अपीत्यादावपिशब्द उत्तरपदापेक्षया समुच्चये, स चात्मारम्भत्वादिधर्माणामेकाश्रयताप्रतिपादनार्थभिन्नाश्रयताप्रतिपादनार्थोवा एकाश्रयत्वंच कालभेदेनावगन्तव्यं, तथाहिकदाचिदात्मारम्भाः कदाचित्परारम्भाः कदाचित्तदुभयारम्भाः, अतएव नोअनारम्भाः,भिन्नाश्रयत्वं त्वेवम्-एके जीवा असंयता इत्यर्थः आत्मारम्भा वा परारम्भा वेत्यादि । ___ अथैकस्वभावत्वाञ्जीवानां भेदमसंभावयन्नाह-'से केणद्वेणं ति अथ केन कारणेनेत्यर्थः, 'दुविहा पन्नत्त'तिमयाऽन्यैश्च केवलिभिः,अनेन समस्तसर्वविदांमताभेदमाह, मतभेदे तुविरोधिवचनतया तेषामसत्यवचनतापत्तिः, पाटलीपुत्रस्वरूपभिधायकविरुद्धवचनपुरुष- कदम्बकवदिति, प्रमत्तसंयतस्य हिशुभोऽशुभश्च योगः स्यात् संयतत्वात्प्रमादपरत्वाच्च इत्यत आह-'सुभं जोगं पडुच्च'त्तिशुभयोगः-उपयुक्ततया प्रत्युपेक्षणादिकरण, अशुभयोगस्तु तदेवानुपयुक्ततया, आह च -- ॥१॥ “पुढवी आउक्काए तेऊचाऊवणस्सइतसाणं । पडिलेहणापमत्तो छण्हंपि विराहओ होइ । तथा “सव्वो पमत्तजोगो समणस्स उ होइ आरंभो" | त्ति अतः शुभाशुभौ योगावात्मा (ना) रम्भादिकारणमिति । 'अविरइंपडुच्च'त्ति, दहायं भावः-यद्यप्यसंयतानां सूक्ष्मैकेन्द्रियादीनां नात्मारम्भकादित्वं साक्षादस्ति तथाऽप्यविरतिं प्रतीत्य तदस्ति तेषां, न हि ते ततो निवृत्ताः, अतोऽसंयतानामविरतिस्तत्र कारणमिति, निवृत्तानांतु कथञ्चिदात्माधारम्भकत्वेऽप्यनारम्भकत्वं, यदाह॥१॥ “जा जयमाणस्स भवे विराहणा सुत्तविहिसमग्गस्स। ___ सा होइ निजरफला अज्झत्थविसोहिजुत्तस्स ॥ ‘से तेणटेणं ति अथ तेन कारणेनेत्यर्थः । अथात्मारम्भकत्वादितवमेव नारकादिचतुविशतिदण्डकैर्निरूपयन्नाह-'नेरइयाणमित्यादि व्यक्तं, नवरं 'मणुस्से'त्यादौ अयमर्थ-मनुष्येषु संयतासंयतप्रमत्ताप्नम्तभेदाः पूर्वोक्ताः सन्ति ततस्ते यथा जीवास्तथाऽध्येतव्याः किन्तु संसारसमापन्नाः, इतरे च ते नवाच्याः,अभववर्तित्त्वादेव तेषामिति, एतदेवाह-'सिद्धविरहिए'इत्यादि व्यन्तरादयो यथा नारकास्तथाऽध्येयाः, असंयतत्व-साधादिति । आत्मारम्भकत्वादिभिर्द्धमॆर्जीवा निरूपिताः ते च सलेश्याश्चालेश्याश्च भवन्ति सलेश्यांस्तांस्तैरेव निरूपयन्नाह-'सलेसा जहा ओहिय'त्ति, लेश्या-कृष्णादिद्रव्यसान्निध्यजनितो जीवपरिणामो, यदाह॥१॥ “कृष्णादिद्रव्यसाचिव्यात, परिणामो य आत्मनः । __स्फटिकस्येव तत्रायं, लेश्याशब्द प्रयुज्यते ।। तत्र ‘सलेश्याः' लेश्यावन्तो जीवाः 'जहा ओहिय'त्ति यथा नारकादिविशेषणवर्जिता Page #42 -------------------------------------------------------------------------- ________________ शतर्क-9, वर्गः-, उद्देशक:-9 जीवा अधीताः । 'जीवा णं भंते! किं आयारंभा परारंभ' त्यादिना दण्डकेन तथा सलेश्या जीवा अपि वाच्याः, सलेश्यानामसंसारसमापन्नत्वस्यासम्भवेन संसारसमापन्नेत्यादिविशेषणवर्जितानां शेषाणां संयतादिविशेषणानां तेष्वपि युज्यमानत्वात्, तत्र चायं पाठक्रमः - 'सलेसा णं भंते! जीवा किं आयारंभे 'त्यादि तदेव सर्वं, नवरं जीवस्थाने सलेश्या इति वाच्यमिति, अयमेको दण्डकः, कृष्णादिलेश्याभेदात्तदन्ये षट्, तदेवमेते सप्त, तत्र 'कण्हलेसस्से' त्यादि, कृष्णलेश्यस्य नीललेश्यस्य कापोतलेश्यस्य च जीवराशेर्दण्डको यथा औधिकजीवदण्डकस्तथाऽध्येतव्यः प्रमत्ताप्रमत्तविशेषणवर्जः, कृष्णादिषु हि अप्रशस्तभावलेश्यासु संयतत्वं नास्ति, यच्चोच्यते- “पुव्वपडिवण्णओ पुण अन्नयरीए उ लेसाए "त्ति, तद्द्रव्यलेश्यां प्रतीत्येति मन्तव्यं, ततस्तासु प्रमत्ताद्यभावः, तत्र सूत्रोच्चारणमेवम् ३९ "कण्हलेसाणं भंते ! जीवा किं आयारंभा परारंभा तदुभयारंभा अनारंभा ४ ?, गोयमा आयारंभावि जाव नो अनारंभा, से केणट्टेणं भंते! एव बुच्चइ ?, गोयमा ! अविरई पडुच्च" एवं नीलकापोत लेश्यादण्डकावपीति, तथा तेजोलेश्यादेजींवराशेर्दण्डकाः ३ यथा औधिका जीवास्तथा वाच्याः, नवरं तेषु सिद्धा न वाच्याः, सिद्धानामलेश्यत्वात्, तच्चैवम्- 'तेउचेस्साणं भंते ! जीवा किं आयारंभा ४?, गोयमा ! अत्थेगइया आयारंभावि जाव नो अनारंभा, अत्थेगइया नो आयारंभा जाव अनारंभा, से केणट्टेणं भंते ! एवं बुच्चइ ?, गोयमा ! दुविहा तेउलेस्सा पन्नत्ता, तंजहासंजया च असंजया ये' त्यादि । भवहेतुभूतमारम्भं निरूप्य भवाभावहेतुभूतं ज्ञानादिधर्मकदम्बकं निरूपयन्नाह मू. (२३) इहभविए भंते! नाणे परभविए नाणे तदुभयभविए नाणे?, गोयमा ! इहभविएवि नाणे परभविएवि नाणे तदुभयभविएवि नाणे। दंसणंपि एवमेव । इहभविए भंते ! चरित्ते परभविए चरित्ते तदुभयभविए चरिते ?, गोयमा ! इहभविए चरित्ते नो परभविए चरित्ते नो तदुभयभविए चरिते । एवं तवे संजमे । वृ. 'इहभविए' इत्यादि व्यक्तं, नवरम्-इह भवे वर्त्तमानजन्मनि यद्वर्त्तते न तु भवान्तरे तदैहभविर्क, काकुपाठाच्चेह प्रश्नताऽवसेया, तेन किमैहभविकं ज्ञानमुत 'परभविए 'त्ति परभवेवर्त्तमानानन्तरभाविन्यनुगामितया यद्वर्त्तते तत्पारभविकम्, आहोश्वित् 'तदुभयभविए 'त्ति तदुभयरूपयोः इहपरलक्षणयोर्भवयोर्यदनुगामितया वर्त्तते तत्तदुभयभविकम्, इदं चैवं न पारभविकाद्भिद्यत इति परतरभवेऽपि यदनुयाति तद्ग्राह्यम्, इहभवव्यतिरिक्तत्वेन परतरभवस्यापि परभवत्वात्, ह्रस्वतानिर्देशह सर्वत्र प्राकृतत्वादिति प्रश्नः, निर्वचनमपि सुगमं, नवरम् 'इहभविए'त्ति ऐहभविकं यदिहाधीतं नानन्तरभवेऽनुयाति, पारभविकं यदनन्तरभवेऽनुयाति, तदुभयभविकं तु यदिहाधीतं परभवे चानुवर्त्तत इति । 'दंसणंपि एवमेव 'त्ति दर्शनमहि सम्यक्त्वमवसेयं, मोक्षमार्गाधिकारात्, यदाह “सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" यत्र तु ज्ञानदर्शनयोरेव ग्रहणं स्यात्तत्र दर्शनं सामान्यावबोधरूपमवसेयमिति । 'एवमेवेति ज्ञानवत् प्रश्ननिर्वचनाभ्यां समवसेयं, चारित्रसूत्रे निर्वचने विशेषः, तथाहि चारित्रमैहभविकमेव, न हि चारित्रवानिह भूत्वा तेनैव चारित्रेण पुनश्चारित्री भवति, Page #43 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं 9/19/२३ यावज्जीवताऽ-वधिकत्वात्तस्य, किञ्चचारित्रिणः संसारे सर्वविरतस्य देशविरतस्यचदेवेष्वेवोत्पादात् तत्रच विरतरत्यन्तमभावात् मोक्षगतावपिचारित्रसंभवाभावात्, चारित्रं हि कर्मक्षपणायानुष्ठीयते मोक्षेचतस्याकिञ्चित्करत्वातयावज्जीवमितिप्रतिज्ञासमाप्तेः तदन्यस्याश्चाग्रहणाद् अनुष्ठानरूपत्वात् चारित्रस्य शरीराभावेचतदयोगाद्, अतएवोच्यते-'सिद्धेनोचरित्ती नोअचरित्ती' 'नो अचरित्तीति चाविरतेरभावादिति। अनन्तरं चारित्रमुक्तं, तच्च द्विधा तपःसंयमभेदादिति, तयोर्निरूपणायातिदेशमाह-एवं तवे संजमे'त्ति प्रश्ननिर्वचनाभ्यां चारित्रवत्तपःसंयमौ वाच्यौ, चारित्ररूपत्वात्तयोरिति । ननु सत्यपि ज्ञानादेर्मोक्षहेतुत्वे दर्शन एव यतिव्यं, तस्यैव मोक्षहेतुत्वात्, यदाह॥१॥ "भटेण चरित्ताओ सुयरं दसणं गहेयव्वं । सिझंति चरणरहिया दसणरहिया न सिझंति ।। ___ -इति यो मन्यते तं शिक्षयितुं प्रश्नयनाहमू. (२४) असुंवडेणंभंते! अनगारे किं सिज्झइ बुज्झइ मुच्चइ परिनिव्वाइ सव्वदुक्खाणमंतं करेइ ?, गोयमा! नो इणढे समढे । से केणटेणं जाव नो अंतं करेइ?, गोयमा असंवुडे अनगारे आउयवजाओ सत्त कम्मपगगडीओ सिढिलबंधणबद्धाओधणियबंधणबद्धाओपकरेइ हस्सकालठिइयाओ दीहकालिडियाओ पकरेइ मंदाणुभावो तिव्वाणुभावाओ पकरेइ अप्पपएसग्गाओ बहुपएसग्गाओ पकरेइ आउयं च णं कम्मं सियबंधइ सिय नो बंधइ अस्सायावेणिशं चणं स्मभुजोभुजोउवचिणाइअणाइयंचणंअणवदग्गंदीहमद्धंचाउरंतसंसारकतारंअणुपरियट्टइ, से एएणटेणं गोयमा! असंवुडे अनगारे नो सिज्झइ ५। संवुडे णं भंते ! अनगारे सिज्झइ ५?, हंता सिज्झइ जाव अंतं करेइ, से केणटेणं?, गोयमा! संवुडे अनगारे आउयवजाओ सत्त कम्मपगडीओ धणियबंधणबद्धाओ सिढिलबंधणबद्धाओपकरेइदीहकालठिईयाओहस्सकालठ्ठिइयाओ पकरेइ तिव्वाणुभावाओमंदाणुभावाओ पकरेइ बहुप्पएसग्गाओ अप्पपएसग्गाओ पकरेइ, आउयं चणंकम्मनबंधइ, अस्सायावेयणिशं चणं कम्मं नो भुजो भुजो उपचिणाइ, अनाइयं च णं अनवदग्गंदीहमद्धं चाउरंतसंकसारकंतारं वीइवयइ, से एएणडेणं गोयमा ! एवं बुच्चइ-संवुडे अनगारे सिज्झइ जाव अंतं करेइ ।। वृ. 'असंवुडे णमित्यादि व्यक्तं, नवरम् 'असंवुडेणं'ति 'असंवृतः' अनिरुत्वाश्रवद्वारः 'अनगारे'त्ति अविद्यमानगृहः, साधुरित्यर्थः “सिज्झइत्ति सिध्यति' अवाप्तचरमभवतया सिद्धिगमनयोग्यो भवति 'बुज्झइत्तिसएव यदा समुत्पन्नकेवलज्ञानतया स्वपरपर्यायोपेतान्निखि-लान् जीवादिपदार्थान् जानाति तदा बुध्यत इति व्यपदिश्यते 'मुच्चइति स एव संजातकेवलबोधो भवोपग्राहिकर्मभिः प्रतिसमयं विमुच्यमानो मुच्यत इत्युच्यते 'परिनिव्वाइ'त्ति स एव तेषां कर्मपुद्गलानामनुसमयं यथा यथा क्षयमाप्नोति तथा तथा शीतीभवन् परिनिर्वातीति प्रोच्यते 'सव्वदुक्खाणमंतं करेइत्तिस एवचरमभवायुषोऽन्तिमसमयेक्षपिताशेषकर्माशःसर्वदुःखानामन्तं करोतीति भण्यते इति प्रश्नः, उत्तरं तु कण्ठ्यं, नवरं 'नो इणढे समढे'त्ति 'नो' नैव 'इण?'त्ति 'अयम्' अनन्तरोक्तत्वेन प्रत्यक्षः 'अर्थ' भवः ‘समर्थ' बलवान्, वक्ष्यमाणदूषणमुद्गरप्रहारजर्जरितत्वात्। Page #44 -------------------------------------------------------------------------- ________________ शतकं-१, वर्ग:-, उद्देशकः-१ ४१ ‘आउयवज्जाओ'त्ति यस्मादेकत्रभवग्रहणे सकृदेवान्तर्मुहूर्त्तमात्रकाले एवायुषो बन्धस्तत उक्तमायुर्वर्जा इति 'सिढिलबंधणबद्धाओ'त्तिश्लथबन्धनं-स्पृष्टता वा बद्धता वा निधत्तता वा तेन बद्धाः-आत्मप्रदेशेषु संबन्धिताः पूर्वावस्थायामशुभतरपरिणामस्य कथञ्चिदभावदिति शिथिलबन्धनबद्धाः, एताश्चाशुभाएवद्रष्टव्याः,असंवृतभावस्य निन्दाप्रस्तावात्, ताः किमित्याह'धणियबंधणबद्धाओ पकरेंति'त्ति गाढतरबन्धना बद्धावस्था वा निधत्तावस्था निकाचिता वा 'प्रकरोति' प्रशब्दस्यादिकार्थत्वात्कर्तुमारभते, असंवृतत्वस्याशुभयोगरूपत्वेन गाढतप्रकृतिबन्धहेतुत्वात्, आहच-'जोगापयडिपएसं'ति, पौनःपुन्यभावे त्वसंवृतत्वस्य ताः करोत्येवेति, तथा ह्स्वकालस्थितिका दीर्घकालस्थितिकाः प्रकरोति, तत्र स्थिति-उपात्तस्य कर्मणोऽवस्थानं तामल्पकालां महतीं करोतीत्यर्थः, असंवृतत्वस्य कषायरूपत्वेन स्थितबन्धहेतुत्वात्, आह च-“ठिइमणुभागं कसायओ कुणइ"त्ति । तथा 'मंदाणुभावे-'तयादि, इहानुभावो विपाको रसविशेष इत्यर्थः, ततश्च मन्दानुभावाःपरिपेलवरसाःसतीर्गाढरसाः प्रकरोति, असंवृतत्वस्य कषायरूपत्वादे, अनुभागवन्धस्यच कषायप्रत्ययत्वादिति, ‘अप्पपएसे'त्यादि, अल्पं-स्तोकं प्रदेशाग्रं-कर्मदलिकपरिमाणं यासां ताः तथा ता बहुप्रदेशाग्राः प्रकरोति, प्रदेशबन्धस्यापि योगप्रत्ययत्वाद्, असंवृतत्वस्य च योगरूपत्वादिति, 'आउयंचे' त्यादि, आयुः पुनः कर्मस्यात्-कदाचिद्बध्नातिस्यात्-कदाचिद्नबन्धाति, यस्मात्रिभागाद्यवशेषायुषः परभवायुः प्रकुर्वन्ति, तेनयदा त्रिभागादिस्तदा बन्ध्नाति, अन्यदान बन्धातीति तथा 'असाए'त्यादि असातवेदनीयं च-दुःखवेदनीयं कर्म पुनः 'भूयो भूयः' पुनः पुनः 'उपचिनोति' उपचितं करोति, ननु कर्मसप्तकान्तवर्तित्वादसातवेदनीयस्य पूर्वोक्तविशेषणेभ्य एव तदुपचयप्रतिपत्तेः किमेतद्ग्रहणेन ? इति, अत्रोच्यते, असंवृतोऽत्यन्तदुःखितो भवतीति प्रतिपादनेन भयजननादसंवृतत्वपरिहारार्थमिदमित्यदुष्टमिति । 'अणाइयंति अविद्यमानादिकम् अज्ञातिकं वा-अविद्यमानस्वजनम् ऋणं-वाऽतीतम् ऋणजन्यदुःस्थताऽतिक्रान्त दुःस्थतानिमित्ततयेतिऋणातीतम्, अणं वाऽणक-पापमतिशयेनेतंगतमनातीतम्, 'अणवयग्गं'ति, अवयग्गं'ति देशीवचनोऽन्तवाचकस्ततस्तन्निषेधाद् अणवयग्गम्, अनन्तमित्यर्थः अथवाऽवनतम्-आसन्नमग्रम्-अन्तोयस्यतत्तथा तनिषेधाद्अनवनताग्रम, एतदेव वर्णनाशादवनता(नवता)ग्रमिति, अथवाऽनवगतम्-अपरिच्छिन्नमग्रं-परिमाणं यस्य तत्तथा, अत एव 'दीहमद्धंति 'दीर्घाद्धं दीर्घकालं 'दीर्घाध्वंवा' दीर्घमार्ग 'चाउरंत'न्ति चतुरन्तंदेवादिगतिभेदात, पूर्वादिदिगभेदाच्च चतुर्विभागंतदेव स्वार्थिकाणप्रत्ययोपादानाचातुरन्तं संसारक तारंति भवारण्यम् 'अणुपरियट्टइत्ति पुनः पुनर्भमतीति । असंवृतस्य तावदिदं फलं, संवृतस्य तु यत्स्यात्तदाह-संवुडे ण'मित्यादि व्यक्तं, नवरं संवृतः-अनगारः प्रमत्ताप्रमत्तसंयतादि,सचचरमशरीरः स्यादचरमशरीरोवा, तत्रयश्चरमशरीरस्तदपेक्षयेदंसूत्रं, यस्त्वचरमशरीरस्तदपेक्षया परम्परयासूत्रार्थोऽवसेयः ननुपारम्पर्येणासंवृतस्यापि सूत्रोक्तार्थस्यावश्यम्भावो, यतःशुक्लपाक्षिकस्यापि मोक्षोऽवश्यंभावी, तदेवं संवृतासंवृतयोः फलतोभेदाभावएवेति, अत्रोच्यते, सत्यं, किन्तु यत्संवृतस्यपारम्पर्यंतदुत्कर्षतः सप्ताष्टभवप्रमाणं, यतो वक्ष्यति-'जहन्नियं चरित्ताराहणं आराहित्ता सत्तभवग्गहणेहिं सिज्झइत्ति, यच्चासंवृतस्य Page #45 -------------------------------------------------------------------------- ________________ ४२ भगवती अङ्गसूत्रं १/-/१/२४ पारम्पर्यं तदुत्कर्षतोऽपार्द्धपुद्गलपरावर्त्तमानमपि स्याद्, विराधनाफलत्वात्तस्येति, 'चीइवयइ 'त्ति व्यतिव्रजति व्यतिक्रामतीत्यर्थः । अनगारः संवृतत्वात्सिध्यतीत्युक्तं यस्तु तदन्यः स विशिष्टगुणविकलः सन् किं देवः स्यान्न वा ? इति प्रश्नयन्नाह मू. (२५) जीवे णं भंते! अस्संजए अविरए अप्पडिहयपञ्चक्खायपावकम्मे इओ चुए पेच्चा देवे सिया ?, गोयमा ! अत्थेगइए देवे सिया अत्थेगइए नो देवे सिया। से केणट्टेणं जाव इओ चुए पेचा अत्थेगइए देवे सिया अत्थेगइए नो देवे सिया ? गोयमा ! जे इमे जवा गामागर नगरनिगम रायहाणि खेडकब्बड मडंबदोणमुह पट्टणासम सन्निवेसेसु अकामतण्हाए अकामछुहाए अकामबंभचेरवासेणं अकामसीतातवंदसमसग अण्हाणगसेयजल्लगल पंकपरिदाहेणं अप्पतरं वा भुज्जतरं वा कालं अप्पाणं परिकिलेसंति अप्पाणं परिकिलेसित्ता कालमासे कालं किञ्चा अन्नयरेसु वाणमंतरेसु देवलोगेसु देवत्ताए उववत्तारो भवंति केरिसाणं भंते! तेसिं वाणमंतराणं देवाणं देवलोगा पन्नत्ता ?, गोयमा ! से जहानामएइहं मणुस्सलोगंमि असोगवने इ वा सत्तवन्नवने इ वा चंपयवने इ वा च्यवने इ वा तिलगवने इवा लाउयवने इ वा निग्गोहवने इवा छत्तोववने इ वा असणवने इ वा सणवने इ वा अयसिवने इवा कुसुंभवणे इ वा सिद्धत्थवमे इ वा बंधुजीवगवने इ वा निच्चं कुसुमियमाइयलवइयथवइयगुलइयगोच्छियजमलियजुवलियविणमियपणमियसुविभत्तपिंडिमंजरिवडेंसगरेधरे सिरीए अतीव अतीव उवसोभेमाणे उवसोभेमाणे चिट्ठइ, एवामेव तेसिं वाणमंतराणं देवाणं देवलोगा जहन्त्रेणं दसवाससहस्सट्टितएहिं उक्कोसेणं पनिओवमट्टितीएहिं बहूहिं वाणमंतरेहिं देवेहिं तद्देवीहि य आइण्णा वितिकिण्णा उवत्थडा संथडा फुडा अवगाढगाढसिरीए अतीव अतीव उवसोभेमाणा चिट्ठति । एरिसगाणं गोयमा ! तेसिं वाणमंतराणं देवाणं देवलोगा पन्नत्ता, से तेणट्टेणं गोयमा ! एवं बुच्चइ जीवे णं असंजए जाव देवे सिया । सेवं भंते! सेवं भंते! त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नम॑सति वंदइत्ता नमसइत्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति । वृ. 'जीवेण 'मित्यादि, व्यक्तं, नवरम् 'असंजए' त्ति असाधुः संयमरहितो वा, 'अविरए 'त्ति प्राणातिपातादिविरतिरहितः विशेषेण वा तपसि रतो यो न भवति सोऽविरतः, 'अप्पडिहए' त्यादि, प्रतिहतं-निराकृतमतीतकालकृतं निन्दादिकरणेन प्रत्याख्यातंच वर्जितमनागतकालविषयं पापकर्मप्राणातपातादि येन स प्रतिहतप्रत्याख्यातपापकर्मा तन्निषेधादप्रतिहतप्रत्याख्यातपापकर्मा, अनेनातीतानागतपापकर्मानिषेध उक्तः, असंयतोऽविरतश्चेत्यनेन वर्त्तमानपापासंवरणमभिहितम्, अथवा 'न' नैव 'प्रतिहतं ' तपोविधानेन मरणकालाद् आरात्क्षपितं प्रत्याख्यातं च मरणकालेऽप्याश्रवनिरोधेन पापकर्म येन स तथा, अथवा 'न' नैव प्रतिहतं सम्यग्दर्शनप्रतिपत्तितः प्रत्याख्यातं च सर्वविरत्यङ्गीकरणतः पापकर्मज्ञानावरणाद्यशुभं कर्म येन स तथा । 'इओ' त्ति इतः प्रज्ञापकप्रत्यक्षात्तिर्यग्भवान्मनुष्यभवाद्वा च्युतो - मृतः 'पेच' त्ति जन्मान्तरे देवः स्यात् ? इति प्रश्नः 1 'जे इमे जीवे' त्ति ये इमे प्रत्यक्षासन्नाः पञ्चेन्द्रियतिर्यञ्चो मनुष्या वा 'गामे' त्यादि ग्रामादिष्वधिकरणभूतेषु तत्र ग्रामोजनपदप्रायजनाश्रितः स्थानविशेष -, आकरो लोहाद्युत्पत्तिस्थान नकरंकररहितं निगमो-वणिग्जनप्रधानं स्थानं राजधानी यत्र राजा स्वयं वसति खेटं धूलिप्राकारं Page #46 -------------------------------------------------------------------------- ________________ शतकं-१, वर्ग:, उद्देशक :- १ ४३ कर्बर्ट -कुनगरं मडम्बं सर्वतो दूरवर्त्ति सन्निवेशान्तरं द्रोणमुखं जलपथस्थलपथोपेतं पत्तनंविविधदेशागतपण्यस्थानं, तञ्च द्विधा - जलपत्तनं स्थलपत्तनं चेति, रत्नभूमिरित्यन्ते, आश्रमतापसादिस्थानं सन्निवेशो-घोषादि, एषां द्वन्द्वस्ततस्तेषु, अथवा ग्रामादयो ये सन्निवेशास्ते तथा तेषु । ‘अकामतण्हाए’त्ति अकामानां निर्जराद्यनभिलाषिणां सतां तृष्णा-तृडू अकामतृष्णा तया, एवमकामक्षुधा, 'अकामबंभचेरवासेणं' ति अकामानां निर्जराद्यनभिलाषिणां सताम् अकामो वा निरभिप्रायेो ब्रह्मचर्येण स्यादिपरिभोगाभावमात्रलक्षणेन वासो - रात्रौ शयनमकामब्रह्मचर्यवासोऽतस्तेन, 'अकामअण्हाणगसेयजल्लमपंकपरिदाहेणं' ति अकामा येऽस्नानकादयस्तेभ्यो यः परिदाहः स तथा तेन, तत्र स्वेदः प्रस्वेदः याति च लगति चेति जल्लो- रजोमात्रं मलः कठिनीभूतं रज एव पङ्को मल एव स्वेदेनार्द्रीभूत इति । 'अप्पतरो वा भुञ्जतरो वा कालं' ति प्राकृतत्वेन विभक्तिविपरिणामादल्पतरं वा भूयस्तरं वा बहुतरं कालं यावत्, वाशब्दौ देवत्वं प्रत्यल्पेतरकालयोः समताऽभिधानार्थी, केवलं देवत्वे सामान्यतः सत्यपि अल्पतरकालकामनिर्जरावतामविशिष्टं तत्स्याद् इतरेषां तु विशिष्टमिति, 'अप्पाणं परिकिलेसंति' त्ति विबाधयन्ति । 'कालमासे' त्ति कालो - मरणं तस्य मासः प्रक्रमादवसरः कालमासस्तत्र 'कालं किञ्च' त्ति मृत्वा 'वाणमंतरेसु’त्ति वनान्तरेषु दनविशेषेषु भवा (अ) वर्णागमकरणाद् वानमन्तराः, अन्ये त्याहुः वनेषु भवा वानास्ते च ते व्यन्तराश्चेति वानव्यन्तरास्तेषामेते वानमन्तरा वानव्यन्तरा वाऽतस्तेषु 'देवलोकेषु' देवाश्रयेषु 'देवत्ताए उववत्तारो भवंति त्तिये इमे इत्यत्र यच्छन्दोपादानात्ते देवतयोपपत्तारो भवन्तीति द्रष्टव्यम् । 'तेसिं'ति ये देवलोकेष्वकामनिर्जरावन्तो देवतयोत्पद्यन्ते तेषामिति 'से जहानामए' त्ति 'से' त्ति अथ 'यथा' येन प्रकारेण नामेति संभावने वाक्यालङ्कारे वा 'ए' इत्यामन्त्रणार्थोऽलङ्कारार्थ एव वा 'इहं' ति इह मर्त्यलोके 'असोगवणेइ वत्ति अशोकवनम्, इतिशब्द उपप्रदर्शने, अनुस्वारलोपः सन्धिश्च प्राकृतत्वात्, 'वा' इति विकल्पार्थः, अथवा 'असोगवने' इत्यत्र प्रथमैकवचनकृत एकारः, इवशब्दस्तु वाक्यालङ्कारे, अशोकादयस्तु प्रसिद्धा एव नवरं 'सत्तवन्न' त्ति सप्तपर्ण सप्तच्छद इत्यर्थः 'कुसुमिय'त्ति संजातकुसुमं 'माइय' त्ति मयूरितं संजातपुष्पविशेषमित्यर्थः, 'लवइय'त्ति लवकितं संजातपल्लवलमङ्कुरवदित्यर्थः, 'थवइय' त्ति स्तबकितं संजातपुष्पस्तबकमित्यर्थः, 'गुलइय'त्ति संजात- गुल्मकं, गुल्मं च लतासमूहः, 'गुच्छिय'त्ति संजातगुच्छं, गुच्छश्च पत्रसमूहः, यद्यपि च स्तबक- गुच्छयोरविशेषो नामकोशेऽधीतस्तथाऽपीह पुष्पपत्रकृतो विशेषो भावनीयः, 'जमलिय'त्ति यमलतया-समश्रेणितया तत्तरूणां व्यवस्थितत्वात् संजातयमलत्वेन यमलितं, 'जुवलिय'त्ति युगलतया तत्तरूणां संजातत्वेन युगलितं, 'विणमिय'त्ति विशेषेण पुष्पफलभरेण नमितमितिकृत्वा विनमितं, 'पणमिय'त्ति तेनैव नमयितुमारब्धत्वाव्यणमितं प्रशब्दस्यादिकर्मार्थत्वादिति, तथा 'सुविभक्ताः' अतिविभक्ताः सुनिष्पन्नतया पिण्डयो-लुम्ब्यो मञ्जर्यश्च प्रतीतास्ता एवावतंसकाशेखरकास्तान् धारयति यत्तत्सुविभक्तपिण्डीमञ्जर्यवतंसकधरं ततः कुसुमितादीनां कर्मधारय इति । 'सिरीए'त्ति श्रिया-वनलक्ष्मया 'उवसोभेमाणे' त्ति इह द्विर्वचनमाभीक्ष्णये भृशत्वे इत्यर्थः, 'आइन्न'त्ति कचित्प्रदेशे देवानां देवीनांच वृन्दैरात्मीयात्मीयाऽऽवासमर्यादानुलनेन Page #47 -------------------------------------------------------------------------- ________________ ४४ भगवतीअङ्गसूत्रं १/-19/२५ व्याप्ताः,आङशब्दोऽत्रमर्यादावृत्ति, तथा क्वचित्तु 'विइइन्न'त्ति तैरेववृन्दैर्निजावाससीमोल्लङ्घनेन व्याप्ताः, विशब्दो विशेषवाची, उवत्थड'त्ति उपस्तीर्णाः, उपशब्दः सामीप्यार्थः, स्तृञ्च आच्छदनार्थस्त-तश्चोत्पतद्भिर्निपतद्भिश्चानवरतक्रीडासक्तैरुपर्युपरिच्छदिताः, संथड'त्ति संस्तीर्णा, संशब्दः परस्परसंश्लेषार्थः, ततश्च क्वचित्तैरेव क्रीडमानैरन्योऽन्यस्पर्द्धया समन्ततश्चलभिराच्छदिताइति, 'फुड'त्ति 'स्पृष्टाः' आसनशयनरमणपरिभोगद्वारेण परिभुक्ताः स्फुटा वाप्रकाशा व्यन्तरसुरनिक-रकिरणविसरनिराकृतान्धकारतया, 'अवगाढगाढ'त्ति गाढं-बाढमवगाढास्तैरेव सकलक्रीडास्थानपरिभोगनिहितमनोभिरघोऽपि व्याप्ताः, गाढावगाढाइति वाच्ये प्राकृतत्वादवगाढगाढाः, इहच देवत्वयोग्यस्य जीवस्याभिधानेन तदयोग्यः सामर्थ्यादवसीयत एवेति अत्थेगइए नो देवे सिया' इत्येतस्यादावुक्तस्य पक्षस्य निर्वचनं कृतं द्रष्टव्यमिति । अथोद्देशकनिगमनार्थमाह-“सेवं भंते सेवंभंते'त्ति, यन्मया पृष्टं तद्भगवद्भिः प्रतिपादितं तदेवमित्थमेव भदन्त! नान्यथा, अनेन भगद्वचने बहुमानंदर्शयति, द्विर्वचनं चेह भक्तिसंभ्रमकृतमिति, एवं कृत्वा भगवान् गौतमः श्रमणं भगवन्तं महावीरं वन्दते नमस्यति चेति । शतकं-१ उद्देशकः-१ समाप्त -शतकं-१ उद्देशकः-२:वृ. व्याख्यातः प्रथमोद्देशकः, अथ द्वितीय आरभ्यते, अस्य चैवं संबन्धः-प्रथमोद्देशके चलनादिधर्मकं कर्म कथितं तदेवेह निरूप्यते, तथोद्देशकार्थसङग्रहिण्यां दुक्खे'त्ति यदुक्तां तदिहोच्यते, तत्प्रस्तावनार्थंच पूर्वोक्तमेव ग्रन्थं स्मरन्नाह मू. (२६) रायगिहे नगरे समोसरणं, परिसा निग्गया जाव एवं वयासी-जीवे णं भंते ! सयंकडं दुक्खं वेदेइ ?, गोयमा ! अत्थेगइयं वेएइ अत्थेगइयं नो वेएइ, से केणटेणं भंते ! एवं पुच्चइअत्थेगइयं वेदेइ अत्गइयंनो वेएइ ?, गोयमा! उदिन्नं वेएइ अनुदिन्नंनो वेएइ, से तेणदेणं एवंदुच्चइ-अत्थेगइयं वेएइ अत्थेगतियं वो वेएइ । एवं चउव्वीसदंडएणं जा वेमाणिए। जीवाणंभंते! सयंकडंदुक्खं वेएन्ति?, गोयमा! अत्थेगइयंवेयन्ति अत्थेगइयं नोवेयन्ति, से केणटेणं?, गोयमा! उदिन्नं वेयन्ति नो अणुदिनं वेयन्ति, से तेणटेणं, एवं जाव वेमाणिया जीवे णं भंते ! सयंकडं आउयं वेएइ ? गोयमा! अत्गइयं वेएइ अत्थेगइयं नो वेएइ जहा दुक्खेणं दो दंडा तहा आउएणविदो दंडगा एगत्तपुहुत्तिया। एगत्तेणं जाव वेमाणिया पुहुत्तेणवि तहेव । वृ. 'रायगिहे' इत्यादि पूर्ववत्, ‘जीवे णमित्यादि तत्र सयंकडंदुक्खंति यत्परकृतं तत्र वेदयतीतिप्रतीतमेवातः स्वयंकृतमिति पृच्छतिस्म ‘दुक्खं तिसांसारिकंसुखमपिवस्तुतोदुःखमिति दुःखहेतुत्वाद् ‘दुःखं कर्मवेदयतीति, काकुपाठात्प्रश्नः, निर्वचनंतुयदुदीर्णंतद्वेदयति, अनुदीर्णस्य हि कर्मणो वेदनमेव नास्ति तस्मादुदीर्णंवेदयति नानुदीर्णं, न च बन्धानन्तरमेवोदेति अतोऽवश्यं वेद्यमप्येकं चेदयत्येकं न वेदयति इत्येवं व्यपदिश्यते, अवश्यं वेद्यमेव च कर्म "कडाण कम्माण न मोक्खो अस्थि" इति वचनादिति। एवं 'जाव वेमाणिए' इत्यनेन चतुर्विसतिदण्डकः सूचितः, सचैवम् । Page #48 -------------------------------------------------------------------------- ________________ शतक-१, वर्गः-, उद्देशकः-२ 'नेरइए णं भंते ! सयंकड'मित्यादि। एवमेकत्वन दण्डकः, तथा बहुत्वेनान्यः, सचैवम्'जीवा णं भंते ! सयंकडं दुक्खं वेदेंती'त्यादि तथा 'नेरइया णं भंते ! सयंकडं दुक्ख'मित्यादि, नन्वेकत्वे योऽर्थो बहुत्वेऽपि स एवेति किं बहुत्वप्रश्नेन ? इति, अत्रोच्यते, क्वचिद्वस्तुनि एकत्वब- हुत्वयोरर्थविशेषो दृष्टो यथा सम्यक्त्वादेः एकं जीवमाश्रित्य षट्षष्टिसागरोपमाणि साधिकानि स्थितिकाल उक्तो नानाजीवानाश्रित्य पुनः सर्वाद्धा इति, एवमत्रापि संभवेदिति सङ्कायां बहुत्वप्रश्नो न दुष्टः अव्युत्पन्नमतिशिष्यव्युत्पादनार्थत्वाद्वेति । अथायुःप्रधानत्वान्नारकादिव्यपदेशस्यायुराश्रित्यदण्डकद्वयम्-एतस्यचेयं वृद्धोक्तभावनायदा सप्तमक्षितावायुर्बद्धंपुनश्च कालान्तरे परिणामविशेषात्तृतीयधरणीप्रायोग्यंनिर्वर्तितवासुदेवेन तत्ताशमङ्गीकृत्योच्यते-पूर्वबद्धंकश्चिन्न वेदयति, अनुदीर्णत्वात्तस्य, यदा पुनर्यत्रैव बद्धंतत्रैवोत्पद्यते तदा वेदयतीत्युच्यते, तथैव तस्योदितत्वादिति । अथ चतुर्विंशतिदण्डकमाहारदिभिर्निरूपयन्नाह मू. (२७) नेरइय णं भंते ! सव्वे समाहारा सव्वे समसरीरा सव्वे समुस्सासनीसासा?, गोयमा ! नो इणढे समढे । से केणडेणं भंते ! एवं वुच्चइ-नेरइया नो सव्वे समाहारा नो सव्वे समसरीरानो सव्वे समुस्सासनिस्सासा?, गोयमा ! नेरइया दुविहा पन्नत्ता, तंजहा-महासरीरा य अप्पसरीरा य, तत्यणजे ते महासरीराते बहुतराएपोग्गले आहारेंति बहुतराए पोग्गले परिणामेति बहुतराएपोग्गले उस्ससंति बहुतराएपोग्गले नीससंतिअभिक्खणंआहारेति अभिक्खणंपरिणामेति अभिक्खणंऊससंति अभिक्खणंनीससंति, तत्थ णंजे अप्पसरीरातेणंअप्पतराए पुग्गले आहारेति अप्पतराए पुग्गले परिणामेति अप्पतराए पोग्गले उस्ससंति अप्पतराए पोग्गले नीससंति आहच आहारेति आहच्च परिणामेंति आहछ उस्ससंति आहच नीससंति, से तेणडेणं गोयमा ! एवं वुच्चइ-नेरइया नो सब्वे समाहारा जाव नो सचे समुस्सासनिस्सासा । नेरईया णं भंते ! सव्वे समकम्मा ?, गोयमा! नो इणढे समतु, से केणठेणं?, गोयमा! नेरइया दुविहा पन्नत्ता, तंजहा-पुव्वोववन्नगा य पच्छेववन्नगा य, तत्थ णं जे ते पुव्वोचवन्नगा ते णं अप्पकम्मतरागा, तत्थ गंजे ते पच्छेववनगा तेणं महाकम्मतरागा, से तेणद्वेणं गोयमा ! नेरइया णं भंते! सब्बे समवन्ना?, गोयमा! नो इणढे समढे, से केणटेणं तहेव? गोयमा जेतेपुव्वोववनगा तेणं विसुद्धवन्नतरागा, तत्थणजे ते पच्छेववन्नगा तेणं अविसुद्ध-वनतरागा तहेव से तेणटेणं एवं० । नेरइया णं भंते! सव्वे समलेस्सा?, गोयमा! ने इणढे समढे, से केणडेणं जावनो सव्वे समलेस्सा?, गोयमा! नेरइया दुविहा पन्नत्ता, तंजहा-पुव्योववन्नगायपच्छेववन्नगा य, तत्थ णं जे ते पुब्बोववन्नगा ते णं विसुद्धलेस्सतरागा, तत्थ णं जे ते पच्छेववनगा ते णं अविसुद्धले- स्सतरागा, से तेणद्वेणं 01 नेरइया णं भंते ! सब्बे समवेयणा?, गोयमा! नो इणढे समढे, से केणटेणं?, गोयमा! नेरइया दुविहा पन्नत्ता, तंजहा-सन्निभूया यअसन्निभूयाय, तत्थणंजेते सन्निभूया तेणं महावेयणा, तत्थ णजे ते असन्निभूया ते णं अप्पवेयणतरागा, से तेणट्टेणं गोयमा!० नेरइया सब्बे समकिरिया?, गोयमा! नो इणढे समढे, से केणटेणं?, गोयमा ! नेरइया तिविहा पन्नत्ता, तंजहा-सम्मदिछी मिच्छदिठ्ठी सम्मामिच्छदिली, तत्थ णं जे ते सम्मदिठी तेसिणं Page #49 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं 9/-/२/२७ चत्तारि किरियाओ पन्नत्ताओ, तंजहा-आरंभिया १ परि०२ माया०३ अप्पञ्च०४, तत्थणंजे ते मिच्छदिट्ठी तेसि णं पंच किरियाओ कजंति-आरंभिया जाव मिच्छदंसणवत्तिया, एवं सम्मामिच्छदिठ्ठीणंपि, से तेणटेणं गोयमा ! नेरइयाणंभंते! सब्बे समाउया सव्वे समोववन्नगा?, गोयमा! नो इणढे समठे, से केणठेणं?, गोयमा! नेरइया चउब्विहा पन्नत्ता, तंजहा-अत्थेगइयासमाउयासमोववनगा १ अत्थेगइया समाउया विसमोववनगा २ अत्थेगइया विसमाउया समोववन्नगा ३ अत्थेगइया विसमाउया विसमोववनगा ४ से तेणढेणं गोयमा!० ___ असुरकुमारा णं भंते ! सव्वे समाहारा सवे समसरीरा, जहा नेरइया तहा भाणियव्वा, नवरं कम्मवन्नलेस्साओ परिवण्णेयवाओ, पुव्वोववन्नगा महाकम्मतरागा अविसुद्धवनतरागा अविसुद्धलेसतरागा, पच्छेववन्नगा पसत्था, सेसं तहेव, एवंजाव थणियकुमाराणं पुढविक्काइयाणं आहारकम्मवन्चलेस्सा जहा नेरइयाणं । पुढविक्काइयाणंभंते सव्वे समवेयणा?, हंता समवेयणा, सेकेणडेणं भंते ! समवेयणा गोयमा! पुढविकाइया सव्वे असन्नी असन्निभूया अनिदाए वेयणं वेदेति से तेणट्टेणं० पुढविक्काइया णं भंते ! सब्बे समकिरिया?, हंता समकिरिया, से केणटेणं?, गोयमा! पुढविक्काइया सव्वे माई मिच्छदिट्ठी ताणं निययाओ पंच किरियाओ कजंति, तंजहा-आरंभिया जाव मिच्छदंसणवत्तिया, से तेणढेणं, समाउया समोववनगा, जहा नेरइया तहा भाणियव्वा, जहा पुढविक्काइया तहा जाव चउरिदिया। ___पंचिंदियतिरिक्खजोणिया जहा नेरइया नाणत्तं किरियासु, पंचिंदियतिरिक्खजोणिया णं भंते ! सव्वे समकिरिया ?, गा०, नो ति०, से केपट्टेणं, गो० पंचिंदियतिरिक्खजोणिया तिविहा पन्नत्ता, तंजहा-सम्मदिट्ठी मिच्छदिट्ठी सम्मामिच्छदिट्ठी, तत्थ णजे ते सम्मदिट्ठी ते दुविहा पन्नत्ता, तंजहा-अस्संजयाय संजयासंजयाय, तत्थणजे ते संजयासंजयातेसिणं तिन्नि किरियाओ कजंति, तंजहा-आरंभिया परिग्गहिया मायावत्तिया, असंजयाणं चत्तारि, मिच्छदिट्ठीणं पंच, सम्मामिच्छदिट्ठीणं पंच, मणुस्सा जहा नेरइया नाणत्तंजे महासरीराते बहुतराए पोग्गले आहारेति आहच आहारैतिजे अप्पसरीरातेअप्पतराएआहारेति अभिक्खणं आहारेंति सेसंजहा नेरइयाणं जाव वेयणा। ___ मणुस्साणं भंते! सव्वे समकिरिया?, गोयमा! नोतिणढे समढे, से केपट्टेणं?, गोयमा मणुस्सा तिविहा पन्नत्ता, तंजहा-सम्मदिट्ठी मिच्छदिट्ठी सम्मामिच्छदिठ्ठी, तत्थ णं ते सम्मदिट्ठी तेतिविहा पन्नत्ता, तंजहा-संजया अस्संजया संजयासंजया य, तत्थ गंजे ते संजया ते दुविहा पन्नत्ता, तंजहा-सरागसंजयाय वीयरागसंजयाय, तत्थणंजे ते वीयरागसंजया तेणं अकिरिया, तत्यणजे ते सरागसंजया ते दुविहा पन्नत्ता, तंजहा-पमत्तसंजया य अपमत्तसंजया य, तत्थणं जेते अप्पमत्तसंजया तेसिणंएगा मायावत्तिया किरिया कञ्जइ, तत्थणजे ते पमत्तसंजयातेसिणं दो किरियाओ कजंति, तं० -आरंभिया य मायावत्तिया य, तत्थ णं जे ते संजयासंजया तेसिणं आइलाओतिनिकिरियाओकजंति, तं० आरंभिया १ परिगहियारमायावत्तिया ३, असंसजयाणं चत्तारि किरियाओ कजंति-आरं० १ परि०२ मायावत्ति०३ अप्पच्च० ४ मिच्छदि-ट्ठीणं पंच, Page #50 -------------------------------------------------------------------------- ________________ शतकं-१, वर्ग:-, उद्देशक:-२ आरंभि० १ परि० २ माया० ३ अप्पच्च० ४ मिच्छदंसण० ५ सम्मामिच्छदिट्टीणं पंच ६ वाणमंतरजोतिसवेमाणिया जहा असुरकुमारा, नवरं वेयणाए नाणत्तं-मायिमिच्छदिट्ठीउववन्नगाय अप्पवेदणतरा अमायिसम्मदिट्ठीउववन्नगा य महावेयणतरागा भाणियव्वा, जोतिसवेमाणिया । ४७ सलेस्सा णं भंते! नेरइया सव्वे समाहारगा ?, ओहियाणं सलेस्साणं सुक्कलेस्साणं, एएसि णं तिण्हं एक्को गमो, कण्हलेस्साणं नीललेस्साणंपि एक्को गमो नवरं वेदणाए मायिमिच्छदिट्टीउववनगा य अमायिसम्मदिट्ठीउवव० भाणियव्वा । मणुस्सा किरियासु सरागवीयरागपमत्तापमत्ता न भाणियव्वा । काउलेसाएवि एसेव गमो, नवरं नेरइए जहा ओहिए दंडए तहा भाणियव्वा, तेउलेस्सा पम्हलेस्सा जस्स अस्थि जहा ओहिओ दंडओ तहा भाणियव्वा नवरं मणुस्सा सरागा वीयरागा य न भाणियव्वा, गाहा - वृ. 'नेरइए' इत्यादि व्यक्तं, नवरं 'महासरीरा य अप्पसरीरा ये' त्यादि, इहाल्पत्वं महत्त्वं चापेक्षिकं, तत्र जघन्यम् अल्पत्वमङ्गुलासङ्घयेयभागमात्रत्वम्, उत्कृष्टं तु महत्वं पञ्चधनुः शतमानत्वम्, एतच्च भवधारणीयशरीरापेक्षया, उत्तरवैक्रियापेक्षया तु जघन्यमङ्गुलसङ्ख्यात भागमात्रत्वम्, इतरतु धनुः सहमानत्वमिति, एतेन च किं समशरीरा इत्यत्र प्रश्ने उत्तरमुक्तं, शरीरविषमताऽभिधाने सत्याहारोच्छसयोर्वैषम्यं सुखप्रतिपाद्यं भवतीति शरीरप्रश्नस्य द्वितीयस्थानोक्तस्यापि प्रथमं निर्वचनमुक्तम् । अथाहारीच्छसप्रश्नयोर्निर्वचनमाह - 'तत्थ ण' मित्यादि ये यतो महाशरीरास्ते तदपेक्षया बहुतरान् पुद्गलान् आहारयन्ति, महाशरीरत्वादे, दृश्यते हि लोके बृहच्छरीरो बह्वाशी स्वल्पशरीरश्चाल्पभोजी, हस्तिशशकवत्, बाहुल्यापेक्षं चेदमुच्यते, अन्यथा बृहच्छरीरोऽपि कश्चिदल्पमश्नाति अल्पशरीरोऽपि कश्चिभूरि भुङ्क्ते, तथाविधमनुष्यवत्, न पुनरेवमिह, बाहुल्यपक्षस्यैवाश्रयणात्, ते च नारका उपपातादिसद्वेद्यानुभवादन्यत्रासद्वेद्योदयवर्त्तित्वेनैकान्तेन यथा महाशरीरा दुःखितास्तीव्राहारभिलाषाश्च भवन्तीति 'बहुतराग पोग्गले परिणार्मेति त्ति, आहारपुद्गलानुसारित्वापरिणामस्य बहुतरानित्युक्तं, परिणामश्चापृष्टोऽप्याहारकार्यमितिकृत्वोक्तः । तथा 'बहुतराए पोग्गले उस्ससंति' तिउच्छ्वासतया गृह्णन्ति, 'निस्ससंति' त्तिनिःश्वासतया विमुञ्चन्ति महाशरीरत्वादेव, दृश्यते हि बृहच्छरीरस्तजातीयेतरापेक्षया बहूच्छसनिःश्वास इति, दुःखितोऽपि तथैव, दुःखिताश्च नारका इति बहुतरांस्तानुच्छसन्तीति । तथाऽऽहारस्यैव कालकृतं वैषम्यमाह-'अभिक्खणं आहारेति त्ति, अभीक्ष्णं पौनःपुन्येन यो यतो महाशरीरः स तदपेक्षया शीघ्रशीघ्रतराहारग्रहण इत्यर्थः, 'अभिक्खणंऊससंति अभिक्खणं नीससंति' एते हि महाशरीरत्वेन दुःखिततरत्वाद् 'अभीक्ष्णम्' अनवरतमुच्छसादि कुर्वन्तीति । तथा - 'तत्थणं जे ते ' इत्यादि, येते, इह 'ये' इत्येतावतैवार्थसिद्धौ यत्ते इत्युच्यते तद्भाषामात्रमेवेति, 'अप्पसरीरा अप्पतराए पोग्गले आहारेंति' त्ति, ये यतोऽल्पशरीरास्ते तदाहारणीय पुद्गलापेक्षयाऽल्पतरान् पुद्गलनाहारयन्ति, अल्पशरीरत्वादेव, आहस्र आहारेंति' त्ति कदाचिदाहारयन्ति कदाचिन्नाहारयन्ति, महाशरीराहारग्रहणान्तरालापेक्षया, बहुतरकालान्तरालतयेत्यर्थः, ‘आहच्च ऊससंति नीससंति' त्ति एते ह्यल्प शरीरत्वेनैव महाशरीरापेक्षयाऽल्पतरदुःखत्वाद् Page #51 -------------------------------------------------------------------------- ________________ ४८ भगवतीअङ्गसूत्रं १/१२/२७ आहत्य-कदाचित् सान्तरमित्यर्थः उच्छ्वासादिकुर्वन्ति, यच्चनारकाः सन्ततमेवोच्छसादिकुर्वन्तीति प्रागक्तं तन्महाशरीरापेक्षयेत्यवगन्तव्यमिति, अथवाऽपर्याप्तकालेऽल्पशरीराः सन्तो लोमाहारपेक्षया नाहारयन्ति उच्छ्वास अपर्याप्तकत्वेन च नोच्छ्वसन्ति, अन्यदा वाहारयन्ति उच्छ्वसन्ति चेत्यत आहत्याहारयन्ति आहत्योच्छसन्तीत्युक्तं, ‘से तेणटेणं गोयमा! एवं वुच्चइनेरइया सव्वे नो समाहारे'त्यादि निगमनमिति । समकर्मसूत्रे-'पुव्वोववन्नगा य पच्छेववन्नगा यत्ति 'पूर्वोत्पन्नाः' प्रथमतरमुत्पन्नास्तदन्ये तुपश्चादुत्पन्नाः, तत्र पूर्वोत्पन्नानामायुषस्तदन्यकर्मणांच बहुतरवेदनादल्पकर्मत्वं, पश्चादुत्पन्नानां च नारकाणामायुष्कादीनामल्पतराणां वेदितत्वात्महाकर्मत्वम्, एतच्च सूत्रंसमानस्थितिका ये नारकास्तानङ्गीकृत्यप्रणीतम्, अन्यथाहि रत्नप्रभायामुत्कृष्टस्थिते रकस्य बहुन्यायुषि क्षयमुपगते पल्योपमावशेषे च तिष्ठति तस्यामेव रत्नप्रभायां दशवर्षसहस्रस्थितिारकोऽन्यः कश्चिदुत्पन्न इतिकृत्वा प्रागुत्पन्नं पल्योपमायुष्कं नारकमपेक्ष्य किं वक्तुं शक्यं महाकर्मेति ?। एवंवर्णसूत्रेपूर्वोत्पन्नस्याल्पंकर्मततस्तस्य विशुद्धोवर्ण, पश्चादुत्पन्नस्यचबहुकर्मत्वादविशुद्धतरो वर्ण इति ॥ एवं लेश्यासूत्रेऽपि, इह च लेश्याशब्देन भावलेश्या ग्राह्याः, बाह्यद्रव्यलेश्या तु वर्णद्वारेणैवोक्तेति। 'समवेयण'त्ति समवेदनाः' समानपीडाः सन्निभूयत्तिसज्ञा-सम्यग्दर्शनंतद्वन्तः सज्ज्ञिनः सज्ञिनो भूताः-सज्ज्ञित्वं गताः सज्ज्ञिभूताः, अथवाऽसज्ज्ञिनः सज्ञिनो भूताः सज्ञिभूताः च्चिप्रत्यययोगात्, मिथ्यादर्शनमपहा सम्यग्दर्शनजन्मना समुत्पन्ना इतियावत् तेषां च पूर्वकृतकर्मविपाकमनुस्मरतामहो मह खसङ्कटमिदमकस्मादस्माकमापतितं न कृतो भगव-दर्हत्प्रणीतः सकलदुःखक्षयकरो विषयविषमविषयपरिभोगविप्रलब्धचेतोभिर्द्धर्म इत्ययो महङ्खं मानसमुपजायतेऽतो महावेदनास्ते, असज्ञिभूतास्तु मिथ्यादृष्टयः, ते तु स्वकृतकर्मफलमिदमित्येवमजानन्तोऽनुपतप्तमानसाअल्पवेदनाः स्युरित्येके, अन्येत्वाहुः-सज्ञिनः-सज्ञिपञ्चेन्द्रियाः सन्तोभूता-नारकत्वंगताः सज्ञिभूताः, तेमहावेदनाः, तीव्राशुभाध्यवसायेना-शुभतरकर्मबन्धनेन महानरकेषूत्पादात्, असज्ञिभूतास्त्वनुभूतपूर्वासज्ज्ञिभवाः,ते पासज्ज्ञित्वा-देवात्यताशुभाध्यवसायाभावाद्रत्नप्रभायामनतितीव्रवेदननरकेषूत्पादादल्पवेदनाः, अथवा 'सज्ज्ञिभूताः' पर्याप्तकीभूताः, असज्ज्ञिनस्तु अपर्याप्तकाः, तेच क्रमेण महावेदना इतरे च भवन्तीति प्रतीयत एवेति। 'समकिरियत्ति, समाः-तुल्याः क्रियाः कर्मनिबन्धनभूता आरम्भिक्यादिका येषां ते समक्रियाः, 'आरंभिय'त्ति आरम्भः-पृथिव्याधुपमर्द स प्रयोजनं-कारणं यस्याः साऽऽरम्भिकी १, परिग्गहिय'त्ति, परिग्रहो-धर्मोपकरणवर्जवस्तुस्वीकारो धर्मोपकरणमूर्छ च स प्रयोजनं यस्याः सा पारिग्रहिकी २, ‘मायावत्तियत्ति, माया-अनार्जवं उपलक्षणत्वाक्रोधादिरपि च सा प्रत्ययःकारणं यस्याः सामायाप्रत्यया ३, 'अप्पक्खाणकिरिय'त्ति अप्रत्याख्यानेन-निवृत्भावेन क्रिया-कर्मबन्धादिकरहणमप्रत्याख्यानक्रियेति४ 'पंच किरियाओ कजंति'त्ति क्रियन्ते, कर्मकर्त्तरि प्रयोगोऽयंतेनभवन्तीत्यर्थः, 'मिच्छदसणवत्तिय तिमिथ्यादर्शनं प्रत्ययो-हेतुर्यस्याःसा मिथ्यादर्शनप्रत्यया, ननुमिथ्यात्वाविरतिकषाययोगाः कमबन्धहेतवइतिप्रसिद्धिइहतुआरम्भादयस्तेऽभिहिता Page #52 -------------------------------------------------------------------------- ________________ ४९ शतकं-१, वर्गः-, उद्देशकः-२ इति कथं न विरोधः ?, उच्यते, आरम्भपरिग्रहशब्दाभ्यां योगपरिग्रहो, योगानां तद्रूपत्वात्, शेषपदैस्तुशेषबन्धहेतुपरिग्रहः प्रतीयत एवेति, तत्रसम्यग्दृष्टीनांचतम्रएव, मिथ्यात्वाभावात्, शेषाणां तु पञ्चापि, सम्यग्मिथ्यात्वस्य मिथ्यात्वेनैवेह विवक्षितत्वादिति । 'सव्वे समाउया' इत्यादिप्रश्नस्य निर्वचनचतुर्भङ्गया भावना क्रियते, निबद्धदशवर्षसहम्नप्रमाणायुषोयुगपच्चोत्पन्ना इति प्रथमभङ्गः १,तेष्वेव दशवर्षसहस्रस्थितिषुनरकेष्वेकेप्रथमतरमुत्पन्ना अपरेतुपश्चादिति द्वितीयः, २ अन्यैर्विषममायुर्निबद्धं कैश्चिद्दशवर्षसहनस्थितिषुकैश्चिच्च पञ्चदशवर्षसहनस्थितिषु उत्पत्तिपुनर्युगपदिति तृतीयः ३, केचित्सागरोपमस्थितयः केचित्तु दशवर्षसहनस्थितय इत्येवं विषमा युषोविषममेव चोत्पन्ना इति चतुर्थः ४, इह सङ्ग्रहगाथा॥१॥ “आहाराईसुसमा कम्मे वने तहेवलेसाए। वियणाए किरियाए आउयउववत्तिचउभंगी॥ 'असुरुकुमाराणंभंते!' इत्यादिनाऽसुरकुमारप्रकरणमाहारदिपदनवकोपेतं सूचितं, तच्च नारकप्रकरणवनेयम्, एतदेवाह-'जहा नेरइया इत्यादि, तत्राहारकसूत्रे नारकसूत्रसमानेऽपि भावना विशेषेण लिख्यते-असुरकुमाराणामल्पशरीरत्वं भवधारणीयशरीरापेक्षया जघन्यतोऽमुलासङ्खयेयभागमान्त्वं, महाशरीरत्वंतूत्कर्षतः सप्तहस्तप्रमाणत्वम्, उत्तरवैक्रियापेक्षया त्वल्पशरीरत्वं जघन्यतोऽङ्गुलासङ्खयेयभागमानत्वं, महशरीरत्वं तूत्कर्षतो योजनलक्षमानमिति, तत्रैते महाशरीराबहुतरान्पुद्गलानाहारयन्ति, मनोभक्षणालक्षणाहारापेक्षा, देवानांह्यसौस्यात्प्रधानश्च, प्रधानापेक्षयाचशास्त्रै निर्देशोवस्तूनां विधीयते, ततोऽल्पशरीरग्राह्याहारपुद्गलापेक्षया बहुतरांस्ते तानाहारयन्तीत्यादि प्राग्वत्, अभिक्ष्णमाहारयन्ति अभीक्ष्णमुच्छसन्ति च इत्यत्र ये चतुदिरुपर्याहारयन्ति स्तोकसप्तकादेश्योपर्युच्छसन्ति तानाश्रित्याभीक्ष्णमित्यच्यते, उत्कर्षतो ये सातिरेकवर्षसहस्योपरि आहारयन्ति सातिरेकपक्षस्य चोपर्युच्छसन्ति तानङ्गीकृत्य एतेषामल्पकालीनाहारोच्छवासत्वेन पुनः पुनराहारयन्तीत्यादिव्यपदेशविषयत्वादिति, तथाऽल्पशरीरा अल्पतरान् पुद्गलानाहारयन्ति उच्छ्वासन्ति च अल्पशरीरत्वादेव, यत्पुनस्तेषां कादाचित्कत्वमाहारोच्छसयोस्तन्महाशरीराहारोच्छवासान्तरालापेक्षया बहुतमान्तरालत्वात्, तत्र हि अन्तराले ते नाहारादि कुर्वन्ति तदन्यत्र कुर्वन्तीत्येवं विवक्षणादिति, महाशरीराणामप्याहारोच्छसयोरन्तारालमस्ति किन्तु तदल्पमित्यविवक्षणादेवाभीक्ष्णमित्युक्तं, सिद्धं च महाशरीराण तेषामाहारोच्छसयोरल्पान्तरत्वम् अल्पशरीराणां तु महान्तरत्वं । __ यथासौधर्मदेवानांसप्तहस्तमानतया महाशरीराणांतयोरन्तरंक्रमेणवर्षसहस्रद्वयंपक्षद्वयं च, अनुत्तरसुराणां च हस्तमानतया अल्पशरीराणां त्रयशिंद्वर्षसहस्राणि त्रयस्त्रिंशदेव च पक्षा इति, एषांच महाशरीराणामभीक्ष्णाहारोच्छसाभिधानेनाल्पस्थितिकत्वमवसीते, इतरेषांतुविपर्ययो वैमानिकवदेवेति, अथवा लोमाहारापेक्षयाऽभीक्ष्णम्-अनुसमयमाहारयन्तिमहाशरीराः पर्याप्तकावस्थायाम्, उच्छ्वासस्तुयथोक्तमानेनापिभवन् परिपूर्णभवापेक्षयापुनः पुनरित्युच्यते, अपर्याप्तकावस्थायां त्वल्पशरीरा लोमाहारतो नाहारयन्ति ओजाहारत् एवाहरणात् इति कदाचित्ते आहारयन्तीत्युच्यते,उच्छ्वासापर्याप्तकावस्थायांचनोच्छसन्त्यन्यदातूच्छवसन्तील्यतेआहत्योच्छवसन्तीति Page #53 -------------------------------------------------------------------------- ________________ भगवतीअगसूत्रं 9/-१२/२७ 'कम्मवन्नलेस्साओ परिवन्नेयव्वाओ ति कर्मादीनि नारकापेक्षया विपर्ययेण वाच्यानि, तथाहि-नारका ये पूर्वोत्पन्नास्तेऽल्पकर्मकशुद्धतरवर्णशुभतरलेश्या उक्ताः असुरास्तुयेपूर्वोत्पन्नास्ते महाकर्माणोऽशुद्धवर्णा अशुभतरलेश्याश्चेति, कथम् ?, ये हि पूर्वोत्पन्ना असुरास्तेऽतिकन्दपदपाध्मातचित्तत्वान्नारकाननेकप्रकारया यातनया यातयन्तः प्रभूतमशुभं कर्म संचिन्वन्तीत्यतोऽभिधीयन्ते ते महाकर्माणः, अथवा ये बद्धायुषस्ते तिर्यगादिप्रायोग्यकर्मप्रकृतिबन्धनान्महाकणिःतथाऽशुभवर्णाअशुभलेश्याश्चते, पूर्वोत्पन्नानांहि क्षीणत्वात् शुभकर्मणःशुभवदियः-शुभोवर्णोलेश्याचह्नसतीति, पश्चादुत्पन्नास्त्वबद्घायुषोऽल्पकर्माणो बहुतरकर्मणामबन्धनाद् शुभकर्मणामक्षीणत्वाच्च शुभवर्णादयः स्युरिति।। वेदनासूत्रं च यद्यपि नारकाणामिवासुरकुमाराणामपि तथाऽपि तद्भावनायां विशेषः, सचायम्-ये सज्ञिभूतास्ते महावेदनाः, चारित्रविराधनाजन्यचित्तसन्तापात्, अथवा सज्ञिभूताः सज्ञिपूर्वभवाः पर्याप्ता वा ते शुभवेदनामाश्रित्य महावेदना इतरे त्वल्पवेदना इति । एवं नागकुमारादयोऽपि ९ औचित्येन वाच्याः। 'पुढविक्काइया णं भंते ! आहारकम्मवन्नलेस्सा जहा नेरइयाणं'ति चत्वार्यपि सूत्राणि नारकसूत्राणीय पृथिवीकायिकाभिलापेनाधीयन्ति इत्यर्थः, केवलमाहारसूत्रे भावनैवं-पृथिवीकायिकानामागुलासङ्ख्येयभागमात्रशरीरत्वेऽप्यल्पशरीरत्वम् इतरञ्चेत आगमवचनादवसेयम् पुढवीकाइए पुढविक्काइयस्स ओगाहणठ्याए चउट्ठाणवडिए'ति, तेच महाशरीरा लोभाहारतो बहुतरान् पुद्गलानाहारयन्ति उच्छ्वासन्तिचअभीक्ष्णंमहाशरीरत्वादेव, अल्पशरीराणामल्पाहारोछसत्वमल्पशरीरत्वादेव, कादाचित्कत्वं च तयोः पर्याप्तकेतरावस्थापेक्षमवसेयम् । तथा कर्मादिसूत्रेषु पूर्वपश्चादुत्पन्नानां पृथिवीकायिकानां कर्मवर्णलेश्याविभागो नारकैः समएव, वेदनाक्रियोस्तुनानात्वमत एवाह-'असन्नित्तिमिथ्यादृष्टयोऽभनरका वा असन्निभूय'त्ति असज्ञिभूताअसज्ञिनांयाजायते तामित्यर्थः, एतदेव व्यनक्ति-'अनिदाए'त्तिअनिर्धारणया वेदनांवेदयन्ति, वेदनामनुभवन्तोऽपिन पूर्वोपात्ताशुभकर्मपरिणतिरियमिति मिथ्याष्टत्वादवगच्छन्ति, विमनस्कत्वाद्वामत्तमूर्छितादिवदिति भावना ।। -'माईमिच्छदिट्टित्ति मायावन्तो हि तेषु प्रायेणोत्पद्यन्ते, यदाह॥१॥ "उम्मग्गदेसओ मग्गणासओ गूढहियय माइल्लो । सढसीलो य ससल्लो तिरियाउं बंधए जीवो॥ ततस्ते मायिन उच्यन्ते, अथवा मायेहानन्तानुबन्धिकषायोपलक्षणम् अतोऽनन्तानुबन्धिकषायोदयवन्तोऽत इव मिथ्याष्टयो-मिथ्यात्वोदयवृत्तय इति । 'ताणं नियइयाओ'त्ति तेषां पृथिवीकायिकानां नैयतिक्यो-नियता न तु त्रिप्रभृतय इति, पञ्चैवेत्यर्थः । 'से तेणटेणं समयिरिय'त्ति निगमनं, 'जाव चउरिदिय'त्ति, इह महाशरीरत्वमितरच स्वस्वावगाहनाऽनुसारेणावसेयम्, आहारश्च द्वीन्द्रियादीनां प्रक्षेपलक्षणोऽपीति। _ 'पंचिंदियतिरिक्खजोणियाजहानेरइय'त्तिप्रतीतं, नवरमिह महाशरीराअभीक्ष्णमहारायन्ति उच्छ्वसन्ति चेति यदुच्यतेतत्सङ्ख्यातवर्षायुषोऽपेक्ष्येत्यसवेयं, तथैवदर्शनात, नासङ्ख्यातवर्षायुषः, तेषां प्रक्षेपाहारस्य षष्ठस्योपरि प्रतिपादितत्वात्, अल्पशरीराणां त्वाहारोच्छसयोः Page #54 -------------------------------------------------------------------------- ________________ ५१ शतक-१, वर्गः-, उद्देशकः-२ कादाचित्कत्वं वचनप्राणाण्यादिति, लोभाहारापेक्षयातु सर्वेषामप्यभीक्ष्णमितिघटतएव, अल्पशरीराणां तु यत्कादाचित्कत्वं तदपर्याप्तकत्वे लोमाहारोच्छसयोरभवनेन पर्याप्तकत्वे च तद्भावेनावसेयमिति। तथा कर्मसूत्रेयत्पूर्वोत्पन्नानामल्पकर्मत्वमितरेषांतुमहाकर्मत्वंतदायुष्कादितद्भववेद्यकमपिक्षयाऽवसेयम्।तथा वर्णलेश्यासूत्रयोर्यत्पूर्वोत्पन्नानांशुभवर्णाद्युक्तं तत्तारुण्यात् पश्चादुत्पन्नानां चाशुभवर्णादि वाल्यादवसेयं, लोके तथैव दर्शनादिति । तथा 'संजयासंजय'त्ति देसविरताः स्थूलात् प्राणातिपातादेर्निवृत्तत्वादितरस्माद-निवृत्तत्वाञ्चेति । _ 'मणुस्सा जहा नेरइय'त्ति तथा वाच् इति गम्यं, 'नाणत्तंति नानात्वं भेदः पुनरयं, तत्र 'मणुस्सा णं भंते! सव्वे समाहारगा?' इत्यादि प्रश्नः, 'नो इणढे समझे' इत्याधुत्तरं जाव दुविहा मणुस्सा पनत्ता, तंजहा-महासरीरा य अप्पसरीरा य, तत्थ णं जे ते महासरीरा ते बहुतराए पोग्गले आहारेंति, एवं परिणामेति ऊससंति नीससंति' । इहस्थानेनारकसूत्रे अभिक्खणंआहारती त्यधीतम्, इहतु आहच्चे त्यधीयते, महाशरीरा हि देवकुदिमिथुनकाः, तेच कदाचिदेवाहारयन्ति कावलिकाहारेण, 'अठ्ठमभत्तस्स आहारो'त्ति वचनात्, अल्पशरीरास्त्वभीक्ष्णमल्पं च, बालानां तथैव दर्शनात् संमूर्छिममनुष्याणाम्पशरीराणामनवरतमाहारसम्मवाच्च, यच्चेह पूर्वोत्पन्नानांशुद्धवर्णादि तत्तारुण्यात्संमूर्छिमापेक्षया वेति । _ 'सरागसंजय'त्ति अक्षीणानुपशान्तकषायाः 'वीयरागसंजय'त्ति उपशान्तकषायाः क्षीणकषायाश्च, 'अकिरियत्ति वीतरागत्वेनारम्भादीनामभावादक्रियाः, 'एगामायावत्तिय'त्ति अप्रमत्तसंयतानामेकैव मायाप्रत्यया 'किरिया कज्जइत्ति क्रियते-भवति कदाचिदुड्डाहारक्षण - प्रवृत्तानामक्षीणकषायत्त्वादिति, 'आरंभिय'त्ति प्रमत्तसंयतानां च ‘सर्व प्रमत्तयोग आरम्भ' इतिकृत्वा-ऽऽरम्भिकी स्यात्, अक्षीणकषायत्वाच्च मायाप्रत्ययेति । 'वाणमंतरजोइसवेमाणिया जहा असुरकुमार'त्ति, तत्र शरीरस्याल्पत्वमहत्त्वे स्वावगाह- नानुसारेणा वसेये । तथावेदनायामसुरकुमाराः 'सन्निभूयायअसन्निभूयाय, सनिभूया महावेयणाअसन्निभूया अप्पवैयणा' इत्येवमधीताः, व्यन्तरा अपितथैवाध्येतव्याः, यतोऽसुरादिषु व्यन्तरान्तेषु देवेषु असज्ञिन उत्पद्यन्ते, यतोऽत्रैवोद्देशके वक्ष्यति-'असन्नी णं जहन्नेणं भवणवासीसु उक्कोसेणं वाणमंतरेसुत्ति,तेचासुरकुमारप्रकरणोक्तयुक्तेरल्पवेदना भवन्तीत्यवसेयं, यत्तुप्रागुक्तंसज्ञिनः सम्यग्दृष्टयोऽसचिनस्तिवतरे इतितवृद्धव्याख्यानुसारेणैवेति, ज्योतिष्कवैमानिकेषुत्वसज्ञिनो नोत्पद्यन्तेऽतो वेदनापदे तेष्वधीयते 'दुविहा जोतिसियामायिमिच्छदिट्ठी उववनगा ये' त्यादि तन्त्र मायिमिथ्याष्टयोऽल्पवेदना इतिर च महावेदनाः शुभवेदनामाश्रित्येति, एतदेव दर्शयन्नानवरं 'वेयणाए' इत्यादि। अथ चतुर्विंशतिदण्डकमेव लेश्याभेदविशेषणमाहारादिपदैनिरूपयन् दण्डकसप्तकमाह ___ 'सलेस्साणं भंते ! नेरइया सव्वे समाहारग'त्ति अनेनाहारशरीरोच्छसकर्मवर्णलेश्यावेदनाक्रियोपपाताख्यपूर्वोक्तन वपदोपेतनारकादिचतुर्विशतिपददण्डको लेश्यापदविशेषितः सूचितः तदन्येच कृष्णलेश्यादिविशेषिताःपूर्वोक्तनवपदोपेता एव यथासम्भवं नारकादिपदात्मकाः षड् दण्डकाः सूचिताः। Page #55 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं १/-/२/२७ तदेवमेतेषां सप्तानां दण्डकानां सूत्रसङ्क्षेपार्थं यो यथाऽध्येतव्यस्तं तथा दर्शयन्नाह'ओहियाण’मित्यादि, तत्रौधिकानां पूर्वोक्तानां निर्विशेषणानां नारकादीनां तथा सलेश्यानामधिकृतानामेव शुक्ललेश्यानां तु सप्तमदण्डकवाच्यानामेषां त्रयाणामेको गमः सदृशः पाठः, सलेश्यः शुक्लेश्यश्चेत्येवंविधविशेषणकृत एव तत्र भेदः, औधिकदण्डकसूत्रवदनयोः सूत्रमिति हृदयं, तथा ‘जस्सत्थि' इत्येतस्य वक्ष्यमाणपदस्येह सम्बन्धाद्यस्य शुक्ललेश्याऽस्ति स एव तद्दण्डकेऽध्येतव्यः, तेनेह पञ्चेन्द्रियतिर्यञ्चो मनुष्या वैमानिकाश्च वाच्याः, नारकादीनां शुक्ललेश्याया अभावादिति, 'किण्हलेसनीललेसागंपि एगो गमो' औधिक एवेत्यर्थः । विशेषमाह-‘नवरमं वेयणा' इत्यादि, कृष्णलेश्यादण्डके नीललेश्यादण्डके च वेदनासूत्रे "दुविहा नेरइया पन्नत्ता - सन्निभूया य असन्निभूया य'त्ति औधिकदण्डकाधीतं नाध्येतव्यम्, असञ्ज्ञिनां प्रथमपृथिव्यामेवोत्पाद्, 'असन्नी खलु पढम' मिति वचनात्, प्रथमायां च कृष्णनीललेश्ययोरभावात्, तर्हि किमध्येतव्यमित्याह- 'मायिमिच्छदिट्टिउववन्नगा ये 'त्यादि, तत्र मायिनो मिध्याध्ष्टयश्च महावेदना भवन्ति, यतः प्रकर्षपर्यन्तवर्त्तिनीं स्थिमशुभां ते निर्वर्त्तयन्ति, प्रकृष्ठायां च तस्यां महती वेदना संभवति, इतरेषां तु विपरीतेति । तथा मनुष्यपदे क्रियासूत्रे यद्यप्यधिकदण्डके 'तिविहा मणुस्सा पन्नत्ता, तंजहा- संजया ३, तत्थ णं जे ते संजया ते दुविहा पन्नत्ता, तंजहा सरागसंजया य वीयरागसंजया य, तत्थ णं जे ते सरागसंजया ते दुविहा पत्रत्ता, तंजहा पमत्तसंजयाय अप्पमत्तसंजया य'त्ति पठितं, तथाऽपि कृष्णनीललेश्यादण्डकयोर्नाध्येतव्यं, कृष्णनीललेश्योदये संयमस्य निषिद्धत्वात् यच्चोच्यते 'पुव्वपडिवन्नओ पुण अन्नयरीए उ लेस्साए 'त्ति तत्कृष्णादिद्रव्यरूपां द्रव्यलेश्यामङ्गीकृत्य न तु कृष्णादिद्रव्यसाचिव्यजनितात्मपरिणामरूपां भावलेश्याम्, एतच्च प्रागुक्तमिति । एतदेव दर्शयन्नाह - 'मणुस्से' त्यादि, तथा कापोतलेश्यादण्डकोऽपि नीलादिलेश्यादण्डकवदध्येतव्यो, नवरं नारकपदेवेदनासूत्रे नारका औधिकदण्डकवदेव वाच्याः, ते चैवम् नेरइया दुविहा पत्ता, तंजा - सन्निभूयाय असन्निभूया य'त्ति, असञ्ज्ञिनां प्रथमपृथिव्युत्पादेन कापोतलेश्यासम्भवादत आह- 'काउलेस्साणवी 'त्यादि । तथा तेजोलेश्या पद्मलेश्या च यस्य जीवविशेषस्यास्ति चाद्यास्ति एव, भवनपतिपृथिव्याम्बुव-नस्पतिव्यन्तराणामाद्याश्चतस्रः, पञ्चेन्द्रियतिर्यग्मनुष्याणां षड्, ज्योतिषां तेजोलेश्या, वैमानिकानां तिस्रः प्रशस्ता इति, आह च - "किण्हानीलाकाऊतेउलेसा य भवणवंतरिया । जोइससोहम्मीसाण तेउलेसा मुणेयव्वा ॥ कप्पे सणकुमारे माहिंदे चेव बंभलोगे य । एएसु पम्हलेसा तेण परं सुक्कलेस्सा उ ॥ "पुढवी आउवणस्सइबायरपत्तेय लेस चत्तारि गब्भयतिरियनरेसु छल्लेसा तिन्नि सेसाणं ।। ॥१॥ केवलमौधिकदण्डके क्रियासूत्रे मनुष्याः सरागवीतरागविशेषणा अधीताः इह तु तधान वाच्याः, तेजः पद्मलेश्ययोर्वीतरागत्वासम्भवात् शुक्ललेश्यायामेव तत्सम्भवात्, प्रमत्ताप्रमत्तास्तूच्यन्त इति, एतदेव दर्शयन्नाह - 'तेउलेसा पम्हलेसे' त्यादि । ५२ ॥२॥ ॥३॥ Page #56 -------------------------------------------------------------------------- ________________ शतकं-१, वर्ग:-, उद्देशकः-२ मू. (२८) दुक्खाउए उदिने आहारे कम्मवन्नलेस्सा य । समवेयणसमकिरिया समाउए चेव बोद्धव्वा । वृ. गाह'त्ति, उद्देशकादितः सूत्रार्थसङ्ग्रहगाथागतार्थाऽपि सुखबोधार्थमुच्यते-दुःखमा. युश्चोदीर्णं वेदयतीत्येकत्वबहुत्वाभ्यां दण्डकचतुष्टयमुक्त, तथा आहारे'त्तिनेरइया किं समाहारा इत्यादि, तथा 'किं समकम्मा?' तथा 'किं समवन्ना ?' समवन्ना?' तथा 'किं समलेसा?' तथा 'किं समवेयणा?' तथा 'किं समकिरिया?' तथा 'किं समाउया समोववन्नग'त्ति गाथार्थः । प्राक् सलेश्या नारका इत्युक्तमथलेश्या निरूपयन्नाह मू. (२९) कइ णं भंते ! लेस्साओ पन्नत्ताओ?, गोयमा! छल्लेस्साओ पन्नत्ता, तंजहालेसाणं बीयओ उद्देसओ भाणियव्यो जाव इद्दी। वृ.तत्रात्मन कर्मपुद्गलानां लेशनात्-संश्लेषणाल्लेश्या, योगपरिणामश्चैताः, योगनिरोधे लेश्यानामभावात्, योगश्य शरीरनामकर्मपरिणतिविशेषः। ___'लेस्साणं बीओ उद्देसओ'त्ति प्रज्ञापनायां लेश्यापदस्य चतुरुद्देशकस्येह द्वितीयोद्देशको लेश्यास्वरूपावगमाय भणितव्यः, प्रथम इति क्वचिदृश्यते सोऽपपाठ इति । अथ कियडूरं याव दित्याह-'जाव इड्डी' ऋद्धिवक्तव्यतां यावत्। सचायं सक्षेपतः-'कि णंभंते!' लेसाओ पन्नत्ताओ?, गोयमा! छलेसाओ पन्नत्ताओ, तंजहा-कण्हलेसा ६, एवं सर्वत्र प्रश्न उत्तरंच वाच्यं । 'नेरइयाणं तिन्नि कण्हलेस्सा ३, तिरिक्खजोणियाणं ६, एगिदियाणं ४, पुढविआउवण-स्सईणं ४, तेउवाउबेइंदियतेइंदियचउरिदियाणं ३, पंचिंदियतिरिक्खजोणियाणं ६' इत्यादि बहु वाच्यं यावत्। "एएसि णं भंते ! जीवाणां कण्हलेस्साणं जाव सुक्कलेस्साणं कयरेशहितो अप्पड्डिया वा महड्डिया वा?, गोयमा! कण्हलेस्सेहितो नीललेसा महड्डिया, नीललेसेहिंतो कावोयलेसे'त्यादि। अथ पशवः पशुत्वमश्नुवते इत्यादिवचनविप्रलम्भाद् यो मन्यतेऽनादावपि भवे एकधैव जीवस्थावस्थानमिति तद्बोधनार्थं प्रश्नयन्नाह मू. (३०) जीवस्स णं भंते ! तीतद्धाए आदिट्ठस्स कइविहे संसारसंचिट्ठणकाले पन्नते गोयमा! चउबिहे संसारसंचिट्ठणकाले पन्नते, तंजहा-नेरइयसंसारसंचिट्ठकाले तिरिक्ख०मणुस्स० देवसंसारसंचिट्ठणकाले य पन्नत्ते। नेरइयसंसारसंचिट्ठणकालेणंभंते! कतिविहे पन्नत्ते?, गोयमा! तिविहे पन्नत्ते, तंजहासुन्नकाले असुत्रकाले मिस्सकाले। तिरिक्खजोणियसंसार पुच्छ, गोयमा! दुविहे पन्नते, तंजहा-असुन्नकाले य मिस्सकाले य, मणुस्साण य देवाण य जहा नेरइयाणं। एयस्सणंभंते! नेरइयसंसारसंचिठ्ठणकालस्स सुनस्सकालस्स असुन्नकालस्स मीसकालस्स य कयरेरहितो अप्पा वा बहुए वा तुल्ले वा विसेसाहिए चा?, गोयमा ! सव्व० असुन्नकाले मिस्सकाले अनंतगुणे सुनका०अनं० गुणे ।।तिरि० जो० भंते ! सब्ब० असुन्नकाले मिस्सकाले अनंतगुणे, मणुस्सदेवाण य जहा नेरइयाणं।। एयस्स णं भंते ! नेरइयस्स संसारसंचिट्ठणकालस्स जाव देवसंसारसंचिट्टणजावविसे Page #57 -------------------------------------------------------------------------- ________________ ५४ भगवतीअङ्गसूत्रं ११-/२/३० साहिए वा ?, गोयमा ! सव्वत्थोवे मणुस्ससंसारसंचिट्ठणकाले, नेरइयसंसारसंचिट्ठणकाले असंखेनगुणे, देवसंसारसंचिठ्ठणकाले असंखेज्जगुणे, तिरिक्खजोए अनंतगुणे। वृ. 'जीवस्स ण'मित्यादि व्यक्तं, नवरं किंविधस्य जीवस्य? इत्याह-'आदिष्टस्य' अमुष्य नारकादेरित्येवं विशेषितस्य 'तीतद्धाए'त्तिअनादावतीतेकाले कतिविधः' उपाधिभेदात्कतिभेदः संसारस्य-भवाद्भवान्तरे संचरणलक्षणस्य संस्थानम्-अवस्थितिक्रिया तस्य कालः-अवसरः संसारसंस्थानकालः, अमुष्य जीवस्यातीतकाले कस्यां कस्यां गताववस्थानमासीत् ? इत्यर्थः, अत्रोत्तरं-चतुर्विध उपाधिभेदादितिभावः, तत्र नारकभवानुगतसंसारास्थानकालस्त्रिधाः- शून्यकालोऽशून्यकालो मिश्रकालश्चेति, तिरश्चां शून्यकालो नास्तीति तेषां द्विविधः, मनुष्यदेवानां त्रिविधोऽप्यस्ति, आह च॥१॥ “सुन्नासुन्नो मीसो तिविहो संसारचिट्ठणाकालो। __ तिरियाण सुन्नवजो सेसाणं होइ तिविहोवि।। तत्राशून्यकालस्तावदुच्यते, अशून्यकालस्वरूपपरिज्ञाने हि सतीतरौ सुज्ञानी भविष्यत इति, तत्र वर्तमानकाले सप्तसु पृथिवीषु ये नारका वर्तन्ते तेषां मध्याद्यावन्न कश्चिदुद्वर्त्तते न चान्य उत्पद्यते तावन्मात्रा एव ते आसते स कालस्तान्नारकानङ्गीकृत्याशून्य इति भण्यते, आहच॥१॥ “आइट्ठसमइयाणं नेरइयाणं नजाव एकोवि। उव्वट्टइ अन्नो वा उववज्जइ सो असुन्नो उ ।। मिश्रकालस्तुतेषामेव नारकाणांमध्यादेकादय उद्धृताःयावदेकोऽपिशेषस्तावन्मिश्रकालः, शून्यकालस्तुयदात एवादिष्टसामयिकानारकाः सामस्त्येनोद्वृत्ता भवन्तिनैकोऽपितेषां शेषोऽस्ति स शून्यकाल इति, आह च॥१॥ "उव्वट्टेएक्कमिवि वा मीसो धरइ जाव एकोवि । निल्लेविएहिं सव्वेहि वट्टमाणेहिं सुन्नो उ॥ इदंच मिश्रनारकसंसारावस्थानकालचिन्तासूत्रन तमेव वार्त्तमानिकनारकभवमङ्गीकृत्य प्रवृत्तम्, अपितु वार्त्तमानिकनारकजीवानां गत्यन्तरगमने तत्रैवोत्पत्तिमाश्रित्य, यदि पुनस्तमेव नारकभवमङ्गीकृत्येदं सूत्रं स्यात्तदाऽशून्यकालापेक्षया मिश्रकालस्यानन्तगुणता सूत्रोक्तानस्यात्, आह च-- ॥१॥ “एयं पुण ते जीवे पडुच्च सुत्तं न तब्भवं चेय। जइ होज तडावं तो अनन्तकालोनं संभवइ॥ कस्मात् ? इति चेद् उच्यते, ये वार्त्तमानिका नारकास्ते स्वायुष्ककालस्यान्ते उद्वर्तन्ते असङ्ख्यातमेव च तदायुः, अत उत्कर्षतो द्वादशमौहूर्तिकाशून्यकालापेक्षया मिश्रकालस्यानन्तगुणवाभावग्रसङ्गादिति, आह च॥१॥ "किं कारणमाइट्ठा नेरइया जे इमम्मि समयम्मि। ते ठिइकालस्संते जम्हा सव्वे खविजंति ॥" इति 'सव्वत्थोवेअसुन्नकाले'त्ति नारकाणामुत्पादोद्वर्तनाविरहकालस्योत्कर्षतोऽपि द्वादशमुहूर्तप्रमाणत्वात्, ‘मीसकाले अनंतगुणे'त्ति मिश्राख्यो विवक्षितनारकजीवनिर्लेपना Page #58 -------------------------------------------------------------------------- ________________ शतकं-१, वर्गः-, उद्देशकः-२ कालोऽशून्यकालापेक्षयाऽनन्तगुणो भवति, यतोऽसौ नारकेतरेष्वागमनगमनकालः, सच त्रसवनस्पत्यादिस्थितिकालमिश्रितः सन्नन्तगुणो भवति, त्रसवनस्पत्यादिगमनागमनानामनन्तत्वात्, स च नारकनिर्लेपनाकालो वनस्पतिकायस्थितेरनन्तभागे वर्तत इति, उक्तंच॥१॥ “थोवो असुनकालोसो उक्कोसेण बारसमुहुत्तो। तत्तो यअनंतगुणो मीसो निल्लेवणाकालो। ॥२॥ आगमणगमणकालो तसाइतरुमीसिओ अनंतगुणो । ___ अह निल्लेवणकालो अनंतभागे वणद्धाए।। 'सुन्नकाले अनंतगुणेत्ति सर्वेषां विवक्षितनारकजीवानां प्रायो वनस्पतिष्वनन्तानन्तकालमवस्थानात्, एतदेव वनस्पतिष्वनन्तानन्तकालावस्थानंजीवानांनारकभवान्तरकाल उत्कृष्टो देशितः समय इति, उक्तंच॥१॥ "सुनो य अनंतगुणो सो पुण पायं वणस्सइगयाणं । एवं चेव य नारयभवंतरं देसियं जेहें। 'तिरिक्खजोणियाणं सव्वत्थोवे असुन्नकाले'त्ति, स चान्तर्मुहूर्त्तमात्रः, अयं च यद्यपि सामान्येन तिरश्चामुक्तस्तथाऽपि विकलेन्द्रियसंमूर्छिमानामेवावसेयः,तेषामेवान्तमर्मुहूर्तमानस्य विरहकालस्योक्तत्वात, यदाह-"भिन्नमुहुत्तोविगलिदिएसु सम्मुच्छिमेसुविस एव" एकेन्द्रियाणां तूद्वर्त्तनोपपातविरहाभावेनाशून्यकालाभाव एव, आह च॥१॥ “एगो असंखभागो वट्टइ उव्वट्टणोववायमि। एगनिगोए निचं एवं सेसेसुवि स एव ।। . पृथिव्यादिषुपुनः अनुसमयमसंखेन तिवचनाद्विरहाभाव इति, मिस्सकाले अनंतगुणे त्ति नारकवत् शून्यकालस्तु तिरश्चां नास्त्येव, यतो वार्त्तमानिकसाधारणवनस्पतीनां तत उद्वृत्तानां स्थानमन्यन्नास्ति, मणुस्सदेवाणंजहा नेरइयाणं ति, अशून्यकालस्यापि द्वादशमुहूर्तप्रमाणत्वात्, अत्र गाथा॥१॥ "एवं नरामराणवि तिरियाणं नवरि नत्थि सुन्नद्धा। जं निग्गयाण तेसिं भायणमन्नं तओ नत्थि ।। इति 'एयस्से'त्यादि व्यक्तम्। किं संसार एवावस्थानं जीवस्य स्यादुत मोक्षेऽपि? इति शङ्कायां पृच्छमाह मू. (३१)जीवेणंभंते! अंतकिरियंकरेजा?, गोयमा! अत्थेगतिया करेजा अत्धेगतिया नो करेजा, अंतकिरियापयं नेयव्वं । वृ. 'जीवेण मित्यादि व्यक्तं, नवरम् 'अंतकिरियंति अन्त्याचसा परर्यन्तवर्तिनी क्रिया चान्त्यक्रिया, अन्तस्य वाकर्मान्तस्य क्रिया अन्तक्रिया, कृत्स्नकर्मक्षयलक्षणां मोक्षप्राप्तिमित्यर्थः 'अंतकिरियापयं नेयव्वं ति, तच्च प्रज्ञापनायां विंशतितमं, तच्चैवम्। - 'जीवेणं भंते! अंतकिरियं करेजा?, गोयमा ! अत्थेगइए करेजा अत्थेगइएनो करेजा, एवं नेरइए जाव वेमाणिए भव्यः कुर्यान्नेतर इत्यर्थः । 'नेरइया णं भंते ! नेरइएसु वट्टमाणे अंतं करेजा ?, गोयमा ! नो इणढे समढे' इत्यादि Page #59 -------------------------------------------------------------------------- ________________ ५६ नवरं 'मणुस्सेसु अंतं करेजा' मनुष्येषु वर्त्तमानो नारको मनुष्यीभूत इत्यर्थ । कर्मलेशादन्तक्रियाया अभावे केचिजीवा देवेषूत्पद्यन्तेऽतस्तद्विशेषाभिधानायाहमू. (३२) अह भंते! असंजयभवियदव्वदेवाणं १ अविराहियसंजमाणं २ विराहियसं० ३ अविराहियसंजमासंज० ४ विराहियसंजमासं० ५ असन्नीणं ६ तावसाणं ७ कंदप्पियाणं ८ चरगपरिव्वायगाणं ९ किव्विसियाणं १० तेरिच्छियाणं ११ आजीवियाणं १२ आभिओगियाणं १३ सलिंगीणं दंसणवावनगाणं १४ एएसिणं देवलोगेसु उववज्रमाणाणं कस्स कहिं उववाए पन्नत्ते ? भगवती अङ्गसूत्रं १/-/२/३१ गो ! अस्संजयभवियदव्वदेवाणं जहन्त्रेणं भवणवासीसु उक्कोसेणं उवरिमगेविजएस ?, अविराहियसंजमाणं जहन्नेणं सोहम्मे कप्पे उक्कोसेणं सव्वट्ठसिद्धे विमाणे २, विराहियसंजमाणं जहन्नेणं भवणवासीसु उक्कोसणं सोहम्मे कप्पे ३, अविराहियसंजमा० २ णं जह० सोहम्मे कप्पे उक्कोसेणं अए कम्पे ४, विराहियसंजमासं० जहन्त्रेणं भवणवासीसु उक्कोसेणं जोतिसिएसु ५, असन्नीणं जहन्नेणं भवणावासीसु उक्कोसेणं वाणमंतरेसु ६, अवसेसा सव्वे जह० भवणवा० उक्कोसगं वोच्छमि तावसाणं जोतिसिएसु, कंदप्पियाणं सोहम्मे, चरगपरिव्वायगाणं बंभलोए कप्पे, किव्विसियाणं लंतगे कप्पे, तेरिच्छियाणं सहस्सारे कप्पे, आजीवियाणं अच्चुए कप्पे, आभिओगियाणं अच्चुए कप्पे, सलिंगीणं दंसणवावन्नगाणं उवरिमगेवेञ्जएस १४ । 'वृ. 'अहभंते' इत्यादि व्यक्तं, नवरम् 'अथे' ति परिप्रश्नार्थः 'असंजयभवियदव्वदेवाणं 'ति इह प्रज्ञापनाटीका लिख्यते-असंयताः-चरणपरिणामशून्याः भव्याः - देवत्वयोग्या अत एव द्रव्यदेवाः, समासश्चैवं असंयताश्च ते भव्यद्रव्यदेवाश्चेति असंयतभव्यद्रव्यदेवाः, तत्रैतेऽसंयतसम्यग्दृष्टयः किलेत्येके, यतः किलोक्तम् 119 11 "अणुव्वयमहव्वएहि य बालतवोऽकामनिअराएय । देवाउयं निबंधइ सम्मद्दिट्ठी य जो जीवो ॥ एतच्चायुक्तं यतोऽमीषामुत्कृष्टत उपरिमग्रैवेयकेषूपपात् उक्तः, सम्यग्ध्ष्टीनां तु देशविरतानामपि न तत्रासौ विद्यते, देशविरतश्रावकाणामच्युतादूर्ध्वमगमनात्, नाप्येते निह्नवाः, तेषामिहैव भेदेनाभिधानात्, तस्मान्मिथ्यादृष्टय एवाभव्या भव्या वा असंयतभव्यद्रव्यदेवाः श्रमणगुणधारिणो निखिलसामाचार्यनुष्ठानयुक्ता द्रव्यलिङ्गधारिणो गृह्यन्ते, ते ह्यखिलकेवलक्रियाप्रभावत् एवोपरिमग्रैवेयकेषूत्पद्यन्त इति, असंयताश्च ते सत्यप्यनुष्ठाने चारित्रपरिणामशून्यत्वात्, ननु कथं तेऽभव्या भव्या वा श्रमणगुणधारिणो भवन्ति ? इति अत्रोच्यते, तेषां हि महामिथ्यादर्शनमोहप्रादुर्भावे सत्यपि चक्रवर्त्तिप्रभृत्यनेकभूपतिप्रवरपूजासत्कारसन्मानदानान साधून् समवलोक्य तदर्थं प्रव्रज्याक्रियाकलापानुष्ठानं प्रति श्रद्धा जायते, ततश्च ते यथोक्तक्रियाकारिण इति । तथा 'अविराहियसंजमाणं 'ति प्रव्रज्याकालादारभ्याभग्नचारित्रपरिणामानां संज्वलनकषायसामर्थ्यात, प्रमत्तगुणस्थानकसामर्थ्याद्वा स्वल्पमायादिदोषसम्भवेऽप्यनाचरितचरणोपघातानामित्यर्थः, तथा 'विराहियसंजमाणं' ति उक्तविपरीतानाम्, 'अविरा-हियसंजमासंजमाणं ति प्रतिपत्तिकालादारभ्याखण्डितदेशविरतिपरिणामानां श्वावकाणां, 'विराहियसंजमा संजमाणं' ति उक्तव्यतिरेकिणाम् ‘असन्त्रीणं 'ति मनोलब्धिरहितानामकामनिर्जरावतां, तथा 'तावसाणं' ति Page #60 -------------------------------------------------------------------------- ________________ ॥१ ॥ शतकं-१, वर्गः-, उद्देशकः-२ ५७ पतितपत्राद्युपभोगवतां बालतपस्विनां, तथा 'कन्दप्पियाणं'ति कन्दर्प-परिहासः स येषामस्ति तेन वायेचरन्तिते कन्दर्पिकाः कान्दर्पिका वा-व्यवहारतश्चरणवन्तएव कन्दर्पकौकुच्यादिकारकाः, तथाहि॥१॥ "कहकहकहस्स हसनं कंदप्पो अनिहुया य उल्लावा । कंदप्पकहाकहणं कंदपुवएस संसाय॥ ॥२॥ भुमनयणवयणदसणच्छदेहिं करपायकनमाईहिं। तंतं करेइ जह जह हसइ परो अत्तणा अहसं ।। ॥३॥ वाया कुक्कुइओ पुणतंजंपइजेण हस्सए अन्नो। नानाविहजीवरुए कुव्वइ मुहतूरए चेव ।। इत्यादि, “जो संजओवि एयासुअप्पसत्थासु भावणं कुणइ । सो तबिहेसुगच्छइ सुरेसु भइओ चरणहीणो ।। अतस्तेषां कन्दर्पिकाणां, 'चरगपरिव्वायगाणं'ति चरकपरिव्राजकाघाटिभैक्ष्योपजीविनस्त्रिदण्डिनः, अथवा घरकाः-कच्छेटकादयः परिव्राजकास्तु-कपिलमुनिसूनवोऽतस्तेषां, 'किब्विसियाणं ति किल्विषं-पापंतदस्ति येषां ते किल्बिषिकाः, तेचव्यवहारतश्चरणवन्तोऽपि ज्ञानावर्णवादिनः, यथोक्तम्॥१॥ “नाणस्स केवलीणं धम्मायरियस्स सव्वसाहूणं ! माई अवन्नवाई किव्विसियं भावणं कुणइ ॥" अतस्तेषां, तथा 'तेरिच्छियाणं'ति 'तिरश्चां' गवाश्चादीनां देशविरतिभाजाम् 'आजीवियाणं ति पाषण्डिविशेषाणां नाग्न्यधारिणां, गोशालकशिष्याणामित्यन्ये, आजीवन्ति वा येऽविवेकिलोकतो लब्धिपूजाख्यात्यादिभिस्तपश्चरणादीनि ते आजीविकाऽस्तित्वेनाजीविका अतस्तेषां, तथा आभिओगियाण'तिअभियोजन-विद्यामन्त्रादिभिपरेषां वशीकरणाद्यभियोगः, सच द्विधा, यदाह॥१॥ "दुविहो खलु अभिओगो दव्वे भावे य होइ नायव्वो। दव्वंमि होंति जोगा विज्जा मंता य भावंमि ।। इति सोऽस्तियेषांतेन वा चरन्तियेतेऽभियोगिका आभियोगिका वा, तेच व्यवहारतश्चरणवन्त एव मन्त्रादिप्रयोक्तारः, यदाह॥१॥ "कोउयभूईकम्मे पसिणापसिणे निमित्तमाजीवी। इड्डिरससायगुरुओ अहिओगंभावणं कुणइ ।।" इति 'सलिंगीण ति रजोहरणादिसाधुलिङ्गवतां किंविधानामित्याह-'दसणवावनगाणं'तिदर्शनंसम्यक्त्वं व्यापन्नं-भ्रष्टं येषां ते तथा तेषां, निह्नवानामित्यर्थः। 'एएसि णं देवलोएसु उववजमाणाणं'ति, अनेन देवत्वादन्यत्रापि केचिदुत्पद्यन्त इति प्रतिपादितं, 'विराहियसंजमाणं जहन्नेणं भवणईसु उक्कोसेणं सोहम्मे कप्पे'त्ति, इह कश्चिदाहविराहितसंयमानामुत्कर्षेण सौधर्मे कल्पे इति यदुक्तं तत्कथं घटते?, द्रौपद्याः सुकुमालिकाभवे विराधितसंयमायाईशानेउत्पादश्रवरणात् इति,अत्रोच्यते, तस्याः संयमविराधनाउत्तरगुणविषया Page #61 -------------------------------------------------------------------------- ________________ - भगवतीअगसूत्रं १/-/२/३२ बकुशत्वमात्रकारिणीनतुमूलगुणविराधनेति, सौधर्मोत्पादश्च विशिष्टतरसंयमविराधनायांस्यात्, यदि पुनर्विराधनमात्रमपि सौधर्मोत्पत्तिकारकं स्यात्तदा बकुशादीनामुत्तरगुणादिप्रतिसेवावतां कथमच्युतादिषूत्पत्ति स्यात् ?, कथञ्चिद्विराधकत्वात्तेषामिति। _ 'असन्नीणं जहन्नेणं भवणवासीसु उक्कोसेणं वाणमंतरेसुत्ति इह यद्यपि 'चमरबलिं सारमहिय'मित्यादिवचनादसुरादयो महर्द्धिकाः पलिओवममुक्छेसंवंतरियाणं'तिइति वचनाच्च व्यन्तरा अल्पर्धिकास्तथाऽप्यत एव वचनादवसीयते-सन्ति व्यन्तरेभ्यः सकाशादल्पर्द्धयो भवनपतयः केचनेति। असञी देवेषूत्पद्यत इत्युक्तं स चायुषा इति तदायुर्निरूपयन्नाह मू. (३३) कतिविहे णं भंते! असन्नियाउए पन्नते?, गोयमा! चउब्बिहे असन्निआउए पन्नत्ते, तंजहा-नेरइयअसन्निआउए तिरिक्ख० मणुस्स० देव० । असन्नी णं भंते ! जीवे किं नेरइयाउयं पकरेइ तिरि० मणु० देवाउयं पकरेइ?, हंता गोयमा! नेरइयाउयपि पकरेइ तिरि० मणु० देवाउयंपिपकरेइ, नेरइयाउयंपकरेमाणे जहन्नेणंदसवाससहस्साइंउक्कोसेणं पलिओवमस्स असंखेजइभागंपकरेतितिरिक्खजोणायउयंपकरेमाणेजहन्नेणं अंतोमुहत्तंउक्कोसेणंपलिओवमस्स असंखेजइभागं पकरेइ, मणुस्साउएविएवं चेव, देवाउयं जहा नेरइया। एयस्सणं भंते ! नेरइयअसनिआउयस्स तियि० मणु० देवअसन्निआउयस्स कयरे कयरे जावविसेसाहिए वा?, गोयमा ! सव्वत्थोवे देवअसनिआउए, मणुस्स० असंखेजगुणे, तिरिय० असंखेजगुणे, नेरइए० असंखेजगुणे । सेवं भंते! सेवं भंते ! ति। वृ. 'कइविहे ण'मित्यादि व्यक्तं, नवरम् 'असन्निआउए'त्ति असञी सन् यत्परभवयोग्यमायुर्बन्धाति तदसञीयायुः, नेरइयअसन्निआउए'त्ति नैरयिकप्रायोग्यमसज्ञीयायुनैरयिकासज्ञीयायुः, एवमन्यान्यपि । एतच्चासंग्यायुः संबन्धमात्रेणापि भवति यथा भिक्षोः पात्रम्, अतस्तत्कृतत्वलक्षणसंबन्धविशेषनिरूपणायाह-'असन्नी' -त्यादि व्यक्तं, नवरं 'पकरएइत्ति बन्धाति 'दसवाससहस्साईति रत्नप्रभाप्रथमप्रतरमाश्रित्य 'उक्कोसेणं पलिओवमस्स असंखिज्जइभागति रलप्रभाचतुर्थप्रतरे मध्यमस्थितिकं नारकमाश्रित्येति, कथम्?, यतः प्रथमप्रस्तटे दश वर्षाणां सहस्राणि जघन्या स्थितिरुत्कृष्टा नवति सहस्राणि, द्वितीये तु दश लक्षाणिजघन्या इतरातुनवतिर्लक्षाणि, एषैव तृतीये जघन्या इतरा तु पूर्वकोटी, एषैव चतुर्थे जघन्या इतरा तु सागरोपमस्य दशभागः एवं चात्र पल्योपमासद्धेयभागो मध्यमा स्थितिर्भवति, तिर्यक्सूत्रे यदुक्तं 'पलिओवमस्स असंखेजइभागं' ति तन्मिथुनकतिरश्चोऽधिकृत्येति । 'मणुस्साउए वि एवं चेव'त्ति जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः पल्योपमासङ्खयेयभाग इत्यर्थः तत्र चासङ्घययभागो मिथुनकनरानाश्रित्य । 'देवाजहा नेरइया'त्ति, देवा इति सज्ञिविषयंदेवायुरुपचारात्तथा वाच्यं जहानेरइय'त्ति यथाऽसज्ज्ञिविषयं नारकायुः, तच्च प्रतीतमेव, नवरं भवनपतिव्यन्तरानाश्रित्य तदवसेयमिति 'एयस्सणं भंते!' इत्यादिना यदसज्ञायुषोऽल्पबहुत्वमुक्तं तदस्य हस्वदीर्घत्वमाश्रित्येति शतकं-१ उद्देशकः-२ समाप्तः Page #62 -------------------------------------------------------------------------- ________________ शतकं १, वर्गः, उद्देशकः-३ शतकं-१ उद्देशकः-३ वृ. द्वितीयोद्देशकान्तिमसूत्रेष्वायुर्विशेषो निरूपितः, स च मोहदोषे सति भक्तीत्यतो मोहनीयविशेषं निरूपयन्नादौ च सङ्ग्रहगाथायां यदुक्तं 'कंखपओसेत्ति तदर्शयन्नाह मू. (३४) जीवाणं भंते! कंखामोहणिजे कम्मे कडे?, हंता कडे॥से भंते! किं देसेणं देसे कडे? १ देसेणं सव्वे कडे ? २ सव्वेणं देसे कडे ? ३ सव्वेणं सब्वे कडे? ४॥ गोयमा! नो देसेणं देसे कडे १ नो देसेणं सब्वेकडे २ नो सव्वेणं देसे कडे ३ सव्वेणं सव्वे कडे ४ ॥ नेरइयाणं भंते ! कंखामोहणिजे कम्मे कडे?, हंता कडे, जाव सब्वेणं सब्वे कडे ४ । एवंजाव वेमाणियाणं दंडओ भाणियव्यो। वृ. 'जीवाण'मित्यादि व्यक्तं, नवरंजीवानांसम्बन्धि यत् 'कंखामोहणिजे त्तिमोहयतीति मोहनीय कर्मतच चारित्रमोहनीयमपि भवतीति विशिष्यते काङ्क्षा-अन्यान्यदर्शनग्रहः, उपलक्षणत्वाच्चास्य शङ्कादिपरिग्रहः, ततः काङ्या मोहनीयंकासमोहनीयं, मिथ्यात्वमोहनीयमित्यर्थः, 'कडे'त्ति कृतं क्रियानिष्पाद्यमिति प्रश्नः, उत्तरंतु 'हंता कडेत्ति अकृतस्य कर्मत्वानुपपत्तेः । इह च वस्तुनः करणे चतुर्भङ्गीहष्टा, यथा देशेन हस्तादिनावस्तुनो देशस्याच्छदनं करोति अथवा हस्तादिदेशेनैव समस्तस्य वस्तुनः २ अथवा सर्वात्मना वस्तुदेशस्य ३ अथवा सर्वात्मना सर्वस्य वस्तुनः ४ इत्येतां काङ्क्षामोहनीयकरणं प्रति प्रश्नयनाह-'से'त्ति तस्य कर्मणः भदन्त ! 'किम्' इति प्रश्ने 'देशेन' जीवस्यांशेन 'देशः' काङ्क्षामोहनीयस्य कर्मणोऽशः कृतः ? इत्येको भङ्गः १, अथ 'देशेन' जीवांशेनैव सर्वं कासामोहनीयं कृतम् ? इति द्वितीयः २ उत “सर्वेण' सर्वात्मना देशः काङ्क्षामोहनीयस्य कृतः? इति तृतीयः ३ उताहो ! “सर्वेण सर्वात्मना सर्वं कृतम् इति चतुर्थः४। अत्रोत्तरं-'सव्वेणंसव्वेकडेत्तिजीवास्वाभाव्यात् सर्वस्वप्रदेशावगाढतदेकसमयबन्धनीयकर्मपुद्गलबन्धने सर्वजीवप्रदेशानां व्यापारइत्यतउच्यते-सर्वात्मना सर्वं तदेककालकरणीयं कासामोहनीयं कर्म कृतं कर्मतया बद्धम्, अत एव च भङ्गत्रयप्रतिषेध इति, अत एवोक्तम् "एगपएसोगाढं सव्वपएसेहिं कम्मुणो जोग्गं बंधइजहुत्तहेर्ड"ति, 'एगपएसोगादति जीवापेक्षया कर्मेद्रव्यापेक्षया च ये एके प्रदेशास्तेष्ववगाढं, सर्वजीवप्रदेशव्यापारत्वाच्च तदेकसमयबन्धनार्ह सर्वमिति गम्यम् अथवा सर्व यत्किञ्चित् काङक्षामोहनीयं तत्सर्वात्मना कृतं न देशेनेति। जीवानामिति सामान्योक्ती विशेषो नावगम्यत इति विशेषावगमाय नारकादिदण्डकेन प्रश्नयन्नाह-'नेरइयाण'मित्यादि भावितार्थमेव ! क्रियानिष्याचं कर्मोक्तं, तक्रिया च त्रिकालविषयाऽतस्यां दर्शयन्नाह मू (३५)जीवाणंभंते! कंखामोहणिज्जं कम्मकरिसु?, हंता करिसुतिंभंते! किं देसेणं देसं करिसु?, एएणं अभिलावेणं दंडओ भाणियब्वो जाव वेमाणियाणं, एवं करेति एत्थवि दंडओ जाव वेमाणियाणं, एवं करेस्संति, एत्थवि दंडओ जाव वेमाणियाणं। एवंचिएचिणिंसुचिणंतिचिणिस्संति, उवचिए उवचिणिंसुउवचिणंति उवचिणिस्संति, उदीरेंसु उदीरेति उदीरिस्संति, वेदिसु वेदंति वेदिस्संति, निञ्जरेंसुनिज्जरेति निजरिस्संति, गाहा! Page #63 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं 91-1३/३५ वृ. 'जीवा ण'मित्यादि व्यक्तं, नवरं 'करिसुत्ति अतीतकाले कृतवन्तः, उत्तरंतु हन्त! अकार्युः, तदकरणेऽनादिसंसाराभावप्रसङ्गात् । एवं करेंति' सम्प्रति कुर्वन्ति, एवं करिस्संति' अनेन च भविष्यत्कालता करणस्य दर्शितेति !! कृतस्य च कर्मणश्चयादयो भवन्तीति तान् दर्शयन्नाह___ “एवंचिए'इत्यादि व्यक्तनवरंचयः-प्रदेशानुभागादेर्वर्द्धनम् उपचयस्तदेवपौनःपुन्येन, अन्ये त्वाः-चयनं-कर्म-पुद्गलोपादानमात्रम् उपचयनं तु चितस्याबाधाकालं मुक्त्वा वेदनार्थ निषेकः, स चैवम्-प्रथमस्तितो बहुतरं कर्मदलिकं निषिञ्चति ततो द्वितीयायां विशेषहीनम् एवं यावदुत्कृष्टायां विशेषहीनं निषिञ्चति, उक्तंच॥१॥ “मोत्तूण सगमबाहं पढमाइ ठिईइ बहुतरं दव्यं । सेसं विसेसहीणंजावुक्कोसंति सव्वासिं॥ उदीरणम्-अनुदितस्य करणविशेषादुदयप्रवेशनं, वेदनम्-अनुभवनं, निर्जरणंजीवप्रदेशेभ्यः कर्मप्रदेशानांशातनमिति । इह च सूत्रसङ्ग्रहगाथा भवति, सा च गाहामू. (३६) कडचिया उवचिया उदीरिया वेदियाय निजिन्ना। आदितिए चउभेदा तियभेदा पच्छिमा तिन्नि । वृ. 'कडचिए'त्यादि, भावितार्था च, नवरम् ‘आइतिए'त्ति कृतचितोपचितलक्षणे 'चउभेय'त्ति सामान्यक्रियाकालत्रयक्रियाभेदात्, 'तियभेय'त्तिसामान्यक्रियाविरहात्, पच्छिम'त्ति उदीरितवेदितनिर्जीर्णा मोहपुद्गला इतिशेषः, तिन्नित्तित्रयस्त्रिविधाइत्यर्थः । नन्वाचे सूत्रत्रये कृतचितोपचितान्युक्तानि उत्तरेषु कस्मानोदीरितवेदितनिर्जीर्णानि? इति, उच्यते, कृतंचितमुपचितं चकर्म चिरमप्यवतिष्ठतइति करणादीनां त्रिकालक्रियामात्रातिरिक्तं, चिरावस्थानलक्षणकृतत्वाद्याश्रित्य कृतादीन्युक्तानि, उदीरणादीनां तुनचिरावस्थानमस्तीति त्रिकालवर्तिना क्रियामात्रेणैव तान्यभिहितानीति । जीवाः कालमोहनीयंकर्मवेदयन्तीत्युक्तम,अथतवेदनकारणप्रतिपादनाय प्रस्तावयन्नाह मू. (३७)जीवाणं भंते! कंखामोहणिजं कम्मं वेदेति?, हंता वेदेति । कहन्नं भंते! जीवा कंखामोहणिजं कम्मं वेदेति ?, गोयमा! तेहिं तेहिं कारणेहिं संकिया कंखिया वितिगिच्छिया भेदसमावना कलुससमावन्ना, एवं खलु जीवा कंखामोहणिजं कम्मं वेदेति। वृ. 'जीवा णं भंते ! इत्यादि व्यक्तं, नवरं ननु जीवाः काङ्क्षामोहनीयं वेदयन्तीति प्राग निर्णीतं किं पुनः प्रश्नः?, उच्यते, वेदनोपायप्रतिपादनार्थम्, उक्तं च॥१॥ "पुवमणियंपि पच्छ ज भण्णइ तत्थ कारणं अस्थि । पडिसेहो य अणुना हेउविसेसोवलंभोत्ति॥ 'तेहिं तेहिंति तैस्तैर्दर्शनान्तरश्रवणकुतीर्थिकसंस्गादिभिर्विद्वप्रसिद्धैः, द्विर्वचनं चेह वीप्सायां, कारणैः-शङ्कादिहेतुभिः, किमित्याह-शङ्किताः-जिनोक्तपदार्थान् प्रति सर्वतो देशतो वा संजातसंशयाः काङिक्षताः-देशतः सर्वतो वा संजातान्यान्यदर्शनग्रहाः 'वितिगिच्छिय'त्ति विचिकित्सिताः-संजातफलविषयशङ्काः भेदसमापन्नाइति-किमिदं जिनशासनमाहोश्विदिदमित्येवं जिनशासनस्वरूपं प्रति मते<धीभावं गताः, अनध्यवसायरूपं वा मतिभङ्गं गताः, अथवा यत Page #64 -------------------------------------------------------------------------- ________________ शतकं-१, वर्गः-, उद्देशकः-३ एव शङ्कितादिविशेषणाअतएवमतेद्वैधीभावंगताः कलुषसमापन्नाः' नैतदेवमित्येवं मतिविपर्यास गताः । एवं खलु'इत्यादि, ‘एवम्' इत्युक्तेन प्रकारेण 'खलु'त्ति वाक्यालङ्कारे निश्चयेऽवधारणे वा।ततच्च जीवानां काङ्खामोहनीयवेदनमित्थमेवावसेयं, जिनप्रवेदितत्वातू, तस्य च सत्यत्वादिति तत्सत्यतामेव दर्शयन्नाह मू. (३८) से नूनं भंते! तमेव सच्चं नीसंकंजं जिणेहिं पवेइयं?, हंता गोयमा! तमेव सचं नीसंकंजं जिणेहिं पवेदितं। वृ. 'से नून'मित्यादि व्यक्तं, नवरं 'तदेव' न पुरुषान्तरः प्रवेदितं, रागाधुपहतत्वेन तपवेदितस्यासत्यत्वसम्भवात, 'सत्यं' सूनृतं, तच्च व्यवहारतोऽपि स्यादत आह-'निशम्' अविद्यमानसन्देहमिति । अथ जिननवेदितं सत्यमित्यभिप्रायवान्याध्शो भवति तद्दर्शयन्नाह मू. (३९) से नूनं भंते ! एवं मणं धारेमाणे एवं पकरेमाणे एवं चिट्ठमाणे एवं संवरेमाणे आणाए आराहए भवति?, हंता गोयमा! एवं मणं धारेमाणे जाव भवइ । वृ. 'से नून'मित्यादि व्यतं, नवरं 'नूनं'निश्चितम् ‘एवं मणं धारेमाणे'त्ति 'तदेव सत्यं निशङ्कं यजिनैः प्रवेदित'मित्यनेन प्रकारेण मनो-मानसमुत्पत्रं सत् धारयन्-स्थिरीकुर्वन् ‘एवं पकरेमाणे'त्तिउक्तरूपेणानुत्पन्नसत् प्रकुर्वन्-विदधानः एवंचिट्ठमाणे'त्ति उक्तन्यायेनमनश्चेष्टयन् नान्यमतानि सत्यानीत्यादिचिन्तायां व्यापारयन् चेष्टमानो वा विधेयेषु तपोध्यानादिषु __ “एवं संवरेमाणे'त्ति उक्तवदेवमनः संवृण्वन्-मतान्तरेभ्यो निवर्तयन् प्राणातिपातादीन् वाप्रत्याचक्षाणोजीव इतिगम्यते, 'आणाए'त्तिआज्ञायाः-ज्ञानाद्यासेवारूपजिनोपदेशस्य आराहए'त्ति आराधकः- पालयिता भवतीति । अथ कस्मात्तदेव सत्यं यजिनैः प्रवेदितम् ? इति, अत्रोच्यते, यथावद्वस्तुपरिणामाभिधा-नादिति तमेव दर्शयन्नाह मू. (४०) से नूनं भंते! अत्थितं अस्थित्ते परिणमइ निस्थित्तं नत्थित्ते परिणमइ?, हंता गोयमा! जाव परिणमइ ।जण्णं भंते ! अस्थित्तं अस्थित्ते परिणमइ नत्थितं नस्थित्ते परिणमइतं किं पयोगसा वीससा गोयमा ! पयोगसावितं वीससावित।। जहा ते भंते ! अस्थित्तं अस्थित्ते परिणमइ तहा ते नत्थित्तं नत्थित्ते परिणमइ? जहा ते नत्थित्तं नत्थित्ते परिणमइ तहा ते अत्यित्तं अत्यित्ते परिणमइ?, हंता गोयमा! जहा मे अस्थित्तं अस्थित्ते परिणमइ तहा मे नस्थित्तं नत्थित्ते परिणमइ, जहा मे नत्थित्तं नस्थित्ते परिणमइ तहा मे अस्थित्तं अस्थित्ते परिणमइ। से नूनंभंते! अस्थित्तंअस्थित्ते गणिजंजहा परिणमइदो आलाचगा तहातेइहगमणिज्जेणवि दो आलावगा भाणियव्वा जाव जहा मे अस्थित्तं अस्थित्ते गमणिजं। वृ. सेनूनमित्यादि अत्थित्तंअस्थित्तेपरिणमइ'त्ति, अस्तित्वं अङ्गुल्यादेः अडल्यादिभावेन सत्त्वम्, उक्तञ्च॥१॥ "सर्वमस्ति स्वरूपेण, पररूपेण नास्तिच। अन्यथा सर्वभावानामेकत्वं संप्रसज्यते॥ ___ तच्चेह ऋजुत्वादिपर्यायरूपमवसेयम्, अङ्गुल्यादिद्रव्यास्तित्वस्यकथञ्चिजुत्वादिपर्यायाव्यतिरिक्तत्वात् अस्तित्वे अमुल्यादेरेवाडुल्यादिभावेनसत्त्वेवक्रत्वादिपर्याये इत्यर्थः 'परिणमति' Page #65 -------------------------------------------------------------------------- ________________ भगवतीअगसूत्रं 9/1३/४० तथा भवति, इदमुक्तं भवति-द्रव्यस्य प्रकारान्तरेण सत्ता प्रकारान्तरसत्या वर्तते यथा मृबव्यस्य पिण्डप्रकारेण सत्ता घटप्रकारसत्तायामिति । 'नत्थित्तंनस्थित्तेपरिणमइत्तिनास्तित्वम्-अङ्गुल्यादेरङ्गुष्ठादिभावेनासत्त्वंतच्चाङ्गुष्ठादिभाव एव, ततश्चाङ्गुल्यादेर्नास्तित्वमङ्गुष्ठाद्यस्तित्वरूपमङ्गुल्यादेनास्तित्वे अङ्गुष्ठादेः पर्यायान्तरेणास्तित्वरूपे परिणमति, यथा मृदो नास्तित्वं तन्त्वादिरूपं मृन्नास्तित्वरूपे पटे इति, अथवाऽस्तित्वमितिधर्मधर्मिणोरभेदात् सद्वस्तु अस्तित्वे-सत्त्वे परिणमति, तत्सदेव भवति, नात्यन्तं विनाशि स्याद्, विनाशस्य पर्यायान्तरगमनमात्ररूपत्वात्, दीपादिविनाशस्यापि तमिनादिरूपतया परिणामात् तथा 'नास्तित्वम्' अत्यन्ताभावरूपं यत् खरविषाणादि तत् 'नास्तित्वे' अत्यन्ताभाव एववति, नात्यन्तमसतः सत्त्मस्ति, खरविषाणस्येवेति, उक्तंच-“नासतोजायतेभावो, नाभावो जायते सतः।" अथवाऽस्तित्वमिति धर्माभेदात् सद् ‘अस्तित्वे सत्त्वे वर्तते, यथा पटः पटत्व एव, नास्तित्वं चासत् 'नास्तित्वे' असत्त्वे वर्तते, यथा अपटोऽपटत्व एवैति । अथ परिणामहेतुदर्शनायाह-जं न मित्यादि 'अस्थित्तं अत्थित्ते परिणमईत्ति पर्यायः पर्यायान्तरतां यातीत्यर्थः 'नस्थित्तं नस्थित्ते परिणमइत्ति वस्त्वन्तरस्य पर्यायस्तत्पर्यायान्तरतां यातीत्यर्थः, 'पओगस'त्ति सकारस्यागमिकत्वात् 'प्रयोगेण' जीवव्यापारेण 'वीसस'त्ति यद्यपि लोके विश्रसाशब्दोजरापर्यायतयारूढस्तथाऽपीह स्वभावार्थोश्यः, इहप्राकृतत्वाद् ‘वीससाए'त्ति वाच्ये वीससा' इत्युक्तमिति, अत्रोत्तरम्-'पओगसावितंतिप्रयोगेणापि तद्-अस्तित्वादि, यथाकुलालव्यापारान्मृत्पिण्डोघट तया परिणमति, अङ्गुलिऋजुता वावक्रतयेति, अपिः समुच्चये, विससानि तंत्ति यथा शुभाघ्रमशुभ्राभ्रतया, नास्तित्वस्यापि नास्तित्वपरिणामे प्रयोगविश्रसयोरेतान्येवोदाहरणानि, वस्त्वन्तरापेक्षया मृत्पिण्डादेरस्तित्वस्यनास्तित्वात्, सत्सदेवस्यादिति व्याख्यानान्तरेऽप्येता-न्येवोदाहरणानिपूर्वोत्तरावस्थयोः सद्रूपत्वादिति, यदपि-'अभावोऽभाव एव स्याद्' इति व्याख्यातं तत्रापि प्रयोगेणापि तथा विनसयाऽपि अभावोऽभाव एव स्यात् प्रयोगादेः साफल्यमिति व्याख्येय- मिति ॥ अथोक्तहेत्वोरुभयत्र समतां भगवदभिमततां च दर्शयत्राह 'जहा ते' इत्यादि, 'यथा' प्रयोगविश्रसाभ्यामित्यर्थः 'ते'इति तवमतेन अथवा सामान्येनास्तित्वनास्तित्वपरिणामः प्रयोगविश्रसाजन्य उक्तः, सामान्यश्च विधि कचिदतिशयवति वस्तुन्यन्यथाऽपिस्याद अतिशयवांश्च भगवानिति तमाश्रित्यपरिणामान्यथात्वमाशङ्कमान आह-'जहा ते'इत्यादि, 'ते'इति तव सम्बन्धि अस्तित्वं, शेषं तथैवेति। अथोक्तस्वरूपस्यैवार्थस्य सत्यत्वेन प्रज्ञापनीयतां दर्शयितुमाह-'से नून'मित्यादि, अस्तित्वमस्तित्वे गमनीयं सद्वस्तु सत्वेनैव प्रज्ञापनीयमित्यर्थ, 'दो आलावगत्ति से नूनं भंते! अस्थित्तं अस्थित्तेगमणिज्ज'मित्यादि पओगसावितं वीससावितं' इत्येतदन्त एकः, परिणामभेदाभिधानात, जहातेभंते! अस्थित्तं अस्थित्तेगमणिज्ज'मित्यादि 'तहा मेअस्थित्तं अस्थित्तेगमणिज्ज' मित्येतदन्तस्तु द्वितीयोऽस्तित्वनास्तित्वपरिणामयोः समताऽभिधायीति । एवं वस्तुप्रज्ञापनाविषया समभावतां भगवतोऽभिधायाय शिष्यविषयांतां दर्शयत्राहमू. (४१) जहा ते भंते ! एत्थ गमणिजंतहा ते इहंगमणिशं, जहा ते इहंगमणिजंतहा ते Page #66 -------------------------------------------------------------------------- ________________ ८3 शतकं-१, वर्ग:-, उद्देशकः-३ एत्थं गमणिजं?, हंता! गोयमा!, जहा मे एत्थं गमणिशं जाव तहा मे एत्थं गमणिकं । वृ. 'जहा ते' इत्यादि 'यथा' स्वकीयपरकीयताऽनपेक्षतया समत्वेन विहितमितिप्रवृत्त्या उपकारबुद्धया वा 'ते' तव भदन्त ! "एत्थं ति एतस्मिन् मयि संनिहिते स्वशिष्ये गमनीयं-वस्तु प्रज्ञापनीयं तथा तेनैव समतालक्षणप्रकारेण उपकारधियावा 'इहंति 'इह' अस्मिन् गृहिपाषण्डिकादो जने गमनीयं? वस्तुप्रकाशनीयमितिप्रश्नः ।अथवा एत्थं ति स्वात्मनियथागमनीयं सुखप्रियत्वादितथा 'इह' परात्मनि, अथवा यथाप्रत्यक्षाधिकरणार्थतया ‘एत्थ'मित्येतच्छब्दरूपं गमनीयं तथा 'इहामित्येतच्छब्दरूपमिति?, समानार्थत्वाद् द्वयोरपीति । कासामोहनीयकर्मवेदनं सप्रसङ्गमुक्तम्, अथ तस्यैव बन्धमभिधातुमाह मू. (४२) जीवाणं भंते ! कंखामोहणिजं कम्मं बंधति?, हंता बंधति । कहणं भंते ! जीवा कंखामोहणिज्जं कम्मं बंधति?, गोयमा! पमादपचया जोगनिमित्तं च । से णं भंते ! पमाए किंपवहे ?, गोयमा ! जोगप्पवहे । से णं भंते ! सरीरे किंपवहे ?, गोयमा! जीवप्पवहे। एवं सति अस्थि उट्ठाणे ति वा कम्मे ति वा बले इ वा वीरिए इ वा पुरिसक्कारपरक्कमेइ वा वृ. “जीवाणं भंते ! कंखे'त्यादि ‘पमायपञ्चय'त्ति प्रमादप्रत्ययात्' प्रमत्ततालक्षणाद्धेतोः प्रमादश्चमद्यादि, अथवा प्रमादग्रहणेन मिथ्यात्वाविरतिकषायलक्षणंबन्धहेतुत्रयं गृहीतम्, इष्यते च प्रमादेऽन्तर्भावोऽस्य, यदाह “पमाओ यमुर्णिदेहि, भणिओ अट्ठभेयओ । अन्नाणं संसओचेव, मिच्छनाणं तहेवय।। ॥२॥ रागो दोसो मइब्भंसो, धम्ममि य अणायरो। जोगाणं दुप्पणीहाणं, अट्ठहा वञ्जियव्वओ॥ति तथा योगनिमित्तंच' योगाः मनःप्रभृतिव्यापाराःते निमित्तं-हेतुर्यत्रतत्तथाबन्धन्तीति, क्रियाविशेषणंचेदम्, एतेनच योगाख्यश्चतुर्थकर्मबन्धहेतुरुक्तः, चशब्दः समुच्चये।अथप्रमादादेरेव हेतुफलभावं दर्शनायाह _ 'सेण'मित्यादि 'पमाए किंपवहे'त्ति प्रमादोऽस कस्मात्प्रवहति-प्रवर्तत इति किंप्रवहः पाठान्तरेण किंप्रभवः ?, 'जोगप्पवहेत्ति योगो-मनःप्रभृतिव्यापारः, तत्प्रवहत्वं च प्रमादस्य मद्याद्यासेवनस्य मिथ्यात्वादित्रयस्य च मनःप्रभृतिव्यापारसद्भावे भावात्, 'चीरियप्पवहे'त्ति वीर्यं नाम वीर्यान्तरायकर्मक्षयक्षयोपशमसमुत्यो जीवपरिणामविशेषः, 'सरीरप्पवहे ति वीर्य द्विधा-सकरणमकरणंच,तत्रालेश्यस्यकेवलिनः कृत्योर्जेयध्ययो केवलंज्ञानदर्शनं चोपयुानस्य योऽसावपरिस्पन्दोऽप्रतिधो जीवपरिणामविशेषस्तदकरणं तदिह नाधिक्रियते, यस्तु मनोवाकायकरणसाधनः सलेश्यजीवकर्तृको जीवप्रदेशपरिस्पन्दात्मको व्यापारोऽसौ सकरणं वीर्यं तच्च शरीरप्रवह, शरीरं विना तदभावादिति । 'जीवप्पवहे'त्ति इह यद्यपि शरीरस्य कर्मापि कारणंन केवलमेवजीवस्तथाऽपिकर्मणो जीवकृतत्वेनजीवप्रधान्यात्जीवप्रवहंशरीरमित्युक्तम् अथ प्रसङ्गतो गोशालकमतं निषेधयन्नाह-एवं सइत्ति, 'एवम्' उक्तन्यायेन जीवस्य काजामोहनीयकर्मबन्धकत्वे सति ‘अस्ति' विद्यतेनतुनास्ति, यथा गोशालकमतेनास्तिजीवाना Page #67 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं १/३/४२ मुत्थानादि, पुरुषार्थासाधकत्वात्, नियतित एव पुरुषार्थसिद्धेः, यदाह "प्राप्तव्यो नियतिबलाश्रयेण योऽर्थ सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयले, नाभाव्यं भवति न भाविनोऽस्ति नाशः॥ इति एवं हि अप्रामाणिकाया नियतेरभ्युपगमः कृतो भवति अध्यक्षसिद्धपुरुषकारापलापश्च स्यादिति । 'उहाणे इ वत्ति उत्थानमिति वेति वाच्ये प्राकृतत्वात्सन्धिलोपाभ्यामेवं निर्देशः, तत्र 'उत्थानम्' उभिवनम् इति' उपप्रदर्शने वाशब्दो विकल्पे समुच्चये वा 'कम्मे इ वत्ति कर्म-उत्क्षेपणापक्षेपणादि ‘बले इवत्तिवलं-शारीरःप्राणः 'वीरिएइ बत्ति वीर्य-जीवोत्साहः 'पुरिसक्कारपरक्कमेइव'त्तिपुरुषकारश्चपौरुषाभिमानः पराक्रमश्च स एव साधिताभिमतप्रयोजनः पुरुषकारपराक्रमःअथवापुरुषकारः-पुरुषक्रिया साचप्रायः स्त्रीक्रियातःप्रकर्षवती भवतीति तस्वभावत्वादिति विशेषेण तद्ग्रहणं, पराक्रमस्तु शत्रुनिराकरणमिति कासामोहनीयस्य वेदनं बन्धश्च सहेतुक उक्तः, अथ तस्यैवोदीरणामन्यच्च तद्गतमेव दर्शयन्नाह मू.(४३) से नूनं भंते ! अप्पणा चेव उदीरेइ अप्पणा चेव गरइह अप्पणा चेव संवरइ ?, हता! गोयमा! अप्पणा चैवतं चेव उच्चारेयव्वं ३। जंतं भंते ! अप्पणा चेव उदीरेइ अप्पणा चेव गरहेइ अप्पणा चैव संवरेइ तं किं उदिन्नं उदीरेइ १ अणुदिन्नं उदीरेइ २ अणुदिन्नं उदीरणाभवियं कम्मं उदीरेइ ३ उदयाणंतरपच्छकडं कम्मं उदीरेइ ४?, गोयमा! नोउदिण्णं उदीरेइ १ नो अणुदिनंउदीरेइ २ अणुदिनं उदीरणाभवियं कम्मं उदीरेइ ३ णो उयाणंतरपच्छकडं कम्मं उदीरेइ ४ ॥ जंतंभंते ! अनुदिन्नं उदीरणाभवियं कम्मं उदीरेइतंकि उहाणेणं कम्मेणंबलेणं चीरिएणं पुरिसक्कारपरक्कमेणं अनुदिनं उदीरणाभवियंक० उदी०? उदाहुतंअनुट्ठाणेणं अकम्मेणं अबलेणं अवीरिएणं अपुरिसकारपक्कमेणं अनुदिनंउदीरणाभवियं कम्मंउदी०?, गोयमा! तं० अट्ठाणेणवि कम्मे० बले० वीरिए० पुरिसक्कारपरकमेणवि अनुदिनंउदीरणाभवियं कम्मंउदीरेइ, नोतंअनुहाणेणं अकम्मेणं अबलेणं अवीरिएणं अपुरिसक्कार० अणुदिन्नं उदी० भ० क० उदी०, एवं सति अस्थि उहाणे इवा कम्मे इ वा बले इ वा वीरिए इवा पुरिसक्कारपरक्कमे इवा। से नूनं भंते ! अप्पणा चेव उवसामेइ अप्पणा चेव गरहइ अप्पणा चेव संवरइ ?, हंता गोयमा! एत्य वि तहेव भाणियब्वं, नवरं अणुदिनं उवसामेइ सेसा पडिसेहेयव्या तिनि ।।जंतं भंते ! अणुदिन्नं उवसामेइ तं किं उट्ठाणेणं जाव पुरिसकारपरक्कमेति वा, से नूनं मंते ! अप्पणा चैव वेदेइ अप्पणा चेव गरहइ?, एत्यवि सचेव परिवाडी, नवरं उद्दिनं वेएइ नो अनुदिनं वेएइ, एवं जाव पुरिसक्कारपरिक्कमे इ वा।। से नूणं भंते ! अप्पणा चेव निजरेति अप्पणा चेव गरहइ, एत्थवि सच्चेव परिवाडी नवरं उदयानंतरपच्छकडं कम्मं निजरेइ एवं जाव परिक्कमेइ वा। वृ. 'अप्पणाचेव'त्ति आत्मनैव स्वयमेवजीवः,अनेन कर्मणोबन्धादिषुमुख्यकृत्याऽऽत्मन एवाधिकारः उक्तो, नापरस्य, आहच-"अणुमेत्तोविनकस्सइबंधो परवत्थुपच्चयाभणिओ"त्ति 'उदीरेइति'करणविशेषेणाकृष्यभविष्यत्कालवेद्यं कर्मक्षपणायोदयावलिकायांप्रवेशयति Page #68 -------------------------------------------------------------------------- ________________ शतकं-१, वर्ग:-, उद्देशकः-३ तथा 'गरहइत्ति आत्मनैव गर्हते निन्दतीत्यतीतकालकृतं कर्म स्वरूपतः तत्कारणगर्हणद्वारेण वाजातविशेषबोधः सन्।तथा संवरइत्ति संवृणोति न करोति वर्तमानकालिकंकर्मस्वरूपतस्तद्धेतुसंवरणद्वारेण वेति, गर्हादौचयद्यपिगुर्वादीनामपिसहकारित्वमस्ति तथाऽपिन तेषांप्राधान्यंजीववीर्यस्यैव तत्र कारणत्वात्, गुर्वादीनां च वीर्योल्लासनमान एव हेतुत्वादिति। __ अथोदीरणामेवाश्रित्याह-'जं तं भंते !' इत्यादि व्यक्तं, नवरम् अथोदरीयतीत्यादिपदत्रयोद्देशेऽपि कस्मात् 'तं किं उदिन्नं उदीरेइ'इत्यादिनाऽऽद्यपदस्यैव निर्देशः कृतः ?, उच्यते-उदीरणादिके कर्मविशेषणचतुष्टये उदीरणामेवाश्रित्य विशेषणस्य सद्भावाद् इतरयोस्तु तदभावाद्, एवंतर्हि उद्देशसूत्रेगर्हतेसंवृणोतीत्येतत्पदद्वयं कस्मादुपात्तम्? उत्तरत्रानिर्देश्यमाणत्वात्तस्येति, उच्यते-कर्मण उदीरणायां गर्हासंवरणेप्राय उपायावित्यभिधानार्थम्, एवमुत्तरत्तापि वाच्यमिति प्रश्नार्थश्चेहोत्तरव्याख्यानाद्बोद्धव्यः, तत्र ‘नोउदिन्नं उदीरेइ'त्ति १ उदीर्णत्वादेव, उदीर्णस्याप्युदीरणे उदीरणाऽविरामप्रसङ्गात् । 'नोअणुदिन्नं उदीरेइत्ति २ इहानुदीर्ण-चिरेण भविष्यदुदीरणम् अभविष्यदुदीरणं च तन्नोदीरयति तद्विषचोदीरणायाः सम्प्रत्यनागतकाले चाभावात । ___'अनुदिन्नं उदीरणाभवियं कम्मं उदीरेइ'त्ति ३ अनुदीर्णं स्वरूपेण किन्त्वनन्तरसमय एव यदुदीरणाभविकं तदुदीरयति, विशिष्टयोग्यताप्राप्तत्वात्, तत्र भविष्यतीति भवा सैव भविका उदीरणा भविका यस्येत प्राकृतत्वाद् उदीरणाभविकम्, अन्यथा भविकोदीरणमिति स्यात्, उदीरणायां वा भव्यं-योग्यमुदीरणाभव्यमिति। ____ 'नोउदयानंतरपच्छकडन्ति४ उदयेनानन्तरसमये पश्चातकृतम्-अतीततां नीतंयत्तत्तथातदपि नोदीरयति, तस्यातीतत्वात् अतीतस्य चासत्त्वाद् असतश्चानुदीरणीयत्वादिति। इह च यद्यप्युदीरणादिषु कालस्यभावादीनां कारणत्वमस्ति तथाऽपि प्राधान्येन पुरुष- वीर्यस्यैव कारणत्वमुपदर्शयन्नाह-जंत'मित्यादिव्यक्तं, नवरम् उत्थानादिनोदीरयतीत्युक्तं, तत्च यदापन्नं तदौह-‘एवं सइत्ति ‘एवम्' उत्थानादिसाध्ये उदीरणे सतीत्यर्थः, शेषं तथैव ।। काङ्खामोहनीयस्योदीरणोक्ता, अथ तस्यैवोपशमनमाह- से नून' मित्यादि, उपशमनं मोहनीयस्यैव, यदाह॥१॥ "मोहस्सेवोवसमो खाओवसमो चउण्ह घाईणं । उदयक्खयपरिणाणा अट्ठण्हवि होति कम्माणं॥ उपशमचोदीर्णस्य क्षयः अनुदीर्णस्य च विपाकतः प्रदेशतश्चाननुभवनं, सर्वथैव विष्कम्भितोदयत्वमित्यर्थः, अयं चानादिमिथ्याध्टेरौपशमिकसम्यक्त्वलाभे उपशमश्रेणिगतस्य चेति, अनुदिन्नं उवसामेति'त्ति उदीर्णस्य त्ववश्यं वेदनादुपशमनाभाव इति । उदीरणं सद्वेद्यते इति वेदनसूत्रं, तत्र 'उदिन्नं वेएइ'त्ति अनुदीर्णस्य वेदनाभावात्, अथानुदीर्णमपि वेदयति तर्हि उदीर्णानुदीर्णयोःको विशेषः स्यात्? इति । वेदितंसन्निजीर्यत इति निर्जरासूत्र, तत्र 'उदयानंतरपच्छकडं ति उदेयनान्तरसमये यत्पश्चात्कृतम्-अतीततां गमितंतत्तथा तत् 'निर्जरयति' प्रदेशेभ्यः शातयति, नान्यद्, अननुभूतरसत्वादिति । उदीरणोपशमवेदनानिर्जरणसूत्रोक्तार्थसङ्गहगाथा "तईएण उदीरेंति उवसामेति य पुणोवि बीएणं । वेइंति निजरंति य पढमचउत्थेहिं सव्वेऽवि।। 55 Page #69 -------------------------------------------------------------------------- ________________ ६६ भगवती अङ्गसूत्रं १/-/३/४३ अथ काङ्क्षामोहनीयवेदनादिकं निर्जरान्तं सूत्रप्रपञ्चं नारकादिचतुर्विंशतिदण्ड कैर्नियोजयन्नाह मू. (४४) नेरइयाणं भंते! कंखामोहणिज्जं कम्मं वेएइ ?, जहा ओहिया जीवा तहा नेरइया, जाव थणियकुमारा ।। पुढविक्काइयाणं भंते! कंखामोहणिज्जं कम्मं वेइंति, हंता वेइंति, कहन्नं भंते! पुढविक्का० कंखामोहणिज्जं कम्मं वेदेति ?, गोयमा ! तेसिणं जीवाणं णो एवं तक्का इ वा सण्णा इवा पण्णा इ वामणे इ वा वइति वा अम्हे णं कंखामोहणिज्जं कम्मं वेएमो, वेएंति पुण ते । से नूनं भंते! तमेव सच्चं नीसंकं जं जिणेहिं पवेइयं, सेसं तं चेव, जाव पुरिस्कारपरिक्कमेइ वा | एवं जाव चउरिंदियाणं पंचिंदियतिरिक्खजोणिया जाव वेमाणिया जहा ओहिया जीवा । वृ. इह च 'जहा ओहिया जीवा' इत्यादिना 'हंता चेयंति, कहन्नं भंते! ' नेरइयाणं कखामोहणिज्जं कम्मं वेयंति?, गोयमा ! तेहिं तेहिं कारणेहिं' इत्यादिसूत्रं निर्जरासूत्रान्तं स्तनितकुमारप्रकरणान्तेषु प्रकरणेषु सूचितं, तेषु च यत्र यत्र जीवपदं प्रागधीतं तत्रतत्र नारकादिपदमध्येयमिति पञ्चेन्द्रियाणामेव शङ्कितत्वादयः काङ्क्षामोहनीयवेदनप्रकारा घटन्ते नैकेन्द्रियादीनाम्, अतस्तेषां विशेषेण तद्वेदनप्रकारदर्शनायाह 'पुढविक्काइयाण' मित्यादि व्यक्तं, नवरम्- 'एवं तक्का इव' त्ति एवं यक्ष्यमाणोल्लेखेन तर्कोंविमर्श, स्त्रीलिङ्गनिर्देशश्च प्राकृतत्वात्, 'सन्नाइ व 'त्ति सञ्ज्ञा अर्थावग्रहरूपं ज्ञानं, 'पण्णा इ व'त्ति प्रज्ञा-अशेषविशेषविषयं ज्ञानमेव, 'मणे इ व'त्ति मनः स्मृत्यादिशेषमतिभेदरूपं, 'वइ इ व'त्ति वाग्-वचनं, 'सेसं तं चेव' त्ति शेषं तदेव यथा औधिकप्रकरणेऽधीतं, तच्चेदम्- 'हंता गोयमा तमेव सच्चं नीसंकं जं जिणेहिं पवेइयं । से नूनं भंते! एवं मणं धारेमाणे' इत्यादि तावद्वाच्यं यावत् 'से नूनं भंते! अप्पणा चेव निजरेइ अप्पणा चेव गरहइ' इत्यादेः सूत्रस्य 'पुरिसक्कार परकमेइ व'त्ति पदम् । $ 'एवं जाव चउरिंदिय'त्ति पृथिवीकायप्रकरणवदप्कायादिप्रकरणानि चतुरिन्द्रियप्रकरणान्तान्यध्येयानि तिर्यक्पञ्चेन्द्रियप्रकरणादीनि तु वैमानिकप्रकरणान्तानि औधिकजीवप्रकरणवतदभिलापेनाध्येयानीति, अत एवाह- 'पंचेदिए 'त्यादि । भवतु नाम शेषजीवानां काङ्क्षामोहनीयवेदनं निग्रन्थानां पुनस्तन्न संभवति जिनागमाबदा- तबुद्धित्वात्तेषामिति प्रश्नयन्नाह सू. (४५) अत्थि णं भंते! समणावि निग्गंथा कंखामोहणिज्जं कम्मं वेएइ ?, हंता अस्थि, कहन्नं भंते! समणा निग्गंथा कंखामोहणिज्जं कम्मं वेएइ ?, गोयमा ! तेहिं २ नाणंतरेहिं दंसणंतरेहिं चरितंतरेहिं लिंगंतरेहिं पवयणंतरेहिं पावयणंतरेहिं कप्पंतरेहिं मग्गंतरेहिं मतंतरेहिं भंगंतरेहिं नयंतरेहिं नियमंतरेहिं पमाणंतरेहिं संकिया कंखिया वितिगिच्छिया भेयसमावन्ना कलुससमावन्ना, एवं खलु समणा निग्गंथा कंखामोहणिज्जं कम्मं वेइति । से नूनं भंते! तमेव सचं नीसंकं जं जिणेहिं पवेइयं, हंता गोयमा ! तमेव सच्चं नीसंकं, जाव पुरिसक्कारपक्कमेइ वा सेवं भंते । वृ. 'अत्थि 'मित्यादि काकाऽध्येयम् 'अस्ति' विद्यतेऽयं पक्षः यदुत 'श्रमणाः ' व्रतिनः अपिशब्दः श्रमणानां काङ्क्षामोहनीयस्यावेदनसंभावनार्थः, ते च शाक्यादयोऽपि भवन्तीत्याह Page #70 -------------------------------------------------------------------------- ________________ शतकं - १, वर्ग:-, उद्देशकः-३ $ 'निर्ग्रन्थाः' सबाह्याभ्यन्तरग्रन्थान्निर्गताः साधव इत्यर्थः, 'नाणंतरेहिं 'ति एकस्माञ्ज्ञानादन्यानि ज्ञानानि ज्ञानान्तराणि तैर्ज्ञानविशेषैर्ज्ञानविशेषेषु वा शङ्किता इत्यादिभि संबन्धः, एवं सर्वत्र, तेषु चैवं सङ्कादयः स्युः यदि नाम परमाण्वादिसकलरूपिद्रव्यावसानविषयग्राहकत्वेन सङ्घयातीतरूपाण्यवधिज्ञानानि सन्ति तत्किमपरेण मनः पर्यायज्ञानेन ?, तद्विषयभूतानां मनोद्रव्याणामवधिनैव दृष्टत्वात् उच्यते चागमे मनःपर्यायज्ञानमिति किमत्र तत्वमिति ज्ञानतः शङ्का, इह समाधिःयद्यपि मनोविषयमप्यवधिज्ञानमस्ति तथाऽपि न मनःपर्यायज्ञानमवधावन्तर्भवति, भिन्नस्वभावत्वात्, तथाहि-मनःपर्यायज्ञानं मनोमात्रद्रव्यग्राहकमेवादर्शनपूर्वकं च अवधिज्ञानं तु किञ्चिन्मनोव्यतिरिक्तद्रव्यग्राहकं किञ्चिञ्च्चोभयग्राहकं दर्शनपूर्वकं च न तु केवलमनोद्रव्यग्राहकम् इत्यादि बहु वक्तव्यमतोऽवधिज्ञानातिरिक्तं भवति मनःपर्यायज्ञानमिति । तथा दर्शनं - सामान्यबोधः, तत्र यदि नामेन्द्रियानिन्द्रियनिमित्तः सामान्यार्थविषयो बोधो दर्शनं तदा किमेकश्चक्षुर्दर्शनमन्यस्त्वचक्षुर्दर्शनम्, अथेन्द्रियानिन्द्रियभेदाद् भेदस्तदा चक्षुष इव श्रोत्रादीनामपि दर्शनभावात् षडिन्द्रियनोइन्द्रियजानि दर्शनानि स्युर्न द्वे एवेति, अत्र समाधिसामान्यविशेषात्मकत्वाद्वस्तुनः क्वचिद्विशेषतस्तन्निर्देशः क्वचिच्च सामान्यतः, तत्र चक्षुदर्शनमचक्षुर्दर्शनं चेत्युक्तं तदिन्द्रियाणामप्राप्तकारित्वप्राप्तकारित्वविभागात्, मनस्त्वप्राप्तकारित्वेऽपि प्राप्तकारीन्द्रियवर्गस्य तदनुसरणीयस्य बहुत्वात्तद्दर्शनस्याचक्षुर्दर्शनशब्देन ग्रहणमिति । अथवा दर्शनं सम्यक्त्वं तत्र च शङ्का- “मिच्छत्तं जमुदिनं तं खीणं अनुदियं च उवसंतं" । इत्येवंलक्षणं क्षायोपशमिकम्, औपशमिकमप्येवंलक्षणमेव, यदाह 119 11 "खीणम्मि उग्रम्मी अणुदिति य सेसमिच्छत्ते । ६७ अंतोमुहुत्तमेत्तं उवसमसम्मं लहइ जीवो ॥ ततोऽनयोर्न विशेषः उक्तश्चासाविति, समाधिश्च क्षयोपशमो हि उदीर्णस्य क्षयोऽनुदीर्णस्य च विपाकानुभवापेक्षयोपशमः, प्रदेशानुभवतस्तूदयोऽस्त्येव, उपशमे तुप्रदेशानुभवोऽपि नास्तीति, उक्तं च 119 11 “वेएइ संतकम्मं खओवसमिएसु नाणुभावं सो । उवसंतकसाओ पुण वेदेइ न संतकम्मं ति ॥ तथा चारित्रं चरणं तत्र यदि सामायिकं सर्वसावद्यविरतिलक्षणं छेदोपस्थापनीयमपि तल्लक्षणमेव, महाव्रतानामवद्यविरतिरूपत्वात्, तत्कोऽनयो र्भेदः ? उक्तञ्चासाविति । अत्र समाधि ऋजुजडवक्रजडानां प्रथमचरमजिनसाधूनामाश्वासनाय छेदोपस्थापनीयमुक्तं, व्रतारोपणे हि मनाक् सामायिका शुद्धावपि व्रताखण्डनाच्चारित्रिणो वयं चारित्रस्य व्रतरूपत्वादिति बुद्धि स्यात्, सामायिकमात्रे तु तदशुद्धौ भग्नं नश्चारित्रं चारित्रस्य सामायिकमात्रत्वादित्येवमना - श्वासस्तेषां स्यादिति, आह च 119 11 “रिउवक्कजडा पुरिमेयराण सामाइए वयारुहणं । मणयसमुद्धेवि जओ सामइए हुंति हु वयाई ॥ इति तथा लिङ्गं साधुवेषः, तत्र च यदि मध्यमजिनैर्यथालब्धवरूपं लिङ्गं साधूनामुपदिष्टं तदा किमिति प्रथमचरमजिनाभ्यां सप्रमाणधवलवसनरूपं तदेवोक्तं ?, सर्वज्ञानामविरोधि Page #71 -------------------------------------------------------------------------- ________________ ६८ भगवतीअङ्गसूत्रं १/-/३/४५ वचनत्वादिति, अत्रापि ऋजुजडवक्रजडऋजुप्रज्ञशिष्यानाश्रित्य भगवतां तस्योपदेशः, तथैव तेषामुपकारसम्भवादिति समाधिः । तथा प्रवचनमत्रागमः, तत्र च यदि मध्यमजिनप्रवचनानि चतुर्यामधर्मप्रतिपादकानि कथंप्रथमेतरजिनप्रवचने पञ्चयामधर्मप्रतिपादके ? सर्वज्ञानामविरुद्धवचनत्वात्, अत्रापि समाधिचतुर्यामोऽपितत्त्वतः पञ्चायाम एवासौ, चतुर्थव्रतस्यपरिग्रहेऽन्तर्भूतत्वात्, योषा हिनापरिगृहीता भुज्यते इति न्यायादिति । तथा प्रवचनमधीते वेत्ति वा प्रावचनः-कालापेक्षया बागमः पुरुषः, तत्रैकः प्रावचनिक एवं कुरुतेअन्यस्त्वेवमिति किमत्र तत्त्वमिति, समाधिश्चेह-चारित्रमोहनीयक्षयोपशमविशेषेण उत्सर्गापवादादिभावितत्वेन च प्रावचनिकानां विचित्रा प्रवृत्तिरिति नासौ सर्वथाऽपि प्रमाणम्, आगमाविरुद्धप्रवृत्तेरेव प्रमापात्वादिति । तथा कल्पो-जिनकल्पिकादिसमाचारः, तत्र यदि नाम जिनकल्पिकानां नाग्न्यादिरूपो महाकटः कल्पः कर्मक्षयायतदा स्थविरकल्पिकानांवस्त्रपात्रादिपरिभोगरूपोयथाशक्तिकरणात्मकोऽकष्टस्वभावः कथं कर्मक्षयायेति,इहचसमाधि- द्वावपि कर्मक्षयहेतू, अवस्थाभेदेन जिनोक्तत्वात्, कष्टाकष्टयोश्च विशिष्टकर्मक्षयं प्रत्यकारणत्वादिति। तथा मार्गः, पूर्वपुरुषक्रमागतासामाचारी, तत्र केषाञ्चिद्भिश्चैत्यवन्दनानेकविधकायोत्सर्गकरणादिकाऽऽवश्यकसमाचारी तदन्येषां तु न तथेति किमत्र तत्त्वमिति, समाधिश्चगीतार्थाशठप्रवर्तिताऽसौ सर्वाऽपिन विरुद्धा, आचरितलक्षणोपेतत्वात्, आचरितलक्षणंचेदम्॥१॥ “असढेण समाइनं जं कत्थइ केणई असावजं । न निवारियमन्नेहिं बहुमणुमयमेयमायरियं ॥ ___ तथा मतं,-समान एवागमे आचार्याणामभिप्रायः, तत्र च सिद्धसेनादिवाकरो मन्यतेकेवलिनोयुगपद्ज्ञानं दर्शनंच, अन्यथातदावरणक्षयस्य निरर्थकता स्यात्, जिनभद्रगणिक्षमाश्रमणस्तुभिन्नसमये ज्ञानदर्शने, जीवस्वरूपत्वात्, तथा तदावरणक्षयोपशमे समानेऽपिक्रमेणैव मतिश्रुतोपयोगी, नचैकतरोपयोगे इतरक्षयोपशमाभावः, तत्क्षयोपशमस्योत्कृष्टतः षट्षष्टिसागरोपम-प्रमाणत्वादतः किं तत्त्वमिति, इह समाधि-यदेव मतमागमानुपाति तदेव सत्यमिति मन्तव्यमितरत्पुनरुपेक्षणीयम्, अथचाबहुश्रुतेन तदवसातुंशक्यतेतदैवंभावनीयम्-आचार्याणांसंप्रदायादिदोषादयं मतभेदः, जिनानां तु मतमेकमेवाविरुद्धं च, रागादिविरहित्वात्, आह च॥१॥ “अणुवकयपराणुग्गहपरायणा जं जिणा जुगप्पवरा । जियरागदोसमोहा य णण्णहावाइणो तेणं ॥ तथा भङ्गाः-द्वयादिसंयोगभङ्गकाः, तत्र च द्रव्यतो नाम एका हिंसा न भावत इत्यादि चतुर्भङ्गयुक्ता, नचतत्र प्रथमोऽपि भङ्गो युज्यते, यतः किल द्रव्यतो हिंसा-ईर्यासमित्या गच्छतः पिपीलिकादिव्यापादनं, न चेयं हिंसा, तल्लक्षणायोगात्, तथाहि॥१॥ “जो उपमत्तो पुरिसो तस्स उ जोगं पडुच्च जे सत्ता। ___वावजंती नियमा तेसिं सो हिंसओ होइ ।। इति उक्ताचेयमतः शङ्का, नचेयंयुक्ता, एतद्गाथोक्तहिंसालक्षणस्य द्रव्यभावहिंसाश्रयत्वात्, द्रव्यहिंसायास्तु मरणमात्रतया रूढत्वादिति । Page #72 -------------------------------------------------------------------------- ________________ शतकं-१, वर्गः-, उद्देशकः-३ तथा नया-द्रव्यास्तिकादयः, तत्र यदि नाम द्रव्यास्तिकमतेन नित्यं वस्तु पर्यायास्तिकनयमतेन कथं तदेवानित्यं? विरुद्धत्वात्, इति शङ्का, इयंचायुक्ता, द्रव्यापेक्षयैवतस्य नित्यत्वात्, पर्यायापेक्षया चानित्यत्वात्, दृश्यते चापेक्षयैकत्रैकदा विरुद्धानामपि धर्माणां समावेशो, यथा जनकापेक्षया य एव पुत्रः स एव पुत्रापेक्षया पितेति । तथा नियमः-अभिग्रहः, तत्र यदि नाम सर्वविरति सामायिकं तदा किमन्येन पौरुष्यादिनियमेन ? सामायिकेनैव सर्वगुणावाप्तेः, उक्तश्चा सौइति शङ्का, इयं चायुक्ता, यतः सत्यपि सामायिके युक्तः पौरुष्यादिनियमः, अप्रमादवृद्धिहेतुत्वादिति, आह च॥१॥ “सामाइए वि हु सावज्जचागरूवे उ गुणकरं एयं । अपमायवुड्विजणगत्तणेण आणाओ विन्नेयं ।। ति तथा प्रमाण-प्रत्यक्षादि, तत्रागमप्रमाणम्-आदित्यो भूमेरुपरियोजनशतैरष्टाभिः संचरति चक्षुप्रत्यक्षं च तस्य भुवो निर्गच्छतो ग्राहकमिति किमत्र सत्यमिति सन्देहः । अत्र समाधि-न हि सम्यक् प्रत्यक्षमिदं, दूरतरदेशतो विभ्रमादिति। शतकं-१ उद्देशकः-३ समाप्तः - शतकं-१ उद्देशकः-४:वृ. अनन्तरोद्देशके कर्मण उदीरणवेदनाद्युक्तमिति तस्यैव भेदादान् दर्शयितुं तथा द्वारगाथायां 'पगईत्ति यदुक्तं तच्चाभिधातुमाह मू. (४६) कति णं भंते ! कम्मप्पगडीओ पन्नत्ताओ? गोयमा ! अट्ट कम्मप्पगडीओ पण्णताओ। कम्मप्पगडीए पढ़मो उद्देसो नेयम्बो जाव अणुभागो सम्मत्तो। वृ. 'कइ "मित्यादि व्यक्तं, नवरं 'कम्मपगडीए'त्ति प्रज्ञापनायां त्रयोविंशतितमस्य कर्मप्रकृत्यभिधानस्य पदस्य प्रथमोद्देशको नेतव्यः, एतद्वाच्यानांचार्थानां सङ्ग्रहगाथाऽस्तीत्यत आह-गाहा, सा चेयम्मू. (४७) कइ पयडी कह बंधइ कइहि व ठाणेहि बंधई पयडी। कइ वेदेइ य पयडी अणुभागो कइविहो कस्स ।। वृ. 'कई त्यादि, तत्र 'कइप्पगडी'ति द्वारं, तच्चैवम्-कइणंभंते! कम्मप्पगडीओपन्नत्ताओ गोयमा ! अट्ट, तंजहा-नाणावरणिज मित्यादि । 'कह बंधई त्यादि द्वारमिदं चैवम्-'कहनं भंते जीवे अट्ठ कम्मपगडीओ बंधइ ?' गोयमा ! नाणावरणिज्जस्स कम्मस्स उदएणं दंसणमोहणिलं कम्मं निग्गच्छई' विपाकावस्थां करोतीत्यर्थः। दसणमोहणिजस्स कम्मस्स उदएणं मिच्छत्तं निग्गच्छइ, मिच्छत्तेणं उदिन्नेणं एवं खलु जीवे अट्टकम्मप्पगडीओ बंधई' इत्यादि, न चैवमिहेतरेतराश्रयदोषः, कर्मबन्धप्रवाहस्यानादित्वादिति। 'कइहि व ठाणेहित्ति द्वारं, तच्चैवम्-'जीवेणं भंते ! नाणावरणिशं कम्मं कइहिं ठाणेहिं बंधइ ? गोयमा! दोहिं ठाणेहिं, तंजहा-रागेण य दोसेण य' इत्यादि । 'कइ वेएइ यत्ति द्वारमिदं चैवम्-'जीवे णं भंते ! कइ कम्मप्पगडीओ वेएइ ? गोयमा ! अत्थेगइए वेएइ अस्थेगतिए नो Page #73 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं १/-/४/४७ वेएइ, जेवेएइसेतेअट्ठ'इत्यादि। 'जीवेणंभंते! नाणावरणिज कम्मवेएइ? गोयमा अत्थेगइए वेएइ अत्यंगतिए नो वेएइ' केवलिनोऽवेदनात्, ‘नेरइए णं भंते ! नाणावरणिज्जं कम्मं वेएइ ? गोयमा ! नियमा वेएइ'इत्यादि। 'अनुभागो कइविही कस्सत्ति कस्य कर्मणः कतिविधो रसः ? इति द्वारम्, इदं चैवम् "नाणावरणिज्जस्स णं भंते ! कम्मस्स कतिविहे अणुभागे पन्नत्ते ? गोयमा ! दसविहे अणुभागे पन्नत्ते, तंजहा-सोयावरणे सोयविन्नाणावरणे" इत्यादि, द्रव्येन्द्रियावरणो भावेन्द्रियावरणश्चेत्यर्थः ।। अथ कर्मचिन्ताऽधिकारान्मोहनीयमाश्रित्याह मू. (४८)जीवेणंभंते! मोहणिजेणं कडेणं कम्मेणं उदिन्नेणंउवठ्ठाएजा? हंता उवट्ठाएज्जा से भंते ! किं वीरियत्ताए उवठ्ठाएजा अवीरियत्ताए उवहाएज्जा ? गो० ! वीरियत्ताए उवट्ठाएजानोअवीरियत्ताए उवट्ठाएजा, जइवीरियत्ताएउवहाएजा किंबालवीरियत्ताएउवठाएजा पंडियवीरियत्ताए उवट्ठाएजा बालपंडियवीरियत्ताए उवठाएजा?, गोयमा! बालवीरियत्ताए उवट्ठाएज्जा णो पंडियवीरियत्ताए उवट्ठाएजाणो बालपंडियवीरियत्ताए उवट्ठाएज्जा। जीवे णं भंते ! मोहणिजेणं कडेणं कम्मेणं उदिन्नेणं अवक्कमेजा ? हंता अवक्कमेचा, से भंते ! जाव बालपंडियवीरियत्ताए अवक्कमेजा ३?, गोयमा ! बालचीरियत्ताए उवक्कमेजा नो पंडियबीरिय-ताए उवक्कमेञ्जा, सिय बालपंडियवीरियत्ताए अवक्कमेजा । जहा उदिनेणं दो आलावगा तहा उवसंतेणवि दो आलावगा भाणियव्वा, नवरं उवट्ठाएजा पंडियवीरियत्ताए अवक्कमेचा बालपंडिय-वीरियत्ताए। से भंते ! किं आयाए अवक्कमइ अणायाए अवक्कमइ ? गोयमा ! आयाए अवक्कमइ नो अणायाए अवक्कमइ, मोहणिजं कम्मं वेएमाणे से कहमेयं भंते! एवं? गोयमा! पुब्बि से एयंएवं रोयइ इयाणिं से एयं एवं नो रोयइ एवं खलु एवं ।। वृ.'मोहणिज्जेणं'तिमिथ्यात्वमोहनीयेन ‘उदिन्नेणं तिउदितेन ‘उवठ्ठाएजत्ति 'उपतिष्ठेत्' उपस्थानं-परलोकक्रियास्वभ्युपगमंकुर्यादित्यर्थः, वीरियत्ताए'त्तिवीर्ययोगाद्वीर्य-प्राणी तद्भावो वीर्यता, अथवा वीर्यमेव स्वार्थिकप्रत्ययाद्वीर्यता वीर्याणां वाभावो वीर्यता, तया, 'अवीरियत्ताए'त्ति अविद्यमानवीर्यतया वीर्याभावेनेत्यर्थः, 'नो अवीरियत्ताए'त्ति वीर्यहेतुकत्वादुपस्थानस्येति । 'वालवीरियत्ताए'त्ति बालः-सम्यगर्थानवबोधात्सद्बोधकार्यविरत्यभावाच्चमिथ्याष्टिस्तस्य या वीर्यता-परिणतिविशेषः सा तथा तया । 'पंडियवीरियत्ताए'त्ति पण्डितः-सकलावद्यवर्जकस्तदन्यस्य परमार्थतो निनित्वेनापण्ड्तित्वाद्, यदाह॥१॥ “तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः । तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणग्रातः स्थातुम् ।। इति, सर्वविरत इत्यर्थः । 'बालपंडियवीरियत्ताए'त्तिबालो देशे विरत्यभावात्पण्डितो देशएव विरतिसद्भावादिति बालपण्डितो-देशविरतः, इह मिथ्यात्वे उदिते मिथ्याष्टित्वाञ्जीवस्य बालवीर्येणैवोपस्थान स्यान्नेतराभ्याम्, एतदेवाह-'गोयमे त्यादि । उपस्थानविपक्षोऽपक्रमणमतस्तदाश्रित्याह-'जीवेणमित्यादि 'अवक्कमेन्ज'त्ति अपक्रामेत्' Page #74 -------------------------------------------------------------------------- ________________ शतकं-१, वर्ग:-, उद्देशकः-४ ७१ अपसर्पेत्, उत्तमगुणस्थानकाद् हीनतरं गच्छेदित्यर्थः, 'बालवीरियत्ताए अवक्कमेजत्ति मिथ्यात्वमोहोदये सम्यक्त्वात् संयमाद्देशसंयमाद्वा अपक्रामेत' मिथ्याद्दष्टिर्भवेदिति। ____ 'नोपंडियवीरियत्ताए अवक्कमेजत्ति, नहि पण्डितत्वात्प्रधानतरंगुणस्थानकमस्ति यतः पण्डितवीर्येणापसर्पत, 'सिय बालपंडियवीरियत्ताए अवक्कमेज'त्तिस्यात्-कदाचिच्चारित्रमोहनीयोदयेन संयमादपगत्यबालपण्डितवीर्येण देशविरतो भवेदिति । वाचनान्तरे त्वेवम्-‘बालवीरियत्ताए नो पंडियवीरियत्ताए नो बालपंडियवीरियत्ताए'त्ति, तत्र च मिथ्यात्वमोहोदये बालवीर्यस्यैव भावादितरवीर्यद्वयनिषेध इति । उदीर्णविपक्षत्वादुपशान्तस्येत्युपशान्तसूत्रद्वयं तथैव, नवरम् 'उवठाएजा पंडियवीरियत्ताए'त्ति उदीर्णालापकापेक्षयोपशान्तालापकयोरयं विशेषः-प्रथमालापके सर्वथा मोहनीयेनोपशान्तेनसतोपतिछेत क्रियासु पण्डितवीर्येण, उपशान्तमोहावस्थायां पण्डितवीर्यस्यैवभावादितरयोश्चाभावात्।वृद्धैस्तु काञ्चिद्वाचनामाश्रित्येदं व्याख्यातं-मोहनीयेनोपशान्तेनसतानमिथ्यादृष्टिर्जायते, साधुः श्रावको वा भवतीति । द्वितीयालाके तु अवक्कमेज बालपंडियीरियत्ताए'त्ति, मोहनीयेन हि उपशान्तेन संयतत्वाद्वालपण्डितवीर्येणापक्रामन् देशसंयतो भवति, देशतस्तस्य मोहोपशमसद्भावात्, नतुमिथ्याष्टि, मोहोदय एव तस्य भावात्, मोहोपशमस्यचेहाधिकृतत्वादिति अथापक्रामतीति यदुक्तंतत्र सामान्येन प्रश्नयन्नाह-'से भंते! कि'मित्यादि, ‘से'त्ति असौ जीवः, अथार्थो वा सेशब्दः, 'आयाए'त्ति आत्मना 'अणायाए'त्ति अनात्मना, परत इत्यथः 'अप-क्रामति' अपसर्पति, पूर्वं पण्डितत्वरुचिर्भूत्वा पश्चान्मिश्ररुचिर्मिध्यारुचिर्वा भवतीति, कोऽसौ ? इत्याह-मोहनीयं कर्म मिथ्यात्वमोहनीयं चारित्रमोहनीयं वा वेदयन्, उदीर्णमोह इत्यर्थ 'से' कहमेयं भंते!'त्तिअथ कथं' केनप्रकारेण ‘एतद्' अपक्रमणम् ‘एवं'तिमोहनीयं वेदयमानस्येति, इहोत्तरं-'गोयमे'त्यादि, पूर्वम्' अपक्रमणात् प्राग् 'असौ' अपक्रमणकारी जीवः ‘एतद्' जीवादि अहिंसादि वा वस्तु एवं यथा जिनैकुंतं रोचते' श्रद्धत्ते करोति वा, 'इदानीं' मोहनीयोदयकाले 'सः' जीवः 'एतत्' जीवादि अहिंसादिवा एवं यथा जिनैरुक्तं 'नो रोचते' न श्रद्धत्तेन करोति वा, ‘एवं खलु उक्तप्रकारेण एतद् अपक्रमणम्, ‘एवं' मोहनीयवेदने इत्यर्थः । मोहनीयकर्माधिकारात् सामान्यकर्म चिन्तयन्नाह मू. (४९) से नूनं भंते ! नेरइयस्स वा तिरिक्खजोणियस्स वा मणूसस्स वा देवस्स वा जे कडे पावे कम्मे नत्थि तस्स अवेइयत्ता मोक्खो?, हंता गोयमा! नेरइयस्स वा तिरिक्ख०मणु० देवस्स वाजे कडे पावे कम्मे नत्थि तस्स अवेइत्ता मोक्खो से केणढेणं भंते! एवं वुचतिनेरइयस्सवाजीव मोक्खो, एवंख लुमए गोयमा! दुविहे कम्मे पन्नत्ते, तंजहा-पएसकम्मे यअणुभागकम्मे य, तत्थ णं जंतं पएसकम्मं तं नियमा वेएइ, तत्थ णं जंतं अणुभागकम्मं तं अत्थेगइयं वेएइ अत्थेगइयं नो वेएइ। नायमेयंअरहया सुयमेयं अरहया विनायमेयंअरहयाइमेकम्मंअयंजीवे अज्झोवगमियाए वेयणाए वेदिस्सइइमं कम्मंअयंजीवे उवक्कमियाए वेदणाए वेदिस्सइ, अहाकम्मं अहानिकरणं जहाजहातं भगवया दिटुंतहा तहातं विप्परिणमिस्सतीति, से तेणटेणं गोयमा! नेरइयस्स वा४ जाव मोक्खो। Page #75 -------------------------------------------------------------------------- ________________ ७२ भगवतीअगसूत्रं 9/-/४/४९ वृ. 'नेरइयस्स वे' त्यादौ नास्ति मोक्षः इत्येवंसंबन्धात्षष्ठी, 'जे कडे'त्ति तैरेव यद्बद्धं पावे कम्मे'त्ति पापम्' अशुभनारकगत्यादि, सर्वमेव वा पापं दुष्टं, मोक्षव्याघातहेतुत्वात्, 'तस्स'त्ति तस्मात्कर्मणः सकाशात् 'अवेइयत्त'त्ति तत्कर्माननुभूय, एवंखलु'त्तिवक्ष्यमाणप्रकारेण 'खलु' वाक्यालङ्कारे 'मए'त्ति मया, अनेन च वस्तुप्रतिपादने सर्वज्ञत्वेनात्मनः स्वातन्त्रयं प्रतिपादयति, 'पएसकम्मे य'त्तिप्रदेशाः-कर्मपुद्गलाजीवप्रदेशेष्वोतप्रोतास्तद्रूपंकर्मप्रदेशकर्म अणुभागकम्मे यत्ति अनुभागः तेषामेव कर्मनदेशानां संवेद्यमानताविषयो रसस्तद्रूपं कर्मानुभागकर्म, तत्र यत्प्रदेशकर्मतन्नियमावेदयति, विपाकस्याननुभवनेऽपिकर्मप्रदेशानामवश्यं क्षपणात्, प्रदेशेभ्यः प्रदेशानियमाच्छतयतीत्यर्थः, अनुभागकर्म च तथा भावं वेदयति वा न वा, यथा मिथ्यात्वं तत्क्षयोपशमकालेऽनुभागकर्मतया न वेदयति प्रदेशकर्मता तु वेदयत्येवेति । इहचद्विविधेऽपिकर्मणि वेदयितव्ये प्रकारद्वयमस्ति, तच्चाहतैवज्ञायते इति दर्शयन्नाह'ज्ञात' सामान्येनावगतम् ‘एतद्' वक्ष्यमाणं वेदनाप्रकारद्वयम् अर्हता' जिनेन 'सुर्य'ति स्मृतं' प्रतिपादितम् अनुचिन्तितंवा, तत्र स्मृतमिव स्मृतं केवलित्वेन स्मरणाभावेऽपिजिनस्यात्यन्तमव्यभिचारसाधयादिति, "विण्णायं ति विविधप्रकारैः-देशकालादिविभागरूपैति विज्ञातं, तदेवाह'इमं कम्मं अयंजीवे'त्ति, अनेन द्वयोरपि प्रत्यक्षतामाह केवलित्वादर्हतः, अल्झोवगमियाए'त्ति प्राकृतत्वादभ्युपगमः-प्रव्रज्याप्रतिपत्तितो ब्रह्मचर्यभूमिशयनकेशलुञ्चनादीनामङ्गीकारस्तेन निर्वृत्ता आभ्युपगमिको तया 'वेयइस्सइत्ति भविष्यकालनिर्देश- भविष्यत्पदार्थो विशिष्टज्ञानवतामेव ज्ञेयः अतीतो वर्तमानश्चपुनरनुभवद्वारेणान्यस्यापि ज्ञेयः संभवतीतिज्ञापनार्थः, 'उवक्कमियाए'त्ति उपक्रम्यतेऽनेनेत्युपक्रमः-कर्मवेदनोपायस्तत्र भवा औपक्रमिकी-स्वयमुदीर्णस्योदीरणाकरणेन वोदयमुपनीतस्य कर्मणोऽनुभवस्तया औपक्रमिक्या वेदनया वेदयिष्यति। तथाच अहाकम्मतियथाकर्म-बद्धकर्मानतिक्रमेण अहानिगरणं'तिनिकरणानां-नियतानां देशकालादीनां करणानां-विपरिणामहेतूनामनतिक्रमेण यथा यथा तत्कर्म भगवता दृष्टं तथा तथा विपरिणस्यतीति, इतिशब्दो वाक्यार्थसमाप्ताविति ।। अनन्तरं कर्म चिन्तितं, तच्च पुद्गलात्मकमिति परमाण्वादिपुद्गलांश्चिन्तयन्नाह-अथवा परिणामाधिकारात्पुद्गलपरिणाममाह मू. (५०) एस णं भंते ! पोग्गले तीतमनंतं सासयं समयं भुवीति वत्तब्बं सिया?, हंता गोयमा! एस णं पोग्गले अतीतमनंतं सासयं समयं भुवीति वत्तव्वं सिया। एसणं भंते ! पोग्गले पडुप्पन्नसासयं समयं भवतीति वतव्वं सिया?, हंता गोयमा! तं चैव उच्चारेयव्वं । एस णं भंते ! पोग्गले अनागयमनंतं सासयं समयं भविस्सतीति वत्तव्यं सिया हन्ता गोयमा! तंचेव उच्चारेयव्वं। एवं खंधणवितिनिआलावगा, एवंजीवेणवि तिन्नि आलावगा भाणियव्वा वृ. पोग्गले तिपरमाणुरुत्तरत्र स्कन्धग्रहणात् तीतंति अतीतम्, इहचसर्वेऽध्वमावकाला इत्यनेनाधारे द्वितीया, ततश्च सर्वस्मिन्नतीत इत्यर्थः, 'अणंतं'ति अपरिमाणम्, अनादित्वात्, 'सासयंतिसदाविद्यमानं, न हिलोकोऽतीतकालेन कदाचिच्छून्य इति, 'समयंति कालं भुवित्ति अभूदिति, एतद्वक्तव्यं स्यात् ? सद्भूतार्थत्वात् । 'पडुप्पन्नति प्रत्युत्पन्नं वर्तमानमित्यर्थः, वर्तमानस्यापि शाश्वतत्वं सदाभावाद्, Page #76 -------------------------------------------------------------------------- ________________ शतकं - 9, वर्ग:-, उद्देशकः -४ ७३ एवमनागतस्यापीति । अनन्तरं स्कन्ध उक्तः, स्कन्धश्च स्वप्रदेशापेक्षया जीवोऽपि स्यादिति जीवसूत्रं, जीवाधिकाराश्च प्रायो यथोत्तरप्रधानजीववस्तुवक्तव्यतामुद्देशकान्तं यावदाह सू. (५१) छउमत्थे णं भंते! मणूसे अतीतमनंतं सासयं समयं भुवीति केवलेणं संजमेणं केवलेणं संवरे० केवलेणं बंभचेरवासेणं केवलाहिं पवयणमाईहिं सिज्झिसु बुज्झिसु जाव सव्वदुक्खाणमंतं करिंसु ? गोयमा ! नो इणट्टे समट्टे । से केणट्टेणं भंते! एवं बुच्चइ तं चेव जाव अंतं करेंसु ? गोयमा ! जे केइ अंतकरा वा अंतिमसरीरिया वा सव्वदुक्खाणमंतं करेंसु वा करेंति वा करिस्संति वा सव्वे ते उप्पन्ननाणदंसणधरा अरहा जिणे केवली भवित्ता तओ पच्छ सिज्झंति बुज्झति मुच्चंति परिनिव्वायंति सव्वदुक्खाणमंतं करेंसु वा करेति वा करिस्संति वा, से तेणट्टेणं गोयमा ! जाव सव्वदुक्खाणमंतं करेंसु० । पडुप्पन्नेऽवि एवं चैव नवरं सिज्झति भाणियव्वं, अणागएवि एवं चेव, नवरं सिज्झिस्संति भाणियव्वं, जहा छउमत्थो तहा आहोहिओवि तहा परमाहोहिओऽ वि तिन्नि तिन्नि आलावगा भाणियव्वा । केवली णं भंते! मणूसे तीतमणंतं सासयं समयं जाव अंतं करेंसु ? हंता सिज्झिसु जाव अंतं करेंसु, एते तिन्नि आलावगा भाणियव्वा छउमत्थस्स जहा नवरं सिज्झिसु सिज्झिति सिज्झिस्संति । से नूनं भंते! तीतमनंतं सासयं समयं पडुप्पन्नं वा सासयं समयं अनागयमनंतं वा सासयं समयं जे केइ अंतकरा वा अंतिमसरीरिया वा सव्वदुक्खाणमंतं करेंसु वा करेति वा करिस्संति वा सव्वेत उप्पन्ननाणदंसणधरा अरहा जिणे केवली भवित्ता तओ पच्छ सिज्झंति जाव अंतं करेस्संति वा? हंता गोयमा ! तीतमनंतं सासयं समयं जाव अंतं करेस्संति वा । से नूणं भंते! उप्पन्ननाणदंसणधरे अरहा जिणे केवलि अलमत्युत्ति वत्तव्वं सिया ? हंता गो० ! उप्पन्ननादंसणधरे अरहा जिणे केवली अलमत्युत्ति वत्तव्वं सिया । सेवं भंते! सेवं भंतेत्ति वृ. 'छउमत्थे ण 'मित्यादि, इह छद्मस्थोऽवधिज्ञानरहितोऽवसेयो, न पुनरकेवलिमात्रम्, उत्तरत्रावधिज्ञानिनो चक्ष्यमाणत्वादिति, 'केवलेणं' ति असहायेन शुद्धेन वा परिपूर्णेन वाऽसाधारणेन वा, यदाह - "केवलमेगं सुद्धं सगलमसाहारणं अनंतं च" 'संजमेणं' ति पृथिव्यादिरक्षणरूपेण 'संवरेणं' ति इन्द्रियकषायनिरोधेन 'सिज्झिसु' इत्यादी च बहुवचनं प्राकृतत्वादिति । एतच गौतमेनानेनाभिप्रायेण पृष्टं यदुत उपशान्तमोहाद्यवस्थायां सर्वविशुद्धाः संयमादयोऽपि भवन्ति विशुद्धसंयमादिसाध्या च सिद्धिरिति सा छद्मस्थस्यापि स्यादिति । 'अंतकरे' ति भवान्तकारिणः, तेच दीर्घतरकालापेक्षयाऽपि भवन्तीत्यत आह- 'अंतिमसरीरिया व'त्ति अन्तिमं शरीरं येषामस्ति तेऽन्तिमशरीरिकाः, चरमदेहा इत्यर्थः, वाशब्दौ समुच्यये । 'सव्वदुक्खाणमंतं करेंसु' इत्यादी 'सिज्झिसु सिज्झंती' त्याद्यपि द्रष्टव्यं सिद्धयाद्यविनाभूतत्वात् सर्वदुःखान्तकरणस्येति, 'उप्पन्ननाणदंसणधरे 'ति उत्पन्ने ज्ञानदर्शने धारयन्ति ये ते तथा, न त्वनादिसंसिद्धज्ञानाः, अत एव 'अरह'त्ति पूजार्हा 'जिण' त्ति रागादिजेतारः, ते च छद्मस्था अपि भवन्तीत्यत आह-‘केवली' ति सर्वज्ञाः, 'सिज्ांती' त्यादिषु चतुर्षु पदेषु वर्त्तमाननिर्देशस्य शेषोपलक्षणत्वात् ‘सिज्झिसु सिज्झति सिज्झिरसंती' त्येवमतीतादिनिर्देशो द्रष्टव्यः, अत एव 'सव्वदुक्खाण' मित्यादौ पञ्चमपदेऽसौ विहित इति । Page #77 -------------------------------------------------------------------------- ________________ ७४ भगवतीअङ्गसूत्रं 9/-/४/५१ 'जहाछउमत्थो' इत्यादेरियंभावना-'आहोहिएणंभंते! मणूसेऽतीतमनंतंसासय मित्यादि दण्डकत्रयं, तत्राधः-परभावधेरधस्तादयोऽवधिःसोऽधोऽवधिस्तेनयो व्यवहरत्यसी आधोऽवधिकः-परिमितक्षेत्रविषयावधिकः 'परमाहोहिओ'त्तिपरमआधोऽवधिकाद्यःसपरमाधोऽवधिकः, प्राकृतत्वाच्च व्यत्ययनिर्देशः, 'परमोहिओ'त्ति क्वचित्पाठो व्यक्तश्च, सचसमस्तरूपिद्रव्या-सङ्ख्वायतलोकमात्रालोकखण्डासङ्ख्यातावसर्पिणीविषयावधिज्ञानः, तिनि आलावग'त्ति कालत्रयभेदतः, केवलीण मित्यादि केवलिनोऽप्येतेएवत्रयोदण्डकाःविशेषस्तु सूत्रोक्त एवेति 'सेणूणमित्यादिषुकालत्रयनिर्देशोवाच्य एवेति, अलमत्थुत्तिवत्त्ववंसियत्ति अलमस्तु' पर्याप्तंभवतुनातः परं किञ्चिद्ज्ञानान्तरंप्राप्तव्यमस्यास्तीत्येतद्वक्तव्यं स्यात् भवेत्, सत्यत्वादस्येति शतकं-१ उद्देशकः-४ समाप्तः -:शतकं-१ उद्देशक-५:वृ. अनन्तरोद्देशकस्यान्तिमसूत्रेष्वर्हदादय उक्तास्ते च पृथिव्यां भवन्तीति अथवा पृथिवीतोऽप्युद्ध त्य मनुजत्वमवाप्ताः सन्तस्ते भवन्तीति पृथिवीप्रतिपादनायाह तथा 'पुढवित्ति यदुद्देशकसङ्ग्रहिण्यामुक्तं तत्प्रतिपादनाय चाह मू. (५२) कति णं भते ! पुढवीओ पन्नत्ताओ?, गोयमा ! सत्त पुढवीओ पन्नत्ताओ, तंजहा-रयणप्पभाजाव तमतमा॥इमीसेणंभंते! रयणप्पभाएपुढवीएकति निरयावाससयसहस्सा पन्नत्ता?, गोयमा! तीसं निरयावाससयसहस्सा पन्नत्ता, गाहा वृ. तत्र ‘रयणप्पभत्ति नरकवर्ज प्रायः प्रथमकाण्डे इन्द्रनीलादिबहुविधरलसम्भवात् रत्नानां प्रभा-दीप्तिर्यस्यां सा रलप्रभा, यावत्करणादिदंदृश्य-शर्कराप्रभा वालुकाप्रभा पक्षप्रभा धूमप्रभा तमःप्रभेति, शब्दार्थश्च रत्नप्रभावदिति, 'तमतम'त्ति तमस्तमःप्रभेत्यर्थः, तत्र प्रकृष्टं तमस्तम-स्तमस्तस्येव प्रभा यस्याः सा तमस्तमःप्रभा । __एतासु च नरकावासा भवन्तीति तान् आवासाधिकाराच्च शेषजीवावासान् परिमाणतो दर्शयन्नाह-'इमीसेण मित्यादि, 'अस्यां विनेयप्रत्यक्षायां नरयावाससयहसहस्स'त्तिआवसन्ति येषु ते आवासाः नरकाश्च ते आवासाश्चेति नरकावासास्तेषां यानि शतसहासणि तानि तथेति। शेषपृथिवीसूत्राणितु गाथाऽनुसारेणाध्येयानि, अत एवाह-'गाह'त्ति०, सा चेयंमू. (५३) तीसा य पन्नवीसा पन्नरस दसेव या सयसहस्सा। तिन्नेगं पंचूणं पंचेव अनुत्तरा निरया ॥ वृ. 'तीसा य पन्नवीसा'इत्यादि, सूत्राभिलापश्च-'सक्करप्पभाए णं भंते ! पुढवीए कइ निरयावाससयसहस्सा पन्नत्ता?, गोयमा पणवीसं निरयावाससयसहस्सा पन्नत्ता' इत्यादिरिति मू. (५४) केवइया णं भंते असुरकुमारावाससयसहस्सा पन्नत्ता?, एवंमू. (५५) चउसट्टी असुराणं चउरासीइंय होइ नागाणं । बावत्तरि सुवन्त्राण वाउकुमाराण छन्नउई। म. (५६) दीवदिसाउदहीणं विजुकुमारिंदणियमग्गीणं। छण्हपि जुयलयाणं छावत्तरिमो सयसहस्सा। Page #78 -------------------------------------------------------------------------- ________________ शतकं-१, वर्ग:-, उद्देशकः-५ ७५ वृ. छण्हपि जुयलयाणं ति दक्षिणोत्तरदिग्भेदेनासुरादिनिकायो द्विभेदो भवतीति युगलान्युक्तानि, तत्र षट्सुयुगलेषु प्रत्येकंषट्सप्ततिभवनलक्षाणामिति । एषांचासुरादिनिकाययुगलानां दक्षिणोत्तरदिशोरयं विभाग:॥१॥ "चउतीसा चउचता अट्टत्तीसंच सयसहस्साओ । पन्ना चत्तालीसा दाहिणओ हुंति भवणाई ।। 'चत्तालीस'त्ति द्वीपकुमारादीनां षण्णां प्रत्येकं चत्वारिंशद्भवनलक्षाः । ॥१॥ "तीसा चत्तालीसा चोत्तीसं चेव सयसहस्साई। छायाला छत्तीसा उत्तरओ होतिभवणाई। "छत्तीसत्तिद्वीपकुमारादीनां षण्णां प्रत्येकं षट्त्रिंशद्भवनलक्षाणीति । अथाधिकृतोद्देशकार्थसङ्ग्रहाय गाथामाहमू. (५७) केवइयाणं भंते! पुढविक्काइयावाससयसहस्सा पन्नत्ता?, गोयमा! असंखेजा पुढविक्काइयावाससयसहस्सा पन्नत्ता, गोयमा!जावअसंखिजाजोतिसियविमाणावाससयसहस्सा पण्णत्ता । सोहम्मे णं भंते ! कप्पे केवइया विमावाससयसहस्सा पन्नत्ता?, गोयमा ! बत्तीसं विमाणावाससयसहस्सा पन्नत्ता, एवं । मू. (५८) बत्तीसठ्ठावीसा बारस अट्ट चउरो सयसहस्सा। पन्ना चत्तालीसा छच्च सहस्सा सहस्सारे ।। मू. (५९) आणयपाणयकप्पे चत्तारि सयाऽऽरणच्चुए तिन्नि। सत्त विमाणसयाइं चउसुवि एएसु कप्पेसुं। एक्कारसुत्तरं हेछिमेसु सत्तुत्तरंसयं च मज्झिमए। सयमेगं उवरिमए पंचेव अनुत्तरविमाणा॥ पुढवि द्विति ओगाहणसरीरसंघयणमेव संठाणे। लेस्सा दिट्ठी नाणे जोगुव ओगे य दस ठाणा ।। वृ. 'पुढवी' त्यादि, तत्र पुढवीति लुप्तविभक्तिकत्वान्निर्देशस्य पृथिवीषु, उपलक्षत्वाच्चास्य पृथिव्यादिषुजीवावासेष्विति द्रष्टव्यमिति । 'ठिइत्ति सूचनात्सूत्र मिति न्यायास्थितस्थानानि वाच्यानीति शेषः । एवम् ‘ओगाहणे'ति अवगाहनास्थानानि, शरीरादिपदानि तु व्यक्तान्येव, एकारान्तंच पदंप्रथमैकवचनान्तंश्यम्, इत्येवमेतानि स्थितिस्थानादीनि दश वस्तूनि इहोद्देशके विचारयितव्यानीति गाथासमासार्थः, विस्तरार्थं तु सूत्रकारः स्वयमेव वक्ष्यतीति । मू. (६२) इमीसेणंभंते! रयणप्पभाएपुढवीएतीसाए निरयावाससयसहस्सेसु एगमेगंसि निरयावासंसि नेरइयाणं केवइयाठितिठाणा पन्नत्ता?, गोयमा! असंखेजा ठितिठाणा पन्नत्ता, तंजहा-जहनिया ठिती समयाहिया जहनियाठिईदुसमयाहियाजाव असंखेजसमयाहियाजहनिया ठिई तप्पाउग्गुक्कोसिया ठिती। इमीसे णं भंते! रयणप्पभाए पुढवीएतीसाए निरयावाससयसहस्सेसु एगमेगसि निरयावासंसिजहन्नियाए ठितीए वट्टमा णानेरइया किं कोहोवउत्तामाणोक्उत्तामायोवउत्ता लोभोवउत्ता गोयमा! सब्वेवि ताव होज्जा कोहोवउत्ता १, अहवा कोहोवउत्ता य माणोवउत्ते य २, अहवा मू. (६०) Page #79 -------------------------------------------------------------------------- ________________ ७६ भगवतीअगसूत्रं १/-/५/६२ कोहोवउत्ता य माणोवउत्ताय ३, अहवा कोहोवउत्ता यमायोवउत्ते य ४ अहवा कोहोवउत्ताय मायोवउत्ता य ५, अहवा कोहोवउत्ता य लोभोवउत्ते य ६, अहवा कोहोवउत्ता य लोभोवउत्ता य ७॥ अहवा कोहोक्उत्ताययमाणोवउत्ते यमायोवउत्तय १, कोहोवउत्ता यमाणोवउत्तेयमायोवउत्ता य२, कोहोवउत्ता यमाणोवउत्ताय मायोक्उत्तेय ३, कोहोवउत्तायमाणोवउत्ता यमायाउवउत्ताय४/ एवं कोहमाणलोभेणवि चउ ४, एवं कोहमायालोभेणवि चउ ४ एवं १२॥ पच्छ माणेण मायाए लोभेण य कोहो भइयब्वो, ते कोहं अमुंचता ८, एवं सत्तावीसं भंगा नेयव्वा । इमीसेणं भंते! रयणप्पभाए पुढवीएतीसाए निरयावाससयसहस्सेसुएगमेगंसि निरयावासंसि समयाहियाए जहन्नहितीए वट्टमाणा नेरइया किं कोहोवउत्ता माणोवत्ता मायोवउत्ता लोभोवउत्ता?, गोयमा! कोहोवउत्ते यमाणोवउत्तेय मायोवत्ते य लोभोवउत्ते, य, कोहोक्उत्ता य माणोक्उत्ता य मायोवउत्ता य लोभोवउत्ताय॥ ___ अहवा कोहोवउत्ते य माणोवउत्ते य, अहवा कोहोवउत्ते य माणोवउत्ताय एवं असीति भंगा नेयव्वा। एवंजाव संखिज्जसमयाहिया ठिईअसंखेजसमयाहियाएठिईएतप्पाउग्गुक्कोसियाए ठिईए सत्तावीसं भगा भाणियव्वा ॥ वृ. तत्र रत्नप्रभापृथिव्यां स्थितिस्थानानि तावत्प्ररूपयन्नाह-'इमीसे ण'मित्यादि व्यक्तं, नवरम् ‘एगमेगंसि निरयावासंसि'त्ति प्रतिनरकावासमित्यर्थः 'ठितिठाण'त्ति आयुषो विभागाः 'असंखेन'त्ति सङ्ख्यातीतानि कथं?, प्रथमपृथिव्यपेक्षयाजघन्यास्थितिर्दश वर्षसहस्राणि उत्कृष्टा तुसागरोपमम्, एतस्यांचैकैकसमयवृद्ध्याऽसङ्येयानि स्थितिस्थानानि भवन्ति, असङ्ख्येयत्वात्सागरोपमसमयानामिति, एळं नरकावासापेक्षयाऽप्यसङ्ख्येयान्येवतानि केवलं तेषुजघन्योत्कृष्टविभागो ग्रन्थान्तरादवसेयो, यथा प्रथमप्रस्तटनरकेषु जघन्या स्थितिर्दशवर्षसहस्राणि उत्कृष्टा तु नवतिरिति, एवदेव दर्शयन्नाह 'जहन्नियाठिती'त्यादि,जघन्यास्थितिर्दशवर्षसहादिकाइत्येकंस्थितिस्थानं, तच्च प्रतिनरकं भिन्नरूपं, सैव समयाधिकेति द्वितीयम्, इदमपि विचित्रम्, एवं यावदसङ्ख्येयसमयाधिका सा, सर्वान्तिमस्थितिस्थानदर्शनायाह-'तप्पाउग्गुक्कोसिय'त्ति, उत्कृष्टा असावनेकविधेति विशेष्यते तस्यविवक्षितनरकावासस्य पायोग्या-उचिताउत्कर्षिका तत्यायोग्योत्कर्षिका इत्यपरंस्थितिस्थानम्, इदमपि चित्रं, विचित्रत्वादुत्कर्षस्थितेरिति। एवं स्थितस्थानानि प्ररूप्य तेष्वेव क्रोधाधुपयुक्तत्वं नारकाणां विभागेन दर्शयन्निदमाहइमीसेणंइत्यादि, जहनियाए ठिईए वट्टमाणस्स'त्तिया यत्र नारकावासेजघन्यातस्यां वर्तमानाः, किं कोहोवउत्ते त्यादि प्रश्ने 'सव्वेवी'त्याद्युत्तरं, तत्र च प्रतिनरकंजघन्यस्थिकानां सदैव भावात् तेषुचक्रोधोपयुक्तानांबहुत्वात्सप्तविंशतिर्भङ्गका, एकादिसङ्ख्यातमसमयाधिकजघन्यस्थितिकानां तु कादाचित्कत्वात् तेषु च क्रोधाधुपयुक्तानामेकत्वानेकत्वसम्भवादशीतिभङ्गकाः, एकेन्द्रियेषु तु सर्वकषायोपयुक्तानां प्रत्येकं बहूनां भावादभङ्गकम्, आह च॥१॥ “संभवइ जहिं विरहो असीई भंगा तहिं करेजाहि जहियं न होइ विरहो अभंगयं सत्तवीसा वा॥ Page #80 -------------------------------------------------------------------------- ________________ शतकं-१, वर्गः-, उद्देशकः-५ ७७ अयंच तत्सत्तापेक्षो विरहो द्रष्टव्यो, न तूत्पादापेक्षया, यतो रत्नप्रभायांचतुर्विंशतिर्मुहूर्ता उत्पादविरहकाल उक्तः, ततश्चयत्र सप्तविंशतिर्भङ्गका उच्यन्तेतत्रापिविरहभावादशीतिःप्राप्नोति, सप्तविंशतेचाभावा एवेति । तत्र 'सव्वेवि ताव होज्ज कोहोवउत्त'त्ति, प्रतिनरकं स्वकीयस्वकीयस्थित्यपेक्षया जघन्यस्थितिकानां नारकाणां सदैव बहूनां सद्भावात् नारकभवस्य च क्रोधोदयप्रचुरत्वात्सर्व एव क्रोधोपयुक्ता भवेयुरित्येको भङ्गः १। ___'अहवा' इत्यादिना द्वित्रिचतुःसंयोगभङ्गा दर्शिताः, तत्र द्विकसंयोगे बहुवचनान्तं क्रोधममुञ्चताषड्भङ्गाः कार्याः, तथाहि-क्रोधोपयुक्तश्चमानोपयुक्तश्च १ तथा क्रोधोपयुक्ताश्च मानोपयुक्ताश्च २, एवं मायया एकत्वबहुत्वाभ्यां द्वौ, लोभेन च द्वौ, एवमेते द्विकसंयोगेषट् । त्रिकसंयोगे तु द्वादश भवन्ति १२, तथाहि-क्रोधे नित्यं बहुवचनं मानमाययोरेकवचनमित्येकः १, मानैकत्वे मायावहुत्वेच द्वितीयः २,माने बहुवचनं मायायामेकत्वमिति तृतीयः ३, मानबहुत्वे मायाबहुत्वेचचतुर्थः ४, पुनः क्रोधमानलोभैरित्थमेव चत्वारः ४,पुनः क्रोधमाया लोभैरित्थमेव चत्वारः ४, एवमेते द्वादश १२ । चतुष्कसंयोगे त्वष्टौ, तथाहि-क्रोधे बहुवचनेन मानमायालोभेषु चैकवचनेनैकः, एवमेव लोभेबहुवचनेन द्वितीयः, एवमेतावेकवचनान्तमायया जाती, एवमेव बहुवचनान्तमाययाऽन्यौ द्वौ, एतमेते चत्वार एकवचनान्तमानेन जाताः, एवमेव बहुवचनान्तमानेन चत्वार इत्येवमष्टौ, एवमेते जघन्यस्थितिषु नारकेषु सप्तविंशतिर्भवन्ति, जघन्यस्थितौ हि बहवो नारका भवन्त्यतः क्रोधे बहुवचनमेव। 'समयाहियाए जहन्नट्टिईए वट्टमाणा नेरइया किं कोहोवउत्ता' इत्यादि प्रश्नः, इहोत्तरम्'कोहोवउत्ते य' इत्यादयोऽशीतिभङ्गाः, इह समयाधिकायां यावत्सङ्खयेयसमयाधिकायां जघन्यस्थितौ नारका नभवन्त्यपि, भवति चेदेको वाऽनेको वेति ततः क्रोधादिष्वेकत्वेन चत्वारो विकल्पाः, बहुत्वेन चान्ये चत्वार एव ४ । द्विकसंयोगे चतुर्विशति, तथाहि-क्रोधमानयोरेकत्वबहुत्वाभ्यां चत्वारः ४, एवं क्रोधमाययोः ४, एवं क्रोधलोभयोः ४, एवं मानमाययोः ४, एवं मानलोभयोः ४, एवं माया लोभयोरिति ४ द्विकसंयोगे चतुर्विंशति। त्रिकसंयोगेद्वात्रिंशत्, तथाहि-क्रोधमानमायास्वेकत्वेनैकः, एष्वेवमायाबहुत्वेन द्वितीयः, एतमेतौभानैकत्वेन, द्वावेवान्यौ तद्बहुत्वेन, एवमेतेचत्वारः क्रोधैकत्वेन चत्वारएवान्ये क्रोधबहुत्वेनेत्यवमष्टौ क्रोधमानमायात्रिके जाताः, तथैवान्येऽष्टौ क्रोधमानलोभेषु तथैवान्येऽष्टौ क्रोधमायालोभेषु, तथैवान्येऽष्टौ मानमायालोभेष्विति द्वात्रिंशत्। ___ चतुष्कसंयोगे षोडश, तथाहि-क्रोधादिष्वेकत्वेनैको लोभस्य बहुत्वेन द्वितीयः, एवमेतौ मायैकत्वेन, तथाऽन्यौ मायाबहुत्वेन, एवमेतेचत्वारोमानैकत्वेन, तथाऽन्ये चत्वार एवमानबहुत्वेन, एवमेतेऽष्टौ क्रोधैकत्वेन, एवमन्येऽौ क्रोधबहुत्वेनेति षोडश, एवमेते सर्व एवाशीतिरिति । एते च जघन्यस्थितौ एकादिसङ्ख्यातान्तसमयाधिकायां भवन्ति, असङ्ख्यातसमयाधिकायास्तु जघन्यस्थितेरारभ्योत्कृष्टस्थितं यावत्सप्तविंशतिभङ्गास्त एव, तत्र नारकाणांबहुत्वादिति अथावगाहनाद्वारं तत्र मू. (६३) इमीसेणंभंते! रयणप्पभाए पुढवीएतीसाए निरयावाससयसस्सेसुएगभेगसि निरयावासंसि नेरइयाणं केवइया ओगाहणाठाणा पन्नत्ता?, गोयमा! असंखेजाओगाहणाठाणा Page #81 -------------------------------------------------------------------------- ________________ ७८ भगवतीअङ्गसूत्रं १/-1५/६३ पन्नत्ता, तंजहा-जहनिया ओगाहणा, पदेसाहिया जहनिया ओगाहणा, दुप्पेसाहिया जहनिया ओगाहणा, जाव असंखिजपएसाहिया जहनिया ओगाहणा, तप्पाउग्गुक्कोसिया ओगाहणा। इमीसे णं भंते ! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु एगमेगंसि निरयावासंसिजहनियाए ओगाहणाए वट्टमाणा नेरइया किंकोहोक्उत्ता?, असीइभंगाभाणियव्वा जाव संखिज्जपएसाहिया जहन्निया ओगाहणा, असंखेजपएसाहियाए जहन्नियाए ओगाहणाए वट्टमाणाणं तप्पाउगुकोसियाए ओगाहणाए वट्टमाणाणं नेरइयाणं दोसुवि सत्तावीसंभंगा।। इमिसे गंभंते ! रयण जाव एगमेगंसि निरयावासंसि नेरइयाणं कइ सरीरया पन्नत्ता?, गोयमा! तिन्नि सरीरया पन्नत्ता, तंजहा-वेउब्बिए तेयए कम्मए। इमीसेणं भंते ! जाव वेउब्वियसरीरे वट्टमाणा नेरइया किं कोहोवउत्ता? सत्तावीसं भंगा भाणियव्वा, एएणं गमएणं तिनि सरीरा भाणियव्वा। इमीसे णं भंते ! रयणप्पभाए पुढविए जाव नेरइयाणं सरीरया किसंघयणी पनत्ता?, गोयमा ! छण्हं संघयणाणं अस्संघयणी, नेवठ्ठी नेव छिरा नेव हारूणि जे पोग्गला अनिट्ठा अकंता अप्पिया असुहा अमणुना अमणाणा, एतेसिं सरीरसंघायत्ताए परिणमंति। इमीसे गंभंते ! जाव छण्हं संघयणाणं असंघयणे वट्टमाणाणं नेरइया किं कोहोवउत्ता? सत्तावीसं भंगा। इमीसे गंभंते ! रयणप्पभा जाव सरीरिया किंसंठिया पन्नत्ता?, गोयमा! दुविहा पन्नत्ता, तंजहा-भवधारणिज्ञा य उत्तरविउव्विया य, तत्थ णजे ते भवधारणिजाते हुंडसंठिया पन्नत्ता, तत्थ णं जे ते उत्तरवउव्विया तेवि हुंडसंठिया पन्नता । इमीसे णं जाव हुंडसंठाणे वट्टमाणा नेरइया कि कोहोवउत्ता? सत्तावीसं भंगा। इमीसे णं भंते ! रयणप्पभाए पुढवीए नेरइयाणं कति लेस्साओ पन्नत्ता?, गोयमा! एगा काउलेस्सा पण्णत्ता । इमीसे गंभंते! रयणप्पभाएजाव काउलेस्साए वट्टमाणा सत्तीवीसंभंगा।। वृ. 'ओगाहणाठाण'ति अवगाहन्ते-आसते यस्यां साऽवगाहना-तनुस्तदाधारभूतं वा क्षेत्रं तस्याः स्थानानि-प्रदेशवृद्धया विभागाः अवगाहनास्थानानि, तत्र 'जहनिय'त्ति जधन्याऽङ्गुलासफ़ेयभागमात्रा सर्वनरकेषु 'तप्पाउग्गुक्कोसियत्तितस्य विवक्षितनरकस्य प्रायोग्या या उत्कर्षिका सा तप्रायोग्योत्कर्षिका यथा त्रयोदशप्रस्तटे धनुःसप्तकं रलित्रयमङ्गुलषट्कं चेति 'जहनियाए'इत्यादिजघन्यायांतस्यामेवचैकादिसङ्घयातान्तप्रदेशाधिकायाधकायामवगाहनायां वर्तमानानां नारकाणामल्पत्वात् क्रोधाधुपयुक्त एकोऽपि लभ्येऽतोऽशीतिभङ्गाः। . _ 'असंखेजपएसे त्यादि,असङ्ख्यातप्रदेशाधिकायांतस्रायोग्योत्कृष्टायांच नारकाणांबहुत्वात् तेषुच बहूनां क्रोधोपयुक्तत्वेन क्रोधे बहुवचनस्य भावात् मानादिषु त्वेकत्वबहुत्वसम्भवात्सप्तविंशतिभङ्गा भवन्तीति। ननुये जघन्यस्थितय जघन्यावगाहनाश्च भवन्ति तेषांजघन्यस्थितिकत्वेन सप्तविंशतिभङ्गकाः प्राप्नुवन्ति जघन्यावगाहनत्वेन चाशीरिति विरोधः?, अत्रोच्यते, जघन्यस्थितिकानामपिजधन्यावगाहनाकालेऽशीतिरेव, उत्पत्तिकालभावित्वेन जघन्यावगाहनानामल्पत्वादिति, याच जघन्यस्थितिकानांसप्तविंशतिसाजघन्यावगाहनात्वमतिक्रान्तानामिति भावनीयम् शरीरद्वारे सत्तावीसंभंग'त्ति, अनेन यद्यपिवैक्रियशरीरेसप्तविंशतिर्भङ्गकाउक्तास्तथाऽपि Page #82 -------------------------------------------------------------------------- ________________ ७९ शतकं-१, वर्गः-, उद्देशकः-५ या स्थित्याश्रया अवगाहनाश्रया च मङ्गकप्ररूपणा सा तथैव दृश्या, निरवकाशत्वात्तस्याः, शरीराश्रयायाश्च सावकाशत्वात्, एवमन्यत्रापि विमर्शनीयमिति । 'एएणं गमेणं तिन्नि सरीरया भाणियव्वत्ति, वैक्रियशरीरसूत्रपाठेन त्रीणि शरीरकाणि वैक्रियतैसजकार्मणानि भणितव्यानि, त्रिष्वपि भङ्गकाः सप्तविंशतिर्वाच्येत्यर्थः, ननु विग्रहगतौ केवले ये तैजसकार्मणशरीरे स्यातां तयोरल्पत्वेना-शीतिरपि भङ्गकानांसंभवतीति कथमुच्यते? तयोः सप्तविंशतिरेवेति, अत्रोच्यते, सत्यमेतत् केवलं वैक्रियशरीरानुगतयोस्ययोरिहाश्रयणं केवलयोश्चानाश्रयणमितिसप्तविंशतिरेवेति, यच्च द्वयोरेवादिदेश्यत्वे त्रीणीत्युक्तं तच्च त्रयाणामपि गमस्यात्यन्तसाम्योपदर्शनार्थमिति॥ संहननद्वारे 'छण्हं संघयणाणं असंघयणि'त्ति, षण्णां संहननानां-वज्रर्षभनाराचादीनां मध्यादेकतरेणापि संहननेनासंहननानीति, कस्मादेवमित्यत् आह-'नेवट्ठी'त्यादि, नैवास्थ्यादीनि तेषांसन्ति अस्थिसञ्चयरूपंच संहननमुच्यत इति, 'अनिट्ठ'त्ति इष्यन्तेस्मेतीष्टास्तन्निषेधादनिष्टाः, अनिष्टमपि किञ्चित्कमनीयं भवतीत्यत उच्यते-अकान्ताः, अकान्तमपि किञ्चित्कारणवशात् प्रीतये भवतीत्याह- 'अप्पिया' अप्रीतिहेतवः,अप्रियत्वं तेषां कुतः?, यतः ‘असुभत्ति अशुभस्वभावाः, तेच सामान्या अपि भवन्तीत्यतो विशेष्यते-'अमणुण्ण त्ति न मनसा-अन्तःसंवेदनेन शुभतया ज्ञायन्त इत्यमनोज्ञाः, अमनोज्ञता चैकदाऽपि स्यादत आह-'अमणाम'त्ति न मनसा अभ्यन्ते-गम्यन्ते पुनः पुनः स्मरणतो ये ते अमनोऽमाः, एकार्थिका वैते शब्दाः अनिष्टताप्रकर्षप्रतिपादनार्था इति । एतेसिं सरीरसंघायत्ताए'त्ति सङ्घाततया, शरीरपूपसञ्चयतयेत्यर्थः । संस्थानद्वारे किंसंठिय'त्तिकिं संस्थितं-संस्थानं येषांतानि किंसंस्थितानि, भवधारणिज्जत्ति भवधारणं-निजजन्मातिवाहनं प्रयोजनं येषांतानि भवधारणीयानि, आजन्मधारणीयानीत्यर्थः, 'उत्तरवेउब्विय'त्ति पूर्ववक्रियापेक्षयोत्तराणि-उत्तरकालभावीनि वैक्रियाणि उत्तरवैक्रियाणि, 'हुंडसंठिय'त्ति सर्वत्रासंस्थितानि ।। मू. (६४) इमीसे णंजाव किं सम्मद्दिट्टी मिच्छदिट्ठी सम्मामिच्छदिट्ठी?, तिन्निवि । इमीसे णं जाव सम्मइंसणे वट्टमाणा नेरइया सत्तावीसं भंगा, एवं मिच्छदसणेवि, सम्मामिच्छदंसणे असीति भंगा। इमीसे णं भंते ! जाव किं नाणी अन्नाणी?, गोयमा! नाणीवि अन्नाणीवि, तिन्नि नाणाई नियमा, तिन्नि अन्नाणाईभयणाए। इमीसेणंभंते!जाव आभिनिबोहियनाणे वट्टमाणासत्तावीसं भंगा, एवं तिनि नाणाइं तिन्नि अन्नाणाई भाणियव्वाई। इमीसे गंजाव किंमणजोगी वइजोगी कायजोगी, ? तिन्निवि। इमीसेणं जाव मणजीए वट्टमाणा कोहोवउत्ता?, सत्तावीसं भंगा। एवं वइजोए एवं कायजोए। इमीसे गंजाव नेरइया किं सागारोवउत्ता अनागारोवउत्ता?, गोयमा! सागरोवउत्तावि अनागारोवउत्तावि। इमीसे मं जाव सागारोवओगे वट्टमाणा किं कोहोवउत्ता?, सत्तावीसंभंगा एवं अनागारोवउत्तावि । इमीसे णं जावसागारोवओगे वट्टमाणा किं कोहोवउत्ता?, सत्तावीसं भंगा । एवं अनागारोवउत्तावि । इमीसे णं जावसागारोवओगे वट्टमाणा किं कोहोवउत्ता?, नाणत्तं लेसासु गाहा वृ. दृष्टिद्वारे 'सम्मामिच्छादसणे असीइभंग'त्ति मिश्रष्टीनामल्पत्वात्तद्भावस्यापि च कालतोऽल्पत्वादेकोऽपि लम्ते इत्यशीतिभङ्गाः । Page #83 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं 9/-1५/६४ ज्ञानद्वारे 'तिन्निनाणाइंनियम'त्तियेससम्यक्त्वा नरकेषुत्पद्यन्ते तेषां प्रथमसमयादारभ्य भवप्रत्ययस्यावधिज्ञानस्य भावात् त्रिज्ञानिनएवते, ये तुमिथ्यादृष्टयस्ते सज्ज्ञिभ्योऽसज्ञिभ्यश्वोत्पद्यन्ते, तत्र ये सज्ज्ञिभ्यस्ते भवप्रत्ययादेव विभङ्गस्य भावात् यज्ञानिनः, ये त्वसज्ञिभ्यस्तेषामाद्यादन्तर्मुहूर्तात्परतो विभङ्गस्योत्पत्तिरिति तेषांपूर्वमज्ञानद्वयं पश्चाद्विभङ्गोत्पत्तावज्ञानत्रयमित्यत उच्यते-'तिनि अन्नाणाई भयणाए'त्ति "भजनया' विकल्पनया कदाचिद्दध्वे कदाचित्स्त्रीणात्यर्थः, अत्रार्थे गाथे स्याताम्॥१॥ "सन्नी नेरइएसुंउरलपरञ्चायणंतरे समए। विब्भंग ओहिं वा अविग्गहे विग्गहे लहइ॥ ॥२॥ अस्सन्नी नरएसुंपजत्तो जेण लहइ विब्मंगं । नाणा तिन्नेव तओ अन्नाणा दोनि तिन्नेव ॥ एवं तिनिणाणेत्यादि, आभिनिबोधिकज्ञानवत्सप्तविंशतिभङ्गकोपेतानि आद्यानित्रीणि ज्ञानानि अज्ञनानि चेति, इह च त्रीणि ज्ञानानीति यदुक्तं तदाभिनिबोधिकस्य पुनर्गणनेनान्यथा द्वे एव ते वाच्ये स्यातामिति । तिन्निअन्नाणाई' इत्यत्र यदि मत्यज्ञानश्रुताज्ञाने विभङ्गात्पूर्वकालभाविनी ववक्ष्येते तदाऽशीतिभङ्गा लभ्यन्ते, अल्पत्वात्तेषां, किन्तु जघन्यावगाहनास्ते ततो जघन्यावगाहनाश्रयेणैवाशीतिर्भङ्गकासेतषामवसेया इति। योगद्वारे ‘एवं कायजोए'त्ति, इह यद्यपि केवलकार्मणकाययोगेऽशीतिर्भङ्गाः संभवन्ति तथाऽपि तस्याविवक्षणात् सामान्याकाययोगाश्रयणाच्च सप्तविंशतिरुक्तेति। उपयोगद्वारे 'सागरोवउत्त'त्ति, आकारो- विशेषांशग्रहणशक्तिस्तेन सहेति साकारः, तद्विकलोऽनाकारः सामान्यग्राहीत्यर्थः । 'नाणत्तं लेसासु'त्ति, रलप्रभापृथिवीप्रकरणवच्छेषपृथिवीप्रकरणान्यध्येयानि, केवलं लेश्यासु विशेषः, तासां भिन्नत्वाद्, अत एव तद्दर्शनाय गाथामू. (६५) काऊ य दोसु तइयाए मीसिया नीलिया चउत्थीए। पंचमियाए मीसा कण्हा तत्तो परमकण्हा । वृ.'काऊ' इत्यादि, तत्र तइयाए मीसिय'त्तिवालुकाप्रभाप्रकरणे उपरितननरकेषुकापोती अधस्तनेषुतुनीलीभवतीतितेयथासम्भवं प्रश्नसूत्रेउत्तरसूत्रेचाध्येतव्यइत्यर्थः, यच्चसूत्राभिलापेषु नरकावाससङ्घयानानात्वं तत् 'तीसा य पन्नवीसा' इत्यादिना पूर्वप्रदर्शितेन समयवेयमिति, एवं सूत्राभिलापः कार्यः-- ___ 'सक्करप्पभाए णं भंते ! पुढवीए पणवीसाए निरयावाससयसहस्सेसु एकमेक्कंसि निरयावासंसि कइ लेस्साओ पन्नत्ताओ?, गोयमा! एगा काउलेस्सा पन्नत्ता । सक्करप्पभाए णं भंते ! जाव काउलेसाए वट्टमाणा नेरइया किं कोहोवउत्ता ?' इत्यादि 'जाव सत्तावीसं भंगा'। एवं सर्वपृथिवीषु गाथाऽनुसारेण वाच्याः॥ मू. (६६) चउसट्ठीए णं भंते ! असुरकुमारावाससयसहस्सेसु एगमेगंसि असुरकुमारावासंसि असुरकुमाराणं केवइया ठिइठाणा पन्नतता?, गोयमा! असंखेजा ठितिठाणा पन्नत्ता, जहनिया ठिई जहा नेरइया तहा। Page #84 -------------------------------------------------------------------------- ________________ शतकं-१, वर्गः-, उद्देशकः-५ नवरं पडिलोमा भंगाभाणियव्या-सव्वेविताव होज लोभोवउत्ता, अहवा लोभोवउत्ता य. मायोवउत्तेय, अहवा लोभोवउत्ता यमायोवउत्ताय, एएणंगमेणं नेयव्वंजाव थणियकुमाराणं, नवरं नाणत्तंजाणियव्वं । वृ. असुरकुमारप्रकरणे ‘पडिलोमा भंग'त्ति, नारकप्रकरणे हि क्रोधमानादिना क्रमेण भङ्गनिर्देशः कृतः, असुरकुमारादिप्रकरणेषुलोभमायादिनाऽसौ कार्य इत्यर्थः,अत एवाह-'सव्वेवि ताव होज्ज लोहावउत्त'त्ति, देवा हि प्रायो लोभवन्तो भवन्ति तेन सर्वेऽप्यसुरकुमारा लोभोपयुक्ताः स्युः, द्विकसंयोगे तु लोभोपयुक्तत्वे बहुवचनमेव, मायोपयोगे त्वेकत्वबहुत्वाभ्यां द्वौ भङ्गको, एवं सप्तविंशतिभङ्गकाः कार्याः । 'नवरं नाणत्तं जाणियब्वंति नारकाणामसुरकुमारादीनां च परस्परं नानात्वंज्ञात्वा प्रश्नसूत्राणि उत्तरसूत्राणि चाध्येयानीति हृदयं, तच्च नारकाणामसुरकुमारादीनां च संहननसंस्थान- लेश्यासूत्रेषु भवति, तच्चैवम्___'चउसठ्ठीए णं भंते ! असुरकुमारावाससयसहस्सेसु एगमेगंसि असुरकुमारावासंसि असुरकुमाराणं सरीरगा किंसंघयणी?, गोयमा ! असंधयणी, जे पोग्गला इट्ठा कंता ते तेसिं संघाय त्राए परिणमंति, एवं संठाणेवि, नवरं भवधारणिज्जा समचउरंससंठिया उत्तरवेउब्बिया अन्नयरसंठिया एवं लेसासुवि । नवरं कइ लेस्साओ पन्नत्ताओ?, गोयमा ! चत्तारि, तंजहाकिण्हानीलाकाऊ तेऊलेसा, चउसट्टीएणंजा कण्हलेसाए वट्टमाणा किं कोहोवउत्ता?, गोयमा सव्वेविताव होज लोहोवउत्ता' इत्यादि,एवं नीलाकाउतेऊवि' नागकुमारादिप्रकरणेषुतुचुलसीए नागकुमारावाससयसहस्सेसु' इत्येवं “चउसठ्ठी असुराणं नागकुमाराण होइ चुलसीइ" इत्यादेर्वचनात् प्रश्नसूत्रेषु भवनसङ्ख्यानानात्वमवगम्य सूत्राभिलापः कार्य इति ।। मू. (६७) असंखेजेसुणंभंते ! पुढविकाइयावाससयसहस्सेसु एगमेगसि पुढविकाइयावासंसि पुढविक्काइयाणं केवतिया ठितिठाणा पन्नत्ता?, गोयमा! असंखेजा ठितिठाणा पन्नत्ता, तंजहा-जहन्निया ठिई जाव तप्पाउग्गुक्कोसिया ठिई। असंखेजेसु णं भंते ! पुढविकाइयावाससयसहस्सेसु एगमेगसि पुढविकाइयावासंसि पुढविक्काइयाणं केवतिया ठितिठाणा पन्नत्ता?, गोयमा! असंखेज्जा ठितिठाणा पन्नत्ता, तंजहाजहन्निया ठिईजावतप्पाउग्गुक्कोसियाठिई। असंखेजेसुणंभंते! पुढविक्काइयावाससयसहस्सेसु एगमेगंसि पुढविक्काइयावासंसि जहनियाए ठितीए वट्टमाणा पुढविक्काइया किं कोहोवउत्ता माणोक्उत्ता मायोवउत्ता लोभोवउत्ता गोयमा ! कोहोवउत्तावि माणोवउत्तावि मायोवउत्तावि लोभोवउत्तावि, एवं पुढविक्काइयाणं सव्वेसुवि ठाणेसु अभं गयं । नवरं तेउलेस्साए असीति भंगा, एवं आउक्काइयावि, तेउक्काइयवाउक्काइयाणं सब्वेसुवि ठाणेसुअभंगयं वणस्सइकाइया जहा पुढविक्काइया। वृ. 'एवंपुढविक्काइयाणंसव्वेसु ठाणेसुअभंगयंति, पृथिवीकायिका एकैकस्मिन् कषाये उपयुक्ता बहवो लभ्यन्त इत्यभङ्गकंदशस्वपिस्थानेषु, नवरं तेउलेसाएअसीई भंग'त्ति, पृथिवीकायिकेषु लेश्याद्वारे तेजोलेश्या वाच्या, सा च यदा देवलोकाच्युतो देव एकोऽनेको वा पृथिवीकायिकेषूत्पद्य तदा भवति, ततश्च तदैकत्वादिभवनादशीतिर्भङ्गका भवन्तितीति । 516 Page #85 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं 9/1५/६७ इह पृथिवीकायकप्रकरणे स्थितिस्थानद्वारं साक्षाल्लिखितमेवास्ति, शेषाणि तु नारकवद्वाच्यानि, तत्रच 'नवरंनाणत्तं जाणियव्वं इत्येतस्यानुवृत्तेनानात्वमिह प्रश्नत उत्तरतश्चावसेयं, तञ्च शरीरादिषु सप्तसु द्वारेष्विदम्-'असंखिज्जेसु णं भंते! पुढविकाइयावाससयसहस्सेसु जाव पुढविकाइयाणं कइ सरीरा पन्नत्ता ?, गोयमा ! तिन्नि सरीरा, तंजहा ओरालिए तेयए कम्मए एतेषुच 'कोहोवउत्ताविमाणोवउत्तावी त्यादि वाच्यं, तथा 'असंखेज्जेसुणंजाव पुढविकाइयाणंसरीरगा किंसंघयणी?' इत्यादितथैव, नवरं पोग्गलामणुनाअमणुनासरीरसंघायत्ताए परिणमंति' एवं संस्थानद्वारेऽपि, किन्तु उत्तरे हुंडसंठिया' एतावदेव वाच्यं नतु 'दुविहासरीरगा पन्नत्ता, तंजहा-भवधारणिज्जायउत्तरवेउब्वियाय' इत्यादि, पृथिवीकायिकानांतदभावादिति । लेण्याद्वारे पुनरेवं वयं-'पुढविक्काइयाणं भंते ! कइ लेस्साओ पन्नत्ताओ?, गोयमा! चत्तारि, तंजहा-कण्हलेसा जाव तेउलेसा' एतासु च तिसृष्वभङ्गकमेव, तेजोलेश्यायां त्वशीतिभङ्गकाः, एतच्च प्रागेवोक्तमिति ॥ टिद्वारे इदं वाच्यम्-'असंखेज्जेसु जाव पुढविकाइया किं सम्मादिट्ठी मिच्छदिछी' सम्मामिच्छदिट्ठी?, गोयमा! मिच्छदिट्टी',शेषं तथैव । ज्ञानद्वारे तथैव, नवरं 'पुढविकाइया णं भंते ! किं नाणी अन्नाणी?, गोयमा ! नो नाणी अन्नाणी नियमा दो अन्नाणी' योगद्वारेऽपि तथैव, नवरं 'पुढविक्काइया णं भंते ! किं मणजोगी वइजोगी कायजोगी गोयमा ! नो मणजोगी नो वयजोगी कायजोगी। एवं आउक्काइयावि'त्ति पृथिवीकायिकवदप्कायिका अपि वाच्याः, ते हि दशस्वपि स्थानकेष्वभङ्गकाः, तेजोलेश्यायां चाशीतिभङ्गकवन्तो, यतस्तेष्वपि देव उत्पद्यत इति। तेउक्काइए' त्यादौ सव्वेसुठाणेसुत्ति स्थितिस्थानादिषु दशस्वप्यमङ्गकं, क्रोधाधुपयुक्तानामेकदैवतेषुबहूनां भावात्, इह देवानोत्पद्यन्त इथतितेजोलेश्या तेषुनास्ति, ततस्तत्सम्भवानाशीतिरपीत्यभङ्गकमेवेति, एतषु च सूत्राणि पृथिवीकायिकसमानि केवलं वायुकायसूत्रेषु शरीरद्वारे एवमध्येयम् . 'असंखेज्जेसुणं मंते! जाववाउक्काइयाणं कइसरीरापन्नत्ता?, गोयमा! चत्तारि, तंजहाओरालिए वेउविए तेयए कम्मए'त्ति । _ 'वणस्सइकाइए त्यादि, वनस्पतयःपृथिवीकायिकसमाना वक्तव्याः, दशस्वपिस्थानकेषु भङ्गकाभावात्, तेजोलेश्यांच तथैवाशीतिभङ्कसद्भावादिति । ननु पृथिव्यम्बुवनस्पतीनां घष्टिद्वारे सास्वादनभावेन सम्यक्त्वं कर्मग्रन्थेष्वभ्युपगम्यते, तत एव च ज्ञानद्वारे मतिज्ञानं श्रुतज्ञानंच, अल्पाश्चैते इत्येवमशीतिभङ्गाः सम्यग्दर्शनाभिनिबोधिकश्रुतज्ञानेषु भवन्तु, नैवं, पृथिव्यादिषु सास्वादनभावस्यात्यन्तविरलत्वेनाविवक्षितत्वात, तत एवोच्यते-“उभयाभावो पुढवाइएसु विगलेसु होज्ज उववण्णो ।" त्ति, 'उभयं' प्रतिपद्यमानपूर्वप्रतिपत्ररूपमिति ।। मू. (६८)बेइंदियतेइंदियचउंरिदियाणंजेहिं ठाणेहिं नेरतियाणं असीइभंगा तेहिं ठाणेहिं असीइंचेव, नवरं अब्भहिया सम्मत्ते आभिनिबोहियनाणे सुयनाणे य, एएहिं असीइभंगा, जेहिं ठाणेहिं नेरतियणां सत्तावीसं भंगा तेसु ठाणेसु सव्वेसु अभंगयं। पंचिंदियतिरिक्खजोणिया जहा नेरइया तहा भाणियब्वा, नवरं जेहिं सत्तावीसं भंगा तेहिं अभंगयंकायव्वं जत्थ असीति तत्थ असीति चेव। Page #86 -------------------------------------------------------------------------- ________________ शतकं-१, वर्ग:-, उद्देशकः-५ मणुस्साणविजेहिं ठाणेहिं नेरइयाणं असीतिभंगा तेहिं ठाणेहिं मणुस्साणवि असीतिभंगा भाणियब्वा, जेसु ठाणेसु सत्तावीसा तेसु अभंगयं, नवरं मणुस्साणं अब्भहियं जहनिया ठिई आहारए य असीति भंगा। वाणमंतरजोइसवेमाणिया जहा भवणवासी, नवरं नाणत्तं जाणियव्वं जं जस्स, जाव अनुत्तरा, सेवं भंते ! सेवं भंते! ति। वृ. 'बेइंदिए'त्यादावेवमक्षरघटना-'जेहि ठाणेहिं नेरइयाणं असीइभंगा तेहिं ठाणेहिं बेइंदियतेइंदियचउरिदियाणं असीइं चेव'त्ति, तत्रैकादिसङ्ख्यातान्तसमयाधिकायांजघन्यस्थिती १ तथा जघन्यायामगाहनायांच२ तत्रैव च सङ्घययान्तप्रदेशवृद्धायां ३ मिश्रष्टौचनारकाणामशीतिर्भङ्गका उक्ताः, विकलेन्द्रियाणामप्येतेषु स्थानेषु मिश्रष्टिवर्जेष्वशीतिरेव, अल्पत्वात्तेषाम् एकैकस्यापि क्रोधाधुपयुक्तस्य सम्भवात्, मिश्रद्दष्टिस्तु विकलेन्द्रियेष्वेकेन्द्रियेषु च न संभवतीति न विकलेन्द्रियाणां तत्राशीतिभङ्गकसम्भव इति, वृद्धैस्त्विह सूत्रे कुतोऽपि वाचनाविशेषाद् यत्राशीतिस्तत्राप्यभङ्गकमिति व्याख्यातमिति।। __ इहैव विशेषाभिधानायाह-नवरमित्यादि, अयमर्थः-दृष्टिद्वारे ज्ञानद्वारे च नारकाणां सप्तविंशतिरुक्ता, विकलेन्द्रियाणांतु 'अब्भहिय'त्तिअभ्यधिकाऽन्याऽशीतिभङ्गकानां भवति, क्व ?, इत्याह-सम्यक्त्वे, अल्पीयसां हि विकलेन्द्रियाणां सास्वादनभावेन सम्यक्त्वं भवति, अल्पत्वाच्चैतेषामेकत्वस्यापि सम्भवेनाशीतिर्भङ्गकानां भवति, एवमाभिनिबोधिके श्रुते चेति। तथा 'जेही त्यादि, येषु स्थानकेषु नैरयिकाणां सप्तविंशतिर्भङ्गकास्तेषु स्थानेषु द्वि त्रि चतुरिन्द्रियाणां मङ्गकाभावः, तानि च प्रागुक्ताशीतिर्भङ्गकस्थानविशिष्टानि मन्तव्यानि, भङ्गकाभावश्च क्रोधाधुपयुक्तानामेकदैव बहूनां भावादिति।। विकलेन्द्रियसूत्राणिचपृथिवीकायिकसूत्राणीवाध्येयानि, नवरमिह लेश्याद्वारे-तेजोलेश्या नाध्येतव्या, द्विारे च 'बेइंदिया णं भंते ! किं सम्मङ्ठिी मिच्छादिठ्ठी सम्मामिच्छादिठ्ठी ?, गोयमा ! सम्मद्दिट्टीवि मिच्छद्दिट्टीवि नो सम्मामिच्छादिछी, सम्मईसणे वट्टमाणा बेइंदिया किं कोहोवउत्ता?' इत्यादि प्रश्नोत्तरमशीतिभङ्गकाः। तथा ज्ञानद्वारे-'बेइंदिया णं भंते ! किं नाणी अन्नाणी ?, गोयमा ! नाणीवि अन्नाणीवि, जइ णनमी दुन्नाणी मइनाणी सुयनाणी य' शेषं तथैवाशीतिश्च भङ्गा इति । योगद्वारे 'बेइंदिया णं भंते ! किं मणजोगी वइजोगी कायजोगी?, गोयमा! नो मणजोगी वइजोगी कायजोगी य' शेषं तथैव । एवं त्रीन्द्रियचतुरिन्द्रियसूत्राण्यपि। 'पंचेदिये'त्यादि जहिंसत्तावीसंभंग'त्ति, यत्र नारकाणांसप्तविंशतिभङ्गकास्तत्र पञ्चेन्द्रियतिरश्चामभङ्गक, तच्च जघन्यस्थित्यादिकं पूर्वं दर्शितमेव, भङ्गकाभावश्च क्रोधाधुपयुक्तानां बहूनामेकदैव तेषुभावादिति, सूत्राणि चेह नारकसूत्रवदध्येयानि, नवरं शरीरद्वारेऽयं विशेषः'असंखेनेसु णं भंते ! पंचिंदयतिरिक्खजोणियावासेसु पंचिंदियतिरिक्खजोणियाणं केवइया सरीरापन्नत्ता?,गोयमा? चत्तारि, तंजहा-ओरालिए वेउविएतेयएकम्मए' सर्वत्र चाभङ्गकमिति तथा संहननद्वारे 'पंचिंदियतिरिक्खजोणियाणं केवइया संघयणापन्नत्ता?,गोयमा!छ संघयणा पं०, तंजहा-वइरोसहनारायं जाव छेवठ्ठति । एवं संस्थानद्वारेऽपि छ संठाणा पन्नत्ता, तंजहा Page #87 -------------------------------------------------------------------------- ________________ ८४ भगवतीअङ्गसूत्रं १/-1५/६८ समचउरंसे ६ । एवं लेश्याद्वारे-'कइ लेसाओ पन्नत्ताओ?, गोयमा ! छ लेस्सा प०, तंजहाकिण्हलेस्सा' ६। "मणुस्साणवित्ति, यथा नैरयिका दशसु द्वारेष्वभिहितास्तथा मनुष्या अपि भणितव्या इति प्रक्रमः, तदेवाह-'जेही त्यादि, तत्रनारकाणांजघन्यस्थितावेकादिसङ्ख्यातान्तसमयाधिकायां १ तता जघन्यावगाहनायां २ तस्यामेव सङ्ख्यातान्तप्रदेशाधिकायां ३ मिश्रे च ४ अशीतिभङ्गका उक्ताः, मनुष्याणामप्येतेष्वशीतिरेव, तत्कारणंच तदल्पत्वमेवेति । नारकाणां मनुष्याणां च सर्वथा साम्यपरिहारायाह-'जेसु सत्तावीसा' इत्यादि, सप्तविंशतिर्भङ्गकस्थानानिचनारकाणां जघन्यस्थित्यसङ्घयातसमयाधिकजघन्यस्थितिप्रभृतीनि, तेषुचजघन्यस्थितौ विशेषस्य वक्ष्यमाणत्वेन तद्वर्जेषु मनुष्याणामभङ्गकं,यतो नारकाणांबाहुल्येन क्रोधोदय एव भवति तेन तेषां सप्तविंशतिर्भकका उक्तस्थानेषु युज्यन्ते, मनुष्याणां तु प्रत्येक क्रोधाधुपयोगवतां बहूनां भावान्न कषायोदये विशेषोऽस्ति, तेन तेषां तेषु स्थानेषु भङ्गकाभाव इति । इहैव विशेषाभिधानायाह-नवरमित्यादि, येषु स्थानेषु नारकाणामशीतिस्तेषु मनुष्याणामप्यशीति तथा जेसु सत्तावीसा तेसुअभंगय' मित्युक्तं, केवलं मनुष्याणामिदमभ्यधिकं यदुत जघन्यस्थिती तेषामशीतिर्न तुनारकाणांतत्र सप्तविंशतिरुक्तेत्यभङ्गकम्।तथाऽऽहारकशरीरे अशीतिराहारकशरीरवतांमनुष्याणामल्पत्वान्नारकाणां तनास्त्येवेत्येतदप्यभ्यधिकंमनुष्याणामिति, इह च नारकसूत्राणां मनुष्यसूत्राणांचप्रायः शरीरादिषु चतुर्षु ज्ञानद्वार एव च विशेषः, तथाहि'असंखेजेसु णं भंते' ! मणुस्सावासेसु मणुस्साणं कइ सरीरा पन्नत्ता?, गोयमा ! पंच, तंजहाओरा लिए वेउविएआहारए तेयए कम्मए, असंखेज्जेसुणंजाव ओरालियसरीरे वट्टमाणामणुस्सा किं कोहोवउत्ता ४, गो०! कोहोवउत्तावि४, एवंसर्वशरीरकेषुनवरमाहारकेऽशीतिभङ्गकानांवाच्या। एवंसंहननद्वारेऽपिनवरं 'मणुस्साणं भंते! कइसंघयणापन्नत्ता?,गोयमा! छस्संघयणा पन्नत्ता, तंजहा-वइरोसहनाराएजावछेवढे संस्थानद्वारे 'छसंठाणा पन्नत्ता, तंजहा-समचउरंसे जाव हुंडे' ।लेश्याद्वारे 'छ लेसाओ, तंजहा-किण्हलेस्सा जाव सुक्कलेसा' । ज्ञानद्वारे 'मणुस्साणं भंते ! कइ नाणाणि? गोयमा! पंच, तंजहा-आभिनिबोहियणाणं जाव केवलनाणं' । एतेषुच केवलवर्जेष्वभङ्गक, केवलेतु कषायोदय एव नास्तीति । 'वाणमंतरे'त्यादि, व्यन्तरादयो दशस्वपिस्थानेषु यथा भवनवासिनस्तथावाच्याः, यत्रा सुरादीनामशीतिभङ्ककाःयत्र च सप्तविंशतिस्तत्रच व्यन्तरादीनामपितेतथैव वाच्याः, भङ्गकास्तु लोभमादौ विधायाध्येतव्याः, तत्र भवनवासिभिः सह व्यन्तराणां साम्यमेव, ज्योतिष्कादीनांतु न तथैव वाच्याः, भङ्गकास्तु लोभमादौ विधायाध्येतव्याः, तत्र भवनवासिभिः सह व्यन्तराणां साम्यमेव, ज्योतिष्कादीनां तु न तथेति तैस्तेषां सर्वथा साम्यपरिहारसूचनायाह-'नवरं नाणत्तं जाणियव्यंजंजस्स'त्ति, यत्' लेश्यादिगतं यस्य ज्योतिष्कादेः 'नानात्वम्' इतरापेक्षया भेदस्तदज्ञातव्यमिति, परस्परतो विशेषं ज्ञात्वैतेषां सूत्राण्यध्येयानीतिभावः । ___ तत्र लेश्याद्वारे-ज्योतिष्काणामेकैव तेजोलेश्या वाच्या, ज्ञानद्वारे त्रीणि ज्ञानानि, अज्ञानान्यपि त्रीण्येव, असज्ञिनां तत्रोपपाताभावेन विभङ्गस्यापर्याप्तकावस्थायामपि भावात्। तथावैमानिकानांलेश्याद्वारेतेजोलेश्यादयस्तिनोलेश्यावाच्याः ।ज्ञानद्वारेचत्रीणि ज्ञानान्यज्ञानानि Page #88 -------------------------------------------------------------------------- ________________ शतकं - 9, वर्ग:-, उद्देशकः-५ चेति, वैमानिकसूत्राणि चैवमध्येयानि - 'संखेज्जेसुणं भंते! वेमाणियावाससयसहस्सेसु एगमेगंसि वेमाणियावासंसि केवइया ठिइठाणा पन्नत्ता ?' इत्येवमादीनि । शतकं-१ उद्देशकः-५ समाप्तः ८५ -: शतकं १ उद्देशक:- ६: वृ. अथ षष्ठो व्याख्यायते, तस्य चायं सम्बन्धः - अनन्तरोद्देशकेऽन्तिमसूत्रेषु 'असंखेज्जेसु णं भंते! जाव जोतिसियवेमाणियावासेसु' तथा 'संखेज्जेसु णं भंते! वेमाणियावाससयसहस्सेसु' इत्येतदघीतं, तेषु च ज्योतिष्कविमानावासाः प्रत्यक्षा एवेति तद्गतदर्शनं प्रतीत्य तथा 'जावंते' इति यदुक्तमादिगाथायां तच्च दर्शयितुमाह मू. (६९) जावइयाओ य णंभंते! उवासंतराओ उदयंते सूरिए चक्खुप्फासं हव्वमागच्छति अत्थमंतेविय णं सूरिए तावतियाओ चेव उवासंतराओ चक्खुप्फासं हव्वमागच्छति ?, हंता ! गोयमा ! जावइयाओ णं उवासंरताओ उदयंते सूरिए चक्खुप्फासं हव्वमागच्छति अत्थमंतेवि सूरिए जाव हव्यमागच्छति । जावइयाणं भंते! खित्तं उदयंते सूरिए आतावेणं सव्वओ समंता ओभासेइ उज्जोएइ तवेइ पभासेइ, अत्थमंतेविय णं सूरिए तावाइयं चेव खित्तं आयावेणं सव्वओ समंता ओभासेइ उज्जोएइ तवेइ पभासेइ ?, हंता गोयमा ! जावतियण्णं खेत्तं जाव पभासेइ । तं भंते! किं पुढं ओभासेइ अपुट्टं ओभासेइ ?, जाव छद्दिसिं ओभासेति, एवं उज्जोवेइ तवेइ पभसेइ जाव नियमा छद्दिसिं । से नूणं भंते! सव्वंति सव्वासंति फुसमाणकालसमयंसि जावतियं खेत्तं फुसइ तावतियं फुसमाणे पुट्ठेत्ति चत्तव्वं सिया ?, हंता ! गोयमा ! सव्वंति जाव वत्तव्वं सिया । तं भंते! किं पुढं फुसइ अपठं फुसइ ? जाव नियमा छद्दिसिं । वृ. 'जावइयाओ' इत्यादि, यत्परिमाणात् 'उवासंतराओ' त्ति 'अवकाशान्तरात्' आकाशविशेषादवकाशरूपान्तरालाद्वा, यावत्यवकाशान्तरे स्थित इत्यर्थः 'उदयंते' त्ति 'उदयन्' उद्गच्छन् 'चक्खुप्फासं 'ति, चक्षुषोष्टेः स्पर्श इव स्पर्शोन तु स्पर्श एव चक्षुषोऽप्राप्तकारित्वादिति चक्षुस्पर्शस्तं 'हव्वं'ति शीघ्रं, स च किल सर्वाभ्यान्तरमण्डले सप्तचत्वारिंशति योजनानां सहस्रेषु द्वयोः शतयोस्त्रिषष्टौ (४७२६३) च साधकायां वर्त्तमान उदये दृश्यते, अस्तसमयेऽप्येवम्, एवं प्रतिमण्डलं दर्शने विशेषोऽस्ति, स च स्थानान्तरादवसेयः, 'सव्वओसमंत 'त्ति 'सर्वतः ' सर्वासु दिक्षु 'समन्तात् ' विदिक्षु, एकार्थीवैतो, 'ओभासेई' त्यादि 'स्थानान्तरादवसेयः, 'सव्चओ समंत"त्ति 'सर्वतः सर्वासु दिक्षु 'समन्तात्' विदिक्षु, एकार्थौवैतो, 'ओभासेई'त्यादि 'अवभासयति' ईषत्प्रकाशयति यथा स्थूलतरमेव वस्तु दृश्यते 'उदघोतयति' भृशं प्रकशयति यथा स्थूलमेव दृश्यते 'तपति' उपनीशतीतं करोति यथा वा सूक्ष्मं पिपीलिकादि दृश्यते तथा करोति 'प्रभासयत' अतितापयोगाद्विशेषतोऽपनीतशीतं विधत्ते यथा वा सूक्ष्मतरं वस्तु दृश्यते तथा करोतीति । एतत्क्षेत्रमेवाश्रित्याह 'तं भंते 'त्यादि 'तं भंते त्ति यत् क्षेत्रमवभासयति यदुद्योतयति तपति प्रभासयतिच'तत्' क्षेत्रं किं भदन्त ! स्पृष्टमवभासयति अस्पृष्टमवभासयति ?, इह यावत्करणादिदं दृश्यम्-‘गोयमा ! पुट्ठं ओभासेइ नोअपुडं, तं भंते! ओगाढं ओभासेइ अनोगाढं ओभासेइ ?, Page #89 -------------------------------------------------------------------------- ________________ ८६ भगवती अङ्गसूत्रं १/-/६/६९ गोयमा ! ओगाढं ओभासेइ नो अनोगाढं, एवं अनंतरोगाढं ओभासेइ परंपरोगाढं, तं भंते!, किं अणुं ओभास इ बायरं ओभासइ ?, गोयमा ! अणुंपि ओभासइ बायरंपि ओभासइ, तं भंते ! उहुं ओभासइ तिरियं ओभासद आहे ओभासद ?, गोयमा ! उहुंपि ३, तं भंते! आई ओभासइ मज्झे ओभासइ अंते ओभासइ ?, गोयमा नानु आई ३, तं भंते!, सविसए ओभासइ अवसए ओभासइ गोयमा ! सविसए ओभासइ नो अविसए, तं भंते! आनुपुविं ओभासेइ अनानुपुव्विं ओभासइ गोयमा ! आनुपुव्विं ओभासइ नो अनानुपुव्विं, तं भंते! कइदिसिं ओभासइ ?, गोयमा ! नियमा छद्दिसिं 'ति । एतेषां च पदानां प्रथमोद्देशकेनारकाहारसूत्र व्याख्या ध्श्येति । य एव 'ओभासइ' इत्यनेन सह सूत्रप्रपञ्च उक्तः स एव 'उज्जोयई' त्यादिना पदत्रयेण वाच्य इति दर्शयन्नाह एवं 'उज्जीवेई 'त्यादि । पृष्टं क्षेत्रं प्रभासतीत्युक्तम्, अथ स्पर्शनामेव दर्शयन्नाह 'सव्वंति 'त्ति प्राकृतत्वात् 'सर्वतः सर्वासु दिक्षु 'सव्वावंति' त्ति प्राकृतत्वादेव सर्वात्मना सर्वेण वाऽऽतपेनापत्ति-व्याप्तिर्यस्य क्षेत्रस्य तत्सर्वापत्ति, अथवा सर्वं क्षेत्रम्, इतिशब्दो विषयभूतं क्षेत्रं सर्वं न तु समस्तभेवेत्यस्यार्थस्योपप्रदर्शनार्थः, तथा सर्वेणातपेनातो-व्याप्तिर्यस्य क्षेत्रस्य तत्सर्वापम् इतिशब्दः सामान्यतः सर्वेणातपेन व्याप्तिर्यस्य क्षेत्रस्य तत्सर्वापम्, इतिशब्दः सामान्यतः सर्वेणातपेन व्याप्तिर्न तु प्रतिप्रदेशं सर्वेणेत्यस्यार्थस्योपप्रदर्शनार्थः, अथवा स्पृशतः सूर्यस्य स्पर्शनायाः कालसमयः स्पृशतकाल- समयस्तत्र आतपेनेति गम्यते, यावत्क्षेत्रं स्पृशति सूर्य इति प्रकृतं तावत्क्षेत्रं स्पृश्यमानं स्पृष्टमिति वक्तव्यं स्यादिति प्रश्नः इन्तेत्याद्युत्तरं, स्पृश्यमानस्पृष्टयोश्चैकत्वं प्रथमसूत्रादवगन्तव्यमिति । स्पर्शनामेवाधिकृत्याह मू. (७०) लोयंते भंते! अलोयतं फुसइ अलोयंतेवि लोयंतं फुसइ ?, हंता गोयमा ! लोयंते अलोयंतं फुसइ अलोयंतेवि लोयंतं फुसइ ३ । तं भंते! किं पुढं फुसइ अपुठ्ठे फुसइ ! जाव नियमा छद्दिसिं फुसइ । दीवंते भंते ! सागरंतं फुसइ सागरंतेवि दीवंतं फुसइ ?, हंता जाव नियमा छद्दिसिं फुसइ एवं एएणं अभिलावेणं उदयंते पोयंतं फुसइ छिदंते दूसंतं छायंते आयवंतं जाव नियमा छद्दिसिं फुसइ । वृ. 'लोयंते भंते ! अलोयंत' मित्यादि, लोकान्तः सर्वतो लोकावसानम्, अलोकान्तस्तु तदन्तर एवेति । इहापि 'पुट्ठे फुसइ' इत्यादिसूत्रप्रपञ्चो ६श्यः, अत एवोक्तं 'जाव नियमा छद्दिसिं ति एतद्भावना चैवं स्पृष्टमलोकान्तं लोकान्तः स्पृशति, स्पृष्टत्वं च व्यवहारतो दूरस्थस्यापि दृष्टं यथ चक्षुस्पर्श इत्यत उच्यते - अवगाढम् - आसन्नमित्यर्थः, अवगाढत्वं चासत्तिमात्रमपि स्यादत उच्यतेअनन्तरावगाढम् अवयवधानेन संबद्धं, न तु परम्पराऽवगाढं श्रृङ्खलाकटिका इव परम्पासम्बद्धं, तं धाणुं स्पृशति, अलोकान्तस्य क्वचिद्विवक्षया प्रदेशमात्रत्वेन सूक्ष्मत्वात्, बादरमपि स्पृशति, कचिद्विवक्षयैव बहुप्रदेशत्वेन बादरत्वात्, तमूर्ध्वमधस्तिर्यक् च स्पृशति, उर्द्धादिदिक्षुलोकान्तस्यालोकान्तस्य च भावात्, तं चादौ मध्येऽन्ते च स्पृशति । कथम् ?, अधस्तिर्यगूर्ध्वलोकप्रान्तानामदिमध्यान्तकल्पनात्, तं च स्वविषये स्पृशतिस्पृष्टावगाढादौ, नाविषयेऽस्पृष्टादाविति, तं चानुपूर्वा स्पृशति, आनुपूर्वी चेह प्रथमे स्थाने लोकान्तस्त Page #90 -------------------------------------------------------------------------- ________________ शतकं-१, वर्ग:-, उद्देशकः-६ ८७ तोऽनन्तरं द्वितीये स्थानेऽलोकान्त इत्येवमस्थानतया स्पृशति, अन्यथा तु स्पर्शनैव न स्यात्, तं चषट्सु दिक्षु स्पृशति, लोकान्तस्य पार्श्वतः सर्वतोऽलोकान्तस्य भावात्, इह च विदिक्षुस्पर्शना नास्ति, दिशां लोकविष्कम्भप्रमाणत्वाद् विदिशां च तत्परिहारेण भावादिति। ___ एवंद्वीपान्तसारगान्तादिसूत्रेषुस्पृष्टादिपदभावना कार्या, नवरं द्वीपान्तसागरान्तादिसूत्रे 'छद्दिसिं' इत्यस्यैवं भावना-योजनसहस्रावगाढा द्वीपाश्च समुद्राश्च भवन्ति, ततश्चोपरितनानधस्तनांश्च द्वीपसमुद्रप्रदेशानाश्रित्य ऊर्ध्वाधोदिग्द्वयस्य स्पर्शनावाच्या, पूर्वादिदिशांतुप्रतीतैव, समन्ततस्तेषामवस्थानात् ।। 'उदयंते पोयंत'ति नद्याधुदकान्तः ‘पोतान्तं' नौपर्यवसानम्, इहाप्युच्छ्यापेक्षया उर्द्धदिक्-स्पर्शना वाच्या जलनिमज्जेन वेति। “छिदंते दूसंत'न्ति छिद्रान्तः 'दूष्यान्तं' वस्त्रान्तं स्पृशति, इहापि षड्दिस्पर्शनाभावना वस्त्रेच्छ्यापेक्षया, अथवा कम्बलरूपवस्त्रपोट्टलिकायांतन्मध्योत्पन्नजीवभक्षणेन तन्मध्यरन्ध्रापेक्षया लोकान्तसूत्रवत् षड्दिक्स्पर्शना भावयितव्या । "छायंतेआयवंत'तिइहछायाभेदेन षड्दिग्भावनैवम्-आतपेव्योमवर्तिपक्षिप्रभृतिद्रव्यस्य या छाया तदन्त आतपान्तं चतसृषु दिक्षु स्पृशति तथा तस्या एव छायाया भूमेः सकाशात्तद्रव्यं यावदुच्छ्रयोऽस्ति, ततश्चछायान्त आतपान्तमूर्ध्वमधश्च स्पृशति, अथवा प्रासादवरण्डिकादेर्या छाया तस्या भित्तेरवतरन्त्या आरोहन्त्या वाऽन्त आतापान्तमूर्ध्वमधश्च स्पृशतीति भावनीयम, अथवा तयोरेवछायाऽऽतपयोः पुद्गलानामसङ्घयेयप्रदेशावगाहित्वादुच्छ्रयसद्भावः, तत्सद्भावाघोधिोविभागः, ततश्च छायान्त आतपान्तमूर्ध्वमधश्च स्पशतीति। स्पर्शनाऽधिकारादेव च प्राणातिपातादिपापस्थानप्रभवकर्मस्पर्शनामधिकृत्याह मू. (७१) अस्थिभंते ! जीवाणं पाणाइवाएणं किरिया कजइ ?, हंता अस्थि । साभंते ! किं पुट्ठा कज्जइ अपुठ्ठा कज्जइ ?, जाव निव्वाधाएणं छदिसिं वाघायं पडुच्च सिय तिदिसिं सिय चउदिसिं सिय पंचदिसिं। साभंते ! किं कडा कजइ अकडा कज्जइ?, गोयमा ! कडा कञ्जइ नो अकडा कज्जइ । सा भंते ! किं अत्तकडा कजइ परकडा कज्जइ तदुभयकडा कजइ?, गोयमा! अत्तकडा कज्जइ नो परकडा कज्जइनोतदुभयकडा कज्जइ । साभंते! किंआनुपुट्विं कडा कज्जइ अनानुपुब्बि कडा कजइ?, गोयमा! आनुपुचि कडा काइनो अनानुपुब्बि कडा कजइ, जाय कडाजा यकजइजायकजिस्सइ सव्वासा आनुपुब्बिं कडा नो अनानुपुचि कडत्ति वत्तब्बं सिया। अत्थिं णं भंते ! नेरइयाणं पाणाइवायकिरिया कजइ ?, हंता अस्थि । सा भंते ! किं पुट्ठा कजइ अपुठ्ठा कजइ जाव नियमा छदिसिं कज्जइ, सा भंते ! किं कडा कज्जइ अकडा कज्जइ?, तं चेव जाव नो अणनानुपुट्विं कडत्ति वत्तव्यं सिया, जहा नेरइया तहा एगिदियवजा भाणियव्वा, जाव वेमाणिया, एगिदिया जहा जीवा तहा भाणियव्या। जहापाणाइवाएतहामुसावाएतहाअदिनादाणे मेहुणेपरिग्गहे कोहे जाव मिच्छादसणसल्ले, एवं एए अट्ठारस चउवीसं दंडगा भाणियव्वा । सेवं भंते ! सेवं भंते ! त्तिभंगवं गोयमे समणं भगवंजाव विहरति। वृ. 'अस्थि त्ति अस्त्ययं पक्षः-'किरिया कज्जइ'त्ति, क्रियत इति क्रिया-कर्म सा क्रियतेभवति, 'पुढे' इत्यादेव्यार्खयापूर्ववत् । कडा कज्जइत्तिकृताभवति, अकृतस्य कर्मणोऽभावात्, Page #91 -------------------------------------------------------------------------- ________________ ८८ भगवतीअगसूत्रं 9/-1६/७१ 'अत्तकडा कज्जइत्ति आत्मकृतमेव कर्म भवति, नान्यथा । 'अनानुपुट्विं कडा कज्जइत्ति पूर्वपश्चाद्विभागो नास्ति यत्र तदनानुपूर्वीशब्देनोच्यत इति । _ 'जहा नेरइया तहा एगिंदियवजा भाणियव्य'त्ति नारकवदसुरादयोऽपि वाच्याः, एकेन्द्रियवर्जा, ते त्वन्यथा, तेषां हि दिक्पदे निव्वाधाएणं छद्दिसिं वाघायं पडुच्च सिय तिदिसिं' इत्यादेविशेषाभिलापस्य जीवपदोक्तस्य भावात्, अत एवाह एगिदियाजहाजीवा तहाभाणियव्य'त्ति 'जावमिच्छदंसणसल्ले इहयावत्करणात् 'माणे माया लोभे पेज्जे' अनभिव्यक्तमायालोभस्वभावमभिष्वङ्गमात्रं प्रेम ‘दोसे' अनभिव्यक्तक्रोधमानस्वरूपमप्रीतिमात्रं द्वेषः 'कलहः' राटि 'अबब्मक्खाणे' असदोषाविष्करणं 'पेसुन्ने' प्रच्छन्नमसदोषाविष्करणं 'परपरिवाए' विप्रकीर्णं परेषां गुणदोषवचनम् 'अरइरई' अरतिमोहनीयोदयच्चित्तोद्वैगस्तत्फला रति-विषयेषु मोहनीयोदयाच्चित्ताभिरतिररतिरति, ‘मायामोसे' तृतीयकषायद्वितीयाश्रवयोः संयोगः, अनेनचसर्वसंयोगा उपलक्षिताः, अथवावेषान्तरभाषान्तरकरणेन यत्परवञ्चनं तन्मायामृषेति, मिथ्यादर्शनंशल्यमिव विविधव्यथानिबन्धन-त्वान्मिथ्यादर्शनशल्यमिति । ___एवं तावद्गौतमद्वारेण कर्म प्ररूपितं, तच्च प्रवाहतः शाश्वतमित्यतः शाश्वतानेव लोकादिभावान् रोहकाभिधानमुनिपुङ्गवद्वारेण प्ररूपयितुं प्रस्तावयन्नाह मू. (७२) तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी रोहे नाम अनगारे पगइभद्दए पगइमउए पगइविणीए पगइउवसंते पगइपयगुकोहमाणमायालोभे मिउमद्दवसंपन्ने अल्लीणे भद्दएविणीए समणस्स भगवओ महावीरस्सअदूरसामंतेउटुंजाणूअहोसिरे झाणकोट्टोवगए संजमेणंतवसा अप्पाणं भावमाणे विहरइ, तएणं से रोहे नामंअनगारे जायसड्ढे जाव पज्जुवासमाणे एवं वदासी-पुट्विं भंते ! लोए पच्छ अलोए पुब्बिं अलोए पच्छ लोए ?, रोहा ! लोए य अलोए य पुदिपेते पच्छपेते दोवि एए सासया भावा, अणननुपुब्बी एसा रोहा पुचि भंते ! जीवा पच्छ अजीवा पुब्बिं अजीवा पच्छ जीवा?, जहेव लोए य अलोए य तहेव जीवा य अजीवा य, एवं भवसिद्धिया य अभवसिद्धीया य सिद्धी असिद्धी सिद्धा असिद्धा पुट्विं भंते! अंडए पच्छ कुक्कुडी पुच्चि कुक्कुडी पच्छ अंडए?, रोहा ! से णं अंडए कओ भयवं! कुक्कुडीओ, साणं कुक्कुडी कओ?, भंते ! अंडयाओ, एवामेव रोहा ! से य अंडए साय कुक्कुडी, पुब्बिंपेते पच्छपेते दुवेते सासया भावा, अनानुपुब्बी एसा रोहा! पुब्बिं भंते ! लोयंते पच्छ अलोयंते पुव्वं अलोयंते पच्छ लोयंते ?, रोहा! लोयंते य अलोयंते य जाव अनानुपुव्वी एसा रोहा ! पुट्विं भंते ! लोयंते पच्छ सत्तमे उवासंतरे पुच्छ, रोहा! लोयंते य सत्तमे उवासंतरे पुब्बिंपि दोवि एते जाव अनानुपुब्बी एसा रोहा! एवं लोयंते यसत्तमे यतनुवाए, एवं धनवाएघनोदहि सत्तमा पुढवी, एवं लोयंते एकेकेणं संजोएयव्वे इमेहिं ठाणेहिं-तंजहा वृ. 'पगइभद्दए'त्ति स्वभावत एव परोपकारकरणशीलः 'पगइमउए'त्ति स्वभावत एव भावमार्दविकः,अत एव 'पगइविणीए'त्तितथा पगइउवसंते'त्तिक्रोधोदयाभावात् 'पगइपयणुकोहमाणमायालोभे' सत्यपिकषायोदयेतत्कार्याभावात् प्रतनुक्रोधादिभावः मिउमद्दवसंपने'त्ति Page #92 -------------------------------------------------------------------------- ________________ शतकं -१, वर्ग:-, उद्देशकः-६ मृदु यन्मार्दवम् - अत्यर्थमहङ्कृ तिजयस्तत्संपन्नः प्राप्तो गुरूपदेशाद् यः स तथा 'आलीणे 'त्ति गुरुस - माश्रितः संलीनोवा, 'भद्दए' त्ति अनुपतापको गुरिशिक्षागुणात्, 'विणीए 'त्ति गुरुसेवागुणात् 'भवसिद्धीया य'त्ति गुरुसमाश्रितः संलीनोवा, 'भद्दए 'त्ति अनुपतापको गुरु शिक्षागुणात्, 'विणीए'त्ति गुरुसेवागुणात् 'भवसिद्धीया य'त्ति भविष्यतीति भवा भवा सिद्धि-निर्वृतिर्येषां ते भवसिद्धिकाः, भव्या इत्यर्थः, 'सत्तमे उवासंतरे 'त्ति सप्तमपृथिव्या अधोवर्त्ताकाशमिति । सूत्रसङ्ग्रहगाथे के ? मू. (७३) ओवासवायघनउदिहि पुढवी दीवा थ सागरा वासा । नेरइयाई अत्थिय समया कम्माई लेस्साओ ॥ वृ. तत्र 'ओवासे' त्ति सप्रावकाशान्तराणि 'वाय'त्ति तनुचाताः घनवाताः 'घणउदहि'त्ति धनोदधयः सप्त 'पुढवि'त्ति नरकपृथिव्यः सप्तैव 'दीवा य'त्ति जम्बूद्वीपादयोऽसङ्ख्याताः असङ्ख्येया एव ‘सागराः’ लवणादयः ‘वास' त्ति वर्षाणि भरतादीनि सप्तैव 'नेरइयाइ' त्ति चतुर्विंशतिदण्डकः ‘अत्थि, य’त्ति अस्तिकायाः पञ्च 'समय'त्ति कालविभागाः कर्माण्यष्टौ लेश्याः षट् । दिट्ठी दंसण नाणा सन्न सरीरा य जोग उवओगे। दव्वपएसा पज्जव अद्धा किं पुव्वि लोयंते ? ॥ पू. (७४) वृ. दृष्टयो- मिथ्याष्ट्यादयस्तिस्रः, दर्शनानि चत्वारि ज्ञानानि पञ्च सञ्ज्ञाश्चतस्रः शरीराणि पञ्च योगास्त्रयः उपयोगौ द्वौ द्रव्याणि षट् प्रदेशा अनन्ताः पर्यवा अनन्ता एव 'अद्ध' त्ति अतीताद्धा अनागताद्धा सर्वाद्धा चेति, 'किं पुच्चि लोयंति' त्ति, अयं सूत्राभिलापनिर्देशः, तथैव पश्चिमसूत्रभिलापं दर्शयन्नाह ८९ मू. (७५) पुव्विं भंते! लोयंते पच्छ सव्वद्धा । जहा लोयंतेणं संजोइया सव्वे ठाणा एते एवं अलोयंतेणवि संजोएयव्वा सव्वे । पुव्विं भंते! सत्तमे उवासंतरे पच्छ सत्तमे तनुवाए ?, एवं सत्तमं उवासंतरं सव्वेहिं समं संजोएयव्वं जाव सव्वद्धाए । पुव्विं भंते! सत्तमे तनुवाए पच्छ सत्तमे घनवाए, एयंपि तहेव नेयव्वं जाव सव्वद्धा, एवं उवरिल्लं एक्केक्कं संजोयंतणे जो जो हिद्विल्लो तं तं उडुंतेणं नेयव्वं जाव अतीय अनागयद्धा पच्छ सव्वद्धा जाव अनानुपुव्वी एसा रोहा सेवं भंते! सेवं भंतेत्ति ! जाव विहरइ ॥ बृ. 'पुवि भंते! लोयंते पच्छ सव्वद्धे'त्ति । एतानि च सूत्राणि शून्यज्ञानादिवादनिरासेन विचित्रबाह्याध्यात्मिकवस्तुसत्ताऽभिधानार्थानि ईश्वरादिकृतत्वनिरासेन चानादित्वाभिधानार्थानीति लोकान्तादिलोकपदार्थप्रस्तावादथ गौतममुखेन लोकस्थितिप्रज्ञापनायाह-अयं सूत्राभिलापः मू. (७६) भंतेत्ति भगवं गोयमे समणं जाव एवं वयासी-कतिविहा णं भंते! लोयठ्ठिती पण्णत्ता ?, गोयमा ! अट्ठविहा लोयद्विती पन्नत्ता, तंजहा- आगासपइट्ठिए वाए 9 वायपइ-ट्टिए उदही २ उदहीपइडिया पुढवी ३ पुठविपइट्टिया तसा थावरा पाणा ४ अजीवा जीव- पइट्टिया ५ जीवा कम्मपट्टिया ६ अजीवा जीवसंगहिया ७ जीवा कम्मसंगहिया ८ | सेकेणणं भंते! एवं वुइ ? - अडविहा जाव जीवा कम्मसंगहिया ?, गोयमा ! से जहानाम - केइ पुरिसे वत्थमाडोवेइ वत्थिमाडोवित्ता उप्पिं सितं बंधइ २ मज्झेणं गठि बंधइ २ उवरिल्लं गठिं मुगइ २ उवरिल्लं देतं वामेइ २ उवरिल्लं देतं वामेत्ता उवरिल्लं देसं आउयायस्स पूरेइ २ उप्पिंसि तं बंधइ २ मज्झिल्लं गठिं मुयइ । Page #93 -------------------------------------------------------------------------- ________________ भगवतीअगसूत्रं १/-/६/७६ से नूर्ण गोयमा! से आउयाए तस्स वाउयायस्स उप्पिं उवरितले चिट्ठइ?, हंता चिट्ठइ, से तेणटेणं जाव जीवा कम्मसंगहिया, से जहा वा केइ पुरिसे वस्थिमाडोवेइ २ कडीए बंधइ २ अत्थाहमतारमपोरसियंसि उदगंसि ओगाहेजा, से नूणं गोयमा ! से पुरिसे तस्स आउयायस्स उवरिमतले चिठ्ठइ ?,हंता चिठ्ठइ, एवं वा अविहा लोयहिई पन्नत्ता जाव जीवा कम्मसंगहिया वृ. आकाशप्रतिष्ठितो वायुः-तनुवातघनवातरूपः, तस्यावकाशान्तरोपरि स्थितत्वात्, आकाशं तु स्वप्रतिष्ठितमेवेति न तत्प्रतिष्ठाचिन् कृतेति । तथा वातप्रतिष्ठित उदधिघनोदधिस्तनुवातघनवातोपरि स्थितत्वात् २ । तथा उदधिप्रतिष्ठिता पृथिवी, घनोदधीनामुपरि स्थितत्वात् रत्नप्रभादीनां, बाहुल्यापेक्षया चेदमुक्तम्, अन्यथा ईषयाग्भारा पृथिवी आकाशप्रतिष्ठितैव । तथा पृथिवीप्रतिष्ठितस्त्रसस्थावराः प्राणाः, इदमपिप्रायिकमेव, अन्यथाऽऽकाशपर्वतविमानप्रतिष्ठिता अपि ते सन्तिति ४ । तथाऽजीवाः-शरीरादिपुद्गलरूपाजीवप्रतिष्ठिताः, जीवेषु तेषां स्थितत्वात् ५।तथाजीवाः कर्मप्रतिष्ठिताः, कर्मसु-अनुदयावस्थकर्मपुद्गलसमुदायरूपेषुसंसारिजीवानामाश्रितत्वात्, अन्ये त्वाः-जीवाः कर्मभिः प्रतिष्ठिताः-नारकादिभावेनावस्थिताः ६ । तथा अजीवाजीवसंगृहीताः, मनोभाषादिपुद्गलानांजीवैः संगृहीतत्वात, अथाजीवाः जीवप्रतिष्ठितास्तथाऽजीवा जीवसंगृहीता इत्येतयोः को भेदः?, उच्यते, पूर्वस्मिन् वाक्ये आधाराधेयभाव उक्तः, उत्तरे तु संग्राह्यसंग्राहकभाव इति भेदः, यच्च यस्य संग्राह्यं तत्तस्याधेयमप्यर्थापत्तितः स्याद् यथाऽपूपस्य तैलमित्याधाराधेयभावोऽप्युत्तरवाक्ये दृश्य इति७। तथा जीवाः कर्मसंगृहीताः संसारिजीवानामुदयप्राप्तकर्मवशवर्तित्वात्, ये च यद्वशास्ते तत्र प्रतिष्ठिताः, यथा घटे रूपादय इत्येवमिहाप्याधाराधेयता श्येति । ‘से जहानामए केइ'त्ति, स 'यथानामकः' यत्प्रकारनामा, देवदत्तादिनामेत्यर्थः, अथवा 'से' इति स 'यथा' इति दृष्टान्तार्थ 'नाम' इति संभावनायाम् 'ए' इति वाक्यालङ्कारे, 'वत्यि'ति बस्ति' इति आडोवेइ'त्ति आटोपयेत् वायुना पूरयेत्, 'उप्पिं सियंबंधइति उपरि सितं 'षिञ्बन्धने' इति वचनात् क्तप्रत्ययस्य च भावार्थत्वात् कर्मार्थत्वाद्वा बन्धं-ग्रन्थिमित्यर्थ 'बन्धाति' करोतीत्यर्थः, अथवा उप्पिंसित्तिउपरि 'त'मिति बस्ति ‘से आउयाए'त्ति, सोऽप्कायस्तस्य वायुकायस्य 'उप्पिति उपरि, उपरिभावश्च व्यवहारतोऽपि स्यादित्यत आह-उपरितले सर्वोपरीत्यर्थः, यथा वायुराधारो जलस्य दृष्ट एवमाधाराधेयभावो भवति आकाशधनवातादिनामिति भावः, आधाराधेयभावश्च प्रागेव सर्वपदेषु व्यञ्जित इति । अत्थाहमतारमपोरुसियंसित्ति, अस्ताधम्-अविद्यमानस्ताधम्-अगाधमित्यर्थः, अस्ताधोवा निरस्ताधस्तलमिवेत्यर्थः, अतएवातारं-तरीतुमशक्यं, पाठान्तरेणापारं-पारवर्जितं, पुरुषःप्रमाणमस्येतिपौरुषेयंत प्रतिषेधादपौरुषेयंततःकर्मधारयोऽतस्तत्र, मकारश्चैहालाक्षणिकः, ‘एवं वा' इत्यत्र वाशब्दो दृष्टान्तान्तरतासूचनार्थः । लोकस्थित्यधिकारादेवेदमाह-अस्थिण मित्यादि, अनेय त्याहुः-अजीवा जीवपइडिया' इत्यादेः पदचतुष्टयस्य भावानार्थमिदमाह मू. (७७) अस्थिणंभंते! जीवाय पोग्गला य अन्नमनबद्धा अन्नमनपुट्टा अन्नमनमोगाढा अन्नमन्त्रसिणेहपडिबद्धा अन्नमनधडत्ताए चिट्ठति ?, हंता ! अस्थि । से केणटेणं भंते ! जाव चिट्ठति ?, गोयमा ! से जहानामए-हरदे सिया पुण्णे पुण्णप्पमाणे वोलट्टमाणे वोसट्टमाणे Page #94 -------------------------------------------------------------------------- ________________ शतकं-१, वर्ग:-, उद्देशकः-६ समभरधडताएचिट्टइ, अहे णं केइ पुरिसे तंसि हरदेसिएगंमहं नावं सयासवंसयछिडुंओगाहेजा से नूणं गोयमा! साणावा तेहिं आसवदारेहिं आपूस्माणी २ पुण्णा पुण्णप्पमाणा बोलट्टमाणा वोसट्टमाणा समभरधडत्ताए चिट्ठइ?, हंता चिट्टइ, से तेणद्वेणं गोयमा! अस्थि णं जीवा य जाव चिट्ठति। ख. 'पोग्गले तिकर्मशरीरादिपुद्गलाः 'अन्नमन्नबद्धत्ति अन्योऽन्यपुद्गलानांपुद्गलाश्च जीवाश्च जीवानां संबद्धा इत्यर्थः, कथं बद्धाः इत्याह- अन्नमन्नपुट्ठा' पूर्वं स्पर्शनामात्रेणान्योऽन्यं स्पृष्टास्ततोऽन्योऽन्यंबद्धाः, गाढतरं संबद्धा इत्यर्थः, 'अन्नमन्नमोगाढ'त्तिपरस्परेण लोलीभावं गताः, अन्योऽन्यं स्नेहप्रतिबद्धा इति, अत्र रागादिरूपः स्नेहः, यदाह॥१॥ "स्नेहा भ्यक्तशरीरस्य रेणुना श्लिष्यते यथा गात्रम्। रागद्वेषक्लिन्नस्य कर्मबन्धो भवत्येवम् ।। इति, अत एव 'अन्नमन्नधडत्ताए'त्ति अन्योऽन्यं घटा-समुदायो येषां तेऽन्योऽन्यघटास्तभावस्तत्ता तयाऽन्योऽन्यघटतया । 'हरए सिय'त्ति ‘हदो' नदः स्यात् भवेत् 'पुण्णे'त्ति भृतो जलस्य, सच किञ्चिन्यूनोऽपि व्यवहारत् स्यादत् आह-'पुण्णप्पमाणे'त्ति पूर्णप्रमाणः पूर्ण वाजलेनात्मनोमानंयस्य स पूर्णाममानः 'वोलमट्टमाणे तिव्यपलोऽयन् अतिजलमरणाच्छद्यमानजल इत्यर्थः 'वोसट्टमाणे त्ति जलप्राचुर्यादेव विकशन्-स्फारीभवन् वर्द्धमान इत्यर्थः 'समभरघडताए'त्तिसमोन विषयमो घटैकदेशमनाश्रितत्वेन भरो-जलसमुदायो यत्रससमभरः सर्वथा भृतो वा समभरः, समशब्दस्य सर्वशब्दार्थत्वात्, समभरश्चासौघटश्चेति समासः, समभरघट इव समभरघटस्तभावस्तत्ता तया समभरघटतया, सर्वथाभृतघटाकारतयेत्यर्थः। ..'अहे णं' ति अहेशब्दोऽथार्थ अथशब्दश्चानन्तर्यार्थः, णमिति वाक्यालङ्कारे, ‘महंति महतीं 'सयासवंति आश्रवति-ईषत्मरतिजलं यैस्ते आश्रवाः-सूक्ष्मरन्ध्राणि सन्तो-विद्यमानाः सदावा-सर्वदाशतसङ्ख्या वाऽऽश्रवा यस्यांसा सदाश्रवाः शताश्रवावाऽतस्ताम्, एवं सयछिडु' नवरंछिद्रं-महत्तरंरन्ध्रम्, ओगाहेजत्ति अवगाहयेत्' प्रवेशयेद् ‘आसवदारेहितिआश्रवच्छिद्रैः 'आपूरमाणी'त्ति आपूर्यमाणा जलेनेति शेषः। ___ इह द्विवचनमाभीक्ष्णये, 'पुण्णे' त्यादि प्राग्वन्नवरं 'वोसट्टमाणा' इत्यादी वृद्धैरयं विशेष उक्तः-'वोसट्टमाणा' भृता सतीय या तत्रैवनिमज्जति सोच्यते समभरघडत्ताए'त्ति हदक्षिप्तसमभरघटवद् हृदस्याधस्त्योदकेन सह तिष्ठतीत्यर्थः, यथा नौश्च ह्रदोदकंचान्योऽन्यावगाहेन वर्तते एवं जीवाश्च पुद्गलाश्चेति भावना। लोकस्थितावेवेदमाह मू. (७८) अस्थि णं भंते ! सया समियं सुहमे सिणेहकाये पवडइ ?, हंता अत्थिा से भंते किं उड्ढे पवडइ अहे पवडइ तिरिए पवडइ ?, गोयमा ! उड्डेवि पवडइ अहे पवडइ तिरिएवि पवडइ, जहा से बदरे आउयाए अन्नमन्नसमाउत्ते चिरंपि दीहकालं चिइतहा णं सेवि?, नो इणढे समढे, से णं खिप्पामेव विद्धंसमागच्छइ । सेवं भंते ! सेवं भंतेत्ति। वृ. 'सदा सर्वदा ‘समियंति सपरिमाणं न बादराप्कायवदपरिमितमपि, अथवा 'सदा' .. इति सर्व षु समित'मिति रात्रौ दिवसस्य चपूर्वापरयोः प्रहरयोः, तत्रापिकालस्यस्निग्धेतरभाव Page #95 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं १/-/६/७८ मपेक्ष्य बहुत्वमल्पत्वं चावसेयमिति, यदाह॥१॥ “पढमचरिमाउ सिसिरे गिम्हे अद्धं तु तासिं वजेत्ता। पायं ठवे सिणेहाइरखणडा पवेसे वा ॥" लेपितपात्रंबहिर्नस्थापयेत्स्नेहादिरक्षणायेति, सूक्ष्मः स्नेहकाय' इति अप्कायविशेष इत्यर्थः ‘उड्डे 'त्ति ऊर्ध्वलोके वर्तुलवैताढ्यादिषु अहे'त्ति अधोलोकनामेषु 'तिरिय तितिर्यग्लोके 'दीहकालं चिट्ठइत्ति तडागादिपूरणात्, 'विद्धंसमागच्छइत्ति स्वल्पत्वात्तस्येति । शतकं-१ उद्देशकः-६ समाप्तः -शतकं-१ उद्देशकः-७:वृ.अथ सप्तम आरभ्यते, तस्यचैवंसम्बन्धः-विध्वंसमागच्छतीत्युक्तंप्राक् इह तुतद्विपर्यय उत्पादोऽभिधीयते, अथाव लोक्थितिमागुक्ताइहापिसैव, तथा नेरइए'त्ति यदुक्तं सङ्ग्रहिण्यां तच्चावसरायातमिहोच्यत इति, तत्रादिसूत्रम् मू. (७९) नेरइए णं भंते ! नेरइएसु उववजमाणे किं देसेणं देसं उववजइ देसेणं सव्वं उववजइ सव्वेणं देसं उववज्जइ सब्वेणं सव्वं उववनइ ?, गोयमा ! नो देसेणं देसं उववज्जइ नो देसेणं सव्वं उववनइ नो सव्वेणं देसं उववञ्जइ सव्वेणं सव्वं उववजइ। जहा नेरइए एवं जाव वेमाणिए १।। वृ. नेरइएणंभंते! नेरइएसुउववज्जमाणे'त्ति, ननूत्पद्यमानएवकथनारकइति व्यपदिश्यते अनुत्पन्नत्वात्, तिर्यगादिवइति, अत्रोच्यते, उत्पद्यमान उत्पन्न एव, तदायुष्कोदयात्, अन्यथा तिर्यगाद्यायुष्काभावान्नारकायुष्कोऽदयेऽपि यदि नारको नासौ तदन्यः कोऽसौ ? इति, 'किं देसेणं देसं उववज्जइत्ति देशेन च देशेन च यदुत्पादनं प्रवृत्तं तद्देशेनदेशं, छान्दसत्वाचाव्ययीभावप्रतिरूपः समासः, एवमुत्तरत्रापि, तत्रजीवः किं 'देशेन' स्वकीयावयवेन देशेन' नारकावयविनोऽशतयोत्पद्यते अथवा देशेन देशमाश्रित्योत्पादयित्वेति शेषः, एवमन्यत्रापि । तथा 'देसेणं सव्वं ति देशेन च सर्वेण च यत् प्रवृत्तं तदेशेनसर्वं, तत्र देशेन-स्वावयवेन सर्वतः-सर्वात्मना नारकावयवितयोत्पद्यत इत्यर्थः, आहोश्चित्सर्वेण-सर्वात्मनादेशतो-नारकांशतयोत्पद्यते, अथवा 'सर्वेण' सर्वात्मना सर्वतो नारकतयेति प्रश्नः ४, अत्रोत्तरम्-न देशेनदेशतयोत्पद्यते, यतो न परिणामिकारणावयवेन कार्यावयवो निवर्तयते, तन्तुना पटाप्रतिबद्धपटप्रदेशवत्, यथा हि पटदेशभूतेन तन्तुना पटाप्रतिबद्धः पटदेशोननिर्वतयतेतथा पूर्वातयविप्रतिबद्धेन तद्देशेनोत्तरावयविदेशो ननिर्बत्यत इति भावः । तथा नदेशेन सर्वतयोत्पद्यते, अपरिपूर्णकारणत्त्वात्, तन्तुना पटइवेति ।तथान सर्वेण देशतयोत्पद्यते, संपूर्णपरिणामिकारणत्त्वात्, समस्तघटकारणैर्घटैकदेशवत् । 'सव्वेणं सव्वं उववजई' सर्वेण तु सर्व उत्पद्यते, पूर्णकारणसमवायाद्, घटवदिति चूर्णिव्याख्या, टीकाकारस्त्वेवमाह। किमवस्थित एव जीवो देशमपनीय यत्रोत्पत्तव्यं तत्र देशत उत्पद्यते ? १, अथवा देशेन सर्वत उत्पद्यते ? २, अथवा सर्वात्मना यत्रोत्पत्तव्यं तस्य देशे उत्पद्यते ? ३, अथवा सर्वात्मना सर्वत्र? ४इति । एतेषुपाश्चात्यभङ्गौग्राह्यो, यतः सर्वेण-सर्वात्मप्रदेशव्यापारेणेलिकागतौयत्रोत्पत्तव्यं Page #96 -------------------------------------------------------------------------- ________________ शतकं -१, वर्ग:-, उद्देशकः -७ ९३ तस्य देशे उत्यद्यते, तद्देशेनोत्पत्तिस्थानदेशस्यैव व्याप्तत्वात्, कन्दुकगतौ वा सर्वेण सर्वत्रोत्पद्यते विमुच्यैव पूर्व्वस्थानमिति एतच्च टीकाकारव्याख्यानं वाचनान्तरविषयमिति । उत्पादे चाहारक इत्याहारसूत्रम् मू. (८०) नेरइय णं भंते! नेरइएसु उववज्रमाणे किं देसेणं देसं आहारेइ १ देसेणं सव्वं आहारेइ २र सव्वेणं देसं आहारेइ ३ सव्वेणं सव्वं आहारेइ ? ४, गोयमा ! नो देसेणं देसं आहारेइ नो देसेणं सव्वं आहारेइ सव्वेण वा देसं आहारेइ सव्वेण वा सव्वं आहारेइ, एवं जाव वेमाणिए २ नेरइए णं भंते! नेरइएहिंतो उब्वट्टमाणे किं देसेणं देसं उववट्टइ ? जहा उववज्रमाणे तहेव उववट्टमाणेऽवि दंडगो भाणियव्वो ३ । नेरइए णं भंते! नेरइएहिंतो उववट्टमाणे किं देसेणं देसं आहारेह तहेव जाव सव्वेण वा देसं आहा० ? सव्वेण वा सव्वं आ० १, एवं जाव वेमाणिए नेरइ० भंते! नेर० उववत्रे किं देसेणं देसं उववन्ने, एसोऽवि तहेव जाव सव्वेणं सव्वं उववन्ने ?, जहा उववज्रमाणे उववट्टमाणे य चत्तारि दंडगा तहा उववत्रेणं उववट्टेणवि चत्तारि दंडगा भाणियव्वा, सव्वेणं सव्वं उववन्ने सव्वेण वा देसं आहारेइ० सव्वेण वा सव्वं आहारेइ, एएणं अभिलावेणं उववन्नेवि उव्वट्टणेवि नेयव्वं ८ । नेरइए णं भंते! नेरइएस उववज्रमाणे किं अर्द्धणं अद्धं उववज्जइ ? 9 अद्धेणं सव्वं उववज्जइ ? २ सव्वेणं अद्धं उववज्जइ ? ३ सव्वेणं सव्वं उववज्जइ ? ४, जहा पढमिल्लेणं अट्ठ दंडगा तहा अद्धेवि अट्ठ दंडगा भाणियव्वा । नवरं जहिं देसेणं दे उववज्जइ तहिं अद्धेणं अद्धं उववज्जइ इति भाणियव्वं । एवं नाणत्तं, एते सव्वेवि सोलसदंडगा भाणियव्वा । वृ. तत्र 'देशेन देश' मिति आत्मदेशेनाभ्यवहार्यद्रव्यदेशमित्येवं गमनीयम्। उत्तरम् -'सव्वेण वादेसमाहारेइत्ति, उत्पत्त्यनन्तरसमयेषु सर्वात्मप्रदेशैराहारपुद्गलान् कांश्चिदादत्ते कांश्चिद्विमुञ्चति, तप्ततापि कागतैलग्राहकविमोचकापूपवद्, अत उच्यते- देशमाहारयतीति, 'सव्वेण वा सव्वं ति सर्वात्मप्रदेशैरुत्पत्तिसये आहारपुद्गलानादत्ते एव प्रथमतः तैलभृततप्ततापिकाप्रथमसमयपतितापूपवदित्युच्यते-सर्वमाहारयतीति । उत्पादस्तदाहारेण सह प्राग्दण्डकाभ्यामुक्तः, अथोत्पादप्रतिपक्षत्वाद्वर्त्तमानकालनिर्देशसा- धर्म्याञ्च्चोद्वर्त्तनादण्डकस्तदाहारदण्डकेन सह ४ । तदनन्तरं च नोद्वर्त्तनाऽनुत्पन्नस्य स्यादित्युत्पन्नतदाहारदण्डकौ, उत्पन्नप्रतिपक्षत्वाच्चोद्वद्वृत्ततदाहारदण्डकाविति । पुस्तकान्तरे तूत्पादतदाहारदण्डकानन्तरमुत्पादे सत्युत्पन्नः स्यादित्युत्पन्नतदाहारदण्डकी, ततस्तूत्पादप्रतिपक्षत्वादद्वर्त्तनाया उद्वर्त्तनातदाहारदण्डकौ, उद्वर्त्तनायां चौवृ ततः स्यादित्युद्वृत्ततदाहारदण्डकी, कण्ठ्याश्चैत इति । एवं तावदष्टाभिर्दण्डकैर्देशसर्वाभ्यामुत्पादादि चिन्तितम्, अथाष्टाभिरेवार्द्धसर्वाभ्यामुत्पादाद्येव चिन्तयन्नाह - 'नेरइएण 'मित्यादि 'जहा पढमिल्लेणं' ति यथा देशेन, ननु देशस्य चार्धस्य च को विशेषः ?, उच्यते, देशभिागादिरनेकधा, अंर्द्ध त्वेकधैवेति । उत्पत्तिरुद्वर्त्तना च प्रायो गतिपूर्विका भवतीति गतिसूत्राणि - मू. (८१) जीवे णं भंते! किं विग्गहगतिसमावन्नए अविग्गहगतिसमावन्नए ?, गोयमा ! fer विग्गहगइसमावन्नए सिय अविग्गहगतिसमावन्नगे, एवं जाव वेमाणिए। जीवा णं भंते ! Page #97 -------------------------------------------------------------------------- ________________ ९४ भगवतीअगसूत्रं १/-1७/८१ किं विग्गहगइसमावन्नया अविग्गहगइसमावन्नगा?, गोयमा! विग्गहगइसमावन्नगावि अविग्गहगइसमावन्नगावि। नेरइयाणभंते! किं विग्गहगतिसमावन्याअविग्गहगतिसमावन्नगा?, गोयमा! सव्वेवि ताव होजा अविग्गहगतिसमावनगा 9/अहवा अविग्गहगतिसमावन्नगाय विग्गहगतिसमावन्ने य २ अहाव अविग्गहगतिसमावन्नगा य विग्गहगइसमावनगा य३। एवं जीवेगिंदियवज्जो तियभंगो। वृ. 'विग्गहगइसमावन्नए'त्ति विग्रहो-वक्रं तप्रधाना गतिविग्रहगति, तत्र यदा वक्रेण गच्छति तदा विग्रहगतिसमापन्न उच्यते, अविग्रहगतिसमापन्नस्तु ऋजुगतिकः स्थितोवा, विग्रहगतिनिषेध-मात्राश्रयणात्, यदि चाविग्रहगतिसमापन्न ऋजुगतिक एवोच्यतेतदा नारकादिपदेषु सर्वदेवाविग्रहगतिकानांयद्बहुत्वं वक्ष्यति तन्न स्याद्, एकादीनामपि तेषूत्पादश्रवणात्, टीकाकारेण तु केनाप्यभिप्रायेणाविग्रहगतिसमापन्न ऋजुगतिक एव व्याख्यात इति। ___“जीवाणंभंते!' इत्यादिप्रश्नः, तत्रजीवानामानन्त्यात्प्रतिसमयंविग्रहगतिमतांतन्निषेधवतां च बहूनां भावादाह-'विग्गहगई इत्यादि । नारकाणां त्वल्पत्वेन विग्रहगतिमतां कदाचिदसम्भवात् सम्भवेऽपिचैकादीनामपितेषां भावाद् विग्रहगतिप्रतिषेधवतांच सदैव बहूनां भावात् आह-सव्वेवि ताव होज्ज अविग्गहे'त्यादि विकल्पत्रयम्, असुरादिषु एतदेवातिदेशत आह'एव'मित्यादिजीवानांनिर्विशेषाणामेकेन्द्रियाणांचोक्तयुक्त्या विग्रहगतिसमापन्नत्त्वे तत्प्रतिषेधे च बहुत्वमेवेति न भङ्गत्रयं, तदन्येषु तु त्रयमेवेति, 'तियभंगो'त्ति त्रिकरूपो भङ्गस्त्रिकभङ्गो, भङ्गत्रयमित्यर्थः । गत्यधिकाराच्यवनसूत्रम् मू. (८२) देवे णं भंते ! महिड्डिए महजुईए महब्बले महायसे महासुखे महानुभावे अविउक्कंतियंचयमाणे किंचिविकालं हिरिवत्तियंदुगंछावतियंपरिसहवत्तियं आहारं नो आहारेइ, अहेणं आहारेइ, आहारिज्जमाणे आहाविरिए परिणामिज्जमाणे परिणामिए पहीणे य आउए भवइ जत्थ उववजइ तमाउयं पडिसंवेएइ, तंजहा तिरिक्खजोणियाउयंवा मणुस्साउयंवा?, हंता गोयमा! देवेणं महिड्डीएजाव मणुस्साउयवा। वृ. 'महिड्डिए'त्तिमहर्द्धिको विमानपरिवाराद्यपेक्षया महज्जुइए'त्तिमहाद्युतिकःशरीराभरणाद्यपेक्षया 'महब्बले'त्ति महाबलः शारीरप्राणापेक्षया 'महायसे'त्ति महायशाः बृहत्प्रख्याति महेस-क्खे'त्तिमहेशो-महेश्वर इत्याख्या-अभिधानं यस्यासौ महेशाख्यः ‘महासोक्खे'त्ति कचित् 'महानु-भावे'त्ति महानुभावः' विशिष्टवैक्रियादिकरणाचिन्त्यसामय अविउक्कंतियंचयमाणे"त्ति च्यव-मानता किलोत्पत्तिसमयेऽप्युच्यतइत्यत आह-व्युत्क्रान्ति-उत्पत्तिस्तनिषेधादव्युत्क्रान्तिकम्, अथवा व्यवक्रान्ति-मरणंतन्निषेधादव्यवक्रान्तिकंतद्यथा भवत्येवंच्यवमानो जीवमानो, जीवन्नेव मरणकाल इत्यर्थः, अविउक्कंतियंचयंचयमाणे'त्तिकचिः श्यते, तत्रच 'चयं शरीरं चयमाणे'त्ति त्यज्जन् 'किञ्चिवि कालं'ति कियन्तमपि कालं यावन्नाहारयेदिति योगः, कुतः? इत्याह ____ हीप्रत्ययं लज्जानिमित्तं, स हि च्यवनसमयेऽनुक्रान्त एव पश्यत्युत्पत्तिस्थानमात्मनः, दृष्ट्वा च तद्देवभवविसशं पुरुषपरिभुज्यमानीस्त्रीगर्भाशयरूपं जिहेति, ह्रिया च नाहारयति, तथा 'जुगुप्साप्रत्ययं कुत्सानिमित्तं, शुक्रादेरुत्पत्तिकारणस्य कुत्साहेतुत्वात्, परीसहवत्तियंति Page #98 -------------------------------------------------------------------------- ________________ शतक-१, वर्गः-, उद्देशकः-७ ९५ इह प्रक्रमात् परीषहशब्देनारतिपरीषहो ग्राह्यः, ततश्चारतिपरीषहनिमित्तं, दृश्यते चारतिप्रत्ययाल्लोकेऽप्याहारग्रहणवैमुख्यमिति, 'आहार' मनसा तथाविधपुद्गलोपादानरूपम्, 'अहेणं ति अथ लज्जादिक्षणानन्तरमाहारयति बुमुक्षावेदनीयस्य चिरंसोढुमशक्यत्वादिति, ‘आहारिज्जमाणे आहारिए'इत्यादौ भावार्थ प्रथमसूत्रवत् । अनेन च क्रियाकालनिष्ठाकालयोरभेदाभिधानेतदीयाऽऽहारकालस्याल्पतोक्ता, तदनन्तरं च 'पहीणे य आउए भवइत्ति 'चः' समुच्चये प्रक्षीणं प्रहीणं वाऽऽयुर्भवति, ततश्च यत्रोत्पद्यते मनुजत्वादी तमाउय'ति तस्य-मनुजत्वादेरायुस्तदायुः ‘प्रतिसंवेदयति' अनुभवतीति?, 'तिरिक्खजोणियाउयं वा इत्यादौ देवनारकायुषोः प्रतिषेधो, देवस्य तत्रानुत्पादादिति । उत्पत्त्यधिकारादिदमाह मू. (८३) जीवे णं भंते गब्भं वक्कमाणे किं सइंदिए वक्कमइ अनिदिए वक्कमइ ?, गोयमा सियसइंदिए वक्कमइ सिय अनिदिए वक्कमइ, सेकेणद्वेणं?, गोयमा! दबिंदियाइं पडुच्चअनिदिए वक्कमइ भाविंदियाइं पडुच्च सइंदिए वक्कमइ, से तेणटेणं०।। जीवे णं भंते ! गब्भं वक्कममाणे किं ससरीरी वक्कमइ असरीरी वक्कमइ?, गोयमा! सिय ससरीरी व० सिय असरीरी वक्कमइ० से केणटेणं?, गोयमा! ओरालियवेउच्चियआहारयाई पडुच्च असरीरीच० तेयाकम्मा०प० सस० वक्क०से तेण?णं गोयमा!। जीवे गं भंते ! गभं वक्कम-माणे तप्पढमयाए किमाहारमाहारेइ ?, गोयमा! माउओयं पिउसुक्कं तं तदुभयसंसिर्ल्ड कलुसं किब्बिसंतप्पढमयाए आहारमाहारेइ जीवेणंभंते ! गब्भगए समाणे किमाहारमाहारेइ ?, गोयमा! जं से माया नाणाविहाओ रसविगईओ आहारमाहारेइ तदेकदेसेणं ओयमाहारेइ। जीवस्सणंभंते! गब्धगयस्स समाणस्सअस्थि उचारेइ वा पासवणेइ वा खेलेइ वा सिंघाणेइ वा वंतेइ वा पित्तेइ वा ?, नो इणडे समढे, से केणट्टेणं?, गोयमा! जीवे णं गब्भगए समाणए जमाहारेइतं चिणाइतं सोइंदियत्ताए जाव फासिंदियत्ताए अहिअट्टिमिंज-केसमंसुरोमनहत्ताए, से तेणडेणं०। जीवे णं भंते! गभगए समाणे पभू मुहेणं कावलियं आहारं आहारित्तए?, गोयमा !नो इणढे समढे, से केपट्टेणं ?, गोयमा ! जीवे णं गब्भगए समाणए सव्वओ आहारेइ सव्वओ परिणामेइ सव्वओ उस्ससइ सव्वओ निस्ससइ अभिक्खणं आहारेइ अभिक्खणं परिणामेइ अभिक्खणं उस्ससइ अभिक्खणं निस्ससइ आहच आहारेइ आहच्च परिणामेइ आहच उस्ससइ आहच्च नीससइ ।। माउजीवरसहरणीपुत्तजीवरसहरणी माउजीवपडिबद्धापुत्तजीवंफुडा तम्हा आहारेइ तम्हा परिणामेइ, अपरावि य णं पुत्तजीवपडिबद्धा माउजीवफुडा तम्हा चिणाइ तम्हा उवचिणाइ से तेणटेणं जाव नो पभूमुहेणं कावलियं आहारं आहारित्तए। कइणं भंते ! माइअंगा पन्नत्ता?, गोयमा! तओ माइयंगा पन्नत्ता, तंजहा-मसे सोणिए मत्थुलुंगे । कइ णं भंते ! पिइयंगा पन्नता? गोयमा ! तओ पिइयंगा पन्नत्ता, तंजहा-अहि अद्धिमिजा केसमंसुरोमनहे। अम्मापिइए णं भंते ! सरीरए केवइयं कालं संचिठ्ठइ ?, गोयमा ! जावइयं से कालं Page #99 -------------------------------------------------------------------------- ________________ ९६ भगवतीअङ्गसूत्रं १/-१७/८३ भवधारणिज्जे सरीरए अव्वावन्ने भवइएवतियंकालं संचिठ्ठइ, अहेणं समए समए वोक्कसिज्जमाणे २ चरमकालसमयंसि घोच्छिन्ने भवइ ।। वृ. 'गब्भंवक्कममाणे'त्ति, गर्भव्युत्क्रामन्गर्भउत्पद्यमान इत्यर्थः ‘दबिंदियाइंतिनिर्वृत्युपकरणलक्षणानि, तानि हीन्द्रियपर्याप्ती सत्यां भविष्यन्तीत्यनिन्द्रिय उत्पद्यते, “भाविंदियाइंति लब्ध्युपयोगलक्षणानि, तानि च संसारिणः सर्वावस्थाभावीनीति। 'ससरीरित्ति सह शरीरेणेति सशरीरी, इनसमासान्तभावात, 'असरीरि'त्ति शरीरवान् शरीरी तन्निषेधादशरीरी 'वक्कमइति व्युत्क्रामति, उत्पद्यत इत्यर्थः, 'तप्पढमयाए'त्ति तस्यगर्भव्युनमणस्य प्रथमता तपथमता तथा 'कि'मितित प्राकृतत्वात् कथम् ?, 'माउओयं'ति 'मातुरोजः' जनन्या आर्तवं, शोणितमित्यर्थः, 'पिउसुकं ति पितुः शुक्रम्, इह यदिति शेषः 'तंति आहारमिति योगः, 'तदुभयसंसिटुं'ति तयोरुभयं तदुभयद्वयं तच्च तत् संश्लिष्टं च संसृष्टं वा-संसर्गवत्तदुभयसंश्लिष्टं तदुभयसंसृष्टंवा 'जंसे'त्तिया तस्यगर्भसत्त्वस्य माता ‘रसविगईओ'त्ति रसरूपा विकृती:-दुग्धाद्या रसविकारास्ताः 'तदेगदेसेणं'ति तासां रसविकृतीनामेकदेशस्तदेकदेशस्तेन सह ओज आहारयतीति । 'उच्चारेइव'त्तिउच्चारो-विष्ठा 'इति' उपप्रदर्शने 'वा' विकल्पे खेलो-निष्ठीवनं 'सिंघाणं'ति नासिकाश्लेष्मा 'केसमंसुरोमनहत्ताएत्ति इह श्मश्रूणि-कूर्चकेशाः रोमाणि-कक्षादिकेशाः। 'जीवेण' मित्यादि, सव्वओ'त्तिसर्वात्मना अभिक्खणं तिपुनःपुनः आहच्च'त्ति कदाचिदाहारयति कदाचिन्नाहारयति, तथास्वभावत्वात्, यतश्च सर्वत आहरयतीत्यादि ततो मुखेन न प्रभुः कावलिकमाहारमाहुर्तुमिति भावः, अथ कथं सर्वत आहारयति? इत्याह-माउजीवरसहरणी' त्यादि, रसोहियते-आदीयते यया सारसहरणी नाभिनालमित्यर्थः, मातृजीवस्य रसहरणी मातृजीवरसहरणी, किमित्याह-'पुत्तजीवरसहरणी पुत्रस्य रसोपादाने कारणत्वात, कथमेवमित्याहमातृजीवस्य रसहरणी मातृजीवरसहरणी, किमित्याह पुत्तजीवरसहरणी' पुत्रस्य रसोपादाने कारणत्वात्, कथमेवमित्याह-मातृजीवप्रतिबद्धासतीसायतः 'पुत्तजीवंफुड'त्ति पुत्रजीवंस्पृष्टवती, इह च प्रतिबद्धता गाढसम्बन्धः, तदंशत्वात्, स्पृष्टता च सम्बन्धमात्रम्, अतदंशत्वात्, अथवा मातृजीवरसहरणी पुत्रजीवरसहरणी चेति द्वेनाड्यौ स्तः, तयोश्चाद्या मातृजीवप्रतिबद्धा पुत्रजीवस्पृष्टेति, 'तम्हे'तियस्मादेवंतस्मान्मातृजीवप्रतिबद्धया रसहरण्या पुत्रजीवस्पर्शना-दाहारयति "अवराविय'त्ति पुत्रजीवरसहरण्यपिचपुत्रजीवप्रतिबद्धा सती मातृजीवंस्पृष्टवती 'तम्ह'त्ति यस्मादेवं तस्माच्चिनोति शरीरम्, उक्तं च तन्त्रान्तरे॥१॥ “पुत्रस्य नाभी मातुश्च, हृदि नाडी निबध्यते। ययाऽसौ पुष्टिमाप्नोति, केदार इव कुल्यया ॥" इति गर्भाधिकारादेवेदमाह-'कइण'मित्यादि ‘माइअंग'त्ति आर्त्तवविकारबहुलानीत्यर्थः 'मत्थुलुंग'त्तिमस्तकभेजकम्, अन्ये त्वाहुः-मेदः फिप्फिसादि मस्तुलुङ्गमिति । 'पिइयंग'त्ति पैतृकाङ्गानि शुक्रविकारबहुलानीत्यर्थः, 'अट्टिमिंज त्ति अस्थिमध्यावयवः, केशादिकं बहुसमानरूपत्वादेकमेव, उभयव्यतिरिक्तानि तु शुक्रशोणितयोः समविकाररूपत्वात् मातापित्रोः साधारणाके- शादिकं बहुसमानरूपत्वादेकमेव, उभयव्यतिरिक्तानि तु शुक्रशोणितयोः Page #100 -------------------------------------------------------------------------- ________________ शतकं - 9, वर्ग:, उद्देशकः -७ समविकाररूपत्वात् मातापित्रोः साधारणानीति । 'अम्मापिइए णं' ति अम्बापैतृकं, शरीरावयवेषु शरीरोपचाराद्, उक्तलक्षणानि मातापित्रङ्गानीत्यर्थः, 'जावइयं से कालं 'ति यावन्तं कालं ' से 'त्ति तत् तस्य वा जीवस्य 'भवधारणीयं' भवधारणप्रयोजनं मनुष्यादिभवोपग्राहकमित्यर्थः, 'अव्वावन्ने' त्ति अविनष्टम्, 'अहे णं' ति उपचयान्तिमसमयादनन्तरमेतद् अम्बापैतृकं शरीरं 'वोक्कसि माणे ' त्ति व्यवकृष्यमाणं हीयमानं ! ९७ गर्भाधिकारादेवापरं सूत्रम् मू. (८४) जीवे णं भंते! गब्भगए समाणे नेरइएसु उववज्जेज्जा ?, गोयमा ! अत्थेगइए उववज्जेज्जा अत्थेगइए नो उववज्जेज्जा, से केणट्टेणं ?, गोयमा ! से गं सन्नी पंचिंदिए सव्वाहिं पत्तीहिं पञ्जत्तए वीरियलद्धीए वेडव्वियलद्धीए पराणीएणं आगयं सोचा निसम्म पएसे निच्छुभइ नि० २ वेउव्वियसमुग्धाएणं समोहणइ समो० २ चाउरंगिणिं सेन्नं विउव्वइ चाउरंगिणीसेनं विउच्वेत्ता चाउरंगिणीए सेनाए पराणीएणं सद्धिं संगामं संगामेइ । सेणं जीवे अत्थकामए रजकामए भोगकामए कामकामए अत्थकंखिए रज्जकंखिए भोगकखिए कामकंखिए अत्यपिवासिए रज्जपिवासिए भोगपिवासिए कामपिवासिए तच्चित्ते तम्मने तल्लेसे तदज्झवसिए तत्तिव्वज्झवसाणे तदट्ठोवउत्ते तदप्पियकरणे तब्भावणाभाविए एयंसि णं अंतरंसि कालं करेज नेरइएसु उववज्जइ, से तेणठ्ठेणं गोयमा ! जाव अत्थेगइए उववज्जेज्जा अत्थेगइए नो उववज्रेज्जा । जीवे णं भंते! गव्भगए समाणे देवलोगेसु उववज्जेज्जा ?, गोयमा ! अत्येगइए उववज्जेज्जा अत्थेगइए नो उववज्जेज्जा, से केणट्टेणं ?, गोयमा ! से गं सन्नी पंचिंदिए सव्वाहिं पज्जत्तीहिं पजत्तए तहारुवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आयरियं धम्मियं सुवयणं सोचा निसम्म तओ भवइ संवेगजायसड्डे तिव्वधम्माणुरागरत्ते, से णं जीवे धम्मकामए पुण्णकामए सग्गकामए मोक्खकामए धम्मकंखिए पुण्णकंखिए सग्गमोक्खकं० धम्मपिवासिए पुण्णसग्गमोक्खपिवासिए तच्चित्ते तम्मणे तल्लेसे तज्झवसिए तत्तिव्वज्झवसाणे तदट्टोवउत्ते तदप्पियकरणे तब्भावणाभाविए एयंसि णं अंतरंसि कालं करे० देवलो० उव०, से तेणट्टेणं गोयमा !० जीवे णं भंते! गभगए समाणे उत्ताणए वा पासिल्लए वा अंबखुज्जए वा अच्छेज वा चिट्ठे वा निसीएज वा तुयट्टेज वा माऊए सुयमाणीए सुवइ जागरमाणीए जागरइ सुहियाए सुहिए भवइ दुहियाए दुहिए भवइ ?, हंता गोयमा ! जीवेणं गब्भगए समाणे जाव दुहियाए दुहिए भवइ, अहे णं पसवणकालसमयंसि सीसेण वा पाएहिं वा आगच्छइ सममागच्छइ तिरियमागच्छइ विनिहायमागच्छइ । वणवज्झाणि य से कम्पाई बद्धाइं पुट्ठाई निहत्ताई कडाई पुट्ठवियाई अभिनिविट्ठाई अभिसमन्नागयाई उदिनाइं नो उवसंताई भवंति तओ भवइ दुरूवे दुव्वन्ने दुग्गंधे दूरसे दुष्फासे अनिट्टे अकंते अप्पिए असुभे अमणुन्ने अमणामे हीणस्सरे दीणसरे अनिट्टस्सरे अकंतस्सरे अप्पियस्सरे असुभस्सरे अमणुत्रस्सरे अमणामस्सरे अणाएजवयणे पञ्चायाए यावि भवइ, वन्नवज्झाणि य से कम्माई नो बद्धाई पसत्थं नेयव्वं जाव आदेज्जवयणं पञ्च्चायाए यावि भवइ । 57 Page #101 -------------------------------------------------------------------------- ________________ ९८ भगवतीअङ्गसूत्रं १/-19/८४ सेवं भंते ! सेवं भंते !! वृ. 'गभगए समाणे'त्ति गर्भगतः सन् मृत्वेति शेषः ‘एगइए'त्ति सगर्वराजादिगर्भरूपः, सज्ञित्वादिविशेषणानि गर्भस्थस्यापि नरकप्रायोग्यकर्मबन्धसम्भवाभिधायकतयोक्तानि, वीर्यलब्ध्या वैक्रियलब्ध्या संग्रामयतीति योगः, अथवा वीर्यलब्धिको वैक्रियलब्धिकश्च समिति, 'पराणीएणंति परानीकं शत्रुसैन्यं 'सोच'त्तिआकर्ण्य 'निशम्य' मनसाऽवधार्य पएसेनिच्छुभइत्ति (प्रदेशान्) गर्भदेशाब्दहि क्षिपति समोहणइत्ति समवहन्ति' समवहतो भवति तथाविधपुद्गलग्रहणार्थं, सभामंसद्मायति' युद्धंकरोति, 'अथकामए'इत्यादिअर्थे-द्रव्येकामो-वाञ्छामात्रं यस्यासावर्थकामः, एवमन्यान्यपि विशेषणानि, नवरं राज्य-नृपत्वं भोगा-गन्धरसस्पर्शा कामौशब्दरूपे काङ्क्षा-गृद्धि, आसक्तिरित्यर्थः, अर्थे काङ्क्षा संजाताऽस्येत्यर्थकाङ्कितः, पिपासेव पिपासा-प्राप्तेऽप्यर्थेऽतृप्ति, 'तच्चित्तेत्तितत्र-अर्थादौ चित्तं-सामान्योपयोगरूपं यस्यासौ तच्चित्तः, 'तम्मणे'त्ति तत्रैव-अर्थादौ मनो-विशेषोपयोगरूपं यस्य स तन्मनाः, 'तल्लेसे'त्ति लेश्या आत्मपरिणामविशेषः, 'तदज्झवसिए'त्ति इहाध्यवसायोऽध्यवसितं।। तत्र तच्चित्तादिभावयुक्तस्य सतस्तस्मिन्-अर्थादावेवाध्यवसितं-परिभोगक्रियासंपादनविषयमस्येतितदध्यवसितः, 'तत्तिव्वज्झवसाणे'त्तितस्मिन्नेव-अर्थादौतीव्रम्आरम्भकालादारभ्य प्रकर्षयायिअध्यवसानं-प्रत्यलविशेषलक्षणंयस्य स तथा, 'तदट्ठोवउत्तेत्ति तदर्थम्-अर्थादिनिमित्तमुपयुक्तः-अवहितस्तदर्थोपयुक्तः, 'तदप्पियकरणे'त्ति तस्मिन्नेव-अर्थादावर्पितानि-आहितानि करणानि-इन्द्रियाणिकृतकारितानुमतिरूपाणिवायेनसतथा, तब्मावणाभाविए'त्तअसकृदनादौ संसारे तद्भावनया-अर्थादिसंस्कारेण भावितो यः स तथा, 'एयंसिणं अंतरंसित्ति ‘एतस्मिन्' सङ्ग्रामकरणावसरे कालं-मरणमिति। 'तहारूवस्स'तितथाविधस्य, उचितस्येत्यर्थः, श्रमणस्य' साधोः, वाशब्दो देवलोकोत्पादहेतुत्वं प्रति श्रमगमाहनवचनयोस्तुल्यत्वप्रकाशनार्थः, 'माहणस्स’त्ति मा हन इत्येवमादिशति स्वयंस्थूलप्राणातिपातादिनिवृत्तत्वाधःस माहनः,अथवाब्राह्मणो-ब्रह्मचर्यस्य देशतः सद्भावाद् ब्राह्मणो देशविरतः तस्य वा 'अंतिए'त्ति समीपे एकमप्यास्तामनेकम् ‘आर्यम्' आराद् यातं पापकर्मभ्य इत्यार्यम्, अतएवधार्मिकमिति, तओ'त्तितदन्तरमेव 'संवेगजायसड्डित्ति संवेगेनभवभयेन जाता श्रद्धा-अश्रद्धानं धर्मादिषु यस्य स तथा 'तिब्बधम्माणुरागरत्ति'त्ति तीव्रो यो धर्मानुरागो-धर्मबहुमानस्तेन रक्त इव यः स तथा, 'धम्माकामए'त्तिधर्म-श्रुतचारित्रलक्षणः पुण्यंतत्फलभूतं शुभकर्मेति । 'अंबुखुजए वत्ति आम्रफलवत्कुजः 'अच्छेजति आसीत सामान्यतः, एतदेवविशेषत उच्यते-'चिढेजत्ति उर्द्धस्थानेन निसीएजत्तिनिषदस्थानेन तुयट्टेल'त्ति शयीत, 'सममा-गच्छत्ति, समम्-अविषमं सम्मतिपाठे "सम्यग्अनुपघातहेतुत्वादागच्छतिमातुरुदराद योन्यानिष्कामति "तिरियमागच्छइत्तितिरश्चीनोभूत्वाजठरानिर्गन्तुं प्रवर्तत यदितदा विनिघात' मरणमापद्यते, निर्गमाभावादिति।। गर्भानिर्गतस्य च यत्स्यात्तदाह-“वण्णवज्झाणि यत्ति वर्ण-लाधा वध्यो-हन्तव्यो येषां तानि वर्णवध्यानि, अथवा वर्णाद्वाह्यानि वर्णबाह्यानि अशुभानीत्यर्थः, चशब्दो वाक्यान्तरत्वद्योतनार्थः, 'से'त्ति तस्य गर्भनिर्गतस्य बद्धाइंति सामान्यतो बद्धानि 'पुठाईति पोषितानि Page #102 -------------------------------------------------------------------------- ________________ शतकं-१, वर्गः-, उद्देशकः-७ गाढतरबन्धतः 'निहत्ता तिउद्वर्तनापवर्तनकरणवर्जशेषकरणायोग्यत्वेन व्यवस्थापितानीत्यर्थः, अथवा बद्धानि, कथम् ?-यतः पूर्वं स्पृष्टानीति, कडाईति निकाचितानि सर्वकरणायोग्यत्वेन व्यवस्थापितानीत्यर्थः, पट्टवियाई तिमनुष्यगतिपञ्चेन्द्रियजातित्रसादिनामकर्मादिना सहोदयत्वेन व्यवस्थापितानीत्यर्थः, 'अभिनिविट्ठाईति तीव्रानुभावतया निविष्टान, 'अभिसमन्नागयाइंति उदयाभिमुखीभूतानीति, ततश्च 'उदिन्नाईति 'उदीर्णानि स्वत उदीरणाकरणेन वोदितानि । व्यतिरेकमाह-'नो उवसंताई'ति, अनिष्टादीनि व्याख्या तान्येवैकार्थानिवा, हीणस्सरे'त्ति अल्पस्वरः ‘दीनस्सरे त्ति दीनस्येव-दुःस्थितस्येव स्वरोवस्यस दीनस्वरः 'अणादेयवयणे पच्चायाए यावित्ति, इहैवमक्षरघटना-प्रत्याजातश्चापि-समत्पन्नोऽपि चानादेयवचनो भवतीति । शतकं-१, उद्देशकः-७ समाप्तः -: शतकं-१ उद्देशकः-८:वृ. गर्भवक्तव्यता सप्तमोद्देशकस्यान्ते उक्ता, गर्भवासश्चायुषि सतीत्यायुर्निरूपणायाह, तथाऽऽदिगाथायां यदुक्तं 'बाले'त्ति तदभिधानाय चाष्टमोद्देशकस्तत्र च सूचकसूत्रम् मू. (८५) रायगिहे समोसरणंजावएवंवयासी-एगंतबालेणंभंते! मणूसे किं नेरइयाउयं पकरेइ तिरिक्ख० मणु देवा० पक० ?, नेरइयाउयं किच्चा नेरइएसु उव० तिरियाउयं कि० तिरिएसु उवव० मणुस्साउयं० मणुस्से० उव० देवाउ० कि० देवलोएसु० उववजइ? | गोयमा! एगंतबाले णं मणुस्से नेरइयाउयंपि पकरेइ तिरि० मणु० देवाउयंपि पकरेइ, नेरइयाउयंपिकिच्चा नेरइएसु उव०तिरि० मणु० देवाउयं किच्चा तिरि० मणु० देवलोएसु उववजइ घृ. 'एगंतबाले' इत्यादि, एकान्तबालः' मिथ्याष्टिरविरतो वा, एकान्तग्रहणेन मिश्रतां व्यवच्छिनत्ति, यच्चैकान्तबालत्वे समानेऽपि नानाविधायुर्बन्धनं तन्महारम्भाधुन्मार्गदेशनादितनुकषायत्वादि अकामनिर्जरादितद्धेतुविशेषवशादिति, अतएव बालत्वे समानेऽप्यविरतसम्यग्दृष्टिर्मनुष्यो देवायुरेव प्रकरोति न शेषाणि । एकान्तबालप्रतिपक्षत्वादेकान्तपण्डितसूत्रं, तत्र च मू. (८६) एगंतपंडिएणं भंते ! मणुस्से किं नेर० पकरेइ जाव देवाउयं किच्चा देवलोएसु उवव०?, गोयमा! एगंतपंडिएणं मणुस्से आउयं सिय पकरेइ सिय नो पकरेइ, जइ पकरेइनो नेरइया० पकरेइ नो तिरि० नो मणु० देवाउयं पकरेइ, नो नेरइयाउयं किच्चा नेर० उव० नो तिरि० नो मणुस्स० देवाउयं किच्चा देवेसु उव०, से केपट्टेणं जाव देवा० किच्चा देवेसु उववजइ गोयमा ! एगंतपंडियस्स णं मणुसस्स केवलमेव दो गईओ पन्नायंति, तंजहा-अंतकिरिया चेव कप्पोववत्तिया चेव, से तेणद्वेणं गोयमा! जाव देवाऽयं किच्चा देवेसु उववजइ। बालपंडिएणं भंते ! मणूस्से किं नेरइयाउयं पकोइ जाव देवाउयं किच्चा देवेसु उववनइ गौयमा! नो नेरइयाउयं पकरेइ जाव देवाउयं किच्चा देवेसु उववज्जइ, से केणद्वेणं जाव देवाउयं किच्चा देवेसु उववञ्जइ ?, गोयमा! बालपंडिए णं मणुस्से तहारूवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आयरियं धम्मियं सुवयणं सोचा निसम्म देसं उवरमइ देसं नो उवरमइ देसं पञ्चम्खाइ देसं नो पञ्चक्खाइ, से तेणटेणं देसोवरमदेसपञ्चक्खाणेणं नो नेरइयाउयं पकरेइ जाव Page #103 -------------------------------------------------------------------------- ________________ १०० भगवतीअगसूत्रं १/-1८/८६ देवाउयं किच्चा देवेसु उववजइ, से तेणटेणं जाव देवेसु उववजइ। वृ.एगंतपंडिएणं'तिएकान्तपण्डितः-साधुः ‘मणुस्से त्तिविशेषणं स्वरूपज्ञापनार्थमेव, अमनुष्यस्यैकान्तपण्डितत्वायोगात्, तदयोगश्चसर्वविरतेरन्यस्याभावादिति, एगंतपंडिएणंमगुस्से आउयं सिय पकरेइ सिय नो पकरेइ'त्ति, सम्यक्त्वसप्तके क्षपिते न बन्धात्यायुः साधुः अर्वाक् पुनर्बन्धातीत्यत उच्यते-स्याप्रकरोतीत्यादि, 'केवलमेव दो गईओ' पन्नायंति'त्ति केवलशब्दः सकलार्थस्ते साकल्येनैव द्वेगती 'प्रज्ञायेते' अवबुध्येते केवलिना, तयोरेव सत्त्वादिति अंतकिरियत्ति निर्वाणं कप्पोववत्तियत्ति कल्पेषु-अनुत्तरविमानान्तदेवलोकेषूपपत्ति सैवकल्पोपपत्तिका, इह च कल्पशब्दः सामान्येनैव वैमानिकदेवाऽऽवासाभिधायक इति । एकान्तपण्डितद्वितीयस्थानवर्तित्वाद्वालपण्डितस्य अतो बालपण्डितसूत्रं, तत्र च'बालपंडिए णति श्रावकः 'देसं उवरमइत्ति विभक्तिविपरिणामाद्देशात् 'उपरमते' विरतो भवति, ततो देसं स्थूलं प्रामातिपातादिकं प्रत्याख्याति वर्जनीयतयाप्रतिजानीते।आयुर्बन्धस्य क्रियाः कारणमिति क्रियासूत्राणि पञ्च, तत्र - मू. (८७) पुरिसे णं भंते ! कच्छंसि वा १ दहंसि वा २ उदगंसि वा ३ दवियंसि वा ४ वलयंसि वा ५ नूमंसि वा ६ गहणंसि वा ७ गहणविदुग्गंसिवा ८ पव्वयंसिवा ९ पब्वयविदुग्गंसि वा १० वर्णसि वा ११ वनविदुग्गसि वा १२ मियवित्तीए मियसंकप्पे मियपणिहाणे मियवहाए गंता एए मिएत्तिकाउं अन्नयरस्स मियस्स वहाए कूडपासं उद्दाइ । ततोणं भंते ! से पुरिसे कतिकिरए पन्नते?, गोयमा ! जावं च णं से पुरिसे कच्छंसिवा १२ जाव कूडपासं उद्दाइ तावं चणं से पुरिसे सिय तिकि० सिय चउ० सिय पंच०, से केणढणं सिय त्ति० सिय च० सिय पं०?, गोयमा! जे भविए उद्दवणयाए नो बंधणयाए नो मारण-याए तावं च णं से पुरिसे काइयाए अहिगरणियाए पाउसियाए तिहिं किरियाहिं पुढे, जे भविए उद्दवणयाएविबंधणयाएविनोमारणयाएतावंचणंसे पुरिसेकाइयाए अहिगरणियाएपाउसियाए पारियावणियाए चउहि किरियाहिं पुढे, जे भविए उद्दवणयाएवि बंधणयाएवि मारणया एवि तावं च णं से पुरिसे काइयाए अहिगरणियाए पाउसियाए जाव पंचहिं पुढे, से तेणठेणं जाव पंचकिरिए। .'कच्छंसिव'त्ति कच्छे' नदीजलपरिवेष्टितेवृक्षादिमति प्रदेशे दहंसिव'त्ति हदे प्रतीते 'उदगंसि वत्त उदके-जलाश्रयमाने 'दवियंसि वत्ति 'द्रविके' तृणादिद्रव्यसमुदाये 'वलयंसि वत्ति वलये' वृत्ताकारनद्याधुदककुटिलगतियुक्तप्रदेशे 'नूमंसिव'त्ति 'नमें अवतमसे 'गहणंसि वत्ति 'गहने' वृक्षवल्लीलतावितानवीरुत्समुदाये गहणविदुग्गंसि बत्ति 'गहनविदुर्गे' पर्वतकदेशावस्थितवृक्षवल्यादिसमुदाये ‘पव्वयंसि वत्ति पर्वते पव्वयविदुग्गंसि वत्ति पर्वतसमुदाये 'वणंसिवत्ति वने एकजातीयवृक्षसमुदाये वनविदुग्गंसिवत्ति नानाविधवृक्षसमूहे 'मिगवित्तीए'त्ति मृगैः-हरिणैर्वृत्ति-जीविका यस्य स मृगवृत्तिकः, सच मृगरक्षकोऽपि स्यादित्यत आह'मियसंकप्पेत्तिमृगेषु सङ्कल्पो-वधाध्यवसायः छेदनं वा यस्यासौमृगसङ्कल्पः, सचचलचित्ततयाऽपि भवतीत्यत आह-'मियपणिहाणे'त्तिमृगवधैकाग्रचित्तः 'मिगवहाए'त्तिमृगवधाय गंत'त्तिगत्वा कच्छदावितियोगः 'कूडपासंति कूटंच-मृगग्रहणकारणंग दिपाशश्च-तद्वन्धनमिति कूटपाशम् Page #104 -------------------------------------------------------------------------- ________________ १०१ शतकं-१, वर्गः-, उद्देशकः-८ 'उद्दाइ'त्ति मृगवधायोद्ददाति, रचयतीत्यर्थः । 'तओ णं'ति ततः कूटपाशकरणात् ‘कइकिरिए'त्ति कतिक्रियः?, क्रियाश्च कायिक्यादिकाः, 'जेभविएत्तियो भव्योयोग्यः कर्तेतियावत् ‘जावंचण'मितिशेषः, यावन्तंकालमित्यर्थः, कस्याः कर्ता इत्याह-'उद्दवणयाए'त्ति कूटपाशधारणतायाः, ताप्रत्ययश्चेह स्वार्थिकः, 'तावंच णं ति तावन्तं कालं 'काइयाए'त्ति गमनादिकायचेष्टारूपया ‘अहिगरणियाए'त्ति अधिकरणेनकटपाशरूपेण निर्वृत्ता या सा तथा तया ‘पाउसियाए'त्ति प्रद्वेषो-मृगेषु दुष्टभावस्तेन निवृत्ता प्राद्वेषिकी तया तिहिं किरियाहिं'ति क्रियन्त इति क्रियाः-चेष्टाविशेषाः, 'पारितावणियाए'त्ति परितापनप्रयोजना पारितापनिकी, सा च बद्धे सति मृगे भवति प्राणातिपातक्रिया च घातिते इति मू. (८८) पुरिसेणं भंते! कच्छंसिवाजाव वणविदुग्गंसिवातणाइंऊसविय २ अगणिकायं निस्सरइ तावं च ण भंते ! से पुरिसे कतिकिरिए?, गोयमा! सिय तिकिरिए सिय चउकि० सिय पंच०। सेकेणड्डेणं?, गोयमा! जे भविए उस्सवणयाए तिहिं, उस्सवणयाएवि निस्सिरणयाएवि नो दहणयाए चउहिं, जे भविए उस्सवणयाएवि निस्सिरणयाएवि दहणयाएवि तावं च णं से पुरिसे काइयाए जाव पंचहि किरियाहिं पुढे, से तेणं० गोयमा!! वृ. 'ऊसविए'त्तिउत्सर्पऊसिक्किऊणेत्यर्थउर्धीकृत्येतिवा निसिरइत्तिनिसृजति-क्षिपति यावदिति शेषः। मू. (८१) पुरिसे णं भंते ! कच्छंसि वा जाव वणविदुग्गंसि वा मियवित्तीए मियसंकप्पे मियपणिहाणे मियवहाए गंता एए मियेत्तिकाउं अन्नयरस्स मियस्स वहाए उसुंनिसिरइ, ततोणं भंते ! से पुरिसे कइकिरिए?, गोयमा! सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए। से केणटेणं?, गोयमा ! जे भविए निस्सिरणयाए नो विद्धंसणयाएवि नो मारणयाए तिहिं, जे भविए निस्सिरणयाएवि विद्धसणयाएविनोमारणयाएचउहि, जेभविए निस्सिरणयाएवि विद्धसणयाएवि मारणयाएवितावंच णं से पुरिसे जाव पंचहिं किरियाहिं पुढे, से तेणटेणं गोयमा सिय तिकिरिए सिय चउकिरिए सिय पंच किरिए। वृ. 'उसुति बाणम् 'आययकण्णायत्तंति कर्णं यावदायतः-आकृष्टः कर्णायतः आयतंप्रयत्नवद् यथा भवतीत्येवं कर्णायत आयकर्णायतस्तम् 'आयामेत्त'त्ति 'आयम्य' आकृष्य 'भग्गओ'त्तिपृष्ठतः 'सयपाणिण त्ति 'स्वकपाणिना' स्वकहस्तेन 'पुवायामणयाए'त्तिपूर्वाकर्षणेण 'सेणं भंते ! पुरिसे'त्ति ‘सः' शिरश्छेत्ता पुरुषः 'मियवेरेणं ति इह वैरं वैरहेतुत्वाद् वधः पापंवा वैरं वैरहेतुत्वादिति, अथशिरश्छेतूपुरुषहेतुकत्वादिषुनिपातस्य कथंधनुर्द्धरपुरुषोमृगवधेन स्पृष्ट इत्याकूतवतो गीतमस्य तदभ्युपगमेवार्थमुत्तरतया प्राह-क्रियमाणं धनुःकाण्डादि कृतमिति व्यपदिश्यते?, युक्तिस्तु प्रागवत्, तथा सन्धीयमानं-प्रत्यञ्चायामारोप्यमाणं काण्डं धनुर्वाsऽरोप्यमाणप्रत्यञ्चं 'सन्धितं' कृतसन्धानं भवति? तथा निर्वृत्त्यमानं नितरांव लीक्रियमाणंप्रत्यञ्चाकर्षणेननिर्वृत्तितं-वृत्तीकृतमण्डलाकारं कृतं भवति?, तथा 'निसृज्यमानं निक्षिप्यमाणं काण्डं निसृष्टं भवति ?, यदा च निसृष्टं तदा निसृज्यमानताया धनुद्धरेण कृतत्वात् तेन काण्डं निसृष्टं भवति, काण्डनिसर्गाच्च मृगस्तेनैव Page #105 -------------------------------------------------------------------------- ________________ १०२ भगवती अङ्गसूत्रं १/-/८/८९ मारितः, ततश्चोच्यते- 'जे मियं मारेइ' इत्यादिति । मू. (९०) पुरिसे णं भंते! कच्छंसि वा जाव अन्नयरस्स मियस्स वहाए आययकन्नाययं उसुं आयामेत्ता चिट्ठिजा, अन्नयरे पुरिसे मग्गओ आगम्म सयपामिणा असिणा सीसं छिंदेज्जा से य उसुं ताए चेव पुव्वायामणयाए तं विंधेज्जा । से गं भंते! पुरिसे किं मियवेरेणं पुढे पुरिसवेरेणं पुढे ?, गोयमा ! जे मियं मारेइ से मियवेरेणं पुढे, जे पुरिसं मारेइ से पुरिसवेरेणं पुढे, से केणट्टेणं भंते! एवं वृच्चइ जाव से पुरिसवेरेणं पुट्ठे ?, से नूणं गोयमा ! कज्रमाणे कडे संधिज्ज्रमाणे संधिए निव्वत्तिज्ज्रमाणे निव्यत्तिए निसिरिजमाणे निसिद्वेत्ति वत्तव्वं सिया ? हंता भगवं ! कज्रमाणे कडे जाव निसिद्वेत्ति वत्तव्वं सिया, से तेणद्वेणं गोयमा ! जे मियं मारेइ से मियवेरेणं पुढे, जे पुरिसं मारेइ से पुरिसवेरेणं पुट्टे | अंतो छण्हं मासाणं मरइ काइयाए जाव पंचहि किरियाहिं पुट्ठ, बाहिं छण्हं मासाणं मरइ काइयाए जाव पारियावणियाए चउहिं किरियाहिं पुढे । वृ. इह च क्रियाः प्रक्रान्ताः, ताश्चानन्तरोक्ते मृगादिवधे यावत्यो यत्र कालविभागे भवन्ति तावतीस्तत्र दर्शयन्नाह । 'अन्तो छण्ह' मित्यादि, षण्मासान् यावत् प्रहारहेतुकं मरणं परतस्तु परिणामान्तरापादितमितिकृत्वा षण्मासादूर्ध्वं प्राणातिपातक्रिया न स्यादिति हृदयम्, एतच्च व्यवहारनयापेक्षया प्राणातिपातक्रियाव्यपदेशमात्रोपदर्शनार्थमुक्तम्, अन्यथा यदा कदा प्यधिकृतं प्रहारहेतुकं मरणं भवति तदैव प्राणातिपातक्रिया इति । मू. (९१) पुरिसे णं भंते! पुरिसे सत्तीए समभिधंसेज्जा सयपाणिणा वा से असिणा सीसं छिंदेजा तओ णं भंते! से पुरिसे कतिकिरिए ? गोयमा ! जावं च णं से पुरिसे तं पुरिसं सत्तीए अभिसंधेइ सयपाणिणा वा से असिणा सीसं छिंदइ तावं चणं से पुरिसे काइयाए अहिगरणि० जाव पाणाइवायकिरियाए पंचहिं किरियाहिं पुढे, आसन्नवहरण य अणवकंखवत्तिएमं पुरिसवेरेणं पुट्टे । वृ. 'सत्तीए 'त्ति शक्त्या - प्रहरणविशेषेण 'समभिधंसेज 'त्ति हन्यात् 'सयपाणिण 'त्ति स्वकहस्तेन 'से' त्तितस्य 'काइयाए 'त्ति 'कायिक्या' शरीरस्पन्दरूपया 'आधिकरणिक्या' शक्तिखङ्गव्यापाररूपया ‘प्राद्वेषिक्या' मनोदुष्प्रणिधानेन 'पारितापनिक्या' परितापनरूपया 'प्राणातिपातक्रियया' मारणरूपया । 'आसन्ने' त्यादि शक्त्याऽभिध्वंसकः असिना वा शिरश्छेत्ता पञ्चभि क्रियाभि स्पृष्टः, तथा पुरुषवैरेण च स्पृष्टः, मारितपुरुषवैरभावेन किम्भूतेनेत्याह- आसन्नो वधो यस्माद्वैरात्तत्तथा तेनासन्न - वधकेन, भवति च वैराद्वधो वधकस्य तमेव वध्यमाश्रित्यान्यतो वा तत्रैव जन्मनि जन्मान्तरे वा, यदाह 119 11 वहमारणअब्भक्खानदाणपरधनविलोवणाईणं । सव्वजहन्नो उदओ दसगुणिओ एक्कसिकयाणं ।। इति 'चः' समुच्चयेऽनवकाङ्क्षणा-परप्राणनिरपेक्षा स्वगतापायपरिहारनिरपेक्षा वा वृत्ति-वर्त्तनं यत्रैव वैरे तत्तथा तेनानवकाङ्क्षणवृत्तिकेनेति ॥ क्रियाऽधिकार एवेदमाह मू. (९२) दो भंते! पुरिसा सरिसया सरितया सरिव्वया सरिसभंडमत्तोवगरणा अन्नमन्त्रेणं Page #106 -------------------------------------------------------------------------- ________________ शतकं-१, वर्ग:-, उद्देशकः-८ १०३ सद्धिं संगाम संगामेन्ति, तत्य णं एगे पुरिसे पराइणइ एगै पुरिसे पराइजइ, से कहमेयं भंते! एवं ?, गोयमा ! सवीरिए पराइणइ अवीरिए पराइजइ। से केणटेणं जाव पराइजइ ?, गोयमा! जस्स णं वीरियवज्झाइंकमाइं नो बधाई नो पुडाईजावनो अभिसमन्नागयाईनोउदिन्नाइंउवसंताइंभवंति सेणं पराइणइ, जस्सणंवीरियवज्झाई कम्माइंबद्धाइं जाव उदिनाइं नो उवसंताई भवंति से णं पुरिसे पराइजइ । से तेणठेणं गोयमा! एवं बुच्चाइसवीरिए पराइणइ अवीरिए पराइजइ । वृ. 'सरिसय'त्ति सशकौ कौशलप्रमाणादिना ‘सरित्तय'त्ति ‘सक्त्वचौ' सध्शच्छवी 'सरिव्वय'त्तिसग्वयसौ समानयौवनाद्यवस्थौ सरिसभंडमत्तोवगरण'त्ति भाण्डं-भाजनंमृन्मयादि मात्रो-मात्रयायुक्तउपधि सच कांस्यभाजनादिभोजनभण्डिका भाण्डमात्रा वा-गणिमादिद्रव्यरूपः परिच्छदः उपकरणानि-अनेकधाऽऽवरणप्रहरणादीनि ततः सहशानि भाण्डमात्रोपकरणानि ययोस्तौ तथा। अनेनससमानविभूतिकत्वं तयोरभिहितं, 'सवीरिए'त्तिसवीर्य 'वीरियवज्झाईति वीर्य वध्यं येषां तानि तथा ॥ वीर्यप्रस्तावादिदमाह मू. (९३) जीवाणंभंते! किंसवीरिया अवीरिया?, गोयमा! सचीरियाविअवीरियावि, से केणटेणं?, गोयमा ! जीवा दुविहा पन्नत्ता, तंजहा-संसारसमावनगा य असंसारसमावनगा य, तत्थणंजेतेअसंसारसमावनगा तेणं सिद्धा, सिद्धाणंअवीरिया, तत्थणजे तेसंसारसमावनगा ते दुविहा पन्नत्ता, तंजहा सेलेसिपडिवनगाय असेलेसिपडिवनगाय, तत्थणंजे ते सेलेसिपडिवन्नगा तेणं लद्धिवीरिएणं सवीरिया करणवीरिएणं अवीरिया, तत्थ णं जे ते असेलेसिपडिवनगा तेणं लद्धिवीरिएणं सीरिया करणवीरिएणं सवीरियावि अचीरियावि, से तेणठेणं गोयमा! एवं बुच्चइ-जीवा दुविहा पण्णत्ता, तंजहा-सवीरियावि अवीरियावि। नेरइया णं भंते! किं सवीरिया अवीरिया?, गोयमा! नेरइया लद्धिवीरिएणं सवीरिया करणवीरिएणं सवीरियावि अवीरियावि, से केणद्वेणं ?, गोयमा ! जेसिणं नेरइयाणं अस्थि उहाणे कम्मे बले वीरिएपुरिसकारपरक्कमे तेणंनेरइया लद्धिवीरिएणविसवीरिया करणवीरिएणवि सवीरिया, जेसि णं नेरइयाणं नथि उठाणे जाव परक्कमे ते णं नेरइया लद्धिवीरिएणं सवीरिया करणवीरिएणं अवीरिया, से तेणटेणं०, जहानेरइया एवंजावपंचिदियतिरक्खजोणिया, मणुस्सा जहा ओहिया जीवा, नवरं सिद्धवजा भाणियव्वा, वाणमंतरजोइसेवमाणिया जहा नेरइया |स सेवं भंते ! सेवं भंते ! ति।। वृ. 'सिद्धाणं अवीरिय'त्ति सकरणवीर्याभावादवीर्या सिद्धाः ‘सेलेसिपडिवनगा यत्ति शीलेशः-सर्वसंवररूपचरणप्रभुस्तस्येयमवस्था शैलेशोवा-मेरुस्तस्येवयाऽवस्था स्थिरतासाधात्सा शैलेशी, सा च सर्वथा योगनिरोधे पञ्चह्नस्वाक्षरोच्चारकालमाना तां प्रतिपन्नका येते तथा, 'लद्धिवीरिएणं सवीरिए ति वीर्यान्तरायक्षयक्षयोपशमतो या वीर्यस्य लब्धि सैव तद्धेतुत्वाद्वीर्य लब्धिवीर्यं तेन सवीर्या, एतेषां च क्षायिकमेव लब्धिवीर्यं । 'करणवीरिएणं'ति लब्भिवीर्यकार्यभूता क्रिया करणं तद्रूपं करणवीर्य, 'करणवीरिएणं सवरियाविअवीरियावि'त्त तत्र सवीर्या': उत्थानादिक्रियावन्तःअवीर्यास्तूत्थानादिक्रियाविकलाः, Page #107 -------------------------------------------------------------------------- ________________ १०४ भगवतीअगसूत्रं १/-14/९३ ते चापर्याप्तयाकालेऽवगन्तव्या इति । 'नवरं सिद्धवजा भाणियव्य'त्ति, औधिकजीवेषु सिद्धाः सन्ति मनुष्येषु तु नेति मनुष्यदण्डके वीर्य प्रति सिद्धस्वरूपं नाध्येयमिति । शतकं-१ उद्देशकः-८ समाप्तः - शतकं-१ उद्देशकः-९:वृ.अष्टमोद्देशकान्तेवीर्यमुक्तं, वीर्याञ्चजीवा गुरुत्वाद्यासादयन्तीति गुरुत्वादिप्रतिपादनपरः तथा सङ्ग्रहण्यां यदुक्तं 'गुरुएत्ति तत्प्रतिपादनपरश्च नवमोद्देशकः, तत्र च सूत्रम् मू. (९४) कहनं भंते ! जीवा गरुयत्तं हव्वमागच्छन्ति ?, गोयमा ! पाणाइवाएणं मुसावाएणं अदिन्ना० मेहुण० परि० कोह० माण० माया० लोभ० पे० दोस० कलह० अब्भक्खाण पेसुन्न रतिअरति० परपरिवाय० मायामोसमिच्छदसणसल्लेणं० एव खलु गोयमा! जीवा गरुयत्तं हव्वमागच्छति। कहनं भंते ! जीवा लहुयत्तं हव्दमागच्छति ?, गोयमा ! पाणाइवायवेरमणेणं जाव मिच्छदसणसल्लवेरमणेणं एवं खलु गोयमा! जीवा लहुयत्तंहव्वमागच्छन्ति, एवं संसारं आउलीकरेति एवं परित्तीकरेंति दीहीकरति हस्सीकरेंति एवं अनुपरियति एवं वीइवयंति-पसत्था चत्तारि अप्पसत्था चत्तारि। वृ. 'गरुयत्तंति 'गुरुकत्वम्' अशुभकर्मोपचयरूपमधस्ताद्गमनहेतुभूतं 'लघुकत्वं' गौरवविपरीतम्, एवम् ‘आलीकरिति त्ति, इहैवंशब्दः पूर्वोक्ताभिलापसंसूचनार्थः, स चैवम्'कहन्नं भंते! जीवा संसारं आउलीकरेंति?, गोयमा ! पाणाइवाएणमित्यादि, एवमुत्तरत्रापि, तत्र 'आउलीकरेंति' प्रचुरीकुर्वन्ति कर्मभिरित्यर्थः। __परित्तीकरेंति'त्ति स्तोकं कर्वन्ति कर्मभिरेव, 'दीहीकरेंति'त्ति दीर्घ प्रचुरकालमित्यर्थः, 'हस्सीरकेंति'त्ति अल्पकालमित्यर्थ : अणुपरियटृति'त्तिपौनः-पुन्येनभ्रमन्तीत्यर्थः, वीइवयंति'त्ति व्यतिव्रजन्तिव्यतिक्रामन्तीत्यर्थः, 'पसस्था चत्तारि तिलघुत्वपरीतत्वहस्वत्वव्यतिव्रजनदण्डकाः प्रशस्ताः मोक्षाङ्गत्वात्, ‘अप्पसत्था चत्तारित्ति गुरुत्वाकुलत्वदीर्घत्वानुपरिवर्तनदण्डकाअप्रशस्ताः अमोक्षाङ्गत्वादिति ॥ गुरुत्वलघुत्वाधिकारादिदमाह मू. (९५) सत्तमेणं भंते ओवासंतरे किं गुरुएलहुए गुरुयलहुए अगुरुयलहुए?, गोयमा नो गुरुए नो लहुए नो गुरुयलहुए अगुरुयलहुए। सत्तमेणं भंते! तणुवाए किं गुरुए लहुए गुरुयलहुए अगुरुयलहुए?, गोयमा! नो गुरुए नो लहुए गुरुयलहुए नो अगुरुयलहुए। एवं सत्तमे घनवाए सत्तमे घनोदही सत्तमा पुढवी, उवासंतराई सब्वाइं जहा सत्तमे ओवासंतरे, (सेसा) जहा तणुवाए, एवं-ओवासवायधणउदहि पुढवी दीवा य सागरा वासा। नेरइया णं भंते ! किं गुरुया जाव अगुरुलहुया?, गोयमा ! नो गुरुया नो लहुया गुरुयलहुयावि अगुरुलहुयावि। ___ से केणटेणं ?, गोयमा ! वेउब्बियतेयाइं पडुच्च नो गुरुया नो लहुया गुरुयलहुया नो अगुरुलहुया, जीवं च कम्मणं च पडुच्च नो गुरुया नो लहुया नो गुरुयलहुया अगुरुयलहुया, से Page #108 -------------------------------------------------------------------------- ________________ शतकं-१, वर्ग:-, उद्देशकः-९ १०५ तेणटेणं जाव वेमाणिया, नवरं नाणत्तं जाणियव्वं सरीरेहिं । धम्मत्थिकाए जावजीवस्थिकाए चउत्थपएणं । पोग्गलत्थिकाएणंभंते! किं गुरुए लहुए गुरुयलहुए अगुरुयलहुए?, गोयमा! नो गुरुए नो लहुए गुरुयलहुएवि अगुरुयलहुएवि, से केणटेणं?, गोयमा! गुरुयलहुयदव्वाइं पडुच्च नो गुरुए नो लहुए गुरुयलहुए नो अगुरुयलहुए, अगुरुयलहुयदव्वाई पडुच्च नो गुरुए नो लहुए नो गुरुयलहुए अगुरुयलहुए, समया कम्माणि य चउत्थपदेणं। कण्हलेसा णं भंते ! किं गुरुया जाव अगुरुयलहुया?, गोयमा ! नो गुरुया नो लहुया गुरुयलहुयावि अगुरुयलहुयावि, सेकेणटेणं?, गोयमा! दव्वलेसं पडुच्च ततियपदेणं भावलेसं पडुच चउत्थपदेणं, एवं जाव सुक्कलेसा, दिट्ठीदंसणनाणअन्नाणसण्णा चउत्थपदेणं नेयवाओ, हेडिल्ला चत्तारिसरीरा नायव्वा ततियपदेणं, कम्मय चउत्थयपएणं, मणजोगो वइजोगो चउत्थएणं पदेणं, कायजोगो ततिएणं पदेणं, सागारोवओगो अनागारोवओगो चउत्थपदेणं, सब्बपदेसा सव्वदव्वा सव्वपञ्जवाजहा पोग्गलस्थिकाओ, तीतद्धा अणागयद्धा सव्वद्धा चउतथएणं पदेणं । वृ. इह चेयं गुरुलघुव्यवस्था॥१॥ “निच्छयओसव्वगुरुंसव्वलहुं वा न विजए दव्वं । ववहारओ उ जुज्जइ बायरखंधेसुनऽन्नेसु॥ ॥२॥ अगुरुलहू चउफासो अरूविदव्वा य होंति नायव्वा। सेसा उ अट्ठफासा गुरुलहुया निच्छयणयस्स। 'चउफास'त्तिसूक्ष्मपरिणामानि अट्ठफास'तिबादराणि, गुरुलघुद्रव्यं रूपि, अगुरुलघुद्रव्यं त्वरूपि रूपि चेति, व्यवहारतसतु गुर्वादीनि चत्वार्यपि सन्ति, तत्र च निदर्शनानिगुरुर्लाष्टोऽधोगमनात्, लघुधूमः ऊर्द्धगमनात्, गुरुलधुर्वायुस्तिर्यग्गमनात्, अगुरूलघ्वाकाशं तत्स्वभावात्वादिति । एतानि चावकाशान्तरादिसूत्राण्येतदाथाऽनुसारेणावगन्तव्यानि, तद्यथा॥१॥ “ओवासवायधनउदहीपुढविदीवा यसागरा वासा। नेरइयाई अस्थिय समया कम्माइलेसाओ।। ॥२॥ दिट्ठी दंसणनाणे सन्नि सरीरा य जोग उवओगे। दब्बपएसा पज्जव तीयाआगामिसव्वद्ध ।। त्ति 'वेउब्वियतेयाइं पडुच्च'त्ति नारकादौ वैक्रियतैजसशरीरे प्रतीत्य गुरुकलघुका एव, यतो वैक्रियतैजसवर्गणात्मके ते, एताश्च गुरुलघुका एव, यदाह “ओरालियवेउव्वियआहारगतेय गुरुलहू दव्वं"ति, 'जीवं च कम्मणं च पडुच्च'त्ति जीवापेक्षया कार्मणशरीरापेक्षया च नारका अगुरुलघुका एव, जीवस्यारुपित्वेनागुरुलघुत्वात् कार्मणशरीरस्य च कार्मणवर्गणात्मकत्वात् कार्मणवर्गणानां चागुरुलघुत्वात्, आह च “कम्मगमणभासाई एयाइं अगुरुलहुयाइं"ति । 'नाणत्तं जाणियव्वं सरी रेहि'ति, यस्य यानि शरीराणि भवन्ति तस्य तानि ज्ञात्वाऽसुरादिसूत्राण्यध्येयानीतिहृदयं, तत्रासुरादिदेवा नारकवद्वाच्याः, पृथिव्यादयस्तुऔदारिकतैजसेप्रतीत्यगुरुलघवोजीवंकार्मणंचप्रतीत्यागुरुलघवः इति, वायवस्तु औदारिकवैक्रियतैजसानि प्रतीत्य गुरुलघवः, एवं पञ्चेन्द्रियतिर्यञ्चोऽपि, Page #109 -------------------------------------------------------------------------- ________________ १०६ भगवतीअगसूत्रं 9/-/९/९५ मनुष्यास्त्वीदारिकवैक्रियतैजसाहारकाणि प्रतीत्येति । 'धम्मस्थिकाए'त्ति, इह यावत्करणाद् 'अहम्मस्थिकाए आगासस्थिकाए'त्ति दृश्यं 'चउत्थपएणं तिएते 'अगुरुलहु इत्यनेन पदेन वाच्याः, शेषाणांतुनिषेधः कार्यो, धर्मास्तिकायादीनामरूपितयाऽगुरुलघुत्वादिति । पुद्गलास्तिकायसूत्रे उत्तरं निश्चयनयाश्रयम्, एकान्तगुरुलघुनोस्तन्मतेनाभावात् 'गुरुलहुयदव्वाइंति औदारिकादीनि चत्वारि अगुरुलहुयदव्वाईति कार्मणादीनि ३ । “समयाकम्माणि यचउत्थपएणं तिसमया:-अमूर्ताकर्माणिच-कार्मणवर्गणात्मकानीत्यगुरुलधुत्वमेषां । 'दव्वलेसं पडुच्च तइयपएणं'ति द्रव्यतः कृष्णलेश्या औदारिकादिशरीरवर्ण औदारिकादिकं च गुरुलध्वितिकृत्वागुरुलध्वित्यऽनेन तृतीयविकल्पेन व्यपदेश्या, भावलेश्या तुजीवपरिणतिस्तस्याश्चामूर्त्तत्वादगुरुलध्वित्यनेन व्यपदेशइत्यतआह-'भावलेसं पडुच्च चउत्थपदेणं'ति। 'दिट्ठीदंसणे'त्यादि, दृष्टयादीनिजीवपर्यायत्वेनागुरुलघुत्वादगुरुलघुलक्षणेन चतुर्थपदेन वाच्यानि । अज्ञानपदंत्विह ज्ञानविपक्षत्वादधीतम्, अन्यथा द्वारेषु ज्ञानपदमेव द्दश्यते । 'हेडिल्लए'त्ति औदारिकादीनि 'तइयपएणं'ति गुरुलघुपदेन, गुरुलघुवर्गणात्मकत्वात् 'कम्मय चउत्थपएणं'ति अगुरुलघुद्रव्यात्मकत्वात् कार्मणशरीराणां, मनोयोगवाग्योगौचतुर्थपदेन वाच्यौ, तद्व्याणामगुरुलघुत्वात्, काययोगःकार्मणवर्जस्तृतीयेन, गुरुलघुत्वात्तद्रव्याणामिति । 'सव्वदव्वे' त्यादि, 'सर्वद्रव्याणि' धर्मास्तिकायादीनि 'सर्वप्रदेशाः' तेषामेव निर्विभागाअंशाः ‘सर्वपर्यवाः' वर्णोपयोगादयो द्रव्यधम्मा:, एतेपुद्गलास्तिकायवद्व्यपदेश्याः, गुरुलघुत्वेना- गुरुलघुत्वेन चेत्यर्थः, यतः सूक्ष्माण्यमूर्तानि च द्रव्याण्यगुरुलघूनि, इतराणि तु गुरुलघूनि, प्रदेशपर्य-वास्तुतत्तद्रव्यसम्बन्धित्वेन तत्तत्स्वभावाइति ॥गुरुलघुत्वाधिकारादिदमाह मू. (९६) सेनूर्णभंते! लाघवियंअप्पिच्छ अमुच्छ अगेही अपडिबद्धया समणाणं निग्गंथाणं पसत्यं ? हंता गोयमा! लाघवियं जाव पसत्यं । से नूणं भंते! अकोहतं अमाणत्तं अमायत्तं अलोभत्तं समपाणं निग्गंथाणं पसत्यं?, हंता गोयमा ! अकोहत्तं अमाणत्तं जाव पसत्यं । से नूगंभंते! कंखापदोसे खीणेसमणे निग्गंथे अंतकरेभवति अंतिमसारीरिए वाबहुमोहेवि यणं पुब्बिं विहरित्ता अह पच्छासंबुडे कालं करेति तओ पच्छासिज्झति ३ जाव अंतं करेइ ?, हंता गोयमा! कंखापदोसे खीणे जाव अंत करेति। वृ. 'लाघवियंति लाधवमेव लाघविकम्-अल्पोपधिकम् 'अप्पिच्छत्तिअल्पोऽभिलाष आहारादिषु अमुच्छत्ति उपधावसंरक्षणानुबन्धः 'अगेहित्तभोजनादिषुपरिभोगकालेऽनासक्ति अप्रतिबद्धता-स्वजनादिषु स्नेहाभाव इत्येतत्पञ्चकमिति गम्यं, श्रमणानां निर्ग्रन्धानां प्रशस्तं' सुन्दरम्, अथवालाघविकंप्रशस्तं, कथम्भूतमित्याह-'अप्पिच्छ' अल्पेच्छरूपमित्यर्थः, एवमितराण्यपि पदानि। ___ उक्तालाघविकस्य प्रशस्तता, तच्चक्रोधाद्यभावाविनाभूतमिति क्रोधादिदोषाभावप्रशस्तताऽभिधानार्थं क्रोधादिदोषाभावाविनाभूतकाङ्क्षाप्रदोषक्षयकार्याभिधानार्थंचक्रमेणसूत्रे, व्यक्ते Page #110 -------------------------------------------------------------------------- ________________ शतकं -१, वर्गः, उद्देशक:- ९ १०७ च, नवरं काङ्क्षा दर्शनान्तरग्रहो गृद्धिर्वा सैव प्रकृष्टो दोषः काङ्क्षाप्रदोषः काङ्क्षाप्रद्वेषं वा, रागद्वेषावित्यर्थः । काङ्क्षाप्रदोषः प्रागुक्तः, प्रदोषत्वं च काङ्क्षायास्तद्विषयभूतदर्शनान्तरस्य विपर्यस्तत्वादिति दर्शनान्तरस्य विपर्यस्ततां दर्शयन्नाह- मू. (९७) अन्नउत्थिया णं भंते! एवमाइक्खंति एवं भासेति एवं पन्नवेति एवं परूवेतिएवं खलु एगे जीवे एगेणं समएणं दो आउयाई पकरेति, तंजहा- इहभवियाउयं च परभवियाउयं च, जं समयं इहभवियाउयं पकरेति तं समयं परभवियाउयं पकरेति जं समयं परभवियाजयं पकरेति तं समयं इहभवियाउयं पकरेति, इहभवियाउयस्स पकरणयाए परभवियाउयं पकरेइ, परभवियाउयस्स पकरणयाए इहभवियाउयं पकरेति, एवं खलु एगे जीवे एगेणं समएणं दो आउयाइं पकरेति, तं० - इहभवियाउयं च परभवियाउयं च । सेकहमेवं भंते ? एवं खलु गोयमा ! जण्णं ते अन्नउत्थिया एवमातिक्कंति जाव परभवियाउयं च, जे ते एहमाहंसु मिच्छं ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि जाव परुवेमि-एवं खलु एगे जीवे एगेणं समएणं एवं आउयं पकरेति, तं० - इह भवियाउयं वा परभवयाउयं वा, जं समयं इहभवियाउयं पकरेति नो तं समयं परभवियाउयं पकरेति, जं समयं परभवियाउयं पकरेइ नो तं समयं इहभवियाउयं पकरेइ, इहभवियाउयस्स पकरणताए नो परभवियाउयं पकरेति, परभवियाउयस्स पकरणताए नो इहभवियाउयं पकरेति । एवं खलु एगे जीवे एगेणं समएणं एगं आउयं पकरेति, तं० - इहभवियाज्यं वा परभवियाउयं वा । सेवं भंते! सेवं भंते! त्ति भगवं गोयमे जाव विहरति । वृ. 'अन्नुत्थिए' इत्यादि, अन्ययूथं-विवक्षितसङ्घादपरः सङ्घस्तदस्ति येषां तेऽन्ययूथिकाः, तीर्थान्तरीया इत्यर्थः, 'एवम्' इति वक्ष्यमाणम् 'आइक्खति' त्ति आख्यान्ति सामान्यतः 'भासंतित्ति विशेषतः 'पन्नवेति'त्ति उपपत्तिभिः 'परूवेति' ति भेदकथनतः, द्वयोर्जीवयोरेकस्य वा समयभेदेनायुर्द्वयकरणे नास्ति विरोध इत्युक्तम् 'एगे जीवे' इत्यादि 'दो आउयाइं पकरेइ' त्ति जीवो हि स्वपर्यायसमूहात्मकः, स च यदैकमायुः पर्यायं करोति तदाऽन्यमपि करोति, स्वपर्यायत्वात्, ज्ञानसम्यक्त्वपर्यायवत्, स्वपर्यायकर्त्तृ त्वं च जीवस्याभ्युपगन्तव्यमेव, अन्यथा सिद्धत्वादिपर्यायाणामनुत्पादप्रसङ्ग इति भावः, उक्तार्थस्यैव भावनार्थमाह 'जमि' त्यादि, विभक्तिविपरिणामाद् यस्मिन् समये इहभवो वर्तमानभवो यत्रायुषि विद्यते फलतयैतदिहभवायुः, एवं परभवायुरपि, अनेन चेहभवायुःकरणसमये परभवायुःकरणं नियमितम्, अथ परभवायुःकरणसमये इहभवायुःकरणं नियमयन्नाह - 'जं समय परभवियाउय' मित्यादि, एवमेकसमयकार्यतां द्वयोरप्यभिधायैकक्रियाकार्यतामाह 'इह भवियाउयरसे' त्यादि, 'पकरणयाए 'त्ति करणेन 'एवं खलु' इत्यादि निगमनं । 'जण्णं ते अन्नउत्थिया एमाइक्खंती' त्याद्यनुवादवाक्यास्यान्ते तत् प्रतीतं न केवलमित्ययं वाक्यशेषो द्दश्यः, 'जे ते एवमाहंसु मिच्छं ते एवमाहंसु 'त्ति तत्र 'आहंसु 'त्ति उक्तवन्तः, यच्चायं वर्त्तमाननिर्देशेऽधिकृतेऽतीत निर्देशः स सर्वो वर्त्तमानः कालोऽतीतो भवतीत्यस्यार्थस्य ज्ञापनार्थः, मिध्यात्वं चास्यैवम्-एकेनाध्यवसायेन विरुद्धयोरायुषोर्बन्धायोगात् यच्चोच्यते-पर्यायान्तरकरणे पर्यायान्तरं Page #111 -------------------------------------------------------------------------- ________________ १०८ भगवती अङ्गसूत्रं १ /-/ ९/९७ करोति, स्वपर्यायत्वादिति, तदनैकान्तिकं, सिद्धत्वकरणे संसारित्वाकरणादिति । टीकाकारव्याख्यानं त्विहभवायुर्यदा प्रकरोति वेदयते इत्यर्थ परभवायुस्तदा प्रकरोति बन्धातित्यर्थः,इहभवायुरुपभोगेन परभवायुर्बन्धातीत्यर्थः, मिथ्या चैतत्परमतं, यस्माज्जातमात्रो जीव इहभवायुर्वेदयते, तदैव तेन यदि परभवायुर्वद्धं तदा दानाध्ययनादीनां वैयर्ध्यः स्यादिति, एतच्चायुर्बन्धकालादन्यत्रावसेयम्, अन्यथाऽऽयुर्बन्धकाले इहभवायुर्वेदयेत परभवायुस्तु प्रकरोत्येवेति । अन्ययूथिकप्रस्तावादिदमाह यू. (९८) तेणं कालेणं तेणं समएणं पासावञ्चिज्जे कालासवेसियपुत्ते नामं अनगारे जेणेव थेरा भगवंतो तेणेव उवागच्छति २ त्ता धेरे भगवंते एवं बयासी-थेरा सामाइयं न जाणंति थेरा सामाइयस्स अहं न याणंति थेरा पच्चक्खाणं नयाणंति थेरा पञ्चक्खाणस्स अट्टं न याणंति रा संजमं न याणंति थेरा संजमस्स अट्टं न याणंति थेरा संवरं न याणंति थेरा संवरस्स अहं ण याणंति थेरा विवेगं न याणंति थेरा विवेगस्स अहं न याणंति थेरा विउस्सग्गंण याणंति थेराविउस्सग्गस्स अद्वं न याणंति ६ । तणं तेरा भगवंतो कालासवेसियपुत्तं अनगारं एवं वयासी-जाणामो णं अजो ! सामाइयं जाणामो णं अज्जो ! सामाइयस्स अहं जाव जाणामो णं अज्जो ! विउस्सगस्स अहं । तए णं से कालासवेसियपुत्ते अणगारे थेरे भगवंते एवं वयासी- जति णं अजो! तुब्भे जाणह सामाइयं जाणह सामाइयस्स अट्ठ जाव जाणह विउस्सग्गस्स अहं किं भे अज्जो ! सामाइए किं भे अज्जो सामाइयस्स अट्ठे ? जाव किं भे विउस्सगस्स अड्डे ?, तए णं ते थेरा भगवंतो कालाव- सेसियपुत्तं अनगारं एवं वयासी- आयाणे अज्जी! सामाइए आया णे अज्जो ! सामाइयरस अड्डेजाव विउस्सग्गस्स अड्डे तए णं से कालासवेसियपुत्ते अनगारे थेरे भगवंते एवं वयासी- 'जति भे अज्जो ! आया सामाइए आया सामाइयस्स अट्ठे एवं जाव आया विउस्सग्गस्स अट्ठे अवहट्टु कोहमाणमायालोभे किमअजो ! गरहह ?, कालास० संजमट्टयाए, से भंते! किं गरहा संजमे अगरहा संजमे ?, कालास ० गरहा संजमे नो अगरहासंजमे, गरहावि णं सव्वं दोसं पविणेति सव्वं बालियं परिन्नाए, एवं खुणे आया संजमे उवहिए भवति, एवं खुणे आया संजमे उवचिए भवति, एवं खुणे आया संजमे उवट्ठिए भवति, एत्थ णं से कालासवेसियपुत्ते अनगारे संबुद्धे धेरे भगवंते वंदति नम॑सति २ एवं वयासी एएसिणं भंते! पयागं पुव्विं अन्नाणयाए असवणयाए अबोहियाए अणभिगमेणं अदिट्ठाणं अस्सुयाणं असुयाणं अविन्नायाणं अव्वोगडाणं अव्वोच्छिन्नाणं अनिजूढाणं अनुवदारियाणं एयम नो सद्दहिए नो पत्तिइए नो रोइए इयाणि भंते ! एतेसिं पयाणं जाणणयाए सवणयाए वोहीए अभिगमेणं दिठ्ठाणं सुयाणं मुयाणं विन्नायाणं वोगडाणं वोच्छिन्नाणं निज्जूढाणं उवधारियाणं एयम सद्दहामि पत्तियामि रोएमि एवमेयं से जहेयं तुब्भे वदह । तणं ते धेरा भगवंतो कालासवेसियपुत्तं अनगारं एवं वयासी सद्दाहि अज्जो ! पत्तियाहि अज्जो ! रोएहि अज्जो ! से जहेयं अम्हे वदामो। तए णं से कालासवेसियपुत्ते अनगारे धेरे भगवंतो वंदइ नमसइ २ एवं वदासी इच्छमि णं भंते! तुब्धं अंतिए चाउज्जामा धम्माओ पंचमहव्वइयं सपडिक्कमणं धम्मं उवसंपञ्जित्ता णं विहरित्तए, अहासुहं देवाणुप्पिया ! मा पडिबंधं । Page #112 -------------------------------------------------------------------------- ________________ शतक-१, वर्गः-, उद्देशकः-९ १०९ तएणंसेकालासवेसियपुत्तेअनगारे थेरे भगवंते वंदइनमसइवंदित्तानमंसित्ता चाउजामाओ धम्माओ पंचमहव्वइयं सपडिक्कमणंधम्म उवसंपज्जित्ताणं विहरइ। तएणं से कालासवेसियपुत्ते अनगारे बहूणि वासाणि सामन्नपरियागं पाउणइ जस्सवाए कीरइ नग्गभागे मुंडभावे अण्हाणयं अदंतधुवणयं अच्छत्तयं अनोवाहणयं भूमिसेजा फलहसेजा कट्ठसेजा केसलोओ बंभचेरवासो परधरपसेवो लद्धावलद्धी उच्चावय गामकंटगा बावीसं परिसहोवसग्गा अहियासिजंति तमढें आराहेइ २ चरिमेहं उस्सासनीसासेहिं सिद्धे बुद्धे मुक्के परिनिव्वुडे सव्वदुक्खप्पहीणे। वृ. 'पासावच्चिज्जेत्ति पावपित्यानां-पार्श्वजिनशिष्याणामयं पापित्यीयः 'थेरे'ति श्रीमन्महावीरजिनशिष्याः श्रुतवृद्धाः ‘सामाइयंति समभावरूपं 'न याणंतित्ति न जानन्ति, सूक्ष्मत्वात्तस्य, 'सामाइयस्स अटुंतिप्रयोजनं कर्मानुपादाननिर्जरणरूपं, ‘पञ्चखाणंति पौरुष्यादिनियम, तदर्थंच-आश्रवद्वानिरोधं, 'संजमंति पृथिव्यादिसंरक्षणलक्षणं, तदर्थंच-अनाश्रवत्वं, 'संवरं ति इन्द्रियनोइन्द्रियनिवर्तनं, तदर्थं-तु-अनाश्रवद्वारनिरोधं, 'संजमं'ति पृथिव्यादिसंरक्षणलक्षणं, तदर्थंच-अनाश्रवत्वं, संवरं तिइन्द्रियनोइन्द्रियनिवर्त्तनं, तदर्थं तु-अनाश्रवत्वमेव, 'विवेगं'ति विशिष्टबोधं, तदर्थं च-त्याज्यत्यागादिकं, विउस्सग्गं'ति व्युत्सर्ग कायादीनां, तदर्थं चानमिष्वङ्गताम् । अजो!'त्ति हे आर्य! ओकारान्तता सम्बोधने प्राकृतत्वात्, 'किं भे'त्ति किं भवामित्यर्थः, 'आया णे'त्ति आत्मा नः-अस्माकं मते सामायिकमिति, यदाह-"जीवो गुणपडिवन्नो नयस्स दव्वट्टियस्स सामइयं"ति, सामयिकार्थोऽपि जीव एव, कर्मानुपादानदीनां जीवगुणत्वात् जीवाव्यतिरिक्तत्वाच्च तद्गुणानामिति । __ एवं प्रत्याख्यानाद्यप्यवगन्तव्यम् । 'जइ भे अज्जो'त्ति यदि भवतां हे आर्या ! स्थविराः सामायिकमात्मातदा 'अवहटु'त्तिअपहृत्य त्यक्त्वा क्रोधादीन् किमर्थं गर्हध्वे? 'निंदामिगरिहामि अप्पाणं वोसिरामि इति वचनात् क्रोधादीनेव अथवा 'अवजमिति गम्यते, अयमभिप्रायः-यः सामायिकवान्त्यक्तक्रोधादिश्चस कथंकिमपि निन्दति ?,निन्दा हि किल द्वेषसम्भवेति,अत्रोत्तरंसंयमार्थमिति, अवघे गर्हिते संयमो भवति, अवद्यानुमतेर्व्यवच्छेदनात्, तथा गर्दा संयमः, तद्धेतुत्वात्, न केललमसौ गर्दा कर्मानुपादानहेतुत्वात्संयमो भवति, 'गरहावित्ति गर्दैव च सर्वं 'दोस’ति दोषं-रागादिकं पूर्वकृतं पापं वा द्वेषं वा 'प्रविनयति' क्षपयति, किं कृत्वा ? इत्याह-'सव्वं बालिय'ति बाल्यं-बालतां मिथ्यात्वमविरतिं च 'परिन्नाए'त्ति 'परिज्ञाय'ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञयाच प्रत्याख्यायेति, इह च गर्हायास्तद्वतश्चाभेदादेकर्तृकत्वेन परिज्ञायेत्यत्र क्त्वाप्रत्ययविधिरदुष्टइति, ‘एवंखुत्ति एवमेव णे इत्यस्माकम् आया संजमे उवहिए'त्ति उपहितः प्रक्षिप्तो न्यस्तो भवति, अथवाऽऽत्मरूपः संयमः ‘उपहितः' प्राप्तो भवति, 'आया संजमे उवचिए'त्तिआत्मा संयमविषये पुष्टो भवतिआत्मरूपो वा संयम उपचितो भवति, ‘उवहिए'त्ति 'उपस्थितः' अत्यन्तावस्थायी। ___ “एएसिणंभंते ! पयाणं'इत्यस्य ‘आदिट्ठाण'मित्यादिना सम्बन्धः, कथमदृष्टानामित्याह'अन्नाणयाए'त्ति अज्ञानो-निनिस्तस्य भावोऽज्ञानतातयाऽज्ञानतया, स्वरूपेणानुपलम्भादित्यर्थः, एतदेव कथमित्याह-'असवणयाएत्ति अश्रवणः-श्रुतिवर्जितस्तद्भावस्तत्ता तया अबोहीए'त्ति Page #113 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं १/-/९/९८ अबोधि-जिनधर्मानवाप्तिः, इह तु प्रक्रमान्ममहावीरजिनधर्मानवाप्तिस्तया, अथवीत्पत्तिक्यादिबुद्धयभावेन, ‘अनभिगमेणं'ति विस्तरबोधाभावेन हेतुना 'अष्टानां' साक्षात्स्वयमनुपलब्धानाम् 'अश्रुतानाम्' अन्यतोऽनाकर्णितानाम् 'अस्सुयागं' ति 'अस्मृतानां दर्शनाकर्णनाभावेनाननुध्याता नाम् अत एव ‘अविज्ञातानां’' विशिष्टबोधाविषयीकृतानाम्, एतदेव कुत इत्याह- 'अव्वोकडाणं ति अव्याकृतानां विशेषतो गुरुभिरनाख्यातानाम्, 'अव्वोच्छिण्णाणं 'ति विपक्षादव्यवच्छेदितानाम्, 'अनिशूढाणं 'ति महतो ग्रन्थात्सुखावबोधाय सङ्क्षेपनिमित्तमनुग्रहपरगुरुभिरनुद्धृतानाम्, अत एवास्माभिः 'अनुपधारितानाम्' अनवधारितानाम् 'एयमट्टे' ति एवंप्रकारोऽर्थ अथवाऽयमर्थः 'नो सद्दहिए' त्ति न श्रद्धितः 'नो पत्तिए'त्ति 'नो' नैव 'पत्तियं'ति प्रीतिरुच्यते तद्योगात् 'पत्तिए' त्ति प्रीतः प्रीतिविषयीकृतः, अथवा न प्रतीतः न प्रत्ययितो वा हेतुभिः, 'नो रोइए 'त्ति न चिकीर्षितः 'एवमेयं से जहेयं तुब्भे वयह' त्ति अथ यथैतद्वस्तु यूयं वदथ एवमेतद्वस्त्विति भावः । ११० 'चाउज्जामाउ' त्ति चतुर्महाव्रतात्, पार्श्वनाथजिनस्य हि चत्वारि महाव्रतानि, नापरिगृहीता स्त्रीभुज्यते इति मैथुनस्य परिग्रहेऽन्तर्भावादिति, 'सप्पडिक्कमणं' ति पार्श्वनाथधर्मो हि अप्रतिक्रमणः, कारण एव प्रतिक्रमणकरणादन्यथा त्वकरणात्, महावीरजिनस्य तु सप्रतिक्रमणः, कारणं विनाऽप्यवश्यं प्रतिक्रमणकरणादिति, 'देवाणुप्पिय'त्ति प्रियामन्त्रणं 'मा पडिबंधं 'ति मा व्याघातं कुरुष्वेति गम्यम् । 'मुंडभावे 'ति मुण्डभावो -दीक्षितत्वं 'फलगसेज्ज' त्ति प्रतलातविष्कम्भवत्काष्टरूपा 'कट्टसेज' त्ति असंस्कृतकाष्ठशयनं कष्टशय्या वाऽमनोज्ञा वसति 'लद्धाल्लध्धी 'त्ति लब्धं चलाभोऽपलब्धिश्च - अलाभोऽपरिपूर्णलाभो वा लब्धापलब्धिः 'उच्चावय'त्ति उच्चावचाः अनुकूलप्रतिकूला असमञ्जसा वा 'गामकंटय'त्ति ग्रामस्य- इन्द्रियसमूहस्य कण्टका इव कण्टका- बाधकाः शत्रवो ग्रामकण्टकाः, क एते इत्याह- 'बावीसं परीसहवसग्ग' त्ति परीषहाः क्षुदादयस्त एवोपसर्गाउपसर्जनात् धर्मभ्रंशनात् परीषहोपसर्गा, अथवा द्वाविंशतिपरीषहाः, तथा उपसर्गा-दिव्यादयः कालस्यवैशिकपुत्रः प्रत्याख्यानक्रियया सिद्ध इति तद्विपर्ययभूताप्रत्याख्यानक्रियानिरूपणसूत्रम् मू. (९९) भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदति नम॑सति २ एवं वदासी-से नूनं भंते! सेडियस्स य तणुयस्स य किवणस्स य खत्तियस्स य समा चेव अपचक्खाणकिरिया कजइ ?, हंता गोयमा ! सेट्ठियस्स य जाव अपचक्खाणकिरिया कजइ । सेकेणणं भंते! ?, गोयमा ! अविरतिं पडुच्च से तेण० गोयमा ! एवं बुधइ-सेट्ठियस्स य तणु० जाव कज्जइ ॥ वृ. तत्र 'भंते 'त्ति हे भदन्त ! 'इति' एवमामन्त्रयेति शेषः, अथवा भदन्त ! इतिकृत्वा, गुरुरितिकृत्वेत्यर्थः, 'सेट्ठियस्स' त्ति श्रीदेवताऽध्यासितसौवर्णपट्टविभूषितशिरोवेष्टनोपेतपौरजननायकस्य 'तणुयस्स' त्ति दरिद्रस्य 'किवणस्स' त्ति रङ्कस्य । खत्तियस्स त्ति राज्ञः 'अपञ्चक्खाणकिरिय'त्ति प्रत्याख्यानक्रियाया अभावोऽप्रत्याख्यानजन्यो वा कर्मबन्धः, 'अविरई 'त्ति इच्छया अनिवृत्ति, सा हि सर्वेषां समैवेति । अप्रत्याख्यानक्रियायाः- प्रस्तावादिदमाह मू. (१००) आहाकम्मं भुंजमाणे समणे निग्गंथे किं बंधइ किं पकरेइ किं चिणाइ किं Page #114 -------------------------------------------------------------------------- ________________ शतकं -१, वर्ग:-, उद्देशक:- ९ उवचिणाइ ?, गोयमा ! आहाकम्मं णं भुंजमाणे आउयवज्जाओ सत्त कम्मप्पगडीओ सिढिलबंधणबद्धाओ धणियबंधणबद्धाओ पकरेइ जाव अनुपरियट्टा । सेकेणट्टेणं जाव अणुपरियदृइ ?, गोयमा ! आहाकम्मं णं भुंजमाणे आयाए धम्मं अइक्कमइ आया धम्मं अइक्कममाणे पुढविक्कायं नावकखइ जाव तसकायं नावकखइ, जेसिंपि य णं जीवाणं सरीराई आहारमाहारेइ तेवि जीवे नावकखइ। से तेणट्टेणं गोयमा ! एवं वुच्चइ-आहाकम्मं गंभुंजमामे आउयवज्जाओ सत्त कम्मपगडीओ जाव अणुपरियट्टा । फासुएसणिज्जं भंते! भुंजमाणे किं बंधइ जाव उवचिणाइ ?, गोयमा ! फासुएसणिचं णं भुंजमाणे आउयवज्जाओ सत्त कम्मपयडीओ धणियबंधणबद्धाओ सिढिलबंधणबद्धाओ पकरेइ जहा संवुडे णं, नवरं आउयं च णं कम्मं सिय बंधइ सिय नो बंधइ, सेसं तहेव जाव वीईवयइ, से केणट्टेणं जाय बीईवयइ ? १११ गोयमा ! फासुएसणिज्जं भुंजमाणे समणे निग्गंथे आयाए धम्मं नो अइक्कमइ, आयाए धम्मं अणइक्कममाणे पुढिविक्वाइयं अवकंखति जाव तसकायं अवकखइ, जेसिंपि य णं जीवाणं सरीराइं आहारेइ तेऽवि जी अवकंखति से तेणट्टेणं जाव वीईवयइ ।। वृ. 'आहाकम्म' मित्यादि आधया-साधुप्रणिधाने यत्सचेतनमचेनतं क्रियते अचेतनं वा पच्यते चीयते या गृहादिकं व्ययते वा वस्त्रादिकं तदाधाकर्म किं बंधइ' त्ति प्रकृतिबन्धमाश्रित्य स्पृष्टावस्थापेक्षया वा 'किं पकरेइ' त्ति स्थितिबन्धापेक्षया बद्धावस्थापेक्षया वा 'किं चिणाइ' त्ति अनुभागबन्धापेक्षया निधत्तावस्थाऽपेक्षया वा 'किं उवचिणाइ' त्ति । पदेशबन्धापेक्षया निकाचनापेक्षया वेति, 'आयाए 'त्ति आत्मना धर्म श्रुतधर्मं चारित्रधर्मं वा 'पुढविकायं 'नावकखइ' त्ति नापेक्षते, नानुकम्पत इत्यर्थः ।। आधाकर्मविपक्षश्च प्रासुकैषणीयमिति प्रासुकैषणीयसूत्रम् । अनन्तरसूत्रे संसारव्यतिव्रजनमुक्तं तच्च कर्मणोऽस्थिरतया प्रलोटने सति भवतीत्यस्थिरसूत्रम् मू. (१०१) से नूनं भंते! अथिरे पलोट्टइ नो थिरे पलोट्टति अथिरे भज्जइ नो थिरे भज्जइ सासए बालय बालियत्तं असासयं सासए पंडिए पंडियत्तं असासयं ? हंता गोयमा ! अथिरे पलोट्टइ जाव पंडियत्तं असासयं सेवं भंते! सेवं भंतेत्ति जाव विहरति । वृ. तत्र 'अथिरे' त्ति अस्थास्नु द्रव्यं लोष्टादि 'प्रलोटति' परिवर्तते अध्यात्मचिन्तायामस्थिरं कर्म तस्य जीवप्रदेशेभ्यः प्रतिसमयचलनेनास्थिरत्वात् 'प्रलोटयति' बन्धोदयनिर्जरणादिपरिणामैः परिवर्तते 'स्थिरं' शिलादि न प्रलोटयति, अध्यात्मचिन्ताया तु स्थिरो जीवः, कर्मक्षयेऽपि तस्यावस्थितत्वात्, नासी 'प्रलोटयति' उपयोगलक्षणस्वभावान्न परिवर्तते, तथा 'अस्थिरं' भङ्गुरस्वभावं तृणादि 'भज्यते' विदलयति, अध्यात्मचिन्तायामस्थिरं कर्म तद् 'भज्यते' व्यपैति, तथा 'स्थिरम्' अभङ्गुरमयः शलाकादि न भज्यते, अध्यात्मचिन्तायां स्थिरो जीवः सचन भज्यते शाश्वतत्वादिति जीवप्रस्तावादिदमाह - 'सासए बालए 'त्ति बालको व्यवहारतः शिशुर्निश्चयतोऽसंयतो जीवः सच शाश्वतो द्रव्यत्वात्, 'बालियत्तं 'ति इहेकप्रत्ययस्य स्वार्थिकत्वाद्बालत्वं व्यवहारतः शिशुत्वं निश्चयतस्त्वसंयतत्वं तच्चाशाश्वतं पर्यायत्वादिति । एवं पण्डितसूत्रमपि, नवरं पण्डितो व्यवहारेण Page #115 -------------------------------------------------------------------------- ________________ ११२ भगवतीअङ्गसूत्रं १/-/९/१०१ शास्त्रज्ञो जीवः निश्चयतस्तु संयत इति । शतकं-१ उद्देशकः-९ समाप्तः -शतकं-१ उद्देशकः-१०:वृ.अनन्तरोद्देशकोऽस्थिरं कर्मेत्युक्तं, कर्मादिषु च कुतीर्थिका विप्रतिपद्यन्ते अतस्तद्विप्रतिपत्तिनिरासप्रतिपादनार्थतथा सङ्ग्रहण्यां चलणाउ'त्तियदुक्तंतत्प्रतिदनार्थश्चदशमोद्देशको व्याख्यायते, तत्र च सूत्रं मू. (१०२) अन्नउत्थियाणं भंते ! एवमाइक्खंति जाव एवं परूवेति-एवं खलु चलमाणे अचलिए जाव निजरिजमाणे अनिजिण्णे, दो परमाणुपोग्गला एगयओ न साहणंति, कम्हा दो परमाणुपोग्गला एगततो न साहणंति?, दोण्हं परमाणुपोग्गलाणं नत्थि सिणेहकाए, तम्हा दो परमाणुपोग्गला एगयओन साहणंति।। तिन्नि परमाणुपोग्गला एगयओ साहणंति, कम्हा? तिनि परमाणुपोग्गला एगयओ साहणंति, तिण्हं परमाणुपोग्गलाणं अस्थि सिणेहकाए, तम्हा तिन्नि परमाणुपोग्गला एगयओ सा०, ते भिज्जमाणा दुहावि तिहावि कजंति, दुहाकज्जमाणा एगयओ दिवड्डे परमाणुपोग्गले भवति एगयओवि दिवड्डे पर० पो० भवति, तिहा कञ्जमाणा तिन्नि पमाणुपोग्गला भवंति। एवं जाव चत्तारि पंचपरमाणुपो० एगयओ साहणंति, एगयओ साहणित्ता दुक्खत्ताए कजंति, दुक्खेवि य णं से सासए सया समियं उवचिजइ य अविचिजइ य, पुट्विं भासा भासा भासिञ्जमाणी भासा अभासा भासासमयवीतिक्तं च णं भासिया भासा, जा सा पुट्विं भासा भासा भासिज्जमाणी भासा अभासा भासासमयवीतिकंतं च णं भासिया भासा सा किं भासओ भासा अभासओ भासा?, अभासओ णं सा भासा नो खलु सा भासओ भासा । पुट्विं किरिया दुक्खा कज्जमाणी किरिया अदुक्खा किरियासमयवीतिकंतं च णं कडा किरिया दुक्खा, जा सा पुब्बिं किरियादुक्खा कजमाणी किर्या अदुक्खा किरियासमयवीइकतंच णं कडा किरिया दुक्खासा किं करणओदुस्खा अकरणओ दुक्खा?, अकरणओणं सादुक्खा नो खलु सा करणओ दुक्खा, सेवं चत्तव्वं सिया-अकिचं दुक्खं अफुसंदुक्खं अकज्जमाणकडं दुक्खं अकटु अकटु पाणभूयजीवसत्ता देवणं वेदंतीति वत्तव्वं सिया। से कहमेयं भंते ! एवं?, गोयमा! जणं ते अण्णउस्थिया एवमातिक्खंति जाव वेदणं वेदेति, तव्वं सिया, जे ते एवमाहंसुमिच्छतेएवमाहंसु, अहंपुण गोयमा! एवमातिक्खामि, एवं खलु चलमाणे चलिए जाव निजरिजमाणे निजिण्णे, दो परमाणुपोग्गला एगयओ साहणंति, कम्हा? दो परमाणुपोग्गला एगयओ साहण्णंति?, दोण्हं परमाणुपोग्गलाणं अस्थिसिणेहकाए, तम्हा दो परमाणुपोग्गला एगयओ सा०, ते भिञ्जमाणा दुहा कऑति, दुहा कज्जमाणे एगयओ पर० पोग्गले एगयओ प० पोग्गले भवंति, तिण्णि परमा० एगओ आह०, कम्हा तिन्नि परमाणुपोग्गले एग० सा०?, तिण्हं परमाणुपोग्गलाणं अस्थि सिणेहकाए, तम्हा तिण्णि परमाणुपोग्गलाएगयओ साहणंति, ते भिञ्जमाणा दुहावि तिहावि कजंति, दुहा कजमाणा एगओ परमाणुपोग्गले एगयओ दुपदेसिएखंधे भवति, तिहा कज्जमाणा तिष्णि परमाणुपोग्गला भवंति, एवंजाव चत्तारिपंचपरमाणु पो० एगओ साहणित्ता २ खंधत्ताएकजंति, खंधेवियणं से असासए Page #116 -------------------------------------------------------------------------- ________________ ११३ शतकं-१, वर्गः-, उद्देशकः-१० सया समियं उवचिजइ य अवचिजइ य। पुट्विं भासा अभासा भासिज़माणी भासा २ भासासमयवीतिकंतं च णं भासिया भासा अभासा जा सा पुब्बिं भासा अभासा भासिजमाणी भासा २ भासासमयवीतितं च णं भासिया भासाअभासा साकिं भासओ भासा अभासओ भासा?, भासओणं भासा नो खलु साअभासओ भासा ! पुट्विं किरिया अदुक्खा जहा भासा तहा भाणियव्वा, किरियावि जाव करणओ णं सा दुक्खा नो खलु सा अकरणओ दुखा । सेवं वत्तव्यं सिया किचं फुसं दुक्खं कज्जमाणकडं कड्ड २ पाणभूयजीवत्ता वेदणं वेदेंतीति वत्तव्वं सिया । वृ. 'चलमाणेअचलिए'त्ति चलत्कर्माचलितं, चलता तेन चलितकार्याकरणात्, वर्तमानस्य चातीततया व्यपदेष्टुमशक्यत्वात्, एवमन्यत्रापि वाच्यमिति । ‘एगयओन साहणंति'त्तिएकत एकत्वेनैकस्कन्धतयेत्यर्थः 'न संहन्येते' न संहतो-मिलितो स्याता, 'नत्थि सिणेहकाए'त्तिस्नेहपर्यवराशि स्ति, सूक्ष्मत्वात्, त्र्यादियोगे तुस्थूलत्वात्सोऽस्ति 'दुक्खत्ताएकजंति'त्ति पञ्च पुद्गलाः संहत्य दुःखतया-कर्मतया क्रियन्ते, भवन्तीत्यर्थः, 'दुक्खेऽवि यणंति कर्मापिच से'त्ति तत् शाश्वतमनादित्वात् ‘सय'त्ति सर्वदा ‘समियंति सम्यक्सपरिमाणं वा 'चीयते' चयं याति अपचीयते' अपचयं याति । तथा 'पुव्वं'ति भाषणात्प्राक् ‘भास'त्ति वागद्रव्यसंहति भास'त्ति सत्यादिभाषा स्यात्, तत्कारणत्वात्, विभङ्गज्ञानित्वेन वा तेषां मतमात्रमेतत् निरुपपत्तिकमुन्मत्तकवचनवदतो नेहोपपत्तिरत्यर्थं गवेषणीया, एवं सर्वत्रापीति, तथा ‘भासिज्जमाणी भासा अभास'त्ति निसृज्यमानवाग्द्रव्याणिअभाषा, वर्तमानसमयस्यातिसूक्ष्मत्वेन व्यवहारानङ्गत्वादिति, भासासमयविइकंतं चणं तिइह क्तप्रत्ययस्य भावार्थत्वा विभक्तिवि-परिणामाच्च भाषासमयव्यतिक्रमेच भासिय'त्ति निसृष्टा सती भाषा भवति, प्रतिपाद्यस्याभिधेये प्रत्ययोत्पादकत्वादिति, 'अभाशओणं भास'त्ति अभाषमणास्य भाषा, भाषणात्पूर्वपश्चाच्चतदभ्युपगमात्, ‘नोखलुभासओ'त्ति भाष्यमाणायास्तस्या अनभ्युपगमादिति। तथा-'पुव्वं किरिए'त्यादि, क्रिया कायादिका सायावन्न क्रियते तावत् 'दुक्ख'त्तिदुःखहेतुः, 'कज्जमाण'त्ति क्रियमाणा क्रिया 'न दुक्खा' न दुःखहेतुः, क्रियासमयव्यतिक्रान्ते च क्रियायाः क्रियमाणताव्यतिक्रमेचकृत सती क्रिया दुःखेति, इदमपितन्मतमात्रमेव निरुपपत्तिकम्, अथवा पूर्वं क्रिया दुःखा, अनभ्यासात्, क्रियमाणा क्रिया न दुःखा, अभ्यासात्, कृता क्रिया दुःखा, अनुताप-श्रमादेः, “करणओ दुक्ख'त्ति करणमाश्रित्य करण काले कुर्वत इत्यर्थः 'अकरणओ दुक्ख'त्ति अकरणमाश्रित्याकुर्वत इतियावत्, 'नो खलु सा करणओ दुक्खत्ति' अक्रियमाणत्वे दुःखतया तस्या अभ्युपगमात् । 'सेवं वत्तव्वं सिया' अथैवं पूर्वोक्तं वस्तु वक्तव्यं स्यादुपपन्नत्वादस्येति। अथान्ययूथिकान्तरमतमाह-'अकृत्यम्' अनागतकालापेक्षयाऽनिर्वर्तनीयंजीवैरितिगम्यं 'दुःखम् असातंतत्कारणंवा कर्म,तथाऽकृतत्वादेवास्पृश्यम्-अबन्धनीयं, तथा क्रियमाणंवर्तमानकाले कृतं चातीतकाले तनिषेधादक्रियमाणकृतं, कालत्रयेऽपि कर्मणो बन्धनिषेधाद् | 518 Page #117 -------------------------------------------------------------------------- ________________ ११४ भगवतीअङ्गसूत्रं १/-/१०/१०२ अकृत्वाऽकृत्वा, आभीक्ष्णये द्विर्वचनं, दुःखमिति प्रकृतमेव, के? इत्याह-प्राणभूतजीवसत्त्वाः, प्राणादिलक्षणं चेदम्॥१॥ “प्राणा द्वित्रिचतुः प्रोक्ताः, भूतास्तु तरवः स्मृताः। जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वा इतीरिताः॥ 'वेयण'ति शुभाशुभकर्मवेदना पीडां वा 'वेदयन्ति अनुभवन्ति, इत्येतद्वक्तव्यं स्यात्, एतस्यैवोपपद्यमानत्वाद्, यादृच्छिकं हि सर्वं लोके सुखदुःखमिति, यदाह॥१॥ “अतर्कितोपस्थितमेव सर्वं, चित्रंजनानां सुखदुःखजातम् । काकस्य तालेन यथाऽभिधातो, न बुद्धिपूर्वोऽत्र वृथाऽभिमानः॥ "से कहमेयं ति अथ कथमेत भदन्त ! 'एवम्?' अन्ययूथिकोक्तन्यायेन ? इति प्रश्नः 'जणं ते अण्उस्थिया' इत्याधुत्तरं, व्याख्याचास्यप्राग्वत्, मिथ्या चैतदेवं-यदिचलदेव प्रथमसमये चलितंन भवेत्तदाद्वितीयादिष्वपि तदचलितमेवेतिन कदाचनापिचलेत्, अत एव वर्तमानस्यापि विवक्षयाऽतीतत्वं न विरुद्धम्, एतच्च प्रागेव निर्णीतमिति न पुनरुच्यते, यच्चोच्यते-चलितकाकिरणादचलितमेवेति, तदयुक्तं, यतःप्रतिक्षणमुत्पद्यमानेषु स्थासकोशादिवस्तुष्वन्त्यक्षणभावि वस्तु आद्यक्षणे स्वकार्य न करोत्येव, असत्त्वाद्, अतो यदन्त्यसमयचलित कार्यं विवक्षितं परेण तदाद्यसमयचलितंयदिनकरोतितदा कइवदोषोऽत्र?,कारणानांस्वस्वकार्यकरणस्वभावत्वादिति यच्चोक्तं-द्वौ परमाणून संहन्येते, सूक्ष्मतयास्नेहाभावात्, तदयुक्तम्, एकस्यापिपरमाणोः स्नेहसम्भवात, सार्द्धपुद्गलस्य संहतत्वेन तैरेवाभ्युपगमाच्च, यत उक्तम्-“तिन्नि परमाणुपोगला एगयओ साहणंति ते भिज्जमाणा दुहावि तिहावि कज्जति, दुहा कञ्जमाणा एगओ दिवड्डे"त्ति, अनेन हि सार्द्धपुद्गलस्य संहतत्वाभ्युपगमेन तस्य स्नेहोऽभ्युपगत एवेत्यतः कथं परमाण्योः स्नेहाभावेन सङ्घाताभाव इति, यच्चोक्तम्-एकतः सार्द्ध एकतः सार्द्ध इति, एतदप्यचारु, परमाणोरीकरणे परमाणुत्वाभावप्रसङ्गात, तथा यदुक्तं-पञ्चपुद्गलाः संहताः कर्मतया भवन्ति, तदप्यसङ्गतं, कर्मणोऽनन्तपरमाणुतयाऽनन्तस्कन्धरूपत्वात्, पञ्चाणुकस्य च स्कन्धमात्रत्वात्, तथा कर्म जीवावरणस्वभावमिष्यते, तच्च कथं पञ्चपरमाणुस्कन्धमात्ररूपंसदसङ्ख्यातप्रदेशात्मकं जीवभावृणुयादिति। तथा यदुक्तं-कर्मच शाश्वतं, तदपिअसमीचीनं, कर्मणः शाश्वतत्वेक्षयोपशमाद्यभावेन ज्ञानादीनां हानेरुत्कर्षसय चाभावग्रसङ्गात्, दृश्यते च ज्ञानादिहानिवृद्धी, तता यदुक्तं-कर्म सदा चीयतेऽपचीयते चेति, तदप्येकान्तशाशवतत्वे नोपपधि इति । ___ यत्रोक्तं-भाषणात्पूर्वं भाषा तद्धेतुत्वात्, तदयुक्तमेव, औपचारिकत्वात्, उपचारस्य च तत्त्वतोऽवस्तुत्वात्, किं च-उपचारस्तात्त्विके वस्तुनि सति भवतीति तात्त्विकी भाषाऽस्तीति सिध्धम्, यच्चोक्त-भाष्यमाणाऽभाषा, वर्तमानसमयस्याव्यावहारिकत्वात्, तदप्यसम्यग, वर्तमानसमयस्यैवास्तित्वेन व्यवहाराङ्गत्वाद् अतीतानागतयोश्च विनष्टानुत्पन्नतयाऽसत्त्वेन व्यवहारानङ्गत्वादिति, यच्चोक्तं-भाषासमयेत्यादि, तदप्यसाधु, भाष्यभाणभाषाया अभावे भाषासमय इत्यस्याभिलापस्याभावप्रसङ्गात्, यश्च प्रतिपाद्यस्याभिधेये प्रत्ययोत्पादकत्वादिति हेतुः सोऽनैकान्तिकः, करादिचेष्टानामभिधेयप्रतिपादकत्वे सत्यपिभाषात्वासिद्धेः ।तथा यदुक्तम्-अभाषकस्य Page #118 -------------------------------------------------------------------------- ________________ शतक-१, वर्गः-, उद्देशकः-१० ११५ भाषेति, तदसङ्गततरम्, एवं हि सिद्धस्याचेतनस्य वा भाषाप्राप्तिप्रसङ्ग इति । एवं क्रियाऽपि वर्तमानकाल एव युक्ता, तस्यैव सत्त्वादिति, यच्चानभ्यासाभ्यासादिकं कारणमुक्तं तच्चानैकान्तिकम्, अनभ्यासादावपि यतः काचित्सुखादिरूपैव, तथा यदुक्तम्अकरणतः क्रिया दुःखेति, तदपि प्रतीतिवाधितं, यतः करणकाल एव क्रिया दुःखा वा सुखा वा दृश्यते, न पुनः पूर्वं पश्चाद्वा, तदसत्त्वादिति । तथा यदुक्तम् 'अकिच्च' मित्यादि यहच्छदमताश्रयणात्, तदप्यसाधीयो, यतो यद्यकरणादेव कर्मदुःखं सुखं वा स्यात् तदा विविधैहिकपारलौकिकानुष्ठानाभावप्रसङ्गः स्यात्, अभ्युपगतं च किञ्चित्पारलौकिकानुष्ठानं तैरपि चेति, एवमेतत्सर्वमज्ञानविजृम्भितम्, उक्तं च वृद्धैः॥१॥ “परतिस्थियवत्तव्वय पढमसए दसमयंमि उद्देसे । विभंगीणादेसा मइभेया वावा सा सव्वा ।। ॥२॥ सब्भूयमसब्भूय भंगा चत्तारि होति विभंगे उम्मत्तवायसरिसं तो अण्णाणंति निद्दिष्टुं ।। सद्भूते-परमाणौ असद्भूतं-अर्धादि १, असद्भूते-सर्वगात्मनि सद्भूतं चैतन्यं २, सद्भूतेपरमाणौ सद्भूतं-निष्प्रदेशत्वम् ३, असद्भूते-सर्वगात्मनि असद्भूतं कर्तृत्वमिति ४१ 'अहं पुण गोयमा ! एवमाइक्खामी" त्यादि तु प्रतीतार्थमेवेति, नवरं 'दोण्हं परमाणुपोग्गलाणं अस्थि सिणेहकाए'त्ति एकस्यापि परमाणोः शीतोष्णस्निग्धरूक्षस्पर्शानामन्यतरदविरूद्धं स्पर्शद्वयमेकदैवास्ति, ततोद्वयोरपि तयोः स्निग्धत्वभावात् स्नेहकायोऽस्त्येव, ततश्च ती विषमस्नेहासंहन्येते, इदं च परमतानवृत्त्योक्तम्, अन्यथा रूक्षावपि रूक्षत्ववैषम्ये संहन्येते एव, यदाह॥१॥ “समनिद्धयाए बंधो न होइ समलुक्खयाएविन होइ। वेमायनिध्धलुक्खत्तणेण बंधो उ खंधाणं ।। 'खंधेविणं से असासए'त्ति उपचयापचयिकत्वात्, अत एवाह-'सया समिय'मित्यादि, 'पुट्विंभासाअभास'त्ति भाष्यत इतिभाषाभाषणाच्च पूर्वंन भाष्यते इतिनभाषेति भासिजमाणि भासा भास'त्तिशब्दार्थोपपत्तेः “भासियाअभासत्तिशब्दार्थवियोगात्। 'पुचि किरिया अदुक्ख'त्ति करणात्पूर्वं क्रियैव नास्तीत्यसत्त्वादेवचन दुःखा, सुखापिनासौ, असत्त्वादेव, केवलं परमतानुवृत्त्याऽदुःखेत्यक्तं 'जहा भास'त्ति वचनात्, 'कजमाणि किरिया दुक्खा' सत्त्वात्, इहापियक्रियमाणा क्रिया दुःखेत्युक्तं तत्परमतानवृत्त्यैव, अन्यथा सुखाऽपि क्रियमाणैव क्रिया, तथा 'किरियासमयवितिकंतं च ण' मित्यादि दृश्यमिति । __ "किच्चं दुक्ख'मित्यादि, अनेन च कर्मसत्ताऽऽवेदिता, प्रमाणसिद्धत्वादस्य, तथाहि-इह यद्वयोरिष्टशब्दादिविषयसुखसाधनसमेतयोरेकस्य दुःखलक्षणं फलमन्यस्येतरत् न तद्विशिष्टहेतुमन्तरेण संभाव्यते, कार्यत्वाद्, घटवत्, यश्चासौ विशिष्टो हेतुः स कर्मेति, आह च॥१॥ "जो तुल्लसाहणाणं फले विसेसो न सो विणा हेउं । कज्जत्तणओ गोयम ! घडो व हेऊ य से कम्मं ॥ पुनरप्यन्ययूथिकान्तरमतमुपदर्शयन्नाह--- मू. (१०३) अन्नउत्थियाणं भंते ! एवमाइक्खंतिजाव-एवं खलु एगेजीवे एगेणं समएणं दो किरियाओ पकरेंति, तंजहा-इरियावहियं च संपराइयं च, [जं समयं इरियावहियं पकरेइतं Page #119 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं १/-/१०/१०३ समयं संपराइयंपकरेइ, जंसमयं संपराइयं पकरेइतं समयं इरियावहियं पकरेइ, इरियावहियाए पकरणताए संपराइयं पकरेइ संपराइयपकरणयाए इरियावहियं पकरेइ, एवं खलुएगे जीवे एगेणं समएणं दो किरियाओ पकरेति, तंजहाइरियावहियंच संपराइयं च । से कहमेयं भंते एवं ?, गोयमा! जंणं ते अन्नउत्थिया एवमाइक्खंतितं चेव जाव जे ते एवमाहंसुमिच्छते एवामाहंसु, अहं पुण गोयमा! एवमाइक्खामि ४-एवं खलु एगे जीवे एगसमयए एक किरियं पकरेइ ] परउत्थियवत्तव्वं नेयव्वं, ससमयवत्तव्वयाए नेयव्वं जाव इरियावहियं संपरा इयं वा। वृ.तत्र च 'इरियावहियंतिईर्या-गमनंतद्विषयः पन्था-मार्गईर्यापथस्तत्र भवा ऐपिथिकी, केवलकाययोगप्रत्ययः कर्मबन्ध इत्यर्थः, 'संपराइयंचत्तिसंपरैति-परिभ्रमतिप्राणी भवेएभिरिति संपरायाः-कषायास्तत्प्रत्यया या सा साम्परायिकी, कषायहेतुकः कर्मबन्ध इत्यर्थः। ‘परउत्थियवत्तव्यं नेयव्वंति इह सूत्रेऽन्ययूथिकवक्तव्यं स्वयमुच्चारणीयं, ग्रन्थगौरवभयेनालिखितत्वात्तस्य, तच्चेदम्-‘जं समयं संपराइयं पकरेइ तं समयं इरियावहियं पकरेइ० इरियावहियापकरणयाए संपराइयंपकरेइ संपराइयपकरणयाए इरियावहियंपकरेइ, एवं खलु एगे जीवे एगेणं समएणं दो किरियाओ पकरेइ, तंजहा-इरियावहियं च संपराइयं चेति । 'ससमयवत्तव्वयाएनेयव्यं' सूत्रमिति गम्यं, सा चैवम्-‘से कहमेयं भंते! एवं?, गोयमा जन्नं ते अन्नउत्थिया एवमाइक्खंति जाव संपराइयं च जे ते एव माहंसु मिच्छ ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि ४-एवं खलु एगे जीवे एगेणं समएणं एगं किरियं पकरेइ तंजहा' इत्यादि पूर्वोक्तानुसारेणाध्येयमिति । मिथ्यात्वं चास्यैवम्-ऐर्यापथिकी क्रियाऽकषायोदयप्रभवा इतरा तु कषायनभवेति कथमेकस्यैकदा तयोः संभवः ?, विरोधादिति ।। अनन्तरं क्रियोक्ता, क्रियावतां चोत्पादो भवतीत्युत्पादविरहप्ररूपणायाह मू. (१०४) निरयगई णं भंते ! केवतियं कालं विरहिया उववाएणं पन्नत्ता?, गोयमा ! जहन्नेणं एक्कं समयं उक्कोसेणं बारस मुहुत्ता, एवं वक्कंतीपयं भाणियव्वं निरवसेसं। सेवं भंते ! सेवं भंते त्ति जाव विहरइ। वृ. 'वक्तीपर्य'ति व्युत्क्रान्ति-जीवानामुत्पादस्तदर्थं पदं-प्रकरणं व्युत्क्रान्तिपदं तच्च प्रज्ञापनायां षष्ठं, तच्चार्थलेशत एवं द्रष्टव्यं-पञ्चेन्द्रियतिर्यग्गतौ मनुष्यगतौ देवगतौ चोत्कर्षतो द्वादश मुहूत्ताः जघन्यतस्त्वेकसमय उत्पादविरह इति, तथा॥१॥ "चउवीसई मुहुत्ता १ सत्त अहोरत्त २ तह य पन्नरस ३ । मासो य ४ दो य ५ चउरो ६छम्मासा ७ विरहकालो उ ।। ॥२॥ उक्कोस रयणाइसु सव्वासुजहन्नओ भवे समओ। एमेव य उव्वदृण संखा पुण सुरवरा तुल्ला ।। सा चेयम्॥१॥ "एगो य दो य तिन्नि य संखमसंखा व एगसमएणं । उववजंतेवइया उव्वटुंतावि एमेव ।। Page #120 -------------------------------------------------------------------------- ________________ ११७ ॥५॥ शतकं-१, वर्गः-, उद्देशकः-१० ___-तिर्यग्गतौ च विरहकालो यथा॥१॥ "भिन्नमुहुत्तो विगलिंदियाण संमुच्छिमाण य तहेव । बारस मुहुत्त गब्भे उक्कोस जहन्नओ समओ ।। -एकेन्द्रियाणां तु विरह एव नास्ति, मनुष्णती तु॥१॥ "बारस मुहुत्त गब्भे मुहुत्त संमुच्छिमे चउव्वीसं । उक्कोस विरहकालो दोसुवि जहन्नओ समओ॥ -देवगतौ तु॥१॥ "भवणवणजोइसोहम्मीसाणे चउवीसइ मुहुत्ता उ। उक्कोसविरहकालो पंचसुवि जहन्नओ समओ॥ ॥२॥ नवदिन वीस मुहुत्ता बारस दस चेव दिनमुहुत्ताओ। बावीस अद्धं चिय पणयालअसीइदिवससयं ।। ॥३॥ संखेज्जा मासा आणयपाणएसुतह आरणच्चुए वासा। ___संखेज्जा विन्नेया गेवेजेसु अओ वोच्छं ।। ॥४॥ हेट्ठिम वाससयाई मज्झि सहस्साइ उवरिमे लक्खा । __संखेज्जा विनेया जह संखेणं तु तीसुपि ।।। पलिया असंखभागो उक्कोसो होइ विरहकालो उ । विजयाइसु निद्दिठो सव्वेसु जहन्नओ समओ ।। ॥६॥ उववायविरहकालो इय एसो वण्णिओ उ देवेसु । उबट्टणावि एवं सव्वेसुहोइ विण्णेया॥ ॥७॥ जहन्नेण एगसमओ उक्कोसेणं तु होति छम्मासा। विरहो सिद्धिगईए उव्वट्टणवञ्जिया नियमा ।। शतकं-१ उद्देशकः-१० समाप्तः शतकं-१ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभय देवसूरि विरचिता भगवती अगसूत्रस्य प्रथम शतकस्य टीका परिसमाप्ता । (शतकं-२) वृ. व्याख्यातं प्रथमं शतमथ द्वितीयं व्याख्यायते, तत्रापि प्रथमोद्देशकः, तस्यचायम् अभिसम्बन्धः-प्रथमशतान्तिमोद्देशकान्तेजीवानामुत्पादविरहोऽभिहितः, इह तुतेषामेव उच्छ्वासादि चिन्त्यत इत्येवंसबम्बन्धस्यास्येदमुपोदधातसूत्रानन्तरसूत्रम् -शतकं-२ उद्देशकः-१:मू. (१०५) ऊसासखंदए विय १ समुग्धाय २ पुढवं ३ दिय ४ अनअस्थिभासा५य। देवा य ६ चमरचंचा ७ समय ८ खित्त ९ स्थिकाय १० बीयसए। __ Page #121 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं २/- /१/१०६ मू. (१०६) तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे होत्या, वण्णओ, सामी समोसढे परिसा निग्गया धम्मो कहिओ पडिगया परिसा । ११८ तेणं कालेणं २ जेठे अंतेवासी जाव पजुवासमाणे एवं व्यासी-जे इमे भंते! बेइंदिया तेइंदिया चउरिंदिया पंचेंदिया जीवा एएसि णं आणामं वा पाणामं वा उस्सासं वा नीसासं वा जाणामी पासामी, जे इमे पुढविक्काइया जाव वणरसइकाइया एगिंदिया जीवा एएसि णं आणामं वा पाणामं वा उस्सासं वा निस्सासं वा न याणामो न पासामो, एएसि णं भंते! जीवा आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा । हंता गोयमा ! एएवि यणं जीवा आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा । वृ. 'जे इमे ' इत्यादि, यद्यप्येकेन्द्रियाणामागमादिप्रमाणाज्जीवत्वं प्रतीयते तथाऽपि तदुच्छसादीनां साक्षादनुपलम्भाज्जीवशरीरस्य च निरुच्छसादेरपि कदाचिद्दर्शनात् पृथिव्यादिषूच्छसादिविषया शङ्का स्यादिति तन्निरासाय तेषामुच्छ्रसादिकमस्तीत्येतस्या गमप्रमाण- प्रसिद्धस्य प्रदर्शनपरमिदं सूत्रमवगन्तव्यमिति । उच्छ्वासाद्यधिकाराज्जीवादिषु पञ्चविंशतौ पदेषूच्छसादिद्रव्याणां स्वरूपनिर्णयाय प्रश्नयन्नाह मू. (१०७) किण्णं भंते! जीवा आण० पा० उ० नी० ?, गोयमा ! दव्वओ णं अनंतपएसियाई दव्वाई खेत्तओ णं असंखपएसोगाढाई कालओ अन्नपरद्वितीयाइं भावओ वन्नभंताई गंधमंताई रसमंताई फासमंताई आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा, जाई भावओ वन्नमंताई आण० पाण० ऊस० नीस० ताइं किं एगवन्नाई आणमंति पाणमंति ऊस० नीस० ?, आहारगमोनेयव्वो जाव तिचउपंचदिसि । किण्णं भंते! नेरइया आ० पा० उ० नी० तं चेव जाव नियमा छद्दिसिं आ० पा० उ० नी० जीवा एगिंदिया वाधाया य निव्वाधाया य भाणियव्या, सेसा नियमा छद्दिसिं । वाउयाए णं भंते! वाउयाए चेव आणमंति वा पाणमंति वा उससंति वा नीससंति वा ? हंता गोयमा ! जाव नीससंति वा । वृ. 'किण्णं भंते! जीवेत्यादि, किमित्यस्य सामान्यनिर्देशत्वात् 'कानि' किंविधानि द्रव्याणीत्यर्थः । 'आहारगमो नेयच्वो 'त्ति प्रज्ञापनाया अष्टाविंशतितमाहारपदोक्तसूत्रपद्धतिरिहाध्येयेत्यर्थः, सा चेयम्- 'दुवन्नाई तिवन्नाई जाव पंचवन्नाईपि, जाई वन्नओ कालाई ताई किं एगगुणकालाई जाव अनंतगुणकालाईपि' इत्यादिरिति । जीवा एगिदिए' त्यादि, जीवा एकेन्द्रियाश्च 'वाघाया य निव्वाघाया य'त्ति मतुब्लोपाद् व्याघातनिव्यार्घातवन्तो भणितव्याः । इह चैवं पाठेऽपि निव्यार्यातशब्दः पूर्वं द्रष्टव्यः, तदभिलापस्य सूत्रे तथैव दृश्यमानत्वात्, तत्र जीवा निव्यार्घाताः सव्याघाताः सूत्रे एव दर्शिताः, एकेन्द्रियास्त्वेवम्- 'पुढविक्काइया णं भंते कइदिसं आणमंति ४? गोयमा ! निव्वाघाएणं छद्दिसिं वाघायं पडुच्च सिय तिदिसि' मित्यादि । एवमप्कायादिष्वपि तत्र निर्व्याघातेन षड्दिशं षदिशो यत्रानमनदौ तत्तथा, व्याघातं प्रतीत्य स्यात्रिदिशं स्याच्चतुर्दिशं स्यात्पञ्चदिशमानमन्ति ४, यतस्तेषां लोकान्तवृत्तावलोकेन त्र्यादिदिक्षुच्छसादिपुद्गलानां व्याघातः संभवतीति 'सेसा नियमा छद्दिसिं 'ति शेषा नारकादित्रसाः षदिशमानमन्ति तेषां हि त्रसनाड्यन्तर्भूतत्वात् षड्दिशमुच्छसादिपुद्गलग्रहोऽस्त्येवेति । Page #122 -------------------------------------------------------------------------- ________________ शतर्क-२, वर्ग:-, उद्देशकः - १ अथैकेन्द्रियाणामुच्छसादिभावादुच्छसादेश्च वायुरूपत्वात् किं वायुकायिकानामप्युच्छसादिना वायुनैव भवितव्यमुतान्येन केनापि पृथिव्यादीनामिव तद्विलक्षणेन ? इत्याशङ्कयां प्रश्नयन्नाह-‘वाउया एण’मित्यादि, अथोच्छसस्यापि वायुत्वादन्येनोच्छसवायुना भाव्यं तस्याप्यन्येनैवमनवस्था, नैवमचेतनत्वात्तस्य, किंच योऽयमुच्छसवायुः स वायुत्वेऽपि न वायुसंभाव्यौदारिकवैक्रियशरीररूपः तदीय पुद्गलानामानप्राणसञ्ज्ञितानामौदारिकवैक्रियशरीरपुद्गलेभ्योऽनन्तगुणप्रदेशत्वेन सूक्ष्मतयैतच्छरीराव्यपदेश्यत्वात्, तथा च प्रत्युच्छसादीनामभाव इति नानवस्था मू. (१०८) वाउयाए णं भंते! वाउयाए चेव अणेगसयसहस्सखुत्तो उद्दाइत्ता २ तत्थेव भुज्जो भुजो पच्चायाति ?, हंता गोयमा ! जाव पच्चायाति । से भंते किं पुट्ठे उद्दाति अपुट्ठे उद्दाति ?, गोयमा ! पुढे उद्दाइ नो अपुष्ठ्ठे उद्दाइ । से भंते! किं ससरीरि निक्खमइ असरीरी निक्खमइ ?, गोयमा ! सिय ससरीरी निक्खमइ सिय असरीरी निक्खमइ । से केणट्टेणं भंते! एवं बुधइ सिय ससरीरी निक्खमइ सिय असरीरी निक्खमइ ?, गोयमा ! वाउयायस्स णं चत्तारि सरीरया पन्नत्ता, तंजहा- ओरालिए वेउव्विए तेयए कम्मए, ओरालियवेउब्वियाइं विप्पजहाय तैयकम्मएहिं निक्खमति । ११९ सेतेाणं गोयमा ! एवं बुच्चइ-सिय ससरीरी सियअसरीरी निक्खमइ । वृ. 'वाउकाए णं भंते' इति, अयं च प्रश्नो वायुकायप्रस्तावाद्विहितोऽन्यथा पृथिवीकायिकादीनामपि मृत्वा स्वकाये उत्पादोऽस्त्येव, सर्वेषामेषां कायस्थितेरसङ्ख्याततयाऽनन्ततया चोक्तत्वात्, यदाह ॥ १ ॥ "अस्सयोसप्पिणीउस्सप्पिणीओ एगिंदियाण उ चउन्हं । ता चेव ऊ अनंता वणस्सईए उ बोद्धव्वा ॥ तत्र वायुकायो वायुकाय एवानेकशतसहकृत्वः 'उद्दाइत्त'त्ति 'अपहृत्य' मृत्वा 'तत्थेव ' त्ति वायुकाय एव 'पच्चायाइ' त्ति 'प्रत्याजायते' उत्पद्यते । 'पुट्ठे उद्दाइ' तति स्पृष्टः स्वकाय शस्त्रेण परकायशस्त्रेण वा 'अपद्रवति' भ्रियते 'नो अपुढे' ति सोपक्रमापेक्षमिदं, 'निक्खमइ' त्ति स्वकडेवरान्निःसरति, 'सिय ससरीरी' त्ति स्यात् कथञ्चित् 'ओरालियवेउव्वियाइं विप्पजहाये' त्यादि, अयमर्थः औदारिकवैक्रियापेक्षयाऽशरीरी तैजसकार्मणापेक्षया तु सशरीरी निष्क्रामतीति । वायुकायस्य पुनः पुनस्तत्रैवोत्पत्तिर्भवतीत्युक्तम्, अथ कस्यचिन्मुनेरपि संसारचक्रापेक्षया पुनः पुनस्तत्रैवोत्पत्ति स्यादिति दर्शयन्नाह मू. (१०९) मडाई णं भंते नियंठे नो निरुद्धभवे नो निरुद्धभवपवंचे नो पहीणसंसारे नो पहीणसंसारवेयणिजे नो वोच्छिन्नसंसारे णो वोच्छिन्नसंसारवेयणिज्जे नो निट्टियट्टे नो निकिरणिजे पुनरवि इत्थत्तं हव्वमागच्छति ? हंता गोयमा ! मडाई णं नियंठे जाव पुनरवि इत्थत्तं हव्वमागच्छइ । वृ. 'मडाई णं भंते! नियंठे' इत्यादि, मृतादी-प्रासुकभोजी, उपलक्षत्वादेषणीयादी चेति दृश्यं, 'निर्ग्रन्थः ' साधुरित्यर्थः 'हव्वं' शीघ्रमागच्छतीति योगः । किंविधः सन् ? इत्याह Page #123 -------------------------------------------------------------------------- ________________ १२० भगवतीअङ्गसूत्रं २/-/१/११० _ 'नो निरुद्धभवे'त्ति अनिरुद्धानेतजन्मा, चरमभवाप्राप्त इत्यर्थः, अयं च भवद्वयप्राप्तव्यमोक्षोऽपि स्यादित्याह-'नो निरुद्धभवपवंचे'त्ति प्राप्तव्यभवविस्तार इत्यर्थः, अयं च देवमनुष्यभवप्रपञ्चापेक्षयाऽपि स्यादित्यत आह-'नो पहीणसंसारे'त्तिअप्रहीणचतुर्गतिगमन इत्यर्थः, यत एवमत एव 'नो पहीणसंसारवेयणिज्जे'त्ति अप्रक्षीणसंसारवेद्यका , अयं च सकृचतुर्गतिगमनतोऽपि स्यादित्य आह-'नो वोच्छन्नसंसारे'त्ति अत्रुटितचतुर्गतिगमनानुबन्ध इत्यर्थः, अत एव 'नो वोच्छिन्नसंसारवेयणिज्जेत्ति 'नो' नैव व्यवच्छिन्नम्-अनुवन्धव्यवच्छेदेन चतुर्गतिगमनवेद्यं कर्म यस्य स तथा, अत एव 'निट्ठयडे'त्ति अनिष्ठितप्रयोजनः। अत एव 'नो निट्ठियट्टकरणिज्जेत्ति 'नो' नैव निष्ठितार्थानामिव करणीयानि-कृत्यानि यस्य स तथा, यत एवंविधोऽसावतः पुनरपीति, अनादीसंसारे पूर्व प्राप्तमिदानींपुनर्विशुद्धचरणावाप्तेः सकाशादसम्भावनीयम् 'इत्थत्थंति 'इत्यर्थम्' एनमर्थम्-अनेकशस्तिर्यङ्नरनाकिनारकगतिगमनलक्षणम् इत्यत्त'मिति पाठान्तरंतत्रानेन प्रकारेणेत्यंतद्भाव इत्थत्वं, मनुष्यादित्वमिति भावः, अनुस्वारलोपश्च प्राकृतत्वात्, 'हव्वं'तिशीघ्रम् 'आगच्छइत्ति प्राप्नोति, अभिधीयतेचकषायोदयात्प्रतिपतितचरणानांचारित्रवतां संसारसागरपरिभ्रमणं, यदाह-"जइ उवसंतकसाओ लहइअनंतंपुणोविपडिवायं"ति।सचसंसारचक्रगतोमुनिजीवःप्राणादिना नामषट्केन कालभेदेन युगपच्च वाच्यः स्यादिति विभणिषुः प्रश्नयन्नाह मू. (११०) सेणं भते! किंवत्तव्वं सिया? गोयमा! पाणेति वत्तवं सिया भूतेति वत्तव्यं सिया जीवेत्ति वत्तव्बं० सत्तेत्ति वत्तव्वं० वित्ति वत्तव्यं० वेदेति वत्तव्वं सिया पाणे भूए जीवे सत्ते विन्नू वेएति वत्तव्वं सिया। से केणढेणं भंते ! पाणेत्ति वत्तव्वं सिया जाव वेदेति वत्तव्यं सिया?, गोयमा! जम्हा आ० पा० उ० नी० तम्हा पाणेत्ति वत्तव्वं सिया, जम्हा भूते भवति भविस्सति य तम्हा भूएत्ति चत्तव्वं सिया, जम्हा जीवे जीवइ जीवत्तं आउयं च कम्म उवजीवइ तम्हा जीवेत्ति वत्तव्वं सिया, जम्हा सत्ते सुहासुहेहिं कम्मेहिं तम्हा सत्तेत्ति वत्तव्वं सिया, जम्हा तित्तकडुयकसायअंबिलमहुरे रसे जाणइ तम्हा विन्नूत्ति वत्तव्वं सिया, वेदेइ य सुहदुक्खं तम्हा वेदेति वत्तव्वं सिया। से तेणटेणं जाव पाणेत्ति वत्तव्वं सिया जाव वेदेति वत्तव्वं सिया।। वृ. 'सेणमित्यादि, तत्र 'सः' निर्ग्रन्थजीवः किंशब्दःप्रश्ने सामान्यवाचित्वाच्च नपुंसकलिङ्गेन निर्दिष्टः 'इति’ एवमन्वर्थयुक्ततयेत्यर्थः, वक्तव्यः स्यात्, प्राकृतत्वाच्च सूत्रे नपुसकलिङ्गताऽस्येति, अन्वर्थयुक्तशब्दैरुच्यमानः किमसौ वक्तव्यः स्यात्? इतिभावः । अत्रोत्तरं-'पाणेत्तिवत्तव्व'मित्यादि, तत्र प्राण इत्येतत्तं प्रति वक्तव्यं स्यात् यदोच्छसादि- मत्त्वमात्रमाश्रित्य तस्य निर्देशः क्रियते, एवं भवनादिधर्मविवक्षया भूतादिशब्दपञ्चकवाच्यता तस्य कालभेदेन व्याख्येया, यदा तूच्छसादिधर्मेर्युगपदसौ विवक्ष्यते तदा प्राणो भूतो जीवः सत्त्वो विज्ञो वेदयितेत्येतत्तं प्रति वाच्यं स्यात्, अथवा निगमनवाक्यमेवेदमतो न युगपत्पक्षव्याख्या कार्येति। ___'जम्हा जीवे इत्यादि, यस्मात् ‘जीवः' आत्माऽसौ 'जीवति' प्राणान् धारयति, तथा 'जीवत्वम्' उपयोगलक्षणम् आयुष्कं च कर्म 'उपजीवति' अनुभवति तस्माजीव इति वक्तव्यं स्यादिति । 'जम्हाते सुभासुभेहिंति सक्तः-आसक्तः शक्तो वा-समर्थः सुन्दरासुन्दरासुचेष्टासु, Page #124 -------------------------------------------------------------------------- ________________ शतकं-२, वर्गः-, उद्देशक:-१ १२१ अथवा सक्तः-संबद्धः शुभाशुभैः कर्मभिरिती । मू. (१११) मडाई णं भंते ! नियंटे निरुद्धभवे निरुद्धभवपवंचे जाव निट्ठियट्टकरणिने नो पुनरवि इत्थत्तं हव्यमागच्छति?, हंता गोयमा ! मडाई णं नियंठे जाव नो पुनरवि इत्थतं हव्वमागच्छति से णं भंते ! किंति वत्तव्वं सिया? गोयमा! सिद्धेत्ति वत्तव्वं सिया बुद्धत्ति वत्तव्वं सिया मुत्तेत्ति वत्तव्वं० पारगएत्ति व० परंपरगएत्ति व० सिद्धे बुद्धे मुत्ते परिनिव्बुडे अंतकडे सव्वदुक्खप्पहीणेत्ति वत्तव्वं सिया। सेवं भंते ! सेवं भंते ! त्ति भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ २ संजमेणं तवसा अप्पाणं भावेमाणे विहरति । वृ.अनन्तरोक्तस्यैवार्थस्य विपर्ययमाह- पारगए'त्ति पारगतः संसारसागरस्य 'भाविनि भूतवदि'त्युपचारादिति ‘परंपरागए'त्तिपरम्परया-मिथ्याध्ष्ट्यादिगुणस्थानकानांमनुष्यादिसुगतीनां वा पारम्पर्येण गतो भवम्भोधिपारंप्राप्तः परम्परागतः । इहानन्तरं संयतस्य संसारवृद्धिहानी उक्ते सिद्धत्वं चेति, अधुनातु तेषामन्येषां चार्थानां व्युत्पादनार्थं स्कन्दकचरितं विवक्षुरिदमाह मू. (११२) तेण कालेणं तेणं समएणं समणे भगवं महावीरे रायगिहाओ नगराओ गुणसिलाओ चेइयाओ पडिनिक्खमइ पडिनिक्खमित्ता बहिया जणवयविहारं विहरइ । तेणं कालेणं तेणं समएणं कयंगलानाम नगरी होत्था वण्णओ, तीसेणं कयंगलाए नगरीए बहिया उत्तरपुरच्छिमे दिसीभाए छत्तपलासए नामं चेइए होत्थ वण्णओ, तए णं समणे भगवं महावीरे उप्पन्ननाणदसणधरे जाव समोसरणं परिसा निगच्छत्ति, तीसे णं कयंगलाए नगरीए अदूरसामंते सावत्थी नामंनयरी होत्था वन्नओ, तत्थणं सावत्थीए नयरीए गद्दभालिस्स अंतेवासी खंदए नामंकच्चायणस्सगोते परिव्वायगेपरिवसइ रिउव्वेदजजुब्वेदसामवेदअहव्वणवेद इतिहासपंचमाणं निघंटुछट्टाणं चउण्हं वेदाणं संगोवंगाण सरसहस्साणं सारए वारए धारए पारए सडंगवी सद्वितंतविसारए संखाणे सिक्खाकप्पे वागरणेछंदि निरुत्तेजोतिसामयणे अन्नेसुयबहूसु बंभण्णएसु परिव्वायएसुय नयेसु सुपरिनिट्ठिए यावि होत्था। तत्थ णं सावत्थीए नयरीए पिंगलए नामं नियंठे वेसालियासावए परिवसइ, तए णं से पिंगलए नामंनियंठे वेसालियसावएअन्नयाकयाइंजेणेवखंदएकच्चायणस्सगोते तेणेव उवागच्छइ २ खंदगं कच्चायणस्सगोत्तं इणमक्खेवं पुच्छए-मागहा ! किं सअंते लोए अनंते लोए १ सअंते जीवे अनते जीवे २ सअंता सिद्धी अनंता सिद्धी ३ सअंते सिद्धे अनंते सिद्धे ४ केण वा मरणेणं मरमाणे जीवे वड्वति वा हायतिवा ५?, एतावंताव आयक्खाहि वुच्चमाणे एवं। तएणं से खंदए कच्चा० गोत्ते पिंगलएणं नियंठेणं वेसालीसावएणं इणमक्खेवं पुच्छिए समाणे संकिए कंखिए वितिगिच्छिए भेदसमावन्ने कलुसमावन्ने नो संचाइए पिंगलयस्स नियंठस्स वेसालियसावयस्स किंचिवि पमोक्खमक्खाइउं, तुसिणीए संचिठ्ठइ, तए णं से पिंगले नियंठे वेसालीसावए खंदयं कच्चायणस्सगोत्तं दोच्चंपि तच्चंपि इणमक्खेवं पुच्छे-मागहा ! किं सअंते लोए जाव केण वा मरणेणं मरमाणे जीवे वड्डइ वा हायति वा? एतावं ताव आइक्खाहि वुच्चमाणे एवं, ततेणं खंदए कच्चा० गोत्ते पिंगलएणं नियंठेणं Page #125 -------------------------------------------------------------------------- ________________ ૨૨. भगवतीअङ्गसूत्रं २/-/१/११२ वेसालीसावएणंदोघंपितचपि इणमक्खेवं पुच्छिए समाणे संकिए कंखिए वितिगिच्छिए भेदसमावन्ने कलुसमावन्ने नो संचाएइ पिंगलयस्स नियंठस्स वेसालिसावयस्स किंचिविपमोक्खमक्खाउं तुसिणीए संचिठ्ठइ ।। तए णं सावत्थीए नयरीए सिंघाडग जावमहापहेसु महया जणसंमद्दे इ वा जणबूहे इवा परिसा निगच्छइ। तए णं तस्स खंदयस्स कच्चायणस्सगोत्तस्स बहुजणस्स अंतिए एयमढं सोचा निसम्म इमेयारूवे अब्भथिए चिंतिए पत्थिएमनोगएसंकप्पे समुप्पज्जित्था-एवं खलु समणेभगवं महावीरे कयंगलाए नयरीए बहिया छत्तपलासए चेइए संजमेणं तवसा अप्पाणं भावेमाणे विहरइ, तं गच्छमि णं समणं भगवं महावीरं चंदामि नमसामि, सेयं खलु मे समणं भगवं महावीरं चंदित्ता नमंसित्ता सक्कारेत्तासम्माणित्ता कल्लाणं मंगलं देवयं चेइयं पञ्जुवासित्ता इमाइं च णं एयारवाई अट्ठाई हेऊइं पसिणाई कारणाइंपुच्छित्तएत्तिकहु एवं संपेहेइ २ --जेणेव परिव्वायावसहे तेणेव उवागच्छइ २ तातिदंडंचकुंडियंच कंचणियंच करोडियंचभिसियंच केसरियंच छन्नालयंच अंकुसयं च पवित्तयं च गणेत्तियं च छत्तयं च वाहणाओ य पाउयाओ च धाउरत्ताओ य गेण्हइ गेण्हइत्ता परिव्वायावसहाओ पडिनिक्खमइ पडिनिक्खमइत्ता तिदंडकुंडियकंचणियकरोडियभिसियकेसरियछन्नालयअंकुसयपवित्तगणेत्तियहत्थगएछत्तोवाहणसंजुत्ते धाउरत्तवत्थपरिहिए सावत्थीए नगरीएमझमझेणं निगच्छइ निगच्छइत्ताजेणेव कयंगला नगरी जेणेवछत्तपलासए चेइए जेणेव समणे भगवं महावीरे तेणेव पहारेत्य गमणाए। गोयमाइंसमणे भगवंमहावीरे भगवंगोयमंएवंवयासीदच्छिसिणंगोयमा! पुवसंगतियं, कहं भंते!?, खंदयं नाम, से काहं वा किहं वा केवन्चिरेण वा?,एवं खलु गोयमा! तेणं कालेणं २ सावत्थीनामनगरी होत्था वन्नओ, तत्थ णं सावत्थीए नगरीए गहभालिस्स अंतेवासी खंदए नामं कच्चायणस्सगोत्ते परिव्वायए परिवसइ तं चेव जाव जेणेव ममं अंतिए तेणेव पहारेत्थ गमणाए, से तं अदूरागते बहुसंपत्ते अद्धाणपडिवन्ने अंतरापहे वट्टइ। अजेव णं दच्छिसि गोयमा!, भंतेत्ति भगवं गोयमे समणं भगवं वंदइ नमसइ २ एवं वदासी-पहू णं भंते ! खंदए कच्चायणस्सगोत्ते देवाणुप्पियाणं अंतिए मुंडे भवित्ता अगाराओ अनगारियं पव्वइत्तए?, हंता पभू, जावंच णं समणे भगवं महावीरे भगवओ गोयमस्स एयमटुं परिकहेइ तावं च णं से खंदए कच्चायणस्सगोत्ते तं देसं हव्वमागते, तए णं भगवं गोयमे खंदए कच्चायणस्सगोत्ते तेणेव उवागच्छइ २ ताखंदयं कच्चायणस्सगोतंएवंवयासी-हे खंदया ! सागयं खंदया! सुसागयं खंदया! अनुरागयं खंदया! सागयमनुरागयं खंदया! से नूणं तुम खंदया! ___ सावत्थीए नयरीए पिंगलएयं नियंठेणं वेसालियसावएणं इणमक्खेवं पुच्छिए-मागहा! किंसते लोगे अनंते लोगे? एवंतंचेवजेणेव इहं तेणेव हव्वमागए, से नूणं खंदया! अढे समढे हंता अत्थि, तएणंसे खंदए कच्चा० भगवंगोयम एवंवयासी-सेकेणतुणंगोयमा!तहारूवे नाणी वा तवस्सी वा जेणं तवएस अढे ममताव रहस्सकडे हब्बमक्खाए? जओ णं तुमंजाणसि, तए णं से भगवं गोयमे खंदयं कच्चायणस्सगोत्तं एवं वयासी -एवंखलुखंदया! ममधम्मायरिएधम्मोवएसएसमणेभगवंमहावीरे उप्पन्ननाणदंसणधरे अरहा जिणे केवली तीयपच्चप्पन्नमणागयवियाणए सव्वन्नू सब्बदरिसी जेणं ममं एस अढे तव Page #126 -------------------------------------------------------------------------- ________________ शतकं-२, वर्ग:-, उद्देशकः-१ १२३ ताव रहस्सकडे हब्बमक्खाएजओ णं अहं जाणामि खंदया! तएणं से खंदए कच्चायणस्सगोत्ते भगवं गोयमं एवं वयासी गच्छामोणंगोयमा! तवधम्मायरियं धम्मोवदेसयंसमणं भगवं महावीरंवंदामो नमंसामो जाव पज्जुवासामो, अहासुहंदेवाणुप्पिया! मा पडिबंध, तएणं से भगवं गोयमे खंदएणंकचायणस्सगोत्तेणं सद्धिं जेणेव समणे भगवं महावीरे तेणेव पहारेत्थ गमणयाए ! तेणं कालेणं २ समणे भगवं महावीरे वियडमोतीयावि होत्था, तएणं समणस्स भगवओ महावीरस्स वियट्टभोगियस्स सरीरं ओरालं सिंगारंकल्लाणं सिवं धन्नं मंगलं सस्सिरीयं अणलंकियविभूसियं लक्खणवंजणघउणोववेयं सिरीए अतीव २ उचसोभमाणे चिट्ठाइ। तएणं से खंदए कच्चायणस्सगोत्ते समणस्स भगवओ महावीरस्स वियट्टभोगिस्स सरीरं ओरालं जाव अतीव २ उवसोभेमाणं पासइ र त्ता हतुठ्ठचित्तमाणदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियएजेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणप्पयाहिणं करेइ जाव पञ्जुवासइ । खंदयाति समणे भगवं महावीरे खंदयं कच्चाय० एवं वयासी-सेनूणं तुमखंदया! सावत्थीए नयरीए पिंगलएणं नियंठेणं वेसालियसावएणं इणमक्खेवं पुच्छिए मागहा ! किं सअंते लोए अनंते लोए एवं तं चेव जाव जेणेव मम अंतिए तेणेव हव्वमागए, से नूणं खंदया! अयमढे समठे?, हंता अस्थि जेवियते खंदया! अयमेयारूवे अब्मथिए चितिएपस्थिए मणोगए संकप्पे समुप्पज्जित्थाकिंसते लोए अणते लोए? तस्सवियणं अयमढे-एवं खलु मए खंदया! चउविहे लोए पन्नते, तंजहा-दव्यओ खेत्तओ कालओ भावओ । दबओ णं एगे लोए सअंते?, खेत्तओ णं लोए असंखेजाओ जोयणकोडाकोडीओ आयामविक्खंभेणं असंखेज्जाओ जोयणकोडाकोडीओ परिक्खेवेणं प० अस्थि पुण सअंते २, कालओ णं लोए न कयावि न आसी न कयाविन भवति न कयाविन भविस्सति प० अस्थिपुण सअंते २, कालओणं लोए ण कयाविनआसीन कयावि न भवति न कयावि न भविस्सति भविंसु य भवति य भविस्सइ य धुवे नितिए सासते अक्खए अब्बए अवठिए निच्चे, नत्थि पुण से अंते ३ । भावओणं लोए अनंता वन्न पजवा गंध० रस० फासपज्जवा अनंता संठाणपजवा अनंता गुरुयलहुयपज्जवा अनंता अगुरुयलहुयपजवा, नस्थि पुण से अंते ४, सेत्तं खंदगा! दव्वओ लोए सअंते खेत्तओ लोए सअंते कालतो लोए अनंते भावओ लोए अनंते । जेविय ते खंदया! जाव सअंते जीवे अनंते जीवे, तस्सवि य णं अयमढ़े-एवं खलु जाव दव्वओ णं एगे जीवे सअंते, खेत्तओ णं जीवे असंखेज्जपएसिए असंखेजपदेसोगाढे अस्थि पुण से अंते, कालओ णं जीवे न कयाविन आसिजाव निचेनस्थिपुण से अंते, भावओणंजीवे अनंता नाणपज्जवा अनंता दंसणप० अनंता चरित्तप० अनंता गुरुलहुयप०अनंता अगुरुलहुयप० नत्थि पुण से अंते, सेत्त दब्बओ जीवे सअंते खेत्तओ जीवे सअंते कालओ जीवे अनंते भावओ जीवे अनंते । जेवियते खंदया पुच्छ (इभेयारूवेचिंतिएजाव सअंता सिद्धी अनंता सिद्धी, तस्सविय णं अयमढे खंदया !-मए एवं खलु चउब्बिहा सिद्धी प०, तं० -दव्बओ ४, दव्यओ णं एगा सिद्धी) खेत्तओ णं सिद्धी पणयालीसं जोयणसहस्साइं दोन्नि य अउणापन्नजोयणसए किंचि Page #127 -------------------------------------------------------------------------- ________________ १२४ भगवतीअगसूत्रं २/-19/११२ विसेसाहिए परिक्खेवेणं अस्थि पुण से अंते, कालओ णं सिद्धी न कयावि न आसि, भावओ सिद्धि अनंता। जेविय ते खंदया! जाव किं अनंते सिद्धे तं चैव जाव दव्वओ णं एगे सिद्धे सअंते, खे० सिद्धे असंखेजपएसिए असंखेजपदेसोगाढे, अस्थिपुण से अंते, कालओणंसिद्ध सादीए अपजवसिए नस्थिपुण से अंते, भा० सिद्धे अनंता नाणपज्जवा अनंता दसणपज्जवाजाव अनंता अगुरुलहुयप० नत्थि पुण से अंते, सेत्तंदव्वओ सिद्धे सअंते खेत्तओ सिद्धे सअंते का सिद्धे अनंते भा० सिद्धे अनंते । जेवि य ते खंदया! इमेयारूवे अब्मस्थिए चिंतिए जाव समुप्पञ्जित्था-केण वा मरणेणं मरमाणे जीवे वड्वति वा हायति वा ?, तस्सवि य णं अयमढे एवं खलु खंदया!-मए दुविहे मरणे पन्नते, तंजहा-बालमरणे य पंडियमरणे य। से किं तं बालमरणे?, २ दुवालसविहे प०, तं-वलयमरणे वसट्टमरणे अंतोसल्लमरणे तब्भवमरणे गिरिपडणेतरुपडणे जलप्पवेसे जलणप०विसभक्खणे सत्थोवाडणे वेहाणसे गिद्धपढे इच्छेतेणं खंदया! दुवालसविहेणं बालमरणेणं मरमाणेजीवे अनंतेहिं नेरइयभवग्गहणेहिं अप्पाणं संजोएइ तिरियमणुदेव० अनाइयंचणंअणवदग्गंदीहमद्धं चाउरंतसंसारकंतारंअनुपरियदृइ, सेत्तं मरमाणे वड्डइ २, सेत्तं बालमरणे । से किं तं पंडियमरणे?, २ दुविहे प०, तं० - पाओवगमणे य भत्तपञ्चक्खाणे य। से किंतं पाओवगमे?, २ दुविहे प० तं०-नीहारिमेय अनीहारिमेयनियमा अप्पडिकमे, सेत्तं पाओवगमणे । से किंतं भत्तपञ्चरखाणे?, २ दुविहे पं० तं० -नीहारिमेय अनीहारिमे य, नियमा सपडिक्कमे, सेत्तं भत्तपच्चक्खाणे । इच्छेते खंदया! दुविहेणं पंडियमरणेणं मरमाणे जीवे अनंतेहिं नेरइयभवग्गहणेहिं अप्पाणं विसंजोएइ जाव वीईवयति, सेत्तं मरमाणे हायइ, सेत्तं पंडियमरणे । इच्चेएणं खंदया! दुविहेणं मरणेणं मरमाणे जीवे वहइ वा हायति वा। वृ. 'उप्पन्नणाणदंसणधरे' इह यावत्करणात् 'अरहा जिणे केवली सव्वन्नू सव्वदरिसी आगासगएणं छत्तेण मित्यादि समवसरणान्तं वाच्यमिति। ___ गद्दभालिस्स'त्तिगर्दालाभिधानपरिव्राजकस्य रिउव्वेयजजुब्वेयसामवेयअथव्वणवेय'त्ति, इह षष्टीबहुवचनलोपदर्शनात् ऋग्वेदयजुर्वेदसामवेदाथर्वणवेदानामिति दृश्यम् इतिहासः-पुराणं सपञ्चमी येषांतेतथा तेषाम् ‘चउण्हं वेयाणं'ति विशेष्यपदं निग्धंटुछट्ठाणं ति निर्धण्दो नामकोशः 'संगोवंगाणं ति अङ्गानिशिक्षादीनि षड् उपाङ्गानि-तदुक्तप्रपञ्चनपराः प्रबन्धाः ‘सरहस्साणं'ति एदम्पर्ययुक्तानां 'सारए'त्ति सारकोऽध्यानपनद्वारेण प्रवर्तकः स्मारको वाऽन्येषां विस्मृतस्य सूत्रादे: स्मारणात् 'चारए'त्ति वारकोऽशुद्धपाठनिषेधात् 'धारए'त्ति कचित्पाठः तत्र धारकोऽधीतानामेषां धारणात् 'पारए'त्ति पारगामी 'षडङ्गविदिति षडङ्गानि-शिक्षादीनि वक्ष्यमाणानि, साङ्गोपाङ्गानामिति यदुक्तं तद्वेदपरिकरज्ञापनार्थम् । अथवा षडङ्गविदित्यत्रतद्विचारकत्वं गृहीतं 'विद विचारणे इतिवचनादितिन पुनरुक्तत्वमिति सहितंतविसारएत्ति कापिलयशास्त्रपण्डितः,तथा संखाणे'त्ति गणितस्कन्धे सुपरिनिष्ठित इतियोगः, षडङ्गवेदकत्वमेव व्यनक्ति-सिक्खाकप्पेत्तिशिक्षा-अक्षरस्वरूपनिरूपकंशास्त्रंकल्पश्चतथाविधसमाचारनिरूपकं शास्त्रमेव ततः समाहारद्वन्द्वात्शिक्षाकल्पे "वागरणेत्तिशब्दशास्त्रे Page #128 -------------------------------------------------------------------------- ________________ १२५ शतक-२, वर्गः-, उद्देशकः-१ 'छंदे'ति पद्यलक्षणशास्त्रे निरुत्ते'त्ति शब्दव्युत्पत्तिकारकशास्त्रे ‘जोतिसामयणे'त्तिज्योतिशास्त्रे 'बंभण्णएसुत्ति ब्राह्मणसम्बन्धिषु 'परिव्वायएसुयत्तिपरिव्राजकसत्केषु नयेषु' नीतिषुदर्शनेवित्यर्थः । 'नियंठे'त्ति निग्रन्थः, श्रमण इत्यर्थः "वेसालियसावएत्ति विशाला-महावीर-जननी तस्या अपत्यमिति वैशालिकः-भगवांस्तस्य वचनंश्रणोतितद्रसिकत्वादिति वैशालिक-श्रावकः, तद्वचनामृतपाननिरत इत्यर्थ 'इणमक्खेवं'तिएनम् ‘आक्षेप' प्रश्न पुच्छे'त्तिपृष्टवान्, 'मागह'त्ति मगधजनपदजातत्वान्मागधस्तस्यामन्त्रणं हेमागध ! "वड्डइत्तिसंसारवर्द्धनात् 'हायइत्ति संसारपरिहान्येति। "एतावंतावे'त्यादि, एतावत् प्रश्नजातं तावदाख्याहि ‘उच्यमानः' पृच्छयमानः, एवम्' अनेनप्रकारेण, एतस्मिन्नाख्याते पुनरन्यत्प्रक्ष्यामीतिहृदयम्। 'संकिए' इत्यादि, किमिदमिहोत्तरमिदं वा? इति संजातशङ्कः, इदमिहोत्तरंसाधु इदं च न साधु अतः कथमत्रोत्तरंलप्ये? इत्युत्तरलाभाकाङ्क्षवान् काङ्क्षितः अस्मिन्नुत्तरे दत्ते किमस्य प्रतीतिरुत्पत्स्यते नवा? इत्येवं विचिकित्सितः 'भेदसमावन्ने मतेर्भङ्ग-किंकर्तव्यताव्याकुलतालक्षणमापन्नः ‘कलुषमापन्नः' नाहमिह किञ्चिज्जानामीत्येवं स्वविषवं कालुष्यं समापन्न इति 'नो संचाएइत्ति न शक्तोति ‘पमोक्खमखाइउंति प्रमुच्यते पर्यनुयोगबंधनादनेनेति प्रमोक्षम्-उत्तरम् ‘आख्यातुं' वक्तुम् । 'महया जणसंमद्दे इवा जणवूहे इवा' इत्यत्रेदमन्यद् दृश्यम्-'जणबोलेइ वाजणकलकलेइवा जणुम्मी इवा जणुक्कलिया इवा जणसंनिवाए इवा बहुजणो अन्नमन्नस्स एवामाइक्खइ ४' । एवं खलु देवाणुप्पिया ! समणे ३ आइगरे जाव संपाविउकामे पुव्वानुपुट्विं चरमाणे गामागुगामं दूइज्जमाणे कयंगलाए नयरीए छत्तपलासए चेइए अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणंतवसाअप्पाणंभावेमाणे विहरइ, तं महप्फलं खलु भो देवाणुप्पिया! तहालवाणंअरहंताणं भगवंताणंनामगोयस्सविसवणयाए, किमंगपुण अभिगमनवंदणनमंसणपडिपुच्छणपज्ञवासणयाए एगस्सविआयरियस्स धम्मियस्स सुवयणस्स सवणयाए? किमंग पुण विउलस्स अट्ठस्स गहणयाए?, तं गच्छमो णं देवाणुप्पिया ! समणं भगवं महावीरं वंदामो नमंसामो सक्कारेमो सम्माणेमो कल्लाणं मंगलं देवयं चेइयं पञ्जुवासामो, एयं णो पेच्चभवेहियाए सुहाएखमाए निस्सेयसाए आनुगामियत्ताए भविस्सइत्तिकट्ठबहवे उग्गा उग्गपुत्ता एवं भोगा राइण्णा खत्तिया माहणा भडा जोहा मल्लई लेच्छई अन्ने य बहवे राईसरतलवरमाडंबियकोडुंबियइब्भसेट्ठिसेणावइसत्थवाहपभियओ जाव उक्किट्ठसीहनायबोलकलयलरवेणं समुद्दरवभूयंपिव करेमाणा साथीए नयरीए मज्झं मन्झेणं निगच्छंति' । अस्यायमर्थः-श्रावस्त्यां नगर्यां यत्र 'महय'त्ति महान् जनसंमर्दस्तत्र बहुजनोऽन्योऽन्यस्यैवमाख्यातीति वाक्यार्थः, तत्र जनसंमर्द-उरोनिष्पेषः 'इति उपप्रदर्शने 'वा' समुच्चये पाठान्तरे शब्द इति वाजनव्यहः-चक्राद्याकारोजनसमुदायः बोलः-अव्यक्तवर्णोध्वनिकलकलः-सओवेपलभ्यमानवचनविभाग:-ऊर्मि-संबाधः कल्लोलाकारो वा जनसमुदायः उत्कलिका-समुदाय एव लघुतरः जनसन्निपातः-अपरापरस्थानेभ्यो जनानां मीलनं। _ 'यथाप्रतिरूप'मित्युचितं 'तथारूपाणां' सङ्गतरूपाणां 'नामगोयस्सवित्ति नाम्नो यादृच्छिकस्याभिधानस्यगोत्रस्य च-गुणनिष्पन्नस्य सवणयाए' श्रवणेन किमंगपुण'त्ति किंपुनरिति Page #129 -------------------------------------------------------------------------- ________________ १२६ भगवती अङ्गसूत्रं २/- /१/११२ पूर्वोक्तार्थस्य विशेषद्योतनार्थ अङ्गेत्यामन्त्रणे अभिगमनम् अभिमुखगमनं वन्दनं-स्तुति नमस्यनंप्रणमनं प्रतिप्रच्छनं- शरीरादिवार्त्ताप्रश्नः पर्युपासनं-सेवा तेषाम् अभिगमनादीनां भावस्तत्ता तया आर्यस्येत्यार्यप्रणेतृकत्वात् धार्मिकस्य धर्मप्रतिबद्धत्वात् 'वंदामो' त्ति स्तुमः 'नमस्यामः' इति प्रणमामः ‘सत्कारयामः’ आदरं कुर्मो वस्त्रार्चनं वा सन्मानयाम उचितप्रतिपत्तिभिः । किम्भूतम् ? इत्याह- कल्याणं- कल्याणहेतुं मङ्गलं दुरितोपशमनहेतुं दैवतं देवं चैत्यम्इष्टदेवप्रतिमा चैत्यमिव चैत्यं 'पर्युपासयामः' सेवामहे 'एतण्णे' त्त एतत् 'नः' अस्माकं 'प्रेत्यभवे' जन्मान्तरे 'हिताय' पथ्यान्नवत् 'सुखाय' शर्मणे 'क्षेमाय' सङ्गतत्वाय 'निश्रेयसाय' मोक्षाय 'आनुगामिकत्वाय' परम्परा शुभानुबन्धसुखाय भविष्यति 'इतिकृत्वा' इतिहेतोर्बहवः 'उग्रा:' आदिदेवावस्थापिताऽऽरक्षकवंशजाताः 'भोगाः ' तेनैवावस्थापितगुरुवंशजाताः 'राजन्याः ' भगवद्वयस्यवंशजाः 'क्षत्रियाः ' राजकुलीनाः 'भटाः' शौर्यवन्तः 'योधाः ' तेभ्यो विशिष्टतराः मल्लकिनो लेच्छकिनश्च राजविशेषाः ‘राजानः' नृपाः 'ईश्वराः' युवराजास्तदन्ये च महर्द्धिकाः 'तलवराः' प्रतुष्टनरपतिवितीर्णपट्टबन्धविभूषिता राजस्थानीयाः 'माडम्बिकाः' संनिवेशविशेषनायकाः 'कौटुम्बिकाः' कतिपयकुटुम्बप्रभवो राजसेवकाः । उत्कृष्टिश्च - आनन्दमहाध्वनि सिंहनादश्च प्रतीतः बोलञ्च वर्णव्यक्तिवर्जितो महाध्वनि कलकलश्च-अव्यक्तवचनः स एवैतल्लक्षणो यो रवस्तेन समुद्ररवभूतमिव-जलधिशब्दप्राप्तमिव तन्मयमिवेत्यर् नगरमिति गम्यत इति । एतस्यार्थस्य सङ्क्षेपं कुर्वन्नाह - 'परिसा निग्गच्छति' त्ति । ‘तएणं’ति ‘ततः’ अनन्तरम् 'इमेया-रूवेत्ति 'अयं वक्ष्यमाणतया प्रत्यक्षः स च कविनोच्यमानो न्यूनाधिकोऽपि भवतीत्यत आह-एतदेव रूपं यस्यासावेतद्रूपः 'अस्मित्थए 'त्ति आध्यात्मिक आत्मविषयः 'चिंतिए 'त्ति स्मरणरूपः 'पत्थिए 'त्ति प्रार्थित अभिलाषात्मकः 'मनोगए' त्ति मनस्येव योगो न हि वचनेनाप्रकाशनात्स तथा 'सङ्कल्पः' विकल्पः 'समुप्पज्जित्थ' त्ति समुत्पन्नवान् । 'सेयं 'त्ति श्रेयः- कल्याणं 'पुच्छित्तए' त्ति योगः 'इमाई च णं' ति प्राकृतत्वाद् 'इमान्' अनन्तरोक्तत्वेन प्रत्यक्षासन्नान् चशब्दादन्यांश्च 'एयारूवाई' ति 'एतद्रूपान्' उक्तस्वरूपान्, अथतैतेषामेवानन्तरोक्तानामर्थानां रूपं येषां प्रष्टव्यतासाधर्म्यातते तथा तानू 'अर्थान्' भावान् लोकसान्तत्वादस्तदन्यांश्च 'हेऊई' ति अन्वयव्यतिरेकलक्षणहेदुगम्यत्वाद्धेतवो-लोकसान्तत्वादयएव तदन्ये चातस्तान् 'पसिणाइं' ति प्रश्नविषयत्वात् प्रश्ना एत एव तदन्ये वाऽ तस्तान् 'कारणाई' ति कारणम्उपपत्तिमात्रं तद्विषयत्वात्कारणानि एत एव तदन्ये वाऽतस्तानि 'वागरणाई' ति व्याक्रियसमाणत्वाद्वयाकरणानि एत एव तदन्ये वाऽतस्तानि 'पुच्छित्तए 'त्ति प्रष्टुं 'तिकड'- इतिकृत्वाऽनेन कारणेन 'एवं संपेहेइ' त्ति । ‘एवम्’ उक्तप्रकारं भगवद्नवन्दनादिकरणमित्यर्थः 'संप्रेक्षते' पर्यालोचयति 'परिव्वायावसहे’त्ति परिव्राजकमठः 'कुण्डिका' कमण्डलु 'काञ्चनिका' रुद्राक्षकृता 'करोटिका' मृद्भाजनविशेष: 'भृशिका' आसनविशेष: 'केशरिका' प्रमार्जनार्थं चीवरखण्डं 'षडनालकं' त्रिकाष्ठिका 'अङ्कुशकं' तरुपल्लवग्रहणार्थमङ्कुशाकृति 'पवित्रकम्' अङ्गुलीयकं 'गणेत्रिका' कलाचिकाऽSभरणविशेषः 'धाउरताओ' त्ति साटि इति विशेषः, 'तिदंडे' त्यादि त्रिदण्डकादीनि दश हस्ते Page #130 -------------------------------------------------------------------------- ________________ शतकं-२, वर्गः-, उद्देशकः-१ १२७ गतानि-स्थितानि यस्य स तथा, 'पहारेत्य'त्ति 'प्रधारितवान्' सङ्कल्पितवान् ‘गमनाय' गन्तुं । _ 'गोयमाइ'त्ति गौतम इति एवमामन्त्रेयति शेषः, अथवाऽयीत्यामन्त्रणार्थमेव । “से काहे वत्तिअथ कदावा? कस्यां वेलायामित्यर्थः किहवत्ति केन वाप्रकारेण? साक्षाद्दर्शनतःश्रवणतो वा केवच्चिरेण वत्ति कियतो वा कालात् ?, 'सावत्थी नामंनयरी होत्थ'त्ति विभक्तिपरिणामादस्तीत्यर्थः,अथवा कालस्यावसर्पिणीत्वात्प्रसिद्धगुणा कालान्तर एवाभवन्नेदानीमिति। अदूराइगए'त्ति अदूरेआगतः, सचावधिस्थानापेक्षयाऽपि स्यात् अथवा दूरतरमागपिक्षया क्रोशादिकमप्यदूरस्थादत उच्यते 'बहुसंपत्ते'ईषदूनसंप्रप्तो बहुसंप्राप्तः, सच विश्रामादिहेतोरारामादिगतोऽपि स्यादत उच्यते-'अद्धाणपडिवन्ने'त्ति मार्गप्रतिपत्रः। किमुकतं भवति?-'अंतापहे वट्टइत्ति विवक्षितस्थानयोरन्तरालमार्गेवर्त्तत इति । अनेन च सूत्रेण कथं द्रक्ष्यामि ? इत्यस्योत्तरमुक्तं, कथं ?, यतोऽदूरागतादिविशेषणस्य साक्षादेव दर्शनं संभवति, तथा 'अञ्जव णं दच्छसि'इत्यनेन कियच्चिरादित्यस्योत्तरमुक्तं, 'काहे इत्यस्य चोत्तरं सामर्थ्यगम्यं, यतो यदि भगवता मध्याह्नसमये इयं वार्ताऽभिहिता तदा मध्याह्नस्योपरि मुहूर्ताद्यतिक्रमणे या वेला भवति तस्यां द्रक्ष्मसीति सामथ्या१क्तम्, अदूरागतादिविशेषणस्य हि तद्देशप्राप्ती मुहूर्तादिरेव कालः संभवति न बहुतर इति । 'अगाराओ'त्तिनिष्क्रम्येतिशेषः ‘अनगारितां साधुतां प्रव्रजितुं' गन्तुम्, अथवा विभक्तिपरिणामादनगारितया 'प्रनजितुं' प्रव्रज्यांप्रतिपत्तुम्, 'अब्भुट्टेति'त्ति आसनंत्यजति, यच्चभगवतो गौतमस्यासंयतं प्रत्यभ्युत्थानं तद्भाविसंयतत्वेन तस्य पक्षपातविषयत्वाद् गौतमस्य चाक्षीणरागत्वात्, तथा भगवदाविष्कृततदीयविकल्पस्य तत्समीपगमनतस्तकथनाद् भगवज्ज्ञानातिशयप्रकाशनेन भगवत्यतीव बहुमानोत्पादनस्य चिकीर्षितत्वादिति । 'हे खंदय'त्ति सम्बोधनमात्रं 'सागयं खंदय'त्ति ‘स्वागतं' शोभनमागमनं तव स्कन्दक! महाकल्याणनिधेर्भगवतो महावीरस्य संपर्केण तव, कल्याणनिबन्धनत्वात्तस्य, 'सुसागयंति अतिशयेन स्वागतं, कथञ्चिदेकार्थो वा शब्दावेतौ, एकार्थशब्दोच्चारणं च क्रियमाणं न दुष्टं, संभ्रमनिमि-त्तत्वादस्येति, अनुरागयंखंदय! त्तिरेफस्यागमिकत्वाद् ‘अन्वागतम् अनुरूपमागमनं स्कन्दक!तवेतिध्श्य, सागयमनुरागतिशोभनत्वानुरूपत्वलक्षणधर्मद्वयोपेतं तवागमनमित्यर्थः 'जेणेव इहं'ति यस्यामेव दिशीदं भगवत्समवसरणं 'तेणेव'त्ति तस्यामेव दिशि "अत्थे समत्थे "त्तिअस्त्येषोऽर्थः। 'अढेसमडे'त्ति पाठान्तरं, काक्वाचेदमध्येयं, ततश्चार्थः किं समर्थः' सङ्गतः ? इति प्रश्नः स्यात्, उत्तरं तु 'हंता अस्थि' सद्भूतोऽयमर्थ इत्यर्थः । 'नाणी त्यादि, अस्यायमभिप्रायः-ज्ञानी ज्ञानसामाज्जानातितपस्वीच तपःसामथ्यद्दिवतासान्नि-ध्याजानातीति प्रश्नः कृतः 'रहस्सकडे'त्ति रहः कृतः-प्रच्छन्नकृतो, हदय एवावधारितत्वात्। ___'धम्मायरिए'त्ति कुत एतत् ? इत्याह-'धम्मोवएसए'त्ति, उत्पन्नज्ञानदर्शनधरोन तु सदा संशुद्धः, अर्हद्वन्दनाधर्हत्वात्, जिनोरागादिजेतृत्वात्, केवली असहायज्ञानत्वात्, अतएवातीतप्रत्युत्पन्नानागतविज्ञायकः, स च देशज्ञोऽपि स्यादित्याह। सर्वज्ञः सर्वदर्शी, वियट्टभोइ'त्तिव्यावृत्ते २ सूर्येभुङ्क्ते इत्येवंशीलो व्यावृत्तभोजीप्रतिदिनभोजीत्यर्थः, ओरालंति प्रधानं 'सिंगारंति श्रृङ्गारः-अलङ्कारादिकृता शोभा तद्योगात् श्रृङ्गारं, Page #131 -------------------------------------------------------------------------- ________________ १२८ भगवतीअङ्गसूत्रं २/-19/११२ श्रृङ्गारमिव श्रृङ्गारमतिशयशोभावदित्यर्थः, 'कल्याणं' श्रेयः ‘शिवम्' अनुपद्रवमनुपद्रवहेतुर्वा 'धन्य धर्मधनलब्धृ तत्र वा साधु तद्वाऽर्हत ‘मङ्गल्यं' मङ्गले-हितार्थप्रापके साधु माङ्गल्यम्, अलङ्कृतं मुकुटादिभिर्विभूषितं-वादिभिस्तन्निषेधादनलङ्कृतविभूषितं, 'लक्खणवंजणगुणोववेयंति लक्षणंमानोन्मानादि, तत्र मान-जलद्रोणमानता, जलभृतकुण्डिकायां हि मातव्यं पुरुषः प्रवेश्यते तत्प्रवेशे च यज्जलं ततो निस्सरति तद्यदि द्रोणमानं भवति तदाऽसौ मानोपेत उच्यते, उन्मानं त्वर्द्धभारमानता, मातव्यः पुरुषोहि तुलारोपितोयद्यर्द्धभारमानो भवति तदोन्मानोपेतोऽसावुच्यते, प्रमाणं पुनः स्वाङ्गुलेनाटेत्तरशताङ्गुलोच्छ्रयता, यदाह॥१॥ “जलदोणमद्धभारं समुहाइ समूसिओ उजो नव उ। माणुम्माणपमाणं तिविहं खलु लक्खणं एयं। व्यञ्जनं-मषतिलकादिकमधवा सहजं लक्षणंपश्चाद्भवं व्यञ्जनमिति, गुणाः-सौभाग्यादयो लक्षणव्यञ्जनानां वा ये गुणास्तैरुपपेतंयत्तत्तथा, उपअपइतम् इत्येतस्य स्थाने निरुक्तिवशादुपपेतं भवतीति, 'सिरीए'त्ति लक्ष्म्या शोभया वा ॥ 'हट्टतुटुचित्तमाणंदिए'त्ति हृष्टतुष्टमत्यर्थं तुष्टं हृष्टं वा-वस्मितं तुष्टं च-सन्तोषवच्चित्तं-मनो यत्र तत्तथा, तद् हृष्टतुष्टचित्तं यथा भवति एवम् 'आनन्दितः' ईषन्मुखसौम्यतादिभावैः समृद्धिमपगतः, ततश्च 'नंदए'त्ति नन्दितस्तैरेव समृद्धतरतामुपगतः ‘पीइमणे'त्ति प्रीति-प्रीणनमाप्यायनं मनसि यस्य स तथा परमसोमनस्सिए'त्ति परमं सौमनस्यंसुमनस्कता संजातं यस्य स परमसौमनस्थितस्तद्वाऽस्यास्तीति परमसौमनस्थिकः 'हरिसवसविसप्पमाणहियए'त्ति हर्षवशेन विसर्पद्-विस्तारं व्रज हृदयं यस्य स तथा, एकार्थिकानि वैतानि प्रमोदप्रकर्षप्रतिपादनार्थानीति 'दव्यओ णं एगे लोए सअंते'त्ति पञ्चास्तिकायमयैकद्रव्यत्वाल्लोकस्य सान्तोऽसौ, 'आयामविक्खंभेणं ति आयामो-दैर्घ्यं विष्कम्भो-विस्तारः परिक्खेवेणं तिपरिधिना 'भुविंसुय'त्तिअभवत् इत्यादिभिश्च पदैः पूर्वोक्तपदानामेव तात्पर्यमुक्तं, 'धुवे'त्तिध्रुवोऽचलत्वात्स चानियतरूपोऽपि स्यादत आह-'नियए'त्ति नियत एकस्वरूपत्वात्, नियतरूपः कादाचित्कोऽपि स्यादत आह'सासए'त्ति शाश्वतः प्रतिक्षणं सद्भावात्, सच नियतकालापेक्षयाऽपि स्यादित्यत आह ___ अक्खए'त्ति अक्षयोऽविनाशित्वात्, अयं च बहुतरप्रदेशापेक्षयाऽपि स्यादित्यत आह'अव्वए'त्ति अव्ययस्तयदेशानामव्ययत्वात, अयं च द्रव्यतयाऽपि स्यादित्याह-'अवट्ठिए'त्ति अवस्थितः पर्यायाणामनन्ततयाऽवस्थितत्वात्, किमुक्तं भवति?-नित्य इति, 'वन्नपज्जवति वर्णविशेषा एकगुणकालत्वादयः, एवमन्येऽपि गुरुलघुपर्यवास्तद्विशेषाबादरस्कन्धानाम्, अगुरुलघुपर्यवा अणूनां सूक्ष्मस्कन्धानाममूर्तानांच, 'नाणपज्जवत्ति ज्ञानपर्याया ज्ञानविशेषा बुद्धिकृता वाऽविभागपरिच्छेदाः, अनन्ता गुरुलघुपर्याया औदारिकादिशरीराण्याश्रित्य, इतरेतुकर्मणादिद्रव्याणि जीवस्वरूपं चाश्रित्येति। जेवि य ते खंदया पुच्छत्ति अनेन समग्र सिद्धिप्रश्नसूत्रमुपलक्षणत्वाच्चोत्तरसूत्रांशश्च सूचितः, तच्च द्वयमप्येवम्-'जेवि य ते खंदया इमेयारूवे जाव किं सअंता सिद्धी अनंता सिद्धी तस्सवि य णं अयमढे, एवं खलु मए खंदया ! चउव्विहा सिद्धी पन्नत्ता, तंजहा-दव्वओ खेत्तओ कालओ भावओत्ति, दव्वओणं एगा सिद्धित्ति, इह सिद्धिर्यद्यपि परमार्थतः सकलकर्मक्षयरूपा Page #132 -------------------------------------------------------------------------- ________________ शतकं -२, वर्ग:, उद्देशक:- 9 १२९ सिद्धाधाराऽऽकाशदेशरूपा वा तथाऽपि सिद्धाधाराकाशदेशप्रत्यासन्नत्वेनेषत्प्राग्भारा पृथिवी सिद्धिरुक्ता, 'किंचिविसेसाहिए परिक्खेवेणं' ति किञ्चिन्यूनगव्यतद्वयाधिके द्वे योजनशते एकोनपञ्चाशदुत्तरे भवत इति । 'वलयमरणे' त्ति वलतो- बुभुक्षापरिगतत्वेन वलवलायमानस्य संयमाद्वा भ्रस्यतो (यत्) मरणं तद्वलन्मरणं, तथा वशेन-इन्द्रियवशेन ऋतस्य पीडितस्य दीपकलिकारूपाक्षिप्तचक्षुषः शलभस्येव यन्मरणं तद् वशार्त्तमरणं, तथाऽन्तः शल्यस्य द्रव्यतोऽनुद्ध ततोमरादेः भावतः सातिचारस्य यन्मरणं तदन्तःशल्यमरणं, तथा तस्मै भवाय मनुष्यादेः सतो मनुष्यादावेव बुद्धायुषो यन्मरणं तत्तदुद्भवमरणम्, इदं च नरतिरश्चामेवेति । 'सत्थोवाडणे' त्ति शस्त्रेण क्षुरिकादिना अवपाटनं विदारणं देहस्य यस्मिन् मरणे तच्छवपाटनं, 'वेहाणसे'त्ति विहायसि - आकाशे भवं वृक्षशाखाद्युद्बन्धनेन यत्तन्निरुक्तिवशाद्वैहानसं, 'गिद्धपट्टे' त्ति गृधैः पक्षिविशेषैर्गृर्द्धर्वा मांसलुब्ध श्रृगालादिभः स्पृष्टस्य-विदारितस्य करिकरभरासमादिशरीरान्तर्गतत्वेन यन्मरणं तद्गृघ्रस्पृष्टं वा गृद्धस्पृष्टं वा गृधैर्वा भक्षितपृष्ठस्य - विदारितस्य करिकरभरासभादिशरीरान्तर्गतत्वेन यन्मरणं तद्गृघ्रस्पृष्टं वा गृद्धस्पृष्टं वा गृधैव भक्षितपृष्ठस्य तद्गृघ्रपृष्ठम् । 'दुवालसविहेणं बालमरणेणं' ति उपलक्षणत्वादस्यान्येनापि बालमरणान्तःपातिना मरणेन भ्रियमाण इति 'वड्ढइ वड्डइति संसारवर्द्धनेन भृशं वर्द्धते जीवः, इदं हि द्विर्वचनं भृशार्थे इति । 'पाओवगमणे’त्ति पादपस्येवोपगमनम् अस्पन्दतयाऽवस्थानं पादपोपगमनम्, इदं च चतुर्विधाहारपरिहारनिष्पन्नमेव भवतीति । 'नीहारिमेय'त्ति निहरिण निर्वृत्तं यत्तन्निहरिमंप्रतिश्रये यो म्रियते तस्यैतत्, तत्कडेवरस्य निर्धारणात् अनिहरिमं तु योऽटव्यां म्रियते इति । यच्चान्यत्रेह स्थाने इङ्गितमरणमभिधीयते तद्भक्तप्रत्याख्यानस्यैव विशेष इति नेह भेदेन दर्शितमिति । मू. (११३) एत्थ णं से खंदए कच्चायणस्स गोत्ते संबुद्धे समणं भगवं महावीरं वंदइ नमसइ २ एवं वदासी- इच्छमि णं भंते! तुब्भं अंतिए केवलिपन्नत्तं धम्मं निसामेत्तए, अहासुहं देवाणुप्पिया मा पडिबंधं । तए णं समणे भगवं महावीरे खंदयस्स कञ्च्चायणस्सगोत्तस्स तीसे य महतिमहालियाए परिसाए धम्मं परिकहेइ, धम्मकहा भाणियव्वा । तए णं से खंदए कच्चायणस्सगोत्ते समणस्स भगवओ महावीरस्स अंतिए धम्मं सोच्चा निसम्म हट्ठतुट्ठे जाव हियए उट्ठाए उट्ठेइ २ समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ एवं वदासी । सद्दहामि णं भंते! निग्गंथं पावयणं, पत्तियामि णं भंते! निग्गंधं पावयणं, रोएमि णं भंते निग्गंध पावयणं, अब्मट्ठेभिणं भंते! निग्गंथं पा०, एवमेयं भंते! तहमेयं भंते! अवितहमेयं भंते असंदिद्धमेयं भंते! इच्छियमेयं भंते! पडिच्छियमेयं भंते ! इच्छियपडिच्छियमेयं भंते! से जहेयं तुमेवदहत्तिकट्टु समणं भगवं महावीरं वंदति नम॑सति २ उत्तरपुरच्छिमं दिसीभायं अवक्कमइ २ तिदंडं च कुंडियं च जाव धाउरत्ताओ य एगंते एडेइ २ / जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ समणं भगवं महावीरं तिक्खुत्तो आयाहिणं 5 9 Page #133 -------------------------------------------------------------------------- ________________ १३० भगवती अङ्गसूत्रं २/- /१/११३ पयाहिणं करेइ करेइत्ता जाव नमंसित्ता एवं वदासी-आलित्ते णं भंते! लोए पलित्ते णं भं०लो० आ० प० भ० लो० जरामरणेण य, से जहानामए-केइ गाहावती आगारंसि झियायमाणंसि जे से तत्थ बंडे भवइ अप्पसारे मोल्लगरूए तं गहाय आयाए एगंतमंतं अवक्कमइति । एस मे नित्थारिए समाणे पच्छ पुरा हियाए सुहाए खमाए निस्सेसाए आनुगामियत्ताए भविस्सइ, एवामेव देवाणुप्पिया ! मज्झवि आया एगे भंडे इट्टे कंते पिए मणुन्ने मणामे थेजे वेसासिए संमए बहुमए अनुमए भंडकरंडगसमाणे मा णं सीयं मा णं उन्हं मा णं खुहा मा णं पिवासा माणं चोरा मा णं वाला मा णं दंसा माणं मसगा मा णं वाइयपित्तियसंभियसंनिवाइयविविहा रोगायंका परीसहोवसग्गा फुसंतुत्तिकट्टु एस मे नित्यारिए समाणे परलोयस्स हियाए सुहाए खमाए नीसेसाए अनुगामियत्ताए भविस्सइ । तं इच्छामि णं देवाणुपिया ! सयमेवपव्वावियं सयमेव मुंडावियं सयमेव सेहावियं सयमेव सिक्खावियं सयमेव आयारगोयरं विणयवेणइयचरणकरणजायामायावत्तियं धम्ममाइक्खिअं तणं समणे भगवं महावीरे खंदयं कच्चायणस्सगोत्तं सयमेव पव्वावेइ जाव धम्ममातिक्खइ, एवं देवाणुप्पिया ! गंतव्वं एवं चिट्ठियव्वं एवं निसीतियव्वं एवं तुयट्टियव्वं एवं भुंजियव्वं एवं भासियव्वं एवं उठाए २ पाणेहिं भूएहिं जीवेहिं सत्तेहिं संजमेणं संजमियव्वं, अस्सि चणं अट्ठे नो किंचिवि पमाइयव्वं । तए णं से खंदए कच्चायणस्सगोते समणस्स भगवओ महावीरस्स इमं एयारूवं धम्मियं उवएसं सम्मं संपडिवज्जति तमाणाए तह गच्छइ तह चिट्ठइ तह निसीयति तह तुयट्टइ तह भुंजइ तह भासइ तह उट्ठाए २ पामेहिं भूएहिं जीवेहिं सत्तेहिं संजमेणं संजमियव्वमिति, अस्सि च णं अट्ठे नो पमायइ । तएण से खंदए कच्चाय० अनगारे जाते इरियासमिए भासासमिए एसणासमिए आयाणभंडमत्तनिक्खेवणासमिए उच्चारासवणखेलसिंघाणजल्लपारिट्ठावणियासमिए मणसमिए वयसमिए कायसमिए मणगुत्ते वइगुत्ते कायगुत्ते गुत्ते गुत्तिंदिए गुत्तबंभयारी चाई लज्जू धन्ने खंतिखमे जिइंदिए सोहिए अनियाणे अप्पुस्सुए अबहिल्लेस्से सुसामण्णरए दंते इणमेव निग्गंधं पावयणं पुरओ काउं विहरइ । घृ. 'धम्मका भाणियव्व'त्ति, सा चैवम् ॥ १ ॥ "जह जीवा बज्झंती मुच्चंती जह य संकिलिस्संती । जह दुक्खाणं अंतं करेति केई अपडिबद्धा ॥ अट्टनियट्टियचित्ता जह जीवा दुक्खसागरमुर्वेति । जह वेरग्गमुवगया कम्मसमुग्गं विहाडिंति ।। इत्यादि, इह च 'अट्टनियट्टियचित्ता' आर्त्त निर्विर्त्तितं चित्ते यैस्ते तथा, आर्त्ताद्वानिवर्त्तितं चित्तं यैस्ते आर्त्तानिर्वर्तितचित्ताः । 'सद्दहामि' त्ति निर्ग्रन्थ प्रवचनमस्तीति प्रतिपद्ये 'पत्तियामि' त्ति प्रीतिं प्रत्ययं वा सत्यमिदमित्येवंरूपं तत्र करोमीत्यर्थः 'रोएमि' त्ति चिकीर्षामीत्यर्थः 'अब्भुट्ठेमित्ति एतदङ्गीकरोमीत्यर्थः । अथ श्रद्धानाद्युल्लेखं दर्शयति एवमेतन्नैर्ग्रन्थं प्रवचनं सामान्यतः अथ यथैतद्यूयं वदथेति P ॥२॥ Page #134 -------------------------------------------------------------------------- ________________ शतकं -२, वर्ग:-, उद्देशकः - १ १३१ योगः । 'तहमेयं 'ति तथैव तद्विशेषतः 'अवितहमेयं' सत्यमेतदित्यर्थः 'असंदिद्धमेयं' ति सन्देहवर्जितमेतत् 'इच्छियमेयं' ति इष्टमेतत् 'पडिच्छिमेयं' ति प्रतीप्सितं प्राप्तुमिष्टम् 'इच्छियपडिच्छियं 'ति युगपदिच्छप्रतीप्साविषयत्वात् 'तिकड' त्ति इतिकृत्वेति, अथवा 'एवमेयं भंते!' इत्यादीनि पदानि यथायोगमेकार्थान्यत्यादरप्रदर्शनायोक्तानि । ‘आलित्ते णं’ति अभिविधिना ज्वलितः 'तोए 'त्ति जीवलोकः 'पलित्ते णं'ति प्रकर्षेण ज्वलितः एवंविधश्वासौ कालभेदेनापि स्यादत उच्यते - आदीप्तप्रदीप्त इति, 'जराए मरणेण य'त्ति इह वह्निनेति वाक्यशेषो दृश्यः 'झियायमाणंसि 'त्ति ध्मायमाने ध्मायति वा, दह्यमान इत्यर्थः 'अप्पसारे' त्ति अल्पं च तत्सारं चेत्यल्पसारम् 'आयाए 'त्ति आत्मना एकान्तं - विजनम् अन्तंभूभागं 'पच्छ पुरा यत्ति विवक्षितकालस्य पश्चात् पूर्वं च सर्वदैवेत्यर्थः 'थेजे'त्ति स्थैर्यधर्मयोगात् स्थैयों वैश्वासिको विश्वासप्रयोजनत्वात् संमतस्तत्कृतकार्याणां संमतत्वात् 'बहुमतः ' बहुशो बहुभ्यो वाऽन्येभ्यः सकाशाद्बहुरिति वा मतो बहुमतः 'अनुमतः ' अनुविप्रियकरणस्य पश्चादपि मतोऽनुमतः 'भंडकरंडगसमाणे 'त्ति भाण्डकरण्डकम् - आभरणभाजनं तत्समान आदेयत्वादिति 'माणं सीत' मित्यादौ माशब्दो निषेधार्थ णमिति वाक्यालङ्कारार्थः, इह च स्पृशत्विति यथायोगं योजनीयम्, अथवा मा एनमात्मानमिति व्याख्येयं, 'वाल' त्ति व्यालाः श्वापदभुजगाः 'माणं वाइयपित्तियसंभियसन्निवाइय'त्ति इह प्रथमाबहुवचनलोपो दृश्यः 'रोगावंक' त्ति रोगाःकालसहा व्याधयः आतङ्कास्त एवं सद्यो घातिनः 'परीसहोवसग्ग' त्ति अस्य माणमित्यनेन सम्बन्धः 'स्पृशन्तु' छुपन्तु भवन्त्वित्यर्थः 'त्तिकट्टु' इत्यभिसन्धाय यः पालित इति शेषः, स किम् ? इत्याह 'तं इच्छामि' त्ति तत्तस्मादिच्छामि 'सयमेव 'त्ति स्वयमेव भगवतैवेत्यर्थः प्रव्राजितं रजोहरणादिवेषदानेनात्मानमिति गम्यते, भावे वा क्तप्रत्ययस्तेन प्रव्राजनमित्यर्थः, मुण्डितं शिरोलुञ्चनेन 'सेहावियं' ति सेहितं प्रत्युपेक्षणादिक्रियाकलापग्राहणतः शिक्षितं सूत्रार्थग्राहणतः तथाऽऽचारःश्रुतज्ञानादिविषयमनुष्ठानं कालाध्ययनादि गोचरो - भिक्षाटनम् एतयोः समाहारद्वन्द्वस्ततस्तदाख्यातमिच्छामीति योगः, तथा विनयः प्रतीतो वैनयिकंतत्फलं कर्मक्षयादि चरणं- व्रतादि करणंपिण्डविशुद्धयादि यात्रा - संयमयात्रा मात्रा तदर्थमेवाहारमात्रा, ततो विनयादीनां द्वन्द्वः, ततश्च विनयादीनां वृत्ति-वर्त्तनं यत्रासौ विनयवैनयिकचरणकरणयात्रामात्रावृत्तिकोऽतस्तं धर्मम् 'आख्यातम्' अभिहितमिच्छामीति योगः । 'एवं देवाणुप्पिया ! गंतव्वं' ति युगमात्रभून्यस्तद्दष्टिनेत्यर्थः ' एवं चिट्ठियव्वं 'ति निष्क्रमणप्रवेशादिवर्जिते स्थाने संयमात्मप्रवचनबाधापरिहारेणोर्ध्वस्थानेन स्थातव्यम्, 'एवं नीसीइयव्वं' ति, 'निषिक्तव्यम्' उपवेष्टव्यं संदंशकभूमिप्रमार्जनादिन्यायेनेत्यर्थः 'एवं तुयट्टियव्वं' ति शयितव्यं सामायिकोचा रणादिपूर्वकम् ' एवं भुंजियव्वंति धूमाङ्गारादिदोषवर्जनतः 'एवं भासियव्वं 'ति मधुरादिविशेषणोपपन्नतयेति 'एवमुत्थायोत्थाय' प्रमादनिद्राव्यपोहेन विबुद्धय २ प्राणादिषु विषये यः संयमो-रक्षा तेन संयंतव्यं यतितव्यं 'तमाणाए 'त्ति 'तद्' अनन्तरम् ' आज्ञया' आदेशेन 'ईरियासमिति ईर्यायां गमने समितः, सम्यक्प्रवृत्तत्वरूपं हि समितत्वम् । 'आयाणभंडमत्तनिक्खेचणासमिए' त्ति आदानेन-ग्रहणेन सह भाण्डमात्राया उपकरणपरिच्छदस्य या निक्षेपणा-न्यासस्तस्यां समितो यः स तथा 'उच्चारे' त्यादि, इह च 'खेल' त्तिकण्ठ Page #135 -------------------------------------------------------------------------- ________________ १३२ भगवतीअङ्गसूत्रं २/-19/११३ मुखश्लेष्मासिङ्घानकंच-नासिकाश्लेष्मा, मणसमिए'त्ति संगतमनःप्रवृत्तिकः 'मणगुत्तेत्तिमनोनिरोधवान् 'गुत्ते'तिमनोगुप्तत्वादीनां निगमनम्, एतदेव विशेषणायाह-गुत्तिदिए'त्ति 'गुत्तबंभयारी'ति गुप्तं-ब्रह्मगुप्तियुक्तं ब्रह्म चरित यः स तथा 'चाइ'त्ति सङ्गत्यागवान् 'लज्जुत्ति संयमवान् रज्जुरिव वा रज्जु-अवक्रव्यवहारः 'धन्ने'त्ति धन्यो-धर्मधनलब्धेत्यर्थः 'खंतिखमे'त्ति क्षान्त्या क्षमते न त्वसमर्थतयायोऽसौ क्षान्तिक्षमः जितेन्द्रियः' इन्द्रियविकाराभावात्, यच्च प्राग्गुप्तेन्द्रिय इत्युक्तं तदिन्द्रियविका- रगोपनमात्रेणापि स्यादिति विशेषः ‘सोहिए'त्ति शोभितः शोभावान् शोधितो वा निराकृतातिचारत्वात्, सौहृदं मैत्री सर्वप्राणिषु तद्योगात्सौहृदो वा । 'अनियाणे त्तिप्रार्थनारहितः 'अप्पुस्सुए'त्ति अल्पौत्सुक्यः' त्वरारहितः 'अबहिल्लेस्से'त्ति अविद्यमाना बहि-संयमाद्धहिस्ताल्लेश्या-मनोवृत्तिर्यस्यासावबहिर्लेश्यः ‘सुसामन्नरए'त्ति शोभने श्रमणत्वेरतोऽतिशयेन वा श्रामण्ये रतः ‘दंतेत्तिदान्तः क्रोधादिदमनात्द्वयन्तोवा रागद्वेषयोरन्तार्थं प्रवृत्तत्वात् 'इणमेव'त्ति इदमेव प्रत्यक्ष 'पुरओ काउंति अग्रेविधाय मार्गानभिज्ञोमार्गक्षनरमिव पुरस्कृत्य वा-प्रधानीकृत्य 'विहरति' आस्ते इति । मू. (११४)तएणंसमणेभगवं महावीरे कयंगलाओनयरीओछत्तपलासयाओ चेइयाओ पडिनिक्खमइ २ बहिया जणवयविहार विहरति । तएणं से खंदए अनगारो समणस्स भगवओ महावीरस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयाईएकारस अंगाइं अहिजइ, जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ समणं भगवं महावीरं वंदइ नमसइ२ एवं वयासी-इच्छमिणं भंते ! तुब्भेहिं अब्मणुण्णाए समाणे मासियं भिक्खुपडिमं उवसंपज्जित्ता णं विहरित्तए। अहासुहं देवाणुप्पिया! मा पडिबंधातएणं से खंदएअनगारेसमणेणंभगवयामहावीरेणं अब्मणुण्णाए समाणे हढे जाव नमंसित्ता मासियंभिक्खुपडिमं उवसंपज्जित्ताणं विहरइ, तए णं से खंदए अनगारेमासियभिक्खुपडिमं अहासुत्तं अहाकप्पंअहामग्गं अहातचं अहासम्मं काएण फासेति पालेति सोभेतितीरेति पूरेति किट्टेति अनुपालेइ आणाएआराहेइ संमंनुकाएण फासित्ता जाव आराहेत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ समणं भगवंजाव नमंसित्ता एवं वयासी-इच्छमिणं भंते! तुब्भेहिं अब्भणुण्णाए समाणेदोमासियंभिक्खुपडिमंउवसंपञ्जित्ताणं विहरित्तएअहासुहं देवाणुप्पिया! मा पडिबंधं, तंचेव, एवं तेमासियंचाउम्मासियंपंचछसत्तमा, पढमं सत्तराइंदियं दोच्चं सत्तराईदियं तचं सत्तरातिदियं अहोरातिदियंएगरा०, तएणं से खंदए अनगारे एगराइंदियं भिक्खुपडिमं अहासुत्तं जाव आराहेत्ता जेणेव समणे० तेणेव उवागच्छति २ समणं भगवं म०जाव नमंसित्ता एवं वदासी। इच्छामिणंभंते! तुडभेहिं अब्भणुण्णाए समाणे गुणरयणसंवच्छरंतवोकम्मउवसंपज्जित्ता णं विहरित्तए, अहासुहं देवाणुप्पिया! मा पडिबंध । तएणं से खंदएअनगारे समणेणं भगवया महावीरेणं अब्भणुण्णाए समाणेजाव नर्मसित्ता गुणरयणसंवच्छरंतवोकम्मं उवसंपञ्जित्ताणविहरति, तं०-पढममासंचउत्थंचउत्येण अनिखित्तेणं तवोकम्मेणं दिया ठाणुकुडुए सूराभिमुहे आयावणभूमीए आयावेमाणे रत्तिं वीरासणेणंअवाउडेण य। एवं दोच्चं मासं छटुंछठेणं एवं तचं मासं अट्ठमंअट्टमेणं चउत्थं मासंदसमंदसमेणं पंचमं मासं बारसमंबारसमेणंछड़े मासं चोद्दसमंचोदसमेणं सत्तमं मासं सोलसमं २ अट्ठमं मासं अट्ठारसमं २ Page #136 -------------------------------------------------------------------------- ________________ शतकं-२, वर्गः:, उद्देशकः-१ १३३ नवमं मासं वीसतिमं २ दसमं मासं बावीसं २ एक्कारसमं मासं चउच्चीसतिमं २ बारसमं मासं एव्वीसतिम २ तेरसमं मासं अट्ठावीसतिमं २ चोद्दसमं मासंतीसइमं २ पन्नरसमं मासंबत्तीसतिमं २ सोलसमं मासं चोत्तीसइमं २ अनिक्खित्तेणं तवोकम्मेणं दिया ठाणुक्कुडुए सूराभिमुहे आयावणभूमीए आयामेवाणे रतिं वीरासणेणं अवाउडेणं । तए णं से खंदए अनगारे गुणरयणसंवच्छरं तवोकम्मं अहाकप्पं जाव आराहेता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ र समर्ण भगवंमहावीरं चंदइ नमसइ २ बहूहिचउत्थछट्ठदुमदसमदुवालसेहिं मासद्धमासखमणेहिं विचित्तेहिं तवोकम्मेहिं अप्पाणं भावमाणे विहरति। तएणं से खंदए अणगारे तेणं ओरालेणं विउलेणं पयत्तेणं पग्गहिएणं कल्लाणेणं सिवेणं धन्नेणं मंगल्लेणं सस्सिरीएणं उदग्गेणं उदत्तेणं उत्तमेणं उदारेणं महानुभागेणं तवोकम्मेणं सुक्के लुक्खे निम्मंसे अविचम्मावणद्धे किडिकिडियाभूए किसे धमणिसंतएजाते यावि होत्या, जीवंजीवेण गच्छइ जीवंजीवेण चिट्ठइ भासंभासित्तावि गिलाइ भासंभासमाणे गिलाति भासं भासिस्सामीति गिलायति। से जहा नामए-कट्ठसगडिया इ वा पत्तसगडिया इ वा पत्ततिलभंडगसगडिया इ वा एरंडकट्ठसगडिया इ वा इंगालसगडिया इ वा उण्हे दिण्णा सुक्का समाणी ससई गच्छइ ससदं चिट्ठइएवामेव खंदएविअनगारे ससदं गच्छइ ससई चिट्ठइ उवचितेतवेणं अवचिएमंससोणिएणं हुया सणेविव भासरासिपडिच्छन्ने तवेणं तेएणं तवतेयसिरीए अतीव २ उपसोभेमाणे २ चिट्ठइ वृ. 'एकारसअंगाई अहिज्जइ'त्ति इह कश्चिदाह-नन्वनेन स्कन्दकचरितात्प्रागेवैकादशाङ्गनिष्पत्तिरवसीयते, पञ्चमानान्तर्भूतं च स्कन्दकचरितमिदमुपलभ्यते इति कथं न विरोधः उच्यते, श्रीमन्महावीरतीर्थे किल नव वाचनाः, तत्र च सर्ववाचनासु स्कन्दकचरितात्पूर्वकाले ये स्कन्दकचरिताभिधेयाअर्थास्ते चरितान्तरद्वारेण प्रज्ञाप्यन्ते, स्कन्दकचरितोत्पत्तौ च सुधर्मस्वामिना जम्बूनामानं स्वशिष्यमङ्गीकृत्याधिकृतवाचनायामस्यां स्कन्धकचरितमेवाश्रित्य तदर्थप्ररूपणा कृतेतिन विरोधः, अथवा सातिशायित्वाद्गणधराणामनागतकालभाविचरतनिबन्धनमदुष्टमिति, भावि-शिष्यसन्तानापेक्षयाऽतीतकालनिर्देशोऽपि न दुष्ट इति । 'मासियंति मासपरिमाणां 'भिक्खुपडिमंति भिसूचितमभिग्रहविशेषम्, एतत्स्वरूपंच॥१॥ "गच्छा विनिखमित्ता पडिवज्जइ मासियं महापडिमं। इत्तेगभोयणस्सा पाणस्सविएगजा मासं ।। इत्यादि नन्वयमेकादशाङ्गधारी पठितः, प्रतिमाश्च विशिष्टश्रुतवानेव करोति, यदाह॥१॥ “गच्छे च्चिय निम्माओ जा पुव्वा दस भवे असपुण्णा । नवमस्स तइयवत्थू होइ जहन्नो सुयाहिगमो॥" इति कथं न विरोधः ?, उच्यते, पुरुषान्तरविषयोऽयं श्रुतनियमः तस्य तु सर्वविदुपदेशेन प्रवृत्तत्वान्न दोष इति । 'अहासुत्तति सामान्यसूत्रनतिक्रमेण 'अहाकप्पं ति प्रतिमाकल्पानतिक्रमेण तत्कल्पवस्त्वनतिक्रमेण वा 'अहामग्गंति ज्ञानादिमोक्षमार्गानतिक्रमेण क्षायोपशमिकभावानतिक्रमेण वा 'अहातचं ति यथातत्त्वं तत्त्वानतिक्रमेण मासिकी भिक्षुप्रतिमेति शब्दार्थानति Page #137 -------------------------------------------------------------------------- ________________ १३४ भगवती अङ्गसूत्रं २//१/११४ लङ्घनेनेत्यर्थः 'अहासम्म' ति यथासाम्यं समभावानतिक्रमेण 'काएणं' ति न मनोरथमात्रेण 'फासेइ' त्ति उचितकाले विधिना ग्रहणात् 'पालेइ' त्ति असकृदुपयोगेन प्रतिजागरणात् 'सोहेइ' त्ति शोभयति पारणकदिने गुर्वादिदत्तशेषभोजनकरणात् शोधयति वाऽतिचारपङ्कक्षालनात् 'तीरेइ'त्ति पूर्णेऽपि तदवधी स्तोककालावस्थानात् 'पूरेइ' त्ति पूर्णेऽपि तदवधी तत्कृत्यपरिमाणपूरणात् । - 'किट्टेइ' त्ति कीर्त्तयति पारणकदिने इदं चेदं चैतस्याः कृत्यं तच्च मया कृतमित्येवं कीर्त्तनात् 'अनुपालेइ' त्ति तत्समाप्तौ तदनुमोदनात्, किमुक्तं भवति ? इत्याह- आज्ञयाऽऽराधयतीति एवमेताः सप्त सप्तमासान्ताः, ततोऽष्टमी प्रथमा सप्तरात्रिन्दिवा सप्ताहोरात्रमानाः एवं नवमी दशमी चेति, एतास्तिस्रोऽपि चतुर्थभक्तेनापानकेनेति, उत्तानकादिस्थानकृतस्तु विशेषः, 'राइंदिय'ति रात्रिन्दिवा, एकादशी अहोरात्रपरिमाणा, इयं च षष्ठभक्तेन, 'एगराइय'त्ति एकरात्रिकी, इयं चाष्टमेन भवतीति । 'गुणरयणसंवच्छरं 'ति गुणानां निर्जराविशेषाणां रचनं करणं संवत्सरेण-सत्रिभागवर्षेण यस्मिंस्तपसि तद् गुणरत्नसंवत्सरं, गुणा एव वा रत्नानि यत्र स तथा गुणरत्नः संवत्सरो यत्र तदुणरत्नसंवत्सरं तपः, इह च त्रयोदश मासाः सप्तदशदिनाधिकास्तपः कालः, त्रिसप्ततिश्च दिनानि पारणककाल इति, एवं चायम् 119 11 "पन्नरसवीसचउव्वीस चेव चउवीस पन्नवीसा य । चवीस एक्कवीसा चउवीसा सत्तवीसा य ॥ तीसा तेत्तीसावि य चउव्वीस छवीस अडवीसा य । तीसा बत्तीसावि य सोलसमासेसु तवदिवसा ॥ पन्नरसदसदृछप्पंचचउर पंचसु य तिन्नि तिन्निति । पंचसु दो दो य तहा सोलसमासेसु पारणगा ।। गुणरत्नसंवत्सर तपोयन्त्रमिदम् ।। ॥२॥ ॥३॥ मास तपोदि० पा० दि० १५ २० २४ २४ २५ २४ २१ २४ ३ ૪ ५ ६ ७ ८ १५ १० ८ ६ ५ ४ ३ ३ इह च यत्र मासेऽष्टमादितपसो यावन्ति दिनानि न पूर्यन्ते तावन्त्यग्रेतनमासादाकृष्य पूरणीयानि, अधि| कानि चाग्रेतनमासे क्षेप्तव्यानि । 'चउत्थं चउत्थेणं' ति चतुर्थं भक्तं यावद्भक्तं त्यज्यते | यत्र तच्चतुर्थम्, इयं चोपवासस्य सञ्ज्ञा, एवं षष्ठादिकमुपवासद्वयादेरिति । 'अनिक्खित्तेणं' ति अविश्रान्तेन दिय'त्ति दिवा दिवस इत्यथः 'ठाणुक्कुडुए' त्ति, स्थानम् - आसनमु- कुटुकम्आधारे पतालगनरूपं यस्यासी स्थानोत्कटुकः 'वीरासणेणं' ति सिंहासनोपविष्टस्य भून्यस्तपादस्याप- नीतसिंहा|सनस्येव यदवस्थानं तद्वीरासनं तेन, 'अवा- उडेण य'त्ति प्रावरणाभावेन च । Page #138 -------------------------------------------------------------------------- ________________ शतकं -२, वर्ग:, उद्देशक:- 9 १३५ २७ ३० ३३ २४ २६ २८ 'ओरालेण 'मित्यादि 'ओरालेन' आशंसारहिततया प्रधानेन, प्रधानं चाल्पमपि स्यादित्याह - 'विपुलेन' विस्तीर्णेन बहुदिनत्वात्, विपुलं च गुरुभिरननुज्ञातमपि स्यादप्रयत्नकृतं वा स्यादत आह- 'पयत्तेणं' ति प्रदत्तेनानुज्ञातेन गुरुभि प्रयतेन वा प्रयत्नवता - प्रमादरहितेनेत्यर्थः, एवंविधमपि सामान्यतः प्रतिपन्नं स्यादित्याह- 'प्रगृहीतेन' बहुमानप्रकर्षादीश्रितेन, तथा 'कल्याणेन' नीरोगताकारणेन 'शिवेन' शिवहेतुना 'धन्येन' धर्मधनसाधुना 'माङ्गल्येन' दुरितोपशमसाधुना 'सश्री४०७ ७३ केण सम्यकपालनात्सशोभेन 'उदग्रेण' उन्नतपर्यवसानेन उत्तरोत्तरं वृद्धिमतेत्यर्थ 'उदात्तेन' उन्नतभाववता 'उत्तमेणं' ति ऊर्ध्वं तमसः - अज्ञानाद्यत्तत्तथा तेन ज्ञानयुक्तेनेत्यर्थ उत्तमपुरुषासेवितत्वाद्वोत्तमेन 'उदारेण' औदार्यवता निस्पृहत्वातिरेकात्, 'महानुभागेन' महाप्रभावेण 'सुक्ति' त्ति शुष्को नीरसशरीरत्वात् 'लुक्खे' ति बुभुक्षावशेन रूक्षीभूतत्वात् ३० ३२ अस्थीनि चर्मावनद्धानि यस्य सोऽस्थिचर्मावनद्धः किटिकिटिका निर्मांसास्थिसम्बन्ध्युपवेशनादिक्रियासमुत्यः शब्दविशेषस्तां भूतः - प्राप्तो यः स किटिकिटिकाभूतः 'कृशः ' दुर्बलः 'धमनीसन्ततो' नाडीव्याप्तो मांसक्षयेण दृश्यमाननाडीकत्वात्, 'जीवंजीवेणं' ति अनुस्वारस्यागमिकत्वात् 'जीवजीवेन' जीवबलेन गच्छति न शरीरबलेनेत्यर्थः 'भासं भासित्ते' त्याद कालत्रयनिर्देश: 'गिलाइ 'त्ति ग्लायति ग्लानो भवति । 'से जहा नामए' त्ति ' से 'त्ति यथार्थः यथेति ध्ष्टद्यन्तार्थः नामेति सम्भावनायाम् 'इति' वाक्यालङ्कारे 'कट्टसगडिय'त्ति काष्ठभृता शकटिका काष्ठशकटिका 'पत्तसगडिय'त्ति पलाशादिपत्रभृता गन्त्री 'पत्ततिलभंडगसगडिय'त्ति पत्रयुक्ततिलानां भाण्डकानां चमृन्मयभाजनानां भृता गन्त्रीत्यर्थः 'तिलकडुगसगडिय'त्ति क्वचित्पाठः प्रतीतार्थः 'एरण्डक - इसगडिय'त्ति एरण्डकाष्ठमयी एरण्डकाष्ठभृता वा शकटिका, एरण्डकाष्ठग्रहणं च तेषामसारत्वेन तच्छकटिकायाः शुष्कायाः सत्या अतिशयेन गमनादी सशब्दत्वं स्यादिति, 'अङ्गारशकटिका' अङ्गारभृतागन्त्री 'उन्हे दिण्णा सुक्का समाणी'ति विशेषणद्वयं काष्ठादीनामार्द्राणामेव संभवतीति यथासम्भवमायोज्यमिति हुताशन इव भस्मराशिप्रतिच्छन्नः । ९ १० ११ 266 १२ १३ १४ १५ १६ ६ ३ mr or r ३ २ २ २ 'तवेणं तेएणं 'ति तपोलक्षणेन तेजसा, अयमभिप्रायः यथा भस्मच्छन्नोऽग्निर्बहिर्वृत्त्या तेजोरहितोऽन्तर्वृत्त्या तु ज्वलति, एवं स्कन्दकोऽपि अपचितमांसशोणितत्वाद्बहिर्निस्तेजा अन्तस्तु शुभध्यानतपसा ज्वलतीति । उक्तमेवार्थमाह मू. (११५) तेणं कालेणं २ रायगिहे नगरे जाव समोसरणं जाव परिसा पडिगया, तए णं तस्स खंदयस्स अन० अन्नया कयाइ पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स इमेयारूवे अब्भत्थिए चिंतिए जाव समुप्पज्जित्था - - एवं खलु अहं इमेणं एयारूवेणं ओरालेणं जाव किसे धमनिसंतए जाते जीवंजीवेणं Page #139 -------------------------------------------------------------------------- ________________ १३६ भगवतीअगसूत्रं २/-19/११५ गच्छामि जीवंजीवेणं चिट्ठामिजाव गिलामिजाव एवामेव अहंपि ससदं गच्छामि ससदं चिट्ठामि तंअस्थिता मे उट्टाणे कम्मे बले वीरिए पुरिसक्कारपरक्कमे तंजाव ता मे अस्थि उट्ठाणे कम्मे बले वीरिए पुरिसकारपरक्कमेजाव य मे धम्मायरिए धम्मोवदेसए धम्मोवदेसए समणे भगवं महावीरे जिने सुहत्थी विहरइताव तामेसेयं कल्लं पाउप्पभयाए रयणीए फुल्लुप्पलक-मलकोमलुम्मिल्लियंमि अहापांडुरे पभाए रत्तासोयप्पकासकिंसुयसुयमुहगुंजद्धरागसरिसे कमलागरसंडबोहए उठ्ठियमि सूरे सहस्सरस्सिंमि दिनयरे तेयसा जलंते समणं भगवं महावीरं वंदित्ता जाव पञ्जुवासित्ता समणेणं भगवया महावीरेणं अब्भणुण्णाएसमाणे सयमेवपंच महव्ययाणि आरोवेत्ता समणा यसमणीओयखामेत्ता तहारूवेहि थेरेहिं कडाईहिं सद्धिं विपुलं पव्वयंसणियं २ दुरूहित्ता मेघधनसन्निगासं देवसन्निवातं पुढवीसिलावट्यं पडिलेहित्ता दब्भसंथारयं संथरित्ता दब्भसंथारोवगयस्स संलेहणाजोसणाजूसियस्स भत्तपाणपडियाइक्खियस्स पाओवगयस्स कालं अणवकंखमाणस्स विहरित्तएत्तिकटु एवं संपेहेइ र त्ता कलं पाउप्पभायए रयणीए जाव जलंति जेणेव समणे भग० जाव पञ्जुवासति, खंदयाइ समणे भगवं महावीरे खंदयं अणगारंएवं वयासी -सेनूणं तव खंदया! पुव्वरत्तावरत्तकालस० जाव जागरमाणस्स इमेयारूवे अब्भत्थिए जाव समुप्पजित्था-एवं खलु अहं इमेणं एयारवेणं तवेणं ओरालेणं विपुलेणं तं चैव जाव कालं अनवकंखमाणस्स विहरित्तएत्तिकट्ठ एवं संपेहेति २ कलं पाउप्पभाए जाव जलंते जेणेव मम अंतिए तेणेव हव्वमागए। से नूणं खंदया! अड्डे समढे?, हंता अस्थि, अहासहं देवाणुप्पिया! मा पडिबंध ।। वृ. 'पुब्वरत्तावरत्तकालसमयंसित्ति पूर्वरात्रश्च-रात्रेः पूर्वो भागः अपररात्रश्च-अपकृष्टा रात्रि पश्चिमतद्भाग इत्यर्थः, तल्लक्षणो यः कालसमयः कालात्मकः समयः स तथा तत्र, अथवा पूर्वरात्रापररात्रकालसमयइत्यत्ररेफलोपात् 'पुव्वरत्तावरत्तकालसमयंसित्तिस्याद्,धर्मजागरिकां जाग्रतः-कुर्वत इत्यर्थः, 'तंअत्थितामे'त्तितदेवमप्यस्ति तावन्मम उत्थानादिन सर्वथा क्षीणमिति भावः 'तं जाव ता मे अत्थि'त्ति तत्-तस्माद्यावत्ता इति भाषामात्रे 'मे' ममास्ति 'जावय'त्ति यावच्च ‘सुहत्यि'त्तिशुभार्थी भव्यान् प्रति सुहस्ती वा पुरुषवरगन्धहस्ती। एतच भगवत्साक्षिकोऽनशनविधिर्महाफलो भवतीत्यभिप्रायेण भगवनिर्वाणे शोकदुःखभाजनं मा भूवमहम् इत्यभिप्रायेण वा चिन्तितमनेनेति, 'कल्लमि'त्यादि, 'कलं'तिश्वः प्रादुः-प्राकाश्ये ततः प्रकाशप्रभातायां रजन्यां 'फुल्लोत्पलकमलकोमलोन्मीलिते' फुल्लं-विकसितं तच्चतदुत्पलंचफुल्लोत्पलं तच्च कमलश्च-हरिणविशेषः फुल्लोत्पलकमलौतयोः कोमलम्-अकठोरमुन्मीलितं-दलानां नयनयोश्चोन्मीलनं यस्मिंस्तत्तथा तस्मिन् अथेति रजनीविभातानन्तरं पाण्डुरे प्रभाते रक्ताशोकप्रकाशेन किंशुकस्य शुकमुखस्य गुञ्जार्द्धस्य च रागेण सध्शोयः सतथा तस्मिन्, तथा कमलाकरा-हदादयस्तेषु षण्डानि-नलिनीषण्डानि तेषां बोधक यः स कमलाकरषण्डबोधकस्तस्मिन् ‘उत्थिते' अभ्युद्गतेकस्मिन् ? इत्याह-सूरे, पुनः किम्भूते? इत्याह-सहस्सरसिमित्यादि, कडाईहिं'ति, इह पदैकदेशात्पदसमुदायो दृश्यस्ततः कृतयोग्यादिभिरितिस्यात्। तत्र कृता योगाः-प्रत्युपेक्षणादिव्यापार येषांसन्तितेकृतयोगिनःआदिशब्दात् प्रियधर्माणो Page #140 -------------------------------------------------------------------------- ________________ शतकं-२, वर्ग:-, उद्देशक:-१ १३७ पंढधर्माण इत्यादि गृह्यत इति, विउलं'ति विपुलं विपुलाभिधानं 'मेघघनसंनिगासंतिधनमेघस शं-शान्द्रजलदसमानं कालकमित्यर्थ 'देवसंनिवार्य'ति देवानां संनिपातः-समागमो रमणीयत्वाद् यत्र सतथात 'पुढविसिलापट्टयं तिपृथिवीशिलारूपः पट्टकःआसनविशेषः पृथिवीशिलापट्टकः, काष्ठशिलाऽपि शिला स्यादतस्तद्वयवच्छेदाय पृथिवीग्रहणं, 'संलेहणाजूसणाजूसियस्स'त्ति संलिख्यते-कृशीक्रियतेऽनयेति संलेखना-तपस्तस्या जोषणा-सेवा तया जुष्टः-सेवितो जूषितो वा क्षपितो यः स तथा तस्य 'भत्तपाणपडियाइक्खियस्स'त्ति प्रत्याख्यातभक्तपानस्य 'कालं ति मरणं 'तिकट्ठ'इतिकृत्वा इदं विषयीकृत्य । मू. (११६)तए णं से खंदएअनगारे समणेणं भगवया महावीरेणं अब्भणुण्णाए समाणे हट्टतुट्ठजावहयहियए उहाए उठेइ २ समणं भगवं महा०तिक्खुत्तो आयाहिणं पयाहिणं करेइ२ जाव नमंसित्ता सयमेव पंच महव्वयाइंआरुहेइ २ तासमणेय समणीओ यखामेइ २ त्ता तहारूवेहि थेरेहिं कडाईहिं सद्धिं विपुलं पव्वयं सणियं २ दुरूहेइ मेहधनसन्निगासं देवसन्निवायं पुढविसिलावट्टयं पडिलेहेइ २ उच्चारपासवणभूमिपडिलेहेइ २ दब्मसंथारयं संथरइ २ ता पुरत्याभिमुहे संपलियंकनिसने करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कटु एवं वदासि। नमोऽत्यु णं अरहंताणं भगवंताणं जाव संपत्ताणं, नमोऽत्यु णं समणस्स भगवओ म जाव संपाविउकामस्स, बंदामि गंभगवंतंतत्थ गयं इहगते, पासउमे भयवंतत्थगए इहगयंतिकटु चंदइ नमसति २ एवं वदासी पुब्बिंपिमएसमणस्स भगवओमहावीरस्सअंतिएसव्वे पाणाइवाएपञ्चक्खाएजावजीवाए जाव मिच्छदसणसल्ले पञ्चक्खाए जावजीवाए इयाणिपि य णं समणस्स भ० म० अंतिए सव्वं पाणाइवायं पञ्चक्खामि जावजीवाए जाव मिच्छदसणसल्लं पञ्चक्खामि, एवं सव्वं असणं पाणं खा० सा० चउव्विहंपि आहारं पञ्चक्खामि जावजीवाए, जंपि य इमं सरीरं इट्ट कंतं पियं जाव फुसंतुत्तिक? एयंपिणं चरिमेहिं उश्सासनीसासेहिं वोसिरामित्तिकट्ठ संलेहणाजूसणाजूसिए भत्तपाणपडियाइक्खिए पाओवगए कालं अणवकंखमाणे विहरति । तएणं से खंदए अण० समणस्स भ० म० तहारूवाणं थेराणं अंतिए सामाइयमादियाई इक्कारस अंगाई अहिजित्ता बहुपडिपुन्नाइंदुवालसवासाइं सामनपरियागं पाउणित्ता मासियाए संलेहणाए अत्ताणंझूसित्तासर्दिभत्ताइंअनसणाए छेदेत्ता आलोइयपडिकतेसमाहिपत्तेआनुपुब्बीए कालगए। मू. (११७) तए णं ते थेरा भगवंतो खंदयं अण० कालगयं जाणित्ता परिनिव्वाणवत्तियं काउस्सग्गं करेंति २ पत्तचीवराणि गिण्हंति र विपुलाओ पव्वयाओ सणियं २ पञ्चोरुहंति २ जेणेव समणे भगवंम तेणेव उवा समणं भगवंम वंदति नमसंति २ एवं वदासी एवं खलु देवाणुप्पियाणं अंतेवासी खंदए नामंअनगारे पगइभद्दए पगतिविणीए पगतिउवसंते पगतिपयणुकोहमाणमायालोभे मिउमद्दवसंपन्ने अल्लीणे भद्दए विनीए, सेणं देवाणुप्पिएहिं अब्मणुण्णाए समाणे सयमेव पंचमहब्बयाणिआरोवित्ता समणेय समणीओयखामेत्ता अम्हेहिं सद्धिं विपुलं पव्वयं तं चैव निरवसेसंजाव आनुपुबीए कालगए इमे य से आयारभंडए। भंतेत्तिभगवंगोयमे समणंभगवंम०वंदतिनमंसति २ एवंवयासी-एवं खलु देवाणुपियाणं Page #141 -------------------------------------------------------------------------- ________________ १३८ भगवतीअगसूत्रं २/-19/११७ अंतेवासी खंदए नाम अन० कालमासे कालं किच्चा कहिं गए? उववन्ने?, गोयमाइ समणे भगवं महा० भगवं गोयमं एवं वयासी-एवं खलु गोयमा ! मम अंतेवासी खंदए नाम अनगारे पगतिभ० जाव से णं मए अब्बणुण्णाए समाणे सयमेव पंच महव्वयाइं आरुहेत्तातं चेव सव्वं अविसेसियं नेयव्वं जाव आलोतियपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा अच्चुए कप्पे देवत्ताए उववन्ने। तत्थणं अत्थेगइयाणं देवाणंबावीसं सागरोवमाइंठितीप०, तस्सणंखंदयस्सवि देवस्स बावीसं सागरोवमाई ठिती पन्नता । से णं भंते ! खंदए देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठितीख० अनंतरं चयं चइत्ता कहं गच्छिहिति? कहिं उववजिहिति? गोयमा ! महाविदेहे वासे सिन्झिहिति बुझिहिति मुच्चिहिति परिनिवाहिति सम्बदुक्खाणमंतं करेहिति। वृ. एवं संपेहेइ'त्ति एवम् उक्तलक्षणमेव संप्रेक्षते' पर्यालोचयतिसङ्गतासङ्गतविभागतः 'उच्चारपासवणभूमि पडिलेहेइत्ति पादपोपगमनादारादुच्चारादेस्तस्य कर्त्तव्यत्वादुच्चारादिभूमिप्रत्युपेक्षणंन निरर्थकं, संपलियंकनिसण्णे'त्ति पद्मासनोपविष्टः सिरसावत्तंति शिरसाऽप्राप्तम्-अस्पृष्टम्, अथवा शिरसि आवर्त आवृत्तिरावर्त्तनं-परिभ्रमणं यस्यासौ सप्तम्यलोपाछिरस्यावतस्तं, सर्द्धिभत्ताइंति प्रतिदिनं भोजनद्वयस्यलागात्रिंशतादिनैः षष्टिर्भक्तानि त्यक्तानि भवन्ति अनसणाए'त्तिप्राकृतत्वादनशनेन 'छेइत्त'त्ति छित्त्वा' परित्यज्य आलोइय-पडिक्कते'त्ति आलोचितंगुरूणां निवेदितं यदतिचारजातंतत्प्रतिक्रान्तम्-अकरणविषयीकृतं येनासावालोचितप्रतिक्रान्तः अथवाऽऽलोचितश्चासावालोचनादानात् प्रतिक्रान्तश्च मिथ्यादुष्कृतदानादालोचितप्रतिक्रान्तः। _ 'परिनिव्वाणवत्तिय'ति परिनिर्वाणंमरणंतत्रयच्छरीरस्य परिष्ठापनंतदपि परिनिर्वाणमेव तदेवप्रत्ययो-हेतुर्यस्य स परिनिर्वाणप्रत्ययोऽस्तं 'कहिंगए'त्ति कस्यां गतौ कहिउववन्ने'त्तिक देवलोकादौ ? इति “एगइयाणं ति एकेषां न तु सर्वेषाम् । 'आउक्खएण'ति आयुष्ककर्मदलिकनिर्जरणेन 'भवक्खएणंति देवभवनिबन्धनभूतकर्मणांगत्यादीनां निर्जरणेन ठितिक्खएणं तिआयुष्ककर्मणः स्थितेर्वेदनेन 'अनंतर ति देवभवसम्बन्धिनं चयन्ति शरीरं चइत्त'त्तित्यक्त्वा, अथवा 'चय'ति च्यवं-च्यवनं चइत्त'त्तिच्युत्वा कृत्वाऽनन्तरं क गमिष्यति? इत्येवमनन्तरशब्दस्य सम्बन्धः कार्य इति॥ शतकं-२ उद्देशकः-१ समाप्तः -शतक-२ उद्देशकः-२:वृ. अथ द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः-'केण वा मरणेण मरमाणे जीवे वड्डइत्ति प्रागुक्तं, मरणंच मारणान्तिकसमुद्घातेन समवहतस्यान्यथा च भवतीति समुद्घातस्वरूपमिहोच्यते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् मू. (११८) कति णं भंते ! समुग्घाया पन्नत्ता?, गोयमा! सत्त समुग्घाया पन्नत्ता, तंजहा-वेदणासमुग्ध्धए एवं समुग्धायपदंछाउमस्थियसमुग्घायवजंभाणियब्वं, जाव वेमाणियाणं कसायसमुग्घाया अप्पाबहुयं । Page #142 -------------------------------------------------------------------------- ________________ शतकं-२, वर्गः-, उद्देशकः-२ १३९ अणगारस्स मं भंते ! भावियप्पणो केवलिसमुग्घाय जाव सासयमणागयद्धं चिटुंति, समुग्धायपदं नेयव्वं । वृ. 'कइणं भंते ! समुग्धाए'त्यादि, तत्र ‘हन हिंसागत्योः' इति वचनाद् हननानि-घाताः सम्-एकीभावेउत्-प्राबल्येन ततश्चैकीभावेनप्राबल्येनचधाताः समुदघाताः, अथ केन सहकीभावः उच्यते, यदाऽऽत्मा वेदनादिसमुद्घातगतो भवति तदा वेदनाद्यनुभवज्ञानपरिणत एव भवतीति वेदनाद्यनुभवज्ञानेन सहैकीभावः,अथप्राबल्येनघाताः कथम्?, उच्यते, यस्माद्वेदनादिसमुद्घातपरिणतो बहून् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्य उदये प्रक्षिप्यानुभूय निर्जरयति, आत्मप्रदेशैः सह श्लिष्टान्शातयतीत्यर्थः, अतः प्राबल्येन घाता इति । ‘सत्त समुग्घाय'त्ति वेदनासमुद्घातादयः, एते च प्रज्ञापनायामिव द्रष्टव्याः, अत एवाह'छाउमस्थिए'त्यादि, 'छाउमस्थियसमुग्घायवर्जति कइणंभंते! छाउमस्थिया समुग्घायापन्नत्ता' इत्यादिसूत्रवर्जितं समुग्घायपर्य'ति प्रज्ञापनायाः षट्त्रिंशत्तमपदं समुद्घातार्थमिहनेतव्यं, तच्चैवम् 'कइणंभंते ! समुग्धाया पन्नत्ता?, गोयमा! सत्त समुग्घाया पन्नत्ता, तंजहा-वेयणासमुग्घाए कसायसमुग्घाए' इत्यादि, इह सङ्ग्रहगाथा॥१॥ "वेयण १ कसाय २ मरणे ३ वेउब्विय ४ तेयए य ५ आहारे ६ । केवलिए चेव ७ भवे जीवमणुस्साण सत्तेव ।। जीवपदे मनुष्यपदेच सप्त वाच्याः, नारकादिषुतुयथायोगमित्यर्थः, तत्र वेदनासमुद्घातेन समुद्धतआत्मा वेदनीयकर्मपुद्गलानांशातंकरोति, कषायसमुद्घातेन कषायपुद्गलानांमारणान्तिकसमुद्घातेनायुःकर्मपुद्गलानां वैकुर्विकसमुद्घातेन समुद्धतो जीवः प्रदेशान् शरीरादहिर्निष्काश्य शरीरविष्कम्भबाहल्यमात्रमायामतश्च सङ्ख्येययोजनानि दण्डं निसृजति निसृज्य चयथास्थूलान् वैक्रियशीरनामकर्मपुद्गलान्प्राग्बद्धान्शातयति यथासूक्ष्मांश्चादत्ते, यथोक्तम् ___ "वेउब्वियसमुग्धाएणंसमोहणइ २ संखेज्जाइंजोयणाइंदंडं निसिरइ २ अहाबायरे पोग्गले परिसाडेइ अहासुहुमे पोग्गले आइयइ"त्ति। एवं तैजसाहारकसमुद्घातावपिव्याख्येयौ, केवलिसमुद्घातेन तुसमुद्धतः केवली वेदनीयादिकर्मपुद्गलान् शातयतीति, एतेषु च सर्वेष्वपि समुद्घातेषु शरीराजीवप्रदेशनिर्गमोऽस्ति, सर्वेचैतेऽन्तर्मुहूर्त्तमानाः, नवरंकेवलिकोऽष्टसामयिकः, एतेचैकेन्द्रियविकलेन्द्रियाणामादितस्त्रयो, वायुनारकाणां चत्वारः, देवानां पञ्चेन्द्रियतिरश्चांच पञ्च, मनुष्याणां तु सप्तेति ॥ शतकं-२ उद्देशकः-२ समाप्तः -: शतकं-२, उद्देशकः-३:वृ.अथतृतीया आरभ्यते, अस्यचायमभिसम्बन्धः-द्वितीयोद्देशके समुद्घाताःप्ररूपिताः, तेषुच मारणान्तिकसमुद्घातः,तेनच समवहताः केचित्पृथिवीषूत्पद्यन्त इतीहपृथिव्यः प्रतिपाद्यन्ते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् मू. (११९) कतिणं भंते ! पुढवीओ पन्नताओ?, जीवाभिगमे नेरइयाणं जो बितिओ उद्देसो सो नेयव्यो। Page #143 -------------------------------------------------------------------------- ________________ १४० भगवतीअङ्गसूत्रं २/३/१२० मू. (१२०) पुढविं ओगाहित्ता निरया संठाणमेव बाहल्लं । विक्खंभपरिक्खेवो वण्णो गंधोय फासोय॥ वृ, 'कइणंभंते! पुढवीओ'इत्यादि,इहचजीवाभिगमेनारकद्वितीयोद्देशकार्थसङ्गहगाथा॥१॥ “पुढवी ओगाहित्ता निरया संठाणमेव बाहल्लं । विक्खंभपरिक्खेवो वन्नो गंधोय फासो य॥ सूत्रपुस्तकेषुच पूर्वार्द्धमेव लिखितं,शेषाणां विवक्षितार्थानांयावच्छब्देन सूचितत्वादिति, तत्र ‘पुढवित्ति पृथिव्यो वाच्याः, ताश्चैवम्-'कइ णं भंते ! पुढवीओ पन्नत्ताओ?, गोयमा! सत्त, तंजहा-रयणप्पभे'त्यादि, ओगाहित्ता निरय'त्ति पृथिवीमवगाह्य कियहरे नरकाः? इति वाच्यं, तत्रास्यां रत्नप्रभायामशीतिसहाम्रोत्तरयोजनलक्षबाहल्यायामुपर्येकं योजनसहनमवगाह्याधोऽप्येकं वर्जयित्वा त्रिंशन्नरकलक्षाणि भवन्ति, एवं शर्कराप्रभादिषु यथायोगं वाच्यं, 'संठाणमेव'त्ति नरकसंस्थानं वाच्यं, तत्र ये आवलिकाप्रविष्टास्ते वृत्तायाश्चतुरश्राश्च, इतरे तु नानासंस्थानाः, 'बाहल्लं ति नरकाणां बाह्यं वाच्यं, तच्च त्रीणि योजनसहनाणि, कथम् ?, अध एकं मध्ये शुषिरमेकमुपरिच सङ्कोच एकमिति।। विक्खंभपरिक्खेवो'त्ति एतौ वाच्यौ, तत्र सङ्ख्यातविस्तृतानां सङ्घयातयोजन आयामो विष्कम्भः परिक्षेपश्च, इतरेषां त्वन्यथेति। तथा वर्णादयो वाच्याः, ते चात्यन्तमनिष्टा इत्यादि बहु वक्तव्यं यावदयमुद्देशकान्तः, यदुत मू. (१२१) जाव किं सव्वपाणा उववन्नपुचा?, हंतागोयमा! असतिं अदुवाअनंतखुत्ता वृ. 'किं सव्वपाणा?' इत्यादि, अस्य चैवं प्रयोगः-अस्यां रत्नप्रभायां त्रिंशन्नरकलक्षेषु किं सर्वे प्राणादय उत्पन्नपूर्वा, अत्रोत्तरम्-'असइंति असकृद्-अनेकशः, इदं च वेलाद्वयादावपि स्यादतोऽत्यन्तबाहुल्यप्रतिपादनायाह-'अदुव'त्ति अथवा 'अनंतखुत्तो'त्ति 'अनन्तकृत्वः' अनन्तवारानिति। शतकं-२ उद्देशकः-३ समाप्तः -शतकः-२ उद्देशक:-४:वृ. तृतीयोदेशके नारका उक्ताः, ते च पञ्चेन्द्रिया इतीन्द्रियप्ररूपणाय चतुद्दिशकः, तस्य चादिसूत्रम् मू. (१२२) कतिणं भंते! इंदिया पन्नता?, गोयमा! पंचिंदिया पन्नत्ता, तंजहा-पढमिल्लो इंदियउद्देसो नेयव्यो, संठाणं बाहल्लं पोहत्तंजाव अलोगो। वृ. 'पढमिल्लोइंदियउद्देसओ नेयम्वोत्तिप्रज्ञापनायामिन्द्रियपदाभिधानस्य पञ्चदशपदस्य प्रथम उद्देशकोऽत्र 'नेतव्यः' अध्येतव्यः, तत्र च द्वारगाथा संठाणं बाहल्लं पोहत्तं कइपएसओगाढे। अप्पाबहुपुट्ठपविठ्ठविसय अनगार आहारे ॥ इहचसूत्रपुस्तकेषुद्वारत्रयमेव लिखितं, शेषास्तुतदर्था यावच्छब्देन सूचिताः, तत्र संस्थान श्रोत्रादीन्द्रियाणां वाच्यं, तच्चेदं-श्रोत्रेन्द्रियं कदम्बपुष्पसंस्थितं चक्षुरिन्द्रियं मसूरकचन्द्रसंस्थितं मसूरकम्-आसनविशेषश्चन्द्रः-शशी, अथवा मसूरकनचन्द्रो-धान्यविशेषदलं, घ्राणेन्द्रियम Page #144 -------------------------------------------------------------------------- ________________ शतक-२, वर्गः-, उद्देशकः-४ १४१ तिमुक्तचन्द्रकसंस्थितम्, अतिमुक्तचन्द्रकः-पुष्पविशेषदलं, रसनेन्द्रियं क्षुरप्रसंस्थित स्पर्शनेन्द्रियं नानाकारं, 'बाहल्लं ति इन्द्रियाणां बाहल्यं वाच्यं, तच्चेदं-सर्वाण्यङ्गुलाङ्क्षयेयभागबाहल्यानि । ___“पोहत्तंतिपृथुत्वं, तच्चेदं श्रोत्रचक्षुणानामङ्गुलासङ्ख्येयभागोजिह्वेन्द्रियस्याङ्गुलपृथक्त्वं स्पर्शनेन्द्रियस्य च शरीरमनं, 'केइपएस'त्तिअनन्तप्रदेशनिष्पन्नानिपञ्चापि ओगाढे'त्ति असद्धयेयप्रदेशावगाढानि, 'अप्पाबहुत्ति सर्वस्तोकं चक्षुरवगाहतस्ततः श्रोत्रघ्राणरसनेन्द्रियाणि क्रमेण सङ्ख्यात- गुणानि ततः स्पर्शनं त्वसद्धेययगुणमित्यादि 'पुट्ठपविठ्ठ'त्ति श्रोत्रादीनि चर्रहितानि स्पृष्टमर्थं प्रविष्टंच गृह्णन्ति विसय'त्ति सर्वेषांजघन्यतोऽङ्गुलस्यासङ्घयेयभागोविषयः, उत्कर्षतस्तु श्रोत्रस्य द्वादश योजनानि, चक्षुषः सातिरेकं लक्षं, शेषाणां च नव योजनानीति, ‘अनगारे'त्ति अनगारस्य समुद्घातगतस्य ये निर्जरापुद्गलास्तान छद्मस्थो मनुष्यः पश्यतीति, ‘आहारे'त्ति निर्जरापुद्गलान्नारकादयो न जानन्तिन पश्यन्ति आहारयन्ति चेत्येवमादि बहु वाच्यम् । अथ किमन्तोऽयमुद्देशकः ? इत्याह-'यावदलोकः' अलोकसूत्रान्तः, तच्चेदम्-'अलोगे णं भंते ! किण्णा फुडे कइहिं वा काएहिं फुडे ?, गोयमा! नोधम्मस्थिकारणं फुडे जाव नो आगासस्थिकारणंफुडेआगासस्थिकायस्सदेसेणं फुडे आकासस्थिकायस्सपएसेहिं फुडेनो पुढविकाइएणं फुडे जाव नो अद्धासमएणं फुडे एगे अजीवदव्वदेसे अगुरुलहुए अनंतेहिं अगुरुलहुयगुणेहि संजुत्ते सव्वागासे अनंतभागूने ति । नालोको धर्मास्तिकायादिनापृथिव्यादिकायैः समयेन च स्पृष्टो-व्याप्तः, तेषांतत्रासत्त्वात्, आकाशास्तिकायदेशादिभिश्च स्पृष्टः, तेषां तत्र सत्त्वात्, एकश्चासावजीवद्रव्यदेशः, आकाशद्रव्यदेशत्वात्तस्येति। शतकं-२, उद्देशकः-४ समाप्तः -शतकं-२ उद्देशकः-५:वृ.अनन्तरमिन्द्रियाण्युक्तानि, तद्वशाच परिचारणास्यादिति तन्निरूपणाय पञ्चमोद्देशकस्येदमादिसूत्रम् मू. (१२३) अन्नउत्थियाणं भंते! एवमाइक्खंति भासंति पनवेति परूवेंति, तंजहा-एवं खलु नियंठे कालगए समाणे देवभूएणं अप्पाणेणं से णं तत्थ नो अन्ने देवे नो अन्नेसिं देवाणं देवीओ अहिजुंजिय २ पारियारेइ १ नो अप्पणच्चियाओ देवीओ अभिभुंजिय २ परियारेइ २ अप्पणामेव अप्पाणं विउब्धिय २ परियारेइ ३ एगेवि य णं जीवे एगेणं समएणं दो वेदे वेदेइ, तंजहा-इस्थिवेदं पुरिसवेदं च, एवं परउत्थियवत्तव्वया नेयव्वा जाव इस्थिवेदं च पुरिसवेदं च । से कहमेयं भंते! एवं?, गोयमा! जन्नं ते अन्नउत्थिया एवमाइक्खंति जाव इत्थिवेदं च पुरिसवेदंच, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, अहं पुण गोयमा ! एवमातिक्खामि भा०प० पुरु०-एवंखलु नियंठे कालगए समाणे अन्नयरेसुदेवलोएसुदेवत्ताएउववत्तारोभवन्ति महिड्डिएसु जाव महानुभागेसु दूरगतीसु चिरद्वितीएसु, सेणं तत्थ देवे भवति महिष्टीए जाव दस दिसाओ उज्जोवेमाणे पभासेमाणे जाव पडिरूवे। से णं तत्थ अन्ने देवे अन्नेसिं देवाणं देवीओ अभिभुंजिय २ परियारेइ १ अप्पणचियाओ देवीओ अभिभुंजिय २ परियारेइ २ नो अप्पणामेव अप्पाणं विउब्बिय २ परियारेइ ३, एगेविय Page #145 -------------------------------------------------------------------------- ________________ १४२ भगवतीअगसूत्रं २/-/५/१२३ णं जीवे एगेणं समएणं एगं वेदं वेदेइ, तंजहा । इथिवेदं वा पुरिसवेदं वा, जं समयं इत्थिवेदं वेदेइ नो तं समयं पुरुसवेयं वेएइ जं समयं परिसवेयं वेएइ नोतं समयं इथिवेयं वेदेइ, इस्थिवेयस्स उदएणंनोपुरिसवेदं वेएइ, पुरिसवेयस्स उदएणं नो इथिवेयं वेएइ, एवं खलु एगे जीवे एगेणं समएणंएगंवेदं वेदेइ, तंजहा - इत्थीवेयं वापुरिसवेयं वापुरिसवेयंवा, इत्थी इथिवेएणंउदिनेणं पुरिसंपत्थेइ, पुरिसो पुरिसवेएणंउदिनेणं इत्यिं पत्थेइ, दोवि ते अन्नमन्नं पत्थेति, तंजहा-इत्थी वा पुरिसं पुरिसे वा इत्यि। वृ. 'देवभूएणं'तिदेवीभूतेनात्मना करणभूतेन नो परिचारयतीतियोगः, सेणं'तिअसी निर्ग्रन्थदेवः 'तत्र' देवलोके 'नो' नैव अन्ने'त्ति अन्यान् आत्मव्यतिरिक्तान् ‘देवान्' सुरान् १ तथा नो अन्येषां देवानां सम्बन्धिनीर्देवीः 'अभिभुंजिय'त्ति अभियुज्य' वशीकृत्य आश्लिष्यवा 'परिचारयति' परिभुङ्क्तेनो 'अप्पणच्चियाओ'त्ति आत्मीयाः 'अप्पणामेवअप्पाणं विउब्विय'त्ति स्त्रीपुरुषरूपतया विकृत, एवं च स्थिते-'परउत्थियक्त्तव्वया नेयव्य'त्ति एवं चेयं ज्ञातव्या-जं समयं इथिवेयं वेएइ तं समयं पुरिसवेयं वेएइ जं समयं पुरिसवेयं वेएइ तंसमयं इथिवेयं वेएइ, इस्थिवेयस्स वेयणयाएपुरिसवेयं वेएइपुरिसवेयस्सवेयणयाए इत्थीवेयंवेएइ, एवं खलु एगेऽविय 'ण'इत्यादि। मिथ्यात्वं चैषामेवं-स्त्रीरूपकरणेऽपि तस्य देवस्य पुरुषत्वात् पुरुषवेदस्यैवैकत्र समये उदयो न स्त्रीवेदस्य, स्त्रीवेदपरिवृत्त्या वा स्त्रीवेदस्यैवन पुरुषवेदोदयः, परस्परविरुद्धत्वादिति ___'देवलोएसुत्ति देवजनेषुमध्ये उववत्तारो भवंति'त्तिप्राकृतशैल्या उपपत्तारोभवन्तीति ४श्य, महिड्डिए' इत्यत्र यावत्करणादिदंश्यम्-'महजुइएमहाबलेमहायसे महासोक्खेमहानुभागे हारविराइयवच्छेकडयतुडियथंभियभुए' त्रुटिका-बाहुरक्षिका अंगयकुंडलमट्टगंडकण्ण-पीठधारी' अङ्गदानिबाह्वाभरणविशेषान्कुण्डलानि-कर्णाभरणविशेषान् मृष्टगण्डानिच उल्लिखित-कपोलानि कर्णपीठानि-कर्णाभरणविशेषान् धारयतीत्येवंशीलो यः स तथा - ___ -'विचित्तहत्थाभरणे विचित्तमालामउलिमउडे' विचित्रमालाच-कुसुमनग्मीलोमस्तके मुकुटं च यस्य स तथा, इत्यादि यावत् 'रिद्धीए जुईए पभाए छायाए अबीए तेएणं लेसाए दस दिसाओ उज्जोवेमाणे तितत्रऋद्धि-परिवारादिका युति-इष्टार्थसंयोगःप्रभा-यानादिदीप्तिःछायाशोभाअर्चिःशरीरस्थरलादितेजोज्वाला तेजः-शरीरार्चि लेश्या-देहवर्णः, एकार्थावते, उद्घोतयन् प्रकाशकरणेन 'पभासेमाणे'त्ति प्रभासयन्' शोभयन् । इह यावत्करणादिदं दृश्यम्-'पासाइए' द्रष्ठणां चित्तप्रसादजनकः 'दरिसणिज्जे' यं पश्यञ्चक्षुर्न श्राम्यति 'अभिरूवे' मनोज्ञरूपः पडिरूवे'त्ति द्रष्टारं २ प्रति रूपं यस्य स तथेति, एकेनैकदैक एव वेदो वेद्यते, इह कारणमाह-'इत्थी इत्थिवेएणमि'त्यादि। परिचारणायां किल गर्भः स्यादिति गर्भप्रकरणं, तत्र मू. (१२४) उदगगब्भेणंभंते! उदगगब्मेत्तिकालतो केवधिर होइ?, गोयमा! जहन्नेणं एक समयं उकोसेणंछम्मासा ।।तिरिक्खजोणियगब्भेणंभंते! तिरिक्खजोणियगम्भेत्ति कालओ केवचिरं होति?, गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं अट्ठ संवच्छराई। मणुस्सीगब्बे णं भंते ! मणुस्सीगभेत्ति कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं Page #146 -------------------------------------------------------------------------- ________________ १४३ शतकं-२, वर्गः-, उद्देशकः-५ अंतोमुहत्तं उक्कोसेणं बारस संवच्छराई। वृ. 'उदगगब्भेण क्वचित् ‘दगगब्मेणं ति दृश्यते, तत्रोदकगर्भ-कालान्तरेण जलप्रवर्षणहेतुः पुद्गलपरिणामः, तस्य चावस्थानंजघन्यतः समयः, समयानन्तरमेवप्रवर्षणात्, उत्कृष्टतस्तु षण्मा-सान्, षण्णां मासानामुपरि वर्षणात्, अयं च मार्गशीर्षपौषादिषु वैशाखान्तेषु सन्ध्यारागमेघोत्पा-दादिलिङ्गो भवति, यदाह॥१॥ “पौषे समार्गशीर्षे सन्ध्यारागोऽम्बुदाः सपरिवेषाः। नात्यर्थं मार्गशिरे शीतं पोषेऽतिहिमपातः॥” इत्यादि ।। मू. (१२५) कायभवत्थे णं भंते ! कायभवत्थेत्ति कालओ केवच्चिरं होइ ?, गोयमा! जहन्नेणं अंतोमुहत्तं उक्कोसेणं चउव्वीसं संवच्छराई। मू. (१२६) मणुस्सपंचेंदियतिरिक्खजोणियबीए णं भंते ! जोणियब्भूए केवतियं कालं संचिट्टइ?, गोयमा ! जहन्नेणं अंतीमुहत्तं उक्कोसेणं बारस मुहुत्ता।। वृ. 'कायभवत्थे णं भंते' इत्यादि, काये-जनन्युदरमध्यव्यवस्थितनिजदेह एव यो भवोजन्म सकायभवस्तत्र तिष्ठति यः स कायभवस्थः, सच कायभवस्थ इति, एतेन पर्यायेणेत्यर्थः, 'चउव्वीसं संवच्छराईति स्त्रीकाये द्वादश वर्षाणि स्थित्वा पुनर्मृत्वा तस्मिन्नेवात्मशरीरे उत्पद्यते द्वादशवर्षस्थितिकतया, इत्येवं चतुर्विंशतिवर्षाणि भवन्ति । केचिदाहु:-द्वादशवर्षाणि स्थित्वा पुनस्तत्रैवान्यबीजेन तच्छरीरे उत्पद्यते, द्वादशवर्षस्थितिरिति । मू. (१२७) एगजीवे णं भंते! जोणिए बीयब्भूए केवतियाणं पुत्तत्ताए हव्वमागच्छइ?, गोयमा ! जहन्नेणं इक्कस्स वा दोण्हं वा तिण्हं वा, उक्कोसेणं सयपुहुत्तस्स जीवाणं पुतत्ताए हव्वमागच्छति। वृ. “एगजीवेणं भंते'इत्यादि, मनुष्याणां तिरश्चांच बीजं द्वादश मुहूर्तान् यावद्योनिभूतं भवति, ततश्चगवादीनां शतपृथक्त्वस्यापिबीजंगवादियोनिप्रविष्टं बीजमेव, तत्रच बीजसमुदाये एकोजीव उत्पद्यते, सचतेषां बीजस्वामिनां सर्वेषां पुत्रो भवतीत्यत् उक्तम्-'उक्कोसेणं सयपुहुत्तस्से'त्यादि । सयसहस्सपुहत्तंति मत्स्यादीनामेकसंयोऽपि शतसहसपृथक्त्वंगर्भे उत्पद्यतेनिष्पद्यते चेत्येकस्यैकभवग्रहणे लक्षपृथक्त्वं पुत्राणां भवतीति, मनुष्ययोनौ पुनरुत्पन्ना अपि बहवो न निष्पद्यन्त इति। मू. (१२८) एगजीवस्सणंभंते! एगभवग्गहणेणं केवइयाजीवा पुत्तताएहव्वमागच्छंति गोयमा! जहन्नेणं इक्कोवा दो वा तिनि वा, उक्कोसेणं सयसहस्सपुहत्तंजीवाणंपुत्तत्ताए हव्वमागच्छंति, से केणढेणं भंते ! एवं बुच्चइ-जाव हव्वमागच्छइ ?, गोयमा ! इत्थीए य पुरिसस्स य कम्मकडाए जोणीए मेहुणवत्तिए नामं संजोए समुष्पज्जइ, ते दुहओ सिणेहं संचिणंति २ तत्य णं जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं सयसहस्सपुहत्तंजीवाणं पुत्तत्ताए हव्वमागच्छंति, से तेणटेणं जाव हव्वमागच्छइ। वृ. 'इत्थीए पुरिसस्स य' इत्येतस्य मेहुणवत्तिएनामसंयोगेसमुप्पजति' इत्यनेन सम्बन्धः, कस्यामसौ उत्पद्यते ? इत्याह-'कम्मकडाए जोणीए'त्ति नामकर्मनिवर्तितायां योनौ, अथवा कर्म-मदनोद्दीपको व्यापारस्तत्कृतं यस्यांसा कर्मकृताऽतस्तस्यां मैथुनस्य वृत्ति-प्रवृत्तियस्मिन्नसौ Page #147 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं २//५/१२८ मैथुनवृत्तिको मैथुनं वा प्रत्ययो - हेतुर्यस्मिन्नसौ स्वार्थिकेकप्रत्यय मैथुनप्रत्ययिकः 'नामं 'ति नाम नामवतोरभेदोपचारादेतन्नामेत्यर्थः 'संयोगः' संपर्क, 'ते' इति स्त्रीपुरुषौ 'दुहओ' त्ति उभयतः 'स्नेह' रेतः शोणितलक्षणं 'संचिनुतः' सम्बन्धयतः इति 'मेहुणवत्तिए नामं संजोए 'त्ति प्रागुक्तम् । १४४ मू. (१२९) मेहुणे णं भंते! सेवमाणस्स केरिसिए असंजमे कज्जइ ?, गोयमा ! से जहानामए केइ पुरिसे रूपनालियं वा वूरनालियं वा तत्तेणं कणएणं समभिधंसेज्जा एरिसएणं गोयमा मेहुणं सेवमाणस्स असंजमे कज्जइ, सेवं भंते! सेवं भंते ! जाव विहरति । वृ. अथ मैथुनस्यैवासंयम हेतुताप्ररूपणसूत्रम्- 'रूयनालियं व 'त्ति रूतं - कर्पासविकारस्तदभूता नालिका - शुषिरवंशादिरूपा रूतनालिका ताम्, एवं बूरनालिकामपि, नवरं बरं-वनस्प तिविशेषावयवविशेषः, 'समभिद्धंसेज 'त्ति रूतादिसमभिध्वंसनात्, इह चायं वाक्यशेषो दृश्यःएवं मैथुनं सेवमानो योनिगतसत्त्वानू मेहनेनाभिध्वंसयेत्, एते च किल ग्रन्थान्तरे पञ्चेन्द्रियाः श्रूयन्त इति, 'एरिसए ण' मित्यादि च निगमनमिति । पूर्वं तिर्यङ्गनुष्योत्पात्तर्विचारिता, अथ देवोत्पत्तिविचारणायाः प्रस्तावनायेदमाहमू. (१३०) तए णं समणे भगवं महावीरे रायगिहाओ नगराओ गुणसिलाओ चेइयाओ पडिनिक्खमइ २ बहिया जणवयविहारं विहरति । तेणं कालेणं २ तुंगिया नामं नगरी होत्या वण्णओ, तीसे णं तुंगियाए नगरीए बहिया उत्तरपुरच्छिमे दिसीभाए पुप्फवतिए नामं चेतिए होत्था, वण्णओ, तत्थ णं तुंगियाए नयरीए बहवे समणोवासया परिवसंति अड्डा दित्ता विच्छिन्नविपुलभवणसयणासणजाणवाहणाइण्णा बहुधण बहुजायरूवरयया आओगपओगसंपत्ता विच्छड्डियविपुलभत्तपाणा बहुदासीदासगोमहिसगवेलयप्पभूया बहुजणस्स अपरिभूया अभिगयजीवाजीवा उवलद्धपुण्णपावा आसवसंवर निज्जर किरियाहिकरणबंधमोक्खकुसला असहेज्जदेवासुरनागसुवन्नजक्खरक्खसकिंनरकिंपुरिसगरुल गंधव्वमहोरगादीएहिं देवगणेहिं निग्गंथाओ पावयणाओ अणतिक्कमणिज्जा निग्गंध पावयणे निस्संकिया निक्कंखिया निव्वितिगिच्छ लद्धठ्ठा गहियट्ठा पुच्छियठ्ठा अभिगयट्ठा विनिच्छियट्ठा अट्ठिमिंजपेम्माणुरागरत्ता अयमाउसो ! निग्गंथे पावयणे अड्डे अयं परमठ्ठे सेसे अणट्टे उसियफलिहा अवंगुचदुवारा चियत्तंतेउरघरप्पवेसा बहूहिं सीलव्वयगुणवेरमणपच्चक्खाणपोसहोववासेहिं, चाउद्दसमुद्दिद्वपुण्ण-मासिणीसु पडिपुत्रं पोसहं सम्मं अनुपालेमाणे समणे निग्गंथे फासुएसणिज्जेणं असणपाणखाइम- साइमेणं वत्थपडिग्गहकंबल पायपुंछणेणं पीढफलगसेज्जासंथारएणं ओसहभेसज्जेण य पडिलाभेमाणा आहापडिग्गहिएहिं तवोकम्मेहिं अप्पाणं भावेमाणा विहरंति । वृ. 'अड्ड' त्ति आढ्या धनधान्यादिभिः परिपूर्णा दित्त' त्ति दीप्ताः प्रसिद्धाः ध्ता वा दर्पिताः 'विच्छिन्नविपुलभवणसयणासणजावाहणाइण्णा' विस्तीर्णानि विस्तारवन्ति विपुलानि प्रचुराणि भवनानि-गृहाणि शयनासनयानवाहनैराकीर्णानि येषां ते तथा, अथवा विस्तीर्णानि - विपुलानि भवनानि येषां, ते शयनासनयानवाहनानि चाकीर्णानिगुणवन्ति येषां ते तथा, तत्र यानं - गन्यादि वाहनं तु - अश्वादि, 'बहुधनबहुजायरूवरय्या' बहु-प्रभूतं धनं-गणिमादिकं तथा बहु एव जातरूपंसुवर्ण रजतं च-रूप्यं येषां ते तथा - Page #148 -------------------------------------------------------------------------- ________________ शतकं-२, वर्गः-, उद्देशकः-५ १४५ -'आओगपओगसंपउत्ता' आयोगो-द्विगुणादिवृद्धयाऽर्थप्रदानं प्रयोगश्च-कलान्तरं तौ संप्रयुक्ती-व्यापारितौ यैस्तेतथा, 'विच्छड्डियविउलभत्तपाणा' विच्छर्दितं-विविधमुज्झितंबहुलोकभोजनत उच्छिष्टावशेषसम्भवात् विच्छर्दितं वा-विविधविच्छित्तिमद्विपुलं भक्तं च पानकं च येषांते तथा, 'बहुदासीदासगोमहिसगवेलगप्पभूया' बहवो दासीदासा येषां तेगोमहिषगवेलकाश्च प्रभूता येषां ते तथा, गवेलका-उरभ्राः, 'बहुजणस्स अपरिभूया बाहोलॊकस्यापरिभवनीयाः --सवे त्यादौ क्रिया:-कायिक्यादिकाः 'अधिकरणं' गन्त्रीयन्त्रकादि 'कुसल'त्ति आश्रवादीनां हेयोपादेयतास्वरूपवेदिनः, 'असहेजे'त्यादि, अविद्यमानं साहाय्यंपरासहायकम् अत्यन्तसमर्थ-त्वाद्येषां तेऽसाहाय्यास्तेचते देवादयश्चेतिकर्मधारयः, अथवा व्यस्तमेवेदं तेनासाहाय्याआपद्यपि देवादिसाहायकानपेक्षाः स्वयं कृतं कर्मस्वयमेव भोक्तव्यमित्यदीनमनोवृत्तय इत्यर्थः अथवा पाषण्डिभि प्रारब्धाः सम्यक्त्वाविचलनं प्रति न परसाहाय्यमपेक्षन्ते, स्वयमेव तत्प्रतिधात-समर्थत्वाजिनशासनात्यन्तभावितत्वाचेति ।। तत्रदेवा-वैमानिकाः असुरे'तिअसुरकुमाराः 'नाग'त्ति नागकुमाराः, उभयेऽप्यमीभवनपतिविशेषाः, 'सुवण्णत्ति सद्वर्णाज्योतिष्काःयक्षराक्षसकिनरकिंपुरुषाः-व्यन्तरविशेषाः 'गरुल'त्ति गरुडध्वजाः सुपर्णकुमाराः-भवनपतिविशेषाः गन्धर्वा महोरगाश्च-व्यन्तरविशेषाः ‘अनतिकमणिज'त्ति अनतिक्रमणीयाः-अचालनीयाः, लद्धट्ठ'त्ति अर्थश्रवणात् 'गहिय?'त्ति अर्थावधारणात् 'पुच्छिय'त्ति सांशयिकार्थप्रश्नकरणात् 'अभिगहियह'त्ति प्रश्नितार्थस्याभिगमनात् 'विनिच्छियह'त्ति एदम्पर्यार्थस्योपलम्भाद् अत एव ‘अद्विमिंजपेम्मानुरागरत्ता' अस्थीनि चकीकसानि मिश्रा च-तन्मध्यवर्ती धातुरस्थिमित्रास्ताः प्रेमानुरागेण-सर्वज्ञप्रवचनप्रीतिरूपकुसुम्मादिरागेण रक्ताइव रक्तायेषांतेतथा, अथवाऽस्थिमिञासुजिनशासनगतप्रेमानुरागेण रक्ता येते तथा, केनोल्लेखेन? इत्याह ___'अयमाउसो'इत्यादि, अयमिति प्राकृतत्वादिदम् ‘आउसो त्तिआयुष्मन्नितिपुत्रादेरामन्त्रणं 'सेसे'त्ति शेष-निर्ग्रन्थप्रवचनव्यतिरिक्तंधनधान्यपुत्रकलत्रमित्रकुप्रवचनादिकमिति, ऊसिचफलिहत्ति उच्छ्रितम्-उन्नतं स्फटिकमिव स्फटिकंचित्तं येषांतेउच्छ्रितस्फटिकाः मौनीन्द्रप्रवचनावाप्तयापरितुष्टमानसा इत्यर्थइतिवृद्धव्याख्या, अन्येत्वाहुः-उच्छ्रितः-अर्गलास्थानादपनीयोर्दीकृतो नतिरश्चीनः कपाटपश्चाद्भागादपनीत इत्यर्थः परिघः--अर्गला येषां ते उच्छ्रितपरिधाः, अथवोच्छितो-गृहद्वारादपगतः परिघो येषांतेउच्छ्रितपरिघाः, औदार्यातिशयदतिशयदानदायित्वेन भिक्षुकाणांगृहप्रवेशनार्थमनर्गलितगृहद्वारा इत्यर्थः, 'अवंगुयदुवारे'ति अप्रावृतद्वारा:-कपाटादिभिरस्थगितगृहद्वारा इत्यर्थः, सद्दर्शनलाभेनन कुतोऽपिपाषण्डिकाद्विभ्यति, शोभनमार्गपरिग्रहेणोद्घाट- शिरसस्तिष्ठन्तीति भाव इति वृद्धव्याख्या। अन्ये त्याहुः-भिक्षुकप्रवेशार्थमौदार्यादस्थगितगृहद्वारा इत्यर्थः, “चियत्तंतेउरघरप्पवेसा' 'चियत्तो'त्ति लोकानां प्रीतिकर एवान्तःपुरे वा गृहे वा प्रवेशो येषां ते तथा, अतिधार्मिकतया सर्वत्रानाशङ्कनीयास्त इत्यर्थः, अन्ये वाहुः-'चियत्तो'त्ति नाप्रीतिकरोऽन्तःपुरगृहयोः प्रवेश:शिष्टजनप्रवेशनंयेषांतेतथा, अनीप्लुताप्रतिपादनपरंचेत्यं विशेषणमिति, अथवा 'चियत्तो'तति | 5 10] Page #149 -------------------------------------------------------------------------- ________________ १४६ भगवतीअङ्गसूत्रं २/-14/१३० त्यक्तोऽन्तःपुरगृहयोः परकीययोर्यथाकथञ्चिावेशो यैस्ते तथा, 'बहूहि'इत्यादि, शीलव्रतानिअणुव्रतानिगुणा-गुणव्रतानि विरमणानि-औचित्येन रागादिनिवृत्तयःप्रत्याख्यानानि-पौरुष्यादीनि पौधषं-पर्वदिनानुष्ठानंतत्रोपवासः-अवस्थानं पौषधोपवासः, एषां द्वन्द्वोऽतस्तैर्युक्ता इति गम्यम् पौषधोपवास इत्युक्तं, पौषधं च यदा यथाविधं च ते कुर्वन्तो विहरन्ति तद्दर्शयन्नाह'चाउद्दसे'त्यादि, इहोद्दिष्टा-अमावास्या 'पडिपुन्नं पोसह तिआहारादिभेदाच्चतुर्विधमपि सर्वतः 'वस्थपडिग्गहकंबलपायपुंछणेणंति इह पतद्ग्रहं-पात्रंपादप्रोञ्छनं-रजोहरणं पीढे' त्यादिपीठम्आसनं फलकम्-अवष्टम्भनफलकं शय्यावसतिवृहत्संस्तारको वा संस्तारको-लघुतरः एषां समाहारद्वन्द्वोऽतस्तेन 'अहापरिग्यहिएहिं ति यथाप्रतिपन्नै पुनहसिं बीतैः॥ मू. (१३१) तेणं कालेणं २ पासावचिजा थेरा भगवंतोजातिसंपन्ना कुलसंपन्ना बलसंपन्ना रूवसंपन्ना विनयसंपन्ना नाणसंपत्रादसणसंपन्नाचरित्तसंपन्ना लज्जासंपन्ना लाघवसंपन्ना ओयंसी तेयंसीवचंसीजसंसी जियकोहाजियमाणाजियमाया जियलोभाजियनिद्दा जितिंदिया जियपरीसहा जीवियासमरणभयविष्पमुक्का जाव कुत्तियावणभूता। बहुस्सुया बहुपरिवारा पंचहिं अनगासएहिं सद्धिं संपरिबुडा अहानुपुट्विं घरमाणा गामाणुगाम दुइज्जमाणा सुहंसुहेणं विहरमाणा जेणेव तुंगिया नगरी जेणेव पुप्फवतीए चेइए तेणेव उवागच्छति २ अहापडिरूवं उग्गहंउगिहिताणं संजमेणंतवसाअप्पाणंभावेमाणे विहरति । वृ.'थेर'त्तिश्रुतवृद्धाः ‘रूवसंपन्न'त्तिइहरूपं-सुविहितनेपथ्यंशरीरसुन्दरता कातेनसंपन्नायुक्ता रूपसंपन्नाः 'लजा० लाघवसंपन्नति लज्जा-प्रसिद्धा संयमोवालाघवं-द्रव्यतोऽल्पोपधित्वं भावतो गौरवत्यागः, 'ओयंसी'ति 'ओजस्विनो'मानसावष्टम्भयुक्ताः 'तेयंसी'ति 'तेजस्विनः' शरीरप्रभायुक्ताः 'वच्चंसी ति वर्चस्विनः' विशिष्टप्रभावोपेताः 'वचस्विनोवा विशिष्टवचनयुक्ताः 'जसंसी तिख्यातिमन्तः, अनुस्वारश्चैतेषु प्राकृतत्वात्, ‘जीवियासमरणभयविप्पमुक्क'त्तिजीविताशयामरणभयेन च विप्रभुक्ता येते तथा, इह यावत्करणादिदं दृश्य-तवप्पहाणागुणप्पहाणा' गुणाश्च संयमगुणाः,तपःसंयमग्रहणं चेहतपःसंयमयोः प्रधानमोक्षाङ्गताभिधानार्थं, तथा 'करणप्पहाणा चरणप्पहाणा' तत्र करणं-पिण्डविशुद्धयादि चरणं-व्रतश्रमणधर्मादि 'निग्गहप्पहाणा' निग्रहः-अन्यायकारिणांदण्डः 'निच्छयप्पहाणा' निश्चयः-अवश्यंकरणाभ्युपगमस्तत्वनिर्णयोवा 'मद्दवप्पहाणा अज्ञवप्पहाणा' ननु जितक्रोधादित्वान्माईवादिप्रधानत्वमवगम्यत एव तत्ति मार्दवेत्यादिना? उच्यते, तत्रोदयविफलतोक्ता मार्दवादिप्रधानत्वे तूदयाभाव एवेति, 'लाघवप्पहाणा' लाधर्व-क्रियासु दक्षत्वं 'खंतिप्पहाणा मुत्तिप्पहाणा एवं विजामंतवेयबंभनयनियमसञ्चसोयप्पहाणा' 'चारुपन्न्' सत्प्रज्ञाः 'सोही' शुद्धिहेतुत्वेन शोधयः सुहृदो वा मित्राणिजीवानामिति गम्यम्, 'अनियाणाअप्पुस्सुयाअबहिल्लेसासुसामण्णरयाअच्छिद्दपसिणवागरणे'ति अच्छिद्राणि-अविरलानि निर्दूषणानि वाप्रश्नव्याकरणानियेषां तेतथा, तथा 'कुत्तियावणभूयत्ति कुत्रिक-स्वर्गमत्त्वपाताललक्षणंभूमित्रयंतत्सम्भवंवस्त्वपिकुत्रिकंतसंपादक आपणोहट्टः कुत्रिकापणस्तद्भूताः समीहितार्थसम्पादनलब्मियुक्तत्वेन सकलगुणोपेतत्वेन वातदुपमाः, 'सद्धिं'तिसाद्धंसहेत्यर्थ संपरिकृताः' सम्यकपरिवारिता परिकरभावनपरिकरिताइत्यर्थपञ्चभिश्रमणशतैरेव मू. (१३२) तए णं तुगियाए नगरीए सिंघाडगतिगचउक्कचचरमहापहपहेसु जाव Page #150 -------------------------------------------------------------------------- ________________ १४७ शतकं-२, वर्गः-, उद्देशकः-५ एगदिसाभिमुहा निजायंति, तए णं ते समणोवासया इमीसे कहाए लद्धा समाणा हट्टतुट्ठा जाव सद्दावेंति २ एवं वदासी-एवं खलु देवाणुप्पिया! पासायच्चेजा थेरा भगवंतो जातिसंपन्ना जाव अहापडिरूवं उग्गहं उग्गिण्हित्ता णं संजमेणं तवसा अप्पाणं भावमाणा विहरति, तं महाफल खलु देवाणुप्पिया! तहारूवाणं थेराणं भगवंताणं नामगोयस्सविसवणयाएकिमंगपुन अभिगमनवंदननमंसणपडिपुच्छणपज्जुवासणयाए? जाव गहणयाए? तंगच्छामो णं देवाणुप्पिया! थेरे भगवंते वंदामो नमसामो जाव पञ्जुवासामो, एयं णं इह भवे वा परभवे वाजाव अनुगामियत्ताए भविस्सतीतिकट्टुअन्नमन्नस्सअंतिएएयमट्ठ पडिसुणेति २ जेणेव सयाइं २ गिहाईतेणेव उवागच्छति २ पहाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता सुद्धप्पावेसाइमंग्लाइंवत्थाइंपवराइंपरिहिया अप्पमहग्धाभरमालंकियसरीरासएहिं २ गेहेहितो पडिनिक्खमंति २ त्ता एगयओ मेलायति २ पायविहारचारेणं तुंगियाए नगरीए मज्झमझेणं निगच्छंति । २ जेणेव पुष्फक्तीए चेइए तेणेव उवागच्छंति २ थेरे भगवंते पंचविहेणं अभिगमेणं अभिगच्छंति, तंजहा-सचित्ताणं दव्वाणं विउसरणयाए १ अचित्ताणं दव्वाणं अविउसरणयाए २ एगसाडिएणं उत्तरासंगकरणेणं ३ चक्खुप्फासे अंजलिप्पग्गहेणं ४ मणसो एगत्तीकरणेणं ५ जेणेव थेरा भगवंतो तेणेव उवागच्छंति २ तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ जाव तिविहाए पज्जुवासणाए पजुवासंति। वृ. 'सिंघाडग'त्त श्रृङ्गाटकफलाकारं स्थानं त्रिकं-रथ्यात्रयमीलनस्थानं चतुष्कंरथ्याचतुष्कमीलनस्थानं चत्वरं-बहुतररथ्यामीलनस्थानं महापथो-राजमार्ग पन्था-रथ्यामात्रं यावत्करणाद् 'बहुजणसद्दे इ वा इत्यादि पूर्वं व्याख्यातमत्र श्यं 'एयमढें पडिसुणेति'त्ति अभ्युपगच्छन्ति सयाई २'ति स्वकीयानि २ 'कयबलिकम्पत्ति स्नानानन्तरं कृतं बलिकर्म यैः स्वगृहदेवतानां ते तथा। कयकोउयमंगलपायच्छित्त'त्ति कृतानि कौतुकमगलान्येव प्रायश्चित्तानि दुःस्वप्नादिविधातार्थमवश्यकरणीयत्वाद्यैस्ते तथा, अन्ये त्वाहुः- 'पायच्छित्त'त्ति पादेन पादेवा छुप्ताश्चक्षुर्दोषपरिहारार्थं पादच्छुप्ताः कृतकौतुकमङ्गलाश्चते पादच्छुप्ताश्चेति विग्रहः, तत्र कौतुकानिमषीतिलकादीनिमसलानितु-सिद्धार्थकदध्यक्षतदूर्वाङ्कुरादीनि सुद्धप्पावेसाइंतिशुद्धात्मनां वैष्याणिवेषोचितानि अथवा शुद्धानि च तानि प्रवेश्यानि च-राजादिसभाप्रवेशोचितानि शुद्धप्रवेश्यानि 'वत्थाई पवराई परिहिय'त्ति क्वचिद्देश्यते। क्वचिच्च ‘वत्थाईपवरपरिहिय'त्ति, तत्रप्रथमपाठोव्यक्तः, द्वितीयस्तुप्रवरं यथाभवत्येवं परिहिताः प्रवरपरिहिताः 'पायविहारचारेणं'ति पादविहारेण न यानविहारेण यश्चारो-गमनं स तथा तेन 'अभिगमेणं ति प्रतिपत्त्या 'अभिगच्छन्ति' तत् समीपं अभिगच्छन्ति ‘सच्चित्ताणं ति पुष्पताम्बूलादीनां विउसरणयाए'त्ति व्यवसर्जनया' त्यागेन अच्चित्ताणं ति वस्त्रमुद्रिकादीनाम् 'अविउसरणयाए'त्ति अत्यागेन ‘एगसाडिएणं'ति अनेकोत्तरीयशाटकानां निषेधार्थमुक्तम् । “उत्तरासंगकरणेणं ति उत्तरासङ्गः-उत्तरीयस्य देहे न्यासविशेषः 'चक्षुस्पर्शे' दृष्टिपाते 'एगत्तीकरणेणीति अनेकत्वस्य-अनेकालम्बनत्वस्य एकत्वकरणम्-एकालम्बनत्वकरणमेकत्रीकरणं तेन 'तिविहाए पज्जुवासणाए'त्ति, इह पर्युपासनात्रैविध्वं मनोवाक्कायभेदादिति ।। Page #151 -------------------------------------------------------------------------- ________________ १४८ भगवतीअङ्गसूत्रं २/-/५/१३३ मू. (१३३) तए णं ते थेरा भगवंतो तेसिं समणोवासयाणं तीसे य महतिमहालियाए चाउजामंधम्मपरिकहेंतिजहा केसिसामिस्सजाव समणोवासियत्ताए आणाए आराहगेभवति जावधम्मो कहिओ। तएणं ते समणोवासया थेराणं भगवंताणं अंतिए धम्म सोच्चानिसम्म हट्ठ तुजाच हयहिययातिक्खुत्तो आयाहिणप्पयाहिणंकरतिर जाव तिविहाए पञ्जुवासणाए पब्रुवसति २ एवं वदासी संजमे गंभंते ! किंफले? तवेणंभंते ! किंफले?, तएणते थेरा भगवतो ते समणोवासए एवं वदासी-संजमे णं अञ्जो! अणण्हयफले तवे वोदाणफले, तए णं ते समणोवासया थेरे भगवंते एवं वदासी-जतिणं भंते! संजमे अणण्हयफले तवे वोदाणफले किंपत्तियंणंभंते! देवा देवलोएसु उववज॑ति ।। तत्थ णं कालियपुत्ते नाम थेरे ते समणोवासए एवं वदासी-पुब्बतवेणं अजो! देवा देवलोएसुउववजंति, तत्थणं मेहिले नामंधेरे तेसमणोवासएएवं वदासी-पुव्वसंजमेणं अजो ! देवा देवलोएसु उववजंति । तत्थ णं आनंदरक्खिए नाम धेरे ते समणोवासए एवं वदासी-कम्मियाए अज्जो ! देवा देवलोएसु उववजंति, तत्थ णं कासवे नाम थेरे ते समणोवासए एवं वदासी-संगियाए अजो! देवा देवलोएसु उववनंति, पुव्वतवेणं पुव्वसंजमेणं कम्मियाए संगियाए अजो! देवा देवलोएसु उववजंति। सच्चे णं एसअढे नोचैवणं आयभाववत्तव्वयाए, तएणंते समणोवासयाथेरेहि भगवंतेहिं इमाइं एयारूवाई वागरणाइं वागरिया समाणा हट्टतुहा थेरे भगवंते वंदंति नमसंति २ पसिणाई पुच्छति २ अट्ठाइं उवादियंति २ उठाइ उठेति २ थेरे भगवंते तिक्खुत्तो वंदति नमसंति २ थेराणं भगवं० अंतियाओ पुप्फवतियाओ चेइयाओ पडिनिक्खमंति २ जामेव दिसि पाउन्भूया तामेव दिसिं पडिगया ।। तए णं ते थेरा अन्नया कयाइं तुंगियाओ पुष्फवतिचेइयाओ पडिनिगच्छइ २ बहिया जणवयविहारं विहरइ। वृ. 'महइमहालियाए'त्ति आलप्रत्ययस्य स्वार्थिकत्वान्महातिमहत्याः ‘अणण्हयफलेत्ति नआश्रवः अनाश्रवः अनाश्रवो-नवकर्मानुपादानंफलमस्येत्यनाथवफलः संयमः 'वोदाणफले त्ति 'दाप्लवने' अथवा 'दैप्शोधने इति वचनाद्व्यवदानं-पूर्वकृतमवनगहनस्यलवनंप्राककृतकर्मकचवरशोधनं वा फलं यस्य तद्वयवदानफलं तप इति । किंपत्तियंति कः प्रत्ययः-कारणं यत्र तत् किंप्रत्ययं ?, निष्कारणमेव देवा देवलोकेषूत्पद्यन्ते तपःसंयमयोरुक्तनीत्या तदकारणत्वादित्यभिप्रायः। 'पुव्वतवेणंतिपूर्वतपः-सरागावस्थाभावि तपस्या, वीतरागावस्थाऽपेक्षयसरागावस्थायाः पूर्वकालभावित्वात्, एवं संयमोऽपि अयथाख्यातचारित्रमित्यर्थः, ततश्च सरागकृतेन संयमेन तपसाच देवत्वावाप्ति, रागांशस्य कर्मबन्धहेतुत्वात् । कम्मियाए'त्ति कर्म विद्यते यस्यासौ कर्मी तद्भावस्तत्ता तया कर्मितया, अन्ये त्याहुः-कर्मणां विकारः कार्मिका तयाऽक्षीणेन कर्मशेषेण देवत्वावाप्तिरित्यर्थः, 'संगियाए'त्तिसङ्गोयस्यास्तिससङ्गी तद्भावस्तत्ता तया, ससङ्गो हि द्रव्यादिषु संयमादियुक्तोऽपि कर्म बन्धाति ततः सङ्गितया देवत्वावाप्तिरिति, आह च॥१॥ "पुवतवसंजमा होति रागिणो पच्छिमा अरागस्स। रागो संगो वुत्तो संगा कम्मं भवो तेणं॥ Page #152 -------------------------------------------------------------------------- ________________ शतकं-२, वर्गः-, उद्देशकः-५ १४९ 'सच्चे ण मित्यादि सत्योऽयमर्थः, कस्मात् ? इत्याह-'नो चेव ण'मित्यादि नैवात्मभाववक्तव्यतयाऽयमर्थः, आत्मभाव एव-स्वाभिप्राय एवन वस्तुतत्त्वंवक्तव्यो-वच्योऽभिमानाघेषां ते आत्मभाववक्तव्यास्तेषां भाव-आत्मभाववक्तव्यता-अहंमानिता तया, न वयमहंमानितयैवं ब्रूमः अपि तु परमार्थ एवायमेवंविध इति भावना ।। मू. (१३४) तेणं कालेणं २ रायगिहे नामं नगरे जाव परिसा पडिगया, तेणं कालेणं २ समणस्स भगवओ महावीरस्स जेढे अंतेवासी इंदभूतीनाम अनगारे जाव संखित्तविउलतेयलेस्से छट्टछटेणं अनिक्खित्तेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे जाव विहरति । तए णं से भगवं गोयमे छट्टक्खमणपारणगंसि पढमाणे पोरिसीए सज्झायं करेइ बीयाए पोरिसीए झाणं झियायइ तइयाए पोरिसीए अतुरियमचवलमसंभंते मुहपोत्तियं पडिलेहेइ २ भायणाई वत्थाई पडिलेहेइ २ भायणाई पमजइ २ भायणाई उग्गाहेइ २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ समणं भगवं महावीरं वंदइ नमसइ २ एवं वदासी-इच्छामि गंभंते तुब्भेहिं अब्भणुनाएछट्ठक्खमणपारणगंसि रायगिहे नगरे उच्चनीयमज्झिमाइंकुलाइंघरसमुदानस्स भिक्खायरियाए अडित्तए, अहासुहं देवाणुप्पिया ! मा पडिबंध। तएणं भगवंगोयमे समणेणं भगवया महावीरेणं अब्भणुनाए समाणे समणस्स भगवओ महावीरस्स अंतियाओ गुणसिलाओ चेइयाओ पडिनिक्खमइ २ अतुरियमचवलमसंभंते जुगंतरपलोयणाए दिट्ठीए पुरओ रियं सोहेमाणे २ जेणेव रायगिहे नगरे तेणेव उवागच्छइ २ रायगिहे नगरे उच्चनीयमज्झिमाइंकुलाइंघरसमुदानस्स भिक्खायरियं अडइ । तए णं से भगवं गोयमे रायगिहे न० जाव अडमाणे बहुजणसई निसामेइ-एवं खलु देवाणुप्पिया! तुङ्गियाए नगरीए बहिया पुप्फवतीएचेएइपासावच्चिज्जाथेराभगवंतोसमणोवासएहिं इमाइंएयारूवाइं वागरणाइंयुच्छिया-संजमेणं भंते! किंफले? तवेणं भंते! किंफले?, तएणं ते थेरा भगवंतो ते समणोवासए एवं वदासी-संजमे णं अओ ! अणण्हफले तवे वोदाणफले तं चेव जाव पुवतवेणं पुव्वसंजमेणं कम्मियाए संगियाए अजो! देवा देवलोएसु उववजंति, सच्चे णं एसमढे नो चेवणं आयभाववत्तव्ययाए । सेकहमेयं मन्ने एवं?, तएणं समणे० गोयमे इमीसे कहाए लद्धटे समाणे जायसड्ढे जाव समुप्पन्नकोउहल्ले अहापजत्तं समुदानं गेण्हइ २ रायगिहाओ नगराओ पडिनिक्खमइ २ अतुरियं जाव सोहेमाणे जेणेव गुणसिलए चेइए जेणेच समणे भगवं महावीरे तेणेव उवा० सम० भ० महावीरस्सअदूरसामंते गमणागमणाए पडिक्कमइ एसणमणेसणं आलोएइ २ भत्तपाणं पडिदंसेइ २ समणं भ० महावीरं जाव एवं वयासी-एवं खलु भंते ! अहं तुभेहिं अब्भणुण्णाए समाणे रायगिहे नगरे उच्चनीयमज्झिमाणि कुलाणि घरसमुदाणस्स भिक्खायरियाए अडमाणे बहुजणसदं निसामेमि ।। एवं खलु देवा० तुंगियाए नगरीए बहिया पुप्फवईए चेइए पासावच्चिजा थेरा भगवंतो समणोवासएहिं इमाइं एयारूवाइं वागरणाइं पुच्छिया-संजमेणं भंते ! किंफले? तवे किंफले ? तंचेव जाव सच्चे णं एसमढे नो चेवणं आयभाववत्तव्वयाए, तं पभूणं भंते ! ते थेरा भगवंतो तेसिं समणोवासयाणं इमाइंएयारूवाइं वागरणाइं वागरित्तए उदाहु अप्पभू? समिया णं भंते ! ते थेरा भगवंतो तेसिं समणोवासयाणं इमाइं एयारूवाई वागरणाई Page #153 -------------------------------------------------------------------------- ________________ १५० भगवत्तीअङ्गसूत्रं २/-/५/१३४ वागरित्तए उदाहु असमिया? आउजिया णं भंते! ते थेरा भगवंतो तेसिं समणोवासयाणं इमाई एयारूवाइं वागरणाइं वागरित्तए? उदाहु अनाउजिया? पलिउज्जया णं भंते! ते धेरा भगवंतो तेसिं समणोवासयाणं इमाइंएयारवाईवागरणाइंवागरित्तए उदाहु अपलिउज्जिया?, पुवतवेणं अजो ! देवा देवलोएसु उववजंति पुव्वसंजमेणं कम्मियाए संगियाए अञ्जो! देवा देवलोएसु उववजंति, सच्चे णं एसमढे नो चेवणं आयभाववत्तव्बयाए, पभू णं गोयमा ! ते थेरा भगवंतो तेसिं समणोवासयाणं इमाई एयारवाई वागरणाई वागरेत्तए। नो चेवणं अप्पभू, तह चेव नेयध्वं अविसेसियं जाव पभू समियं आउजिया पलिउजिया जाव सच्चे णं एसमढे नो चेवणं आयभाववत्तव्ययाए, अहंपिणंगोयमा! एवमाइक्खामि भासेमि पन्नवेमि पस्वेमि पुव्वतवेणं देवा देवलोएसु उववजंति पुव्वसंजमेणं देवा देवलोएसुउववअंति कम्मियाए देवा देवलोएसुउववजति संगियाए देवा देवलोएसुउववजंति, पुव्वतवेणंपुव्वसंजमेणं कम्मियाएसंगियाएअजो! देवादेवलोएसु उवजंति, सच्चेणं एसमढे नोचेवणं आयभाववत्तव्वयाए वृ. 'अतुरिय'ति कायिकत्वरारहितम् 'अचवलं'ति मानसचापल्यरहितम् 'असंभंतेत्ति असंभ्रान्तज्ञानः ‘धरसमुदानस्स' गृहेषु समुदान-भैक्षं गृहसमुदानं तस्मैगृहसमुदानाय 'भिक्खायरियाए'त्तिभिक्षासमाचारेण 'जुगंतरपलोयणाए'त्ति युग-यूपस्तत्प्रमाणमन्तरंस्वदेहस्य दृष्टिपातदेशस्य च व्यवधानं प्रलोकयति या सा युगान्तरप्रलोकना तया दृष्टया 'रियति ईर्यां गमनम् ॥ ___'सेकहमेयं मन्ने एवं तिअथ कथमेतत् स्थविरवचनं मन्ये इति वितर्कार्थो निपातः एवम् अमुनाप्रकारेणेति बहुजनवचनं 'पभूणं'ति प्रभवः' समर्थास्ते 'समियाणं तिसम्यगितिप्रशंसार्थो निपातस्तेन सम्यक् ते व्याकर्तु वर्तन्ते अविपर्यासास्त इत्यर्थः समञ्चन्तीति वा सम्यञ्चः समिता वा-सम्यकप्रवृत्तयः श्रमितावा-अभ्यासवन्तः ‘आउज्जिय'त्ति आयोगिकाः' उपयोगवन्तोज्ञानिन इत्यर्थः जानन्तीति भावः ‘पलिउज्जिय'त्तिपरि-समन्ताद् योगिकाः परिज्ञानिनइत्यर्थपरिजानन्तीति भावः अनन्तरं श्रमणपर्युपासनासंविधानकमुक्तम्, अथ सा यत्फला तद्दर्शनार्थमाह मू. (१३५)तहारूवं भंते ! समणंवा माहणंवा पज्जुवासमाणस्स किंफला पज्जुवासणा?, गोयमा! सवणफला, से णं भंते ! सवणे किंफले ?, नाणफले, से णं भंते ! नाणे किंफले ?, विन्नाणफले, सेणं भंते ! विनाणे किंफले ?, पञ्चक्खाणफले, सेणंभंते! पञ्चक्खाणे किंफले?, संजमफले, सेणं भंते! संजमे किंफले?, अणण्हयफले, एवं अणण्हयेतवफले, तवे वोदाणफले, वोदाणे अकिरियाफले, से णं भंते ! अकिरिया किं फला?, सिद्धिपजवसाणफला पन्नत्ता गोयमा!, गाहा-- घृ. 'तहासव' मित्यादि तथारूपम्' उचितस्वभावं कञ्चन पुरुषं श्रमणं वा तपोयुक्तम्, उपलक्षणत्वादस्योत्तरगुणवन्तमित्यर्थः, 'माहनंवा स्वयंहनननिवृत्तत्वात्परंप्रतिमाहनेतिवादिनम्, उपलक्षणत्वादेव मूलगुणयुक्तमिति भावः, वाशब्दो समुच्चये, अथवा 'श्रमणः' साधुः ‘माहनः' श्रावकः ‘सवणफले ति सिद्धान्तश्रवणफला, नागफले तिश्रुतज्ञानफलं, श्रवणाद्धि श्रुतज्ञानमवाप्यते, 'विन्नाणफले'त्ति विशिष्टज्ञानफलं, श्रुतज्ञानाद्धि हेयोपादेयविवेककारिविज्ञानमुत्पद्यत एव, “पञ्चक्खाणफले'त्ति विनिवृत्तिफलं, विशिष्टज्ञानो हि पापं प्रत्याख्याति, 'संजमफले'त्ति कृतप्रत्याख्यानस्य हि संयमो भवत्येव । Page #154 -------------------------------------------------------------------------- ________________ शतकं-२, वर्ग:-, उद्देशकः-५ १५१ 'अणण्हयफले त्ति अनाश्रवफलः, संयमवान् किल नवं कर्म नोपादत्ते, 'तवफले'त्ति अनाश्रवो हि लघुकर्मत्वात्तपस्यतीति, 'वोदाणफले'त्ति व्यवदानं-कर्मनिर्जरणं, तपसा हि पुरातनं कर्मनिर्जरयति, 'अकिरियाफले त्तियोगनिरोधफलं, कर्मनिर्जरातोहियोगनिरोधंकुरुते, सिद्धिपज्जवसाणफले ति सिद्धिलक्षणं पर्यवसानफलं-सकलफलपर्यन्तवर्ति फलं यस्यां सा तथा - मू. (१३६) सवणे नाणे य विन्नाणे पञ्चक्खाणे य संजमे। अणण्हए तवे चेव वोदाणे अकिरिया सिद्धी । वृ. 'गाह'त्ति सङ्ग्रहगाथा, एतल्लक्षणंचैतद्-"विषमाक्षरपादं वा" इत्यादिछन्दःशास्त्रप्रसिद्धमिति ।। ततारूपस्यैव श्रमणादेः पर्युपासना यथोक्तफला भवति, नातथारूपस्य । ___ असम्यग्भाषित्त्वादिति असम्यग्भाषितामेव केषाञ्चिद्दर्शयन्नाह मू. (१३७) अन्नउत्थिया णं भंते ! एवमातिक्खंति भासंति पन्नति पति-एवं खलु रायगिहस्स नगरस्स बहिया वेभारस्स पव्वयस्स अहे एत्थणं महंएगे हरए अघे पन्नत्ते अणे-गाई जोयणाई आयामविक्खंभेणं नाणादुमसंडमंडितउद्देसे सस्सिरीए जाव पडिरूवे, तत्थ णं बहवे ओराला बलाहया संसेयंति सम्मुञ्छिति वासंति तव्वतिरित्ते य णं सया समिओ उसिणए २ आउकाए अभिनिस्सवइ । सेकहमेयंभंते! एवं?, गोयमा! जन्नते अन्नउत्थिया एवमातिक्खंति जाव जे ते एवं परूवेति मिच्छंते एवमातिक्खंति जाव सव्वं नेयव्यं । जाव अहं पुन गोयमा ! एवमातिक्खामि भा० पं०प० एवं खलु रायगिहस्स नगरस्स बहिया वेभारपव्वयस्स अदूरसामंते, एत्थणं महातवोवतीरप्पभवे नामंपासवणे पन्नत्ते पंचधनुसयाणि आयामविक्खंभेणं नाणादुमसंडमंडिउद्देसे सस्सिरीए पासादीए दरिसणिज्जे अभिरूवे पडिरूवे तत्थ णं बहवे उसिणजोणियाजीवायपोग्गलाय उदगत्ताए वक्कमति विउक्कमंतिचयंतिउववज्रति तव्वतिरित्तेवि य णं सया समियं उसिणे २ आउयाए अभिनिस्सवइ। एसणंगोयमा! महातवोवतीरप्पभवेपासवणं एसणंगोयमा! महातवोवतीरप्पभवस्स पासवणस्स अट्टे पन्नत्ते, सेवं भंते २ त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नमंसति ॥ वृ. पव्वयस्स अहे'त्ति अधस्तात्तस्योपरि पर्वत इत्यर्थ 'हरए'त्ति हृदः 'अधे'त्ति अधाभिधानः, क्वचित्तु 'हरएत्ति नश्यते, अधेत्यस्य च स्थाने 'अप्पे'त्ति दृश्यते, तत्र चाप्यः-अपां प्रभवो हद एवेति, 'ओराल'त्ति विस्तीर्ण-'बलाहय'-त्तिमेघाः-'संसेयंति' 'संस्विद्यन्ति' उत्पादाभिमुखीभवन्ति 'संमूर्च्छन्ति' उत्पद्यन्ते तव्वइरित्ते यत्तिहदपूरणादतिरिक्तश्चोत्कलित इत्यर्थः 'आउयाए'त्तिअप्कायः 'अभिनिस्सवइत्ति अभिनिश्रवति' क्षरति मिच्छतेएवमाइक्खंति'त्ति मिथ्यात्वं चैतदाख्यानस्य विभङ्गज्ञानपूर्वकत्वात्प्रायः सर्वज्ञवचनविरुद्धत्वाद्वयावहारिकप्रत्यक्षेण प्रायोऽन्यथोपलम्भाच्चावगन्तव्यम्। 'अदूरसामंते'त्ति नातिदूरे नाप्यतिसमीप इत्यर्थः ‘एत्थ णति प्रज्ञापकेनोपदर्यमाने 'महातवोवतीरप्पभवेनामं पासवणे'त्तिआतप इवातपः-उष्णतामहांश्चासावातपश्चेतिमहातपः महातपस्योपतीरं-तीरसमीपे प्रभव-उत्पादो यत्रासौ महातपोपतीरप्रभवः, प्रश्रवति-क्षरतीति प्रश्रवणः प्रस्यन्दन इत्यर्थः, 'वक्कमंति' उत्पद्यन्ते 'विउक्कमंति विनश्यन्ति, एतदेव व्यत्ययेनाहच्यवन्ते चेति उत्पद्यन्ते चेति । उक्तमेवार्थं निगमयन्नाह Page #155 -------------------------------------------------------------------------- ________________ १५२ भगवतीअङ्गसूत्रं २/-/५/१३७ ___“एसण'मित्यादि एषः' अनन्तरोक्तरूपः एष चान्ययूथिकपरिकल्पिताघसज्ञोमहातपोपतीरप्रभवः प्रश्रवणउच्यते, तथा एषः' योऽयमनन्तरोक्तः 'उसिणजोणीए'त्यादि समहातपोपतीरप्रभवस्य प्रश्रवणस्यार्थ:-अभिधानान्वर्थ प्रज्ञप्तः इति ॥ शतकं-२ उद्देशकः-५ समाप्तः -शतकं-२ उद्देशकः-६:वृ.पञ्चमोद्देशकस्यान्तेऽन्ययूथिका मिथ्याभाषिण उक्ताः,अथषष्ठे भाषास्वरूपमुच्यते, तत्र सूत्रम् मू. (१३८) से नूनं भंते ! मण्णामीति ओहारिणी भासा, एवं भासापदं भाणियध्वं । पृ. 'सेनूनं भंते! मण्णामी ति ओहारिणी भास'त्तिसेशब्दोऽथशब्दार्थेसचवाक्योपन्यासे, 'नूनम्' उपमानावदारणतर्कप्रश्नहेतुषु' इह अवधारणे 'भदन्त' इति गुर्वामन्त्रणे मन्ये' अवबुध्ये इति, एवमवधार्यते-अवगम्यतेऽनयेत्यवधारणी, अवबोधबीजभूतेत्यर्थः भाष्यत इति भाषातद्योग्यतया परिणामितनिसृष्टनिसृज्यमानद्रव्यसंहतिरिति हृदयम्, एष पदार्थः। अयंपुनर्वाक्यार्थ-अथ भदन्त! एवमहंमन्येऽवश्यमवधारणीभाषेति। एवममुना सूत्रक्रमेण भाषापदं प्रज्ञापनायामेकादर्शभणितव्यमिह स्थाने, इहच भाषा द्रव्यक्षेत्रकालभावैः सत्यादिभिश्च भेदैरन्यैश्च बहुभिः पर्यायैर्विचार्यते । शतकं-२ उद्देशकः-६ समाप्तः -शतकं-२ उद्देशकः-७:वृ. भाषाविशुद्धेर्देवत्वंभवतीति देवोद्देशकः सप्तमः समारभ्यते, तस्य चेदमादिसूत्रम् मू. (१३९) कतिविहा णं भंते ! देवा पन्नता?, गोयमा ! चउबिहा देवा पन्नत्ता, तंजहा-भवणवइवाणमंतरजोतिसवेमाणिया। कहिणं भंते ! भवणवासीणं देवाणं ठाणा प० ?, गोयमा! इमीसे रयणप्पभाए पुढवीए जहाठाणपदे देवाणं वत्तव्बया साभाणियव्वा, नवरंभवणा प०, उववाएणलोयस्सअसंखेजइभागे, एवं वेमाणिउद्देसो भाणियव्यो सिद्धगंडिया समत्ता-कप्पाण पइट्ठाणं बाहुल्लुच्चत्तमेव संठाणं । जीवाभिगमे जाव वेमाणिउद्देसो भाणियव्वो सव्वो। वृ. 'कइ णं'ति कति देवा जात्यपेक्षयेति गम्यं, कतिविधा देवाः ? इति हृदयं, 'जहा ठाणपए'त्ति यथा-यप्रकारा याशी प्रज्ञापनाया द्वितीये स्थानपदाख्ये पदे देवानां वक्तव्यता 'से'ति तथाप्रकारा भणितव्येति, नवरं “भवणा पन्नत्त'त्ति क्वचिद् दृश्यते, तस्य च फलं न सम्यगवगम्यते, देववक्तव्यता चैवम्- 'इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिएगंजोयणसहस्संओगाहेत्ता हेट्टाचेगं जोयणसहस्सं वजेत्तामझे अठ्ठहत्तरे जोयण सयसहस्से, एत्थ णं भवणवासीणं ? देवाणं सत्त भवनकोडीओ बावत्तरिं च भवणावाससयसहस्सा भवंतीति मक्खाय' इत्यादि । तद्गतमेवाभिदेयविशेषं विशेषेण दर्शयति-'उववाएणं लोयस्स असंखेजइभागे'त्ति, उपपातो-भवनपतिस्वस्थानप्राप्त्याभिमुख्यं तेनोपपातमाश्रित्येत्यर्थः, लोकस्यासङ्घयेयतमे भागे Page #156 -------------------------------------------------------------------------- ________________ शतर्क-२, वर्ग:-, उद्देशकः - ७ १५३ वर्त्तन्ते भवनवासिन इति । एवं सव्वं भाणियव्वं 'ति 'एवम्' उक्तन्यायेनान्यदिप भणितव्यं, तच्चेदम्- 'समुग्धाएणं लोयस्स असंखेज्जइभागे' त्ति मारणान्तिकादिसमुदघातवर्त्तिनो भवनपतयो लोकस्यासङ्घयेय एव भागे वर्त्तन्ते । तथा 'सट्टाणेणं लोयस्स असंखेज्जे भागे' स्वस्थानस्य - उक्त भवनवाससातिरेककोटीसप्तकलक्षणस्य लोकासङ्घयेयभागवर्त्तित्वादिति, एवमसुरकुमाराणाम्, एवं तेषामेव दाक्षिणात्यानामौदीच्यानाम्, एवं नागकुमारादिभवनपतीनां यथौचित्येन व्यन्तराणां ज्योतिष्काणां वैमानिकानां च स्थानानि वाच्यानि, कियद्दूरं यावदित्याह 'जाव सिद्धे'त्ति यावत्सिद्धगण्डिका-सिद्धस्थानप्रतिपादनपरं प्रकरणं, सा चैवम्- 'कहि णं भंते! सिद्धाणं ठाणा पन्नत्ता ? ' इत्यादि, इह च देवस्थानाधिकारे यत्सिद्धगण्डिकाऽभिधानं तत्स्थानाधिकारबलादित्यवसेयं, तथेदमपरमपि जीवाभिगमप्रसिद्धं वाच्यं तद्यथा - 'कप्पाण पइट्ठाणं' कल्पविमानानामाधारो वाच्य इत्यर्थः, स चैवम् 'सोहम्मीसाणेसु णं भंते! कप्पेसु विमाणपुढवी किंपइट्टिया पन्नत्ता ?, गोयमा ! घनोदहिपइट्टिया पन्नत्ता' इत्यादि, आह च 119 11 “घनउदहिपइट्टाणा सुरभवणा होंति दोसु कप्पेसु । तिसु बाउपडाणा तदुभयसुपइट्टिया तिसु य ॥ तेण परं उवरिमगा आगासंतरपइट्टिया सव्वे ।”त्ति । तथा 'बाहल्ल' त्ति विमानपृथिव्याः पिण्डो वाच्यः, स चैवम्-‘सोहम्मासाणेसु णं भंते! कप्पेसु विमाणपुढची केवइयं बाहल्लेणं प० ? गोमा ! सत्तावीसं जोयणसयाई' इत्यादि, आह च 119 11 “सत्तावीस सयाई आइमकप्पेसु पुढविबाहल्लं । एक्किक्कहाणि सेसे दुदुगे य दुगे चउक्के य ॥ ग्रैवेयकेषु द्वाविंशतिर्योजनानां शतानि, अनुत्तरेषु त्वेकविंशतिरिति । ‘उच्चत्तमेव’त्ति कल्पविमानोच्चत्वं वाच्यं तच्चैवम्- 'सोहम्मीसानेसु णं भंते ! कप्पेसु विमाणा केवइयं उच्चत्तेणं पन्नत्ता ? गोयमा ! पंचजोयणसयाइं इत्यादि, आह च 7 ॥१॥ “पंचसउच्चत्तेणं आइमकप्पेसु होंति उ विमाणा । एक्केक्कवुढि सेसे दुदुगेय दुगे चउक्के य ॥ ग्रैवेयकेषु दश योजनशतानि अनुत्तरेषु त्वेकादशेति, 'संठाणं' ति विमानसंस्थानं वाच्यं, तच्चैवम्-"सोहम्मीसानेसु णं भंते! कप्पेसु विमाणा किंसंठिया पन्नत्ता ?, गोयमा ! जे आवलियापविठ्ठा ते वट्टा तंसा चउरंसा, जे आवलियाबाहिरा ते नाणासंठिय'त्ति । उक्तार्थस्य शेषमतिदिशन्नाह-जीवाभिगेत्यादि, स च विमानानां प्रमाणवर्णप्रभागन्धादि - प्रतिपादनार्थः ॥ इति द्वितीयशते सप्तमः ॥ शतकं - २ उद्देशकः ७ समाप्तः -: शतकं -२ उद्देशकः-८ : व. अथ देवस्थानाधिकाराच्चमरचञ्चाभिधानदेवस्थानादिप्रतिपादनायाष्टमोद्देशकः, तस्य चेदं सूत्रम् Page #157 -------------------------------------------------------------------------- ________________ १५४ भगवतीअङ्गसूत्रं २/-1८/१४० मू. (१४०) कहिणं भंते ! चमरस्स असुरिंदस्स असुरकुमारनो सभा सुहम्मा पन्नत्ता?, गोयमा! जंबूद्दीवे दीवेमंदरस्स पव्वयस्स दाहिणेणं तिरियमसंखेज्जेदीवसमुद्दे वीईवइत्ताअरुणवरस्स दीवस्स बाहिरिल्लाओ वेइयंताओ अरुणोदयं समुदं बायालीसंजोयणसहस्साई ओगाहित्ता एत्य पंचमरस्स असुरिंदस्सअसुरकुमाररन्नो तिगिच्छियकूड़े नामंउप्पायपव्यए पन्नत्ते, सत्तरसएक्कवीसे जोयणसएउटुंउच्चत्तेणं चत्तारिजोयणसए कोसंच उव्वेहेणंगोत्युभस्स आवासपब्वयस्स पमाणेणं नेयव्वं नवरं उवरिलं पमाणं मझे भाणियव्वं । मूले दसबावीसे जोयणसए विक्खंभेणं मझे चत्तारि चउवीसे जोयणसते विखंभेणं उवरिं सत्ततेवीसेजोयणसते विक्खंभेणंमूले तिन्निजोयणसहस्साइंदोन्नियबत्तीसुत्तरे जोयणसते किंचिविसेसूणे परिक्खेवेणं मझे एगं जोयणसहस्सं तिन्नियइगयाले जोयणसते किंचिविसेसूणे परिक्खेवणं उवरि दोन्नि य जोयणसहस्साई दोन्नि य छलसीते जोयणसते किंचिविसेसाहिए परिक्खेवणं] जावमूले वित्थडमझे संखित्तेउप्पिं विसाले मझेवरवइरविग्गहिए महामउंदसंठाणसंठिए सव्वरयणामए अच्छे जाव पडिरूवे, से णं एगाए पउमवरवेइयाए एगेणं वनसंडेण यसव्वो समंता संपरिक्खित्ते, पउमवरवेइयाए वनसंडस्स य वन्नओ, तस्सणं तिगिच्छिकूडस्स उप्पायपव्वयस्स उप्पिं बहुसमरमणिज्जे भूमिभागे पन्नत्ते। –वण्णओ तस्स णं बहुसमरमणिज्जस्स भूमिमागस्स बहुमज्झदेसभागे एत्य णं महं एगे पासायवडिंसए पन्नत्ते अड्डाइजाइंजोयणसयाइउड्डु उच्चत्तेणं पणवीसंजोयणसयाइविक्खंभेणं, पासायवण्णओ उल्लोयभूमिवन्नओ अट्ठ जोयणाई मणिपेढिया चमरस्स सीहासणं सपरिवारं भाणियव्वं, तस्स णं तिगिच्छिकूडस्स दाहियेणं छक्कोडिसए पणपन्नं च कोडीओ पणतीसं च सयसहस्साई पन्नासं च सहस्साइं अरुणोदे समुद्दे तिरियं वीइवइत्ता अहे रयणप्पभाए पुढवीए चत्तालीसं जोयणसहस्साई ओगाहित्ता एत्थ णं चमरस्सअसुरिंदस्स असुरकुमाररन्नो चमरचंचा नाम रायहाणी पं०/ एगंजोयणसयसहस्संआयामविक्खंभेणंजंबूद्दीवप्पमाणं, पागारो दिवढंजोयणसयंउड्डे उच्चत्तेणंमूले पन्नासं जोयणाइं विक्खंभेणं उवरिंअद्धतेरसजोयणाकविसीसगाअद्ध-जोयणआयाम कोसं विक्खंभेणं देसूणं अद्धजोयणं उद्धं उच्चत्तेणं एगमेगाए बाहाए पंच २ दारसया अड्डाइजाई जोयणसयाई २५० उद्धं उच्चत्तेणं १२५ अद्धं विखंभेणं उवरियलेणं सोलसजायणसहस्साई आयामविक्खंभेणं पन्नासंजोयणसहस्साईपंच यसत्तानउयजोयणसए किंचिविसेसूणे परिक्खेवेणं सव्वप्पमाणं वैमाणियप्पमाणस्स अद्धं नेयव्वं, सभा सुहम्मा, उत्तरपुच्छिमे णं जिणघरं । ततो उववायसभाहरओ अभिसेय० अलंकारोजहा विजयस्स संकप्पोअभिसेयविभूसणाय वयसाओ अच्चणिय सुहमाय सिद्धायण गमोवि य णं चमर परिवार इडढत्तं। वृ. 'असुरिंदस्स'त्ति असुरेन्द्रस्य, सचेश्वरतामात्रेणापि स्यादित्याह-असुरराजस्य, वशवय॑सुरनिकायस्येत्यर्थः, 'उप्पायपव्वए'त्ति तिर्यगलोकगमनाय यत्रागत्योत्पततिसउत्पातपर्वत इति । ‘गोत्थुभस्से'त्यादि, तत्र गोस्तुभो लवणसमुद्रमधे पूर्वस्यां दिशि नागराजावासपर्वस्तस्य चादिमध्यान्तेषु विष्कम्भप्रमाणमिदम् Page #158 -------------------------------------------------------------------------- ________________ शतकं-२, वर्गः-, उद्देशकः-८ ॥१॥ “कमसो विक्खंभो से दसबावीसाइ जोयणसयाई १ । ___सत्तसए तेवीसे २ चत्तारिसए य चउव्वीसे ३ ।। इहैव विशेषमाह-'नवर मित्यादि, ततश्चेदमापन्नम्-'मूले दसबावीसेजोयणसएविक्खंभेणं मझेचत्तारिचउवीसे उवरिं सत्ततेवीसे, भूले तिन्निजोयणसहस्साइंदोन्नियबत्तीसुत्तरेजोयणसए किंचिविसेसूणे परिक्खेवेणं मज्झे एगं जोयणसहस्सं तिन्नि य इगुयाले जोयणए किंचिविसेसूणे परिक्खेवेणं उवरिंदोन्नि य जोयणसहस्साइं दोन्नि य छलसीए जोयणसए किंचिविसेसाहिए परिक्खेवेणं' पुस्तकान्तरे त्वेतत्सकलमस्त्येवेति । 'वरवइरविग्गहिए'त्ति वरवज्रस्येव विग्रह-आकृतिर्यस्य स स्वार्थिकेकप्रत्यये सति वरवज्रविग्रहिको, मध्ये क्षाम इत्यर्थः, एतदेवाह-'महामउंदे'त्यादिमुकुन्दो-वाद्यविशेषः 'अच्छे त्ति स्वच्छ आकाशस्फटिकवत, यावत्करणादिदं दृश्यम्-‘सण्हें श्लक्ष्णः श्लक्ष्णपुद्गलनिवृत्तत्वात् 'लण्हे' मसृणः ‘घटे' घृष्ट इव घृष्टः खरशानया प्रतिमेव मढे' मृष्ट इव मृष्टः सुकुमारशानया प्रतिमेव प्रमार्जनिकयेव वाशोधितः अत एव 'निरए' नीरजा रजोरहितः 'निम्मले' कठिनमलरहितः 'निप्पंके आर्द्रमलरहितः 'निकंकडच्छए निरावरणदीप्तिः 'सप्पभे सत्प्रभावः “समरिईए'-सकिरणः 'सउनोए' प्रत्यासन्नवस्तूदद्योतकः पासाईए ४, ‘पउमवरवेइयाए वनसंडस्स य वण्णओ-'त्ति, वेदिकावर्णको यथा___'साणं पउमवरवेइया अद्धं जोयणंउटुंउच्चत्तेणं पंचधनुसयाई विक्खंभेणंसव्वरयणामई तिगिच्छकूडउवरितलपरिक्खेवसमापरिक्खेवेणं, तीसेणंपउमवरवेइयाएइमेएयारूवेवण्णावासे पन्नत्ते' 'वर्णकव्यासः' वर्णकविस्तरः “वइरामया नेमा' इत्यादि, 'नेम'त्ति स्तम्भानां मूलपादाः वनखण्डवर्णकस्त्वेवम्- ‘से णं वनसंडे देसूणाई दो जोयणाई चक्कवालविक्खंभेणं पउमवरवेइयापरिक्खेवसमे परिक्खेवेणं, किण्हे किण्हाभासे' इत्यादि । 'बहुसमरमणिज्जेत्ति अत्यन्तसमो रमणीयश्चेत्यर्थः 'चन्नओ'त्ति वर्णकस्तस्य वाच्यः, स चायम्-'सेजहानामए आलिंगपुक्खरेइवा' आलिंगपुष्करं मुरजमुखंतद्वत्समइत्यर्थः, मुइंगपुरखरे इवा सरतले इ वा करतले इ वा आयंसमंडले इ वा चंदमंडले इवे'त्यादि। ___'पासायवडिंसए'त्ति प्रासादोऽवसंतक इव-शेखरक इव प्रधानत्वात् प्रासादावतंसकः, 'पासायवण्णओ'तप्रासादवर्णको वाच्यः, सचैवम्-'अब्भुग्गयमूसियपहसिए' अभ्युद्गतमभ्रोद्गतं वा यथाभवत्येवमुच्छ्रितः, अथवा मकारस्यागमिकत्वाद् अभ्युद्गतश्चासावुच्छ्रितश्चेत्यभ्युद्गतोच्छ्रितः, अत्यर्थमुच्च इत्यर्थः, प्रथमैकवचनलोपश्चात्र श्यः, तथा प्रहसित इवप्रभापटलपरिगत प्रहसितः प्रभया वासितः-शुक्लःसंबद्धो वा प्रभासितइति, 'मणिकणगरयणभत्तिचित्ते' मणिकनकरलानां भक्तिभिः-विच्छित्तिभिश्चित्रो विचित्रो यः स तथा, इत्यादि। ___“उल्लोयभूमिवण्णओ'ति उल्लोचवर्णकः प्रासादस्योपरिभौगवर्णकः, स चैवम्-'तस्स णं पासायवडिंसगस्स इमेयारूवे उल्लोएपन्नत्ते-ईहामिगउसमतुरगनरमगरविहगवालग-किनररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ते जाव सब्वतवणिजमए अच्छे जाव पडिरूवे' भूमिवकिस्त्वेवम्-'तस्सणंपासायवडिंसयस्स बहुसमरमणिज्जे भूमिभागे पन्नत्ते, तंजहा-आलिंगपुरखरे इवे'त्यादि, सपरिवारं तिचमरसम्बन्धिसपरिवारसिंहासनोपेतं, तच्चैवम्-'तस्सणं सिंहासणस्स Page #159 -------------------------------------------------------------------------- ________________ १५६ भगवतीअङ्गसूत्रं २/-1८/१४० अवरुत्तरेणं उत्तरेणं उत्तरपुरच्छिमेणं एत्थणंचमरस्सचउसट्ठीए सामाणिय-साहस्सीणंचउसट्ठीए भद्दासणसाहस्सीओपन्नत्ताओएवंपुरच्छिमेणं पंचण्हंअग्गमहिसीणंसपरिवाराणं पंचभद्दासणाई सपरिवाराई दाहिणपुरच्छिमेणं अभितरियाए परिसाए चउव्वीसाए देवसाहस्सीणं चउव्वीसं भद्दासणसाहस्सीओ एवं दाहिणेणं मज्झिमाए अट्ठावीसं भद्दासनसाहस्सीओ, दाहिणपञ्चत्थिमेणं बाहिरियाए बत्तीसं भद्दासणसाहस्सीओ पञ्चत्थिमेणं सत्तण्हं अनियाहिवईणं सत्तभद्दासणाईचउद्दिसिं आयरक्खदेवाणं चत्तार भद्दासणसहस्सचउसट्ठीओत्ति, 'तेत्तीसं भोम'त्ति वाचनान्तरे श्यते, तत्र भौमानि-विशिष्टस्थानानि नगराकाराणीत्यन्ते, 'उवयारियलेणं तिगृहस्य पीठबन्धकल्पं 'सव्वप्पमाणंचेमाणियप्पमाणस्सअद्धंनेयव्वं ति, अयमर्थः यत्तस्यां राजधान्यां प्राकारप्रासादसभादिवस्तु तस्य सर्वस्योच्छ्रयादिप्रमाणंसौधर्मवैमानिकविमानप्राकारप्रासादसभादिवस्तुगतप्रमाणस्याईच नेतव्यं, तथाहि____सौधर्मवैमानिकानां विमानप्राकारो योजनानां त्रीणि शतान्युच्चत्वेन, एतस्यास्तु सार्द्ध शतं, तथा सौधर्मवैमानिकानां मूलप्रासादः पञ्चयोजनानां शतानितदन्ये चत्वारस्तत्परिवारभूताः साढे द्वे शते ४ प्रलोकं च तेषां चतुर्णामप्यन्ये परिवारभूताश्चत्वारः सपादशतम् १६ एवमन्ये तत्परिवारभूताः सार्धा द्विषष्टि ६४ एवमन्ये सपादैकत्रिंशत् २५६, इह तु मूलप्रासादाः साढे द्वे योजनशते एवमर्द्धार्द्धहीनास्तदपरे यावदन्तिमाः पञ्चदश योजनानि पञ्च च योजनस्याष्टांशाः, एतदेव वाचनान्तरे उक्तम् 'चत्तारिपरिवाडीओपासायवडेंसगाणंअद्धद्धहीनाओ'त्तिएतेषांचप्रासादानांचतसृष्वपि परिपाटीषु त्रीणि शतान्येकचत्वारिंशदधिकानि भवन्ति, एतेभ्यः प्रासादेभ्य उत्तरपूर्वस्यां दिशि सभासुधर्मा सिद्धायतनमुपपातसभा ह्रदोऽभिषेकसभाऽलङ्कारसभाव्यवसायसभा चेति, एतानि च सुधर्मसभादीनि सौधर्मवैमानिकसभादिभ्यः प्रमाणतोऽर्द्धप्रमाणानि, ततश्चोच्छ्रय इहैषां षट्त्रिंशद्योजनानिपञ्चाशदायामोविष्कम्भश्चपञ्चविंशतिरिति, एतेषांच विजयदेवसम्बन्धिनामिव 'अनेगखम्भसयसन्निविठ्ठा अब्भुग्गयसुकयवइरवेइया' इत्यादिवर्णको वाच्यः । तथा 'दाराणं उप्पिं बहवेअट्ठमंगलगा झयाछत्ता इत्यादि, अलङ्कारश्च सभादीनांवाच्यः, सर्वचजीवाभिगमोक्तं विजयदेवसम्बन्धिचमरस्य वाच्यं यावदुपपातसभायांसङ्कल्पश्चाभिनवोत्पन्नस्यकिंममपूर्वपश्चाद्वा कर्तुश्रेयः? इत्यादिरूपः, अभिषेकश्चाभिषेकसभायां महद्धर्या सामानिकादिदेवकृतः, विभूषणाच वस्त्रालङ्कारकृताऽलङ्कारसभायां, व्यवसायश्च व्यवसायसभायांपुस्तकवाचनतः, अर्चनिकाच सिद्धायतने सिद्धप्रतिमादीनां, सुधर्मसभागमनंच सामानिकादिपरिवारोपेतस्य चमरस्य, परिवारश्च सामानिकादि, ऋद्धिमत्त्वं च ‘एवंमहिड्डिए' इत्यादिवचनैर्वाच्यमस्येति । एतद् वाचनान्तरेऽर्थतः प्रायोऽवलोक्यत एवेति । शतक-२ उद्देशकः-८ समाप्तः -शतकं-२ उद्देशकः-९:वृ.चमरचञ्चालक्षणंक्षेत्रमष्टमोद्देशक उक्तम्, अथ क्षेत्राधिकारादेव नवमे समयक्षेत्रमुच्यत इत्येवंसम्बन्धस्यास्येदं सूत्रम् Page #160 -------------------------------------------------------------------------- ________________ शतकं-२, वर्गः-, उद्देशकः-९ १५७ मू. (१४१) किमिदं भंते ! समयखेत्तेत्ति पवुनति ?, गोयमा ! अहाइजा दीवा दो य समुद्दा एसणं एवइए समयखेत्तेतिपयुच्चति, तत्थणं अयंजंबूद्दीवे २ सव्वदीवसमुद्दाणंसव्वब्भंतरे एवं जीवाभिगमवत्तव्यया नेयव्वा जाव अभितरं पुक्खरद्धं जोइसविहूणं । वृ. 'किमिद'मित्यादि तत्र समयः-कालस्तेनोपलक्षितं क्षेत्रं समयक्षेत्रं, कालो हि दिनमासादिरूपः सूर्यगतिसमभिव्यङ्गयो मनुष्यक्षेत्र एवन परतः, परतो हिनादित्याः संचरिष्णव इति, ‘एवं जीवाभिगमवत्तव्वया नेयव्य'त्ति, एषा चैवम्-'एगं जोयणसयसहस्सं आयामविखंभेण मित्यादि जोइसविहूर्ण ति, तत्रजम्बूद्वीपादिमनुष्यक्षेत्रवक्तव्यतायां जीवाभिगमोक्तायां ज्योतिष्कवक्तव्यताऽप्यस्ति ततस्तद्विहीनं यथा भवत्येवं जीवाभिगमवक्तव्यता नेतव्येति। ___वाचनान्तरे तु 'जोइसअट्टविहूणं'ति इत्यादि बहु दृश्यते, तत्र ‘जंबूद्दीवेणं भंते! कइचंदा पभासिंसु वा ३? कति सूरीया तविंसु वा ३? कइ नक्खत्ता जोयं जोइंसुव ३? इत्यादिकानि प्रत्येकं ज्योतिष्कसूत्राणि, तथा-से केणडेणं भंते! एवं वुच्चइ जंबूद्दीवे दीवे?, गोयमा! जंबूद्दीवे णं दीवे मंदरस्स पव्वयस्स उत्तरेणं लवणस्स दाहिणेणं जाव तत्थ २ बहवे जंबूरुक्खा जंबूवन्ना जावउवसोहेमाणाचिट्ठति, सेतेणटेणंगोयमा! एवं वुच्चइजंबूद्दीव्दीवे इत्यादीनि प्रत्येकमर्थसूत्राणि च सन्ति । ततश्चैतद्विहीनं यथा भवत्येवं जीवाभिगमवक्तव्यतया नेयं अस्योद्देशकस्य सूत्रं 'जाव इमा गाह'त्ति सङ्ग्रहगाथा, सा च॥१॥ “अरहंत समय बायर विज्जू थणिया बलाहगा अगनी। आगर निहि नइ उवराग निग्गमे वुड्डिवयणंच॥ अस्याश्चार्थस्तत्रानेन सम्बन्धेनायातो-जम्बूद्वीपादीनां मानुषोत्तरान्तानामर्थानांवर्णनस्यान्ते इदमुक्तम्-'जावंच णं मानुसुत्तरे पव्वए तावं च णं अस्सिलोएत्ति पवुच्चइ मनुष्यलोके उच्यत इत्यर्थः तथा 'अरहते'त्ति जावं च णं अरहंता चक्कवट्टी जाव सावियाओ मणुया पगइभद्दया विनीया तावं च णं अस्सिलोएत्ति पवुच्चइ। 'समय'त्तिजावंचणं समयाइ वा आवलिया इवा जाव अस्सिलोएत्ति पवुच्चइ, एवं जावं चणंबायरे विज्जुयारे बायरे थणियसद्दे जावंचणं वहवे ओराला बलाहया संसेयंति, 'अगनि त्ति जावं चणं बायरे तेउयाए जावं च णं आगरा इ वा निही इवा नई इ वा 'उबराग'त्ति चंदोवरागा इवा सूरोवरागाइवा तावं च णं अस्सिलोएत्ति पवुच्चइ उपरागो-ग्रहणं । ___ निग्गमे वुड्वियणंचत्तियावच्चनिर्गमादीनांवचन-प्रज्ञापनंतावन्मनुष्यलोकइति प्रकृतं, तत्र ‘जावंचणं चंदिमसूरियाणंजाव तारारूवाणं अइगमणं निग्गमणं वुड्डी निव्वुड्ढी आघविजइ तावं चणंअस्सिलोएत्ति पुवच्चइ'त्ति, अतिगमनमिहोत्तरायणं निर्गमनं-दक्षिणायनं वृद्धि-दिनस्य वर्द्धनं निवृद्धि-तस्यैव हानिरिति । शतकं-२ उद्देशकः-९ समाप्तः -शतकं-२ उद्देशकः-१०:वृ. अनन्तरं क्षेत्रमुक्तं तच्चास्तिकायदेशरूपमित्यस्तिकायाभिधानपरस्य दशमोद्देशकस्यादिसूत्रम् Page #161 -------------------------------------------------------------------------- ________________ १५८ भगवतीअङ्गसूत्रं २/-/१०/१४२ मू. (१४२) कति णं भंते ! अस्थिकाया पन्नत्ता?, गोयमा ! पंच अत्यिकाया पन्नत्ता, तंजहा-धम्मत्थिकाए अधम्मत्यिकाए आगासत्यिकाए जीवस्थिकाए पोगलस्थिकाए। धम्मत्थिकाएणं भंते ! कतिवन्ने कतिगंधे कतिरसे कतिफासे?, गोयमा! अवन्ने अगंधे अरसे अफासे अरूवे अजीवे सासए अवट्ठिए लोगदव्ये, से समासओ पंचविहे पन्नत्ते, तंजहादव्वओखेत्तओ कालओ भावओ गुणओ, दव्वओ गंधम्मत्थिकाएएगे दब्वे, खेत्तओणं लोगप्पमाणमेते, कालओन कयाविनआसिन कयाइ नत्थि जाव निचे, भावओ अवन्ने अगंधे अरसे अफासे, गुणओ गमणगुणे। अहम्मस्थिकाएवि एवं चैव, नवरं गुणओ ठाणगुणे, आगासत्थिकाएवि एवं चेव, नवरं खेत्तओ णं आगासस्थिकाए लोयालोयप्पमाणमेते अनंते चेव जाव गुणओ अवगाहणागुणे। जीवस्थिकाए णं भंते ! कतिवन्ने कतिगंधे कतिरसे कइफासे?, गोयमा ! अवन्ने जाव अरूवी जीवे सासए अवट्टिए लोगदब्बे, से समासओ पंचविहे पन्नत्ते, तंजहा-दव्यओ जाव गुणओ, दव्वओ णं जीवस्थिकाए अनंताई जीवदव्वाइं, खेतओ लोगप्पमाणमेत्ते कालओ न कयाइ न आसि जाव निच्चे, भावओ पुण अवनने अगंधे अरसे अफासे, गुणओ उवओगगुणे। पोग्गलत्थिकाएणंभंते! कतिवण्णे कतिगंधे० रसे० फासे?, गोयमा! पंचवन्ने पंचरसे दुगंधे अट्ठफासे रूवी अजीवे सासए अवट्ठिए लोगदव्वे, से समासओ पंचविहे पण्णते, तंजहादव्वओ खेत्तओ कालओ भावओ गुणओ, दव्वओ णं पोग्गलस्थिकाए अनंताइंदव्वाई, खेत्तओ लोयप्पमाणमेत्ते, कालओन कयाइ नआसिजाव निच्चे, भावओ वण्णभंते गंध० रस० फासमंते, गुणओ गहणगुणे। वृ. 'कइणमित्यादि, अस्तिशब्देन प्रदेशा उच्यन्तेऽतस्तेषां काया-राशयोऽस्तिकायाः, अथवाऽस्तीत्ययं निपातः कालत्रयाभिधायी, ततोऽस्तीति-सन्ति आसन भविष्यन्ति च येकायाःप्रदेशराशयस्तेऽस्तिकाया इति, धर्मास्तिकायादीनां चोपन्यासेऽयमेव क्रमः, तथाहि-धर्मास्तिकायादिपदस्यमाङ्गलिकत्वाद्धर्मास्तिकाय आदावुक्तः, तदनन्तरंचतद्विपक्षत्वादधर्मास्तिकायः, ततश्चतदाधारत्वादाकाशास्तिकायः, ततोऽनन्तत्वामूर्तत्वसाधम्यार्जजीवास्तिकायः,ततस्तदुपएम्भकत्वात्पुद्गलास्तिकाय इति । __'अवन्ने' इत्यादि, यत एवावर्णादिरत एव 'अरूपी' अमूर्तीनतुनिस्वभावो, नञः पर्युदासवृत्तित्वात, शाश्वतो द्रव्यतः अवस्थितः प्रदेशतः 'लोगदव्वेत्ति लोकस्य-पञ्चास्तिकायास्मकस्यांशभूतंद्रव्यंलोकद्रव्यं, भावत इति पर्यायतः, 'गुणओतिकार्यतः 'गमणगुणे'त्तिजीवपुद्गलानांगतिपरिणतानां गत्युपष्टम्भहेतूमत्स्यानांजलमिवेति। ठाणगुणेत्तिजीवपुद्गलानां स्थितिपरिणतानां स्थित्युपष्टम्भहेतुर्मत्स्यानां स्थलमिवेति । 'अवगाहनागुणे'त्ति जीवादीनामवकाशहेतुर्बदराणां कुण्डमिव । ‘उवओगगुणे'त्ति उपयोगः-चैतन्यं साकारनाकारभेदं । ‘गहणगुणे'त्तिग्रहणं-परस्परेण सम्बन्धनंजीवेन वा औदारिकादिभिः प्रकारैरिति। मू. (१४३) एगे भंते! धम्मत्थिकायपदेसे धम्मत्थिकाएत्ति वत्तव्वं सिया?, गोयमा! नो इणढे समटे, एवं दोनिवि तिन्निवि चत्तारि पंच छ सत्त अट्ट नव दस संखेजा, असंखेना भंते ! Page #162 -------------------------------------------------------------------------- ________________ शतकं-२, वर्ग:-, उद्देशकः-१० १५९ धम्मत्थिकायप्पएसा धम्मस्थिकाएत्ति वत्तव्यं सिया?, गोयमा! नोइणढे समझे, एगपदेसूणेविय णं भंते ! धम्मत्थिकाए २ त्ति वत्तव्वं सिया? नो तिणढे समढे । से केणडेणं भंते! एवं वुच्चइ? एगे धम्मस्थिकायपदेसे नो धम्मत्थिकाएत्ति वत्तव्वं सिया जाव एगपदेसूणेविय णं धम्मस्थिकाए नो धम्मस्थिकाएत्ति वत्तव्वं सिया? से नूनं गोयमा! खंडे चक्के सगले चक्के?, भगवं! नो खंडे चक्के सगले चक्के, एवं छत्ते चम्मे दंडेदूसे आउहे मोयए, सेतेणटेणं गोयमा! एवंवुच्चइ-एगेधम्मत्थिकायपदेसे नो धम्मत्थिकाएत्ति वत्तव्वं सिया जाव जगपदेसूणेविय णं धम्मत्थिकाए नो धम्मत्थिकाएत्ति वत्तव्वं सिया। सेकिंखातिएणभंते! धम्मस्थिकाएतिवत्तव्वंसिया?, गोयमा! असंखेजा धम्मस्थिकायपए ते सव्वे कसिणा पडिपुन्ना निरवसेसा एगगहणगहिया एस गंगोयमा! धम्मत्थिकाएत्ति वत्तव्वं सिया॥एवं अहम्मस्थिकाएवि, आगासस्थिकाएवि, जीवत्थिकायपोग्गलकायाविएवं चेव, नवरं तिण्हपि पदेसा अनंता भाणियव्वा ।। सेसंतं चैव ।। वृ. 'खंडंचक्के' इत्यादि, यथा खण्डचक्रंचक्रं न भवति, खण्डचक्रमित्येवं तस्य व्यपदिश्यमानत्वात्, अपितु सकलमेव चक्रं चक्रं भवति । एवं धर्मास्तिकायःप्रदेशेनाप्यूनोनधर्मास्तिकाय इति वक्तव्यः स्याद्, एतच्च निश्चयनयदर्शनं व्यवहारनयमतं तु-एकदेशेनोनमपि वस्तु वस्त्वेव, यथा खण्डोऽपिघटो घटएव, छिन्नकर्णोऽपि श्वा श्वैव, भणन्ति च-'एकदेशविकृतमनन्यवदि'ति । ‘से किंखाईति' अथ किं पुनरित्यर्थः 'सव्वेऽवि' समस्ताः, तेच देशापेक्षयाऽपि भवन्ति, प्रकारकास्न्येऽपि सर्वशब्दप्रवृत्तेरित्यत आह-'कसिण'त्ति कृत्स्ना न तु तदेकदेशापेक्षया सर्व इत्यर्थः, तेचस्वस्वभावरहिता अपि भवन्तीत्यत आह-प्रतिपूर्णा-आत्मस्वरूपेणाविकलाः, तेच प्रदेशान्तरापेक्षया स्वस्वभावन्यूना अपितथोच्यन्त इत्याह-निरवसेस'त्ति प्रदेशान्तरतोऽपिस्वस्वभावेनान्यूनाः, तथा 'एगग्गहणगहिय'त्ति एकग्रहणेन-एकशब्देन धर्मास्तिकाय इत्येवंलक्षणेन गृहीता येते तथा, एकशब्दाभिधेया इत्यर्थः, एकार्था वैते शब्दाः, 'पएसाअणंता भाणियब्वति धर्माधर्मयोरसद्धयेयाः प्रदेशा उक्ताः,आकाशादीनांपुनःप्रदेशाअनन्ता वाच्याः, अनन्तप्रदेशिकत्वात्रयाणामपीति। उपयोगगुणो जीवास्तिकायः प्राग्दर्शितः, अथ तद्देशभूतो जीव उत्थानादिगुण इति दर्शयन्नाह मू. (१४)जीवेणं भंते सउहाणे सकम्मे सबले सवीरिएसपुरिक्कारपरक्कमे आयभावेणं जीवभाव उवदंसेतीत्ति वत्तव्वं सिया?, हंता गोयमा ! जीवे णं सउट्ठाणे जाव उवदंसेतीत्ति वत्तव्वं सिया। सेकेणद्वेणंजाव वत्तव्यंसिया?, गोयमा! जीवेणं अनंताणंआभिनिबोहियनाणपजवाणं एवं सुयनाणपजवाणं ओहिनाणपजवाणं मणपज्जवनाणप० केवलानाणप० मइअन्नाणप० सुय- अन्नाणप० विभंगणाणपजवाणं चक्खुदसणप० अचक्खुदंसणप० ओहिदसणप० केवलदंसणप० - उवओगं गच्छइ, उवओगलक्खणे णं जीवे, से तेगडेणं एवं वुच्चइ । गोयमा ! जीवेणं सउठाणे जाव वत्तव्वं सिया। Page #163 -------------------------------------------------------------------------- ________________ १६० भगवतीअङ्गसूत्रं २/-/१०/१४४ वृ. 'जीवेण मित्यादि, इह च ‘सउट्ठाणे इत्यादीनि विशेषणानि मुक्तजीवव्युदासार्थानि 'आयभावेणं ति आत्मभावेन-उत्थानशयनगमनभोजनादिरूपेणात्मपरिणामविशेषेण जीवभाव'ति जीवत्वं चैतन्यम् ‘उपदर्शयति' प्रकाशयतीति वक्तव्यं स्याद् ?, विशिष्टस्योत्थानादेविशिष्टचेतनापूर्वकत्वादिति। ___'अनंताणंआभिनिबोहिए'त्यादि, पर्यवाः प्रज्ञाकृता अविभागाः पलिच्छेदाः, तेचानन्ता आभिनिबोधिकज्ञानस्यातोऽनन्तानामाभिनिबोधिकज्ञानपर्यवाणां सम्बन्धिनम्, अनन्ताभिनिबोधिकज्ञानपर्यवात्मकमित्यर्थः, 'उपयोग चेतनाविशेषं गच्छतीति योगः, उत्थानादावात्मभावेवर्तमान्इतिहृदयम्, अथ यद्युत्थानाद्यात्मभावेवर्तमानो जीव आभिनिबोधिकज्ञानाद्युपयोग गच्छति तत्किमेतावतैव जीवभावमुपदर्शयतीति वक्तव्यं स्यात् ? इत्याशङ्कयाह ‘उवओगे'त्यादि, अत उपयोगलक्षणंजीवभावमुत्थानाद्यात्मभावेनोपदर्शयतीति वक्तव्यं स्यादेवेति ॥अनन्तरंजीवचिन्तासूत्रमुक्तम्, अथ तदाधारत्वेनाकाशचिन्तासूत्राणि मू. (१४५) कतिवहे णं भंते ! आगासे पन्नते?, गोयमा ! दुविहे आगासे प० तंजहालोयागासे य अलयागासे य। लोयागासे णं भंते ! किं जीवा जीवदेसा जीवपदेसा अजीवा अजीवदेसा अजीवपएशा गोयमा! जीवाविजीवदेसावि जीवपदेसावि अजीवदेसावि अजीवपदेसाविजे जीवा ते नियमा एगिदिया बेंदिया तेइंदिया चउरिदिया पंचेंदिया अनिंदिया। जेजीवदेसातेनियमाएगिदियदेसाजाव अनिंदियदेसा, जेजीवपदेसाते नियमाएगिदियपदेसा जाव अनिंदियपदेसा। जे अजीवा ते दुविहा पन्नत्ता, तंजहा-रूवी य अरूवी य, जे रूवी ते चउब्विहा पन्नत्ता, तंजहा-खंधा खंधदेसा खंधपदेसा परमाणुपोग्गला, जे अरूवी ते पंचविहा पन्नत्ता, तंजहाधम्मस्थिकाए नोधम्मत्थिकायस्स देसे धम्भस्थिकायस्स पदेसाअधम्मस्थिकाए नोअधम्मस्थिकायस देसे अधम्मस्थिकायस्स पदेसा अद्धासमए।। वृ. तत्र लोकालोकाकाशयोर्लक्षणमिदं॥१॥ “धर्मादीनां वृत्तिर्द्रव्याणां भवति यत्र तत्क्षेत्रम् । _ तैव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् ।। इति ।। 'लोगागासे ण'मित्यादी षट् प्रश्नाः, तत्र लोकाकाशेऽधिकरणे 'जीव'त्ति संपूर्णानि जीवद्रव्याणि 'जीवदेस'त्तिजीवस्यैव बुद्धिपरिकल्पिता द्वयादयोविभागाः, 'जीवपएस'त्ति तस्यैव बुद्धिकृता एव प्रकृष्टा देशाः प्रदेशा, निर्विभागा भागा इत्यर्थः । 'अजीवत्तिधर्मास्तिकायादयो, ननुलोकाकाशेजीवाअजीवाश्चेत्युक्तेतद्देशप्रेशास्तत्रोक्ता एव भवन्ति, जीवाद्यव्यतिरिक्तत्वाद्देशादीनां, ततो जीवाजीवग्रहणे किं देशादिग्रहणेनेति ?, नैवं, निरवयवा जीवादय इति मतव्यवच्छेदार्थत्वादस्येति, अत्रोत्तरं ____ 'गोयमा ! जीवावी'त्यादि, (जे जीवेत्यादि) अनेन चाद्यप्रश्नत्रयस्य निर्वचनमुक्तम् । अथान्त्यस्य प्रश्नत्रयस्य निर्वचनमाह-रूवीय'त्तिमूत्ताः, पुद्गला इत्यर्थः, अरूवी यत्ति अमूत्ताः, धर्मास्तिकायादयइत्यर्थः, खंध'त्ति परमाणुप्रचयात्मकाः स्कन्धाः स्कन्धदेशाः द्वयादयो विभागाः Page #164 -------------------------------------------------------------------------- ________________ शतक-२, वर्ग:-, उद्देशकः-१० १६१ 'स्कन्धप्रदेशाः', तस्यैव निरंशाअंशाः ‘परमाणुपुद्गलाः' स्कन्धभावमनापन्नाः परमाणव इति, ततो लोकाकाशेरूपिद्रव्यापेक्षया 'अजीवाविअजीवदेसावि अजीवपएसावि' इत्येतदर्थतः स्याद्, अणूनां स्कन्धानां चाजीवग्रहणेन ग्रहणात् । 'जे अस्वी ते पंचविहे'त्यादि, अन्यत्रारूपिणो दशविधा उक्ताः, तद्यथा-आकाशास्तिकायस्तद्देशस्तप्रदेशश्चेत्येवं धर्माधर्मास्तिकायौ समयश्चेति दश, इह तुसभेदस्याकाशस्याधारत्वेन विवक्षितत्वात्तदाधेयाः सप्त वक्तव्या भवन्ति, न च तेऽत्र विवक्षिताः, वक्ष्यमाणकारणात्, येतु विवक्षितास्तानाह-पञ्चेति, कथमित्याह - 'धम्मस्थिकाए' इत्यादि, इह जीवानां पुद्गलानां च बहुत्वादेकस्यापि जीवस्य पुद्गलस्य वा स्थाने सङ्कोचादितथाविधपरिणामवशाबहवो जीवाः पुद्गलाश्च तथा तद्देशास्तप्रदेशाश्च संभवन्तीतिकृत्वा जीवाश्च जीवदेशाश्च जीवप्रदेशाच, तथा रूपिद्रव्यापेक्षयाऽजीवाश्थाजीवदेशाश्चाजीवप्रदेशाश्चेति संगतम्, एकत्राप्याश्रयेभेदवतो वस्तुत्रयस् सद्भावात, धर्मास्तिकायादौ तु द्वितयमेव युक्तं, यतोयदा संपूर्ण वस्तुविवक्ष्यते तदा धर्मास्तिकायादीत्युच्यते, तदंशविवक्षायां तु तत्प्रदेशा इति, तेषामवस्थितरूपत्वात्, तद्देशकल्पना त्वयुक्ता, तेषामनवस्थितरूपत्वादिति, यद्यपि चानवस्थितरूपत्वं जीवादिदेशानामप्यस्ति तथाऽपि तेषामेकत्राश्रये भेदेन सम्भवः प्ररूपणाकारणम् इह तु तन्नास्तिधर्मास्तिकायादेरेकत्वादसङ्कोचादिधर्मकत्वाचेति, अत एव धर्मास्तिकायादिदेशनिषेधायाह । 'नोधम्मस्थिकायस्स देसे' तथा 'नो अधम्मस्थिकायस्स देसे 'त्ति। चूर्णिकारोऽप्याह-'अलविणो दव्वा समुदयसद्देणं भन्नति, नीसेसा, पएसेहिं वा नीसेसा भनिना, नो देसेणं, तस्स अणवट्टियप्पमाणत्तणओ, तेण न देसेण निद्देसो, जो पुण देससद्दो एएसु कओ सो सविसयगयववहारत्थं परदव्वफुसणादिगयववहारत्थं चेति, तत्र स्वविषयेधर्मास्तिकायादिविषये यो देशस्य व्यवहारो-यथा धर्मास्तिकायः स्वदेशेनोलोकाकाशं व्याप्नोतीत्यदिस्तदर्थं, तथा परद्रव्येण-उर्ध्वलोकाकाशादिना यः स्वस्य स्पर्शनादिगतो व्यवहारो यथोलोकाकाशेन धर्मास्तिकायस्य देशः स्पृश्यते इत्यादिस्तदर्थःमिति। 'अद्धासमय'त्ति अद्धा-कालस्तल्लक्षणः समयः-क्षणोऽद्धासमयः, सचैक एव वर्तमानक्षणलक्षणः, अतीतानागतयोरसत्त्वादिति । कृतं लोकाकाशगतप्रश्नषट्कस्य निर्वचनम्, अथालोकाकाशं प्रति प्रश्नयनाह मू. (१४६) अलोगागासे णं भंते ! किंजीवा? पुच्छा तह चेव, गोयमा! नो जीवा जाव नोअजीवप्पएसा एगे अजीवदव्वदेसे अगुरुयलहुए अनंतेहिं अगुरुयलहुयगुणेहिं संजुत्तेसव्वागासे अनंतभागूणे। वृ. 'पुच्छातह चेव'त्ति यथा लोकप्रश्ने, तथाहि-'अलोकाकासेणंभंते! किंजीवाजीवदेसा जीवप्पएसा अजीवा अजीवदेसा अजीवप्पएस'त्ति । निर्वचनं त्वेषांषन्नामपि निषेधः, तथा 'एगे अजीवदव्वदेसे'त्ति अलोकाकाशस्य देशत्वं लोकालोकरूपाकाशद्रव्यस्य भागरूपत्वात् 'अगरुयलहुए'त्ति गुरुलघुत्वाव्यपदेश्यत्वात् 'अनंतेहिं Page #165 -------------------------------------------------------------------------- ________________ १६२ भगवती अङ्गसूत्रं २ //१०/१४६ अगुरुयल हुयगुणेहिं'ति 'अनन्त' स्वपर्यायपरपर्यायरूपैर्गुणैः, अगुरुलघुस्वभावेरित्यर्थः, 'सव्वागासे अनंतभागूणे'त्ति लोकाकाशस्यालोकाकाशापेक्षयाऽनन्तभागरूपत्वादिति । मू. (१४७) धम्मत्थिकाए णं भंते! के महालए पन्नत्ते ?, गोयमा ! लोए लोयमेत्ते लोयप्पमाणे लोयफुडे लोयं चैव फुसित्ताणं चिट्ठइ, एवं अहम्मत्थिकाए लोयागासे जीवत्थिकाए पोग्गलत्थिकाए पंचवि एक्काभिलावा | वृ. अथानन्तरोक्तान् धर्मास्तिकायादीन् प्रमाणतो निरूपयन्नाह - 'केमहालए 'ति लुप्तभावप्रत्ययत्वान्निर्देशस्य किं महत्त्वं यस्यासौ किमहत्त्वः ?, 'लोए 'त्ति लोकः, लोकप्रमितत्वाल्लोकव्यपदेशाद्वा, उच्यते च “पंचत्थिकायमइयं लोयं " इत्यादि । लोके चासौ वर्तते, इदं चाप्रश्नितमप्युक्तं, शिष्यहितत्वादाचार्यस्येति, 'लोकमात्रः' लोकपरिमाणः, स च किञ्चिन्यूनोऽपि व्यवहारतः स्यादित्यत आह-लोकप्रमाणः, लोकप्रदेशप्रमाणत्वात्तत्प्रदेशानां स चान्योऽन्यानुबन्धेन स्थित इत्येतदेवाह - 'लोयफुडे' त्ति लोकेन -लोकाकाशेन सकलस्वप्रदेशः स्पृष्टौ लोकस्पृष्टः, तथा लोकमेव च सकलस्वप्रदेशैः स्पृष्टा तिष्ठतीति । पुद्गलास्तिकायो लोकं स्पृष्टद्य तिष्ठतीत्यनन्तरमुक्तमिति स्पर्शनाऽधिकारादधोलोकादीनां धर्मास्तिकायादिगतां स्पर्शनां दर्शयन्निदमाह सू. (१४८) अहेलोए णं भंते ! धम्मत्थिकायस्स केवइयं फुसति ?, गोयमा ! सातिरेगं अद्धं फुसति । तिरयलोए णं भंते! पुच्छा, गोयमा ! असंखेज्जइभागं फुसइ । उड़लोए णं भंते! पुच्छा, गोयमा ! देसूनं अद्धं फुसइ ॥ वृ. 'सातिरेगं अद्धं'ति लोकव्यापकत्वाद्धर्मास्तिकायस्य सातिरेकसप्तरज्जुप्रमाणत्वाचाधोलोकस्य । असंखेज्जइभागं 'ति असङ्ख्यातयोजनप्रमाणस्य धर्मास्तिकायस्याष्टादशयोजनशतप्रमाणस्तिर्यग्लोकोऽसङ्ख्यात भागवर्त्तीति तस्यासावसङ्घयेयभागं स्पृशतीति । “देसोनं अद्धं’ति देशोनसप्तरज्जुप्रमाणत्वादूर्ध्वलोकस्येति । मू. (१४९) इमा णं भंते! रयणप्पभापुढवी धम्मत्धिकायस्स किं संखेज्जइभागं फुसति ? असंखेजइभागं फुसइ ? संखिजे भागे फुसति ? असंखेज्जे भागे फुसति ? सव्वं फुसति ?, गोयमा ! नो संखेज्जइभागं फुसति असंखेज्जइभागं फुसइ नो संखेज्जे नो असंखेज्जे नो सब्बं फुसति इमीसे णं भंते! रयणप्पभाए पुढवीए घनोदही धम्मत्थिकायस्स पुच्छा, किं संखेज्जइभागं फुसति ? जहा रयणप्पभा तहा घनोदहिघनवायतनुवाया। इमीसे णं भंते! रयणप्पभाए पुढवीए उवासंतरे धम्मत्थिकायस्स किं संखेज्जतिभागं फुसति असंखेज्जइभागं फुसइ जाव सव्वं फुसइ ?, गोयमा ! संखेज्जइभागं फुसइ नो असंखेज्जइ भागं फुसइ नो संखेजे० नो असंखेज्जे० नो सव्वं फुसइ, उवासंतराई सव्वाई, जहा रयणप्पभाए पुढवीए वत्तव्वया भनिया एवं जाव अहेसत्तमाए, जंबूद्दीवाइया दीवा लवणसमुद्दाइया समुद्दा । एवं सोहम्मे कप्पे जाव ईसिपब्भारापुढवीए, एते सव्वेऽवि असंखेजतिभागं फुसति, सेसा पडिसेहेयव्वा ॥ एवं धम्मत्थिकाए, एवं लोयागासेवि, गाहा Page #166 -------------------------------------------------------------------------- ________________ शतकं-२, वर्गः-, उद्देशकः-१० १६३ वृ. 'इमा णं भंते' इत्यादि, इह प्रतिपृथिवि पञ्च सूत्रानि देवलोकसूत्रानि द्वादश ग्रैवेयकसूत्रानि त्रीनि अनुत्तरेषत्वाग्भारासूत्रे द्वे एं द्विपञ्चाशत्सूत्रानि धर्मास्तिकायस्य किं सङ्खयेयं भागं स्पृशन्तीत्याद्यभिलापेनावसेयानि, तत्रावकाशान्तरानि सङ्घयेयभागं स्पृशन्ति, शेषास्त्वसङ्ख्येयभागमिति निर्वचनम्, एतान्येव सूत्राण्यधर्मास्तिकायलोकाकाशयोरिति । मू. (१५०) पुढवोदहीधणतणुकप्पा गेवेजणुत्तरा सिद्धी। संखेजतिभागं अंतरेसु सेसा असंखेजा ।। इहोक्तार्थःसङ्ग्रहगाथा भाविताथैवेति॥ शतकं-२ उद्देशकः-१० समाप्तः ॥१॥ श्रीपञ्चमाङ्गे गुरुसूत्रपिण्डे, शतं स्थितानेकशते द्वितीयम् । अनैपुणेनापि मया व्यचारि, सूत्रप्रयोगशवचोऽनुवृत्त्या ।। इति ।। शतकं-२ समाप्तम् मुनिदीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता भगवतीअगसूत्रे द्वितीय शतकस्य टीका परिसमाता। (शतकं-३) वृ. व्याख्यातं द्वितीयशतमथ तृतीयं व्याख्यायते, अस्य चायमभिसम्बन्धः-अनन्तरशतेऽस्तिकायाउक्ताः,इहतु तद्विशेषभूतस्य जीवास्तिकायस्यविविधधर्मा उच्यन्ते, इत्येवंसम्बन्धस्यास्य तृतीयशतस्योद्देशकार्थःसङ्ग्रहायेयं गाथामू. (१५१) केरिसविउव्वणा चमर किरिय जानित्थि नगर पाला य। ___ अहिवइ इंदियपरिसा ततियम्मि सए दसुद्देसा ।। वृ. तत्र 'केरिसविउव्वण'त्ति कीशी चमरस्य विकुर्वणाशक्तिरित्यादिप्रश्ननिर्वचनार्थः प्रथम उद्देशकः १,'चमर'त्ति चमरोत्पाताभिधानार्थो द्वितीयः २, 'किरिय'त्तिकायिक्यादिक्रियाधर्थाभिधानार्थःस्तृतीयः ३, 'जाण'त्ति यानं देवेन वैक्रियं कृतं जानाति साधुरित्याद्यर्थःनिर्णयार्थःश्चतुर्थः ४, 'इस्थिति साधुर्बाह्यान् पुद्गलान् पर्यादाय प्रभुः स्त्र्यादिरूपानि वैक्रियानि कर्तुमित्याद्यर्थःनिर्णयार्थः पञ्चमः ५।। 'नगर'त्ति वाराणस्यां नगर्या कृतसमुदघातोऽनगारो राजगृहे रूपानि जानातीत्याद्यर्थःनिश्चयपरः षष्ठः ६, 'पाला यत्ति सोमादिलोकपालचतुष्टयस्वरूपाभिधायकः सप्तमः ७, 'अहिवइति असुरादीनांकतिदेवाअधिपतयः? इत्याद्यर्थःपरोऽष्टमः, इंदिय'त्ति इन्द्रियविषयाभिधानार्थो नवमः ९, परिस'त्ति चमरपरिषदभिधानार्थो दशमः १० इति । तत्र कीशी विकुर्वणा? इत्याद्यर्थःस्य प्रथमोद्देशकस्येदं सूत्रम् -शतकं-३, उद्देशकः-१:मू. (१५२) तेणं कालेणं तेणं समएणं मोया नामं नगरी होत्था वन्नओ, तीसे णं मोयाए नगरीए बहिया उत्तरपुरच्छिमे दिसीमागे णं नंदणे नाम चेतिए होत्था, वन्नओ, तेणं कालेणं २ सामी समोसङ्के, परिसा निगच्छइ पडिगया परिसा, तेणं कालेणं तेणं समएणं समणस्स भगवओ Page #167 -------------------------------------------------------------------------- ________________ १६४ भगवतीअङ्गसूत्रं ३/-19/१५२ महावीरस्स दोचे अंतेवासी अग्गिभूतीनामंअनगारे गोयमगोत्तैणं सत्तुस्सेहे जाव पञ्जुवासमाणे एवं वदासी चमरेणंभंते! असुरिंदे असुरराया के महिड्डीए? केमहज्जुत्तीए ? केमहाबले? केमहायसे केमहासोक्खे ? केमहानुभागे? केवइयं च णं पभू विउवित्तए?, गोयमा ! चमरे णं असुरिंदै असुरराया महिड्डीए जाव महानुभागे सेणं तत्थ चोत्तीसाए भवणावाससयसहस्साणं चउसडीए सामानियसाहस्सीणं तायत्तीसाए तायत्तीसगाणं जाव विहरइ, एवंमहिद्दीए जाव महानुभागे। एवतियं चणंपभूविउवित्तए से जहानामए-जुवतीजुवाणे हत्येणं हत्थे गेण्हेजा, चक्कस्स वा नाभी अरगाउत्ता सिया, एवामेव गोयमा! चमरे असुरिंदे असुरराया वेउब्वियसमुग्धाएणं समोहणइ २ संखेजाइंजोयणाइंदंडं निसिरइ, तंजहा-रयणाणं जाव रिहाणं अहाबायरे पोग्गले परिसाडेइ २ अहासुहुमे पोग्गले परियाएति २ दोच्चंपि वेउब्वियसमुग्धाएणं समोहणति २। पभूणं गोयमा! चमरे असुरिंदे असुरराया केवलकप्पं जंबूद्दीवं २ बहुहिं असुरकुमारेहि देवेहिं देवीहि य आइन्नं वितिकिन्नं उवत्थडं संथडं फुडं अवगाढाअवगाढं करेत्तए । अदुत्तरंच गंगोयमा! पभूचमरे असुरिंदै असुरराया तिरियमसंखेने दीवसमुद्दे बहूहिं असुरकुमारेहिं देवेहिं देवीहि य आइन्ने वितिकिन्ने उवत्थडे संथडे फुडे अवगाढावगाढे करेत्तए। एसणं गोयमा! चमरस्स असुरिंदस्स असुररन्नो अयमेयारूवे विसए विसयमेत्ते वुइए नो चेवणं संपत्तीए विकुबिसु वा विकुव्वति वा विकुब्बिस्सति वा । वृ. 'तेणं कालेण'मित्यादि सुगम, नवरं 'केमहिड्डिए'त्ति केन रूपेण महर्द्धिकः ? किरूपा वा महर्द्धिरस्येति किंमहर्द्धिकः, कियन्महर्द्धिक इत्यन्ये, 'सामानियसाहस्सीणं'ति समानया. इन्द्रतुल्या ऋद्धया चरन्तीति सामानिकाः 'तायत्तीसाए'त्तित्रयस्त्रिंशतः तायत्तीसगाणं'तिमन्त्रिकल्पानां, यावत्करणादिदं दृश्यं चउण्हं लोगपालाणंपंचण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अनियाणं सत्तण्हं अमियाहिवईणं चउण्डं चउसहीणं आयरक्खदेवसाहस्सीणं अत्रेसिं च बहूणं चमरचंचारायहानिवत्थव्वाणं देवाण य देवीण य आहेवचं पोरेवचं सामित्त भट्टित्तं आणाईसरसेणावचं कारेमाणे पालेमाणे महयाऽऽहयनट्टगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं दिव्वाइंभोगभोगाई भुंजमाणे'त्ति तत्राधिपत्यम्-अधिपतिकर्म पुरोवरतित्वम्-अधिपतिकर्मपुरोवर्तित्वम्-अग्रगामित्वं स्वामित्वं-स्वस्वामिभावंभर्तृत्वं पोषकत्वम् आज्ञेश्वरस्य-आज्ञाप्रधानस्य सतो यत्सेनापत्यं तत्तथा तत्कारयन् अन्यैः पालयन् स्वयमिति तथा महता रवेणेति योगः। ___ आहय'तिआख्यानकप्रतिबद्धानीति वृद्धाः, अथवा अहय'त्तिअहतानि-अव्याहतानि नाट्यगीतवादितानि, तथा तन्त्री-वीणा तलतालाः-हस्ततालाः तलावा-हस्ताः तालाः-कंसिकाः 'तुडिय'त्तिशेषतूर्यानि, तथाघनाकारो ध्वनिसाधादयोमृदङ्गो मर्दलः पटुना-दक्षपुरुषेण प्रवादित इत्येतेषां द्वन्द्वोऽत एषांयोरवःसतथा तेन भोग भोगाईतिभोगान्शिब्दादीन् ‘एवंम-हिड्डिए'त्ति एवं महर्द्धिक इव महर्द्धिकः इयन्महर्द्धिक इत्यन्ये। _ 'सेजहानामए' इत्यादि, यथा युवतिं युवा हस्तेन हस्ते गृह्णाति, कामवशाद्गाढतरग्रहणतो निरन्तरहस्ताङ्गुलियतेत्यर्थः, दृष्टान्तान्तरमाह-'चक्कस्से'त्यादि, चक्रस्य वा नाभि, किंभूता? Page #168 -------------------------------------------------------------------------- ________________ शतकं-३, वर्गः-, उद्देशकः-१ १६५ 'अरगउत्त'त्ति अरकैरायुक्ता-अभिविधिनाऽन्विताअरकायुक्ता सिय'त्ति स्यात् भवेत् अथवाऽरका उत्तासिता-आस्फालिता यस्यां साऽरकोत्तासिता, एवमेव त्ति निरन्तरतयेत्यर्थः प्रभुर्जम्बूद्वीप बहुभिर्देवादिभिराकीर्ण कर्तुमिति योगः, वृद्धैस्तु व्याख्यातं-यथा यात्रादिषु युवतियूनो हस्ते लग्ना-प्रतिबद्धा गच्छति बहुलोकप्रचिते देशे, एवं यानि रूपानि विकुर्चितानि तान्येकस्मिन् कर्तरि प्रतिबद्धानि, यथा वा चक्रस्य नाभिरेका बहुभिररकैः प्रतिबद्धा घना निश्छिद्रा, एवमात्मशरीरप्रतिबद्धैरसुरदेवैर्देवीभिश्च पूरयेदिति। ____ 'वेउब्वियसमुग्धाएणंति वैक्रियकरणाय प्रयलविशेषेण 'समोहणइत्ति समुपहन्यते समुपहतो भवति समुपहन्ति वा-प्रदेशा विक्षिपतीति। तत्स्वरूपमेवाह-'संखेज्जाई'इत्यादि, दण्ड इव दण्डः-ऊर्ध्वाधआयतः शरीरबाहल्यो जीवप्रदेशकर्मपुद्गलसमूहः तत्रच विविधपुद्गलानादत्त इतिदर्शयन्नाह-तद्यथा- रत्नानां कर्केतनादीनाम, इहच यद्यपि रत्नादिपुद्गलाऔदारिकावैक्रियसमुदघातेच वैक्रिया एव ग्राह्याभवन्ति तथाऽपीहतेषांरलादिपुद्गलानामिव सारताप्रतिपादनाय रलानामित्याधुक्तं, तच्चरत्नानामिवेत्यादिव्याख्येयम्, अन्ये त्वाहुः औदारिका अपि ते गृहिताः सन्तो वैक्रियतया परिणमन्तीति, यावत्करणादिदं दृश्यम्-‘वइराणं वेरुलियाणं लोहियक्खाणं मसारगल्लाणंहंसगब्माणं पुलयाणंसोगंधियाणंजोतीरसाणंअंकाणंअंजणाणंरयणाणंजायसवाणं अंजणपुलयाणं फलियाणं'ति, किम् ? अत आह-'अहाबायरे'त्ति यथाबादरान्-असारान् पुद्गलान् परिशातयति दण्डनिसगगृहीतान्, यत्रोक्तं प्रज्ञापनाटीकायां 'यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्बद्धान् शातयतीति तत्समुदघातशब्दसमर्थनार्थःमनाभोगिकं वैक्रियशरीरकर्मनिर्जरणमाश्रित्येति, 'अहासुहुमे'त्ति यथासूक्ष्मान् सारान् परियाएति' पर्यादत्ते, दण्डनिसर्गगृहीतान् सामस्त्येनादत्त इत्यर्थः, 'दोचंपित्तिद्वितीयमपिवारंसमुद्घातं करोति, चिकीर्षितरूपनिर्माणार्थं, ततश्च 'पभुत्ति समर्थः केवलकप्पं तिकेवलः-परिपूर्ण कल्पत इति कल्पः-स्वकार्यकरणसामोर्पतस्ततःकर्मधारयः, अथवा 'केवलकल्पः' केवलज्ञानसदृशः परिपूर्णतासाधात्, संपूर्णपर्यायो वा केवलकल्प इतिशब्दः । 'आइन्न'मित्यादय एकार्था अत्यन्तव्याप्तिदर्शनायोक्ताः। ___ 'अदुत्तरंचणं तिअथापरंच, इदंचसामथ्यातिशयवर्णन 'विसए'त्तिगोचरो वैक्रियकरणशक्तेः, अयं च तत्करणयुक्तोऽपिस्यादित्यत आह-'विउब्बिसुवा' विकुर्वितवान् विकुर्वति वा विकुर्विष्यति वा, विकुर्व इत्ययं धातुः सामयिकोऽस्ति, विकुर्वणेत्यादिप्रयोगदर्शनादिति । मू.(१५३) जति णं भंते ! चमरे असुरिंदे असुरराया एमहिद्दीए जाव एवइयं च णं पभू विकुञ्चित्तए, चमरस्स गंभंते! असुरिंदस्स असुररन्नो सामानिया देवा केमहिड्डीया जाव केवतियं चणं पभू विकुवित्तए?, गोयमा ! चमरस्स असुरिंदस्स असुररनो सामानिया देवा महिडिया जाव महानुभागा, तेणंतत्थ साणं २ भवणाणं साणं २ सामानियाणं साणं २ अग्गमहिसीणंजाव दिव्वाइं भोगभोगाइं जमाणा विहरति । एवंमहिड्डीया जाव एवइयं च णं पभूचिकुवित्तए, से जहानामए-जुवतिं जुवाणे हत्थेणं हत्थे गेण्हेजा चक्कस्स वा नामी अरयाउत्ता सिया एवामेव गोयमा! चमरस्स असुरिंदस्सअसुररन्नो एगमेगे सामानिए देवे वेउब्वियसमुग्घाएणं समोहणइ जाव दोचंपि वेउब्वियसमुग्घाएणं Page #169 -------------------------------------------------------------------------- ________________ १६६ भगवती अङ्गसूत्रं ३/-/१/१५३ समोहणति २ पभू णं गोयमा ! चमरस्स असुरिंदस्स असुररन्नो एगमेगे सामानिए देवे केवलकप्पं जंबूद्दीवं २ बहूहिं असुरकुमारेहिं देवेहिं देवीहि य आइनं वितिकिन्नं उवत्थडं संथडं फुडं अवगाढावगाढं करेत्तए । अदुत्तरं चणं गोयमा ! पभू चमरस्स असुरिंदस्स असुररन्नो एगमेगे सामानियदेवे तिरियमसंखेजे दीवसमुद्दे बहूहिं असुरकुमारेहिं देवेहिं देवीहि य आइन्ने वितिकिन्ने उवत्थडे संथडे फुडे अवगाढावगाढे करेत्तए, एसणंगोयमा ! चमरस्स असुरिंदरस असुररन्नो एगमेगस्स सामानियदेवस्स अयमेयारूवे विसर विसयमेत्ते बहुए नो चेव णं संपत्तीए विकुव्विसु वा विकुव्वति वा विकुव्विस्संति वा । जति णं भंते ! चमरस्स असुरिंदस्स असुरन्नो सामानिया देवा एवंमहिड्डिया जाव एवतियं च णं पभू विकुव्वित्तए चमरस्स णं भंते! असुरिंदस्स असुररनो तायत्तीसिया देवा केमहिड्डीया ? तायत्तीसिया देवा जहा सामानिया तहा नेयव्वा, लोयपाला तहेव, नवरं संखेज्जा दीवसमुद्दा भानियव्वा बहूहिं असुरकुमारेहिं २ आइने जाव विउव्विस्संति वा । जति णं भंते ! चमरस्स असुरिंदस्स असुररन्नो लोगपाला देवा एवंमहिड्डीया जाव एवतियं च णं पभू विउब्वित्तए । चमरस्स णं भंते! असुरिंदरस असुरन्नो अग्गमहिसीओ देवीओ केमहिड्डीयाओ जाव केवतियं च णं पभू विकुव्वित्तए ?, गोयमा ! चमरस्स णं असुरिंदस्स असुररनो अग्गमहिसीओ महिड्डियाओ जाव महानुभागाओ, ताओ णं तत्थ साणं २ भवणाणं साणं २ सामानियसाहस्सीणं साणं २ महत्तरियाणं साणं २ परिसाणं जाव एमहिड्डियाओ अन्नं जहा लोगपालाणं अपरिसेसं । सेवं भंते ! २त्ति । वृ. 'नवरं संखेजा दीवसमुद्द' त्ति लोकपालादीनां सामानिकेभ्योऽल्पतरर्द्धिकत्वेनाल्पतरत्वाद्वैक्रियकरणलब्धेरिति । मू. (१५४) भगवं दोच्चे गोयमे समणं भगवं महावीरं बंदइ नमसइ २ जेणेव तच्चे गोयमे वायुभूतिअनगारे तेणेव उवागच्छति २ त गोयमं वायुभूतिं अनगारं एवं वदासि एवं खलु गोयमा ! चमरे असुरिदे असुरराया एवंमहिड्डीए तं चैव एवं सव्वं अपुट्ठवागरणं नेयव्वं अपरिसेसियं जाव अग्गमहिसीणं वत्तव्वया समत्ता । तणं सेतो गोयमे वायुभूती अनगारे दोस्स गोयमस्स अग्गिभूइस्स अनगारस्स एवमाइक्खमाणस्स भा०प० परू० एयमहं नो सद्दहइ नो पत्तियइ नो रोयइ एयमठ्ठे असद्दहमाणे अपत्तियमाणे अरोएमाणे उट्टाए उट्ठेइ २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छि जाव पज्जुवासमाणे एवं वयासी एवं खलु भंते! दोचे गोयमे अग्निभूति अनगारे मम एवमातिक्खइ भासइ पन्नवेइ परूवेइ एवं खलु गोयमा ! चमरे असुरिंदे असुरराया महिड्डीए जाव महानुभावे से णं तत्थ चोत्तीसाए भवणावाससयसहस्साणं एवं तं चैव सव्वं अपरिसेसं भानियव्वं जाव अग्गमहिसीणं वत्तव्वया समत्ता, से कहमेयं भंते ! ? -एवं गोयमादि समणे भगवं महावीरे तच्चं गोयमं वाउभूतिं अनगारं एवं वदासि जन्नं गोयमा ! दोघे गो० अग्गिभूइ अनगारे तव एवमातिक्खइ ४- एवं खलु गोयमा ! चमरे ३ महिड्डिए एवं तं चैव सव्वं जाव अग्गमहिसीणं वत्तव्वया समत्ता, सच्चे णं एसमट्टे, अहंपि णं गोयमा ! एवमातिक्खामि भा० प० परू०, एवं खलु गोयमा ! चमरे ३ जाव महिड्डिए सो चेव बितिओ Page #170 -------------------------------------------------------------------------- ________________ शतकं - ३, वर्ग:-, उद्देशक:- 9 १६७ गमो भानियव्यो जाव अग्गमहिसीओ, सच्चे णं एसमट्टे, सेव भंते २ तच्चे गोयमे ! वायुभूती अनगारे समणं भगवं महावीरं वंदइ नमंसइ २ जेणेव दोघे गोयमे अग्गिभूती अनगारे तेणेव उवागच्छइ २ दोघं गो० अग्गिभूतिं अनगारं वंदइ नम॑सति २ एयमहं सम्मं विनएणं भूजो २ खामेति । वृ. 'अट्ठवागरणं' ति अपृष्टे सति प्रतिपादनं । मू. (१५५) तए णं से तचे गोयमे वाउभूति अनगारे दोघेणं गोयमेणं अग्गिभूतीनामेणं अनगारेणं सद्धिं जेणेव समणे भगवं महावीरे जाव पज्जुवासमाणे एवं वयासि-जति णं भंते ! चमरे असुरिंदे असुराया एवंमहिड्डीए जाव एवतियं च णंपभू विकुव्वित्ते बली णं भंते! चइरोयणिंदे वइरोयणराया केमहिड्डीए जाव केवइयं च णं पभू विकुव्वित्तए ? गोयमा ! बली णं वइरोयणिंदे वइरोयणराया महिड्डीए जाव महानुभागं, से णं तत्थ तीसाए भवणावाससयसहस्साणं सट्टीए सामानियसाहस्सीणं सेसं जहा चमरस्स तहा बलियस्सवि नेयव्वं, नवरं सातिरेगं केवलकप्पं जंबूद्दीवंति भानियव्वं, सेसं तं चैव निरवसेसं नेयव्वं, नवरं नाणत्तं जानियव्वं भवणेहिं सामानिएहिं, सेवं भंते २ त्ति तच्चे गोयमे वायुभूति जाव विहरति । भंते त्ति भगवं दोच्चे गोयमे अग्गिभूतीअनगारे समणं भगवं महावीरं वंदइ २ एवं वदासीजइणं भंते! बली वइरोयणिंदे वइरोयणराया एमहिड्डीए जाव एवइयं च णं पभू विकुव्वित्तए धरणे णं भंते! नागकुमारिंदै नागकुमारराया केमहिड्डीए जाव केवतियं च णं पभू विकुव्वित्तए गोयमा ! धरणेणं नागकुमारिंदै नागकुमारराया एमहिड्डीए जाव से णं तत्थ चोयालीसाए भवणावाससयसहस्साणं छण्हं सामानियसाहस्सीणं तायत्तीसाए तायत्तीसगाणं चउण्हं लोगपालाणं छण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अनियाणं सत्तण्हं अनियाहिवईणं चउवीसाए आयरक्खदेवसाहस्सीणं अन्नेसिं च जाव विहरइ, एवतियं च णं पभू विउव्वित्तए से जहानामए-जुवतिं जुवाणे जाव पभू केवलकप्पं जंबूद्दीवं २ जाव तिरियं संखेजे दीवसमुद्दे बहूहिं नागकुमारीहिं जाव विउव्विस्संति वा । सामानिया तायत्तीसलोगपालग्ग महिसीओ य तहेव जहा चमरस्स, एवं धरणे णं नागकुमारराया महिड्डिए जाव एवतियं जहा चमरे तहा धरणेवि, नवरं संखेज्जे दीवसमुद्दे भानियव्वं, एवं जाव धनियकुमारा वाणमंतरा जोइसियावि, नवरं दाहिनिल्ले सव्वे अग्गिभूती पुच्छति, उत्तरिल्ले सव्वे वाउभूति पुच्छइ, भंतेत्ति भगवं दोच्चे गोयमे अग्गिभूती अनगारे समणं भगवं म० वंदति नम॑सति २ एवं वयासी-जति णं भंते! जोइसिंदे जोतिसराया एवंमहिड्डीए जाव एवतियं चणं पभू विकुव्वित्तए सक्के णं भंते! देविंदे देवराया केमहिड्डीए जाव केवतियं च णं पभू विउव्वित्तए गोयमा ! सक्के णं देविंदे देवराया महिहीए जाव महानुभागे, से णं तत्थ बत्तीसाए विमाणावाससयसहस्साणंचउरासीए सामानियसाहस्सीणं जाव चउण्हं चउरासीणं आयरक्ख (देव) साहस्सीणं अन्नेसिं च जाव विहरइ, एवंमहिड्डीए जाब एवतियं च णं पभू विकुव्वित्तए, एवं जहेव चमरस्स तहेव भानियव्यं, नवरं दो केवलकप्पे जंबूद्दीवे २ अवसेसं तं चेव, एस णं गोयमा ! सक्कस्स देविदस्स देवरन्नो इमेयारूवे विसए विंसयमेत्ते णं बुइए नो चेव णं संपत्तीए विउव्विंसु वा विउव्वति वा विउव्विरसति वा । Page #171 -------------------------------------------------------------------------- ________________ १६८ भगवतीअगसूत्रं ३/-19/१५५ वृ. 'वइरोयणिंदे'त्ति दाक्षिणात्यासुरकुमारेभ्यः सकाशाद्विशिष्टं रोचनं-दीपनं येषामस्ति ते वैरोचना-औदीच्यासुरास्तेषु मध्ये इन्द्रः-परमेश्वरो वैरोचनेन्द्रः । साइरेगं केवलकप्पंति औदीच्येन्द्रत्वेन बलेर्विशिष्टतरलब्धिकत्वादिति । एवं जाव थनियकुमार'त्ति धरणप्रकरणमिव भूतानन्दादिमहाघोषान्तभवनपतीन्द्रप्रकरणान्यध्येयानि, तेषु चेन्द्रनामान्येतद्भाथानुसारतो वाच्यानि॥१॥ "चमरे १ धरणे २ तह वेणुदेव ३ हरिकंत ४ अग्गिसीहे य ५। पुन्ने ६ जलकंतेविय ७ अमिय ८ विलंबेय ९ घोसे य १०॥ -एते दक्षिणनिकायेन्द्राः, इतरे तु"बलि १ भूयानंदे २ वेणुदालि ३ हरिसह ४ऽग्गिमानव ५ वसिष्टे ६। जलप्पभे७ अमियवाहणे ८ पभंजण ९ महाघोसे १०॥ एतेषां च भवनसङ्ख्या "चउतीसा १ चउचत्ता २" इत्यादिपूर्वोक्तगाथाद्वयदवसेया, सामानिकात्मरक्षसङ्घया चैवम्॥१॥ “चउसट्टी सट्ठी खल छच्च सहस्सा उ असुरवजाणं । सामानिया उ एए चउग्गुणा आयरक्खा उ ।। अग्रमहिष्यस्तु प्रत्येकं घरणादीनां षट्, सूत्राभिलापस्तु धरणसूत्रवत्कार्यः, 'वाणमंतरजोइसियावित्तिव्यन्तरेन्द्रा अपि धरणेन्द्रवत्सपरिवारा वाच्याः, एतेषुचप्रतिनिकायंदक्षिणोत्तरभेदेन द्वौ द्वौ इन्द्रौ स्याता, तद्यथा॥१॥ “काले य महाकाले १ सुरूव पडिरूव २ पुन्नभद्दे य । अमरवइ मानिभद्दे ३ भीमे यतहा महाभीमे ४ ।। ॥२॥ किंनर किंपुरिसे ५ खलु सप्पुरिसे चेव तह महापुरिसे ६ । अइकाय महाकाए ७ गीयरई चेव गीयजसे ८॥ एतेषां ज्योतिष्काणां च त्रायस्त्रिंश लोकपालाश्च न सन्तीति ते न वाच्याः, सामानिकास्तु चतुःसहस्रसङ्ख्याः , एतच्चतुर्गुणाश्चात्मरक्षाअग्रमहिष्यश्चतम्र इति, एतेषुचसर्वेष्वपिदाक्षिणात्यानिन्द्रानादित्यं चाग्निभूति पृच्छति । उदीच्यांश्चन्द्रं च वायुभूति। तत्र च दाक्षिणात्येष्वादित्ये च केवलकल्पं जम्बूद्वीपं संस्तृतमित्यादि, औदीच्येषु च चन्द्रे च सातिरेकं जम्बूद्वीपमित्यादि च वाच्यं, यच्चेहाधिकृतवाचनायामसूचितमपि व्याख्यातं तद्वाचनान्तर- मुपजीव्येति भावनीयमिति, तत्र कालेन्द्रसूत्राभिलाप एवम् 'काले णं मंते ! पिसाइंदे पिसायराया केमहिड्डीए ६ केवइयं च णं पभू विउवित्तए?, गोयमा! कालेणं महिड्डीए ६ सेणंतत्थअसंखेजाणनगरवाससयसहस्साणंचउण्हंसामानियसाहस्सीणं सोलसण्हं आयरक्खदेवसाहस्सीणंचउण्हं अग्गमहिसीणं सपरिवाराणं अन्नेसिंच बहूणं पिसायाणं देवाणं देवीणयआहेवचं जावविहरइ, एवंमहिड्डिए ६ एवतियंचणं पभूविउव्वित्तए जाव केवलकप्पं जंबूद्दीवं २ जाव तिरियं संखेने दीवसमुद्दे' इत्यादि, शक्रप्रकरणे 'जाव चउण्हं चउरासीणमित्यत्रयावत्करणादिदंश्यम्-'अट्ठण्हं अग्गमहिसीणंसपरिवाराणंचउण्हं लोगपालाणं तिण्हं परिसाणं सत्तण्हं अनियाणं सत्तण्हं अनियाहिवईणं'ति । Page #172 -------------------------------------------------------------------------- ________________ शतक-३, वर्गः-, उद्देशकः-१ १६९ शक्रस्य विकुर्वणोक्ता, अथ तत्सामानिकानां सा वक्तव्या, तत्रच स्वप्रतीतं सामानिकविशेषमाश्रित्य तच्चरितानुवादस्तान् प्रश्नयन्नाह मू. (१५६) जइ णं भंते ! सक्के देविंदे देवराया एवमहिद्दीए जाव तवतियं च णं पभू विकुवित्तए। __एवं खलुदेवाणुप्पियाणं अंतेवासी तीसए नामंअनगारे पगतिभद्दएजाव विनीएछट्ठछटेणं अनिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे बहुपडियुन्नाई अट्ठ संवच्छराइं सामन्नपरियागं पाउनितामासियाए संलेहणाए अत्ताणंझूसेत्ता सहिँ भत्ताइअनसणाएछेदेत्ता आलोतियपडिक्कते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे सयंसि विमाणंसि उववायसभाए देवसयनिजंसि देवदूसंतरिए अंगुलस्स असंखेजइभागमेत्ताए ओगाहणाए सक्कस्स देविंदस्स देवरन्नो सामानियदेवत्ताए उववन्ने, तए णं तीसए देवे अहुणोववनमेत्ते समाणे पंचविहाए पजत्तीए पज्जत्तिभावंगच्छइ, तंजहा-आहारपज्जत्तीए सरीर० इंदिय० आणुपाणुपजत्तीए भासामणपञ्जत्तीए, तएणं तं तीसयं देवं पंचविहाए पजत्तीए पजत्तिभावं गयं समाणं सामानियपरिसोववन्नया देवा करयलपरिग्गहियं दसनह सिरसावत्तं मत्थए अंजलिं कटु जएणं विजएणं वद्धाविति २ एवं वदासि अहोणं देवाणुप्पिए! दिव्वा देविड्डी दिव्वा देवजुत्ती दिव्वे देवानुभावे लद्धे पत्ते अभिसमनागते, जारिसिया णं देवाणुप्पिएहिं दिव्वा देविटी दिव्वा देवजुत्ती दिव्वे देवानुभावे लद्धे पत्ते अभिसमन्नागते तारिसिया णं सक्केणं देविंदेणं देवरना दिव्या देविवी जाव अभिसमन्नागया, जारिसिया णं सक्केणं देविदेणं देवरन्ना दिव्वा देविड्डी जाव अभिसमन्नागया तारिसिया णं देवाणुप्पिएहिं दिव्वा देविडी जाव अभिसमन्ना गया। से णं भंते ! तीसए देवे केमहिटीए जाव केवतियं चणं पभू विउवित्तए?, गोयमा ! महिड्डीए जाव महानुभागे, से णं तत्थ सयस्स विमाणस्स चउण्हं सामानियसाहस्सणं चउण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अनियाणं सत्तण्हं अनियाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणंअन्नेसिंचबहूणंवेमानियाणंदेवाणयदेवीणय जावविहरति, एवंमहिड्डीए जाव एवइयं च णं पभू विउव्यित्तए, से जहानामए जुवतिं जुवाणे हत्थेणं हत्थे गेण्हेजा जहेव सक्कस्स तहेव जाव एस णं गोयमा ! तीसयस्स देवस्स अयमेयारूवे विसए विसयमेत्ते बुइए नो चेवणं संपत्तीए विउव्दिसु वा३।। ___जति णं भंते ! तीसए देवे महिटीए जाव एवइयं च णं पभू विउवित्तए सक्कस्सणं भंते ! देविंदस्स देवरन्नो एगमेगस्स सामानियस्स देवस्स इमेयारूवे विसयमेत्ते बुइए नोचेवणं संपत्तीए विउब्बिसु वा विउव्दिति वा विउव्विस्संति वा तायत्तीसाय लोगपालअग्गमहिसीगंजहेव चमरस्स नवरं दो केवलकप्पे जंबूद्दीप्पे जंबूद्दीवे २ अन्नं तं चेव । सेवं भंते २ त्ति दोचे गोयमे जाव विहरति । वृ. 'एवं खलु'इत्यादि, 'एवम्' इति वक्ष्यमाणन्यायेन सामानिकदेवतयोत्पन्नइति योगः, 'तीसए'त्तितिष्यकाभिधानः सयंसित्तिस्वके विमाने, पंचविहाए पजत्तीए'त्ति पर्याप्ति-आहारशरीरादीनामभिनिर्वृत्ति, सा चान्यत्र षोढोक्ता, इह तु पञ्चधा, भाषामनः पर्याप्तयोर्बहुश्रुता Page #173 -------------------------------------------------------------------------- ________________ १७० भगवती अङ्गसूत्रं ३/-/१/१५६ भिमतेन केनापि कारणेनैकत्वविवक्षणात् । 'लद्धे' त्ति जन्मान्तरे तदुपार्जनापिक्षया 'पत्ते' त्ति प्राप्ता देवभवापेक्षया 'अभिसमन्नागए' त्ति तद्भोगापेक्षया 'जहेव चमरस्स'त्ति, अनेन लोकपालाग्रमहिषीणां 'तिरियं संखेज्जे दीवसमुद्दे 'ति वाच्यमिति सूचितम् ॥ मू. (१५७) भंतेत्ति भगवं तच्चे गोयमे वाउभूती अनगारे समणं भगवं जाव एवं वदासीजति णं भंते! सक्के देविंदे देवराया ए महिड्डीए जाव एवइयं च णं पभू विउब्वित्तए ईसाने णं भंते देविंदे देवराया केमहिडीए ? एवं तहेव, नवरं साहिए दो केवलकप्पे जंबूदीवे २ अवसेसं तहेव वृ. 'ईसाने णं भंते' इत्यादि, ईशानप्रकरणम्, इहच 'एवं तहेव' त्ति अनेन यद्यपि शक्रसमानवक्तव्यमीशानेन्द्रप्रकरणं सूचितं तथाऽपि विशेषोऽस्ति, उभयसाधारणपदापेक्षत्वादतिदेशस्येति, सचायम्- 'सेणं अट्ठावीसाए विमाणावाससयहस्साणं असीईए सामानियसाहस्सीणं जाव चउन्हं असीईणं आयरक्खदेवसाहस्सीणं ति ।। ईशानवक्तव्यतानन्तरं तत्सामानिकवक्तव्यतायां स्वप्रतीतं तद्विशेषमाश्रित्य तच्चरितानुवादतः प्रश्नयन्नाह मू. (१५८) जति णं भंते ! ईसाणे देविंदे देवराया एमहिड्डीए जाब एवतियं च णं पभू विउव्वित्तए || एवं खलु देवाणुप्पियाणं अंतेवासी कुरुदत्तपुत्ते नामं पगतिभद्दए जाव विनीए अट्टमंअट्टमेणं अनिक्खित्तेणं पारणए आयंबिलपरिग्गहिएणं तवोकम्मेणं उडुं बाहाओ परिज्झिय २ सूराभिसु आयावणभूमीए आयावेमाणे बहुपडिपुन्ने छम्मासे सामन्नपरियागं पाउनित्ता अद्धमासियाए संलेहणाए अत्ताणं झोसित्ता तीसं भत्ताइं अनसणाए छेदित्ता आलोइयपडिक्कते समाहिपत्ते कालमासे कालं किच्चा ईसाने कप्पे सरांसि विमाणंसि जा चेव तीसए वत्तव्वया ता सव्वेव अपरिसेसा कुरुदत्तपुत्तेवि, नवरं सातिरेगे दो केवलकप्पे जंबूद्दीवे २, अवसेसं तं चेव, एवं सामानियतायत्तीसलोगपाल अग्गमहिसीणं जाव एस णं गोयमा ! ईसाणस्स देविंदस्स देवरनो एवं एगमेगाए अग्गमहिसीए देवीए अयमेयारूवे विसए विसयमेत्ते बुइए नो चेव णं संपत्तीए विउव्विसु वा ३ ॥ वृ. 'उड्डुं बाहाओ पगिज्झिय'त्ति प्रगृह्य विधायेत्यर्थः । मू. (१५९) एवं सणकुमारेवि, नवरं चत्तारि केवलकप्पे जंबूद्दीवे दीवे अदुत्तरं च णं तिरियमसंखेज्जे, एवं सामानियतायत्तीसलोगपाल अग्गमहिसीणं असंखेज्जे दीवसमुद्दे सव्वे विउव्वंति, सणकुमाराओ आरद्धा उवरिल्ला लोगपाला सव्वेवि असंखेजे दीवसमुद्दे विउव्विति, एवं माहिंदेवि, नवरं सातिरेगे चत्तारि केलकप्पे जंबूद्दीवे २, एवं बंभलोएवि, नवरं अट्ठ केवलकप्पे, एवं लंतएवि, नवरं सातिरेगे अट्ठ केवलकप्पे, महासुक्के सोलस केवलकप्पे, सहसारे सातिरेगे सोलस, एवं पाणएवि, नवरं बत्तीसं केवल०, एवं अनुएवि० नवरं सातिरेगे बत्तीसं केवलकप्पे जंबूद्दीवे २ अनं तं चेव, सेवं भंते २ ति तच्चे गोयमे वायुभूती अनगारे समणं भगवं महावीरं वंदइ नम॑सति जाव विहरति । तए णं समणे भगवं महावीरे अन्नया कयाई मोयाओ नगरीओ नंदणाओ चेतियाओ पडिनिक्खमइ २ बहिया जणवयविहारं विहरइ ॥ वृ. 'एवं सणकुमारेवि 'त्ति, अनेनेदं सूचितम्- 'सणंकुमारेणं भंते!' देविंदे देवराया केमहिडिए ६ केवइयं च णं पभू विउव्वित्तए ?, गोयमा ! सणकुमारे णं देवंदे देवराया महिड्डिए ६, सेणं बारसहं विमाणावाससयसाहस्सीणं बावत्तरीए सामानियसाहस्सीणं जाव चउण्हं बावत्तरीणं Page #174 -------------------------------------------------------------------------- ________________ शतकं - ३, वर्ग:-, उद्देशक:- 9 आयरक्खदेवसाहस्सीण' मित्यादीति, 'अग्गमहिसीणं' ति यद्यपि सनत्कुमारे स्त्रीणामुत्पत्तिर्नास्ति तथाऽपि याः सौधर्मोत्पन्नाः समयाधिकपल्योपमादिदशपल्योपमान्तस्थितयोऽपरिगृहीतदेव्यस्ताः सनत्कुमारदेवानां भोगाय संपद्यन्ते इतिकृत्वाऽग्रमहिष्य इत्युक्तमिति । एवं माहेन्द्रादिसूत्राण्यपि नाथानुसारेण विमानमानं सामानिकादिमानं च विज्ञायानुसन्धानीयानि गाथाश्चैतम् 119 11 " बत्तीस अडवीसा २ बारस ३ अट्ठ ४ चउरो ५ य सयसहस्सा । आरेण बंभलोया विमाणसंखा भवे एसा ॥ पन्नासं ६ चत्त ७ छच्चेव ८ सहस्सा लंतसुक्कसहसारे । सयचउरो आणयपाणएसु ९-१० तिन्नारणच्चुयओ ११-१२ ॥ - सामानिकपरिमाणगाथा ॥१॥ "चउरासीइ असीई बावत्तरि सत्तरी य सट्ठी य । पन्ना चत्तालीसा तीसा वीसा दस सहस्सा ॥ इह च शक्रादिकान् पञ्चैकान्तरितानग्निभूति पृच्छतिः, ईशानादींश्च तथैव वायुभूतिरिति । इन्द्राणां वैक्रिय शक्तिप्ररूपणप्रक्रमादीशानेन्द्रेण प्रकाशितस्यात्मीयस्य वैक्रियरूपकरणसामार्थ्यस्य तेजोलेश्यासामर्थ्यस्य चोपदर्शनायेदमाह ॥२॥ १७१ मू. (१६०) तेणं कालेणं तेणं० रायगिहे नामं नगरे होत्था, वन्नओ, जाव परिसा पज्जुवासइ ते कालेणं २ ईसाणे देविंदे देवराया सूलपाणी बसभवाहणे उत्तरडलोगाहिवई अट्ठावीसविमाणावाससय सहस्साहिबई अयंरबरवत्थधरे आलइयमालमउडे नवहेमचारुचित्तचंचलकुंडल विलिहिज्ज माणगंडे जाव दस दिसाओ उज्जोवेमाणे पभासेमाणे ईसाने कप्पे ईसानवडिंसए विमाणे जहेव रायम्पसेणइज्जे जाव दिव्वं देविडिं जाव जामेव दिसिं पाउब्यूए तामेव दिसिं पडिगए भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदति नम॑सति २ एवं वदासी- अहो णं भंते ! ईसाणे देविंदे देवराया महिष्ट्टीए ईसाणस्स णं भंते! एवं वृच्छति सरीरं गता ? २, गोयमा ! से जहानामए कूडागारसाला सिया दुहओ लित्ता गुत्ता गुत्तदुवारा निवाया निवागंभीरा तीसे णं कूडागारे जाव कूडागारसालादिहंतो भानियच्वो । ईसानेणं भंते! देविंदेणं देवरन्ना सा दिव्वा देवजुत्ती दिव्वे देवानुभागे किन्ना लद्धे किन्ना पत्ते किन्ना अभिसमन्नागए के वा एस आसि पुव्वभवे किन्नामए वा किंगोत्ते वा कयरंसि वा गामंसि वा नगरंसि वा जाव संनिवेसंसि वा किं वा सुच्चा किं वा दच्चा किं वा भोच्चा किं वा किच्चा किं वा समायरित्ता कस्स वा तहारूवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आयरियं धम्मियं सुवयणं सोच्द्या निसम्म जन्नं ईसाणेणं देविंदेणं देवरन्ना सा दिव्या देविड्डी जाव अभिसमन्नागया एवं खलु गोयमा ! तेणं कालेणं २ इहेव जंबूद्दीवे २ भारहे वासे तामलित्ती नामं नगरी होत्था, वनओ, तत्थणं तामलित्तीए नगरीए तामली नामं मोरियपुत्ते गाहावती होत्या, अड्डे दित्ते जाव बहुजणस्स अपरिभूए यावि होत्या, तए णं तस्स मोरियपुत्तस्स तामिलत्तस्स गाहावइयस्स अन्नया कयाइ पुव्वरत्तावरत्तकालसमयंसि कुटुंबजागरियं जागरमाणस्स इमेयारूवे अज्झत्थिए जाव समुपजित्था अत्थिता मे पुरा पोराणाणं सुचित्राणं सुपरिक्कंताणं सुभाणं कल्लाणाणं कडाणं Page #175 -------------------------------------------------------------------------- ________________ १७२ भगवती अङ्गसूत्रं ३/-/१/१६० कम्माणं कल्लाणफलवित्तिविसेसो जेणाहं हिरन्नेणं वदामि सुवत्रेणं वड्डामि धनेणं वड्डामि धन्नेणं बामि पुत्तेहिं वामि पसूहिं वड्डामि विउलधनकणगरयणमनिमोत्तियसंखसिलप्पवालरत्तरयणसंतसारसावतेज्जेणं अतीव २ अभिवामि । तं किन्नं अहं पुण पोराणाणं सुचित्राणं जाव कडाणं कम्माणं एगंतसोक्खयं उवेहेमाणे विहरामि ?, तं जाव ताव अहं हिरन्तेणं वड्डामि जाव अतीव २ अभिवद्दामि जावं च णं मे मित्तनातिनियगसंबंधिपरियणो आढाति परियाणाइ सक्कारेइ सम्माणेइ कल्लाणं मंगलं देवयं चेइयं विनएणं पजुवासइ तावता मे सेयं कल्लं पाउप्पभायाए रयणीए जाव जलंते सयमेव दारुमयं पडिग्गाहियं करेत्ता विउलं असनं पानं खातिमं सातिमं उवक्खडावेत्ता मित्तनातिनियगरायणसंबंधिपरियणं आमंतेत्ता तं मित्तनाइनियगसंबंधिपरियणं विउलेणं असनपानखातिमसातिमेणं वत्थगंधमल्लालंकारेण य सक्कारेत्ता सम्माणेत्ता तस्सेव मित्तनाइनियगसंबंधिपरियणस्स पुरतो जेट्टपुत्तं कुटुंबे ठावेत्ता तं मित्तनातिनियगसंबंधिपरियणं जेट्टपुत्तं च आपुच्छित्ता सयमेव दारुमयं पडिग्गहं गहाय मुंडे भवित्ता पाणामाए पव्वज्जाए पव्वइत्तए, पव्वइएऽ वि य णं समाणे इमं एारूवं अभिग्गहं अभिगिहिस्सामि । कम्पइ मे जावज्जीवाए छट्टंछट्टेणं अनिक्खित्तेणं तवोकम्मेणं उडूंबाहाओ पगिज्झिय २ सूराभिमुहस्स आयावणभूमीए आयावेमाणस्स विहरित्तए, छट्टस्सवि य णं पारणयंसि आयावणभूमीतो पचोरुभित्ता सयमेव दारुमयं पडिग्गहयं गहाय तामलित्तीए नगरीए उच्चनीयमज्झिमाई कुलाई धरसमुदानस्स भिक्खायरियाए अडित्ता सुद्धोदणं पडिग्गाहेत्ता तं तिसत्तखुत्तो उदएणं पक्खालेत्ता तओ पच्छा आहारं आहारित्तएत्तिकड्ड एवं संपेहेइ २ कल्लं पाउप्पभायाए जाव जलते सयमेव दारुमयं पडिग्गहयं करेइ २ विउलं असनं पानं खाइमं साइमं उवक्खडावेइ २ । तओ पच्छा पहाए कयबलिकम्मे कयकोउयमंगलपायच्छित्ते सुद्दप्पावेसाई मंगल्लाई वत्थाई पवरपरिहिए अप्पमहग्घा भरणालंकियसरीरे भोयणवेलाए भोयणमंडयंसि सुहासमवरगए तए णं मित्तनाइनियगसयणसंबंधिपरिजणेणं सद्धिं तं विउलं असणं पाणं खातिमं साइमं आसादेमाणे वीसाएमाणे परिभाएमाणे परिभुंजेमाणे विहरइ । जिमियभुत्तुत्तरागएऽवि य णं समाणे आयंते चोक्खे परमसुइभूए तं मित्तं जाव परियणं विउलेणं असनपाणन ४- पुप्फवत्थगंधमल्लालंकारेण य सक्कारेइ २ तस्सेव मित्तनाइ जाव परियणस्स पुरओ जेई पुत्तं कुटुंबे ठावेइ २ त्ता तस्सेव तं मित्तनाइनियगसयणसंबंधिपरिजणं जेट्ठपुत्तं च आपुच्छइ २ मुंडे भवित्ता पाणामाए पव्वज्जाए पव्वइए, पव्वइएवि य णं समाणे इमं एयारूवं अभिग्गहं अभिगिण्हs - कप्पइ मे जावज्जीवाए छछट्टेणं जाव आहारित्तएत्तिकट्टु इमं एयारूवं अभिग्गहं अभिगिण्हइ २ । ता जावज्जीवाए छवं छट्टेणं अनिक्खित्तेणं तवोकम्पेणं उढअढं बाहाओ पगिज्झिय २ सूराभिमु आयावणभूमीए आयावेमाणे विहरइ, छट्टस्सवि य णं पारणयंसि आयावणभूमीओ पचोरुहइ २ सयमेव दारुमयं पडिग्गहं गहाय तामलित्तीए नगरीए उच्चनीयमज्झिमाइं कुलाई घरसमुदानस्स भिक्खायरियाए अडइ २ सुद्धोयणं पडिग्गाहेइ २ तिसत्तखुत्तो उदरणं पक्खालेइ, तओ पच्छा आहारं आहारेइ । सेकेणणं भंते! एवं बुच्चइ-पाणामा पव्वज्जा २ ?, गोयमा ! पाणामाए णं पव्वज्जाए Page #176 -------------------------------------------------------------------------- ________________ शतकं-३, वर्गः-, उद्देशकः-१ १७३ पव्वइए समाणे जंजत्थ पासइइंद वा खंदं वा रुदं वा सिवं वा वेसमणं वा अजं वा कोटटकिरियं वा रायं वा जाव सत्यवाहं वा कागं वा साणं वा पाणं वा उच्चं पासइ उच्चं पणामं करेइ नीयं पासइ नीयं पणामं करेइ, जं जहा पासति तस्स तहा पणामं करेइ, से तेणटेणं गोयमा ! एवं वुच्चइपाणामा जाव पव्वज्जा ।। तएणं से तामली मोरियपुत्ते तेणं ओरालेणं विपुलेणं पयत्तेणं पग्गहिएणंबालतवोकम्मेणं सुक्के भुक्खे जाव धमनिसंतएजाव यावि होत्या, तएणं तस्स तामलित्तस्स बालतवसिस्स अन्नया कयाइपुव्वरत्तावरत्तकालसमयंसि अनिच्चजागरियंजागरमाणस्स इमेयारूवेअज्झिथिए चिंतिए जाव समुप्पज्जित्था-एवं खलु अहं इमेणं ओरालेणं विपुलेणं जाव उदग्गेणं उदत्तेणं उत्तमेणं महानुभागेणं तवोकम्मेणं सुक्के भुक्खे जाव धमनिसंतए जाए, तं अस्थि जा मे उट्ठाणे कम्मे बले पीरिएपुरिसक्कारपरक्कमे तावतामे सेयं कल्लंजाव जलंतेतामलित्तीए नगरीए दिट्ठाभढे य पासंडत्थे यपुव्वसंगतिएय गिहत्थे य पच्छासंगतिएय परियायसंगतिए यआपुच्छित्तातामलित्तीए नगरीए मझमझेणं निग्गच्छित्ता पाउग्गं कुंडियमादीयं उवकरणं दारुमयं च पडिग्गहियं एगते एडित्ता तामलित्तीए नगरीए उत्तरपुरच्छिमे दिसीभाए नियत्तिनियमडलं आलिहित्ता संलेहणाझूसणाझूसियस्स भत्तापाणपडियाइक्खियस्स पाओवगयस्स कालं अणवकंखमाणस्स विहरित्तएत्तिकटु एवं संपेहेइ एवं संपेहेत्ता कलं जाव जलते जाव आपुच्छइ २ तामलित्तीए एगते एडेइ जाव भत्तपाणपडियाइक्खिए पाओवगमणं निवन्ने । वृ. 'जहेव रायप्पसेणइजेत्तियथैव राजप्रश्नीयाख्येऽध्ययने सूरियाभदेवस्य वक्तव्यता तथैव चेहेशानेन्द्रस्य, किमन्तेत्याह-'जाव दिव्वं देविदि मिति, सा चेयमर्थःसङ्केपतः-सभायां सुधर्मायामीशाने सिंहासनेऽशीत्या सामानिकसहैश्चतुर्भिर्लोकपालैरष्टाभि सपरिवाराभिरग्रमहिषीभिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभिश्चतसृभिश्चाशीतिभिरात्मरक्षदेवसहस्राणाम्अन्यैश्च बहुभिर्देवैर्देवीभिश्च परिवृतो महताऽऽहतनाट्यादिरवेण दिव्यान् भोगभोगान् भुञ्जानो विहरति स्म, इतश्च जम्बूद्वीपमवधिनाऽऽलोकयन् भगवन्तं महावीरं राजगृहे ददर्श, दृष्ट्वा च ससंभ्रममासनादुत्तस्थौ, उत्थाय च सप्ताष्टानि पदानि तीर्थःकराभिमुखमाजगाम, ततो ललाटतटघटितकरकुड्मलो ववन्दे, वन्दित्वा चाभियोगिकदेवान् शब्दयाञ्चकार। एवं चतानवादीत्-गच्छत भो राजगृहं नगरं महावीरं भगवन्तं वन्दध्वं योजनपरिमण्डलं च क्षेत्रं शोधयत, कृत्वा चैवं मम निवेदयत, तेऽपि तथैव चक्रु, ततोऽसौ पदात्यनीकाधिपतिं देवमेवमवादीत्-भो ! भो ! देवानां प्रिय! ईशानावतंसकविमाने घण्टामास्फालयन् घोषणां कुरु यदुतगच्छति भो! ईशानेन्द्रो महावीरस्य वन्दनाय ततो यूयं शीघ्रं महद्धर्यातस्यान्तिकमागच्छत, कृतायांचतेन तस्यां बहवो देवाःकुतूहलादिभिस्तत्समीपमुपागताः, तैश्च परिवृतोऽसौ योजनलक्षप्रमाणयानविमानारूढोऽनेकदेवगणपरिवृतो नन्दीश्वरे द्वीपे कृतविमानसरेझपो राजगृहनगरमाजगाम, ततो भगवन्तंत्रिप्रदक्षिणीकृत्यचतुर्भिरडलैर्भुवमप्राप्त विमा विमुच्य भगवत्समीपमागत्य भगवन्तं वन्दित्वा पर्युपास्ते, स्म, ततो धर्मं श्रुत्वैवमवादीत्-भदन्त ! यूयं सर्वं जानीथ पश्यथ केवलं गौतमादीनां महर्षीणां दिव्यं नाट्यविधिमुपदर्शयितुमिच्छामीत्यभिधाय दिव्यं मण्डपं विकुर्वितवान्, तन्मध्ये मनिपीठिका तत्र च सिंहासनं, ततश्च भगवन्तं प्रणम्य तत्रोपविवेश, Page #177 -------------------------------------------------------------------------- ________________ १७४ भगवतीअगसूत्रं ३/-19/१६० ततश्चतस्य दक्षिणाद्भुजादष्टोत्तरंशतं देवकुमाराणां वामाच्च देवकुमारीणां निर्गच्छति स्म, ततश्च विविधातोद्यस्वगीतध्वनिरञ्जित जनमानसं द्वात्रिंशद्विधं नाट्यविधिमुपदर्शयामासेति । "तए णं से ईसाणे देविंदे २ तं दिव्वं देविडिं' यावत्करणादिदमपरं वाच्यं यदुत 'दिव्वं देवजुई दिव्वं देवानुभावं पडिसाहरइ साहरित्ताखणेणंजाए एगभूए । तए णं ईसाणे ३ समणं भगवं महावीरं वंदित्ता नमंसित्ता नियगपरियालसंपरिवुडे'त्ति 'परियाल'त्ति परिवारः । 'कूडागारसालादिलुतो'त्ति कुटाकारेण-शिखराकृत्योपलक्षिता शाला या सा तथा तया दृष्टान्तो यः सतथा, स चैवं-भगवन्तं गौतम एवमवादीत्-ईशानेन्द्रस्य सा दिव्या देवर्द्धि :क्वगता? (क्वनुप्रविष्टाः,) गौतम ! (शरीरंगता) शरीरकमनुप्रविष्टा । ___ अथ केनार्थेनैवमुच्यते ?, गौतम! यथा नाम कूटाकारशाला स्यात्, तस्याश्चादूरेमहान् जनसमूहस्तिष्ठति, सच महाघ्रादिकमागच्छन्तं पश्यति, दृष्ट्वाचतांकूटागारशालामनुप्रविशति, एवमीशानेन्द्रस्य सा दिव्यादेवर्द्धिः (शरीरं गता) शरीरकमनुप्रविष्टेति । 'किन्ने तिकेन हेतुना? 'किंवा दचे त्यादि, इह दत्त्वाऽशनादि भुक्त्वाऽन्तप्रान्तादि कृत्वा तपःशुभध्यानादिसमाचर्यच प्रत्युपेक्षाप्रमार्जनादि, 'कस्स वे' त्यादिवाक्यस्य चान्ते पुण्यमुपार्जितमिति वाक्यशेषो दृश्यः, 'जन्नति यस्मात्पुण्यात् णमित्यलङ्कारे । 'अत्थिता मे पुरापोराणाण'मित्यादिपुरा-पूर्वं कृतानामितियोगः,अत एव पोराणाणति पुराणानां 'सुचिन्नाणं ति दानादिसुचरितरूपाणां 'सुपरक्ताणं ति सुष्ठु पराक्रान्तं-पराक्रमस्तपःप्रभृतिकं येषुतानितथा तेषां, शुभानामावहत्वेन कल्याणानामनर्थोपशमहेतुत्वेनेति, कुतोऽस्ति इत्याह-'जेणाह'मित्यादि, पूर्वोक्तमेव किञ्चित्सविशेषमाह-'विउल धनकणगरयणमणिमोत्तियसं खसिलप्प वालरत्तरयण संतसारसावएज्जेणंतिइहधन-गणिमादिरत्नानि-कर्केतनादीनि मणयःचन्द्रकान्ताद्याः सिलाप्रवालानि-विद्रुमानि, अन्ये त्वाह:-शिला-राजपट्टादिरूपाः प्रवालं-विद्रमं रक्तरत्नानि-पद्मरागादीनि, एतद्रूपं यत् 'संत'त्ति विद्यमानं सारं-प्रधानं स्वापतेयं-द्रव्यं तत्तथा तेन ‘एगंत- सोक्खयंति एकान्तेन क्षयं, नवानां शुभकर्मणामनुपार्जनेन, 'मित्ते'त्यादि, तत्र मित्रानि-सुहृदो ज्ञातयः-सजातीयाः निजका-गोत्रजाः सम्बन्धिनोमातृपक्षीयाः श्वशुरकुलीना वापरिजनो-दासादि ‘आढाइत्तिआद्रियते परिजाणइत्तिपरिजानाति स्वामितया पाणामाएत्ति प्रणामोऽस्ति विधेयतया यस्यां सा प्राणामा तया, 'सुद्धोयणं ति सूपकाशादिवर्जितं कूर 'तिसत्तषुत्तो'त्ति त्रिसप्तकृत्वः, एकविंशतिवरानित्यर्थः, 'आसाएमाणे'त्ति ईषत्स्वादयन् 'वीसाएमाणे ति विशेषेण स्वादयन् स्वाधविशेष परिभावमाणे त्ति ददत् 'परिभुजेमाणे'त्ति भोज्यं परिभुआनः। "जिमियभुतुत्तरागए'त्ति जिमिय'त्तिप्रथमैकवचनलोपात्जेमितः-मुक्तवान् ‘भुत्तोत्तरत्ति भुक्तोत्तरं-भोजनोत्तरकालम् 'आगए'त्तिआगतः उपवेशनस्थाने भुक्तोत्तरागतः, किंभूतः सन् इत्याह-'आयते'त्तिआचान्तः-शुदधोदकयोगेन 'चोक्ख'त्तिचोक्षः लेपसिक्खाद्यपनयनेनातएव परमशुचिभूत इति। 'जंजत्थ पासइत्तियम् इन्द्रादिकं यत्र-देशे काले वापश्यति तस्य तत्र प्रणामं करोतीति वाक्यशेषोश्यः 'खंदं वत्तिस्कन्दंवा-कार्तिकेयं रुदंवा महादेवं सिवंय'त्ति व्यन्तरविशेषम्, Page #178 -------------------------------------------------------------------------- ________________ शतक-३, वर्गः-, उद्देशकः-१ १७५ आकारविशेषो श्यः, आकारविशेषधरं वा रुद्रमेव, 'वेसमणं वत्ति उत्तरदिक्पालम् ‘अनं वति आर्यां प्रशान्तरूपां चण्डिकां 'कोट्टकिरियं वत्ति चण्डिकामेव रौद्ररूपां, महिषकुट्टनक्रियावतीमित्यर्थः, 'रायं वा' इत्यत्र यावत्करणादिदं श्यम्-'ईसरं वा तलवरं वा माडंबियं वा कोडुंबियं वा सेटिं वा' इति, 'पाणं वत्ति चाण्डालं ‘उच्छंति पूज्यम् ‘उच्चं पणमति' अतिशयेन प्रणमतीत्यर्थः 'नीयं ति अपूज्यं 'नीयं पणमति' अनत्यर्थं प्रणमतीत्यर्थः । एतदेव निगमयन्नाह-'जंजहे'त्यादियं पुरुषपश्वादिकं यथा-यप्रकारं पूज्यापूज्यस्वभावं तस्य-पुरुषादेः तथा-पूज्यापूज्योचिततया। _ 'अनिच्चजागरिय'ति अनित्यचिन्तां 'दिट्टाभट्टे यत्ति दृष्टाभाषितान् 'पुव्वसंगतिएत्ति पूर्वसङ्गतिकान् गृहस्थत्वे परिचितान् 'नियत्तनियमंडलं'तिनिवर्तन-क्षेत्रमानविशेषस्तत्परिमाणं निवर्तनिकं, निजतनुप्रमाणमित्यन्ते, 'पाओवगमणं निवन्ने'त्तिपादपोपगमनं निष्पन्नः' उपसंपन्न आश्रित इत्यर्थः। मू. (१६१) तेणं कालेणं २ बलिचंचारायहाणी अनिंदा अपुरोहिया यावि होत्या तएणं ते बलिचंचारा- यहानिवत्थव्यया बहवे असुरकुमारा देवा य देवीओ य तामलिं बालतवस्सि ओहिणा आहोयंति २ अन्नमन्त्रं सदावेतिर एवं वयासी-एवं खलु देवाणुप्पिया! बलिचंचा रायहाणी अनिंदा अपुरोहिया अम्हेणं देवाणुप्पिया! इंदाहीणा इंदाधिट्ठिया इंदाहीणकञ्जा अयंचणं देवाणुप्पिया ! तामली बालतवस्सी तामलित्तीए नगरीए बहिया उत्तरपुरच्छिमे दिसीभाए नियत्तनियमंडलं आलिहिता संलेहणाझूसणाझूसिए भत्तपाणपडियाइक्खिए पाओवगमणं निवन्ने तंसेयं खलु देवाणुप्पिया! अम्हंतामलिंबालतवस्सिं बलिचंचाए रायहाणीए ठितिपकप्पं पकरावेत्तएत्तिकट्ठ अन्नमन्नस्स अंतेइ एयमटुं पडिसुणेतिर बलिचंचाए रायहाणीएमझमझेणं निग्गच्छइ २ जेणेव रुयगिंदे उप्पायपव्वएतेणेव उवागच्छइ २ वेउव्वियसमुग्धाएणं समोहणंति जाव उत्तरवेउब्वियाइंवाइं विकुब्वंति, ताए उक्किट्ठाए तुरियाए चवलाए चंडाएजइणाएछेयाए सीहाए सिग्याए दिव्वाए उद्धयाए देवगतीए तिरियमसंखेज्जाणं दीवसमुद्दाणं मझमज्झेणंजेणेव जंबूद्दीवेर जेणेव भारहे वासेजेणेवतामलित्ती नगरीजेणेवतामलीती मोरियपुत्ते तेणेव उवागच्छति २ ता तामलिस्स बालतवस्सिस्स उप्पिं सपक्खि सपडिदिसिं ठिचा दिव्वं देविद्धिं दिव्वं देवचुति दिव्वं देवानुभागंदिव्वं बत्तीसविहं नट्टविहिं उवदंसंति २ तामलिंबालतवस्सिं तिक्खुत्तोआयाहिणं पयाहिणं करेंति वंदंति वंदंतिनंसंति २ एवं वदासी। एवं खलु देवाणुप्पिया! अम्हे बलिचंचारायहाणीवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य देवाणुप्पियं वंदामो नमसामो जाव पजुवासामो, अम्हाणं देवाणुप्पिया ! बलिचंचा रायहाणी अनिंदा अपुरोहिया अम्हेऽवियणं देवाणुप्पिया! इंदाहीणा इंदाहिडिया इंदाहीणकञ्जा तंतुभेणं देवाणुप्पिया! बलिचंचारायहाणिं आढाह परियाणह सुमरह अटुंबंधइ निदानं पकरेह ठितिकप्पं पकरेह, तते णं तुब्भे कालमासे कालं किच्चा बलिचंचारायहाणीए उववजिस्सह, तते गंतुब्भे अम्हंइंदा भविस्सह, तएणंतुब्भेअम्हेहिं सद्धिंदिव्वाइंभोगभोगाइं जमाणा विहरिस्सह तए णं से तामली बालतवस्सी तेहिं बलिचंचारायहानिवत्थव्वेहिं बहूहिं असुरकुमारेहि देवेहिं देवीहि य एवं वुत्ते समाणे एयमद्वं नो आढाइ नो परियाणेइ तुसिणीए संचिठ्ठइ, तए णं ते Page #179 -------------------------------------------------------------------------- ________________ १७६ भगवतीअङ्गसूत्रं ३/-19/१६१ बलिचंचारायहानिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य तामलिं मोरियपुत्तं दोचंपि तचंपि तिक्खुत्तो आयाहिण प्पयाहिणं करेतिर जाव अम्हचणं देवाणुप्पिया बलिचंचारायहाणी अनिंदा जाव ठितिपकप्पं पकरेइ जाव दोच्चंपि तपि एवं वुत्ते समाणे जाव तुसिणीए संचिट्ठइ, तएणतेबलिचंचारायहानिवत्यव्वया बहवे असुरकुमारादेवायदेवीओयतामलिया बालतवस्सिणा अणाढाइजमाणा अपरियानिजमाणा जामेव दिसिंपाउब्भूया तामेव दिसिं पडिगया। वृ.'अनिंदात्तिइन्द्राभावात् 'अपुरोहियत्तिशान्तिकर्मकारिरहिता, अनिन्द्रत्वादेव, पुरोहितो हीन्द्रस्य भवति तदभावे तुनासाविति, 'इंदाहीण'त्ति इन्द्राधीना इन्द्रवश्यत्वात् 'इंदाहिट्ठिय'त्ति इन्द्राधिष्ठितास्तद्युक्तत्वात्, अत एवाह-'इंदाहीणकज्जत्तिइन्द्राधीनकार्या ठितिपकप्पतिस्थितीअवस्थाने बलिचञ्चाविषये प्रकल्पः-सङ्कल्पः स्थितिप्रकल्पोऽतस्तं 'ताए उक्किट्ठाए इत्यादि, 'तया' विवक्षितया उत्कृष्टया उत्कर्षवत्यादेवगत्येतियोगः त्वरितया आकुल(त)यान स्वभावजयेत्यर्थः, अन्तराकूततोऽप्येषा स्यादित्यत आह 'चपलया'कायचापलोपेतया 'चण्डया'रौद्रया तथाविधोत्कर्षयोगेन 'जयिन्या' गत्यन्तरजेतृत्वात् 'छकया' निपुणया उपायप्रवृत्तितः 'सिंहया' सिंहगतिसमानया श्रमाभावेन 'शीघ्रया' वेगवत्या दिव्यया' प्रधानया उद्धतया' वस्त्रादीनामुद्धतूतत्वेन, उद्धतयावा सदर्पया, 'सपक्खि'ति समाः सर्वे पक्षाः-पाश्वाः पूर्वापरदक्षिणोत्तरा यत्र स्थाने तत्सपक्षम्, इकारः प्राकृतप्रभवः, समाः-सर्वा प्रतिदिशो यत्रतत्सप्रतिदिक्, 'बत्तीसतिविहंनट्टविहिंति द्वात्रिंशद्विधं नाट्यविधि, नाट्यविषयवस्तुनोद्वात्रिंशद्विधत्वात्, तचयताराजप्रश्नीयाध्ययनेतथाऽवसेयमिति ___ 'अटुं बंधह'त्ति प्रयोजननिश्चयं कुरुतेत्यर्थः 'निदानं' प्रार्थःनाविशेषम्, एतदेवाहठिइपकपंति प्राग्वत्। मू. (१६२) तेणंकालेणं २ ईसाणे कप्पे अनिंदे अपुरोहिए यावि होत्था, तते णं से तामली बालतवस्सी बहुपडिपुन्नाइंसद्धिं वाससहस्साइंपरियागंपाउनित्तादोमासियाएसंलेहणाए संलेहणाए अत्ताणंझूसित्तासवीसं भत्तसयं अनसणाएछेदित्ताकालमासेकालंकिच्चा ईसानेकप्पे ईसानवसिए विमाणे उववायसभाए देवसयनिजंसि देवदूसंतरिये अंगुलस्सअसंखेनभागभेत्ताए ओगाहणाए ईसाणदेविदविरहकालसमयंसि ईसाणदेविंदत्ताए उववन्ने। तए णं से ईसाणे देविंदे देवराया अहुणोववन्ने पंचविहाए पजत्तीए पजत्तीभावं गच्छति, तंजहाआहारप० जाव भासमणपज्जत्तीए, तएणतेबलिचंचारायहानिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य तामलिं बालतवस्सिं कालगयं जानित्ता ईसाणे य कप्पे देविंदत्ताए उबवन्न पासित्ता आसुरुत्ता कुविया चंडिक्किया मिसिमिसेमाणा बलिचंचाराय० मझमझेणं निग्गच्छति २ ताए उक्किट्ठाए जाव जेणेव भारहे वासे जेणेव तामलित्ती (ए) नयरी (ए) जेणेव तामलिस्स बालतवस्सिस्स सरीरए तेणेव उवागच्छंति र वामे पाए सुंबेणं बंधति र तिक्खुत्तो मुहे उद्दूहति २ तामलित्तीए नगरीएसिंघाडगतिगचउक्कचच्चर चउम्मुहमहापहपहेसुआकड्वविकद्धिं करेमाणा महया २सद्देणं उग्रोसेमाणा २एवं वयासि केसणं भो से तामली बालतव० सयंगहियलिंगे पाणामाए पव्वजाए पव्वइए? केसणं मते (भो) ! ईसाने कप्पे ईसाने देविंदे देवरायाइतिकट्टु तामलिस्स बालतव० सरीरयं हीलंति Page #180 -------------------------------------------------------------------------- ________________ शतकं-३, वर्गः-, उद्देशकः-१ १७७ निंदंति खिसंति गरिहिंति अवमन्नति तज्जति तालेति परिवहेति पव्वति आकड्वविकड्डिं करेति हीलेता जावआकट्टविकटिं करेत्ता एगंते एडंति २ जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगया ख. 'आसुरुत्त'त्ति 'आसुरुत्ताः' शीघ्रं कोपविमूढबुद्धयः, अथवा स्फुरितकोपचिहाः, 'कुविय'त्ति जातकोपोदयाः 'चंडक्किय'त्ति प्रकटितरौद्ररूपाः 'मिसिमिसेमाणे'ति देदीप्यमानाः क्रोधञ्चलनेनेति । 'सुंबेणंति रज्या 'उद्धृहति'त्ति अवष्ठीव्यन्ति निष्ठीवनं कुर्वन्ति। आकट्टविकटिंति आकर्षविकर्षिकां 'हीलेतित्तिजात्याधुदघाटनतःकुत्सन्ति 'निंदंति'त्ति चेतसा कुत्सन्ति 'खिसंति'त्ति स्वसमक्षं वचनैः कुत्सन्ति 'गरहंति'त्ति लोकसमक्षं कुत्सन्त्येव अवमन्नंतित्तिअवमन्यन्ते अवज्ञाऽऽस्पदंमन्यन्ते तजिंति'त्ति अङ्गुलीशिरश्चालनेन ‘तालेति' ताडयन्ति हस्तादिना ‘परिवहति'त्ति सर्वतो व्यथन्ते-कदर्थःयन्ति ‘पव्वहंति'त्ति प्रव्यथन्ते प्रकृष्टव्यतामिवोत्पादयन्ति। मू. (१६३) तए णं ते ईसाणकप्पवासी वहवे वैमानिया देवा देवीओ य बलिचंचारायहानिवत्थव्वएहिं असरकुमारेहिं देवेहिं देवीहि यतामलिस्स बालतवसिस्ससरीरयंहीलिज़माणं निंदिज्जमाणं जाव आकट्टविकटिं कीरमाणं पासंति २ आसुरुत्ता जाव मिसिमिसेमाणा जेणेव ईसाणे देविंदे देवराया तेणेव उवागच्छंति २ करयलपरिग्गहियं दसनहंसिरसावत्तं मत्थए अंजलिं कट्ठजएणं विजएणं वद्धाति २ एवं वदासी एवं खलु देवाणुप्पिया! बलिचंचारायहानिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य देवाणुप्पिए कालगए जानित्ता ईसाणे कप्पे इंदत्ताए उववन्ने पासेत्ता आसुरुत्ता जाव एगते एडेंति २ जामेव दिसि पाउब्भूया तामेव दिसिं पडिगया। तए णं से ईसाने देविंद देवराया तेसिं ईसानकप्पवासीणं बहूणं वेमानियाणं देवाण य देवीण य अंतिए एयमटुं सोचा निसम्म आसुरुत्ते जाव मिसिमिसेमाणे तत्येव सयनिजवरगए तिवलियं भिउडिं निडाले साहटु बलिचंचारायहाणिं अहे सपक्खि सपडिदिसिं समभिलोइ, तए णं सा बलिचंचारायहाणी ईसाणेणं देविंदेणं देवरना अहे सपक्खि सपडिदिसिं समभिलोइया समाणी तेणंदिव्वप्पभावेणंइंगालब्भूयामुम्मुरभूया छारियभूया तत्तकवेल्लकन्भूयातत्तासमजोइभूया जाया यावि होत्था, तए णं ते बलिचंचारायहानिवस्थव्वया बहवे असुरकुमारा देवा य देवीओ य तं बलिचंचं रायहाणिं इंगालब्भूयं जाव समजोतिब्भूयं पासंति २ भीया तत्था त(सु)सिया उविग्गासंजा भया सव्वओ समंताआधाति परिधावेति २ अन्नमन्नस्स कायं समतुरंगेमाणा २ चिट्ठति। तएणं ते वलिचंचारायहानिवत्थव्वया बहवे असुरकुमारा देवाय देवीओ य ईसाणं देविंद देवरायं परिकुवियं जानित्ता ईसाणस्स देविंदस्स देवरन्नो तं दिव्वं देविष्टिं दिव्वं देवज्जुइं दिव्वं देवानुभागं दिव्वं तेयलेससं असहमाणा सव्वे सपक्खि सपडिदिसिं ठिचा करयलपरिग्गहियं दसनहं सिरसावत्तंमत्थएतेयलेस्सं असहमाणा सव्वे सपक्खि सपडिदिसिंठिच्चा करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टजएणं विजएणं वद्धाविति २ एवं बयासी अहोणं देवाणुप्पिएहिं दिव्या देविड्डी जाव अभिसमन्नागता तं दिव्वा णं देवाणुप्पियाणं 15 12] Page #181 -------------------------------------------------------------------------- ________________ १७८ भगवतीअङ्गसूत्रं ३/-19/१६१ दिव्वा देविट्ठीजाव लद्धा पत्ता अभिसमन्नागयातंखामेमिणं देवाणुप्पिया! खमंतुणं देवाणुपिया (खमंतु) मरिहंतुणं देवाणुप्पिया! नाइ भुजो २ एवंकरणयाएतिकडएयमई सम्मं विनएणं भुजो २ खामेति, ततेणं से ईसाणे देविंदे देवराया तेहिं बलिचंचारायहाणीवत्थव्वेहिं बहूहिं असुरकुमारेहि देवेहिं देवीहि य एयमद्वं सम्मं विनएणं भुजो २ खामिए समाणे तं दिव्वं देविष्टिं जाव तेयलेसं पडिसाहरि, तप्पभितिं च णंगोयमा! ते बलिचंचारायहामिवत्थव्वया बहवे असुरकुमारा देवाय देवीओ य ईसाणं देविंदं देवरायं आढ़ति जाव पजुवासंति। ईसाणस्स देविंदस्स देवरन्नो आणाउववायवयणनिदेसे चिट्ठति, एवंखलु गोयमा! ईसानेणं देविदेण देवरन्ना सा दिव्या देविड्डी जाव अभिसमन्नागया। ईसानस्सणं भंते ! देविंदस्स देवरन्नो केवतियं कालं ठिती पन्नत्ता?, गोयमा ! सातिरेगाइं दो सागरोवमाइं ठिती पन्नत्ता । ईसाणे णं भंते! देविंदे देवराया ताओ देवलोगाओ आउक्खएणं जाव कहिं गच्छिहिति? कहिं उववजिहिति गो० ! महाविदेहे वासे सिज्झहिति जाव अंतं काहेति।। वृ. 'तत्थेवसयनिज्जवरगए'तितत्रैवशयनीयवरे स्थित इत्यर्थः, तिवलिय'ति त्रिवलिका 'भृकुटिं' दृष्टिविन्यासविशेषं, 'समजोइभूय'त्ति समा ज्योतिषा-अग्निना भूता समज्योतिर्भूताः 'भीय'त्तिजातभयाः ‘उत्तत्य'त्ति 'उत्त्रस्ताः' भयाजातोत्कम्पादिभयभावाः 'सुसिय'त्ति शुषिताऽऽनन्दरसाः 'उव्विग्ग'त्ति तत्यागमानसाः, किमुक्तं भवति ?-इत्यत आह संजातभयाः, 'आधावन्ति' ईषद्धावन्ति परिधावन्ति' सर्वतोधावन्तीति समतुरंगेमाणत्ति समाश्लिष्यन्तः, अन्योऽन्यमनुप्रविशन्त इति वृद्धाः । 'नाइ भुजो एंकरणयाए'त्ति नैव भूय एवं करणाय संपत्स्यामहेइति शेषः, 'आणाउववायवयणनिद्देसे त्तिआज्ञा-कर्त्तव्यमेवेदमित्याद्यादेशः उपपातः-सेवा वचनम्-अभियोगपूर्वक आदेशः निर्देशः-प्रश्निते कार्येनियतार्थ:मुत्तरंतत एषां द्वन्द्वस्ततस्तत्र। ईशानेन्द्रवक्तव्यताप्रस्तावात्तद्वक्तव्यतासंबद्धमेवोद्देशकसमाप्तिं यावत् सूत्रवृन्दमाह मू. (१६४) सक्कस्सणं भंते! देविंदस्स देवरन्नो विमाणेहिंतो ईसाणस्स देविंदस्स देवरनो विमाणा ईसिं उच्चयरा चेव ईसिं उन्नयतरा चैव ईसाणस्स वा देविंदस्स देवरनो विमाणेहितो सकस्स देविंदस्स देवरन्नो विमाणा नीययरा चेव ईसिं निन्नयरा वेव? हता! गोयमा! सक्कस्स तं चेव सव्वं नेयव्यं । से केणटेणं?, गोयमा! से जहानामए. करयले सिया देसे उच्छे देसे उन्नए देसे नीए देसे निन्ने, से तेणट्टेणं गोयमा ! सक्कस्स देविंदस्स देवरत्रो जाव ईसिं निन्नतरा चेव। . 'उच्चतराचेवत्तिउच्चत्वंप्रमाणतः उन्नयतराचेच तिउन्नतत्वं गुणतः, अथवा उच्चत्वं प्रासादापेक्षम्, उन्नतत्वं तु प्रासादपीठापेक्षमिति, यच्चोच्यते-'पंचसउच्चत्तेणं आइमकप्पेसु होति उविभाण'त्ति तत्परिस्थूलन्यायमङ्गीकृत्यावसेयं, तेन किञ्चिदुच्चतरत्वेऽपि तेषां न विरोध इति । 'देसे उच्चे देसे उन्नए'त्ति प्रमाणतो गुणतश्चेति । मू. (१६५) पभू णं भंते ! सक्के देविंदे देवराया ईसानस्स देविंदस्स देवरन्नो अंतियं पाउन्भवित्तए?, हंता पभू, से णं भंते ! किं आढायमाणे पभू अनाढायमाणे पभू?, गोयमा! आढायमाणे पभू नो अनाढायमाणे पभू, पभूणं भंते ! ईसाणे देविंदे देवराया सक्कस्स देविंदस्स Page #182 -------------------------------------------------------------------------- ________________ शतकं - ३, वर्ग:-, उद्देशक:- 9 देवरन्नो अंतियं पाउब्भवित्तए ?, हंता पभू, से भंते! किं आढायमाणे पभू अनाढायमाणे पभू ?, गोयमा ! आढायमाणेवि पभू अनाढायमाणेवि पभू । पभूणं भंते! सक्के देविंदे देवराया ईसाणं देविंदं देवरायं सपक्खि सपडिदिसिं समभिलोएत्तए जहा पादुब्भवणा तहा दोव आलावगा नेयव्वा । पभू णं भंते ! सक्के देविंदे देवराया ईसाणेणं देविंदेणं देवरन्ना सद्धिं आलावं वा संलावं वा करेत्तए ?, हंता ! पभू जहा पादुब्भवणा । अत्थि णं भंते! तेसि सक्कीसाणाणं देविंदाणं देवराईणं किञ्चाई करनिज्जाई समुप्पचंति ? हंता ! अत्थि, से कहमिदाणिं पकरेति ?, गोयमा ! ताहे चेव णं से सक्के देविंदे देवराया ईसानस्स देविंदस्स देवरनो अंतियं पाउन्भवति, ईसाने णं देविंदे देवराया सक्कस्स देविंदस्स देवरायस्स अंतियं पाउब्भवइ, इति भो ! सक्का देविंदा देवराया दाहिणड्डूलोगाहिवइ, इति भो ! ईसाना देविंदा देवराया उत्तरडलोगाहिवइ, इति भो ! इति भो त्ति ते अन्नमन्नस्स किच्चाई करनिजाइं पच्चनुब्भवमाणा विहरंति । वृ. 'आलावं वा संलावं व 'त्ति 'आलापः' संभाषणं संलापस्तदेव पुनः पुनः । 'किच्चाई 'ति प्रयोजनानि 'करनिज्जाई' ति विधेयानि । १७९ मू. (१६६) अत्थि णं भंते! तेसिं सक्कीसाणाणं देविंदाणं देवराईणं विवादा समुप्पज्जंति हंता ! अस्थि से कहमिदानिंपकरेंति ? गोयमा ताहे चेव णं ते सकीसाना देविंदा देवरायाणो सकुमारं देविंद देवरायं मनसीकरेति । तणं से सणकुमारे देविंदे देवराया तेहिं सक्कीसाणेहिं देविंदेहिं देवराईहिं मणसीकए समाणे खिप्पामेव सक्कीसाणाणं देविंदाणं देवराईणं अंतियं पाउब्भवति, जं से वदइ तस्स आणाउववायवयणनिद्देसे चिट्ठति । वृ. ' से कहमियानि करेंति' त्ति, अथ कथम् 'इदानीम्' अस्मिन् काले कार्यावसरलक्षणे प्रकुरुतः ?, कार्याणीति गम्यम् । 'इतिभो' त्ति 'इति' एतत्कार्यमस्ति, भोशब्दश्चामन्त्रणे, 'इति भो इति भोत्ति' त्ति परस्परालापानुकरणं 'जं से वयइ तस्स आणाउववायवयणनिद्देसे 'त्ति यदाज्ञादिकमसो वदि तत्राज्ञादिके तिष्ठत इति वाक्यार्थः, तत्राज्ञादयः पूर्वं व्याख्याता एवेति । मू. (१६७) सणकुमारे णं भंते! देविंदे देवराया किं भवसिद्धिए अभवसिद्धिए सम्मद्दिट्टी मिच्छदिट्ठी परित्तसंसारए अनंतसंसारए सुलभबोहिए दुलभबोहिए आराहए विराहए चरिमे अचरिमे ?, गोयमा ! सणकुमारे णं देविंदे देवराया भवसिद्धीए नो अभवसिद्धीए, एवं सम्मद्दिट्ठी परित्तसंसारए सुलभबोहिए आराहए चरिमे पसत्थं नेयव्वं । सेकेणणं भंते! ?, गोयमा! सणकुमारे देविंदे देवराया बहूणं समणाणं बहूणं समणीणं बहूणं सावयाणं बहूणं सावियाणं हियकामए सुहकामए पत्थकामए आनुकंपिए निस्सेयसिए हियसुहनिस्सेसकामए, से तेणट्टेणं गोयमा ! सणकुमारेणं भवसिद्धिए जाव नो अचरिमे । सकुमारस्स णं भंते! देविंदस्स देवरन्नो केवतियं कालं ठिती पत्रत्ता ?, गोयमा ! सत्त सागरोवमानिठिती पन्नत्ता। से णं भंते! ताओ देवलोगाओ आउक्खएणं जाव कहिं उववज्जिहिति गोयमा ! महाविदेहे वासे सिज्झिहिति जाव अंतं करेहिति, सेवं भंते! सेवं भंते ! २ । वृ. 'आराहए'त्ति ज्ञानादीनामाराधयिता 'चरमे 'त्ति चरम एव भवो यस्याप्राप्तस्तिष्ठति, Page #183 -------------------------------------------------------------------------- ________________ १८० भगवत्तीअङ्गसूत्रं ३/-19/१६७ देवभवो वा चरमो यस्य सः, चरमभवो वा भविष्यति यस्य स चरमः । 'हियकामए'त्ति हितंसुखनिबन्धनं वस्तु 'सुहकामए'त्ति सुखं-शर्म ‘पत्यकामए'त्ति पथ्यं-दुःखत्राणं, कस्मादेवमित्यत आह-'आनुकंपिए'त्तिकृपावान्, अत एवाह-'निस्सेयसिय'त्ति निश्रेयसं-मोक्षस्तत्र नियुक्त इव नैःश्रेयसिकः 'हियसुहनिस्सेसकामए'त्ति हितं यत्सुखम्-अदुःखानुबन्धमित्यर्थः तन्निशेषाणांसर्वेषां कामयते-वाञ्छति यः स तथा । मू. (१६८) छट्टममासो अद्धमासो वासाइं अट्ट छम्मासा। तीसगकुरुदत्ताणं तवभत्तपरिन्नपरियाओ। वृ. पूर्वोक्तार्थःसङ्ग्रहाय गाथे द्वे-'छडे'त्यादि, इहाधगाथायां पूर्वार्द्धपदानां पश्चार्द्धपदैः सह यथासङ्ख्यं सम्बन्धः कार्य, तथाहि-तिष्यककुरुदत्तसाध्वोः क्रमेण षष्ठमष्टमं च तपः, तथा मासोऽर्द्धमासश्च भत्तप-रिन्न'त्तिअनशनविधि, एकस्यमासिकमनशनमन्यस्य चार्द्धमासिकमिति भावः, तथैकस्याष्ट वर्षानि पर्यायः अन्यस्य च षण्मासा इति । मू. (१६९) उच्चत्तविमाणाणं पाउन्भव पेच्छणा य संलावे। किंचि विवादुप्पत्ती सणंकुमारे य भवियत्तं। वृ.द्वितीयागाथा गतार्था। 'मोया समत्त'त्ति मोकाभिधाननगर्यामस्योद्देशकार्थःस्य कीशी विकुर्वणा ? इत्येतावद्रूपस्योक्तत्वान्मोकैवायमुद्देशक उच्यते । शतकं-३ उद्देशकः-१ समाप्तः - शतक-३ उद्देशकः-२:वृ. प्रथमोद्देशके देवानां विकुर्वणोक्ता, द्वितीये तु तद्विशेषाणामेवासुरकुमाराणां गतिशक्तिप्ररूपणायेदमाह मू. (१७०) तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे होत्था जाव परिसा पञ्जुवासइ, तेणं कालेणं तेणं समएणं चमरे असुरिंदे असुरराया चमरचंचाए रायहाणीए सभाए सुहम्माए चमरंसि सीहासणंसि चउसट्ठीए सामानियसाहस्सीहिं जाव नविहिं उवदंसेत्ता जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए । भतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदति नमंसति २ एवं वदासी-अस्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे असुरकुमारा देवा परिवसंति?, गोयमा! नो इणढे समढे, जाव अहेसत्तमाए पुढवीए। सोहम्मस्स कप्पस्स अहे जाव अस्थि णं भंते ! इसिपब्भाराए पुढवीए अहे असुरकुमारा देवा परिवसंति !, नो इणढे समढे । से कहिं खाइ णं भंते ! असुरकुमारा देवा परिवसंति ?, गोयमा! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए, एवं असुरकुमारदेववत्तव्यया जाव दिव्वाइं भोगभोगाई भुंजमाणा विहरति । अस्थि णं भंते ! असुरकुमाराणं देवाणं अहे गतिविसए?, हंता अस्थि। ___ केवतियं च णं पभू! ते असुरकुमाराणं देवाणं अहे गतिविसए पन्नत्ते?, गोयमा ! जाव अहेसत्तमाए पुढवीए तच्चं पुण पुढविं गया य गमिस्संति य किं पत्तियन्नं भंते ! असुरकुमारा देवा तचं पुढविं गया य गमिस्संति य?, गोयमा! पुव्ववेरियस्स वा वेदणउदीरणयाए पुव्वसंगइयस्स Page #184 -------------------------------------------------------------------------- ________________ शतक-३, वर्गः-, उद्देशकः-२ १८१ वा वेदणउवसामणयाए, एवं खलु असुरकुमारा देवा तचं पुढविंगया य गमिस्संति य ।अस्थिणं भंते ! असुरकुमाराणं देवाणं तिरियं गतिविसए पन्नत्ते!, हंता अत्थि। केवतियं च णं भंते ! असुरकुमाराणं देवाणं तिरियं गइविसए पन्नत्ते?, गोयमा ! जाव असंखेना दीवमुद्दा नंदिस्सरवरं पुण दीवं गया य गमिस्संति य । किं पत्तिय भंते! असुरकुमारा देवा नंदीसरवरदीवं गया य गमिस्संति य?, गोयमा! जे इमे अरिहंता भगवंता एएसिणं जम्मणमहेसुवा निक्खमणमहेसुवाणानुपयमहिमासु वा परिनिव्याणमहिमासुवा, एवं खलुअसुरकुमारा देवा नंदीसरवरदीवं गया य गमिस्संति य । अस्थि णं भंते ! असुरकुमाराणं देवाणं उर्ल्ड गतिविसए?, हंता! अस्थि । केवतियं च णं भंते ! असुरकुमाराणं देवाणं उड्डंगतिविसए?, गोयमा! जावऽचुए कप्पे सोहम्मंपुण कप्पं गया य गमिस्संति य । किं पत्तियन्नं भंते! असुरकुमारा देवा सोहम्मं कप्पं गया य गमिस्संति य?, गोयमा! तेसिणंदेवाणंभवपञ्चइयवेरानुबंधे, ते णंदेवा विकुब्वेमाणा परियारेमाणावाआयरक्खे देवे वित्तासेंति अहालहुस्सगाई रयणाई गहाय आयाए एगंतमंतं अवकामति । अस्थि णं भंते ! तेसिं देवाणं अहालहुस्सगाईरयणाइं?, हंता अस्थि । से कहमियाणि पकरेंति?, तओ से पच्छा कायं पव्वहंति। पभूणं भंते! ते असुरकुमारा देवा तत्थ गया चेव समाणा ताहिं अच्छराहिं सद्धिं दिव्वाई भोगभोगाइंभुंजमाणा विहरित्तए?, नोतिणट्टे समझे, तेणंतओपडिनियत्तंति २ ता इहमागच्छंति २ जति णं ताओ अच्छराओ आढायंति परियाणंति ! पभू, णं भंते ! ते असुरकुमारा देवा ताहिं अच्छराहिं सद्धिं दिव्वाइंभोगभोगाइं जमाणा विहरित्तए, अहन्नंताओअच्छराओ नोआढायंति नो परियाणंति, नो णं पभू ते असुरकुमारा देवा ताहिं अच्छराहिं सद्धिं दिव्वाई भोगभोगाई भुंजमाणा विहरित्तए, एवं खलु गोयमा ! असुरकुमारा देवा सोहम्मं कप्पं गया य गमिस्संति य । वृ. एवंअसुरकुमारे त्यादि, ‘एवम् अनेन सूत्रक्रमेणेति, सचैवम्-उवरिएवंजोयणसहस्सं ओगाहेत्ता हेट्टा चेगं जोयणसहस्सं वजेत्ता मज्झे अट्ठहत्तरे जोयणसयसहस्से एत्थ णं असुरकुमाराणं देवाणं चोसद्धिं भवनावाससयसहस्सा भवंतीति अक्खाय' मित्यादि । _ विउव्वेमाणा वत्ति संरम्भेण महद्वैक्रियशरीरं कुर्वन्तः परियारेमाणावत्ति परिचारयन्तः परकीयदेवीनां भोगं कर्तुकामा इत्यर्थःः, 'अहालहुस्सगाईति यथेतियथोचितानिलघुस्वकानिअमहास्वरूपानि, महतां हितेषां नेतुं गोपयितुं वाऽशक्यत्वादिति यथालघुस्वकानि, अथालघूनिमहान्ति वरिष्ठानीति वृद्धाः। _ 'आयाए'त्तिआत्मनास्वयमित्यर्थः एगंतंति विजनम् 'अंतंति देशम्। ‘से कहमियाणि पकरेंति'त्ति अथ किमिदानी रत्नग्रहणानन्तरमेकान्तापक्रमणकाले प्रकुर्वन्ति वैमानिका रत्नादातृणामिति । 'तओ से पच्छा कार्य पव्वहंति'त्ति ततोरलादानात् ‘पच्छ'त्ति अनन्तरं 'से'त्ति एषां रत्लादातृणासमुराणां 'कार्य' देहं 'प्रव्यथन्ते' प्रहारैर्मथ्नन्ति वैमानिका देवाः,तेषांचप्रव्यथिकानां वेदना भवति जघन्येनान्तर्मुहूर्तमुत्कृष्टतः षण्मासान् यावत् । मू. (१७१) केवइकालस्स णं भंते ! असुरकुमारा देवा उर्ल्ड उप्पयंति जाव सोहम्मं कप्पं गयाय गमिस्संतिय?, गोयमा! अनंताहिं उस्सप्पिणीहिं अनंताहि अवसप्पिणीहिं सम-तिक्कंताहिं, Page #185 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं ३/-/२/१७१ अत्थि गं एस भावे लोयच्छेरयभूए समुप्पज्जइ जन्नं असुरकुमारा देवा उड्डुं उप्पयंति जाव सोहम्मो कप्पो, किं निस्साए णं भंते! असुरकुमारा देवा उड्ड उप्पयंति जाव सोहम्मो कप्पो १८२ से जहानामए- इह सबराइ वा बब्बरा इ वा टंकणा इ वा भुत्तुया इ वा पल्हया इ वा पुलिंदा इवा एगं महं गड्डुं वा खड्डुं वा दुग्गं वा दरिं वा विसमं वा पव्वयं वा नीसाए सुमहल्लमवि आसबलं वाहत्थितं वा जोहवलं वा धनुबलं वा आगलेति, एवामेव असुरकुमारावि देवा, गन्नत्थ अरिहंते वा अरिहंतचेइयानि वा अणगारे वा भावियप्पणो निस्साए उड्डुं उप्पयंति जाव सोहम्म कप्पो | सव्वेवि णं भंते! असुरकुमारा देवा उड्डुं उप्पयंति जाव सोहम्मो कप्पो ?, गोयमा ! नो इणट्टे समट्ठे, महिड्डिया णं असुरकुमारा देवा उहुं उप्पयंति जाव सोहम्मो कप्पो । एसवि णं भंते ! चमरे असुरिंदे असुरकुमारराया उट्टं उप्पइयपुव्विं जाव सोहम्मो कप्पो ?, हंता गोयमा ! २ । अहो णं भंते ! चमरे असुरिंदे असुरकुमाररावा महिड्डीए महज्जुईए जाव कहिं पविट्ठा ?, कूडागारसालादिहंतो भानियव्वो । वृ. 'सबरा इवा' इत्यादौ शबरादयोऽनार्यविशेषाः 'गहुंच' त्ति गर्त्ता 'दुग्गं व 'त्ति जलदुर्गादि 'दरिं व' त्ति दरीं पर्वतकन्दरां 'विसमं व 'त्ति विषमं गर्त्तातर्वाद्याकुलं भूमिरूपं । 'निस्साए 'त्ति निश्रयाऽऽश्रित्य 'घनुबलं व 'त्ति धनुर्द्धरबलम् 'आगलेंति 'त्ति आकलयन्ति जेष्याम इत्यध्यवस्यन्तीति । 'नन्नत्थ' त्ति 'ननु' निश्चितम् 'अत्र' इहलोके, अथवा 'अरिहंते वा निस्साए उड्डुं उप्पयंति' 'नान्यत्र ' तन्निश्रयाऽन्यत्र न, न तां विनेत्यर्थः । मू. (१७२) चमरे णं भंते! असुरिदेणं असुररन्ना सा दिव्या देविड्डी तं चैव जाव किन्ना लद्धा पत्ता अभिसमन्नागया, एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबूद्दीवे २ भारहे वासे विंझगिरिपायमूले बेभेले नामं संनिवेसे होत्था, वन्नओ, तत्थ णं बेभेले संनिवेसे पूरणे नामं गाहावती परिवसति अड्डे दित्ते जहा तामलिस्स वत्तव्वया तहा नेयव्वा, नवरं चउप्पुडयं दारुमयं पडिग्गहयं करेत्ता जाव विपुलं असन पाणं खाइमं साइमं जाव सयमेव चउप्युडयं दारुमयं पsिहयं महाय मुंडे भवित्ता दाणामाए पव्वज्जाए पव्वइत्तए पव्वइएऽवि य णं समाणे तं चेव, जाव आयावणभूमीओ पञ्चोरुभइ २ त्ता सयमेव चउप्पुडय दारुमयं पडिग्गहियं गहाय बेभेले सन्निवेसे उच्चनीयमज्झिमाइं कुलाई घरसमुदानस्स भिक्खायरियाए अडेत्ता जं मे पढमे पुडए पडइ कप्पइ मे तं पंधे पहियाणं दलइत्तए जं मे दोघे पुडए पडइ कप्पइ मे तं कागसुणयाणं दलइत्तए जं मे तचे पुडए पडइ कप्पड़ मे तं मच्छकच्छभाणं दलइत्तए जं मे चउत्थे पुडए पडइ कप्पइ मे तं अप्पणा आहारितएत्तिकट्टु एवं संपेहेइ २ / कल्लं पाउप्पभायाए रयणीए तं चैव निरवसेसं जाव जं से चउत्थे पडुए पडइ तं अप्पणा आहारं आहारेइ, तए णं से पूरणे बालतवस्ती तेणं ओरालेणं विउलेणं पयत्तेणं पग्गहिएणं बालतवोकम्मेणं तं चैव जाव बेभेलस्स सन्निवेसरस मज्झमज्झेणं निग्गच्छति २ पाउयं कुंडियमादीयं उवकरणं चउप्पुडयं च दारुमयं पडिग्गहियं एगंतमंते एडेइ २ बेभेलस्स सन्निवेसस्स दाहिणपुरच्छिमे दिसीभागे अद्धनियत्तनियमंडलं आलिहित्ता संलेहणाझूसणाझूसिए भत्तपाणपडियाइक्खिए पाओवगमणं निवन्ने । तेणं कालेणं तेणं समएणं अहं गोयमा ! छउमत्थकालियाए एकेकारसवासपरियाए छटुं Page #186 -------------------------------------------------------------------------- ________________ १८३ शतकं-३, वर्गः-, उद्देशकः-२ छद्रेणं अनिक्खित्तेणंतवोकम्मेणं संजमेणंतवसा अप्पाणंभावेमाणेपुव्वाणुपुट्विंचरमाणेगामाणुगामं दुइजमाणे जेणेव सुसमारपुरे नगरे जेणेव असोयवनसंडे उजाणे जेणेव असोयवरपायवे जेणेव पुढविसिलावट्टओ तेणेव उवागच्छामि २ असोगवरपायवस्स हेट्ठा पुढविसिलापट्टयंसि अट्ठमभत्तं परिगिण्हामि, दोवि पाए साहटुवग्धारियपाणी एगपोग्गलनिविट्ठदिट्ठी अनिमिसनयणे ईसिंपब्भारगएणं कारणं अहापनिहिएहिं गत्तेहिं सव्विं दिएहिं गुत्तेहिं एगाराइयं महापडिमं उवसंपञ्जित्ताणं विहरामि । तेणं कालेणं तेणं समएणं चमरचंचारायहाणी अनिंदा अपुरोहिया यावि होत्या, तएणं से पूरणे बालतवस्सी बहुपडिपुन्नाइंदुवालसवासाइंपरियागंपाउनित्तामासियाएसंलेहणाए अत्ताणं झूसेत्तासडिंभत्ताईअनसणाछेदेत्ता कालमासे कालं किच्चा चमरचंचाए रायहाणीए उववायसभाए जाव इंदत्ताए उववन्ने, तए णं से चमरे असुरिंदे असुरराया अहुणोववन्ने पंचविहाए पज्जत्तीए पजत्तिभावं गच्छइ, तंजहा-आहारपजत्तीए जाव भासमणपजत्तीए। तए णं से चमरे असुरिंदे असुरराया पंचविहाए पज्जत्तीए पजत्तिभावं गए समाणे उड़े वीससाए ओहिणा आभोएइ जाव सोहम्मो कप्पो, पासइयतत्थ सक्कं देविंदं देवरायं मघवं पाकसासणं सयक्कतुं सहस्सक्खं वज्जपाणिं पुरंदरं जाव दस दिसाओ उजोवेमाणं पभासेमाणं सोहम्मे कप्पे सोहम्मवडेंसए विमाणे सकसि सीहासणंसि जाव दिव्वाई भोगभोगाई भुंजमाणं पासइ २ इमेयारूवे अज्झथिए चिंतिए पत्थिए मनोगए संकप्पे समुप्पज्जित्था-केसणं एस अपस्थियपत्थए दुरंतपंतलक्खणे हिरिसिरिपरिवजिए हीणपुग्नचाउद्दसे जन्नममंइमाए एयारूवाए दिव्वाए देविड्डीए जाव दिव्वे देवानुभावे लद्धे पत्ते अभिसमन्त्रागए उप्पिं अप्पुस्सुए दिव्वाई भोगभोगाइं भुंजमाणे विहरइ, एवं संपेहेइ २ सामानियपरिसोववन्नए देवे सद्दावेइ २ एवं वयासी केसणंएस देवाणुप्पिया! अपत्थियपत्थएजावभुंजमाणे विहरइ?,तएणं ते सामानियपरिसोववन्नगा देवा चमरेणं असुरिदेणं असुररन्ना एवं वुत्ता समाणा हट्टतुट्ठा जाव हयहियया करयलपरिग्गहियं दसनहं सिरसावत्तं मत्यए अंजलिं कट्ट जएणं विजएणं वद्धावेति २ एवं वयासी-एसणंदेवाणुप्पिया! सक्के देविंदे देवरायाजावविहरइ,तएणंसे चमरे असुरिंदे असुरराया तेसिं सामानियपरिसोववन्नगाणंदेवाणंअंतिएएयमटुं सोचा निसम्म आसुरुत्ते रुटे कुविए चंडिक्किए मिसिमिसेमाणे ते सामानियपरिसोववत्रए देवे एवं बयासी अन्ने खलु भो! से सक्के देविंदे देवराया अन्ने खलु भो! से चमरे असुरिंदे असुरराया, महिडीए खलु ते सके देविंदे देवराया, अप्पड्डिए खलु भो! से चमरे असुरिंदे असुरराया, तंइच्छामिणं देवाणुप्पिया! सकं देविंदं देवरायंसयमेव अच्चासादेत्तएत्तिकटु उसिणे उसिणभूएयाविहोत्था, तएणं से चमरे असुरिदे असुरराया ओहिं पउंजइ २ ममंओहिणा आभोएइ २ इमेयारूवे अज्झथिए जाव समुप्पज्जित्था-एवं खलु समणे भगवं महावीरे जंबूद्दीवै २ भारहे वासे सुसमारपुरे नगरे असोगवनसंडे उजाणे असोगवरपायवस्स अहे पुढविसिलावट्टयंसि अट्ठमभत्तं पडिगिहित्ता एगराइयं महापडिमं उवसंपज्जित्ताणं विहरति।। . तंसेयंखलुमेसमणंभगवंमहावीरं नीसाएसकंदेविंदंदेवरायंसयमेव अचासादेत्तएत्तिकटु वं संपेहेइ २ सयनिजाओ अब्भुढेइ २ ता देवदूसंपरिहेइ २ उववायसभाए पुरच्छिमिल्लेणं दारेणं Page #187 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं ३/-/२/१७२ निग्गच्छइ, जेणेव सभा सुहम्मा जेणेव चोप्पाले पहरणकोसे तेणेव उवागच्छइ २ त्ता फलिहरयणं परामुसइ २ एगे अबीए फलिहरयणमायाए महया अमरिसं वहमाणे चमरचंचाए रायहाणीए मज्झमज्झेणं निग्गच्छइ २ जेणेव तिगिच्छकूडे उप्पायपव्वए तेणामेव उवागच्छइ २ ता वेव्वियसमुग्धाएणं समोहणइ २ त्ता संखेजाई जोयणाई जाव उत्तरवेउन्नियरूवं विउब्बइ २ त्ता ताए उक्किट्ठाए जाव जेणेव पुढविसिलापट्टए जेणेव मम अंतेइ तेणेव उवागच्छति २ मम तिक्खुत्तो आवाहिणं पयाहिणं करेति जाव नमंसित्ता एवं वयासी १८४ इच्छामि णं भंते! तुब्भं नीसाए सक्कं देविंदं देवरायं सयमेव अच्चासादित्तएत्तिकड्ड उत्तरपुरच्छिमे दिसिभागे अवक्कमइ २ वेउव्वियसमुग्धाएणं समोहणइ २ जाव दोचंपि वेउव्वियसमुग्धाएं समोहणइ २ एगं महं घोरं घोरागारं भीमं भीमागारं भासुरं भयाणीयं गंभीरं उत्तासणयं कालडरतमासरासिसंकासं जोयणसयसाहस्सीयं महाबोदिविउव्वइ २ अप्फोडेइ २ वग्गइ २ गज्जइ २ हयहेसियं करेइ २ हत्थगुलगुलाइयं करेइ २ रहघणघणाइयं करेइ २ पायदद्दरगं करेइ २ भूमिचवेडयं दलयइ २ सीहनादं नदइ २ उच्छोलेइ २ पच्छोलेइ २ तिपई छिंदइ २ वामं भुयं ऊसवेइ २ दाहिणहत्थपदेसिणीए य अंगुट्टणहेण य वितिरिच्छमुहं विडंबेइ २ महया २ सद्देणं २ कलकलरवेणं करेइ एगे अबीए फलिहरयणमायाए उड्डुं वेहासं उप्पइए, खोभंते चेव अहेलोयं कंपेमाणे च मेयनितलं आकट्टे (साकडं) तेव तिरियलोयं फोडेमाणेव अंबरतलं कत्थइ गज्जूंतो कत्थ विजुयायंते कत्थइ वासं वासमाणे कत्थइ रउग्धायं पकरेमाणे कत्थइ तमुक्कायं पकरेमाणे वाणमंतरदेवे वित्तासेमाणे जोइसिए देवे दुहा विभयभाणे २ आयरक्खे देवे विपलायमाणे २ फलिहरयणं अंबरतलंसि वियट्टमाणे २ विउज्झाएमाणे २ ताए उक्किट्ठाए जावे तिरियमसंखेज्जाणं दीवसमुद्दाणं मज्झं मज्झेणं वीयीवयमाणे २ जेणेव सोहम्मे कप्पे जेणेव सोहम्मवडेंसए विमाणे जेणेव सभा सुधम्माना तेणेव उवागच्छइ २ एगं पायं पउमवरवेइयाए करेइ एवं पायं सभाए सुहम्माए करेइ फलिहरयणेणं महया २ सद्देणं तिक्खुत्तो इंदकीलं आउडेइ २ एवं व्यासी कहिणं भो ! सक्के देविंदे देवराया ? कहि णं ताओ चउरासीइ सामानियसाहस्सीओ ? जाव कहि णं ताओ चत्तारि चउरासीइओ आयरक्खदेवसाहस्सीओ ? कहि णं ताओ अनेगाओ अच्छराकोडीओ अज्ज हणामि अज्ज महेभि अज्ज वहेमि अज्ज ममं अवसाओ अच्छराओ वसमुवणसंतुत्तिकट्टु तं अनिट्टं अकंतं अप्पियं असु० अमणु० अमणा० फरुसं गिरं निसिरइ, तए णं से सक्के देविंदे देवराया तं अनिट्टं जाव अमणामं अस्सुयपुव्वं फरुसं गिरं सोचा निसम्म आसुरुते जाव मिसिमिसेमाणे तिवलियं भिउडिं निडाले साहड चमरं असुरिंदं असुररायं एवं वदासी-ह भो चमरा! असुरिंदा ! असुरराया ! अपत्थियपत्थया ! जाव हीणपुन्नचाउद्दसा अज्जं न भवसि नाहि ते सुहमत्थीत्तिकट्टु तत्थेव सीहासनवरगए वज्रं परामुसइ २ तं जलतं फुडंतं तडतडतं उक्कासहस्साई विनम्यमाणं जालासहस्साइं पहुंचमाणं इंगालसहस्साइं पविक्खिरमाणं २ फुलिंगजालामालासहस्सेहिं चक्खुविक्खेवदिट्ठिपडिधायं पकरेमाणं हुयवहअइरेगतेयदिप्पंतं जतिणवेगं फुल्लकिंसुयसमाणं महब्भयं भयंकरं चमरस्स असुरिंदरस असुररनो बहाए बज्रं निसिरइ । तते से चमरे असुरिंदें असुरराया तं जलतं जाव भयंकरं वज्रमभिमुहं आवयमाणं पासइ पासइत्ता झियाति पिहाइ झियायित्ता पिहाइत्ता तहेव संभग्गमउडविडए सालंबहत्थाभरमे Page #188 -------------------------------------------------------------------------- ________________ शतकं ३, वर्गः-, उद्देशकः-२ १८५ उड्पाए अहोसिरे कक्खागयसेयंपि व विनिम्मुयमाणे २ ताए उक्किट्ठाए जाव तिरियमसंखेजाणं दीवसमुद्दाणं मझं मझेणं वीईवयमाणे २ जेणेव जंबूद्दीवे २ जाव जेणेव असोगवरपायवे जेणेव मम अंतिए तेणेव उवागच्छइ २ ता भीए भयगग्गरसरे भगवं सरणमिति बुयमाणे ममं दोण्हवि पायाणं अंतरंसि वेगेण समोवडिए। वृ. 'दाणामाए'त्ति दानमय्या, 'छउमत्थकालियाए'त्तिछद्मस्थकाल एवछद्मस्थकालिका तस्यां 'दोविपाए साहृटु'त्ति संहत्य-संहृतौ कृत्वा, जिनमुद्रयेत्यर्थः, 'वग्धारियपानितिप्रलम्बितभुजः, 'ईसिंपदभारगएणं ति प्राग्भारः-अग्रतोमुखभवनतत्वम् 'अहापनिहिएहिं गत्तेहिं'ति 'यताप्रनिहितैः' यथास्थितैः । 'वीससाए'त्ति स्वभावत एव । 'पासइ य तत्थ'त्ति पश्यति च तत्र-सौधर्मकल्पे 'मधवं ति मधा-महामेघास्ते यस्य वशे सन्त्यसौ मधवानतस्तं 'पागसासणं'ति पाको नाम बलवान् रिपुस्तं यः शास्ति-निराकरोत्यसौ पाकशासनोऽतस्तं 'सयक्कउं' तिशतं क्रतूनां-प्रतिमानामभिग्रहविशेषाणां श्रमणोपासकपञ्चमप्रतिमारूपाणां वा कार्तिकश्रेष्ठिभवापेक्षया यस्यासौ शतक्रतुरतस्तं 'सहस्सक्खं ति सहस्रमक्ष्णां यस्यासौ सहस्राक्षोऽतस्तम्, इन्द्रस्य किल मन्त्रिणांपञ्चशतानि सन्ति, तदीयानां चाक्ष्णामिन्द्रप्रयोजनव्याप्ततयेन्द्रसम्बन्धित्वेन विवक्षणात्तस्य सहाक्षत्वमिति पुरंदरं ति असुरादिपुराणां दारणात् पुरन्दरस्तं 'जाव दस दिसाओ'त्ति इह यावत्करणात। दाहिणड्डलोगाहिवइ बत्तीसविमाणसयसहस्साहिवइं एरावणवाहणं सुरिंदं अरयंबरवत्थघरं' अरजांसिच तानि अम्बरवस्त्रानिच-स्वच्छतयाऽऽकाशकल्पवसनानि अरजोऽम्वरानि तानि धारयति यः स तथा तम्, 'आलइयमालमउडं' आलगितमालं मुकुटं यस्य स तथा तं 'नवहेमचारुचित्तचंचलकुण्डलविलिहिलमाणगंडं' नवाभ्यामिव हेम्नः सत्काभ्यां चारुचित्राभ्यां चञ्चलाभ्यां कुण्डलाभ्यां विलिख्यमानौ गण्डौ यस्यस तथा तम्, इत्यादि तावद्वाच्यं यावत् 'दिव्वेणं तेएणं दिव्वाए लेसाए'त्ति, अथ यत्र यत्परिवारं यत्कुर्वाणं चतं पश्यति तथा दर्शयितुमाह - 'अपत्थियपत्थए'त्ति अप्रार्थिःतं प्रार्थःयते यः स तथा 'दुरंतपंतलक्खणे'त्ति दुरन्तानिदुष्टावसानानि अत एव प्रान्तानि-अमनोज्ञानि लक्षणानि यस्य स तथा 'हीनपुनचाउद्दसे'त्ति हीनायांपुण्यचतुर्दश्यांजातो हीनपुण्यचातुर्दशः, किल चतुर्दशी तिथि पुण्याजन्माश्रित्य भवति, साचपूर्णा अत्यन्तभाग्यवतोजन्मनि भवति अत आक्रोशतोक्तं-'हीनपुन्नचाउद्दसे'त्ति। ममंति मम अस्याम् एतद्रूपायां दिव्यायां देवौं सत्यां, तथा दिव्ये देवानुभागेलब्धे प्राप्ते अभिसमन्वागते सति 'अप्पिं"ति ममैव । 'अप्पुस्सुए'त्तिअल्पौत्सुक्यः अच्छासाइत्तए'त्ति 'अत्याशातयितुं' छायाया भ्रंशयितुमिति 'उसिणे'त्ति उष्णः कोपसन्तापात्, कोपसन्तापजं चोष्णत्वं कस्यचित्स्वभावतोऽपि स्यादित्याह-'उसिणभूए'त्ति अस्वाभाविकमौष्ण्यं प्राप्त इत्यर्थः, “एगे'त्तिसहायाभावात्, एकत्वं चबहुपरिवारभावेऽवि विवक्षितसहायाभावद्वयवहारतो भवतीत्यतआह-'अबिइए'त्ति अद्वितीयो डिम्भरूपमात्रस्यापिद्वितीयस्याभावादिति । 'एगंमहं'तिकहां महतीं बोन्दीमिति योगः 'घोरं'ति हिंसां, कथम्? -यतो घोराकारां' हिंसाकृति 'भीम'ति भीमां' विकरालत्वेन भयजनिकां, कथम् य-यतो 'भीमाकारां' भयजनकाकृतिं 'भासुरं'ति भास्वरां 'भयाणीय'ति भयमानीतं यया सा Page #189 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं ३/-/२/१७२ भयानीताऽतस्ताम्, अथवा भयं भयहेतुत्दानीकं तत्परिवारभूतमुल्कास्फुलिङ्गादि सैन्यं यस्याः सा भयानीकाऽतस्तां 'गंभीरं' ति गम्भीरां विकीर्णावयवत्वात् 'उत्तासणयं 'त्ति उत्त्रासनिकां 'सी उद्वेगे' इति वचनात् स्मरणेनाप्युद्वेगजनिकां 'महाबोदि' न्ति महाप्रभावतनुम् 'अप्फोडेइ' ति करास्फोटं करोति 'पायदद्दरगं' ति भूमेः पादेनास्फोटनम् 'उच्छोलेइ' त्ति अग्रतोमुखां चपेटां ददाति 'पच्छोलेइ' त्ति पृष्ठतोमुखां चपेटां ददाति 'तिवई छिंदइ' त्ति मल्ल इव रङ्गभूमौ त्रिपदीच्छेदं करोति 'ऊसवेइ' त्ति उच्छतं करोति 'विडंबेइ' त्ति विवृतं करोति 'साकहंतेव' त्ति समाकर्षयन्निव 'विउज्झाएमाणे' त्ति व्युद्राजमानः- शोभमानो विजृम्भमाणो वा व्युद्राजयन् वाऽम्बरतलेपरिघरत्न- मिति योगः " 'इंदकील 'त्ति गोपुरकपाटयुगसन्धिनिवेशस्थान्म। 'नाहि ते' त्ति नैव तव । 'फुलिंगजाले' त्यादि स्फुलिङ्गानां ज्वालानां च या मालास्तासां च यानि सहानि तानि यथा तैः, चक्षुर्विक्षेपश्च-चक्षुर्भ्रमः दृष्टिप्रतिघातश्च-दर्शनाभावः चक्षुर्विक्षेप दृष्टिप्रतिघातं तदपि कुर्वत्, 'अपि' विशेषणसमुच्चये 'हुतवहे' त्यादि, हुतवहातिरेकेण यत्तेजस्तेन दीप्यमानं यत्तत्तथा 'जइणवेगं 'ति जयी शेषवेगवद्वेगजयी वेगो यस्य तत्तथा 'महमयं' ति महतां भयमस्मादिति महद्भयं कस्मादेवमित्यत आह- 'भयङ्करं' भयकर्तृ । 'झियाइ' त्ति ध्यायति किमेतत् ? इति चिन्तयति, तथा 'पिहाइ' त्ति 'स्पृहयति' यद्येवंविधं प्रहरणं ममापि स्यादित्येवं तदभिलषति स्वस्थानगमनं वाऽभिलषति, अथवा 'पिहाइ' त्ति अक्षिणी पिधत्ते - निमीलयति, 'पिहाइ झियाइ'त्ति पूर्वोक्तमेव क्रियाद्वयं व्यत्ययेन करोति, अनेन च तस्यातिव्याकुलतोक्ता, 'तहेव 'त्ति यथा ध्यातवांस्तथैव तत्क्षण एवत्यर्थः, 'संभग्गमउडविडवे 'त्ति संभग्नो मुकुटविटपः- शेखरकविस्तारो यस्य स तथा । 'सालं हत्याभरणे' त्ति सह आलम्बेन प्रलम्बेन वर्त्तन्ते सालम्बानि तानि हस्ताभरणानि यस्याधोमुखगमनवशादसौ सालम्बहस्ताभरणः 'कक्खागयसेयंपिव'त्ति भयातिरेकात्कक्षागतं स्वेदमिव मुञ्चयन्, देवानां किल स्वेदो न भवतीति संदर्शनार्थः पिवशब्दः 'झत्ति वेगेणं' ति वेगेन समवपतितः कथं ? - 'झगिति' झटितिकृत्वा - यू. (१७३) तए णं तस्स सक्क रस देविंदस्स देवरन्नोइमेयारूवे अज्झत्थिए जाव समुप्पजित्थानो खलु पभू चमरे असुरिंदे असुरराया नो खलु समत्ये चमरे असुरिंदे असुरराया नो खलु विसए चमरस्स असुरिंदरस असुररन्नो अप्पणो निस्साए उड्डुं अप्पइत्ता जाव सोहम्मो कप्पो । नन्नत्थ अरिहंते वा अरिहंतचेइयानि वा अनगारे वा भावियप्पणो नीसाए उड्डुं उप्पयति जाव सोहम्मो कप्पो, तं महादुक्खं खलु तहारूवाणं अरहंताणं भगवंताणं अनगाराणय अच्चासायणाएत्तिकट्टु ओहिं पउंजति २ ममं ओहिणा आभोएति २ हा हा अहो हतोऽहमंसित्तिकट्टु ताए उक्किट्ठाए जाव दिव्वाए देवगतीए वज्रस्स वीहिं अनुगच्छमाणे २ तिरियमसंखेजाणं दीवसमुद्दाणं मज्झमज्झेणं जाव जेणेव असोगवरपायवे जेणेव ममं अंतिए तेणेव उवागच्छइ २ ममं चउरंगुलमसंपत्तं वज्रं पडिसाहरइ । घृ. 'पभु' त्ति शक्तः 'समत्ये' त्ति सङ्गतप्रयोजनः 'हा हा' इत्यादेः संस्कारोऽयं हा हा अहो हतोऽहमस्मीति कृत्वा, व्यक्तं चैतत् । मू. (१७४) अवियाई मे गोयमा! मुट्ठिवाएणं केसग्गे वीइत्था, तए णं से सक्के देविंदे देवराया वज्रं पडिसाहरिता ममं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ वंदइ नमसइ २ एवं १८६ Page #190 -------------------------------------------------------------------------- ________________ शतकं-३, वर्गः-, उद्देशकः-२ १८७ वयासी-एवं खलु भंते ! अहं तुब्भं नीसाए चमरेणं असुरिदेणं असुररन्ना सयेव अचासाइए, तए णं मए परिकुविएणं समाणेणं चमरस्स असुरिंदस्स असुररत्रो वहाए वज्जे निसट्टे, तए णं मे इमेयारूवे अज्झस्थिए जाव समुप्पजिस्था-नो खलु पभू चमरे असुरिंदे असुरराया तहेव जाव ओहिं पउंजामि देवाणुप्पिए ओहिणा आभोएमि हा हा अहो हतोमीतिकटुताए उक्किट्ठाए जाव जेणेवदेवाणुप्पिए तेणेव उवागच्छामि देवाणुप्पियाणं चउरंगुलमसंपत्तंवजं पडिसाहरामिवज्जपडिसाहरणट्टयाए णं इहमागए इह समोसढे इह संपत्ते इहेव अज उवसंपज्जित्ता णं विहरामि। तं खामेमिणं देवाणुप्पिया! खमंतु णं देवाणुप्पिया! खमंतु मरहंतु णं देवाणुप्पिया! नाइभुजो एवं पकरणयाएत्तिकटु ममं वंदइ नमसइ २ उत्तरपुरच्छिमं दिसीभागं अवक्कमइ २ वामेणं पादेणं तिक्खुत्तो भूमिं दलेइ २ चमरं असुरिंदं असुररायं एवं वदासी-मुक्कोऽसि णं भो चमरा! असुरिंदा असुरराया ! समणस्स भगवओ महावीरस्स पभावेणं न हि ते दाणिं ममाओ भयमत्थीत्तिक? जामेव दिसिं पाउन्भूए तामे व दिसिंपडिगए। वृ. 'अवियाई ति, 'अपिच' इत्यभ्युचये 'आइंति वाक्यालङ्कारे 'मुडिवाएणं तिअतिवेगेन वज्रग्रहणाय यो मुष्टेबन्धन वात उत्पन्नोऽसौ मुष्टिवातस्तेन मुष्टिवातेन 'केसग्गे'त्ति केशाग्रानि 'वीइत्था' वीजितवान् । 'इहमागए'त्ति तिर्यग्लोके 'इह समोसट्टे'त्ति सुसमारपुरे 'इह संपत्ते'त्ति उद्याने 'इहेव'त्ति इहैवोद्याने 'अजेति 'अद्य' अस्मिन्नहनि अथवा हे आर्य!-पापकर्मबहिर्भूत ! 'आर्य!' वा स्वामिन् ! ! 'उवसंपज्जित्ता गं'ति ‘उपसंपद्य' उपसंपन्नो भूत्वा विहरामि' वर्ते _ 'नाइभुज्जो'त्ति नैव भूयः ‘एवं पकरणयाए'त्ति एवं प्रकरणतायां वतिष्य इति शेषः, 'दाणिं ति इदानीं सम्प्रतीत्यर्थः ।।इह लेष्ट्वादिकं पुद्गलं क्षिप्तं गच्छन्तं क्षेपकमनुष्यस्तावद्रहीतुं नशक्नोतीति ६श्यते, देवस्तु किं शक्नोति? येन शक्रेण वज्रंक्षिप्तं संहतंच, तथा वज्रं चेद्गृहीतं चमरः कस्मान्न गृहीत इत्यभिप्रायतः प्रस्तावनोपेतं प्रश्नोत्तरमाह मू. (१७५) भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदति २ एवं वदासि-देवे णं भंते महिड्डीए महज्जुतीए जाव महानुभागे पुव्वामेव पोग्गलं खिवित्ता पभू तमेव अनुपरियट्टित्ताणं गिहित्तए?, हंता पभू। से केणद्वेणं भंते ! जाव गिण्हित्तए ?, गोयमा ! पोग्गले निक्खित्ते समाणे पुवामेव सिग्घगती भवित्ता ततो पच्छा मंदगतीभवति, देवेणं महिडीए पुब्बिंपिय पच्छावि सीहे सीहगती चेव तुरियतुरियगती चेव । से तेणटेणं जाव पभू गेण्हित्तए। जति णं भंते ! देविंदे महिद्दीए जाव अनुपरियट्टित्ता णं गेण्हित्तए कम्हाणं भंते ! सक्केणं देविंदेणं देवरना चमरे असुरिदे असुररायानो संचातिए साहत्थिं गेण्हित्तए?, गोयमा! असुरकुमाराणं देवाणं अहे गतिविसए सीहे २ चेव तुरिए २ चेव उद्घ गतिविसए अप्पे २ चेव मंदे मंदे चेव वैमानियाणं देवाणं उड़े गतिविसए सीहे २ चेव तुरिए २ चेव अहे गतिविसए अप्पे २ चेव मंदे २ चेव, जावतियं खेत्तं सक्के देविंदे देवराया उद उप्पयति एक्केणं समएणं तं वजे दोहिं, जवजे दोहिं तं चमरे तिहिं, सव्वत्थोवे सक्कस्स देविंदस्स देवरनो उड्डलोयकंडए अहेलोयकंडए संखेज्जगुणे, जावतियं खेत्तं चमरे असुरिदै असुरराया अहे ओवयति एक्केणं समएणं तं सक्के दोहिंजं सक्के दोहिं तं वजे तिहिं, सव्वत्थोवे समरस्सअसुरिंदस्सअसुररन्नो अहेलोयकंडए उडलोयकंडए संखेजगुणे Page #191 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं ३/-/२/१७५ एवं खलु गोयमा ! सक्केणं देविंदेणं देवरन्ना चमरे असुरिंदे असुरराया नो संचातिए साहत्थि गेण्हित्तए । १८८ सक्करस णं भंते! देविंदस्स देवरन्नो उड्डुं अहे तिरियं च गतिविसयस्स कयरे २ हिंतो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा ?, गोयमा ! सव्वत्थोवं खेत्तं सक्के देविंदे देवराया अहे ओवयइ एक्केणं समएणं तिरियं संखेज्जे भागे गच्छइ उड्डुं संखेजे भागे गच्छइ । चमरस्स णं भंते! असुरिंदस्स असुररन्नो उड्डुं अहे तिरियं च गतिविसयस्स कयरे २ हिंतो अप्पे वा बहु वा तुल्ले वा विसेसाहिए वा ?, गोयमा ! सव्वत्थोवं खेत्तं चमरे असुरिंदे असुरराया उड्डुं उप्पयति एक्केणं समएणं तिरयंसंखेजे भागे गच्छइ अहे संखेजे भागे गच्छइ, वज्रं जहा सक्करस देविंदस्स तहेव नवरं विसेसाहियं कायव्वं ॥ सक्करस णं भंते! देविंदस्स देवरन्नो ओवयणकालस्स य उप्पयणकालस्स य कयरेर हिंतो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा ?, गोयमा ! सव्वत्थोवे सक्कस्स देविंदरस देवरन्नो उड उप्पयणकाले ओवयणकाले संखेञ्जगुणे । चमरस्सवि जहा सक्कस्स नवरं सव्वत्थोवे ओवयणकाले उप्पयणकाले संखेजगुणे । वज्रस्स पुच्छा, गोयमा ! सव्वत्थोवे उप्पयणकाले ओवयणकाले विसेसाहिए ।। एयस्स णं भंते! वज्रस्स वज्राहिवइस्स चमरस्स य असुरिंदस्स असुररनो ओवयणकालस्स य उप्पयणकालस्स य कयरेरहिंतो अप्पेवा ४?, गोयमा ! सक्कस्स य उप्पयणकाले चमरस्स य ओवयणकाले एए णं दोन्निवितुल्ला सव्वत्थोवा, सक्कस्स य ओवयणकाले वज्जस्स य उप्पयणकाले एस णं दोण्हवि तुल्ले संखेजगुणे चमरस्स उ उप्पयणकाले वज्जरस य ओवयणकाले एसणं दोण्हवि तुल्ले विसेसाहिए। वृ. 'भंते!' इत्यादि, 'सीहे' त्ति शीघ्रो वेगवान्, स च शीघ्रगमनशक्तिमात्रापेक्षयाऽपि स्यादत आह- 'सीहगई चेव 'त्ति शिघ्रगतिरेव नाशीघ्रगतिरपि, एवंभूतश्च कायापेक्षयाऽपि स्यादत आह-'तुरिय'त्ति त्वरितः त्वरावान्, स च गतेरन्यत्रापि स्यादित्यत आह- 'तुरियगइ' त्ति 'त्वरितगति' मानसौत्सुक्यप्रवर्तितवेगवद्गतिरिति, एकार्था वैते शब्दाः 'संचाइए 'त्ति शकितः 'साहत्थि'न्ति स्वहस्तेन । 'गइविसए'त्ति, इह यद्यपि गतिगोचरभूतं क्षेत्रं गतिविषयशब्देनोच्यते तथाऽपि गतिरेवेह गृह्यते, शीघ्रादिविशेषणानां क्षेत्रेऽयुज्यमानत्वादिति, 'सीहे' त्ति शीघ्रो वेगवान्, सचानैकान्तिकोऽपि स्यादत आह- 'सीहे चेव' त्ति शीघ्र एव, एतदेव प्रकर्षवृत्तिप्रतिपादनाय पर्यायान्तरेणाह- त्वरितस्त्वरितश्चैवेति, 'अप्पे अप्पे चेव'त्ति अतिशयेनाल्पोऽतिस्तोक इत्यर्थः, 'मंदे मंदे चेव 'त्ति अत्यन्तमन्दः, एतेन च देवानां गतिस्वरूपमात्रमुक्तम् ॥ एतस्मिंश्च गतिस्वरूपे सति शक्रवज्रचमराणामेकमाने ऊर्ध्वादी क्षेत्रे गन्तव्ये यः कालभेदो भवति तं प्रत्येकं दर्शयन्नाह - 'जावइय' मित्यादि, अथेन्द्रस्योर्ध्वाधः क्षेत्रगमने कालभेदमाह - 'सव्वत्थोवे सक्कस्से' त्यादि, 'सर्वस्तोकं' स्वल्पं शक्रस्य उर्ध्वलोकगमने कण्डकं कालखण्डं ऊर्ध्वलोक- कण्डकं ऊर्ध्वोकगमनेऽतिशीघ्रत्वात्तस्य, अधोलोकगमने कण्डकं - कालखण्डमघोलोककण्डकं सङ्ख्यातगुणं, ऊर्ध्वलोककण्डकापेक्षया द्विगुणमित्यर्थः, अधोलोकगमने शक्रस्य मन्दगतित्वात्, द्विगुणत्वं च 'सक्कस्स उप्पयणकाले चमरस्स य ओवयणकाले एए णं दोन्निवि तुल्ला' तथा 'जावतियं Page #192 -------------------------------------------------------------------------- ________________ शतकं - ३, वर्ग:, उद्देशकः-२ खेत्तं चमरे ३ अहे ओवयइ इक्केणं समएणं तं सक्को दोहिं' ति वक्ष्यमाणवचनद्वयसामर्थ्याल्लभ्यमिति, ‘जावइय’मित्यादिसूत्रद्वयमधः क्षेत्रापेक्षं पूर्ववद्वयाख्येयं, 'एवं खलु' इत्यादि च निगमनम् । अथ शक्रादीनां प्रत्येकं गतिक्षेत्रस्याल्पबहुत्वोपदर्शनाय सूत्रत्रयमाह- 'सक्कस्से' त्यादि, तत्र ऊर्द्धमधस्तिर्यक्च यो गतिविषयो- गतिविषयभूतं क्षेत्रमनेकविधं तस्य मध्ये कतरो गतिविषयः कतरस्मादतिविषयात्सकाशादल्पादि ? इति प्रश्नः, उत्तरं तु सर्वस्तोकमधः क्षेत्रं समयेनावपतति, अधो मन्दगतित्वाच्छन्नस्य, 'तिरियं संखेज्जे भागे गच्छइ 'त्ति कल्पनया किलैकेन समयेन योजनमधो गच्छति शक्रः, तत्र च योजने द्विधाकृते द्वौ भागौ भवतः, तयोश्चैकस्मिन् द्विभागे मीलिते त्रयः सङ्घयेया भागा भवन्ति अतस्तान् तिर्यग् गच्छति, सार्द्ध योजनमित्यर्थः, तिर्यग्गतौ तस्य शीघ्रगतित्वात्, 'उड्डुं संखेज्जे भागे गच्छत्ति यान् किल कल्पनया त्रीन् द्विभागांस्तिर्यग्गच्छति तेषु चतुर्थेऽन्यस्मिन् द्विभागे मीलिते चत्वारो द्विभागरूपाः सङ्ख्यातभागाः संभवन्ति अतस्तानूद्ध गच्छति । अथ कथं सूत्रे सङ्ख्यातभागमात्रग्रहणे सतीदं नियतभागव्याख्यानं क्रियते ?, उच्यते, 'जावइयं खेत्तं चमरे ३ अहे ओवयइ एक्केणं समएणं तं सक्के दोहिं', तथा 'सक्कस्स उप्पयणकाले चमरस्स ओवयणकाले एते णं दोन्निवि तुल्ला' इति वचनतो निश्चीयते शक्रो यावदघी द्वाभ्यां समयाभ्यां गच्छति तावदूर्द्धमेकेनेति द्विगुणमधः क्षेत्रादूर्ध्वक्षेत्रं, एतयोश्चापान्तरालवर्त्ति तिर्यक्-क्षेत्रमतोऽपान्तरालप्रमाणेनैव तेन भवितव्यमित्यधः क्षेत्रापेक्षया तिर्यक्क्षेत्रं सार्द्ध योजनं भवतीति व्याख्यातं, आह च चूर्निकारः-'एगेणं समएणं ओवयइ अहे जोयणं एगेणेव समएणं तिरियं दिवडुं गच्छइ उड्डुं दो जोयणानि सक्को 'त्ति । 'चमरस 'मित्यादि 'सव्वत्थोवं खेत्तं चमरे ३ उङ्कं उप्पयइ एक्केणं समएणं' ति, ऊर्ध्वगतौ मन्दगतित्वात्तस्य, तच्च किल कल्पनया त्रिभागन्यूनं गव्यूतत्रयं, ‘तिरियं संखेचे भागे 'त्ति तस्मिन्नेव पूर्वोक्ते त्रिभागन्यूनगव्यूतत्रये द्विगुनिते ये योजनस्य सङ्घयेया भागा भवन्ति तान् गच्छति, तिर्यग्गती शीघ्रतरगतित्वात्तस्य, 'अहे संखेजे भागे गच्छइति पूर्वोक्ते त्रिभागद्वयन्यूने गव्यूतषट्के त्रिभागन्यूनगव्यूतत्रये मीलिते य सङ्केयभागा भवन्ति तान् गच्छति, योजनद्वयमित्यर्थः अथ कथं सङ्ख्यात भागमात्रोपादाने नियतसङ्घयेयभागत्वं व्याख्यायते ?, उच्यते, शक्रस्योर्द्धगतेश्चमरस्य चोधोगतेः समत्वमुक्तं, शक्रस्य चोर्द्धगमनं समयेन योजनद्वयरूपं कल्पितमतश्चमरस्याधोगमनं समयेन योजनद्वयमुक्तं, तथा 'जावइयं सक्के ३ उड्डुं उप्पयइ एगेमं समएणं तं वज्जं दोहिं जं वज्रं दोहिं तं चमरे तिहिं ति वचनसामर्थ्यात् प्रतीयते शक्रस्य यदूर्ध्व गतिक्षेत्रं तस्य त्रिभागमात्ररूपं चमरस्योर्द्धगतिक्षेत्रमतो व्याख्यातं त्रिभागन्यूनत्रिगव्यूतमानं तदिति, ऊर्ध्वक्षेत्राधोगतिक्षेत्रयोश्चापानतरालवर्त्ति तिर्यक्क्षेत्रमितिकृत्वा त्रिभागद्वयन्यूनषडगव्यूतमानं तद्वयाख्यातमिति । १८९ यच चूर्निकारेणोक्तं 'चमरो उड्डुं जोयण' मित्यादि तन्नावगतं, 'वज्रं जहा सक्करस तहेव' त्ति वज्रमाश्रित्य गतिविषयस्याल्पबहुत्वं वाच्यं यथा शक्रस्य तथैव, विशेषद्योतनार्थं त्वाह- 'नवरं विसेसाहियं कायव्वं 'ति, तच्चैवम्- 'वज्रस्स णं भंते ! उड्डुं अहे तिरियं च गइविसयस्स कयरे कयरेहिंतो अप्पे वा ४ ?, गोयमा ! सव्वत्थोवं खेत्तं वजे अहे ओवयइ एक्केणं समएणं तिरियं विसेसाहिए भागे गच्छइ उड्ड विसेसाहिए भागे गच्छइ 'त्ति, वाचनान्तरे तु एतत्साक्षादेवोक्तमिति, " Page #193 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं ३/-/२/१७५ अस्यायमर्थः - सर्वस्तोकं क्षेत्रं वज्रमधो व्रजत्येकेन समयेन, अधो मन्दगतित्वात्तस्य वज्रस्यस, तज्जकिल कल्पनया त्रिभागन्यूनंयोजनं, तिर्यक् तच्च विशेषाधिकौ भागौ गच्छति, शीघ्रतरगतित्वात् तौ च किल योजनस्य द्वौ त्रिभागौ विशेषाधिकौ सत्रिभागं गव्यूतत्रयमित्यर्थः, तथोर्ध्वं विशेषाधिकौ भागौ गच्छति, यौ किल तिर्यग्विशेषाधिकौ भागौ गच्छति तावेवोर्द्धगतौ किञ्चिद्विशेषाधिकी, ऊर्द्धगतौ शीघ्रतरगतित्वात्परिपूर्ण योजनमित्यर्थः, अथ कथं सामान्यतो विशेषाधिकत्वेऽभिहिते नियतभागत्वं व्याख्यायते ?, उच्यते, 'जावइयं चमरे ३ अहे ओवयइ एक्केणं समएणं तावइयं सक्के दोहिं जं सक्के दोहिं तं वज्रे तिहिं ति वचनसामर्थ्याच्छक्राधोगत्यपेक्षया वज्रस्य त्रिभागन्यूनाधोगतिर्लब्धेति त्रिभागन्यूनं योजनमिति सा व्याख्याता, तथा 'सक्कस्स ओवयणकाले वज्रस्स य उप्पयणकाले एस णं दोण्हवि तुल्ले' इति वचनादवसीयते यावदेकेन समयेन शक्रोऽधो गच्छति तावद्वज्रमूर्ध्व शक्रश्चैकेनाधः किल योजनं एवं वज्रमूर्द्ध योजनमितिकृत्वोर्ध्वयोजनं तस्योक्तं, उर्ध्वधोगत्योश्च तिर्यग्गतेरपान्तरालवर्तित्वात्तदपान्तरालवर्त्तेव सत्रिभागगव्यूतत्रयलक्षणं तिर्यग्गतिप्रमाणमुक्तमिति । अनन्तरं गतिविषयस्य क्षेत्रस्याल्पबहुत्वमुक्तं, अथ गतिकलस्य तदाह- 'सक्कस्स ण' मित्यादि सूत्रत्रयं । सक्रादीनां गतिकालस्य प्रत्येकमल्पबहुत्वमुक्तं अथ परस्परापेक्षया तदाह- 'एयस्स गं भंते! वज्रस्से' त्यादि, 'एएणं बिन्निवि तुल्ल' त्ति शक्रचमरयोः स्वस्थानगमनं प्रति वेगस्य समत्वादुत्पतनावपतनकालौ तयोस्तुल्यौ परस्परेण, 'सव्वत्थोव' त्ति वक्ष्यमाणापेक्षयेति, तथा 'सक्कस्से' त्यादी 'एस दोहवि तुल्ले' त्ति उभयोरपि तुल्यः शक्रावपतनकालो वज्रोत्पातकालस्य तुल्यः वज्रोत्पातकालश्च शक्रावपतनकालस्य तुल्य इत्यर्थः, 'संखेज्जगुणे' त्ति शक्रोत्पातचमरावपातकालपेक्षया एवमनन्तरसूत्रमपि भावनीयम् ॥ १९० मू. (१७६) तए णं चमरे असुरिदै असुरराया वज्र भयविप्पमुक्के सक्केणं देविदेणं देवरना महया अवमाणेणं अवमानिए समाणे चमरचंचाए रायहाणीए सभाए सुहम्माए चमरंसि सीहासणंसि ओहयमणसंकप्पे चिंतासोयसागरसंपविडे करयलपल्हत्थमुहे अट्टज्झाणोवगए भूमिगयदिट्ठीए झियाति, तते णं तं चमरं असुरिंदं असुररायं सामानियपरिसोववन्नया देवा ओहयमणसंकपं जाव झियायमाणं पासंति २ करयल जाव एवं क्यासि किणं देवाणुप्पिया! ओहयमणसंकप्पा जाव झियायह? तए णं से चमरे असुरिंदे असुर० ते सामानियपरिसोववन्नएए देवे एवं वयासी एवं खलु देवाणुप्पिया ! मए समणं भगवं महावीरं नीसाए सक्के देविंदे देवराया सयमेव अच्चासादिए, तए णं तेणं परिकुविएणं समाणेणं ममं वहाए बज्जे निसिट्टे तं भद्दन्नं भवतु देवाणुप्पिया! समणस्स भगवओ महावीरस्स जस्स मम्हिंमनुपभावेण अकिने अव्वहिए अपरिताविए इहमागए इह समोसड्डे इह संपत्ते इहेब अजं उवसंपञ्जित्ता गं विहरामि तं गच्छामोणं देवाणुप्पिया! समणं भगवं महावीरं वंदामो नमसामो जाव पज्जवासामोत्तिकट्टु चउसठ्ठीए सामानियसाहस्सीहिं जाव सव्विड्डीए जाव जेणेव असोगवरपायवे जेणेव मम अंतिए तेणेव उवागच्छइ २ ममं तिक्खुत्तो आयाहिणं पयाहिणं जाव नमंसित्ता एवं वदासि । एवं खलु भंते! मए तुब्धं नीसाए सक्के देविंदे देवराया सयमेव अञ्च्चासादिए जा तं भद्दं णं भवतु देवाणुप्पियाणं महिं जस्स अणुपभावेणं अकिट्टे जाव विहरामि तं खामेमि णं देवाणुप्पिया Page #194 -------------------------------------------------------------------------- ________________ शतकं ३, वर्ग:-, उद्देशकः-२ १९१ जाव उत्तरपुरच्छिमं दिसीभागं अवक्कमइ २ ताजाव बत्तीसइबद्धं नट्टविहिं उवदंसेइ २ जामेव दिसिं पाउब्भूए तामेव दिसंपडिगए, एवं खलु गोयमा! चमरेणं असुरिदेण असुररन्ना सा दिव्वा देविटी लद्धा पत्ता जाव अभिसमन्नागया, ठिती सागरोवमं, महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति॥ वृ.'ओहयमणसंकप्पेत्तिउपहतो-ध्वस्तो मनसःसङ्कल्पो-दर्पहर्षादिप्रभवो विकल्पो यस्य स तथा, 'चिंतासोगसागरमनुपविटेत्ति चिन्ता-पूर्वकृतानुस्मरणं शोको-दैन्यं तावेव सागर इति विग्रहोऽतस्तं 'करतलपल्हत्थमुहे "त्ति करते पर्यस्तं-अधोमुखतया न्यस्तं मुखं येन स तथा, 'जस्समम्हि मनुभावेणं ति यस्य प्रभावेण इहागतोऽस्मि-भवामीति योगः, किंभूतः सन्नित्याह'अकिडे'त्ति 'अकृष्टः' अविलिखितः अक्लिष्टो वा-अबाधितो निर्वेदनमित्यर्थः।। एतदेव कथमित्याह-'अव्वहिए'त्तिअव्यथितः,अताडितत्वेऽपिज्वलनकल्पकुलिशसनिकर्षात्परितापः स्यादतस्तं निषेधयन्नाह- 'अपरिताविए'त्ति, इहमागएत्यादि विवक्षयापूर्ववद्वयाख्येयं, 'इहेव अजे'त्यादि, इहैवस्थाने 'अद्य' अस्मिन्नहनि 'उपसंपद्य' प्रशान्तो भूत्वा विहरामीति पूर्वमसुराणां भवप्रत्ययो वैरानुबन्धः सौधर्मगमने हेतुरुक्तः, अथ तत्रैव हेत्वन्तरभिधानायाह मू. (१७७) किं पत्तिए णं भंते! असुरकुमारा देवा उर्ल्ड उप्पयंति जाव सोहम्मो कप्पो?, गोयमा! तेसिणं देवाणं अहुणोववनगाण वा चरिमभवत्थाण वा इमेयासवे अज्झथिए जाव समुप्पजइ-अहोणं अम्हेहिं दिव्वा देविड्डी लद्धा पत्ता जाव अभिसमन्त्रागयाजारिसियाणं अम्हेहिं दिव्या देविड्डी जाव अभिसमन्नागया तारिसिया णं सक्केणं देविदेणं देवरना दिव्या दिविड्डी जाव अभिसमन्नागयाजारिसियाणंसक्केणदेविदेणं देवरना जाव अभिसमन्त्रागया तारिसियाणंअम्हेहिवि जाव अभिसमन्त्रागया तंगच्छामोणं सक्कस्स देविंदस्स देवरन्नोअंतियंपाउब्भवामो पासामो ताव सक्कस्स देविंदस्स देवरन्नो दिव्वं देविहिं जाव अभिसमन्नागयं पासतु ताव अम्हवि सके देविंदे देवराया दिव्वं देविहिं जाव अभिसमन्नागयं । तं जाणामो ताव सक्कस्स देविंदस्स देवरन्नो दिव्वं देविष्टुिं जाव अभिसमन्नागयं जाणउ ताव अम्हवि स्क्के देविदे देवराया दिव्वंदेविडिंजाव अभिसमन्नागयं, एवं खलु गोयमा! असुरकुमारा देवा उद्धं उप्पयंति जाव सोहम्मो कप्पो । सेवं भंते ! सेवं भंते ! ति।। तु. किं पत्तियन्न'मित्यादि, तत्र 'किंपत्तियंति कः प्रत्ययः कारणं यत्र तत् किंप्रत्ययम् 'अहुणोववन्नाणं ति उत्पन्नमात्राणां चरिमभवत्थाणवत्तिभवचरमभागस्थानां? च्यवनावसर इत्यर्थः॥ शतकं-३ उद्देशकः-२ समाप्तः -शतकं-३ उद्देशकः-३:वृ. द्वितीयोद्देशके चमरोत्पात उक्तः, स च क्रियारूपोऽतः क्रियास्वरूपाभिधानाय तृतीयोद्देशकः, सच मू. (१७८) तेणं कालेणं तेणं समएणं रायगिहे नाम नगरे होत्या जाव परिसा पडिगया। Page #195 -------------------------------------------------------------------------- ________________ १९२ भगवतीअङ्गसूत्रं ३/-/३/१७८ तेणं कालेणं तेणं समएणं जाव अंतेवासी मंडियपुत्ते नामं अनगारे पगतिभद्दए जाव पजुवासमाणे एवं वदासी-कति णं भंते ! किरिया पन्नत्ता?, मंडियपुत्ता! पंच किरियाओ पन्नत्ताओ, तंजहा काइया अहिंगरनिया पाउसिया पारियावनिया पाणाइवायकिरिया। काइया णं भंते ! किरिया कतिविहा पन्नता?, मंडियपुत्ता ! दुविहा पन्नत्ता, तंजहाअणुवरयकायकिरिया य दुष्पउत्तकायकिरिया य । अहिंगरनिया णं भंते ! किरिया कतिविहा पन्नत्ता?, मंडियपुत्ता ! दुविहा पन्नत्ता, तंजहा-संजोयणाहिगरणकिरिया य निव्वत्तणाहिगरणकिरिया य । पाओसिया णं भंते ! किरिया कतिविहा पन्नत्ता?, मंडियपुत्ता! दुविहा पन्नत्ता, तंजहा-जीवापाओसिया य अजीवपादोसिया य । पारियावनिया णं भंते ! किरिया कइविहा पन्नता?, मंडियपुत्ता ! दुविहा पन्नत्ता, तंजहा-सहत्थपारियावनियाय परहत्थपारियावनिया य पाणाइवायकरियाणं भंते! कइविहा पन्नत्ता?, मंडियपुत्ता! दुविहा पन्नता, तंजहा-सहत्थपा० परहत्थपा० किरिया य॥ वृ. 'तेणंकालेण मित्यादि तत्र पंचकिरियाओत्ति करणं क्रियाकर्मबन्धनिबन्धनाचेष्टेत्यर्थः 'काइय'त्ति चीयत इति कायः-शरीरं तत्र भवा तेन वा निर्वृत्ता कायिकी १, 'अहिगरनिय'त्ति अधिक्रियते नकरादिष्वात्माऽनेनेत्यधिकरणं-अनुष्ठानविशेषः बाहयं वा वस्तु चक्रखङ्गादि तत्र भवा तेन वा निवृत्तेत्याधिकरनिकी २, “पाउसिय'त्ति प्रद्वेषो-मत्सरस्तत्र भवा तेन वा निवृत्त स एव वा प्राद्वेषिकी ३, पारितावनिय'त्ति परितापनं परितापः-पीडाकरणंतत्रभवा तेन वा निर्वृत्ता तदेव वा पारितापनिकी ४, ‘पारितावनिय'त्ति प्राणातिपातः-प्रसिद्धस्तद्विषय क्रियाप्राणातिपात एव वा क्रिया प्राणातिपातक्रिया ५। _ 'अनुवरयकायकिरिया यत्ति अनुपरतः-अविरतस्तस्य कायक्रियाऽनुपरतकायक्रिया, इयमविरतस्य भवति, "दुपपउत्तकायकिरिया यत्ति दुष्टं प्रयुक्तो दुष्प्रयुक्तः स चासौ कायश्च दुष्प्रयुक्तकायस्तस्य क्रियादुष्प्रयुक्तकायक्रिया, अथवा दुष्टंप्रयुक्तं-प्रयोगोयस्य सदुष्प्रयुक्तस्तस्य कायक्रिया दुष्पयुक्तकायक्रिया, इयं प्रमत्तसंयतस्यापि भवति, विरतिमतः प्रमादे सति कायदुष्टप्रयोगस्य सद्भावात्, 'संजोयणाहिगरणकिरिया य'त्ति संयोजनं हलगरविषकूटयवाद्यङ्गानां पूर्वनिर्त्तितानां मीलनं तदेवाधिकरणयक्रिया संयोजनाधिकरणक्रिया। निव्वत्तमाहिगरणकिरिया यत्ति, निर्वर्तनं-असिशक्तितोमरादीनां निष्पादनं तदेवाधिकरणक्रिया निर्वर्तनाधिकरणक्रिया, 'जीवपाओसियाय'त्तिजीवस्य-आत्मपरतदुभयरूपस्योपरि निष्पादनं तदेवाधिकरणक्रिया निवर्त्तनाधिकरणक्रिया, 'जीवपाओसिया य'त्ति अजीवस्योपरि प्रद्वेषाद्या क्रियाप्रद्वेषकरणमेव वा, 'सहत्थपारितावनिया यत्तिस्वहस्तेन स्वस्य परस्य तदुभयस्य वा परितापनाद्-असातोदीरणाद्या क्रिया परितापनाकरणमेव वा सा स्वहस्तपारितापनिकी। एवं परहस्तपारितापनिक्यपि, एवं प्राणातिपातक्रियाऽपि । उक्ता क्रिया, अथ तजन्यं कर्म तद्वेदनां चाधिकृत्याहमू. (१७९) पुट्विंभंते! किरिया पच्छा वेदणा पुब्बिं वेदणा पच्छा किरिया?, मंडियपुत्ता पुट्विं किरिया पच्छा चेदणा, नो पुब्बिं वेदणा पच्छा किरिया ॥ अस्थि णंभंते ! समणाणं निग्गंथाणं किरिया कञ्जइ?, हंता! अत्थि। कहं गं भंते! सम Page #196 -------------------------------------------------------------------------- ________________ १९३ शतकं-३, वर्गः-, उद्देशकः-३ गाणं निग्गंथाणं किरिया कजइ?, मंडियपुत्ता! पमायपच्चयाजोगनिमित्तंच, एवंखलु समणाणं निग्गंथाणं किरिया कञ्जति ।। वृ. 'पुचि भंते !' इत्यादि क्रिया करणं तज्जन्यत्वात्कर्मापि क्रिया, अथवा क्रियत इति क्रिया कर्मैव, वेदना तु कर्मणोऽनुभवः, सा च पश्चादेव भवति, कर्मपूर्वकत्वात्तदनुभवस्येति । अथ क्रियामेव स्वामिभावतो निरूपयन्नाह-अस्थिण मित्यादि, अस्त्ययं पक्षो यदुत क्रिया क्रियते-क्रिया भवति, प्रमादप्रत्ययात् तथा दुष्प्रयुक्तकायक्रियाजन्यं कर्म, योगनिमित्तं च यथैर्यापथिकं कर्म । क्रियाधिकारादिदमाह मू.(१८१)जीवेणं भंते सया समियं एयति वेयति चलति फंदइ घट्ट खुब्बइ उदीरइतं तंभावं परिणमति?, हन्ता! मंडियपुत्ता! जीवेणंसया समियंएयति जावतंतंभावंपरिण-मइ जावं चणं भंते ! से जीवेसया समितं जाव परिणमइ तावंच णं तस्स जीवस्स अंते अंतकि-रिया भवति?, नो तिणढेसमढे, सेकेणढेणं भंते! एवं बुधइ-जावंचणं से जीवेसया समितंजाव अंते अंतकिरिया न भवति?, मंडियपुत्ता? जावंचणं से जीवे सया समितंजाव परिणमति तावंच णं से जीवे आरंभइ सारंभइ समारंभइ आरंभे वट्टइ सारंभे वट्टइ समारंभे वट्टइ आरंभमाणे सारंभमाणे समारंभमाणे आरंभे वट्टमाणे सारंभे वट्टमाणे समारंभे वट्टमाणे बहूणं पाणाणं भूयाणं जीवाणं सत्ताणं दुक्खावणयाए सोयावणयाए जूरावणयाए तिप्पावणयाए पिट्टावणयाए परियावणयाए वट्टइ। सेतेणटेणं मंडियपुत्ता! एवं बुच्चइ-जावं चणं से जीवे सया समियं एयतिजाव परिणमति तावं चणं तस्स जीवस्स अंते अंतकिरिया न भवइ ।। जीवणं भंते ! सया समियं नो एयइ जाव नोतं तंभावं परिणमइ?, हंता मंडियपुत्ता! जीवेणं सया समियं जाव नो परिणमति। जावंच गंभंते! से जीवे नो एयतिजाव नो तंतं भावं परिणमत तावंचणंतस्सजीवस्स अंत अंतकिरिया भवइ? हंता! जाव भवति। सेकेणतुणं भंते! जाव भवति?, मंडियपुत्ता! जावं चणं से जीवे सया समियं नो एयति जाव नो परिणमइ तावं च णं से जीवे नो आरंभइ नो सारंभइ नो समारंभइ नो आरंभे वट्टइ नो सारंभे वट्टइ नो समारंभे वट्टइ अनारंभमाणे असारंभमाणे असमारंभमाणे आरंभे अवट्टमाणे सारंभे अवट्टमाणे समारंभे अवट्टमाणे बहूणं पाणाणं ४ अदुक्खावणयाएजाव अपरियावणयाए वट्टइ । से जहानामए केइ पुरिसे सुकं तणहत्ययं जायतेयंसि पक्खिवेज्जा, से नूणं मंडियपुत्ता! से सुक्के तणहत्थएजायतेयंसि पक्खित्ते समाणे खिप्पामेवमसमसाविजइ? हता! मसमसाविजइ, से जहानामए-कई पुरिसे तत्तंसि अयकवलंसि उदयबिंदू पक्खिवेजा, से नूणं मंडियपुत्ता! से उदयबिंदू तत्तंसि अयकवलंसि पक्खित्ते समाणे खिप्पामेव विद्धंसमागच्छइ?, हंता! विद्धंसमागच्छइ, से जहानामए हरए सिय पुन्ने पुन्नप्पमाणे वोलट्टमाणे चौसट्टमाणे समभरघडताए चिट्ठति?, हंता चिट्ठति। अहे णं केइ पुरिसे तंसि हरयंसि एवं महं नावं सतासवं सयच्छिदं ओगाहेजा से नूणं मंडियपुत्ता! सानावा तेहिं आसवदारहिआपूरेमाणी २ पुन्ना पुन्नष्पमाणा वोलट्टमाणा वोसट्टमाणा 513 Page #197 -------------------------------------------------------------------------- ________________ १९४ भगवतीअगसूत्रं ३/-/३/१८१ समभरघडताए चिट्टति! हता! चिट्ठति, अहे णं केइ पुरिसेतीसे नावाएसव्वतो समंता आसवदाराई पिहेइ २ नावाउस्सिंचणएणं उदयं उस्सिंचिज्जा से नूणं मंडियपुत्ता ! सा नावा तंसि उदयसि उस्सिंचिजंसि समाणंसि खिप्पामेव उठं उदाइ ?, हंता ! उदाइजा। एयामेव मंडियपुत्ता! अत्तत्तासंवुडस्सअनगारस्सईरियासमियस्स जाव गुत्तबंभयारियरस आउत्तंगच्छमाण्स चिट्ठमाणस्सनिसीयमाणस्सतुयट्माणस्सआउत्तंवत्थपडिग्गह-कंबलपायपुंछणं गेण्हमाणस्स निक्खिवमाणस्सजाव चक्खुपम्हनिवायमविवेमाया सुहुमा ईरियावहिया किरिया कज्जइ, सा पढमसमयबद्धपुट्ठा बितियसमयवेतिया ततियसमयनिजरिया सा बद्धा पुढाउदीरिया वेदिया निजिन्ना सेयकाले अकम्मं वावि भवति, से तेणडेणं मंडियपुत्ता! एवं वुच्चति-जावं च णं से जीवे सया समियं नो एयति जाव अंते अंतकिरिया भवति॥ घृ. 'जीवेण मित्यादि, इहजीवग्रहणेऽपिसयोग एवासौग्राह्यः,अयोगस्यैजनादेरसम्भवात्, 'सदा नित्यं समियंति सप्रमाणं एयइत्ति एजते-कम्पते ‘एजृ कम्पने' इति वचनात् 'वेयइत्ति 'व्येजते' विविधं कम्पते 'चलइ'त्ति स्थानान्तरंगच्छति फंदइ'त्ति 'स्पन्दते किञ्चिच्चलति ‘स्पदि किञ्चिन्चलने' इति वचनात्, अन्यमवकाशं गत्वा पुनस्तत्रैवागच्छतीत्यन्ते 'घट्टइत्ति सर्वदिक्षु चलति पदार्थान्तरं वा स्पृशति 'खुब्मइत्ति 'क्षुम्यति' पृथिवीं प्रविशति क्षोभयति वा पृथिवीं बिभेति वा उदीरइत्तिप्राबल्येन प्रेरयतिपदार्थान्तरं प्रतिपादयति वा, शेषक्रियाभेदसङ्ग्रहार्थ:माह ___ 'तं तं भावं परिणमइत्ति उत्क्षेपणावक्षेपणाकुञ्चनप्रसारणादिकं परिणाम यातीत्यर्थः, एषांचैजनादिभावानांक्रमभावित्वेन सामान्यतः सदेतिमन्तव्यं न तुप्रत्येकापेक्षया, क्रमभाविनां युपगदभावादिति, 'तस्स जीवस्स अंते'त्ति मरणान्ते 'अंतकिरिय'त्ति सकलकर्मक्षयरूपा, 'आरंभइ'त्ति आरभते पृथिव्यादीनुपद्रवयति 'सारिंभइत्ति संरभते' तेषु विनाशसङ्गल्पं करोति 'समारंभइत्ति 'समारभते' तानेव परितायति, आह च॥१॥ "संकप्पो संरंभो परितावकरो भवं समारंभो। आरंभो उद्दवओ सव्वनयाणं विसुद्धाणं ।। इदंच क्रियाक्रियावतोः कथञ्चिदभेद इत्यभिधानाय तयोः समानाधिकरणतःसूत्रमुक्तम्, अथ तयोः कथञ्चिद्भेदोऽप्यस्तीतिदर्शयितुंपूर्वोक्तमेवार्थं व्यधिकरणतआह-आरंभे' इत्यादि, आरम्भे-अधिकरणभूते वर्तते जीवः, एवं संरम्भेसमारम्भेच, अनन्तरोक्तवाक्यार्थःद्वयानुवादेन प्रकृतयोजनामाह-आरम्भमाणःसंरममाणः समारभमाणो जीव इत्यनेन प्रथमोवाक्यार्थोऽनूदितः आरम्भे वर्तमान इत्यादिना तु द्वितीयः, 'दुक्खावणयाए' इत्यादी ताशब्दस्य प्राकृतप्रभवतत्वात् 'दुःखापनायां' मरणलक्षणदुःखप्रापणायाम् अथवा इष्टवियोगादिदुःखहेतुप्रापणायां वर्तत इति योगः ।तथा शोकापनायां' दैन्यप्रापणायां जूरावणताए त्तिसोकातिरेकाच्छरीरजीर्णताप्रापणायां 'तिप्पावणयाए'त्ति 'तेपापनायां' 'तिपृ टेप क्षरणार्थी' इतिवचनात् शोकातिरेकादेवाश्रुलालादिक्षरजीर्णताप्रापणायां पिट्टावणताए त्तिपिट्टनप्रापणायांततश्च परितापनायां-शरीरसन्तापे वर्तते, कवचित्पठ्यते 'दुक्खावणयाए' इत्यादि, तच व्यक्तमेव, यच्च तत्र 'किलामणयाए उद्दावणयाए' इत्यधिकमभिधीयते तत्र 'किलामणयाए'त्ति ग्लानिनयने उद्दावणयाए"ति उत्त्रासने उक्तार्थःविपर्ययमाह Page #198 -------------------------------------------------------------------------- ________________ शतकं-३, वर्गः-, उद्देशकः-३ १९५ ___ 'जीवेणमित्यादि, नोएयइत्ति शैलेशीकरणेयोगनिरोधात्रोएजतइति, एजनादिरहितस्तु नारम्भादिषुवर्ततेतथा चनप्राणादीनांदुःखापनादिषुतताऽपिच योगनिरोधाभिधानशुक्लध्यानेन सकलकर्मध्वंसरूपाऽन्तक्रिया भवति, तत्र दृष्टान्तद्वयमाह-'सेजहे त्यादि, 'तिणहत्थयातितृणपूलकं 'जायतेयंसित्तिवह्नो 'मसमसाविजईतिशीघ्रंदह्यते, इहच सृष्टान्तद्वयस्याप्युपनयार्थः सामर्थ्यगम्यो यथा-एवमेजनादिरहितस्य शुक्लध्यानचतुर्थःभेदानलेन कर्मदाह्यदहनं स्यादिति अथ निष्क्रियस्यैवान्तक्रिया भवतीति नौष्टान्तेनाह । 'से जहानामए'इत्यादि, इह शब्दार्थः प्राग्वन्नवरम् ‘उद्दाईत्ति उद्याति जलस्योपरि वर्त्तते 'अत्तत्तासंवुडस्स’त्ति आत्मन्यात्मना संवृतस्य प्रतिसंलीनस्येत्यर्थः, एतदेव इरियासमियस्से'त्यादिना प्रपञ्चयति आउत्त'ति आयुक्तमुपयोगपूर्वकमित्यर्थः 'जावचक्खुपम्हनिवायमविपत्ति किंबहुना आयुक्तगमनादिनास्थूलक्रियाजालेनोक्तेन? यावच्चक्षुपक्ष्मनिपातोऽपि,प्राकृतत्वाल्लिङ्गव्यत्ययः, उन्मेषनिमेषमात्रक्रियाऽप्यस्ति आस्तां गमानिदका तावदिति शेषः 'वेमाय'त्ति विविधमात्रा, अन्तर्मुहूत्तदिर्देशोनपूर्वकोटीपर्यन्तस्य क्रियाकालस्य विचित्रत्वात्, वृद्धाः पुनरेवमाहुः-यावता चक्षुषो निमेषोन्मेषमात्राऽपि क्रिया क्रियते तावताऽपि कालेन विमात्रया स्तोकमात्रयाऽपीति, क्वचि-द्विमात्रेत्यस्य स्थाने 'सपेहाएत्ति दृश्यते तत्र च 'स्वप्रेक्षया' स्वेच्छया चक्षुःपक्ष्मनिपातो न तु परकृतः 'सुहमत्ति सूक्ष्मबन्धादिकाला 'ईरियावहिय'त्ति ईर्यापथो-गमनमार्गस्तत्र भवा एपिथिकी केवलयोगप्रत्ययेति भावः किरिये ति कर्म सातवेदनीयमित्यर्थः 'कञ्जइत्ति क्रियते भवतीत्यर्थः। उपशान्तमोहक्षीणमोहसयोगिकेवलिलक्षणगुणस्थानकत्रयवर्ती वीतरागोऽपि हि सक्रियत्वात्सातवेधं कर्म बन्धीतिति भावः, 'सेति ईर्यापथिकी क्रिया पढमसमयबद्धपुढ'त्ति (प्रथमसमये)बद्धा कर्मतापादनात् स्पृष्टा जीवप्रदेशः स्पर्शनात्ततः कर्मधारयो तत्पुरुषे च सति प्रथमसमयबद्धस्पृष्टा, तता द्वितीयसमये वेदिता-अनुभूतस्वरूपा, एवं तृतीयसमये 'निर्जी' अनुभूतस्वरूपत्वेन जीवप्रदेशेभ्यः परिशाटितेति। एतदेव वाक्यान्तरेणाह-साबद्धा स्पृष्टा प्रथमे समये द्वितीयेतु 'उदीरिता' उदयमुपनीता, किमुक्तं भवति?-वेदिता, न ह्येकस्मिन् समये उदीरणा उदयश्च संभवतीत्येवं व्याख्यातं, तृतीये नु निर्जीर्णा, ततश्च सेयकाले'त्ति एष्यत्काले 'अकम्मं वावित्ति अकर्माऽपि च भवति, इह च यद्यपितृतीयऽपि समये कर्माकर्मभवति तथाऽपितत्क्षण एवातीतभावकर्मत्वेनद्रव्यकर्मत्वात्, तृतीयेनिर्जीर्णं कर्मेतिव्यपदिश्यते, चतुर्थादिसमयेषुत्वकर्मेति, 'अत्तत्तासंवुडस्से त्यादिनाचेदमुक्तंयदि संयतोऽपि साश्रवः कर्म बन्धाति तदा सुतरामसंयतः, अनेन च जीवनावः कर्मजलपूर्वमाणतयार्थःतोऽधोनिमज्जनमुक्तं, सक्रियस्य कर्मबन्धभणनाच्चाक्रियस्य तद्विपरीतत्वाकर्मबन्धाभाव उक्तः, तथा च जीवनावोऽनाश्रवतायामूर्द्धगमनं सामथ्या१पनीतमवसेयमिति अथयदुक्तंश्रमणानांप्रमादप्रत्ययाक्रिया भवतीति, तत्र प्रमादपरत्वंतद्विपक्षत्वात्तदितरत्वं संयतस्य कालतो निरूपयन्नाह मू. (१८२) पमत्तसंजयस्स णं मंते ! पमत्तसंजमे वट्टमाणस्स सव्वावि य णं पमतद्धा कालओ केवच्चिरं होइ ?, मंडियपुत्ता ! एगजीवं पडुच्च जहन्नेणं एक्कं समयं उक्कोसेणं देसूणा For Page #199 -------------------------------------------------------------------------- ________________ १९६ भगवतीअगसूत्रं ३/-/३/१८२ पुवकोडी, नानाजीवे पडुच सव्वद्धा ।। अप्पमत्तसंजयस्सणंभंते! अप्पमत्तसंजमे वट्टमाणस्स सव्वावियणंअप्पमत्तद्धा कालो केवच्चिरं होइ ?, मंडियपुत्ता ! एगजीवं पडुच्च जहन्नेणं अंतोमुहत्तं उक्को० पुव्वकोडी देसूणा, नानाजीवे पडुच्च सव्वद्धं, सेवं भंते ! २ त्ति। भयवं मंडियपुत्ते अनगारे समणंभगवं महावीरं वंदइ नमसइ २ संजमेणं तवसा अप्पाणं भावेमाणे विहरइ॥ वृ. 'सव्वावियणंपमत्तद्धत्ति 'सर्वाऽपिच' सर्वकालसम्भवाऽपिच प्रमत्ताद्धा' प्रमत्तगुणस्थानककालः 'कालतः' प्रमत्ताद्धासमूहलक्षणं कालमाश्रित्य 'कियच्चिरं' कियन्तं कालं यावद्भवतीति प्रश्नः, ननु कालत इति न वाच्यं, कियच्चिरमित्यनेनैव गतार्थःत्वात्, नैवं क्षेत्रत इत्यस्य व्यवच्छेदार्थःत्वात्, मवति हि क्षेत्रतः कियच्चिरमित्यपि प्रश्नः, यथाऽवधिज्ञानं क्षेत्रतः कियचिरंभवति?,त्रयस्त्रिंशत्सागरोपमानि, कालतस्तुसातिरेकाषट्षष्टिरिति, ‘एकं समय'ति, कथम्?, उच्यते, प्रमत्तसंयमप्रतिपत्तिसमयसमनन्तरमेव मरणात्, 'देसूणापुव्वकोडितिकिल प्रत्येकमन्तर्मुहूर्तप्रमाणे एव प्रमत्ताप्रमत्तगुणस्थानके, ते च पर्यायेण जायमाने देशोनपूर्वकोटिं यावदुत्कर्षेण भवतः, संयमवतो हि पूर्वकोटिरेव परमायुः, स च संयममष्टासु वर्षेषु गतेष्वेव लमते, महान्ति चाप्रमत्तान्तर्मुहूर्तापेक्षया प्रमत्तन्तर्मुहूर्तानि कल्प्यन्ते, एवं चान्तर्मुहूर्तप्रमाणानां प्रमत्ताद्धानांसर्वासां मीलनेन देशोनापूर्वकोटी कालमानं भवति, अन्येत्वाहु:-अष्टवर्षोनांपूर्वकोटिं यावदुत्कर्षतः प्रमत्तसंयतता स्यादिति । एवमप्रमत्तसूत्रमपि, नवरं 'जहन्नेणं अंतोमुहत्तं'ति किलाप्रमत्ताद्धायां वर्तमानस्यान्तर्मुहूर्तमध्ये मृत्युन भवतीति, चूनिकारमतंतुप्रमत्तसंयतवर्जसर्वोऽपिसर्ववरतोऽप्रमत्त उच्यते, प्रमादाभावात्, स चोपशमश्रेणी प्रतिपद्यमानो मुहूर्ताभ्यन्तरे कालं कुर्वन् जघन्यकालो लभ्यत इति, देशोनपूर्वकोटी तु केलिनमाश्रित्येति 'नानाजीवे पडुच्च सव्वद्ध' मित्युक्तं । अथ सर्वाद्धाभाविभावान्तरप्ररूपणायाह मू. (१८३) भंते! त्ति भगवंगोयमे समणं भगवं महवीरं वंदइ नमसइ २ ता एवं वयासीकम्हाणं भंते ! लवणसमुद्दे चाद्दसट्टमुद्दिठ्ठपुन्नमासिणीसु अतिरेयं वदति वा हायति वा?, जहा जीवाभिगमे लवणसमुद्दवत्तव्वया नेयव्या जाव लोयहिती। जन्नलवणसमुद्देजंबूद्दी २ नोउप्पीलेति नो चेवणंएगोदगंकरेइ लोयहिई लोयाणुभावे सेवं भंते! २ ति जाव विहरति ।। वृ.भन्ते'त्तिइत्यादि अतिरेगंति' तित्यन्तरापेक्षया अधिकतरमित्यर्थः ‘लवणसमुद्दवत्तव्वया नेयच्च'त्ति जीवाभिगमोक्ता, कियङ्करंयावदित्याह-'जावलोयट्टिई त्यादि, साचैवमर्थःतःकस्माद् भदन्तं! लवणसमुद्रश्चतुर्दश्यादिष्वतिरेकेण वर्द्धते वा हीयते वा?, इह प्रश्ने उत्तरंलवणसमुद्रस्य मध्य भागेदिक्षुचत्वारो महापातालकलशायोजनलक्षप्रमाणाः सन्ति, तेषांचाधस्तने त्रिभागे वायुमध्यमेवायुदके उपरितनेतूदकमिति, तथाऽन्ये क्षुद्रपातालकलशायोजनसहनप्रमाणाश्चतुरशीत्युत्तराष्टशताधिकसप्तसहनसङ्ख्या वाच्यादियुक्तत्रिभागवन्तः सन्ति, तदीयवातविक्षोभवशाज्जलवृद्धिहानी अष्टम्यादिषु स्यातां - Page #200 -------------------------------------------------------------------------- ________________ शतकं-३, वर्गः:, उद्देशकः-३ १९७ तथा लवणशिखाया दशयोजनानां सहस्राणि विष्कम्भः षोडशोच्छ्रयो योजनार्द्धमुपरि वृद्धिहानी इत्यादि, अथ कस्माल्लवणोजम्बूद्वीपं नोस्लावयति?,अर्हदादिप्रभावाल्लोकस्थितिर्वेषा इति, एतदेवाह-'लोयट्टिईत्ति लोकव्यवस्था 'लोयाणुभावे'त्ति लोकप्रभाव इति ।। शतकं-३ उद्देशकः-३ समाप्तः -शतक-३ उद्देशकः-४ :वृ, अनन्तरोद्देशके क्रियोक्ता, सा च ज्ञानवतां प्रत्यक्षेति तदेव क्रियाविशेषमाश्रित्य विचित्रतया दर्शयंश्चतुर्थोद्देशकमाह, तस्य चेदं सूत्रम् मू. (१८४) अनगारे णं भंते ! भावियप्प देवं विउव्वियसमुग्घाएणं समोहयं जाणरूवेणं जायमाणंजाणइ पासइ? गोयमा! अत्धेगइए देवं पासइ नोजाणं पासइ १ अत्थेगइ जाणं पासइ नोदेवंपासइ २ अत्थेगइए देवपि पासइ जाणंपिपासइ ३ अत्येइए नो देवं पासइ नोजाणं पासइ ४/ अनगारे णं भंते ! भावियप्पा देविं वेउब्वियसमुग्घाएणं समोहयं जाणरूवेणं जायमाणं जाणइपासइ?, गोयमा! एवं चेव।।अणगारेणंभंते! भावियप्पादेवंसदेवीयं वेउब्वियसमुग्घाएणं समोहयं जाणरूवेणंजायमाणंजाणइ पासइ?, गोयमा! अत्धेगइएदेवं सदेवीयं पासइ नोजाणं पासइ, एएणं अभिलावेणं चत्तारि भंगा ४/ अनगारे णं भंते ! भावियप्पा रुक्खस्स किं अंतो पासइ बाहिं पासइ चउभंगो । एवं किं मूलं पासइ कंदं पा०?, चउभंगो, मूलं पा० खंदं पा० चउभंगो, एवं मूलेणं बीजं संजोएयब्वं, एवं कैदेणवि समं संजोएयव्वं जाव बीयं, एवंजाव पुप्फेण समंबीयं संजोएयव्वं ।। अनगारे णं भंते ! भावियप्पा रुक्खस्स किं फलं पा० बीयं पा०?, चउभंगो।। वृ. 'अनगारे ण'मित्यादि, तत्र ‘भावियप्पत्ति भावितात्मा संयमतपोभ्यामेवं विधानामनगाराणां हि प्रायोऽवधिज्ञानादिलब्धयो भवन्तीतिकृत्वा भावितात्मेत्युक्तं, 'विउब्वियसमुग्धाएणंसमोहयंति विहितोत्तरवैक्रियशरीरमित्यर्थः 'जाणरूवेणं तियानप्रकारेण शिबिकाद्याकारवता वैक्रियविमानेनेत्यर्थः ‘जायमाणं ति यान्तं गच्छन्तं 'जाणइत्ति ज्ञानेन 'पासइ' त्ति दर्शनेन?, उत्तरमिह चतुर्भङ्गी, विचित्रत्वादवधिज्ञानस्येति।। ___ 'अंतो'त्तिमध्यंकाष्ठसारादि बाहितिबहिवर्तित्वपत्रसञ्चयादि, एवंमूलेण मित्यादि, 'एव मिति मूलकन्दसूत्राभिलापेन मूलेन सह कन्दादिपदानि वाच्यानियावद्वीजपदं, तत्र मूलं १ कन्दः २ स्कन्धः ३ त्वक् ४ शाखा ५ प्रवालं ६ पत्रं ७ पुष्पं ८ फलं ९ बीजं १० चेति दश पदानि, एषा च पञ्चचत्वारिंशद्विक्संयोगाः, एतावन्त्येवेह चतुर्भङ्गीसूत्राण्यध्येयानीति। एतदेव दर्शयितुमाह-एवं कंदेणवी'त्यादि ॥ 'देवं विउब्वियसमुग्धाएणं समोहयंति प्रागुक्तमतो वैक्रियाधिकारादिदमाह मू. (१८५) पभू णं भंते ! वाउकाए एग महं इस्थिरूवं वा परिसरूवं वा हत्थिरूवं वा जाणरूवं वा एवं जुग्गगिल्लिथिलिसीयसंदमानियरूवं वा विउवित्तए?, गोयमा ! नो तिणढे समढे, वाउक्काएणं विकुब्बमाणे एगं महं पडागासंठियं रूवं विकुब्बइ। पभूणं भंते ! वाउकाए एगं महं पडागासंठियं स्वं विउवित्ता अनेगाइंजोयणाइं गमित्तए?, हंता! पभू। Page #201 -------------------------------------------------------------------------- ________________ ११८ भगवतीअगसूत्रं ३/-1४/१८५ से भंते! किं आयडीए गच्छइपरिडीए गच्छइ?, गोयमा! आयड्डीए ग० नो परिडीएग० जहाआयडीए एवं चैव आयकम्मुणावि आयप्पओगेणविभानियव्वं । से भंते ! किं ऊसिओदगं गच्छइ पयतोदगंग०?, गोयमा! ऊसिओदयंपि ग० पयोदयंपिग० से भंते ! किं एगओपडागं गच्छइ दुहुपडागं गच्छइ ?, गोयमा ! एगओ पडागं गच्छइ नो दुहओ पड़ागं गच्छइ, सेणंभंते ! किं वाउकाए पडागा?, गोयमा ! वाउकाए णं से नो खलु सा पडागा। वृ. 'पभूण मित्यादि, 'जाणं'तिशकटं 'जुग्गं ति गोल्लविषयप्रसिद्धंजम्पानं द्विहस्तप्रमाणं वेदिकोपशोभितं 'गेल्लित्ति हस्तिन उपरि कोल्लररूपा या मानुषं गिलतीव 'थिल्ली ति लाटानां यदश्वदुपल्यानंतदन्यविषयेषु थिल्लीत्युच्यते सियत्ति शिबिका कूटाकाराच्छादितोजम्पानविशेषः 'संदमानिय'त्तिपुरुषप्रमाणायामोजम्पानविशेषः ‘एगंमहंपडागासंठिय'तिमहत्पूर्वप्रमाणापेक्षया पताकासंस्थितं स्वरूपेणैव वायोः पताकाकारशरीरत्वाद् वैक्रियावस्थायामपितस्य तदाकारस्यैव भावादिदि। 'आइड्डिए'तिआत्मद्धर्या' आत्मशक्त्याऽऽत्मलब्ध्यावा आयकम्मुणतिआत्मक्रियया 'आयप्पओगेणं ति न परप्रयुकत इत्यर्थः, 'ऊसिओदयंति, उच्छृत-ऊर्ध्वंम् उदय-आयामो यत्र गमने तदुच्छ्रितोदयम्, ऊर्ध्वंपताकमित्यर्थः, क्रियाविशेषणं चेदं, 'पतोदय'ति पतदुदयंपतितपताकं गच्छति, ऊर्ध्वपताका स्थापनाचेयम्, पतितपताकास्थापना त्वियम्-, 'एगओपडाग'ति एकतः-एकस्यां दिशि पताका यत्र तदेकतः पताकं, स्थापना त्वियम्-, 'दुहओपड़ागति द्विधापताकं, स्थापनात्वियम् मू. (१८६) पभूणंभंते! बलाहगे एगंमहं इत्थिरूवं चाजावसंदमानियरूवंवा परिणामेत्तए हंता पभू । पभू णं भंते ! बलाहए एग महं इथिरुवं परिणामेत्ता अणेगाइंजोयणाइंगमित्तए?, हंता पभू, से भंते ! किं आयडीए गच्छइ परिड्डीए गच्छइ ?, गोयमा ! नो आयड्डीए गच्छति, परिडीए ग० एवं नो आयकम्मुणा परकम्मुणा नो आयपओगेणं परप्पओगेणं ऊसितोदयं वा गच्छइ पयोदयं वा गच्छइ, से भंते ! किं बलाहए इत्थी ?, गोयमा! बलाहए णं से नो खलु सा इत्थी, एवं पुरिसेण आसे हत्थी। पभूणं भंते ! बलाहए एगं महं जाणरूवं परिणामेत्ता अनेगाइं जोयणाइंगमित्तए जहा इथिरुवं तहा भानियव्यं, नवरं एगओचक्कवालंपि दुहओचक्कवालंपि गच्छइ(त्ति) भानियव्यं, जुग्गगिलिथिल्लिसीयासंदमानियाणं तहेव वृ.रूपान्तरक्रियाधिकाराबलाहकसूत्रानि-'बलाहए'त्ति मेघः परिणामेत्तएत्तिबलाहकस्याजीवत्वेन विकुर्वणाया असम्भवात्परिणामयितुमित्युक्तं, परिणामश्चास्य विश्रसारूपः, 'नो आयडीए'त्तिअचेतनात्वान्मेधस्य विवक्षितायाः शक्तेरभावान्नात्मद्धर्यागमनमस्ति, वायुना देवेन वा प्रेरितस्य तु स्यादपि गमनमतोऽभिधीयते-'परिवीए'त्ति, एवं 'पुरिसे आसे हस्थिति स्त्रीरूपसूत्रमिव पुरुषरूपाश्वरूपहस्तिरूपसूत्राण्यध्येतव्यानि, यानरूपसूत्रे विशषोऽस्तीति तद्दर्शयति-पभूणं भंते ! बलाहए एगं महं जाणरूवं परिणामेत्ता' इत्यादि 'पतोदयंपि गच्छइ' इत्येतदन्तं स्त्रीरूपसूत्रसमानमेव, विशेषः पुनरयम् - 'से भंते ! किं एगओचक्कवालं दुहओचक्कचालं गच्छइ ?, गोयमा ! एगओचक्कवालंपि Page #202 -------------------------------------------------------------------------- ________________ शतकं-३, वर्ग:-, उद्देशकः-४ १९९ गच्छइ दुहओचक्कवालंपि गच्छइ'त्ति, अस्यैवोत्तररूपमंशमाह-नवरं 'एगओ' इत्यादि, इह यानंशकटं चक्रवालं-चक्र, शेषसूत्रेषु त्वयं विशेषो नास्ति, शकट एव चक्रवालसद्भावात्, ततश्च युग्यगिल्लिथिल्लिशिबिकास्यन्दमानिकारूपसूत्रानि स्त्रीरूपसूत्रवदध्येयानि, एतदेवाह-'जुग्गगिल्लिथिल्लिसीयासंदमानियाणं तहेवत्ति । परिणामाधिकारादिदमाह-- मू. (१८७)जीवे गंभंते! जे भविएनेरइएसुउववज्जित्तए सेणं भंते! किलेसेसुउववजति गोयमा! जल्लेसाइंदव्वाइंपरियाइत्ता कालं करेइ तल्लेसेसुउववज्जइ, तं०-कण्हलेसेसुवा नीललेसेसु वा काललेसेसु वा, एवं जस्स जा लेस्सा सा तस्स भानियववा जाव जीवे णं भंते ! जे भविए जोतिसिएसु उववजित्तए? पुच्छा, गोयमा! जल्लेसाइंदव्वाईपरियाइतिरत्ता कालं करेइ तल्लेसेसु उववजइ, तं०-तेउलेस्सेसु। जीवे णं भंते ! जे भविए वेमानिएसु उववजित्तए से णं भंते ! किंलेस्सेसु उववजइ ?, गोयमा! जल्लेस्साई दव्वाइंपरियाइत्ता कालं करेइ तल्लेसेसुउववज्जइ, तं० तेउलेस्सेसु वा पम्हलेसेसु वा सुक्कलेसेसु वा ।। वृ. 'जीवे णमित्यादि, 'जे भविए'त्ति यो योग्यः 'किलेसेसुत्ति का कृष्णादीनामन्यतमा लेश्या येषां ते तथा तेषु किंलेश्येषु मध्ये, 'जल्लेसाइंति या लेश्या येषां द्रव्याणां तानि यल्लेश्यानि, यस्या लेश्यायाः सम्बन्धीनीत्यर्थः, 'परियाइत्त'त्तिपर्यादायपरिगृह्य भावपरिणामेन कालं करोतिम्रियते तल्लेश्येषु नारकेषूत्पद्यते, भवन्ति चात्र गाथाः। ॥१॥ “सव्वाहिं लेसाहिं पढमे समयंमि परिणयाहिं तु । नो कस्सवि उववाओ परे भवे अस्थि जीवस्स ॥ ॥२॥ अंतमुहुत्तमि गए अंतमुहुत्तमि सेसए चेव। लेस्साहिं परिणयाहिं जीवा गच्छन्ति परलोयं ॥ चतुर्विंशतिदण्डकस्य शेषपदान्यतिदिशन्नाह-'एव'मित्यादि, 'एव'मिति नारकसूत्राभिलापेनेत्यर्थः 'जस्स'त्ति असुरकुमारादेर्या लेश्या कृष्णादिकासा लेश्यातस्या-सुरकुमारादेर्भनितव्येति । नन्वेतावतैव विवक्षितार्थःसिद्धेः किमर्थं भेदेनोक्तं 'जाव जीवे णं भंते' (जोइसिए) इत्यादि?, उच्यते, दण्डकपर्यवसानसूत्रदर्शनार्थःम्, एवं तर्हि वैमानिकसूत्रमेव वाच्यं स्यान्न तु ज्योतिष्कसूत्रमिति, सत्यं । किन्तु ज्योतिष्कवैमानिकः प्रशस्तलेश्या एव भवन्तीत्यस्य दर्शनार्थं तेषां भेदेनाभिदानं, विचित्रत्वाद्वा सूत्रगतेरिति॥देवपरिणामाधिकारादनगाररूपद्रव्यदेवपरिणामसूत्रानि मू. (१८८) अनगारे णं भंते ! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता पभू वेभारं पव्वयं उल्लंघेत्तए वा पलंघेत्तए वा?, गोयमा! नो तिणढे समढे । अनगारे णं भंते ! भावियप्पा बाहिरए पोग्गले परियाइत्ता पभूवेभारंपव्वयं उल्लंघेत्तए वा पलंघेत्तएवा?, हंतापभू। अनगारे णं भंते ! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता जावइयाई रायगिहे नगरे रूवाई एवइयाई विकुवित्ता वेभारंपवयं अंतो अनुष्पविसित्ता पभूसमंवा विसमं करेत्तए विसमंवा समं करेत्तए गोयमा ! नो इणडे समटे, एवं चेव बितिओऽवि आलावगो नवरं परियातित्ता पभू। से भंते ! किं माई विकुव्वति अमाई विकुब्वइ ?, गोयमा ! माई विकुम्वइ नो अमाई Page #203 -------------------------------------------------------------------------- ________________ २०० भगवतीअङ्गसूत्रं ३/-/४/१८८ विकुव्वति, से केणतुणं भंते! एवं बुच्चइ जाव नो अमाई विकुव्वइ ?, गोयमा! माईणं पणीयं पाणभोयणं भोच्चार वामेति तस्स णं तेणं पणीएणं पाणभोयणेणं अद्विअमिजा बहली-भवंति पयणुए मंससोनिए भवति, जेविय से अहाबायरा पोग्गला तेविय से परिणमंति, तंजहासोतिंदियत्ताए जाव फासिंदियत्ताए अहिअट्टिमिंजकेसमंसुरोमनहत्ताए सुक्कत्ताए सोनियत्ताए, अमाई णं लूहं पाणभोयणंभोछा २ नोवामेइ, तस्सणं तेणं लूहेणं पाणभोयणेणं अट्टिअडिमिंजा० पयणु भवति बहले मंससोनिए, जेविय से अहाबादरा पोग्गला तेविय से परिणमंति, तंजहाउच्चारत्ताए पासवणताए जाव सोनियत्ताए, से तेणट्टेणं जाव नो अमाई विकुव्वइ ।। माईणं तस्स ठाणस्स अणालोइयपडिक्कते कालं करेइ नत्थि तस्स आराहणा। अमाई णं तस्स ठाणस्स आलोइयपडिक्कते कालं करेइ अत्यि तस्स आराहणा। सेवं भंते ! सेवं भंते! ति। वृ. 'बाहिरए'त्ति औदारिकशरीरव्यतिरिक्तान् वैक्रियानित्यर्थः 'वेभारंति वैभाराभिधानं राजगृहक्रीडापर्वतं 'उल्लंधित्तए वे'त्यादि तत्रोल्लङ्घनं सकृत् प्रलङ्घनं पुनः पुनरिति, ‘नो इणढे समढे'त्ति वैक्रियपुद्गलपर्यादानं विना वैक्रियकरणस्यैवाभवात्, बाह्यपुद्गलपर्यादाने तु सति पर्वतस्योल्लङ्घनादीप्रभुः स्यात्, महतः पर्वतातिक्रामिणःशरीरस्य सम्भवादिति, जावइयाई'इत्यादि यावन्ति रूपानि पशुपुरुषादिरूपानि ‘एवइयाईति एतावन्ति 'विउव्वित्त'त्ति वैक्रियानि कृत्वा वैभारं पर्वतं समं सन्तं विषमं विषमं तु समं कर्तुमिति सम्बन्धः, किं कृत्वेत्याह-'अन्तः' मध्ये वैभारस्यैवानुप्रविश्य। 'मायी तिमायावान्, उपलक्षणत्वादस्यसकषायः प्रमत्त इतियावत्, अप्रमत्तोहि न वैक्रियं कुरुत इति, पणीयं ति प्रणीतं गलस्नेहबिन्दुकं भोच्चा भोच्चा वामेति' वमनं करोति विरेचनां वा करोति वर्णबलाद्यर्थं, यथा प्रणीतभोजनं तद्वमनं च विक्रियास्वभावं मायित्वाद्भवति एवं वैक्रियकरणमपीति तात्पर्यं, 'बहलीभवन्ति'घनीभवन्ति, प्रणीतसामर्थ्यात्, ‘पयणुए'त्ति अधनम् 'अहाबायर'त्ति यथोचितबादराः आहारपुद्गला इत्यर्थः परिणमन्ति श्रोत्रेन्द्रियादित्वेन, अन्यथा शरीरस्य दाढर्यासम्भवात्, ‘लूह'ति रूक्षम्' अप्रणीतं 'नोवामेइत्ति अकषायितया विक्रियायामनर्थित्वात्, पासवणत्ताए' इह यावत्करणादिदंश्यम्-खेलत्ताए सिंघाणत्ताए वंतत्तएपित्तत्ताए पूयत्ताए'त्ति, रूक्षभोजिनउच्चारादितयैवाहारादिपुद्गलाः परिणमन्तिअन्यथाशरीरस्यासारताऽनापत्तेरिति॥अथमाय्यमायिनोः फलमाह-‘माईणं'मित्यादि, तस्स ठाणस्स'त्ति तस्मात्स्थानाद्विकुर्वणाकरणलक्षणाप्रणीतभोजनलक्षणाद्वा, 'अमाई ण'मित्यादि, पूर्वं मायित्वाद्वैक्रिय प्रणीतभोजनं वा कृतवान् पश्चाज्जातानुतापोऽमायी सन् तस्मात्स्थानादालोचितप्रतिक्रान्तः सन् कालं करोति यस्तस्यास्त्याराधनेति । शतकं-३ उद्देशकः-४ समाप्तः -शतक-३ उद्देशकः-५:वृ. चतुर्थोद्देशके विकुर्वणोक्ता, पञ्चमेऽपि तामेव विशेषत आह मू. (१८९) अनगारे णं भंते ! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता पभू एणं महं इत्थिरूवं वा जाव संदमानियरूवं वा विउव्वित्तए ? नो ति०, अनगारे णं भंते ! भावियप्पा Page #204 -------------------------------------------------------------------------- ________________ शतक-३, वर्ग:-, उद्देशकः-५ २०१ बाहिरए पोग्गले परियाइत्ता पभू एगं महं इथिरुवं वा जाव संदमानियरूवं वा विउवित्तए?, हंता पभू, अनगारे णं भंते ! भावि, केवतियाइं पभू इत्थिरूवाइं विकुवित्तए?, गोयमा ! से जहानामए जुवइंजुवाणे हत्थेणं हत्थे गेण्हेजा चक्कस्स वा नाभीअरगा उत्तासिया एवामेव अनगारेवि भावियप्पा वेउब्वियसमुग्घाएणंसमोहणइजावपभूणंगोयमा ! अनगारेणंभावियप्पा केवलकप्पं जंबूद्दीवंबहुहं इत्थीरूवेहिं आइन्नं वितिकिन्नंजाव एसणंगोयमा! अनगारस्स भावि० अयमेयारूचे विसए विसयमेत्ते वुच्चइ नो चेव णं संपत्तीए विकुट्विंसु वा ३, एवं परिवाडिए नेयव्वं जाव संदमानिया। से जहानामए केइ पुरिसे असिचम्मपायं गहाय गच्छेजा एवामेव भावियप्पा अनगारे वि असिचम्मपायहत्थकिञ्चगएणं अप्पाणेणं उर्ल्ड वेहासं उप्पइजा?, हंता उप्पइजा, अनगारेणंभंते ! भावियप्पा केवतियाइं पभू असिचम्मपायहत्थकिच्चगयाइं रूवाइं विउवित्तए?, गोयमा ! से जहानामए-जुवतिं जुवाणे हत्येणं हत्थे गेण्हेज्जातं चेव जाव विउव्विसु वा ३। से जहानामए केइ पुरिसे एगओपडागं काउंगच्छेजा, एवामेव अनगारेवि भावियप्पा एगओपडागहत्थकिच्चगएणं अप्पाणेणं उई वेहासंउप्पएज्जा? हंता गोयमा! उप्पएज्जा, अनगारे णं भंते ! भावियप्पा केवतियाइं पभू एगओपडागाहस्थकिच्चगयाई रुवाइं विकुब्वित्तए? एवं चेव जाब विकुब्बिसु वा ३ । एवं दुहओपडागपि । से जहानामए-केइ पुरिसे एगओजंनोवइतं काउं गच्छेजा, एवामेव अण० भा० एगओजन्नोवइयकिच्चगएणं अप्पाणेणं उर्ल्ड वेहासंउप्पएज्जा? हंता! उप्पएज्जा, अनगारेणं भंते भावियप्पा केवतियाइंपभूएगओजण्णो वइयकिञ्चगयाइंरूवाइंविकुवित्तएतंचेवजावविकुब्बिसु वा ३, एवं दुहओजन्नोवइयंपि। से जहानामए केइपुरिसे एगओ पल्हस्थियं काउंचिडेजा, एवामेव अनगारेवि भावियप्पा एवं चेव जाव विकुब्बिसु वा ३ एवं दुहओ पलियंकं पि । अनगारे णं भंते ! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता पभूएगमहं आसरूवंवा हस्थिरूवंवासीहरूवंवा वग्धवगदीवियअच्छतरछपरासरस्वं वाअभिभुंजित्तए?, नोतिणढेसमडे, अनगारेणं एवं बाहिरए पोग्गले परियादित्ता पभू। अनगारे णं भंते ! भा० एगं महं आसरूवं वा अभिभुंजित्ता अनेगाइंजोयणाइं गमित्तए? हंता! पभू। से भंते! किंआयबीए गच्छति परिड्डीएगच्छति?, गोयमा! आइड्डीए गच्छइ नो परिड्डीए, एवं आयकम्मुणा नो परकम्मुणा आयप्पओगेणं नो परप्पओगेणं उस्सिओदयं वा गच्छइ पयोदगं वा गच्छइ । सेणं भंते! किं अनगारे आसे? गोयमा ! अनगारे णं से नो खलु से आसे, एवं जाव परासररूवं वा। से भंते ! किं मायी विकुव्वति मायी विकुव्वति?, गोयमा! मायी विकुव्वति नो अमायी विकुव्वति, माई णं भंते ! तस्स ठाणस्स अनालोइयपडिक्ते कालं करेइ कहिं उववञ्जति ?, गोयमा! अन्नयरेसु आभियोगेसु देवलोगेसुदेवत्ताए उववज्जइ, अमाईणं तस्स ठाणस्स आलोइयपडिक्कते कालं करेइकहिं उववजति?, गोयमा! अन्नयरेसुअणाभिओगेसुदेवलोगेसु देवत्ताए उववजइ, सेवं भंते २ ति। Page #205 -------------------------------------------------------------------------- ________________ २०२ भगवतीअङ्गसूत्रं ३/-/५/१८९ वृ. 'अनगारेण मित्यादि, असिचम्मपायंगहाय'त्तिअसिचर्मपात्रं-स्फुरकः, अथवाऽसिश्चखडःचर्मपात्रंच-स्फुरकः खडकोशकोवाअसिचर्मपात्रंतद्गृहीत्वा असिचम्मपायहत्थकिच्चगएणं अप्पाणेणं'ति असिचर्मपात्रंहस्ते यस्य स तथा कृत्यं-सङ्घादिप्रयोजनंगतः-आश्रितः कृतयगतः ततः कर्मधारयः, अतस्तेनात्मना, अथवाऽसिचर्मपात्रं कृत्वा हस्ते कृतं येनासौ असिचर्मपात्रहस्तकृत्वाकृतस्तेन, प्राकृतत्वाच्चैवंप्रतीतश्च वग'त्ति वृकः दीविय'त्तिचतुष्पदविशेषः 'अच्छत्ति ऋक्षः 'तरच्छत्ति व्याघ्रविशेषः परासर'त्ति सरभः, इहान्यान्यपि श्रृगालादिपदानि वाचनान्तरे दृश्यन्ते। 'अभिभुंजित्तए'त्ति ‘अभियोक्तुं' विद्यादिसामर्थ्यतस्तदनुप्रवेशेन व्यापारयितुं, यच्च स्वस्यानुप्रवेशनेनाभियोजनं तद्विद्यादिसामोपात्तबाह्यपुद्गलान् विनानस्यादितिकृत्वोच्यते'नोबाहिरएपुग्गले अपिरयाइत्तत्ति। अनगारेणं से'-त्तिअनगार एवासौतत्वतोऽनगारस्यैवाश्वाद्यनुप्रवेशेन व्याप्रियमाणत्वात्। 'माईअभिभुंजइत्ति कषायवानभियुङ्ग इत्यर्थः, अधिकृतवाचनायां 'माई विउव्वइति श्यते, तत्र चाभियोगोऽपि विकुर्वणेति, मन्तव्यं, विक्रियारूपत्वात्तस्येति, 'अन्नयरेसुत्तिआभियोगिकदेवा अच्युतान्ता भवन्तीतिकृत्वाऽन्यतरेष्वित्युक्तं, केषुचिदित्यर्थः, उत्पद्यतेचाभियोजनभावानायुक्तः साधुराभियोगिकदेवेषु,करोतिच विद्यादिलब्ध्युपजीवकोऽभियोगभावनां, यदाह॥१॥ . "मंता जोगं काउं भूईकम्मं तु जो पउंजेति। सायरसइड्डिहउँ अभिओगंभावणं कुणइ ।। मू. (१९०) इत्थीअसीपडागा जन्नोवइए य होइ बोद्धब्बे। पल्हस्थियपलियंके अभिओगविकुव्वणा माई।। वृ. 'इत्थी' त्यादिसङ्ग्रहगाथा गतार्था ।। शतकं-३ उद्देशकः-५ समाप्तः -शतक-३ उद्देशकः-६:वृ. विकुर्वणाऽधिकारसंबद्ध एव षष्ठ उद्देशकः, तस्य चादिसूत्रम् मू. (१९१) अनगारेणं भंते ! भावियप्पा माई मिच्छदिट्टी वीरियलद्धीए वेउब्बियलद्धीए विभंगनाणलद्धीए वाणारसिं नगरि समोहए समोहनित्ता रायगिह नगरे स्वाईजाणति पासति हंता जाणइ पासइ से भंते! किं तहाभावं जाण० पा० अन्नहाभावंजा०पा०?, गोयमा! नो तहाभावं जाण० पा० अन्नहाभावंजा० पा०ासे केणटेणं भंते! एवं वुध नो तहाभावंजा० पा० अनहाभावंजाण० पा०?, गोयमा ! तस्स णं एवं भवति-एवं खलु अहं रायगिहे नगरे समोहए समोहनित्ता वाणारसीए नगरीए रूवाइंजाणामि पासामि, से से दंसणे विवचासे भवति, से तेणडेणं जाव पासति। अनगारे णं भंते ! भावियप्पा माई मिच्छदिट्ठी जाव रायगिहे नगरे समोहए समोहनित्ता वाणारसीए नगरीए रूवाइं जाणइ पासइ?, हंता जाणइ पासइ, तंचेव जाव तस्संणं एवं होइएवं खलुअहं वाणारसीए नगरीए समोहए २ रायगिहे नगरे रुवाइं जाणामि पासामि, से से दंसणे विवच्चासे भवति, से तेणडेणं जाव अन्नहाभावं जाणइ पासइ। Page #206 -------------------------------------------------------------------------- ________________ शतकं - ३, वर्ग:-, उद्देशक:-६ २०३ अनगारे णं भंते ! भावियप्पा माई मिच्छदिट्टी वीरियलद्धीए वेउव्वियलद्धीए विभंगनाणलद्धीए वाणारसिं नगरिं रायगिहं च नगरं अंतरा एवं महं जणवयवग्गं समोहए २ वाणारसिं नगरिं रायगहं च नगरं अंतरा एवं महं जणवयवग्गं जाणति पासति से भंते! किं तहाभावं जाणइ पासइ अन्नहाभावं जाणइ पा० ?, गोयमा ! नो तहाभावं जाणति पासइ अन्नहाभावं जाणइ पासइ, सेकेणट्टेणं जाव पासइ ? गोयमा ! तस्स खलु एवं भवति एस खलु वाणारसी नगरी एस खलु रायगिहे नगरे एस खलु अंतरा एगे महं जणवयंवग्गे नो खलु एस महं वीरियलद्धी वेउव्वियलद्धी विभंगनाणल० इड्डी जुत्ती जसे बले वीरिए पुरिसक्कारपरक्कमे लद्धे पत्ते अभिसमन्नागए, से से दंसणे विवच्चासे भवति, से तेणद्वेणं जाव पासति ॥ वृ. 'अनगारेण 'मित्यादि, अनगारो गृहवासत्यागाद् भावितात्मा स्वसमयानुसारिप्रशमादिभिः मायीत्युपलक्षणत्वात्कषायवान्, सम्यग्धष्टिरप्येवं स्यात्याह- मिध्याधष्टिरन्यतीर्थिः क इत्यर्थः, वीर्यलब्ध्यादिभिः करणभूताभिः 'वाणारसिं नगरिं समोहए' त्ति विकुर्वितवान्, राजगृहे नगरे रूपानि पशुपुरषप्रासादप्रभृतीनि जानाति पश्यति विभङ्गज्ञानलब्ध्या 'नो तहा भावं'ति यथा वस्तु तथा भावः - अभिसन्धिर्यत्र ज्ञाने तत्तथाभावं अथवा यथैव संवेद्यते तथैव भावो- बाह्यं वस्तु यत्र तत्तथाभावं अन्यथा भावो यत्र तदन्यथाभावं क्रियाविशेषणे चेमे, स हि मन्यते अहं राजगृहं नगरं समवहतो वाराणस्यां रूपाणि जानामि पश्यामीत्येवं 'से' त्ति तस्यानगारस्येति 'से' त्ति असौ दर्शने विपर्यासो-विपर्ययो भवति, अन्यदीयरूपाणामन्यदीयतया विकल्पितत्वात्, दिग्मोहादिव पूर्वामपि पश्चिमां मन्यमानस्येति, क्वचित् 'से से दंसणे विवरीए विवच्चासे' त्ति ६श्यते तत्र च तस्य तद्दर्शनं विपरीतं पूर्वामपि पश्चिमां मन्यमानस्येति, विपरीतं क्षेत्रव्यत्ययेनेतिकृत्वा विपर्यासो - मिध्येत्यर्थः । एवं द्वितीयसूत्रमपि ॥ मू. (१९२) अनगारे णं भंते! भावियप्पा अमाई सम्मदिडी वीरियलद्धीए वेउब्वियलद्धीए ओहिनालद्धीए रायगिहे नगरे समोहए २ वाणारसीए नगरीए रुवाइं जाणइ पासइ ?, हंता, से भंते! किं तहाभावं जाणइ पासइ अन्नहाभावं जाणति पासति ?, गोयमा ! तहाभावं जाणति पासति नो अन्नाभावं जाणति पासति । से केणट्टेणं भंते! एवं वुच्चइ ?, गोयमा ! तस्स णं एवं भवति एवं खलु अहं रायगिहे नगरे समोहनित्ता वाणारसीए नगरीए रुवाइं जाणामि पासामि, से से दंसणे अविवच्चासे भवति, से तेणट्टेणं गोयमा ! एवं वृच्छति, बीओ आलावगो एवं चेव नवरं वाणारसीए नगरीए समोहणा नेयव्वा रायगिहे नगरे रुवाई जाणइ पासइ । अनगारे णं भंते ! भावियप्पा अमाई सम्मदिट्ठी वीरियलद्धीए वेउव्वियलद्धीए ओहिनाणलद्धीए रायगिहं नगरं वाणारसिनगरिं च अंतरा एगं महं जणवयवग्गं समोहए २ रायगिहं नगरं वाणारसिं च नगरिं तं च अंतरा एवं महं जणवयवग्गं जाणइ पासइ ?, हंता जा० पा०, से भंते! किं तहाभावं जाणइ पासइ अन्नहाभावं जाणइ पासइ ?, गोयमा ! तहाभावं जाणइ पा०, नो अन्नहा भावं जा० पा० । से केणट्टेणं ? गोयमा ! तस्स णं एवं भवति-नो खलु एस रायगिहे नगरे नो खलु एस वाणारसी नगरी नो खलु एस अंतरा एगे जणवयवग्गे एस खलु ममं वीरियलद्धी वेचियलद्धी ओहिनाणलद्धी इड्डी जुत्ती जसे बले वीरिए पुरिसकार परक्कमे लद्धे पत्ते अभिसमन्नागए से से दंसणे अविवञ्चासे भवति से तेणट्टेणं गोयमा ! एवं वुच्छति तहाभावं जाणति पासति नो Page #207 -------------------------------------------------------------------------- ________________ २०४ भगवतीअङ्गसूत्रं ३/-१६/१९२ अन्नहा भावंजाणति पासति। अनगारे णं भंते ! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता पभू एगं महंगामरूवं वा नगररूवंवा जाव सन्निवेसरूवं वा विकुवित्तए?, नो तिणढे समझे, एवं बितिओवि आलावगो, नवरंबाहिरए पोग्गले परियाइत्ता पभू/अनगारे णंभंते!भावियप्पा केवतियाई पभूगामरूवाई विकुवित्तए?, गोयमा! सेजहानामए जुवतिं जुवाणे हत्थेणं हत्थे गेण्हेज्जातं चेव जाव विकुब्बिसु वा ३ एवं जाव सन्निवेसरूवं वा ।। वृ.तृतीयेतु'वाहरसिंचनगरिंरायगिहनगरं अंतरायएगंमहंजणवयवग्गंसमोहए'त्ति वाणारसी राजगृहं तयोरेव चान्तरालवर्तिनं 'जनपदवर्ग' देशसमूहं समवहतो विकुर्खितवान् तथैव च तानि विभङ्गतो जानाति पश्यति केवलं नो तथाभावं, यतोऽसौ वैक्रियाण्यपि तानि मन्यते स्वाभाविकानीति, 'जसे'त्ति यशोहेतुत्वाद्यशः, 'नगररूवंवा' इह यावत्करणादिदं दृश्य'निगमरूवं वा रायहानिरूवं वा खेडरूवं वा मंडबरूवं वा दोणमुहरूवं वा पट्टणवं वा आगरूवं वा आसमरूवं वा संवाहरूवं वत्ति ।। विकुर्वणाधिकारात्तत्तत्समर्थ देवविशेषप्ररूपणाय सूत्राणि मू. (१९३) चमरस्सणं भंते! असुरिंदस्स असुररन्नो कति आयरक्खदेवसाहस्सी प०? गोयमा ! चत्तारि चउसडीओ आयरक्खदेवसाहस्सीओ पन्नताओ, ते णं आयरक्खा वन्नओ जहा रायप्पसेणइजे, एवं सव्वेसिं इंदाणं जस्स जत्तिया आयरक्खा भानियव्वा । सेवं भंते २ ॥ वृ. 'वन्नओ'त्ति आत्मरक्षदेवानां वर्णको वाच्यः, स चायम-'सन्नद्धबद्धवम्मियकवयउप्पीलियसरासणयपट्टिया पिणद्धगेवेज्जा बद्धआविद्धविमलवरचिंधपट्टा गहियाउहपहरणा तिणयाई तिसंधियाई वयरामयकोडीनि धनूइं अभिगिज्झ पयओ परिमाइयकंडकलावा नीलपानिणो पीयपानिणो रत्तपानिणो एवं चारुचावचम्मदंडखग्गपासपानिणो नीलपीयरत्तचारुचावचम्मदंडखग्गपासवराधराआयरक्खा रक्खोवगया गुत्ता गुत्तपालिया जुत्ता जुत्तपालिया पत्तेयंपत्तेयं समयओ विनयओ किंकरभूयाइव चिट्ठतित्तिअस्यायमर्थः-संनद्धाः-संनिहतिकया कृतसन्नाहाः बद्धः कशाबन्धनतः वर्मितश्च वर्मीकृतः शरीरारोपणतः कवचः-कङ्कटो यैस्ते तथा ततः सन्नद्धशब्देन कर्मधारयः, तथोत्पीडिता प्रत्यञ्चारोपणेन शरासनपट्टिका-धनुर्यष्टियस्ते तथाअथवा उत्पीडिता-बाहौबद्धाशरासनपट्टिका-धनुर्द्धरप्रतीतायैस्तेतथा,तता पिनद्धंपरिहितं ग्रैवेयक-ग्रीवाभरणं यैस्ते तथा, तथा बद्धो ग्रन्थिदानेन आविद्धश्चशिरस्यारोपणेन विमलो वरश्च चिह्नपट्टो-योधतासूचको नेत्रादिवस्त्ररूपः सौवर्णो वा पट्टो यैस्ते तथा, तथा गृहीतान्यायुधानि प्रहरणाय यैस्तेतथा, अथवा गृहीतान्यायुधानि-क्षेप्यास्त्रानि प्रहरणानिच-तदितराणी यैस्तेतथा त्रिनतानि' मध्यपार्श्वद्वयलक्षणे स्थानत्रयेऽवनतानि, 'त्रिसन्धितानि' त्रिषु स्थानके, कृतसन्धिकानि नैकाङ्किकानीत्यर्थः, वज्रमयकोटीनि धनूंषि अभिगृह्य पदतः-पदे मुष्टिस्थानेतिष्ठन्तीति सम्बन्धः, परिमात्रिकः-सर्वतो मात्रावान् काण्डकलापो येषां ते तथा, नीलपाणय इत्यादिषु नीलादि-वर्णपुङ्खत्वान्नीलादयो बाणभेदाः संभाव्यन्ते, चारुचापपाणय इत्यत्र चापंधनुरेवानारोपितज्यमतो न पुनरुक्तता, चर्मपाणय इत्यत्रचर्मशब्देन स्फुरक उच्यते, दण्डादयः प्रतीताः, उक्तमेवार्थं सङ्ग्रहणेनाह-'नीलपीए'त्यादि, अथवा नीलादीन् सर्वानवयुगपत्केचिद्धार Page #208 -------------------------------------------------------------------------- ________________ शतकं-३, वर्ग:-, उद्देशकः-६ २०५ यन्ति देवशक्तेरिति दर्शयन्नाह-नीलपीए'त्यादि, ते चात्मरक्षा न सज्ञामात्रेणैवेत्याह आत्मरक्षाः स्वाम्यात्मरक्षा इत्यर्थः, त एव विशेष्यन्ते-'रक्षोपगताः' रक्षामुपगताः सततं प्रयुक्तरक्षा इत्यर्थः, एतदेव कथमित्याह-‘गुप्ताः' अभेदवृत्तयः, तथा 'गुप्तपालिकाः' तदन्यतो व्यावृत्तमनोवृत्तिकाःमण्डलीकाः ‘युक्ताः' परस्परसंबद्धाः ‘युक्तपालिकाः' निरन्तरमण्डलीकाः प्रत्येकम्-एकैकशः समयतः-पदातिसमाचारेण विनयतो-विनयेन किङ्करभूता इव-प्रेष्यत्वं प्राप्ता इवेति, अयं च पुस्तकान्तरे साक्षाददृश्यत एवेति । ‘एवंसव्वेसिमिंदाणं ति एवमिति-चमरवत्सर्वेषामिन्द्राणांसामानिकचतुर्गुणा आत्मरक्षा वाच्याः, ते चार्थःत एवं-सर्वेषामिन्द्राणा सामानिकचतुर्गुणा आत्मरक्षाः, तत्र चतुःषष्टि सहस्राणि घमरेन्द्रस्येन्द्रसामानिकानांबलेस्तुषष्टि शेषभवनपतीन्द्राणांप्रत्येकंषट्सहस्राणिशक्रस्य चतुरशीति ईशानस्याशीति सनत्कुमारस्य द्विसप्तति माहेन्द्रस्य सप्तति ब्रह्मणः षष्टिः लान्तकस्य पञ्चाशत् शुक्रस्य चत्वारिंशत्सहस्रारस्य त्रिंशात्प्राणतस्य विंशतिः अच्युतस्य दश सहस्राणि सामानिकानामिति, यदाह॥१॥ “चउसट्टी सट्ठी खलु छच्च सहस्सा उ असुरवजाणं । सामानिया उ एए चउग्गुणा आयरक्खा उ॥ ॥२॥ चउरासीइ असीई बावत्तरि सत्तरी य सट्टी य । पन्ना चत्तालीसा तीसा वीसा दस सहस्सा ।। इति ।। शतकं-३ उद्देशकः-६ समाप्तः -शतकं-३ उद्देशकः-७:वृ. षष्ठोद्देशके इन्द्राणामात्मरक्षा उक्ताः, अथ सप्तमोद्देशके तेषामेव लोकपालान् दर्शयितुमाह मू. (१९४) रायगिहे नगरे जाव पञ्जुवासमाणे एवं वयासी-सक्कस्स णं भंते ! देविंदस्स देवरन्नो कति लोगपाला पन्नत्ता?, गोयमा! चत्तारि लोगपाला पन्नत्ता, तंजहा-सोमे जमे वरुणे वेसमणे । एएसिणं भंते ! चउण्हं लोगपालाणं कति विमाणा पन्नत्ता ?, गोयमा ! चत्तारि विमाणा पन्नता, तंजहा-संझप्पभे वरसिढे सयंजले वग्गू। कहिं णं भंते ! सक्कस्स देविंदिस्स देवरन्नो सोमस्स महारनो संझप्पभे नामं महाविमाणे पन्नते? गोयमा ! जंबूद्दीवे २ मंदरस्स पब्बयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए बहुसमरमनिजाओ भूमिभागाओ उद्धं चंदिमसूरियगहगणनक्खत्ततारारुवाणं बहूई जोयणाई जाव पंच वडिंसया पन्नत्ता, तंजहा-असोयवडेंसए सत्तवन्नवर्डिसए चंपयवडिंसए चूयवडिंसए मज्झे सोहम्मवडिंसए, तस्स णं सोहम्मवडेंसयस्स महाविमाणस्स पुरच्छिमेणं सोहम्मे कप्पे असंखेज्जाइं जोयणाई वीतिवइत्ता एत्थणं सक्कस्स देविंदस्सदेवरन्नो सोमस्स महारन्नो संझप्पभे नाममहाविमाणे पन्नत्ते अद्धतेरस जोयणसयसहस्साइं आयामविक्खंभेणं उयालीसंजोयणसयसहस्साई बावन्नं च सहस्साइं अट्ठय अडयाले जोयणसए किंचिविसेसाहिए परिक्खेवेणंप० जासूरियाभविमाणस्स वत्तव्वया सा अपरिसेसा भानियव्वा जाव अभिसेयो नवरं सोमे देवे। Page #209 -------------------------------------------------------------------------- ________________ २०६ भगवतीअगसूत्रं ३/-/७/१९४ संझप्पभस्सणं महाविमाणस्सअहे सपक्खि सपडिदिसिं असंखेजाइंजोयणसयसहस्साई ओगाहित्ता एत्य णं सक्कस्स देविंदस्स देवरनो सोमस्स महारनो सोमा नाम रायहाणी पन्नत्ता एगं जोयणसयसहस्सं आयामविक्खंभेणं जंबूद्दीवपमाण वेमानियाणं पमाणस्स अद्धं नेयव्वं जाव उवरियलेणं सोलस जोयणसहस्साइंआयामविक्खंभेणं पन्नासं जोयणसहस्साई पंच यसत्तानउए जोयणसते किंचिविसेसूणे परिक्खेवेणं पन्नत्ते पासायाणं चत्तारि परिवाडीओ नेयव्याओ, सेसा नत्थि । सक्कस्स णं देविंदस्स देवरन्नोसोमस्स महारनो इमे देवाआणाउववायवयणनिद्देसे चिटुंति, तंजहा-सोमकाइयाति वा सोमदेवयकाइयाति वा विजुकुमारा विज्जुकुमारीओ अग्गिकुमारा अग्गिकुमारीओ वाउकुमारावाउकुमारीओचंदासूरा गहा नक्खत्तातारारूवाजेयावत्रे तहप्पगारा सव्वे ते तब्भत्तिया तप्पक्खिया तब्भारिया सक्कस्स देविंदस्स देवरन्नो सोमस्समहारनो आणाउववायवयणनिद्देसे चिट्ठति। जंबूद्दीवे २ मंदरस्स पव्ययस्स दाहिणेणं जाइं इमाइं समुप्पजति, तंजहा-गहदंडाति वा गहमुसलाति वा गहगज्जियाति वा, एवं गहयुद्धाति वा गहसिंघाडगाति वा गहावसव्वाइ वा अब्भाति वा अब्भरुक्खाति वा संज्झाइ वा गंधवनगराति वा उक्कापायाति वा दिसीदाहाति घा(निग्धायाइवा) गजियाति वा विजुयाति वा पंसुवुट्टीति वाजूवेत्ते वाजक्खालित्तत्तिधूमियाइ या महियाइ वा रयुग्ध्ययाइ वाचंदोवरागाति वा सूरोवरागातिवाचंदपरिवेसातिवा सूरपरिवेसाति वा पडिचंदाइ वा पडिसूराति वा इंदधणूति वा उदगमच्छकपिहसियअमोहापाईणवायाति वा पडीणवाताति वा जाव संवट्टयवाताति वा गामदाहाइ वा जाव सन्निवेसदाहाति वा पाणक्खया जणक्खया धणक्खया कुलक्खया बसणभूया। ___ अनारियाजे यावन्ने तहप्पगारानते सक्कस्स देविंदस्स देवरन्नो सोमस्स महारनो अन्नाया अदिट्ठा असुया अमुया अविन्नाया तेसिं वा सोमकाइयाणं देवाणं, सक्कस्सणं देविंदस्स देवरन्नो सोमस्स महारनोइमे आहावचा अभिन्नाया होत्या, तंजहा-इंगालए वियालए लोहियक्खे सनिचरे चंदे सूरे सुक्के बुहे बवहस्सती राहू ।। सक्कस्स णं देविंदस्स देवरन्नो सोमस्स महारनो सत्तिभागं पलिओवमंठिती पन्नत्ता, अहावच्चाभिन्नायाणं देवाणं एगं पलिओवमंठिईपन्नत्ता, एवमहिड्डीए जाव महानुभागे सोमे महाराया। वृ. 'रायगिहे'इत्यादि, बहूइंजोयणाई' इह यावत्करणादिदं दृश्यम्-'बहूईजोयणसयाई बहूइंजोयणसहस्साइंबहूई जोयणसयसहस्साइंबहूओजोयणकोडीओबहूओजोयणकोडाकोडीओ उई दूरं वीइवइत्ता एत्थ णं सोहम्मे नामं कप्पे पन्नत्ते पाईणपडीणायए उदीणदाहिणविच्छिन्ने अद्धचंदसंठाणसंठिए अचिमालिभासरासिवन्नाहे असंखेज्जाओ जोयण कोडाकोडीओ आयामविक्खंभेणं असंखेनाओ जोयणकोडाकोडीओ परिक्खेवेणं एस्थ णं सोहम्माणं देवाणं बत्तीसं विमाणावाससयसहस्साई भवन्तीति अक्खाया। तेणं विमाणा सव्वरयणामया अच्छा जाव पडिरूवा, तस्स में सोहम्मकप्पस्स बहुमज्झदेस-भाए' इति, वीइवइत्त'त्ति व्यतिव्रज्यव्यतिक्रम्य जासूरियाभविमाणस्स'त्ति सूरिकाभविमानं राजप्रश्नीयोपाभोक्तस्वरूपंतद्वक्तव्यतेह वाच्या, तत्समानलक्षणत्वादस्येति, कियतीसावाच्या? इत्याह-'यावदभिषेकः' अभिनवोत्पन्नस्य Page #210 -------------------------------------------------------------------------- ________________ शतकं - ३, वर्ग:-, उद्देशक:-७ सोमस्य राज्याभिषेकं यावदिति, सा चेहातिबहुत्वान्न लिखितेति । 'अहे' इति तिर्यग्लोके 'वैमानिया ण पमाणस्स' त्ति वैमानिकानां सौधर्मविमानसत्कप्रासादप्राकारद्वारादीनां प्रमाणस्येह नगर्यामद्धं ज्ञातव्यं 'सेसा नत्थि 'त्ति सुधर्मादिकासभा इह न सन्ति, उत्पत्तिस्थानेष्वेव तासां भावात्, 'सोमकाइय'त्ति सोमस्य कायो- निकायो येषामस्ति सोमकायिकाः सोमपरिवारभूताः 'सोमदेवकाइय'त्ति सोमदेवताः- तत्सामानिकादयस्तासां कायो येषामस्ति ते सोमदेवताकायिकाः सोमसामानिकादिदेवपरिवारभूता इत्यर्थः, 'तारारूव'त्ति तारकरूपाः 'तम्मत्तिय'त्तितत्र - सोमे भक्ति - सेवा बहुमानो वा येषां ते तद्भक्तिकाः 'तप्पक्खिय'त्ति सोमपाक्षिकाः ' सोमस्य प्रयोजनेषु सहायाः 'तब्भारिय'त्ति 'तद्भार्या' तस्य सोमस्य भार्या इव भार्या अत्यन्तं वश्यत्वात्पोषणीयत्वाच्चेति तद्भार्या, तद्भारो वा येषां वोढव्यतयाऽस्ति ते तद्भारिकाः २०७ 'गहदंड' त्ति दण्डा इव दण्डाः - तिर्यगायताः श्रेणयः ग्रहाणां - मङ्गलादीनां त्रिचतुरादीनां दण्डा ग्रहदण्डाः, एवं ग्रहमुशलादीनि नवरमूर्द्धायताः श्रेणयः, 'गहगज्जिय'त्ति ग्रहसञ्चालादौ गर्जितानि स्तनितानि ग्रहगर्जितानि 'ग्रहयुद्धानि ग्रहयोरेकत्र नक्षत्रे दक्षिणोत्तरेण समश्रेनितयाऽवस्थानानि ' ' ग्रहसिङ्घाटकानि' ग्रहाणां सिङ्घाटकफलाकारेणावस्थानानि 'ग्रहापसव्यानि' ग्रहाणामपसव्यगमानि प्रतीपगमनानीत्यर्थः, अभ्रात्मका वृक्षा अभ्रवृक्षाः 'गन्धर्वनगरानि' आकाशे व्यन्तरकृतानि नगराकाप्रतिबिम्बानि, 'उल्कापाताः' सरेखाः सोद्धोता वा तारकस्येव पाताः 'दिग्दाहाः' अन्यतमस्यां दिशि अधोऽन्धकारा उपरि प्रकाशात्मका दह्यमानमहानगरप्रकाशकल्पाः 'जूवय'त्ति शुक्लपक्षे प्रतिपदादिदिनत्रयं यावद्यै- सन्ध्याछेदा आब्रियन्ते ते यूपकाः 'जक्खालित्तय'त्ति 'यक्षोद्दीप्तानि ' आकाशे व्यन्तरकृतज्वलनानि, धूमिकामहिकयोर्वर्णकृतो विशेषः, तत्र धूमिका - धूम्रवर्णा घूसरा इत्यर्थः, महिका त्वापाण्डुरेति, 'रउग्धाय'त्ति दिशां रजस्वलत्वानि 'चंदोवरागा सूरोवरागा' चन्द्रसूर्यग्रहणानि 'पडिचंद' तति द्वितीयचन्द्राः 'उदगमच्छ' त्ति इन्द्रधनुःखण्डानि 'कविहसिय'त्ति अनभ्रे या विद्युत्सहसा तत् कपिहसितम् । अन्येत्वाहुः कपिहसितं नाम यदाकाशेवानरमुखसदेशस्य विकृतमुखस्य हसनम्' अमोह' त्ति अमोधा आदित्योदयास्तसमययोरादित्यकिरणविकारजनिताः आताम्राः कृष्णाः श्यामा वा शकटोद्धिसंस्थिता दण्डा इति, 'पाईणवाय'त्ति पूर्वदिग्वाताः 'पडीणवाय'त्ति प्रतीचीनवाताः, यावत्करणादिदं दृश्यम् -'दाहिणवायाइ वा उदीणवायाइ वा उड्डवायाइ वा अहोवायाइ वा तिरियवायाइ वा विदिसीवायाइ वा वाउब्भामाइ वा वाउक्कलियाइ वा वायमंडलियाइ वा उक्कलियावायाइ वा मण्डलियावायाइ वा गुंजावायाइ वा झंझावायाइव'त्ति, इह 'वातोद्रामाः' अनवस्थितवाताः 'वातोत्कलिकाः' समुद्रोत्कलिकावत् 'वातमण्डलिका' वातोल्यः 'उत्कलि- कायाताः ' उत्कलिकाभिर्ये वान्ति 'मण्डलिकावाताः' मण्डलिकाभिर्ये वान्ति 'गुञ्जवाताः ' गुञ्जन्तः सशब्दं ये वान्ति 'झञ्झावाता:' अशुभनिष्ठुराः 'संवर्त्तकवाताः ' तृणादिसंवर्त्तनस्वभावा इति । अथानन्तरोक्तानां ग्रहदण्डादीनां प्रायिकफलानिदर्शयन्नाह - 'पाणक्खय'त्ति बलक्षयाः 'जणक्खय'त्ति लोकमरणानि, निगमयन्नाह - 'वसणब्भूया अनारिया जे यावन्ने तहप्पगार'त्ति, इहैवमक्षरघटना - न केवं प्राणक्षयादय एव, ये चान्ये एतद्व्यतिरिक्तास्तत्प्रकाराः प्राणक्षयादितुल्याः ‘व्यसनभूताः' आपद्रूपाः ‘अनार्या' पापा - त्मकाः न तेऽज्ञाता इति योगः 'अन्नाय'त्ति अनुमानतः Page #211 -------------------------------------------------------------------------- ________________ २०८ भगवतीअङ्गसूत्रं ३/-1७/१९५ 'अदिट्टत्ति प्रत्यक्षापेक्षया 'असुय'त्ति परवचनद्वारेण 'अमुय'त्ति अस्मृता मनोऽपेक्षया 'अविन्नाय'त्ति अवध्यपेक्षयेति। ___ 'अहावच्चत्तियथाऽपत्यानितथा येतेयथाऽपत्यादेवाः पुत्रस्थानीया इत्यर्थः, अभिन्नाया इति अभिमता अभिमतवस्तुकारित्वादिति होत्थ'त्ति अभवन्, उपलक्षणत्वाच्चास्य भवन्ति भविष्यन्तीति द्रष्टव्यम्, 'अहावच्चाभिन्नायाणं ति यथाऽपत्यमेवमभिज्ञाता-अवगता यथाऽपत्याभिज्ञाताः, अथवा यथाऽपत्याश्च तेऽभिज्ञाताश्चेति कर्मधारयः, ते चाङ्गारकादयः पूर्वोक्ताः, एतेषुचयद्यपिचन्द्रसूर्ययोर्वर्षलक्षाद्यधिकंपल्योपमं तथाऽप्याधिक्यस्यविवितत्वादङ्गारकादीनां च ग्रहत्वेन पल्योपमस्यैव सद्भावात् पल्योपममित्युक्तमिति। मू (१९५) कहिणंभंते! सक्कस्सदेविंदस्सदेवरन्नोजमस्स महारनोवरसिटेनाममहाविमाणे पन्नते?, गोयमा ! सोहम्मवडिंसयस्स महाविमाणस्स दाहिणेणं सोहम्मे कप्पे असंखेनाई जोयणसहस्साई वीइवतित्ता एत्थ णं सक्कस्स देविंदस्स देवरन्नो जमस्स महारनो वरसिढे नाम महाविमाणे पन्नत्ते अद्धतेरस जोयणसयसहस्साईजहा सोमस्स विमाणे तहा जाव अभिसेओ रायहाणी तहेव जाव पासायपंतीओ। सक्कस्स णं देविंदस्स देवरन्नो जमस्स महारनो इमे देवा आणा०जाव चिट्ठति, तंजहाजमकाइयाति वा जमदेवकाइयाइवा पेयकाइया इ वा पेयदेवकाइयाति वा असुरकुमारा असुरकुमारीओकंदप्पानिरयवालाआभिओगाजे यावन्ने तहप्पगारा सव्वे तेतब्भत्तिगातप्पक्खिया तब्भारिया सक्कस्स देविंदस्स देवरन्नो जमस्स महारत्रो आणाए जाव चिट्ठति। जंबूद्दीवे २ मंदरस्सपब्वयस्स दाहिणेणंजाइंइमाइंसमुपजंति, तंजहा-डिंबाति वाडमराति वा कलहाति वा बोलाति वा खाराति वा महायुद्धाति वा महासंगामाति वा महासत्यनिवडणाति वा एवं पुरिसनिवडणाति वा महारुधिरनिवडणाइ वा दुब्भूयाति वा कुलरोगाति वा गामरोगाति या मंडलरोगाति वा नगररोगाति वा सीसवेयणाइ वा अच्छिवेयणाइवा कन्ननहदंतवेयणाइ वा इंदगाहाइ वा खंदगाहाइ वा कुमारगाहा जक्खगा० भूयगा० एगाहियाति वा बेआहियाति वा तेयाहियाति चाउत्थहियाति वा उव्वेयगाति कासा० (खासाइवा) सासाति वा सोसेतिवा जराइ वादाहा० कच्छकोहातिवाअजीरया पंडुरगाहरिसाइ वा भगंदराइ वाहिययसुलाति वा मत्थयसू० जोनिसू० पाससू० कुच्छिसू० गाममारीति वा नगर० खेड० कब्बड० दोणमुह० मडंब० पट्टण० आसम० संवाह० संनिवेसमारीति वा पाणक्खयाधणक्खया जणक्खया कुल० वसणब्भूयमणारिया जे यावन्ने तहप्पगारा न ते सक्कस्स देविंदस्स देवरन्नो जमस्स महारनो अन्नाया०५ तेसिं वा जमकाइयाणं देवाणं। सक्कस्स देविंदस्स देवरन्नोजमस्स महारनो इमे देवा अहावच्चा अभिन्नाया होत्था, तंजहा वृ. 'पेयकाइय'त्ति प्रेतकायिकाः' व्यन्तरविशेषाः ‘पेयदेवतकाइय'त्तिप्रेतसत्कदेवतानां सम्बन्धिनः 'कंदप्पत्तिये कन्दर्पभावनाभावितत्वेन कान्दर्पिकदेवेषूत्पन्नाः कन्दर्पशीलाश्च, कन्दर्पश्चअतिकेलिः, 'आहियोग'त्ति येऽभियोगभावनाभावितत्वेनाभियोगिकदेवेषूत्पन्नाअभियोगवर्तिनश्च, अभियोगश्च-आदेश इति ॥ डिंबाइ वत्ति डिम्बा-विघ्नाः ‘डमर'त्ति एकराज्य एव राजकुमारादिकृतोपद्रवाः 'कलह त्तिवचनराटयः बोल त्ति अव्यक्ताक्षरध्वनिसमूहाः 'खार'त्तिपरस्परमत्सराः For Page #212 -------------------------------------------------------------------------- ________________ शतक-३, वर्गः-, उद्देशकः-७ __ २०९ 'महायुद्ध'त्तिमहायुद्धानिव्यवस्थाविहीनमहारणाः 'महासंगाम ति सव्यवस्थचक्रादिव्यूहरचनोपेतमहारणाः महाशस्त्रनिपातनादयस्तु त्रयो महायुद्धादिकार्यभूताः। 'दुब्भूय'त्तिदुष्टा-जनधान्यादीनामुपद्रवहेतुत्वाद्भूताः-सत्त्वाः यूकामत्कुणोन्दुरतिड्डप्रभृतयो दुर्भूता ईतय इत्यर्थः, इन्द्रग्रहादयः उन्मत्तताहेतवः, एकाहिकादयोज्वरविशेषाः, 'उव्वेयग'त्ति उद्वेगका इष्टवियोगादिजन्या उद्वेगाः उद्वेजका वा लोकोद्वेगकारिणश्चौरादयः 'कच्छकोह'त्ति कक्षाणां-शरीरवयवविशेषाणां वनगहनानां वा कोथा:-कुथितत्वानि शटितानि वा कक्षाकोथाः कक्षकोथा वा। मू. (१९६) अंबे १ अंबरिसे चेव २, सामे ३ सबलेत्ति यावरे ४ । रुद्दो ५-वरुद्दे ६ काले ७ य, महाकालेत्ति यावरे ८॥ वृ. 'अम्ब' इत्यादयः पञ्चदशासुरनिकायान्तर्तिनः परमाधार्मिकनिकायाः, तत्रयोदेवो नारकानम्बरतले नीत्वा विमुञ्चत्यसौ अम्बइत्यभिदीयते १, यस्तु नारकान् कल्पनिकाभिखण्डशः कृत्वा भ्राष्ट्रपाकयोग्यान् करोतीत्यसावम्बरीषस्य-भ्राष्ट्रस्य सम्बन्धादम्बरीष एवोच्यते २, यस्तु तेषांशातनादि करोति वर्णतस्तुश्यामः स श्याम इति ३, ‘सबलेत्तियावरे'त्ति शबल इतिचापरो देव इति प्रक्रमः, स च तेषामन्त्रहृदयादीन्युत्पाटयति वर्णतश्च शबलः कर्बुर इत्यर्थः ४ । यः शक्तिकुन्तादिषु नारकान् प्रोतयति स रौद्रत्वाद्रौद्र इति ५, यस्तु येषामेवाङ्गोपाङ्गानि भनक्ति सोऽत्यन्तरौद्रत्वादुपरौद्र इति ६, यः पुनः कण्डादिषुपचतिवर्णतश्च कालः स काल इति ७, 'महाकालेत्ति यावरे'त्ति महाकाल इति चापरो देव इति प्रक्रमः, तत्र यः श्लक्ष्णमांसानि खण्डयित्वा खादयति वर्णतश्च महाकालः स महाकाल इति ८॥ मू. (१९७) असिपत्ते ९ धणू १० कुंभे ११ वालू १२ वेयरणीत्तिय १३॥ खरस्सरे १४ महाघोसे १५, एए पन्नरसाहिया ।। वृ. 'असीय'त्ति यो देवोऽसिना तान् छिनत्ति सोऽसिरेव ९, 'असिपत्ते'त्ति अस्याकारपत्रवदनवनविकुर्वणादसिपत्रः १०, कुंभेत्तिकुम्भादिषुतेषांपचनात्कुम्भः १, क्वचित्पठ्यते असिपत्तेघणूंकुंभे'त्ति, तत्रासिपत्रकुम्भौ पूर्ववत्, ‘घणुत्तियो धनुर्विमुक्तार्द्धचन्द्रादिभिर्बाणैः कर्णादीनां छेदनभेदनादि करोति स धनुरिति ११, 'वालु'त्ति कदम्बपुष्पाद्याकारवालुकासु यः पचति स वालुक इति १२। 'वेयरणीति य' वैतरणीति च देव इति प्रक्रमः, तत्र पूयरुधिरादिभृतवैतरण्यभिधाननदीविकुर्वणाद्वैतरणीति १३, 'खरस्सर'त्तियोवज्रकण्टकाकुलशाल्मलीवृक्षमारोप्य नारकंखरस्वरं कुर्वन्तं कुर्वन् वा कर्षत्यसौ खरस्वरः १४, ‘महाघोसि'त्ति, यस्तु भीतान् पलायमानान्नारकान् पशूनिव वाटकेषु महाघोषं कुर्वनिरुणद्धि स महाघोष इति १५।। 'एए पन्नर'त्ति एवम्' उक्तन्यायेन ‘एते' यमयथाऽपत्यदेवाः पञ्चदश आख्याता इति मू. (१९८) सक्कस्स णं देविंदस्स देवरन्नो जमस्स महारत्री सत्तिभागं पलिओवमं ठिती पन्नत्ता, अहावचाभिन्नायाणंदेवाणंएगपलिओवमंठिती प०, एवंमहिडिएजावजमेमहाराया। [5/14 Page #213 -------------------------------------------------------------------------- ________________ २१० भगवतीअङ्गसूत्रं ३/-/७/१९९ मू. (१९९) कहि णं भंते ! सक्कस्स देविंदस्स देवरन्नो वरुणस्स महारन्नो सयंजले नाम महाविमाणे पन्नत्ते?, गोयमा ! तस्स णं सोहम्मवडिंसयस्स महाविमाणस्स पञ्चस्थिमेणं सोहम्मे कप्पे असंखेजाइं जहा सोमस्स तहा विमाणरायहाणीओ भानियव्वा जाव पासायवडिंसया नवरं नामणाणत्तं । सक्कस्स गं वरुणस्स महारन्नो इमे देवा आणा० जाव चिट्ठति, तं०-वरुणकाइयाति वा वरुणदेवयकाइयाइ वा नागकुमारा नागकुमारीओउदहिकुमारा उदहिकुमारीओ थनियकुमारा थनियकुमारीओ जे यावन्ने तहप्पगारा सब्बे ते तब्भत्तिया जाव चिट्ठति। जंबूद्दीवे २ मंदरस्स पव्वयस्स दाहिणेणंजाइंइमाइंसमुप्पजंति, तंजहा-अतिवासाति वा मंदवासाति वा सुवुठ्ठीति वा दुब्बुट्टीति वा उदभ्येयाति वा उदप्पीलाइ वा उदवाहाति वा पव्वाहाति वा गामवाहाति वा जाव सन्निवेसवाहाति वा पाणक्खया जाव तेसिंवा वरुणकाइयाणं देवाणं सक्कस्स णं देविंदस्स देवरन्नो वरुणस्स महारन्नो जाव अहावच्चा भिन्नाया होत्था, तंजहा-कक्कोडए कद्दमए अंजणे संखवालए पुंडे पलासे मोएजए दहिमुहे अयंपुले कायरिए। सक्कस्स देविंदस्स देवरन्नो वरुणस्स महारन्नो देसूणाई दो पलिओवमाइं ठिती पन्नत्ता, अहावच्चाभिन्नायाणं देवाणं एगपलिओवमंठिती प० एवंमहिड्डीए जाव वरुणे महाराया३। वृ. 'अतिवास'त्ति अतिशयवर्षा वेगवद्वर्षणानीत्यर्थः, 'मन्दवासत्ति शनैर्वर्षणानि 'सुवुट्टित्तिधान्यादिनिष्पत्तिहेतुः "दुव्बुट्टित्तिधान्याद्यनिष्पत्तिहेतुः 'उदब्भेय'त्ति उदकोझेदाः गिरितटादिभ्यो जलोद्भवाः 'उदप्पील'त्ति उदकोत्पीलाः-तडागादिषु जलसमूहाः 'उदवाह'त्ति अपकृष्टान्यल्पान्युदकवहनानि, तान्येव प्रकर्षवन्तिप्रवाहाः, इह प्राणक्षयादयो जलकृता द्रष्टव्याः कक्कोडएत्तिकर्कोटकाभिधानोऽनुवेलन्धरनागराजावासभूतःपर्वतोलवणसमुद्रेऐशान्यां दिश्यस्ति तनिवासी नागराजः कर्कोटकः, 'कद्दमए'त्ति आग्नेय्यां तथैव विद्युप्रभपर्वतस्तत्र कर्दमको नाम नागराजः 'अंजणे'त्ति वेलम्बाभिधानवायुकुमारराजस्य लोकपालोऽअनाभिधानः 'संखवालए'त्ति धरणाभिधाननागराजस्य लोकपालः शङ्खपालक नाम । शेषास्तु पुण्ड्रादयोऽप्रतीता इति ॥ मू. (१००) कहि णं भंते ! सक्कस्स देविंदस्स देवरन्नो वेसमणस्स महारनी वग्गूनाम महाविमाणे पन्नते?, गोयमा तस्सणं सोहम्मवडिंसयस्स महाविमाणस्स उत्तरेणंजहासोमस्स विमाणरायहानिवत्तव्वया तहा नेयव्वा जाव पासायवडिसया।। सक्कस्स णं देविंदस्स देवरनो वेसमणस्स महारनो इमे देवा आणाउववायवयणनिदेसे चिट्ठति, तंजहा-वेसमणकाइयाति वा बेसमणदेवकाइयाति वा सुवनकुमारा सुवनकुमारीओ दीवकुमारा दीवकुमारीओ दिसाकुमारा दिसाकुमारीओ वाणमंतरा वाणमंतरीओ जे यावन्ने तहप्पगारा सब्वे ते तब्भत्तिया जाव चिट्ठति । जंबूद्दीवे २ मंदरस्स पव्वयस्स दाहिणेणं जाई इमाइंसमुष्पजंति, तंजहा-अयागराइ वा तउयागराइ वा तंबयागराइ वा एवं सीसागराइ वा हिरन० सुवन० रयण० वयरागराइ वा वसुहाराति वा हिरनवासाति वा सुवन्नवासाति वा रयण० वइर० आभरण पत्त० पुप्फ० फल०बीय० मल्ल०वन्न०चुन्न० गंध० वत्थवासाइ वा हिरनवट्टीइ वा स०र०प० आ०प० पु०फ० बी०व० चुन्न० गंधवुट्ठी वत्थवुट्टीति वा भायणबुडीति वा खीरखुट्टीति वा सुयालाति वा Page #214 -------------------------------------------------------------------------- ________________ शतकं-३, वर्गः-, उद्देशकः-७ २११ दुक्कालाति वा अप्पग्धाति वा महग्घाति वा सुभिक्खाति वा दुभिक्खाति वा कयविक्कयाति वा सन्निहियाति वा संनिघयाति वा निहीति वा निहाणाति वा चिरपोरामाई पहीणसामियाति वा पहीणसेउयाति वा (पहीणमग्गनिवा) पहीणगोत्तागाराइ वा उच्छिन्नसामियातिवाउच्छिन्नसेउयाति वा उच्छिन्नगोत्तागाराति वा सिंघाडगतिगचउक्कचच्चरचउम्मुहमहापहपहेसु नगरनिद्धमणेसु वा सुसाणगिरिकंदरसंतिसेलोव-हाणभवणगिहेसु संनिक्खित्ताई चिट्ठति। सक्कस्स देविंदस्स देवरनो वेसमणस्स महारनो नताई अन्नायाई अदिवाई असुयाई अविनायाई तेसिं वा वेसमणकाइयाणं देवाणं, सक्कस्स देविंदस्स देवरन्नो वेसमणस्स महारनी इमे देवा अहावच्चाभिन्नाया होत्था, तंजहा-पुनभद्दे मानिभद्दे सालिभद्दे सुमणभद्दे चक्के रक्खे पुनरक्खे सव्वाणे सब्बजसे सव्वकामे समिद्धे अमोहे असंगे, सक्कस्सणं देविंदस्स देवरत्रोवेसमणस्स महारन्नो दो पलिओवमानि ठिती पन्नत्ता, अहावच्चाभिन्नायाणं देवाणं एगं पलिओवमं ठिती पन्नत्ता, एमहिटीए जाव वेसमणे महाराया। सेवं भंते २ ॥ वृ. 'वसुहाराइ वत्ति तीर्थःकरजन्मादिष्वाकाशाद्रव्यवृष्टि 'हिरन्नवास'त्ति हिरण्य-रूप्यं घटितसुवर्णमित्यन्ते, वर्षोऽल्पतरोवृष्टिस्तुमहतीतिवर्षवृष्टयोर्भेदः माल्यं तुग्रथितपुष्पानि वर्णचन्दनं चूर्णो-गन्धद्रव्यसम्बन्धी गन्धाः-कोष्ठपुटपाकाः 'सुभिक्खाइ वत्ति सुकाले दुष्काले वा भिक्षुकाणां भिक्षासमृद्धयः दुर्भिक्षास्तूक्तविपरीताः 'संनिहि' (याइ)त्ति घृतगुडादिस्थापनानि 'संनिचय(याइ)त्ति धान्यसञ्चयाः 'निहीइव'त्ति लक्षादिप्रमाणद्रव्यस्थापनानि 'निहाणाई वत्ति भूमिगतसहस्रादिसङ्ख्यद्रव्यस्य सञ्चयाः । किंविधानि? इत्याह-'चिरपोराणाईति चिरप्रतिष्ठितत्वेन पुराणानि चिरपुराणानि अत एव पहीणसामियाइंति स्वल्पीभूतस्वामिकानि पहीणसेउयाई तिप्रहीणाः-अल्पीभूताः सेक्तारःसेचकः-धन प्रक्षेप्तारोयेषांतानितथा, प्रहीणमार्गानिवा, पहीणगोत्तागाराइंतिपहीणं-विरलीभूतमानुषं गोत्रागारं-तत्स्वामिगोत्रगृहं येषां तानि तथा - -'उच्छिन्नसामियाईति निसत्ताकीभूतप्रभूनि 'नगरनिद्धमणेसु'त्ति ‘नगरनिर्द्धमनेषु' नगरजलनिर्गमनेषु ‘सुसाणगिरिकन्दरसंतिसेलोवट्ठाणभवणगिहेसुतिगृहशब्दस्य प्रत्येकंसम्बन्धात् श्मशानगृहं-पितृवनगृहं गिरिगृहं-पर्वतोपरिगृहंकन्दरगृह-गुहाशान्तिगृहं-शान्तिकर्मस्थानं शैलगृहंपर्वतमुत्कीर्य यत्कृतं उपस्थानगृहआस्थानमण्डपो भवनगृहं-कुटुम्बिवसनगृहमिति। शतकं-३ उद्देशकः-७ समाप्तः ___-शतकं-३ उद्देशकः-८ :मू. (२०१) रायगिहे नगरे जाव पञ्जुवासमाणे एवं वदासी-असुरुकुमाराणं भंते ! देवाणं कति देवा आहेवचं जाव विहरंति?, गोयमा! दस देवा आहेवचं जाव विहरंति, तंजहा-चमरे असुरिंदे असुरराया सोमे जमे वरुणे वैसमणे बली वइरोयणिंदे वइरोयणराया सोमे जमे वरुणे वेसमणे। ___नागकुमाराणं भंते ! पुच्छा, गोयमा ! दस देवा आहेवचं जाव विहरति, तंजहा-धरणे नागकुमारिदै नागकुमारराया कालवाले कोलवाले सेलवाले संखवाले भूयानंदे नागकुमारिदे नागकुमारराया कालवाले कोलवाले संखवाले सेलवाले, जहा नागकुमारिंदाणंएयाए वत्तव्बयाए Page #215 -------------------------------------------------------------------------- ________________ २१२ भगवतीअङ्गसूत्रं ३/-1८/२०१ नेयव्वं एवं इमाणं नेयव्यं। सुवनकुमाराणं वेणुदेवे वेणुदाली चित्ते विचित्ते चित्तपक्खे विचित्तपक्खे विज्जुकुमाराणं हरिस्सहपभ १ सुप्पभ २ पभकंत ३ सुप्पभकंत ४, अग्गिकुमाराणं अग्गिसीहे अग्गिमाणव तेउ तेउसीहे तेउकंते तेउप्पभे दीवकुमाराणं पुन्नविसिहरूयसुरूयस्यकंतरूयप्पभा उदहिकुमाराणं जलकते जलप्पभ जलजलरूयजलकंतजलप्पभा। दिसाकुमाराणंअमियगति अमियवाहणतुरियगति खिप्पगति सीहगति सीहविक्कमगति चाउकुमाराणं वेलंब पभंजण काल महाकाला अंजण रिट्ठा थनियकुमाराणं घोस महाघोस आवत्तवियावत्तनंदियावत्तमहानंदियावत्ता, एवं भानियव्वं जहा असुरकुमारा सो०१ का०२ चि०३ प०४ ते०५ रु०६ ज०७तु० ८ का०९ आ०१०।। पिसायकुमाराणं पुच्छा, गोयमा ! दो देवा आहेवच्चं जाव विहरंति, तंजहा वृ.देववक्तव्यताप्रतिबद्ध एवाष्टमोद्देशकः, सच सुगम एव, नवरं 'सो १ का २ चि ३ प्प ४ ते ५ रु ६ ७ तु ८ का ९ आ १०' इत्यनेनाक्षरदशकेन दक्षिणभवनपतीन्द्राणां प्रथमलोकपालनामानि सूचितानि, वाचनान्तरे त्वेतान्येव गाथायां, सा चेयम्॥१॥ सोमे य १ कालवाले २ चित्त ३ प्पभ ४ तेउ ५ तह रुए चेव ६। जल तह ७ तुरयगई य ८काले ९ आउत्त १० पढमा उ॥ एवं द्वितीयादयोऽप्यभ्यूह्याः, इहचपुस्तकान्तरेऽयमर्थो दृश्यते-दाक्षिणात्येषुलोकपालेषु प्रतिसूत्रं यौ तृतीयचतुर्थी तावौदीच्येषु चतुर्थःतृतीयाविति।। मू. (२०२) काले य महाकाले सुरुवपडिरुव पुनभद्देय । अमरवइ मानिभद्दे भीमे य तहा महाभीमे ।। मू. (२०३) किंनरकिंपुरिसे खलु सप्पुरिसे खलु तहा महापुरिसे। अतिकाय महाकाए गीयरती चेव गीयजसे ।। मू. (२०४)एते वाणमंतराणं देवाणी जोतिसियाणं देवाणंदोदेवा आहेवचंजाव विहरति, तंजहा-चंदे य सूरे य । सोहम्मीसानेसुणभंते! कप्पेसु कइ देवा आहेवचं जाव विहरंति? गोयमा ! दस देवा जाव विहरंति, तंजहा-सक्के देविंदे देवराया सोमे जमे वरुणे वेसमणे, ईसाने देविंदे देवराया सोमे जमे वरुणे वेसमणे, एसा वत्तव्वया सव्वेसुवि कप्पेसु, एए चेव भानियव्या, जे य इंदाते य भानियव्वा सेवं भंते २॥ वृ. एसा वत्तव्यया सव्वेसुवि कप्पेसु एए चेव भानियव्य'ति, ‘एषा' सौधर्मेशानोक्ता वक्तव्यता सर्वेष्वपि कल्पेषु-इन्द्रनिवासभूतेषु भनितव्या-सनत्कुमारादीन्द्रयुग्मेषु पूर्वेन्द्रापेक्षयोत्तरेन्द्रसम्बन्धिनां लोकपालानां तृतीयचतुर्थःयोर्व्यत्ययो वाच्य इत्यर्थः । तथैत एव सोमादयः प्रतिदेवलोकं वाच्या न तु भवनपतीन्द्राणामिवापरापरे, 'जे य इंदा तेय भानियव्या' शक्रादयो दशेन्द्रा वाच्याः, अन्तिमे देवलोकचतुष्टये इन्द्रद्वयभावादिति ॥ शतकं-३ उद्देशकः-८ समाप्तः शतकं-३ उद्देशकः-९:___ वृ. देवानां चावधिज्ञानसद्भावेऽपीन्द्रियोपयोगोऽप्यस्तीत्यत इन्द्रियविषयं निरूप Page #216 -------------------------------------------------------------------------- ________________ शतकं - ३, वर्गः, उद्देशक:- ९ यन्नवमोद्देशकमाह मू. (२०५) रायगिहे जाव एवं वदासी कतिविहे णं भंते! इंदियविसए पन्नत्ते ?, गोयमा पंचविहे इंदियविसए पन्नत्ते, तं०-सोतिंदियविसए जीवाभिगमे जोतिसियउद्देसो नेयव्वो अपरिसेसो बृ. 'रायगिहे ' इत्यादि, 'जीवाभिगमे जोइसियउद्देसओ नेयव्वो' त्ति, सचायम्- 'सोइंदियविसए जाव फासिंदियविसए । सोइंदियविसए णं भंते! पोग्गलपरिणामे कतिविहे पन्नत्ते ?, गोयमा ! दुविहे पन्नत्ते, तंजहा - सुब्मिसद्दपरिणामे य दुब्भिसद्दपरिणामे य' शुभाशुभशब्दपरिणाम इत्यर्थः । 'चक्खिदियविसए पुच्छा, गोयमा ! दुविहे पन्नत्ते, तंजहा सुरूवपरिणामे य दुरूवपरिणामे य, घाणिदियविसए पुच्छा गोयमा ! दुविहे पन्नत्ते, तंजहा सुब्भिगंधपरिणामे य दुब्मिगंधपरिणामेय, एवं जिब्भिदियविसए सुरसपरिणामे य दुरसपरिणामे य, फासिंदियविसए सुहफासपरिणामे य दुहफासपरिणामे य' इत्यादि, वाचनान्तरे च 'इंदियविसए उच्चावयसुमिणो 'त्तिश्यते तत्रेन्द्रियविषयं सूत्रं दर्शितमेव, उच्चावयसूत्रं त्वेवम् । 'से नूनं भंते ! उच्चावएहिं सद्दपरिमामेहिं परिणममाणा पोग्गला परिणमंतीति वत्तव्वं सिया ?, हंता, गोयमा!' इत्यादि, 'सुब्मिणो' त्ति, इदं सूत्रं पुनरेवम्- 'से नूनं भंते! सुब्भिसद्दपोग्गला दुब्भिसद्दत्ताए परिणमंति ? हंता गोयमा !' इत्यादीति । शतकं - ३ उद्देशकः - ९ समाप्तः २१३ -: शतर्क-३ उद्देशकः- १०: मू. (२०६) रायगिहे जाव एवं व्यासी- चमरस्स णं भंते! असुरिंदस्स असुररन्नो कति परिसाओ पन्नत्ताओ ?, गोयमा ! तओ परिसाओ पन्नत्ताओ, तंजहा-समिता चंडा जाया, एवं जहानुपुवीए जावऽधुओ कप्पो, सेवं भंते २ ॥ वृ. प्रागिन्द्रियाण्युक्तानि तद्वन्तश्च देवा इत देववक्तव्यताप्रतिबद्धो दशम उद्देशकः, स च सुगम एव, नवरं 'समिय'त्ति समिका उत्तमत्वेन स्थिरप्रकृतितया समवती स्वप्रभोर्वा कोपौत्सुक्यादिभावान् शमयत्युपादेयवचनतयेति शमिका शमिता वा अनुद्धता, 'चंड' त्ति तथाविधमहत्त्वाभावेनेषत्कोपादिभावाच्चण्डा, 'जाय'त्ति प्रकृतिमहत्त्ववर्जितत्वेनास्थानकोपादीनां जातत्याज्जाता, एषा च क्रमेणाभ्यन्तरा मध्यमा बाह्या चेति, तत्राभ्यन्तरा समुत्पन्नप्रयोजनेन प्रभुणा गौरवार्हत्वादाकारितैव पार्श्वेसमागच्छति तां चासौ अर्थः पदं पृच्छति, मध्यमातूभयथाऽप्यागच्छति अल्पतरगौरवविषयत्वात् । अभ्यन्तरया चादिष्टमर्थः पदं तया सह प्रबन्धाति -ग्रन्थिबन्धं करोतीत्यर्थः, बाह्या त्वनाकारितैबागच्छति अल्पतमगौरवविषयत्वात्, तस्याश्चार्थः पदं वर्णयत्येव, तत्राद्यायां चतुर्विंशतिर्देवानां सहस्राणि द्वितीयायामष्टाविंशति तृतीयायां द्वात्रिंशदिति, तथा देवीशतानि क्रमेणाध्युष्टानि त्रीनि सार्द्धं च द्वे इति, तथा तद्देवानामायुः क्रमेणार्द्धतृतीयानि पल्योपमानि द्वे सार्द्ध चेति देवीनां तु सार्द्धमेकं तदर्द्ध चेति । एवं बलेरपि नवरं देवप्रमाणं तदेव चतुश्चतुः सहस्रहीनं, देवीमानं तु शतेन शतेनाधिकमिति, आयुर्मानमपि तदेव नवरं पल्योपमाधिकमिति, एवमच्युतान्तानामिन्द्राणां प्रत्येकं तिः पर्षदो भवन्ति, नामतो देवादिप्रमाणतः स्थितिमानतश्च क्वचित्किञ्चद्भेदेन भेदवत्यस्ताश्च Page #217 -------------------------------------------------------------------------- ________________ २१४ भगवतीअङ्गसूत्रं ३/-/१०/२०६ जीवाभिगमादवसेया इति॥ शतकं-३ उद्देशकः-१० समाप्तः शतकं-३ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता भगवती अगसूत्रे तृतीयं शतकस्य टीका परिसमाप्ता। (शतकं-४) वृ. तृतीयशते प्रायेण देवाधिकार उक्तोऽतस्तदधिकारवदेव चतुर्थः शतं, तस्य पुनरुद्देशकार्थाधिकारसङ्ग्रहाय गाथामू. (२०७) चत्तारि वेमाणेहिं चत्तारिय होतिरायहाणीहिं। नेरइए लेस्साहि य दस उद्देसा चउत्थसए ।। -शतकं-४, उद्देशकाः १-२-३-४:मू. (२०८) रायगिहे नगरे जाव एवं वयासी-ईसाणसणं भंते ! देविंदस्स देवरन्नो कति लोगपाला पन्नत्ता?, गोयमा ! चत्तारि लोगपाला पन्नत्ता, तंजहा-सोमे जमे वेसमणे वरुणे। एएसि णं भंते ! लोगपालाणं कति विमाणा पन्नत्ता?, गोयमा ! चत्तारि विमाणा पन्नत्ता, तंजहा-सुमणे सव्वओभद्दे वग्गू सुवग्गू। कहिणं भंते ! ईसाणस्स देविंदस्स देवरन्नो सोमस्स महारनो सुमणो नामं महाविमाणे पन्नते ?, गोयमा ! जंबूद्दीवे २ मंदरस्स पव्वयस्स उत्तरेणं इमीसे रयणप्पभाए पुढवीए जाव ईसाणे णामंकप्पे पन्नत्ते, तत्थ णंजाव पंचवडेंसया पन्नत्ता, तंजहा-अंकवडेंसएफलिहवडिंसए रयणवडेंसए जायरूववडिंसएमझेय तत्थईसाणवडेंसए तस्सणंईसाणवडेंसयस्स महाविमाणस्स पुरच्छिमेणं तिरियमसंखेज्जाइं जोयणसहस्साई वीतिवतित्ता एत्थ णं ईसाणस्स ३ सोमस्स २ सुमणे नाममहाविमाणे पन्नत्तेअद्धतेरसजोयणजहा सक्कस्स वत्तव्वया ततियसएतहाईसाणस्सवि जाव अच्चनिया समत्ता। ___ चउण्हवि लोगपालाणं विमाणे २ उद्देसओ, चउसु विमाणेसु चत्तारि उद्देसा अपरिसेला, नवरं ठितिए नाणत्तं। मू. (२०९) 'आदिदुय तिभागूणा पलिया धणयस्स होति दो चेव । दो सतिभागा वरुणे पलियमहावञ्चदेवाणं ।। घृ.चत्तारीत्यादि व्यक्तार्था अच्चनिय'त्ति सिद्धायतने जिनप्रतिमाद्यर्चनमभिनवोत्पन्नस्य सोमाख्यलोकपालस्येति॥ शतकं-४ उद्देशकाः-१,२,३,४ समाप्ताः -शतकं-४ उद्देशकाः-५,६,७,८:मू. (२१०) रायहानिसुविचत्तारि उद्देसाभानियब्वाजावएवमहिड्डीएजाववरुणेमहाराया वृ. रायहाणीसुचत्तारि उद्देसया भानियव्वा तेचैवम्-'कहिणंभंते! ईसाणस्स देविंदस्स Page #218 -------------------------------------------------------------------------- ________________ शतकं - ४, वर्गः, उद्देशक: ५, ६, ७, ८ २१५ देवरन्नो सोमस्स महारनी सोमानामं रायहाणी पन्नत्ता ?, गोयमा ! सुमणस्स महाविमाणस्स अहे सपक्खि' इत्यादिपूर्वोक्तानुसारेण जीवाभिगमोक्तविजयराजधानीवर्णकानुसारेण चैकैक उद्देशोऽध्येतव्य इति, नन्वेता राजधान्यः किल सोमादीनां शक्रस्येशानस्य च सम्बन्धिनां लोकपालानां प्रत्येकं तत एकादशे कुण्डलवराभिधाने द्वीपे द्वीपसागरप्रज्ञप्त्यां श्रूयन्ते, उक्तं हि तत्सङ्ग्रहिण्याम् ॥ १ ॥ ॥ २ ॥ "कुंडलनगरस अभिंतरपासे होंति रायहाणीओ । सोलस उत्तरपासे सोलस पुण दक्खिणे पासे ॥ जा उत्तरेण सोलस ताओ ईसाणलोगपालाणं । सक्करस लोगपालाण दक्खिणे सोलस हवंति ॥ एताश्च सोमप्रभयमप्रभवै श्रमणप्रभवरुणप्रभाभिधानानां पर्वतानां प्रत्येकं चतसृषु दिक्षु भवन्ति, तत्र वैश्रमणनगरीरादौ कृत्वाऽभिहितम् - ॥ ३ ॥ “मज्झे होइ चउण्हं वेसमणपभो नगुत्तमो सेलो । रइकरयपव्ययसमो उव्वेहुच्चत्तविक्खंभे ॥ तस्स य नगुत्तमस्स उ चउद्दिसिं होंति रायहाणीओ ! जंबूद्दीवसमाओ विक्खंभायामओ ताओ || पुव्वेण अयलभद्दा समुक्कसा रायहानि दाहिणओ । अवरेण ऊ कुबेरा धणप्पभा उत्तरे पासे ।। एएणेव कमेणं वरुणस्सवि होंति अवरपासंमि । वरुणप्पभसेलस्सवि चउद्दिसिं रायणाहीओ || पुव्वेण होइ वरुणा वरुणपभा दक्खिणे दिसीभाए । अवरेण होइ कुमुया उत्तरओ पुंडरगिणीया ॥ एएव कमेणं सोमस्सवि होंति अवरपासंमि । सोमप्पभसेलस्सवि चउद्दिसिं रायहाणीओ ।। पुव्वेण होइ सोमा सोमप्पभ दक्खिणे दिसीभाए । सिवपागारा अवरेण होइ नलिणाम उत्तरओ ॥ एएणेव कमेणं अंतकरस्सवि य होंति अवरेणं । समवित्तिप्पभसेलस्स चउद्दिसिं रायहाणीओ ॥ पुवेण ऊ विसाला अतिव्विसाला उ दाहिणे पासे । सेजप्पभाऽवरेणं अमुया पुण उत्तरे पासे ॥ 11 99 11 इति, इह च ग्रन्थे सौधर्मावतंसकादीशानावतंसकाच्चासयया योजनकोटीर्व्यतिक्रम्य प्रत्येकं पूर्वादिदिक्षु स्थितानि यानि सन्ध्याप्रमादीनि सुमनः प्रभृतीनि च विमानानि तेषामधोऽसङ्ख्याता योजनकोटीरवगाह्य प्रत्येकमेकैका नगर्युक्ता ततः कथं न विरोधः इति ?, अत्रोच्यते, अन्यास्ता नगर्यो याः कुण्डलेऽभिधीयन्ते एताश्चान्या इति, यथा शक्रेशानाग्रमहिषीणां नन्दीश्वरद्वीपे कुण्डलद्वीपे चेति 118 11 ॥५॥ ॥६॥ ॥७॥ ॥ ८ ॥ ॥९॥ || 90 || शतकं - ४ उद्देशकाः-५, ६, ७, ८ समाप्ताः Page #219 -------------------------------------------------------------------------- ________________ २१६ भगवतीअगसूत्रं ४/-/९/२११ ॥२॥ -शतकं-४ उद्देशक-९:वृ. अनन्तरं देववक्तव्यतोक्ताऽथ वैक्रियशरीरसाधान्नारकवक्तव्यताप्रतिबद्धो नवमोद्देशक उच्यते, तत्रेदमादिसूत्रम् मू. (२११) नेरइएणं भंते ! नेरतिएसु उववजइ अनेरइए नेरइएसु उववज्जइ पनवणाए लेस्सापए ततिओ उद्देसओ भानियव्यो जाव नाणाई। वृ. 'नेरइएणमित्यादि, लेस्सापए'त्तिसप्तदशपदे 'तइओउद्देसओ भानियब्वोत्तिक्वचिद् द्वितीय इति श्यते स चापपाठ इति, स चैवम्-‘गोयमा ! नेरइए नेरइएसु उववजइनो अनेरइए नेरइएसु उववज्जइ' इत्यादि, अयं चास्यार्थः- नैरयिको नैरयिकेषूत्पद्यते न पुनरनैरयिकः, कथं पुनरेतत्?, उच्यते, यस्मान्नारकादिभवोपनाहकमायुरेवातो नारकाद्यायुः-प्रथमसमयसंवेदनकाल एव नारकादिव्यपदेशो भवति ऋजुसूत्रनयदर्शनेन, यत उक्तं नयविद्भिऋजुसूत्रस्वरूपनिरूपणं कुर्वद्भिः ॥१॥ “पलालं न दहत्यग्निर्भिद्यते न घटः कचित् । न शून्यान्निर्गमोऽस्तीह, न च शून्यं प्रविश्यते ।। नारकव्यतिरिक्तश्च, नरके नोपपद्यते। नरकान्नारकश्चास्य, न कश्चिद्विप्रमुच्यते॥ इत्यादीति, 'जाव नाणाई'त्ति, अयमुद्देशको ज्ञानाधिकारावसानोऽध्येतव्यः, सचायम्'कण्हलेस्से णं भंते ! जीवे कयरेसु नाणेसु होज्जा ?, गोयमा ! दोसु वा तिसु वा चउसु वा नाणेसु होज्जा, दोसु होज्जमाणे आभिनिबोहियसुयनाणेसु होज्जा' इत्यादि ।। शतकं-४, उद्देशकः-९ समाप्तः -शतकं-४ उद्देशकः-१०:वृ. लेश्याधिकारात्तद्वत एव दशमोद्देशकस्येदमादिसूत्रम् मू. (२१२) से नूनं भंते ! कण्हलेस्सा नीललेस्संपप्प तारुवताए तावन्नताए एवं चउत्थो उद्देसओ पन्नवणाए चेव लेस्सापदे नेयव्वो जाव वृ. 'सेनून'मित्यादि, 'तारूवत्ताए'त्ति तद्रूपतया-नीललेश्यास्वभावेन, एतदेव व्यनक्ति'तावन्नत्ताए'त्ति तस्या इवनीललेश्यावाइववर्णोयस्याः सातद्वर्णा तद्भावस्तत्तातयातद्वर्णतया, "एवं चउत्थो उद्देसओ' इत्यादिवचनादेवं द्रष्टव्यम्-'तागंधत्ताए तारसताए ताफासत्ताए भुञ्जो २ परिणमति? हंता गोयमा! कण्हलेसानीललेसंपप्पतारूवत्ताए ५ भुञ्जो २ परिणमति' अयमस्य भावार्थःयदा कृष्णलेश्यापरिणतो जीवो नीललेश्यायोग्यानि द्रव्यानि गृहीत्वा कालं करोति तदानीललेश्यापरिणत उत्पद्यते ‘जल्लेसाई दव्वाइं परियाइत्ता कालं करेइ तल्लेसे उववजइत्ति वचनात्, अतः कारणमेव कार्यं भवति, 'कण्हलेसा नीललेसं पप्पे'त्यादि तु कृष्णनीललेश्ययोर्भेदपरमुपचारादुक्तमिति । से केणठेणं भंते! एवं वुच्चइ किण्हलेसा नीललेसं पप्प तारूवत्ताए ५ भुञ्जो २ परिणमइ गोयमा ! से जहानामए-खीरे दूर्सि पप्प (तक्रमित्यर्थः) सुद्धे वा वत्थे रागं पप्प तारूवत्ताए भुजो २ परिणमइ, से एएणठेणं गोयमा! एवं बुच्चइ-कण्हलेसा' इत्यादि, एतेनैवाभिलापेन नीललेश्या Page #220 -------------------------------------------------------------------------- ________________ शतकं - ४, वर्ग:-, उद्देशकः - १० अथ कापोती कापोती तैजसीं तैजसी पद्मां पद्माशुक्लां प्राप्य तद्रूपत्वादिना परिणमतीति वाच्यं, कियद्दूरमयमुद्देशको वाच्यः ? इत्याह- 'जावे' त्यादि । मू. (२१३) परिणामवन्नरसगंधसुद्ध अपसत्यसंकिलिङ्गहा । गतिपरिणामपदेसोगाहवग्गणाठाणमप्पबहुं ॥ वृ. 'परिणामे' त्यादिद्वारगाथोक्तद्वारपरिसमाप्तिं यावदित्यर्थः, तत्र परिणामो दर्शित एव, तथा 'वन'त्ति कृष्णादिलेश्यानां वर्णो वाच्यः, सचैवम्- 'कण्हलेसा णं भंते ए केरिसिया वन्त्रेणं पन्नत्ते ? ' त्यदि, उत्तरं तु कृष्णलेश्या कृष्णा जीमूतादिवत् नीललेश्या नीला भृङ्गादिवत् कापोती कापोतवर्णा खदिरसारादिवत् तैजसी लोहिता शशकरक्तादिवत् पद्मा पीता चम्पकादिवत् शुक्ला २ शङ्खादिवदिति । तथा 'रस'त्ति रसस्तासां वाच्यः, तत्र कृष्णा तिक्तरसा निम्बादिवत् नीला कटुकरसा नागरवत् कापोती कषायरसा अपक्वबदरवत् तेजोलेश्या अम्लमधुरापक्वानादिफलवत् पद्मलेश्या कटुकषायमधुररसा चन्द्रप्रभासुरादिवत् शुक्ललेश्या मधुररसा गुडादिवत्, 'गंध' त्ति लेश्यानां गन्धो वाच्यः, तत्राद्यास्तिस्रो दुरभिगन्धाः अन्त्यास्तु तदितराः 'सुद्ध'त्ति अन्त्याः शुद्धा आद्यास्त्वितराः 'अप्पसत्य'त्ति आद्या अप्रशस्ता अन्त्यास्तु प्रशस्ताः 'संकिलिट्ठ' त्ति आद्याः सङ्क्लिष्टा अन्त्यास्त्वितराः 'उण्ह' त्ति अन्त्या उष्णाः स्निग्धाश्च आद्यास्तु शीता रूक्षाश्च 'गति' त्ति आद्या दुर्गतिहेतवोऽन्त्यस्तु सुगतिहेतवः 'परिणाम' त्ति लेश्यानां कतिविधः परिणामः ? इति वाच्यं । तत्रासौ जघन्यमध्यमोत्कृष्टभेदात्त्रिधा उत्पातादिभेदाद्वा त्रिधेति 'पएस' त्ति आसां प्रदेशा वाच्यास्तत्र प्रत्येकमनन्तप्रदेशिका एता इति 'ओगाह' त्ति अवगाहना आसां वाच्या तत्रैता असङ्घयातप्रदेशावगाढाः 'वग्गण' त्तिवर्गणा आसांवाच्याः, तत्र वर्गणाः कृष्णलेश्या- दियोग्यद्रव्यवर्गणाः, ताश्चानन्ता औदारिकादिवर्गणावत्, 'ठाण' त्ति तारतम्येन विचित्राध्यवसायनिबन्धनानि कृष्णादिद्रव्यवृन्दानि तानि चासङ्केययानि अध्यवसायस्यानानामसङ्ख्यातत्वादिति, 'अप्पबहु' ति लेश्यास्थानानामल्पबहुत्वं वाच्यं तच्चैवम्- 'एएसि णंभंते! कण्हलेस्साठाणाणं जाव सुक्कलेसाठाणाण य जहन्नगाणं दव्वट्टयाए ३ कयरेरहिंतो अप्पा वा ४ | गोयमा ! सव्वत्थोवा जहन्नगा काउलेस्साठाणा दव्वट्टयाए जहन्नगा नीललेस्साठाणा दव्वट्टयाए असंखेज्जगुणा जहन्नगा कण्हलेसाठाणा दव्वट्टयाए असंखेज्जगुणा जहन्नगा तेउलेसाठाणा दव्वट्टयाए असंखेज्जगुणा जहन्नगा पम्हलेसाठाणा दव्वट्टयाए असंखेज्जगुणा जहन्नगा सुक्कलेस्साठाणा दव्या असंखेचगुणा' इत्यादीनि ॥ मू. (२१४) सेवं भंते! सेवं भंते! त्ति ॥ शतकं - ४ उद्देशकः - १० समाप्तः स्वतः सुबोधेऽपि शते तुरीये, व्याख्या मया काचिदियं विद्दब्धा । दुग्धे सदा स्वादुतमे स्वभावात्, क्षेपो न युक्तः किमु शर्करायाः । शतक-४ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता भगवती अङ्गसूत्रे चतुर्थः शतकस्य टीका परिसमाप्ता । २१७ Page #221 -------------------------------------------------------------------------- ________________ २१८ भगवतीअङ्गसूत्रं ५/-19/२१५ (शतकं-५) वृ. चतुर्थःशतान्ते लेश्या उक्ताः, पञ्चमशतेतुप्रायो लेश्यावन्तो निरूप्यन्ते इत्येवंसम्ब्धस्यास्योद्देशकसङ्ग्रहाय गाथेयम् -शतकं-५, उद्देशकः१:मू. (२१५)चंपरवि १ अनिल २ गंठिय ३ सद्दे ४ छउमायु ५-६ एयण ७नियंठे ८ । रायगिहं ९ चंपाचंदिमा १० य दस पंचमंमि सए। वृ. 'चंपे'त्यादि, तत्र चम्पायां रविविषयप्रश्ननिर्णयार्थः प्रथम उद्देशकः १ 'अनिल'त्ति वायुविषयप्रश्ननिर्णयार्थोद्वितीयः २ गंठिय'त्तिजालग्रन्थिकाज्ञातज्ञापनीयार्थःनिर्णयपरस्तृतीयः ३ ‘सद्देत्ति शब्दविषयप्रश्ननिर्णयार्थःश्चतुर्थः ४ 'छउमत्ति छद्मस्थवक्तव्यतार्थः पञ्चमः ५। 'आउ'त्ति आयुषोऽल्त्वादिप्रतिपादनार्थः षष्ठः ६ “एयण'त्ति पुद्गलानामेजनाद्यर्थःप्रतिपादकः सप्तमः७"नियंठे'त्ति निर्गन्थीपुत्राभिधानानगारविहित वस्तुविचारसारोऽष्टमः ८'रायगिह ति राजगृहनगरविचारणपरोनवमः ९ चंपाचंदिमा यत्तिचम्पायांनगर्यांचचन्द्रमसो वक्तव्यतार्थो दशमः १०। मू. (२१६) तेणं कालेणं २ चंपानामं नगरी होत्था, वनओ, तीसे णं चंपाए नगरीए पुन्न भद्दे नामे चेइए होत्था वन्नओ, सामी समोसढे जाव परिसा पडिगया। तेणं कालेणं २ समणस्स भगवओ महावीरस्सजेटअंतेवासी इंदभूतीनामंअनगारे गोयमगोत्तेणंजावएवंवदासी-जंबूद्दीवे णं भंते! दीवे सूरिया उदीणपादीणमुग्गच्छ पादीणदाहिणमागच्छंति, पादीण- दाहिणमुग्गच्छ दाहिणपडीणमागच्छंति, दाहिणपडीणमुग्गच्छ पडीणउदीणमागच्छंति पदीणउदीणं उग्गच्छ उदीचिपादीणमागच्छंति?, हंता! गोयमा! जंबूद्दीवे णंदीवे सूरिया उदीचिपाईणमुग्गच्छ जाव उदीचिपाईणमागच्छति॥ वृ. तत्र प्रथमोद्देशके किञ्चिल्लिख्यते- 'सूरिय'त्ति द्वौ सूर्यो, जम्बूद्वीपे द्वयोरेव भावात् 'उदीणपाईणं ति उदगेव उदीचीनं प्रागेवप्राचीनं-उदीचीनंचतदुदीच्या आसन्नत्वात्प्राचीनंच तयाच्याः प्रत्यासन्नत्वाद् उदीचीनप्राचीनंदिगन्तरं क्षेत्रदिगपेक्षया पूर्वोत्तरदिगित्यर्थः 'उग्गच्छत्ति उद्गत्य क्रमेण तत्रोद्गमनं कृत्वेत्यर्थः 'पाईणदाहिणं'ति प्राचीनदक्षिणं दिगन्तरंपूर्वदक्षिणमित्यर्थः 'आगच्छंति'त्ति आगच्छतः क्रमेणैवास्तं यात इत्यर्थः, इह चोद्गमनमस्तमयं च द्रष्टलोकविवक्षयाऽवसेयं, तथाहि-येषामध्श्यौ सन्तौ श्यौ तौ स्यातां ते तयोरुद्गमनं व्यवहरन्ति येषां तु दृश्यौ सन्तावश्यौ स्तस्ते तयोरस्तमयं व्यवहरन्तीत्यनियतावुदयास्तमयी आह च॥१॥ "जह २ समए २ पुरओ संचरइ भक्खरो गयणे। तह तह इओवि नियमा जायइ रयणीय भावत्यो । ॥२॥ एवं च सइ नराणं उदयत्थमणाइं होतऽनिययाइं। सइ देसभेए कस्सइ किंची ववदिस्सए नियमा। ॥३॥ सइचेव य निद्दिट्ठो रूद्दमुहुत्तो कमेण सव्वेसिं। केसिंचीदाणिपिय विसयपमाणे रवी जेसिं॥ इत्यादि, अनेनच सूत्रेणसूर्यस्य चतसृषुदिक्षुगतिरुक्ता, ततश्चयेमन्यन्ते सूर्यपश्चिमसमुद्रं Page #222 -------------------------------------------------------------------------- ________________ शतकं-५, वर्गः-, उद्देशकः-१ २१९ प्रविश्य पातालेन गत्वा पुनः पूर्वसमुद्रमुदेतीत्यादि तन्मतं निषिद्धमिति । . इह चसूर्यस्य सर्वतोगमनेऽपि प्रतिनियतत्वात्तप्रकाशस्य रात्रिदिवसविभागोऽस्तीतितं क्षेत्रभेदेन दर्शयन्नाह मू. (२१७) जयाणं भंते ! जंबूद्दीवे २ दाहिणड्ढे दिवसे भवति तदा णं उत्तरड्ढे दिवसे भवति जदाणं उत्तरदेवि दिवसे भवति तदा णंजंबूद्दीवे २ मंदरस्स पव्वयस्स पुरच्छिपञ्चस्थिमेणं राती भवति?, हंतागोयमा! जया णं जंबूद्दीवे २ दाहिणदेवि दिवसे जाव राती भवति । जदा णं भंते! जंबू० मंदरस्स पव्ययस्स पुरच्छिमेणं दिवसे भवति तदाणं पञ्चस्थिमेणवि दिवसेभवतिजयाणं पञ्चस्थिमेणंदिवसे भवति तदागंजंबूद्दीवे २ मंदरस्स पव्वयस्सउत्तरदाहिणेणं राती भवति?, हंता गोयमा! जदागंजंबू० मंदरपुरच्छिमेणं दिवसे जाव राती भवति, जदाणं भंते ! जंबूद्दीवे २ दाहिणड्ढे उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति तदा णं उत्तरडेवि उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जदा णं उत्तरद्धे उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति तदा णं जंबूद्दीवे २ मंदरस्स पुरछिमपञ्चस्थिमेणं जहनिया दुवालसमुहुत्ता राती भवति ?, हंता गोयमा जदा णं जंबू० जाव दुवालसमुहुत्ता राती भवति । जदाणंजंबू० मंदरस्स पुरच्छिमेणंउकोसएअट्ठारस जाव तदाणंजंबूद्दीवे २ पञ्चत्थिमेणवि उक्को० अट्ठारसमुहुत्ते दिवसे भवति जया णं पच्चस्टिमेणं उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति तदा णं भंते ! जंबूद्दीवे २ उत्तर० दुवालसमुहुत्ता जाव राती भवति?, हंता गोयमा! जाव भवति जया णं भंते ! जंबू० दाहिणड्ढे अट्ठारसमुहुत्तानंतरे दिवसे भवति तदा णं उत्तरे अट्ठारसमुहुत्तानंतरे दिवसे भवति जदाणं उत्तरे अट्ठारसमुहुत्तानंतरे दिवसे भवति तदाणंजंबू० मंदरस्स पव्वयस्स पुरच्छिमपञ्चस्थिमेणं सातिरेगा दुवालस मुहुत्ता राती भवति?, हंता गोयमा! जदाणंजंबू० जाव राती भवति । जदाणं भंते! जंबूद्दीवे २ पुरच्छिमेणं अट्ठारमुहुत्ताणंतरे दिवसे भवति तदाणंपञ्चत्थिमेणं अट्ठारसमुहत्तानंतरे दिवसे भवतिजदाणं पञ्चस्थिमेणं अट्ठारसमुहुत्तानंतरे दिवस भवति तदाणंजंबू० २ मंदरस्स पव्वयस्स दाहिणेणं साइरेगा दुवालसमुहुत्ता राती भवति हंता गोयमा! जाव भवति। एवंएतेणंकमेणं ओसारेयव्वंसत्तरसमुहुत्ते दिवसे तेरसमुहत्ता रातीभवति सत्तरमुहत्तानंतरे दिवसे सातिरेगा तेरसमुहुत्ता राती सोलसमुहुत्ते दिवसे चोद्दसमुहुत्ता राई सोलसमुहत्तानंतरे दिवसे सातिरेगचोद्दसमुहुत्ता राती पन्नरसमुहत्ते दिवसे पनरसमुहुत्ता राती भवति पन्नरसमुहत्तानंतरे दिवसे सातिरेगा पन्नरसमुहत्ता राती चोद्दसमुहुत्ते दिवसे सोलसमुहुत्ता राती चोद्दसमुहत्तानंतरे दिवसे सातिरेगा सोलसमुहुत्ता राती तेरसमुहुत्ते दिवसे सत्तरसमुहत्ता राती तेरसमुहुत्तानंतरे दिवसे सातिरेगा सोलसमुहुत्ता राती तेरसमुहुत्ते दिवसे सत्तरसमुहुत्ता राती तेरसमुहुत्तानंतरे दिवसे सातिरेगा सत्तरसमुहत्ता राती। जया णंजंबू० दाहिणड्ढे जहन्नए दुवालसमुहुत्ते दिवसे भवति तयाणं उत्तरडेवि, जया णं उत्तरड्डे तया णंजंबूद्दीवे २ मंदरस्स पव्वयस्स पुरच्छिमेणं उक्कोसिया अट्ठारसमुहत्ता राती भवति हंता गोयमा! एवं चेव उच्चारेयव्वं जाव राई भवति। जया णं भंते ! जंबू० मंदरस्स पव्वयस्स पुरच्छिमेणं जहन्नए दुवालसमुहुत्ते दिवसे भवति Page #223 -------------------------------------------------------------------------- ________________ २२० भगवतीअङ्गसूत्रं ५/-/१/२१७ तया णं पञ्चत्थिमेणवि० तया णं जंबू० मंदरस्स उत्तरदाहिणेणं उक्कोसिया अट्ठारसमुहुत्ता राती भवति?, हंता गोयमा! जाव राती भवति । वृ. 'जया णमित्यादि, इह सूर्यद्वयभावादेकदैव दिग्द्वये दिवस उक्तः, इह च यद्यपि दक्षिणार्द्ध तथोत्तरार्द्ध इत्युक्तं तथाऽपि दक्षिणभागे उत्तरभागे चेति बोद्धव्यं, अर्द्धशब्दस्य भागमात्रार्थःत्वात्, यतो यदि दक्षिणाः उत्तरार्द्धच समग्र एव दिवसः स्यात्तदा कथं पूर्वेणापरेण च रात्रि स्यादितिवक्तुंयुज्येत, अर्द्धद्वयग्रहणेन सर्वक्षेत्रस्य गृहीतत्वात्, इतश्च दक्षिणार्धादिशब्देन दक्षिणादिदिग्भागमात्रमेवावसेयं न त्वर्द्ध अतो यदाऽपि दक्षिणोत्तरयोः सर्वोत्कृष्टो दिवसोभवति तदाऽपि जम्बूद्वीपस्य दशभागत्रयप्रमाणमेव तापक्षेत्रं तयोः प्रत्येकं स्याद्, दशभागद्वयमानं च पूर्वपश्चिमयोः प्रत्येकं रात्रिक्षेत्रं स्यात् । तथाहि-षष्ट्या मुहूर्त ः किल सूर्यो मण्डलं पूरयति, उत्कृष्टदिनं चाष्टादशभिर्मुहूर्तरूक्तं, अष्टादश च षष्टेर्दशभागत्रितयरूपा भवन्ति, तथा यदाऽष्टादशमुहूर्तो दिवसो भवति तदा रात्रिर्धादशमुहूर्ता भवति, द्वादशच षष्टेर्दशभागद्वयरूपाभवन्तीति, तत्र चमेरुप्रति नव योजनसहनानि चत्वारिशतानिषडशीत्यदिकानिनवचदश भागायोजनस्वेत्येतत्सर्वोत्कृष्टदिवसे दशभागत्रयरूपं तापक्षेत्रप्रमाणं भवतिकथम्?, मन्दरपरिक्षेपस्य किञ्चिन्यूनत्रयोविंशत्युत्तरषट्शताधिकैकत्रिंशयोजनसहनमानस्य दशभिर्भागे हते यल्लब्धं तस्य त्रिगुणितत्वे एतस्य भावादिति। तथालवणसमुद्रं प्रतिचतुर्नवतिर्योजनानां सहस्रानिअष्टौ शतान्यष्टषष्टधिकानिचत्वारश्च दशभागा योजनस्येत्येतदुत्कृष्टदिने तापक्षेत्रप्रमाणंभवतिकथम्?,जम्बूद्वीपपरिधेः किञ्चिन्यूनाटाविंशत्युत्तरसतद्वयाधिकषोडशसहस्रोपेतयोजनलक्षत्रयमानस्य दशभिर्भागे हते यल्लब्धं तस्य त्रिगुनितत्वे एतस्य भावादिति जघन्यरात्रिक्षेत्रप्रमाणंचाप्येवमेव, नवरं परिधेर्दशभागो द्विगुणः कार्य, तत्राद्यंषड् योजनानांसहमाणित्रीणिशतानि चतुर्विशत्यधिकानिषट्च दशभागायोजनस्य द्वितीयं तु निषष्टि सहाणि द्वे पञ्चचत्वारिंशदधिके योजनानां शते षट् च दशभागा योजनस्य सर्वलघौ च दिवसे तापक्षेत्रमनन्तरोक्तरात्रिक्षेत्रतुल्यं रात्रिक्षेत्रंत्वनन्तरोक्ततापक्षेत्रतुल्यमिति, आयामतस्तु तापक्षेत्र जम्बूद्वीपमध्ये पञ्चचत्वारिंशद्योजनानां सहस्नाणीति, लवणे च त्रयस्त्रिंशत्सहस्राणि त्रीनिशतानित्रयाशिंदधिकानि त्रिभागश्च योजनस्य उभयमीलने त्वष्टसप्ततिः सहाम्रणि त्रीनि शतानि त्रयशिंदधिकानि योजनत्रिभागश्चेति। 'उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइत्ति इह किल सूर्यस्य चतुरशीत्यधिकं मण्डलशतं भवति, तत्र किल जम्बूद्वीपमध्ये पञ्चषष्टिमण्डलानि भवन्ति, एकोनविंशत्यधिकं च तेषां शतं लवणसुद्रस्य मध्ये भवति, तत्र च सर्वाभ्यन्तरेमण्डले यदा वर्तते सूर्यस्तदाऽष्टादशमुहूत्र्तो दिवसो भवति, कथम्?, यदा सर्वबाह्ये मण्डले वर्ततेऽसौ तदा सर्वजघन्योद्वादशमुहूर्तो दिवसो भवति, ततश्च द्वितीयमण्डलादारभ्य प्रतिमण्डलं द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यां दिनस्य वृद्धौ त्र्यशीत्यधिकशततमे मण्डले षड् मुहूर्ता वर्द्धन्त इत्येवमष्टादशमुहूर्तो दिवसो भवति, अत एव द्वादशमुहूर्ता रात्रिर्भवति, त्रिंशन्मुहूर्त्तत्वादहोरात्रस्य। ___'अट्ठारसमुहत्तानंतरे'त्ति यदा सर्वाभ्यन्तरमण्डलानन्तरे मण्डले वर्तते सूयस्तदा मुहूर्तेकषष्टिभागद्वयहीनाष्टादशमुहूर्तो दिवसो भवति, स चाष्टादशमुहूर्तादिवसादनन्तरोऽ Page #224 -------------------------------------------------------------------------- ________________ २२१ शतकं-५, वर्गः-, उद्देशकः-१ ष्टादशमुहूर्तानन्तरमितिव्यपदिष्टः, सातिरेगा दुवालसमुहुत्ता राइ'त्ति द्वाभ्यांमुहूर्तेकषष्टिभागाभ्यामधिका द्वादशमुहूर्ता राई भवइत्ति रात्रिप्रमाणं भवतीत्यर्थः, यावता भागेन दिन हीयते तावता रात्रिर्वद्धते, त्रिंशन्मुहूर्त्तत्वादहोरात्रस्येति ।। "एवं एएणं कमेणं' एवमित्युपसंहारे 'एतेन' अनन्तरोक्तेन 'जया णं भंते ! जंबूद्दीवे २ दाहिणड्डे' इत्यनेनेत्यर्थः, 'ओसारेयव्य'ति दिनमानं ह्रस्वीकार्य, तदेव दर्शयति-सत्तरसे त्यादि, तत्र सर्वाभ्यन्तरमण्डलानन्तरमण्डलादारभ्यैकत्रिंशत्तममण्डलार्द्ध यदा सूर्यस्तदा सप्तदशमुहूर्तो दिवसो भवति, पूर्वोक्तहानिक्रमेण त्रयोदशमुहूर्ता च रात्रिरिति। ___'सत्तरसमुहुत्तानंतरे'त्ति मुहूर्त्तकषष्टिभागद्वयहीनसप्तदशमुहूर्तप्रमाणो दिवसः, अयं च द्वितीयादारभ्य द्वात्रिंशत्तममण्डलार्द्धं भवति, एवमनन्तरत्वमन्यत्राप्यूा, 'साइरेगतेरसमुहुत्ता राइ'त्ति मुहूर्तेकषष्टिभाद्वयेन सातिरेकत्वम्, एवं सर्वत्र ‘सोलसमुहुत्ते दिवसे'त्ति द्वितीयादारभ्यैकषष्टितमण्डलेषोडशमुहूत्र्तो दिवसोभवति, ‘पन्नरसमुहुत्ते दिवसे'त्ति द्विनवतितममण्डलार्द्ध वर्तमाने सूर्ये, 'चोद्दसमुहत्ते दिवसे'त्ति द्वाविंशत्युत्तरशततमे मण्डले, 'तेरसमुहुत्ते दिवसे'त्ति सार्धद्विपञ्चाशदुत्तरशततमेमण्डले, 'वारसमुहुत्ते दिवसे त्तित्र्यशीत्यधिकशततमे मण्डले सर्वबाह्य इत्यर्थः । कालाधिकारादिदमाह मू. (२१८)जयाणं भंते! जंबू० दाहिणड्डे वासाणं पढमे समएपडिवजइतयाणं उत्तरडेवि वासाणं पढमे समए पडिवाइजयाणं उत्तरदेवि वासाणं पढमे समए पडिवजइ तयाणं जंबूद्दीवे २ मंदरस्स पव्वयस्स पुरच्छिमपञ्चत्थिमेणं अणंतरपुरक्खडसमयंसि वासाणं प० स० प०?, हंता गोयमा! जया णं जंबू०२ दाहिणड्ढे वासाणं प० स० पडिवजइ तह चेव जाव पडिवजइ। जया णं भंते ! जंबू० मंदरस्स० पुरच्छिमेणं वासाणं पढमे स० पडिवजइ तयाणं पञ्चत्थिमेणवि वासामं पढमे समए पडिवाइ, जया णं पञ्चत्थिमेणवि वासाणं पढमे समए पडिवज्जइ तया णं जावमंदरस्स पव्वयस्स उत्तरदाहिणेणं अनंतरपच्छाकडसमयंसि वासाणंप०स० पडिवन्ने भवति हंता गोयमा! जया गंजंबू० मंदरस्स पव्वयस्स पुरच्छिमेणं, एवं चेव उच्चारेयव्बंजाव पडिबन्ने भवति। एवं जहा समएणं अभिलावो भनिओ वासाणं तहा आवलियाएवि २ भाणियब्वो, आणापाणुणवि ३ थोवेणवि४ लवेणवि ५ महत्तेणवि ६ अहोरत्तेणवि७ पक्खेणवि ८ मासेणवि ९ उऊणावि १०, एएसिं सव्वेसिं जहा समयस्स अभिलावो तहा भाणियब्यो। जयाणंभंते! जंबू० दाहिणड्ढे हेमंताणं पढमे समए पडिवञ्जति जहेव वासाणं अभिलावो तहेव हेमंताणवि २० गिम्हाणवि ३० भाणियव्वो जाव उऊ, एवं एए तिन्निवि, एएसिं तीसं आलावगाभानियव्या । जयाणं भंते ! जंबू० मंदरस्स पव्वयस्स दाहिणड्डे पढमे अयणे पडिवाइ तयाणं उत्तरदेवि पढमे अयणे पडिवाइ, जहा समएणं अभिलावो तहेवअयणेणविभानियव्यो जाव अनंतरपच्छाकडसमयंसि पढमे अयणे पडिवन्ने भवति, जहा अयणेणं अभिलावो तहा संवच्छरेणविभाणियब्वो, जुएणवि वाससएणवि वाससहस्सेणवि वाससयसहस्सेणविपुव्वंगेणवि पुव्वेणवि तुडियंगेणवि तुडिएणवि, एवं पुब्वे २ तुडिए २ अडडे २ अववे २ हूहूए २ उप्पले २ पउमे २ नलिणे २ अच्छनिउरे २ अउए २ नउए २ पउए २ चूलिया र सीसपहेलिया २ पलिओवमेणवि सागरोवमेणवि भाणियव्यो। Page #225 -------------------------------------------------------------------------- ________________ २२२ भगवतीअगसूत्रं ५/-/१/२१८ जया णं भंते ! जंबूद्दीवे २ दाहिणड्डे पढमा ओसप्पिणी पडिवञ्जइ तया णं उत्तरदेवि पढमाओसप्पिणी पडिवाइ, जयाणं उत्तरडेवि पडिवज्जइतदाणंजंबूद्दीवे २ मंदरस्स पव्वयस्स पुरच्छिमपञ्चस्थिमेण नेवत्थि ओसप्पिणी नेवत्थि उस्सप्पिणी अवट्ठिए णं तत्थ काले पन्नत्ते ? समणाउसो!, हंतागोयमा!तंचेव उच्चारेयव्वंजाव समणाउसो!, जहाओसप्पिणीएआलावओ भनिओ एवं उस्सप्पिणीएविभाणियव्यो । वृ. 'जयाणं भंते!जंबूद्दीवे२ दाहिणड्ढेवासाणपढमेसमएपडिवज्जइ' इत्यादि, 'वासाणंति चतुर्मासप्रमाणवर्षाकालस्यसम्बन्धी प्रथमः' आधः 'समयः क्षणः 'प्रतिपद्यते संपद्यतेभवतीत्यर्थः, 'अनंतरपुरक्खडसमयंसित्तिअनन्तरो-निळवधानोदक्षिणार्द्धवर्षाप्रथमतापेक्षयासघातीतोऽपि स्यादत आह-पुरस्कृतःपुरोवर्ती भविष्यन्नित्यर्थः, समयः-प्रतीतः, ततः पदत्रयस्य कर्मधारयोऽतस्तत्र, 'अनंतरपच्छाकडसमयंसित्तिपूर्वापरविदेहवर्षाप्रथमसमयापेक्षयायोऽनन्तरपश्चात्कृतोऽतीतः समयस्तत्र दक्षिणोत्तरयोर्वर्षाकालप्रथमसमयो भवतीति ॥ एवं जहा समएण'मित्यादि, आवलिकाऽभिलापश्चैवस्-'जयाणभंते! जंबूद्दीवे२ दाहिणड्डेवासाणं पढमाआवलियापडिवञ्जति तयाणं उत्तरडेवि, जयाणं उत्तरड्ढे वासाणं पढमावलिया पडिवज्जति तयाणंजंबूद्दीवे २ मंदरस्स पव्वयस्स पुरच्छिमपञ्चस्थिमेणं अनंतरपुरक्खडसमयंसि वासाणं पढमा आवलिया पडिवाइ हंता गोयमा!, इत्यादि। एवमानप्राणादिपदेष्वपि,आवलिकाद्यर्थः पुनरयम्-आवलिकाअसङ्ख्यातसमयात्मिका आनप्राणः-उच्छ्वासनिश्वासकालः स्तोकः-सप्तप्राणप्रमाणः लवस्तुसप्तस्तोकरूपः मुहूर्त पुनर्लवसप्तसप्ततिप्रमाणः, ऋतुस्तुमासद्वयमानः, हेमंताणं तिशीतकालस्य 'गिम्हाण व'त्ति उष्णकालस्य 'पढमे अयणे'त्ति दक्षिणायनं श्रावणादित्वात्संवत्सरस्य 'जुएणवि'त्ति युगंपञ्चसंवत्सरमानं 'पुव्यंगेणवि त्ति पूर्वाङ्ग चतुर-शीतिवर्षलक्षाणां 'पुव्वेणवि'तिपूर्वं पूर्वाङ्गमेव चतुरशीतिवर्षलक्षेणगुनितं, एवं चतुर-शीतिवर्षलक्षगुनितमुत्तरोत्तरंस्थानं भवति, चतुर्नवत्यधिकं चाशतमन्तिमेस्थानेभवतीति। पढमा ओसप्पिनि'त्तिअवसर्पयतिभावानित्येवंशीलाऽवसर्पिणी तस्याः प्रथमोविभागः-प्रथमावसर्पिणी उस्सप्पिनि'त्ति उत्सर्पयतिभावानित्येवंशीलाउत्सर्पिणीति मू. (२१९) लवणेणंभंते समुद्दे सूरियाउदीचिपाईणमुग्गच्छजच्चेवजंबूद्दीवस्सवत्तव्बया भनिया सच्चेव सव्वाअपरिसेसिया लवणसमुदस्सवि भाणियव्या, नवरं अभिलावो इमो नेयव्वोजयाणंभंते! लवणेसमुद्देदाहिणड्डे दिवसेभवतितंचेवजावतदाणंलवणे समुद्दे पुरच्छिमपञ्चस्थिमेणं राई भवति, एएणं अभिलावेणं नेयव्वं । जदाणं भंते ! लवणसमुद्दे दाहिणड्डे पढमाओस्सप्पिणी पडिवजइ तदा णं उत्तरदेवि पढमाओस्सप्पिणी पडिवाइ, जदा णं उत्तरढे पढमाओसप्पिणी पडिवजइ तदा णं लवणसमुद्दे पुरच्छिमपञ्चत्थिमेणं नेवत्थि ओसप्पिणी २ समणाउसो! ?, हंता गोयमा! जाव समणाउसो! ।। घायईसंडे णं भंते ! दीवे सूरिया उदीचिपादीणमुग्गच्छ जहेव जंबूद्दीवस्स वत्तव्वया भणिया सच्चेव घायइसंडस्सवि भानियब्वा, नवरं इमेणं अभिलावेणं सव्वे आलावगा भाणियव्वा । जयाणंभंते! घायइसंडे दीवे दाहिणडे दिवसे भवति तदा मंउत्तरडेविजयाणं उत्तरदेवि तदा मंधायइसंडे दीवे मंदराणं पव्वयाणं पुरच्छिमपञ्चस्थिमेणं राती भवति?, हंता गोयमा! एवं चेव जाव राती भवति । जदा णं भंते ! घायदसंडे दीवे मंदराणं पव्वयाणं पुरच्छिमेण दिवसे Page #226 -------------------------------------------------------------------------- ________________ शतकं - ५, वर्ग:-, उद्देशक:- 9 २२३ भवति तदा णं पञ्चत्थिमेणवि, जदाणं पञ्चत्थिमेणवि तदा णं धायइसंडे दीवे मंदराणं पव्वयाणं उत्तरेणं दाहिणेणं राती भवति ?, हंता गोयमा ! जाव भवति । एवं एएणं अभिलावेणं नेयव्वं जाव जया णं भंते! दाहिणड्ढे पढमा ओस्स० तया णं उत्तरढे जया णं उत्तरड्डे तया णं धायदसंडे दीवे मंदराणं पव्वयाणं पुरच्छिमपञ्चत्थिमेणं नत्थि ओस० जाव ? समणाउसो !, हंता गोयमा ! जाव समणाउसो !, जहा लवणसमुद्दस्स वत्तव्वया तहा कालोदरसवि भाणियव्वा, नवरं कालोदस्स नामं भानियव्वं । अमितरपुक्खरद्धे णं भंते! सूरिया उदीचिपाईणमुग्गच्छ जहेव धायइसंडस्स वत्तव्यया तहेव अभितरपुक्खरद्धस्सवि भाणियव्वा नवरं अभिलावी जाव जाणेयव्वोजाव तया णं अन्तरपुक्खरद्धे मंदराणं पुरच्छिमपचत्थिमेणं नेवत्थि ओस० नेवत्थि उस्सप्पिणी अवट्ठिए णं तत्य काले पत्ते समणाउसो ! सेवं भंते २ || शतकं - ५ उद्देशकः-१ समाप्तः -: शतकं - ५ उद्देशकः-२ : बृ. प्रथम उद्देशके दिक्षु दिवसादिविभाग उक्तः, द्वितीये तु तास्वेव वातं प्रतिपिपादयिषुर्वातभेदांस्तावदभिधातुमा मू. (२२०) रायगिहे नगरे जाव एवं वदासी-अत्थि णं भंते! ईसिं पुरेवाता पत्थावा० मंदावा० महावा० वायंति ? हंता अत्थि, अत्थि णं भंते! पुरच्छिमेणं ईसिं पुरेवाया पत्थावाया मंदावाय महावाया वायंति ? हंता अत्थि । एवं पच्छत्थिमेणं दाहिणेणं उत्तरेणं उत्तरपुरच्छिमेणं पुरच्छिमदाहिणेणं दाहिणपद्यत्थिमेणं पच्छिमउत्तरेणं ॥ जया णं भंते! पुरच्छिमेणं इसिं पुरेवाया पत्थावाय मंदावा० महावा० वायंति तया णं पञ्चत्थिमेणवि ईसि पुरेवाया जया णं पञ्चत्थिमेणं इसिं पुरेवाया तया णं पुरच्छिमेणवि ?, हंता गोयमा ! जया णं पुरच्छिमेणं तया णं पञ्चत्थिमेणवि ईसिं जया णं पञ्चत्थिमेणवि इसि तया णं पुरच्छिमेणवि इसिं, एवं दिसासु विदिसासु । अत्थि णं भंते! दीविच्चया ईसिं ?, हंता अत्थि । अत्थि णं भंते ! सामुद्दया इसि ?, हंता अस्थि । जया णं भंते! दीविद्यया ईसिं तया णं सा सामुद्दयावि ईसिं जया णं सामुद्दया ईसिं तया णं दीविद्ययावि इसिं ?, नो इणट्टे समट्टे । सेकेणणं भंते! एवं वुञ्चति जया णं दीविच्चया ईसिं नो णं तया सामुद्दया ईसिं जया णं सामुद्दया ईसिं नो णं तया दीविच्चया ईसिं ?, गोयमा ! तेसि णं वायाणं अन्नमन्नस्स विवञ्चासेणं लवणे समुद्दे वेलं नातिक्कमइ से तेणट्टेणं जाव वाया वायंति। अत्थि णं भंते ! ईसिं पुरेवाया पत्थावाया मंदावाया महावाया वायंति ?, हंता अत्थि । कयाणं भंते! ईसिं जाव वायंति ?, गोयमा ! जया णं वाउयाए अहारियं रियंति तया णं ईसिं जाव वायं वायंति । अस्थि णं भंते! इसिं० ? हंता अत्थि, कया णं भंते! ईसिं पुरेवाया पत्था० ?, गोयमा ! जया णं वाउयाए उत्तरकिरियं रियइ तया णं ईसिं जाव वायंति । अत्थि णं भंते ! ईसिं० ?, हंता अत्थि, कया णं भंते! ईसिं पुरेवाया पत्था० ?, गोयमा ! Page #227 -------------------------------------------------------------------------- ________________ २२४ भगवतीअगसूत्रं ५/-/२/२२० जया णं वाउकुमारा वाउकुमारीओ वा अप्पणो वा परस्स वा तदुभयस्स वा अढ़ाए वाउकार्य उदीरेति तयाणं ईसिं पुरेवाया जाव वायति । वाउकाए णं भंते ! याउकायं चैव आणमंति पाण० जहा खंदए तहा चत्तारि आलावगा नेयव्वा अणेगसयसहस्स० पुढे उद्दाति वा, ससरीरी निरखमति॥ वृ. 'रायगिहे'इत्यादि, 'अस्थि'त्ति अस्त्ययमर्थो-यदुत वातावान्तीति योगः, कीशाः? इत्याह-'ईसिं पुरेवाय'त्ति मनाक् सत्रेहवाताः ‘पत्थावाय'त्ति पथ्या वनस्पत्यादिहिता वायवः 'मंदावाय'त्तिमन्दाः शनैःसंचारिणोऽमहावाता इत्यर्थः 'महावाय'त्तिउद्दण्डवाताअनल्पाइत्यर्थः 'पुरच्छिमेणं'तिसुमेरोः पूर्वस्यां दिशीत्यर्थः, एवेतानि दिगविदिगपेक्षयाऽष्टौ सूत्रानि । उक्तंदिगभेदेन वातानांवानम्, अथदिशामेव परस्परोपनिबन्धेनतदाह-"जयाण'मित्यादि, इह च द्वे दिकसूत्रे द्वे विदिकसूत्रे इति। अथ प्रकारान्तेण वातस्वरूपनिरूपणसूत्रं, तत्र 'दीविच्चगत्ति द्वैप्याद्वीपसम्बन्धिनः 'सामुद्दय'त्ति समुद्रस्यैते सामुद्रिकाः 'अन्नमन्नविवच्चासेणं ति अन्योऽन्यव्यत्यासेन यदैके ईषत्पुरोवातादिविशेषेण वान्ति तदेतरे न तथाविधा वान्तीत्यर्थः, 'वेलं नाइक्कमइत्ति तथाविधवातद्रव्यसामद्विवेलायास्तथास्वभावत्वाच्चेति । अथवातानांवाने प्रकारान्तरेण वातस्वरूपत्रयं सूत्रत्रयेम दर्शयन्नाह-'अत्यिण'मित्यादि, इह च प्रथमवाक्यं प्रस्तावनार्थःमितिन पुनरुक्तमित्याशङ्कनीयं, 'अहारियं रियंति'त्तिरीतंरीति स्वभाव इत्यर्थः तस्यानतिक्रमेण यथारीतं रीयते' गच्छति यदा स्वाभाविक्या क्रिया गतिलक्षणा यत्र गमनेतदुत्तरक्रियं, तद्यथा भवतीत्येवं रीयतेगच्छति, इह चैकसूत्रेणैव वायुवानकारणत्रयस्य वक्तुं शक्यत्वे यत्सूत्रत्रयकरणं तद्विचित्रत्वात्सूत्रगतेरिति मन्तव्यं, वाचनान्तरे त्वाचं कारणं महावातवर्जितानां, द्वितीयं तु मन्दवातवर्जिताना, तृतीयं तु चतुर्णामप्युक्तमिति। वायुकायाधिकारादेवेदमाह-वायुकाएणमित्यादि, 'जहाखंदए'इत्यदि, तत्र प्रथमोदर्शित एव, 'अनेगे'त्यादिद्धितीयः, सचैवम्-'वाउयाए णं भंते ! वाउयाए चेव अनेगसयसहस्सखुत्तो उद्दाइत्ता २ तत्थेव भुजो २ पञ्चायाइ?, हंता गोयमा!, 'पुढे उद्दाइ'त्ति तृतीयः, सचैवम्-‘से भंते ! किं पुढे उद्दाइ अपुढे उद्दाइ ?, गोयमा ! पुढे उद्दाइ नो अपुढे, 'ससररी' त्यादि :चतुर्थः, स चैवम्-'सेभंते ! किं ससरीरी निक्खमइ असरीरी निक्खमइ ?, गोयमा! सिय ससरीरी'त्यादि । वायुकायश्चिन्तितः, अथ वनस्पतिकायादीन् शरीरतश्चिन्तयन्नाह__ मू. (२२१) अह भंते! ओदणे कुम्मासे सुरा एएणं किंसरीराति वत्तव्वं सिया?, गोयमा ओदणे कुम्मासे सुराए यजे घणे दव्वे एएणं पुब्बभावपन्नवणं पडुच्च वणस्सइजीवसरीरा तओ पच्छा सत्थातीया सत्थपरिणामिआ अगनिज्झामिया अगणझूसिया (अगनिसेविया) अगनिपरिणामिया अगनिजीवसरीरा वत्तव्वंसिया, सुराए यजे दवे दव्वे एएणंपुव्वभावपन्नवणं पडुच्च आउसीवसरीरा, तओ पच्छा सत्यातीया जाव अगनिकायसरीराति वत्तव्यं सिया। अहन्नं भंते! अए तंबे तउएसीसए उवले कसट्टिया एएणं किंसरीराइवत्तव्वं सिया? गोयमा! अए तंबे तउए सीसए उवले कसट्टिया, एए णं पुब्वभावपन्नवणं पडुच पुढविजीवसरीरा तओ पच्छा सत्यातीया जाव अगनिजीवसरीराति वत्तव्वं सिया। Page #228 -------------------------------------------------------------------------- ________________ शतकं-५, वर्ग:-, उद्देशकः-२ २२५ अहन्नं भंते ! अट्ठी अद्विज्झामे चम्मे चम्मज्झामे रोमे २ सिंगे २ खुरे २ नखे २ एते णं किंसरीराति वत्तव्वं सिया ?, गोयमा! अट्ठी चमे रोमे सिगे खुरे नहे एएणं तसपाणजीयसरीरा अट्ठिज्झामे चम्पज्झामेरोमज्झामेसिंग० खुर० नहझामे एएणंपुव्यभावपन्नवणंपडुछ तसपाणजीवसरीरा तओ पच्छा सत्यातीया जाव अगनिजीव०त्ति वत्तव्यं सिया। अह भंते ! इंगाले छारिए भुसे गोमए एस णं किंसरीरा वत्तव्वं सिया?, गोयमा ! इंगाले छारिए भुसे गोमए एए णं पुव्व भावपन्नवणं पडुच्च एगिदियजीवसरीरप्पओगपरिणामियावि जाव पंचिंदियजीवसरीरप्पओगपरिणामियावितओ पच्छा सत्यातीयाजावअगनिजीवसरीराति क्त्तव्यं सिया।। वृ. 'अहे त्यादि, एएणं ति एतानिणमित्यलङ्कारे 'किंसरीर'त्ति केषांशरीरानि किंशरीरानि ? 'सुराएयजे धणेत्तिसुरायां वैद्रव्ये स्यातां-घनद्रव्यंद्रवद्रव्यंच, तत्रयद्धनद्रव्यं पुब्वभावपन्नवणं पडुच्च'त्ति अतीतपर्यायप्ररूपणामङ्गीकृत्य वनस्पतिशरीरानि, पूर्वं हि ओदनादयो वनस्पतयः, 'तओपच्छत्ति वनस्पतिजीवशरीरवाच्यत्वानन्तमग्निजीवशरीराणीति वक्तव्यं स्यादितिसम्बन्धः, किम्भूतानि सन्ति? इत्याह-'सत्यातीय'त्ति शस्त्रेण-उदूखलमुशलयन्त्रकादिनाकरमभूतेनातीतानिअतिक्रान्तानिपूर्वपर्यायमितिशस्त्रातीतानि 'सत्थपरिणामिय'त्तिशस्त्रेण परिणामितानि-कृतानि नवपर्यायानि शस्त्रपरिणामितानि । ततश्च 'अगनिज्झामिय'त्ति वह्निना ध्यामितानि-श्यामीकृतानि स्वकीयवर्णत्याजनात्, तथा 'अगनिझूसिय'त्ति अग्निना शोषितानि पूर्वस्वभावक्षपणात्, अग्निनासेवितानि वा 'जुषी प्रीतिसेवनयोः' इत्यस्यधातोःप्रयोगात्, 'अगनिपरिणामियाईतिसंजाताग्निपरिणामानि उष्णयोगादिति, अथवा 'सत्थातीता'इत्यादौ शस्त्रमग्निरेव, 'अगनिज्झामिया'इत्यादि तु तद्वयाख्यानमेवेति, 'उक्ले'त्तिइह दग्धपाषाणः 'कसट्टियत्तिक (षप): अद्विज्झामि'त्ति अस्थि चतद्धयामं च-अग्निनाध्यामलीकृतम्-आपादितपर्यायान्तरमियर्थः, इंगाले' इत्यादि, अङ्गारः' निचलितेन्धनं 'छारिए'त्ति क्षारकं भस्म ‘मुसे'त्तिबुसं 'गोयम'त्ति छगणम्, इह चबुसगोमयी भूतपर्यायानुवृत्त्या दग्धावस्थौ ग्राह्यौ अन्यथाऽग्निध्यामितादिवक्ष्यमानिविशेषणानामपनुपपत्तिस्यादिति। एतेपूर्वभावप्रज्ञापनांप्रतीत्यैकेन्द्रियजीवैः शरीरतया प्रयोगेण-स्वव्यापारेण परिणामिता ये ते तथा एकेन्द्रियशरीराणीत्यर्थः, 'अपि' समुच्ये, यावत्करणाद् द्वीन्द्रियजीवशरीरप्रयोगपरिणामिताअपीत्यादि दृश्य, द्वीन्द्रियादिजीवशरीरपरिणतत्वंच यथासम्भवमेवन तुसर्वपदेष्विति, तत्र पूर्वमङ्गारो भस्म चैकेन्द्रियादिशरीररूपं भवति, एकेन्द्रियादिशरीराणामिन्धनत्वात्, बुसंतु यवोगधूमहरितावस्थायामे केन्द्रियशरीरं, गोमयस्तु तृणाद्यवस्थायामेकेन्द्रियशरीरं, द्वीन्द्रियादीनां तुगवादिभिर्भक्षणेद्वीन्द्रियादिशरीरमिति ।। पृथिव्यादिकायाधिकारादप्कायरूपस्य लवणोदधेः स्वरूपमाह मू. (२२२) लवणे णं भंते ! समुद्दे केवतियं चक्कवालविस्खंभेणं पन्नत्ते?, एवं नेयव्यं जाव लोगडिती लोगानुभावे, सेवं भंते ! २ त्ति भगवं जाव विहरइ ॥ वृ. 'लवणेण'मित्यादि, एवं नेयव्वं ति उक्ताभिलापानुगुणतया नेतव्यंजीवाभिगमोक्तं 1515 Page #229 -------------------------------------------------------------------------- ________________ २२६ भगवतीअगसूत्रं ५/-/२/२२२ लवणसमुद्रसूत्रं, किमन्तमित्याह 'जाव लोगे'त्यादि, तच्चेदम्-'केवइयं परिक्खेवेणं?, गोयमा! दोजोयणसयसहस्साइंचक्कवालविक्खंभेणं पन्नरस सयसहस्साई एक्कासीयं च सहस्साईसयंच इगुणयालं किंचिविसेसूणं परिक्खेवेणं पन्नत्ते' इत्यादि। एतस्य चान्ते 'कम्हाणं मंते! लवणसमुद्दे जंबूद्दीवंदीवंनोउव्वीलेइ'इत्यादौ प्रश्ने गोयमा जंबुद्दीवे२ भरहेरवएसुवासेसुअरहंताचक्कवट्टी'त्यादेहत्तरग्रन्थस्यान्ते लोगट्टिई'इत्यादिद्रष्टव्यमिति शतकं-५ उद्देशकः-२ समाप्तः -शतकं-५ उद्देशकः-३:वृ.अनन्तरोक्तंलवणसमुद्रादिकंसत्यं सम्यग्ज्ञानिप्रतिपादितत्वात्, मिथ्याज्ञानिप्रतिपादितं त्वसत्यमपि स्यादिति दर्शयंस्तृतीयोद्देशकस्यादिसूत्रमिदमाह मू. (२२३) अन्नउत्थिया गं भंते ! एवमातिखंति भा०प० एवं प० से जहानामए जालगंठियासियाआनुपुब्बिगढिया अनतरगढियापरंपरगढियाअन्नमनगढियाअनमन्त्रगुरुयत्ताए अन्नमन्त्रभारियत्ताए अनमन्त्रगुरुयसंभारियत्ताए अन्नमन्नघडत्ताएजाव चिट्ठति, एवामेव बहूर्ण जीवाणं बहूसु आजातिसयसहस्सेसु बहूई आउयसहस्साई आनुपुब्बिंगढियाइं जाव चिट्ठति, एगेऽवियणंजीवेएगेणंसमएणंदोआउयाइंपडिसंवेदयति, तंजहा-इहभवियाउयंच परभवियाउयं च, जंसमयंइहभवियाउयंपडिसंवेदेइतंसमयंपरभवियाउयंपडिसंवेदेइजायसेकहमेयं भंते ! एवं? . गोयमा ! जनं ते अन्नउत्थिया तं चैव जाव परभवियाउयं च, जे ते एवमाहंसु तं मिच्छा, अहं पुणगोयमा! एवमातिक्खामिजाव परूवेमि० अन्नमनघडताए चिट्ठति, एवामेव एगमेगस्स जीवस्स बहूहिआजातिसहस्सेहिं बहूई आउयसहस्साइंआनुपुलिंगढियाइंजाव चिटुंति, एगेऽविय पंजीवे एगेणं समएणं एगं आउयं पडिसंवेदेइ, तंजहा-इहभवियाउयं वा परभवियाउयं वा, जं समयं इहभवियाउयं पडिसंवेदेइ नो तं समयं पर० पडिसंवेदेति जं समयं प० नो तं समयं इहभवियाउयंप०, इहभवियाउयस्सपडिसंवेयणाएनोपरभवियाउयंपडिसंवेदेइपरभवियाउयस्स पडिसंवेयणाए नो इहभवियाउयं पडिसंवेदेति। एवं खलु एगे जीवे एगेणं समएणं एगं आउयं प० तंजहा इहभ० वा परभ० वा ।। वृ. 'अन्नउस्थिया ण'मित्यादि, 'जालगंठिय'त्तिजालं-मत्स्यबन्धनं तस्येव ग्रन्थयो यस्यां साजालग्रन्थिका-जालिका, किंस्वरूपासा? इत्याह-'आनुपुट्विंगढिय'त्तिआनुपूक्-परिपाट्या ग्रथिता-गुम्फिता आधुचितग्रन्थीनामादौविधानाद् अन्तोचितानांक्रमेणान्त एव करणात्, एतदेव प्रपञ्चयन्नाह-'अनंतरगढिय'त्तिप्रथमग्रन्थीनामनन्तरं व्यवस्थापितैर्ग्रन्थिभिसह ग्रथिता अनन्तरग्रथिता, एवंपरम्परैः-व्यवहितैः सहग्रथितापरम्परग्रथिता, किमुक्तं भवति?-'अन्नमन्नगढिय'त्ति अन्योऽन्यं-परस्परेणएकेन ग्रन्थिनासहान्यो ग्रन्थिरन्येन चसहान्यइत्येवंग्रथिता अन्योऽन्यग्रथिता, एवं च 'अन्नमनगरुयत्ताएत्ति अन्योऽन्येन ग्रन्थनाद् गुरुकता-विस्तीर्णता अन्योऽन्यगुरुकता तया, 'अन्नमनभारियत्ताए'त्तिअन्योऽन्यस्ययो भारःस विद्यतेयत्र तदन्योऽन्यभारिकंतद्भावस्तत्ता तया, एतस्यैव प्रत्येकोक्तार्थःद्वयस्य संयोजनेन तयोरेव प्रकर्षमभिधातुमाह-- _ 'अन्नमन्नगुरुयसंभारियत्ताए'त्ति अन्योऽन्येन गुरुकंयत्सम्मारिकंचतत्तथा तद्भावस्तत्ता Page #230 -------------------------------------------------------------------------- ________________ शतकं-५, वर्गः-, उद्देशकः-३ २२७ तया, 'अन्नमनघडताए'त्ति अन्योऽन्यं घटा-समुदायरचना यत्र तदन्योऽन्यघटं तद्भावस्तत्ता तया चिट्ठइत्ति आस्ते, इति दृष्टान्तोऽथ दान्तिक उच्यते-‘एवामेव'त्तिअनेनैवन्यायेन बहूनां जीवनां सम्बन्धीनि 'बहूसुआजाइसहस्सेसु'त्ति अनेकेषु देवादिजन्मसु प्रतिजीवं क्रमप्रवृत्तेष्वधिकरणभूतेषु बहून्यायुष्कसहस्राणि तत्स्वामिजीवानामाजीतानां च बहुशतसहस्रसङ्घयत्वात्, आनुपूर्वीग्रथितानीत्यादि पूर्ववद्वयाख्येयं नवरमिह भारिकत्वं कर्मपुद्गलापेक्षया वाच्यम् ॥ अथैतेषामायुषां को वेदनविधि-? इत्याह “एगेऽविये'त्यादि, एकोऽपिचजीवआस्तामनेकः, एकेनसमयेनेत्यादिप्रथमशतकवत्, अत्रोत्तरं-'जे ते एवमाहंसु'इत्यादि, मिथ्यात्वं चैषामेवम्-यानि हि बहूनां जीवनां बहून्यायूंषि जालग्रन्थिकावत्तिष्ठन्ति तानि यथास्वं जीवप्रदेशेषुसंबद्धानिस्युरसंबद्धानि वा?, यदि संबद्धानि तदा कथं भिन्नभिन्नजीवस्थितानां तेषां जालग्रन्थिकाकल्पना कल्पयितुं शक्या ?, तथाऽपि तत्कल्पनेजीवानामपिजालग्रन्थिकाकल्पत्वं स्यात्तत्संबद्धत्वात्, तथाच सर्वजीनांसर्वायुःसंवेदनेन सर्वभवभवनप्रसङ्ग इति । अथ जीवानामसंबद्धान्यायूंषि तदा तद्वशाद्देवादिजन्मेति न स्यादसंबद्धत्वादेवेत, यच्चोक्तमेकोजीवएकेनसमयेन द्वे आयुषी वेदयतितदपि मिथ्या, आयुर्द्वयसंवेदने युगपद्भवद्वय-प्रसङ्गादिति। 'अहं पुण गोयमे त्यादि, इह पक्षे जालग्रन्थिका-सङ्कलिकामात्रम्, ‘एगमेगस्से'त्यादि, एकैकस्य जीवस्य न तुबहूनां बहुधा ष्वाजातिसहस्रेषुक्रमवृत्तिष्वतीतकालिकेषुतत्कालापेक्षया सत्सु बहून्यायुःसहस्राण्यतीतानि वर्तमानभवान्तानि अन्यभविकमन्यभविकेन प्रतिबद्धमित्येवं सर्वानि परस्परंप्रतिबद्धानि भवन्तिनपुनरेकभव एव बहूनि 'इहभवियाउयं वत्ति वर्तमानभवायुः 'परभवियाउयं वत्ति परभवप्रायोग्यं यद्वर्तमानभवे निबद्धं तत्र परभवगतो यदा वेदयति तदा व्यपदिश्यते 'परभवियाउयं वत्ति ।। आयुः-प्रस्तावादिदमाह मू. (२२४) जीवेणंभंते! जे भविए नेरइएस उववजित्तए सेणं भंते! किं साउए संकमइ निराउए संकमइ?, गोयमा! साउए संकमइ नो निराउए संकमइ । से णंभंते! आउए कहिं कडे कहिं समाइन्ने?, गोयमा! पुरिमे भवे कडे पुरिमे भवे समाइन्ने, एवंजाव वेमानियाणं दंडओ। से नूनं भंते ! जे जंभविए जोणिं उववन्नित्तए से तमाउयं पकरेइ, तंजहा-नेरइयाउयं वा जाव देवाउयं वा ?, हंता गोयमा ! जे जंभविए जोणिं उववज्जित्तए से तमाउयं पकरेइ, तंजहानेरइयाउयंवा तिरि० मणु० देवाउयं वा, नेरइयाउयंपकरेमाणे सत्तविहं पकरेइ, तंजहा-रयणप्पभापुढविनेरइयाउयं वा जाव अहेसत्तमापुढविनेरइयाउयं वा, तिरिक्खजोणियाउयं पकरेमाणे पंचविहं पकरेइ । तंजहा-एगिदियतिरिक्खजीनियाउयं वा, भेदो सव्वो भाणियब्यो, मणुस्साउयंदुविहं, देवाउयं चउब्विहं, सेवं भंते ! सेवं भंते ! ॥ वृ. 'जीवे णमित्यादि, ‘से णं भंतेत्ति अथ तद्भदन्त ! 'कहिं कडेत्ति क्व भवे बद्धं 'समाइन्ने'त्ति समाचरितं तद्धेतुसमाचरणात, 'जे जंभविए जोनि उववज्जित्तए'त्ति विभक्तिपरिणामाद्यो यस्यां योनावुत्पत्तुंयोग्य इत्यर्थः ‘मणुस्साउयंदुविह'तिसंमूर्छिमगर्भव्युत्क्रान्तिकभेदाद्विधा 'देवाउयं चउबिहंति भवनपत्यादिभेदादिति। शतकं-५ उद्देशकः-३ समाप्तः Page #231 -------------------------------------------------------------------------- ________________ २२८ भगवतीअङ्गसूत्रं ५/-/४/२२५ - शतकं-५ उद्देशक:-४:वृ.अनन्तरोद्देशेऽन्ययूथिकछद्मस्थमनुष्यवक्तव्यतोक्ता, चतुर्थे तुमनुष्याणां छद्मस्थानां केवलिनां च प्रायः सोच्यते इत्येवंसंबन्धस्यास्येदमादिसूत्रम् मू.(२२५) छउमत्थे णं भंते! मणुस्से आउडिजमाणाइंसद्दाइंसुणेइ, तंजहा-संखसद्दानि वा सिंगस० संखियस० खरमुहिस० पोयास० परिपिरियास० पणवस० पडहस० भभास० होरंभस० भेरिसद्दानि वा झल्लरिस० दंदुहिस० तयानि वा वितयानि धणानि वा झुसिरानिवा?, हंता गोयमा ! छउमत्थे णं मणूसे आउडिज्जमाणाइं सद्दाइं सुणेइ, तंजहा-संखसद्दानि वा जाव झुसिरानि वा। ___ ताई भते! किं पुट्ठाई सुणेइ अपुट्ठाई सुणेइ ?, गोयमा ! पुट्ठाई सुणेइ नो अपुट्ठाई सुणेइ, जाव नियमा छद्दिसिं सुणेइ । छउमत्थे णं मणुस्से किं आरगयाई सद्दाई सुणेइ पारगयाइं सदाइं सुणेइ ?, गोयमा ! आरगयाइं सद्दाइंसुणेइ नो पारगयाई सद्दाई सुणेइ । जहाणंभंते ! छउमत्थे मणुस्से आरगयाइंसद्दाइंसुणेइनो पारगयाइंसद्दाइंसुणेइ तहाणं भंते ! केवली मणुस्से किं आरगयाइंसदाइं सुणेइ पारगयाइं सद्दाई सुणेइ?, गोयमा! केवली णं आरगयं वा पारगयं वा सव्वदूरमूलमणंतियं तदं जाणेइ पासेइ, से केणडेणं तं चेव केवली णं आरगयं वा पारगयंवा जाव पासइ?, गोयमा ! केवली णं पुरच्छिमेणं मियंपिजाणइ अमियंपि जा० एवं दाहिणेणं पञ्चस्थिमेणं उत्तरेणं उर्ल्ड अहे मियंपि जाणइ अमियंपि जा० सव्वं जाणइ केवली सव्वं पासइ केवली सव्वओजाणइ पासइ सव्वकालं जा०पा० सवभावे जाणइ केवली सव्वभावे पासइ केवली। अनंते नाणे केवलिस्स अनंते दंसणे केवलिस्स निव्वुडे नाणे केवलिस्स निबुडे दंसणे केवलिस्स से तेणद्वेणं जाव पासइ ॥ घृ. 'छउमत्थे ण'मित्यादि, 'आउडिज्जमाणाई ति 'जुड बन्धने' इतिवचनाद् 'आजोड्यमानेभ्यः' आसंबध्यमानेभ्यो मुखहस्तदण्डादिना सह शङ्खपटहझल्लादिभ्यो वाधविशेषेभ्य आकुट्यमानेभ्योवाएम्य एव येजाताःशब्दास्ते आजोड्यमानाआकुट्यमानाएववोच्यन्तेऽतस्तानाजोड्यमानानाकुट्यमानान् वा शब्दान् श्रृणोति, इह च प्राकृतत्वेन शब्दशब्दस्य नपुंसकनिर्देशः अथवा 'आउडिज्जमाणाईति 'आकुट्यमानानि' परस्परेणाभिहन्यमानानि 'सद्दाईति शब्दानि शब्दद्रव्यानि शङ्खादयः प्रतीताः नवरं 'संखिय'त्ति शशिका हस्वः शङ्खः 'खरमुहित्ति काहला पोया महती काहला परिपिरिय'त्ति कोलिकपुटकावनद्धमुखो वाद्यविशेषः 'पणवत्ति भाण्डपटहो लघुपटहो वा तदन्यस्तु पटह इति भंभ'त्ति ढक्का 'होरंभ'त्ति रूढिगम्या 'भेरित्ति महाढक्का 'झल्लरित्ति वलयाकारोवाद्यविशेषः 'दुंदुहित्ति देववाद्यविशेषः,अथोक्तानुक्तसङ्ग्रहद्वारेणाह-'ततानि वे'त्यादि, 'ततानि' वीणादिवाद्यानि तजनितशब्दा अपि तताः एवमन्यदपि पदत्रयं, नवरमयं विशेषस्ततादीनाम्॥१॥ "ततं वीणादिकं ज्ञेयं, विततं पटहादिकम्। धनं तु काश्यतालादि, वंशादि शुषिरं मतम् ।।" इति Page #232 -------------------------------------------------------------------------- ________________ शतकं-५, वर्गः-, उद्देशकः-४ २२९ 'पुट्ठाई सुणेह' इत्यादि तु प्रथमशते आहारधिकारवदवसेयमिति । 'आरगायाईति आराद्भागस्थितानिन्द्रियगोचरमागतानित्यर्थः पारगयाइं तिइन्द्रियविषयात्परतोऽवस्थितानिति, 'सव्वदूरमूलमनंतिय'ति सर्वथा दूरं-विप्रकृष्टं मूलं च-निकटं सर्वदूरमूलं तद्योगाच्छब्दोऽपि सर्वदूरमूलोऽतस्तम् अत्यर्थं दूरवर्त्तिनमत्यन्तासन्नं चेत्यर्थः अन्तिकम्-आसनंतन्निषेधादनन्तिकम्, नञोऽल्पार्थःत्वान्नात्यन्तमन्तिकमदूरासन्नमित्यर्थः, तद्योगाच्छब्दोऽप्यनन्तिकोऽतस्तम्, अथवा 'सव्य'त्ति अनेन 'सव्वओ समंता' इत्युपलक्षितं, दूरमूलं'तिअनादिकमितिहृदयम्, 'अनंतियंति अनन्तिकमित्यर्थः, 'मियंपि'त्ति परिमाणवद् गर्भजमनुष्यजीवद्रव्यादि, 'अमियंपि'त्ति अनन्तमसङ्घयेयं वा वनस्पतिपृथिवीजीवद्रव्यादि 'सव्वं जाणइ'इत्यादि द्रव्याद्यपेक्षयोक्तम् । अथ कस्मात् सर्वं जानाति केवलीत्याधुच्यते? इत्यत आह-'अनंते'इत्यादि, अनन्तं ज्ञानमनन्तार्थःविषयत्वात्, तथा 'निव्वुडे नाणे केवलिस्स'त्ति निवृतं' निरावरणं ज्ञानं केवलिनः क्षायिकत्वात् शुद्धमित्यर्थः, वाचनान्तरेतु 'निब्बुडे वितिमिरे विसुद्धे'त्ति विशेषणत्रयंज्ञानदर्शनयोरभिधीयते, तत्र च 'निर्वृतं' निष्ठागतं 'वितिमिरं' क्षीणावरणमत एव विशुद्धमिति अथ पुनरपि छद्मस्थमनुष्यमेवाश्रित्याह मू. (२२६) छउमत्थे णं भंते ! मणुस्से हसेज वा उस्सुयाएज वा?, हंता सहेज वा उस्सुयाएज वा, जहा णं भंते ! छउमत्थे मणुसे हसेज जाव उस्सु० तहाणं केवलीवि हसेज वा उस्सुयाएज वा?, गोयमा! नो इणद्वे समझे, से केणटेणं भंते ! जाव नो णंतहा केवली हसेज वा जाव उस्सुयाएज वा?, गोयमा ! जन्नं जीवा चरित्तमोहनिजस्स कम्मस्स उदएणं हसंति वा उस्सुयायंति वा सेणं केवलिस नत्थि, सेतेणट्टेणंजाव नोणंतहा केवली हसेज वा उस्सुयाएज वा। . जीवेणंभंते! हसमाणे वा उस्सुयमाणे वा कइ कम्मपयडीओ बंधइ?, गोयमा! सत्तविहबंधए वा अट्टविहबंधए वा, एवं जाव वेमानिए, पोहत्तिएहिं जीवेगिंदियवज्जो तिय भंगो। छउमत्थे णंभंते! मणूसे निदाएज वा पयलाएज वा!, हंता निदाएज वा पयलाएज वा, जहा हसेज वा तहा नवरं दरिसणावरनिजस्स कम्मस्स उदएणं निदायति वा पयलायंति वा, सेणं केवलिस्स नत्थि, अन्नं तं चेव । जीवे णं भंते ! निद्दायमाणे वा पयलायमाणे वा कति कम्मपयडीओ बंधइ?, गोयमा ! सत्तविहबंधए वा अढविहबंधए वा, एवं जाव वेमानिए, पोहत्तिएसुजीवेगिंदियवञ्जो तियभंगो वृ. 'छउमत्थे'त्यादि, 'उस्सुयाएजत्ति अनुत्सुक उत्सुको भवेदुत्सुकायेत, विषयादानं प्रत्यौत्सुक्यं कुर्यादित्यर्थः, 'जन्नंजीवत्तियस्मात् कारणाजीवः 'सेणं केवलिस्स नत्थि'त्तितत्पुन. चारित्रमोहनीयं कर्म केवलिनो नास्तीत्यर्थः, ‘एवं जाव वेमानिए'त्ति, एवमिति जीवाभिलापवन्नारकादिर्दण्डको वाच्यो यावद्वैमानिक इति । स चैवम्-'नेरइए णं भंते ! हसमाणे वा उस्सुयमाणे वा कइ कम्मपयडीओ बंधइ ?, गोयमा ! सत्तविहबंधएवा अट्टविहबंधए वा' इत्यादि, इह च पृथिव्यादीनां हासः प्राग्भविकतत्परिणामादवसेय इति, 'पोहत्तिएहिंति पृथक्त्वसूत्रेषु-बहुवचनसूत्रेषु जीवाणं मंते! हसमाणा वा उस्सुयमाणा वा कइ कम्मपयडीओ बंधति?,गोयमा ! सत्तविहबंधगाविअट्टविहबंधगावि' इत्यादिषु जीवेगिदिए'त्यादिजीवपदमेकेन्द्रियपदानिचपृथिव्यादीनि वर्जयित्वाऽन्येष्वेकोनविंशती Page #233 -------------------------------------------------------------------------- ________________ २३० भगवतीअगसूत्रं ५/-०४/२२६ नारकादिपदेषु 'निकभङ्गः' भङ्गत्रयं वाच्यं, यतो जीवपदे पृथिव्यादिपदेषु च बहुत्वाञ्जीवानां सप्तविधबन्धकाश्चाष्टविधबन्धकाश्चेत्येवमेक एव भङ्गको लभ्यते। नारकादिषु तुत्रयं, तथाहि-सर्व एव सप्तविधबन्धकाः स्युरित्येकः १, अथवा सप्तविधबन्धकाश्चाष्टविधबन्धकश्चेत्येवं द्वितीयः २, अथवा सप्तविधबन्धकाश्चाष्टविधबन्धकाश्चेत्येवं तृतीयः ३ इति । अत्रैव छद्मस्थकेवल्यधिकारे इदमपरमाह-'छउमत्थे'त्यादि, 'निदाएज्ज वत्ति निद्रांसुखप्रतिबोधलक्षणां कुर्यात् निद्रायेत ‘पयलाएन वत्ति प्रचलाम्-उर्द्धस्थितनिद्राकरणलक्षणां कुर्यात् प्रचलायेत्। केवल्यधिकारात्केवलिनो महावीरस्य संविधानकमाश्रित्येदमाह मू. (२२७) हरीणं भंते! हरिनेगमेसी सक्कदूए इत्थीगमं संहरणमाणे किंगब्भाओगभं साहरइ १ गब्भाओ जोणि साहरइ २ जोणीओ गब्भं साहरइ ३ जोणीओ जोणि साहरइ ४?, गोयमा ! नो गब्भाओ गब्भं साहरइ नो गब्भाओ जोणिं साहरइ नो जोणीओ जोणिं साहरइ परामुसिय २ अव्वाबाहेणं अव्वाबाहं जोणीओ गब्भं साहरइ। पभूणं भंते! हरिनेगमेसी सक्कस्सणंदूए इत्थीगभनहसिरंसिवारोमकूवंसिवासाहरित्तए वा नीहरित्तएवा?, हंतापभू, नो चेवर्णतस्स गब्भस्स किंचिविआबाहं वा विबाहं वा उप्पाएज्जा छविच्छेदं पुण करेजा, एसुहुमं च णं साहरिज वा नीहरिज वा ।। वृ. 'हरी'त्यादि, इहचयद्यपिमहावीरसंविधानाभिधायकंपदंन दृश्यते तथाऽपिहरिनगमेषीति वचनात्तदेवानुमीयते, हरिनैगमेषिणा भगवतो गर्भान्तरे नयनात्, यदि पुनः सामान्यतो गर्भहरणविवक्षाऽभविष्यत्तदा 'देवे णं भंते !' इत्यवक्ष्यदिति, तत्र हरि-इन्द्रस्तत्सम्बन्धित्वात् हरिनैगमेषीति, नाम, सक्छदूए'त्ति शक्रदूतः शक्कादेशकारी पदात्यनीकाधिपतिर्येन शक्रादेशाद्भगवान् महावीरो देवानन्दागर्भात्रिंशलागर्भे संहृत इति, 'इत्थीगमंतिस्त्रियाः सम्बन्धी गर्भसजीवपुद्गलपिण्डकःस्त्रीगर्भस्तं 'संहरेमाणे'त्ति अन्यत्रनयन्, इह चतुर्भङ्गिका, तत्र 'गर्भाद्' गर्भाशयादवधेः 'गर्भ' गर्घाशयान्तरं 'संहरति प्रवेशयति गर्भ सजीवपुद्गलपिण्डलक्षणमितिप्रकृतमित्येकः १, तथा गर्भादवधेः 'योनि' गर्भनिर्गमद्वारं संहरति योन्योदरान्तरं प्रवेशयतीत्यर्थः २, तथा 'योनीतो योनिद्वारेण गर्भ संहरति गर्भाशयंप्रवेशयतीत्यर्थः३,तथा योनीतः' योनेः सकाशाद्योनि 'संहरति' नयित योन्योदरानिष्काश्य योनिद्वारेणैवोदरान्तरं प्रवेशयतीत्यर्थः ४। एतेषुशेषनिषेधेन तृतीयमनुजानन्नाह-परामुसिए'त्यादि, 'परामृश्य २'तथाविधकरणव्यापारेण संस्पृस्य र स्त्रीगर्भम् 'अव्याबाधमव्याबाधेन' सुखंसुखेनेत्यर्थः 'योनीतः' योनिद्वारेण निष्काश्य 'गर्भ' गर्भाशयं 'संहरति' गर्भमिति प्रकृतं, यच्चेह योनीतो निर्गमनं स्त्रीगर्भस्योक्तं तल्लोकव्यवहारानुवर्तनात्, तथाहि-निष्पन्नोऽनिष्पन्नो वा गर्भ स्वभावाद्योन्यैव निर्गच्छतीति । अयं च तस्य गर्भसंहरणे आचार उक्तः, अथ तत्सामर्थ्य दर्शयन्नाह-'पभूण मित्यादि, 'नहसिरंसित्ति नखाग्रे 'साहरित्तए'त्ति संहर्तु-प्रवेशयितुं “नीहरित्तए'त्ति विभक्तिपरिणामेन नखशिरसोरोमकूपाद्वा 'निहर्तु' निष्काशयितुम् ‘आबाहंति ईषद्बाधां विबाह'तिविशिष्टबाधा 'छविच्छेदं तिशरीरच्छेदंपुनः कुर्यात्, गर्भस्य हि छविच्छेदमकृत्वा नखाग्रादीप्रवेशयितुमशक्यत्वात् Page #234 -------------------------------------------------------------------------- ________________ २३१ शतकं-५, वर्गः:, उद्देशकः-४ 'एसुहुमंच णति इतिसूक्ष्ममिति एवं लध्विति । अनन्तरंमहावीरस्य सम्बन्धिगर्भान्तरसङ्क्रमणलक्षणमाश्चर्यमुक्तम्, अथतच्छिष्यसम्बन्धि तदेव दर्शयितुमाह मू. (२२८) तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी अइमुत्ते नाम कुमारसमणे पगतिभद्दए जाव विनीए, तए णं से अइमत्ते कुमारसमणे अन्नया कयाइ महाबुट्टिकार्यसि निवयमाणंसिकक्खपडिग्गहरयहरणमायाए बहिया संपट्टिएविहाराए, तएणं से अइमुत्ते कुमारसमणे वाहयं वहमाणं पासइ २ मट्टियाए पालिं बंधइ नाविया मे २ नाविओविव नावमयं पडिग्गहगं उदगंसि कट्ठ पव्वाहमाणे २ अभिरमइ, तं च थेरा अदक्खु, जेणेव समणे भगवं० तेणेव उवागच्छंति २ एवं वदासी एवं खलु देवाणुप्पियाणं अंतेवासी अतिमुत्ते नाम कुमारसमणे से णं भंते ! अतिमुत्ते कुमारसमणे कतिहिं भवग्गहणेहि सिन्झिहितिजावअंतंकरेहिति?, अजोसमणे भगवं महावीरे ते थेरे एवं वयासी एवं खलु अजो! मम अंतेवासी अइमुत्ते नाम कुमारसमणे पगतिभद्दए जाब विनीए सेणं अइमुत्ते कुमारसमणे इमेणं चैव भवग्गहणेणं सिज्झिहिति जाव अंतं करेहिति, तंमा णं अजो! तुब्धे अतिमुत्तं कुमारसमणंहीलेह निंदह खिंसह गरहह अवमन्नह, तुभेणं देवाणुप्पिया! अतिमुत्तं कुमारसमणं अगिलाए संगिण्हह अगिलाए उवगिण्हह अगिलाए भत्तेणं पाणेणं विनयेणंवेयावडियं करेह, अइमत्ते णं कुमारसमणे अंतकरे चैव अंतिमसरीरिए चेव ।। तए णं ते थेरा भगवंतो समणेणं भगवया म० एवं वुत्ता समाणा समणं भगवं महावीरं वंदति नमसंति अइमुत्तं कुमरसमणं अगिलाए संगिण्हंतित्ति जाव घेयावडियं करेति ।। तु, 'तेण मित्यादि, 'कुमारसमणे'त्तिषड्वर्षजातस्य तस्य प्रव्रजितत्वात,आह च-"छब्वरिसोपव्वइओ निग्गंथं रोइऊणपावयणंति, एतदेवचाश्चर्यमिह, अन्यथा वर्षाष्टकादारान्न प्रव्रज्या स्यादिति, 'कक्खपडिग्गहरयहरणमायाए'त्तिकक्षायां प्रतिग्रहक रजोहरणंचादायेत्यर्थः 'नाविया मेत्ति 'नौका' द्रोनिका 'मे' ममेयमिति विकल्पयन्निति गम्यते 'नाविओ विव नावं ति नाविक इव-नौवाहक इव 'नाव' द्रोणीम् ‘अयंति असावतिमुक्तकमुनि प्रतिग्रहकं प्रवाहयन्नभिरमते, एवंचतस्यरमणक्रिया बालावस्थाबलादिति, अद्दक्खुत्ति अद्राक्षु इष्टवन्तः, तेचतदीयामत्यन्तानुचितांचेष्टां दृष्ट्वा तमुपहसन्त इव भगवन्तं पप्रच्छुः । एतदेवाह-एवं खलु'इत्यादि, 'हीलेह'त्तिजात्याधुघट्टनतः 'निंदह'त्ति मनसा खिंसह त्ति जनसमक्षं गरहह'ति तत्समक्षम् अवमन्नहत्ति तदुचितप्रतिपत्त्यकरणेन परिभवह'त्तिक्वचित्पाठस्तत्र परिभवः-समस्तपूर्वोक्तपदाकरणेन 'अगिलाए'त्ति 'अग्लान्या' अखेदेन 'संगिण्हह'त्ति 'सङ्ग्रहीत' स्वीकुरुत 'उवगिण्हह'त्ति 'उपगृह्णीत' उपष्टम्भं कुरुत, एतदेवाह-'वेयावडियंति वैयावृत्त्यं कुरुतास्येति शेषः, अंतकरे चैव'त्तिभवच्छेदकरः, सच दूरतरभवेऽवि स्यादत आह'अंतिमसररिए चेव'त्त चरमशरीर इत्यर्थः । __ यथाऽयमतिमुक्तको भगवच्छिष्योऽन्तिमशरीरोऽभवत् एवमन्येऽन्तिमशरीरोऽभवत् एवमन्येऽपि यावन्तस्तच्छिष्या अन्तिमशरीराः संवृत्तास्तावतो दर्शयितुं प्रस्तावनामाह Page #235 -------------------------------------------------------------------------- ________________ २३२ भगवतीअगसूत्रं ५/-/४/२२९ मू. (२२९) तेणं कालेणं २ महासुक्काओ कप्पाओ महासग्गाओ महाविमाणाओ दो देवा महिटीया जाव महानुभागा समणस्स भगवओ महावीरस्स अंतियं पाउन्भूया, तए णं ते देवा समणं भगवं महावीरं मणसा वंदति नमसंति मणसा चेव इमएयारूवं वागरणं पुच्छंति-कतिणं भंते ! देवाणुप्पियाणं अंतेवासीसयाई सिज्झिहिंति जाव अंतं करेहिति?, तएणं समणे भगवं महावीरे देवेहि मणसा पुढे तेसिं देवाणं मणसा चेव इमं एतारूवं वागरणं वागरेति-एवं खलु देवाणुप्पिया! मम सत्त अंतेवासीसयाइं सिज्झिहिंति जाव अंतं करेहिंति। तएणते देवासमणेणं भगवया महावीरेणंमणसा पुढेणंमणसाचेवइमएयारूवं वागरणं वागरिया समाणा हट्टतुट्ठाजाव हयहिया समणं भगवं महावीरं वंदति णमसंति २त्ता मनसा चैव सुस्सूसमामा नमसमामा अभिमुहा जाव पज्जुवासंति। तेणं कालेणं २ समणस्स भगवओ महावीरस्स जेढे अंतेवासी इंदभूती नामंअनगारे जाव अदूरसामंते उद्दजाणूजाव विहरति, तए णं तस्स भगवओ गोयमस्स झाणंतरियाए वट्टमाणस्स इमेयास्त्वे अन्झथिए जाव समुप्पज्जित्था, एवं खलु दो देव महिड्डीयाजाव महानुभागासमणस्स भगवओ महावीरस्स अंतियं पाउड्भूया तं नो खलु अहं ते देवे जाणामि कयराओ कप्पाओ वा सग्गाओ वा विमाणाओ कस्स वा अत्थस्स अट्ठाए इहं हव्वमागया? तं गच्छामिणं भगवं महावीरं वदामि नमसामिजाव पञ्जुवासामि इमाइंचणं एयारूवाई वागरणाइं पुच्छिस्सामित्ति कटु एवं संपहेति २ उठाए उतुति २ जेणेव समणे भगवं महा० जाव पज्जुवासति, गोयमादि समणेभगवंम० भगवं गोयमंएवंवदासी-सेनूनंतवगोयमा! झाणंतरियाए वट्टमाणस्स इमेयारूवे अज्झथिए जाव जेणेव ममअंतिए तेणेव हव्वमागए से नूनं गोयमा अत्ये समत्थे ?, हंता अस्थि, तं गच्छाहि गं गोयमा ! एए चेव देवा इमाइं एयाख्वाइं वागरणाई वागरेहिंति। तएणंभगवंगोयमै समणेणं भगवया महावीरेणं अब्भणुनाएसमाणे समणंभगवं महावीरं वंदइ नमसति २ जेणेव ते देवा तेणेच पहारेत्य गमणाए, तए णं ते देवा भगवं गोयम एजमाणं पासंति २ हट्टा जाय हयहियया खिप्पामेव अब्भुट्टेति २ खिप्पामेव पच्चुवागच्छंति २ जेणेव भगवं गोयमे तेणेव उवागच्छंति २ ता जाव नमंसित्ता एवं वयासी-एवं खल भंते! अम्हे महासकातो कप्पातो महासग्गातो महाविमाणाओ दो देवा महिड्डिया जाव पाउन्भूता तए णं अम्हे समणं भगवं महावीरं वंदामो नमसामो २ मणसा चेव इमाइं एयास्वाइं वागरणाई पुच्छामो।। कतिणं भंते ! देवाणुप्पियाणं अंतेवासीसयाई सिज्झिहिंति जाव अंतं करेहिति?, तएणं समणे भगवं महावीरे अम्हेहिं मणसा पुढे अम्हं मणसा चेव इमं एयास्ववं वागरणं वागरेति-एवं खलु देवाणु० मम सत्त अंतेवासीसयाइं जाव अंतं करेहिति। तएणं अम्हे समणेणं भगवया महावीरेणं मणसा घेव पुढेणं मणसा चेव इमं एयारूवं वागरणं वागरिया समाणा समणं भगवं महावीरं वंदामो नमंसामो २ जाव पञ्जुवासामोत्तिकट्ट भगवं गोतमं वंदति नमसंति २ जामेव दिसिं पाउ० तामेव दिसिंप०।। वृ. 'तेण'मित्यादि, महाशुक्रात् सप्तमदेवलोकात् ‘झाणंतरियाए'त्तिअन्तरस्य-विच्छेदस्य करणमन्तरिका ध्यानस्यान्तरिकाध्यानान्तरिका-आरब्धध्यानस्यसमाप्तिरपूर्वस्यानारम्भणमित्यर्थः Page #236 -------------------------------------------------------------------------- ________________ शतकं-५, वर्गः-, उद्देशकः-४ २३३ अतस्तस्यां वर्तमानस्य 'कप्पाओ'त्ति देवलोकात् 'सग्गाओ'त्ति स्वर्गाद, देवलोकदेशाप्रस्तटादित्यर्थः, विमाणाओ'त्तिप्रस्तटैकदेशादिति, 'वागरणाइंतिव्याक्रियन्त इति व्याकरणाः-प्रश्नार्था अधिकृता एक कल्पविमानादिलक्षणाः॥ देवप्रस्तावादिदमाह मू. (२३०) भंतेत्ति भगवं गोयमे समणंजाव एवं वदासी-देवाणंभंते! संजयाति वत्तव्वं सिया?, गोयमा! नो तिणढे समढे, अब्भक्खाणमेयं, देवाणं भंते ! असंजताति वत्तव्वं सिया? गोयमा! नो तिणढे०, निठुरवयणमेयं, देवा णं भंते ! देवा णं भंते ! संजयासंजयाति वत्तव्वं सिया?, गोयमा! नो तिणढे समठे, असब्भूयमेयं देवाणं, से किं खातिणं भंते ! देवाति वत्तव्वं सिया?, गोयमा ! देवा णं नोसंजयाति वत्तव्वं सिया।। द, 'देवा ण'मित्यादि, ‘से किं खाइणं मंते ! देवाइ वत्तव्वं सिय'त्ति ‘से' इति अथार्थः किमिति प्रश्नार्थः खाइत्ति पुनरर्थः णं वाक्यालङ्कारार्थः देवा इति यद्वस्तु तद्वक्तव्यं स्यादिति । 'नोसंजयाइ वत्तव्वं सिय'त्ति नोसंयता इत्येतद्वक्तव्यं स्यात्, असंयतशब्दपर्यायत्वेऽपि नोसंयतशब्दस्यानिष्ठुरवचनत्वान्मृतशब्दापेक्षया परलोकीभूतशब्दवदिति । मू. (२३१) देवा णं भंते ! कयराए भासाए भासंति?, कयरा वा भासा भासिज्जमाणी विसिस्सति?, गोयमा! देवा णं अद्धमागहाए भासाए भासंति, सावि य णं अद्धमागहा भासा भासिज्जमाणी विसिस्सति॥ वृ.देवाधिकारादेवेदमाह-'देवाण मित्यादि विसिस्सइ'त्तिविशिष्यतेविशिष्टा भवतीत्यर्थः, 'अद्धमागह'त्ति भाषा किल षड्विधा भवति, यदाह-- ॥१॥ “प्राकृतसंस्कृतमागधपिशाचभाषा च सौरसेनी च । .. षष्ठोऽत्र भूरिभेदो देशविशेषादपभ्रंशः॥ तत्र मागधभाषालक्षणं किञ्चित्किञ्चिच्च प्राकृतभाषालक्षणं यस्यामस्ति सार्द्ध मागध्या इति व्युत्पत्त्याऽर्द्धभागधीति । केवलिछद्मस्थस्य वक्तव्यताप्रस्ताव एवेदमाह मू. (२३२) केवली णं भंते ! अंतकरं वा अंतिमसरीरियं वा जाणति पासइ ?, हता! गोयमा! जाणति पासति । जहाणंभंते ! केवली अंतकरं वा अंतिमसरीरियं वा जाणति पासति तहाणं छउमत्थेवि अंतकरंवाअंतिमसरीरियं वा जाणति पासति?, गोयमा! नोतिणढे समढे, सोचा जाणति पासति, पमाणतो वा, से किंतं सोचा थे?, केवलिस्स वा केवलिसावयस्स वा केवलिसावियाए वा केवलिउवासगस्स वा केवलिउवासियाए वा तप्पक्खियस्स वा तप्पक्खियसावगस्स वा तप्पखियसावियाए वा तप्पक्खियउवासगस्स वा तप्पक्खियउवासियाए वासे तं सोचा। वृ. 'केवली'त्यादि, यथा केवलीजानातितथाछद्मस्थोनजानाति, कथञ्चित्पुनर्जानात्यपीति, एतदेव दर्शयन्नाह- “सोच्चे त्यादि 'केवलिस्सत्ति केवलिनः' जिनस्यायमन्तकरो भविष्यतीत्यादि वचनं श्रुत्वा जानातीति, 'केवलिसावगरस वत्ति जनस्य समीपे यः श्रवणार्थी सन् श्रृणोति तद्वाक्यान्यसौ केवलिश्रावकः तस्य वचनं श्रुत्वा जानाति। स हि किल जिनस्य समीपे वाक्यान्तरानि श्रृण्वन् अयमन्तकरो भविष्यतीत्यादकमपि वाक्यं श्रृणुयात् ततश्च तद्वचनश्रवणाज्जानातीति, 'केवलिउवासगस्स'त्ति केलिनमुपास्ते यः Page #237 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं ५/-/४/२३३ श्रवणानाकाङ्क्षीतदुपासनामात्रपरः सन्नसौ केवल्युपासकः तस्य वचः श्रुत्वा जानति, भावना प्रायः प्राग्वत्, 'तप्पक्खियरस' त्ति केवलिपाक्षिकस्य स्वयंबुद्धस्येत्यर्थः, इह च श्रुत्वेति वचनेन प्रकीर्णकं वचनमात्रं ज्ञानमिमित्तताऽवसेयं, न त्वागमरूपं, तस्य प्रमाणग्रहणेन ग्रहीष्यमाणत्वादिति मू. (२३३) से किं तं पमाणे ?, पमाणे चउब्विहे पन्नत्ते, तंजहा - पञ्चक्खे अनुमाने ओवम्मे आगमे, जहा अनुओगादारे तहा नेयव्वं पमाणं जाव तेण परं नो अत्तागमे नो अनंतरागमे परंपरागमे । २३४ वृ. 'पमाणे 'त्ति प्रमीयते येनार्थः स्तत्प्रमाणं प्रमितिर्वा प्रमाणं 'पञ्चक्खे' त्ति अक्षं- जीवम् अक्षानि वेन्द्रियानि प्रति गतं प्रत्यक्षम् ' अनुमाणे 'त्ति अनु- लिङ्गग्रहणसम्बन्धस्मरणादेः पश्चान्मीयतेऽनेनेत्यनुमानम् 'ओवम्मे' ति उपमीयते सध्शतया गृह्यते वत्स्वनयेत्युपमा सैव औपम्यम् 'आगमे' त्ति आगच्छति गुरुपारम्पर्येणेत्यागमः, एषां स्वरूपं शास्त्रलाघवार्थः मतिदेशत आह 'जहे 'त्यादि, एवं चैतत्स्वरूपम्-द्विविधं प्रत्यक्षमिन्द्रियनोइन्द्रियभेदात्, तत्रेन्द्रिप्रत्यक्षंपञ्चधाश्रोत्रादीन्द्रियभेदात, नोइन्द्रियप्रत्यक्षं त्रिधा - अवध्यादिभेदादिति, त्रिविधमनुमानं पूर्ववच्छेषवद्दृष्टसाधर्म्यवच्चेति, तत्र पूर्ववत् पूर्वोयलब्धासाधारणलक्षणान्मात्रादि प्रमातुः प्राप्ते पुत्रादिपरिज्ञानं, शेषवत् यत्कार्यादिलिङ्गात्परोक्षार्थः ज्ञानं यथा मयूरोऽतर केकायितादिति, ध्यसाधर्म्यवत् यथैकस्य कार्षापणादेर्दर्शनादन्येऽप्येवंविधा एवेति प्रतिपत्तिरित्यादि, औपम्यं यथा गौर्गवयस्तथेत्यादि, आगमस्तु द्विधा-लौकिकलोकोत्तरभेदात्, त्रिधा वा सूत्रार्थोभयभेदात् । अन्यथा वा त्रिधा - आत्मागमानन्तरागमपरम्परागभेदात्, तत्रात्मागमादयोऽर्थः तः क्रमेण जिनगणधरतच्छिष्यापेक्षया द्रष्टव्याः, सूत्रतस्तु गणधरतच्छिष्यप्रशिष्यापेक्षयेति, एतस्य प्रकरणस्य सीमां कुर्वन्नाह- 'जावे'त्यादि, 'तेण परं 'ति गणधर शिष्याणां सूत्रतोऽनन्तरागमोऽर्थः तस्तु परम्परागमः ततः परं प्रशिष्याणामित्यर्थः ॥ केवलीतरप्रस्ताव एवेदमपरमाह मू. (२३४) केवली णं भंते ! चरिमकम्मं वा चरिमनिज्जरं वा जाणति पासति ?, हंता गोयमा ! जाणति पासति । जहा णं भंते! केवली चरिमकम्मं व जहा णं अंतकरेणं आलावगो तहा चरिमकम्मेणवि अपरिसेसेओ नेयव्वो । वृ. 'केवली ण' मित्यादि, चरमकर्म यच्छैलेशीचरमसमयेऽनुभूयते चरमनिर्जरा तु यत्ततोऽनन्तरसमये जीवप्रदेशेभ्यः परिशटतीति । मू. (२३५) केवली णं भंते! पणीयं मणं वा वई वा धारेज्जा ?, हंता धारेजा, जहा णं भंते केवली पणीयं मणं वा वरं वा धारेज्जा ते णं वेमामिया देवा जाणंति पासंति ?, गोयमा ! अत्थेगतिया जाणंति पा० अत्येगतिया न जाणंति न पा०, से केणट्टेणं जाव न जाणंति न पासंति ?, गोयमा वेमामिया देवा दुविहा पन्नत्ता, तंजहा- माइमिच्छादिठ्ठिउववन्नगा य अमाइस- म्मदिट्ठिउवन्नया य, तत्थ णं जे ते माइमिच्छादिट्टीउववन्नगा ते न याणंति न पासंति, तत्थ णं जे ते अमाईसम्मदिट्ठीउववन्नगा ते णं जाणंति पासंति, से केणट्टेणं एवं वु० अमाईसम्मदिट्ठी जाव पा० ?, गोयमा अमाई सम्मदिडी दुविहा पन्नत्ता-अनंतरोववनगा य परंपरोववत्रगा य, तत्थ अनंतरोववन्नगान जा० परंपरोववन्नगा जाणंति, से केणद्वेणं भंते! एवं० परंपरोववन्नगा जाव जाणंति ?, गोयमा परंपरोववन्नगा दुविहा पन्नत्ता-पजत्तगा य अपजत्तगा य, पञ्जत्ता जा० अपजत्ता न जा०, एवं Page #238 -------------------------------------------------------------------------- ________________ शतकं-५, वर्ग:-, उद्देशकः-४ २३५ अनंतरपरंपरपज्जत्तअपज्जत्ता य उवउत्ता अनुउवत्ता, तत्थ णं जे ते उवउत्ता ते जा० पा० से तेणद्वेणं तं चैव। वृ. 'पणीय'न्तिप्रणीतं शुभतया प्रकृष्टं 'धारेज'त्ति धारयेद्वयापारयेदित्यर्थः । ‘एवं अनंतरे'त्यादि, अस्यायमर्थः-यथा वैमानिका द्विविधा उक्ताः, मायिमिथ्यादृष्टीनां चज्ञाननिषेधः, एवममायिसम्यग्दृष्टयोऽनन्तरोपपत्रपरम्परोपपन्नकभेदेन द्विधावाच्याः, अनन्तरोपपत्रकानां च ज्ञाननिषेधः, तथा परम्परोपपत्रका अपि पर्याप्तकापर्याप्तकभेदेन द्विधा वाच्याः, अपर्याप्तकानांचज्ञाननिषेधः, तथापर्याप्तका उपयुक्तानुपयुक्तभेदेन द्विधावाच्याः, अनुपयुक्तानां च ज्ञाननिषेधश्चेति। मू. (२३६) पभूणं भंते! अनुत्तरोववाइया देवा तत्थगया चेव समाणा इहगएणं केवलिणा सद्धिं आलावं वा संलावं वा करेत्तए?, हंता पभू, सेकेणद्वेणंजाव पभूणं अनुत्तरोववाइया देवा जाव करेत्तए?, गोयमा ! जन्नं अनुत्तरोववाइया देवा तत्थगया चेव समाणा अटुं वा हेउ वा पसिणं वा वागरणं वा कारणं वा पुच्छंतितएणंइहगए केवली अह्र वा जाव वागरणं वा वागरेति से तेणटेणं । जनं भंते ! इहगए चेव केवली अटुं वा जाव वागरेति तन्नं अनुत्तरोववाइया देवा तत्थगया चेव समामा जा० पा०?, हंता! जाणंति पासंति, से केणटेणं जाव पासंति?, गोयमा ! तेसिणं देवाणं अनंताओ मणोदब्बवग्गणाओ लद्धाओ पत्ताओ अभिसमन्नागयाओ भवंति से तेणद्वेणं जन्नं इहगए केवली जाव पा०॥ वृ. वाचनान्तरे त्विदं सूत्रं साक्षादेवोपलभ्यते 'आलावं वत्ति सकृजल्पं 'संलावं वत्ति मुहुर्मुहुर्जल्पं मानसिकमेवेति 'लद्धाओ'त्ति तदवधेविषयभावं गताः ‘पत्ताओ'त्ति तदवधिना सामान्यतःप्राप्ताः परिच्छिन्ना इत्यर्थः 'अभिसमन्नागयाओ'त्ति विशेषतः परिच्छिन्नाः, यतस्तेषामवधिज्ञानं संभिन्लोकनाडीविषयं, यच्च लोकनाडीग्राहकं तन्मनोवर्गणाग्राहक् भवत्येव, यतो योऽपिलोकसङ्घयेयभागविषयोऽवधिसोऽपिमनोद्रव्यग्राहीयःपुनः संभिन्नलोकनाडीविषयोऽसौ कथं मनोद्रव्यग्राही न भविष्यति?, इष्यते च लोकसङ्ख्येयभागावधेर्मनोद्रव्यग्राहित्वं, यदाह“संखेज्ज मनोदब्वे भागो लोगपलियस्स बोद्धच्चो"त्ति॥ मू. (२३७) अनुत्तरोववाइयाणं भंते ! देवा किं उदिनमोहा उवसंतमोहा खीणमोहा?, गोयमा! नो उदिनमोहा उवसंतमोहा नो खीणमोहा।। वृ.अनुत्तरसुराधिकारादिदमाह-'अनुत्तरेत्यादि, 'उदिनमोह'त्तिउत्कट-वेदमोहनीयाः 'उवसंतमोह'त्ति अनुत्कटवेदमोहनीयाः, परिचारणायाः कथञ्चिदप्यभावात्, नंतुसर्वथोपशान्तमोहाः, उपशमश्रेणेस्तेषामभावात, 'नो खीणमोह'त्तिक्षपक श्रेण्या अभावादिति पूर्वतनसूत्रे केवल्यधिकारादिदमाह मू. (२३८) केवली णं भंते ! आयाणेहिं जा० पा०?, गोयमा! नो तिणढे स० से केणडेणं जाव केवली णं आयाणेहिं न जाणइ न पासइ ?, गोयमा ! केवली णं पुरच्छिमेणं मियंपि जाणइ अमियंपि जा० जाव निब्बुडे दंसणे केवलिस से तेण०॥ . वृ. 'केवली'त्यादि, 'आयाणेहिं'ति आदीयते-गृह्यतेऽर्थः एभिरित्यादानानि-इन्द्रियानि तैर्न जानाति केवलित्वात्। Page #239 -------------------------------------------------------------------------- ________________ २३६ भगवतीअङ्गसूत्रं ५/-1४/२३९ मू. (२३९) केवली णं भंते ! अस्सिं समयंसि जेसुआगासपदेसेसु हत्यं वा पायं वा बाहुं वा उरुं वा ओगाहित्ताणं चिट्ठति पभूणं भंते ! केवली सेयकालंसिवि तेसुचेव आगासपदेसेसु हत्यं वा जाव ओगाहित्ता गंचिद्वित्तए?, गोयमा! णो ति०, सेकेणटेणं भंते ! जाव केवली णं अस्सिं समयंसिजेसुआगासपदेसेसु हत्यं वा जाव चिट्ठति नो णं पभूकेवली सेयकालंसिवि तेसु चेव आगासपएसेसु हत्यं वा जाव चिद्वित्तए?, गो० ! केवलिस्स णं वीरियसजोगसद्दव्वयाए चलाइं उवकरणाइं भवंति चलोवगरणट्टयाएयणं केवली अस्सिं समयंसि जेसु आगासपदेसेसु हत्यं वा जाव चिट्ठति नो णं पभूकेवली सेयकालसिवितेसुचेव जाव चिडित्तए, से तेणडेणं जाव बुच्चइ-केवली णं अस्सिं समयंसि जाव चिट्ठित्तए। वृ. 'अस्सिं समयंसित्ति अस्मिन् वर्तमाने समये 'ओगाहित्ताणं ति 'अवगाह्य आक्रम्य 'सेयकलंसिवि'त्ति एष्यत्कालेऽपि वीरियसजोगसद्दव्वयाए'त्तिवीर्यं वीर्यान्तरायक्षयप्रभवाशक्ति तप्रधानं सयोग-मानसादिव्यापारयुक्तं यत्सद्-विद्यमानं द्रव्यं-जीवद्रव्यं तत्तथा। वीर्यसद्भावेऽपि जीवद्रव्यस्य योगान्विना चलनं न स्यादिति सयोगशब्देन सदद्रव्यं विशेषितं, सदिति विशेषणंचतस्य सदासत्तावधारणार्थं, अथवा स्वम्-आत्मा तद्रूपंद्रव्यं स्वद्रव्यं ततः कर्मधारयः, अथवा वीर्यप्रधानः सयोगो-योगवान् वीर्यसयोगः स चासौ सद्रव्यश्चमनःप्रभृतिवर्गणायुक्तो वीर्यसयोगसव्यस्तस्य भावस्तत्तातया हेतुभूतया 'चलाईति अस्थिरानि 'उवकरणाईति अङ्गानि 'चलोवगरणछायाए'त्ति चलोपकरलक्षणो योऽर्थःस्तद्भावश्चलोपकरणार्थःता तया, चशब्दः पुनरर्थः । मू. (२४०)पभूणं भंते ! चोद्दसपुब्बी घडाओ घडसहस्सं पडाओ पडसहस्सं कडाओ २ रहाओ २ छताओ छत्तसहस्सं दंडाओ दंडसहस्सं अभिनिव्वदेत्ता उवदंसेत्तए?, हंता पभू, से केणटेणं पभू चोद्दसपुवी जाव उवदंसेत्तए ?, गोयमा ! चउद्दसपुव्वस्स णं अनंताई दब्वाई उक्करिया भएणं भिजमाणाईलद्धाइंपत्ताइंअभिसमन्नागयाइं भवंति, से तेणद्वेणंजाव उवदंसित्तए सेवं भंते ! सेवं भंते। वृ.केवल्यधिकारात् श्रुतकेवलिनमधिकृत्याह-'घडाओघडसहस्सं तिघटादवघेर्घटेनिश्रां कृत्वाघटसहसं ‘अभिनिव्वट्टित्ता विधाया श्रुतसमुत्थलब्मिविशेषेणोपदर्शयितुंप्रभुरितिप्रश्नः, 'उक्करियाभेएणं'ति, इह पुद्गलानां भेदः पञ्चधा भवति, खण्डादिभेदात्, तत्र खण्डभेदः खण्डशो यो भवति लोष्टादेरिव प्रतरभेदोऽभ्रपटलानामिव चूर्निकाभेदस्तिलादिचूर्णवत् अनुतटिकाभेदोऽवटतटभेदवत् उत्कारिकाभेद एरण्डबीजानामिवेति, तत्रोत्कारिकाभेदेन भिद्यमानानि । 'लद्धाइंति लब्धिविशेषाद्ग्रहणविषयतां गतानि 'पत्ताई'ति तत एव गृहीतानि 'अभिसमन्नागयाइंति घटादिरूपेण परिणमयितुमारब्धानि, ततस्तैर्घटसहस्रादि निवर्तयति, आहारकशरीरवत, निवर्तयचदर्शयतिजनानां, इह चोत्कारिकाभेदग्रहणंतद्भिन्नानामेवद्रव्याणां विवक्षितघटादिनिष्पादनसामर्थ्यमस्ति नान्येषामितिकृत्वेति॥ शतकं-५ उद्देशकः-४ समाप्तः -शतकं-५ उद्देशकः-५:वृ.अनन्तरोद्देशकेचतुर्दशपूर्वविदो महानुभावतोक्ता, सचमहानुभावत्वादेवछद्मस्थोऽपि Page #240 -------------------------------------------------------------------------- ________________ शतकं-५, वर्गः-, उद्देशकः-५ २३७ सेत्स्यतीति कस्याप्याशङ्का स्यादतस्तदपनोदाय पञ्चमोद्देशकस्येदमादिसूत्रम् मू. (२४१) छउमत्थे णं भंते ! मणूसे तीयमनंतं सासयं समयं केवलेणं संजमेणं जहा पढमसए चउत्थुद्देसे आलावगा तहा नेयम्वा जाव अलमत्थुत्ति वत्तव्वं सिया। वृ. 'छउमत्ये ण'मित्यादि, 'जहा पढमसए' इत्यादि, तत्र च छद्मस्थः आधोऽवधिकः पराधोऽवधिकश्च केवलेन संयमादिना न सिद्धयतीत्याद्यर्थःपरंतावनेयं यावदुत्पन्नज्ञानादिधरः केवली अलमस्त्विति वक्तव्यं स्यादिति, यच्चेदं पूर्वाधीतमपीहाधीतं तत्सम्बन्धविशेषात्, स पुनरुद्देशकपातनायामुक्त एवेति। मू. (२४२) अन्नउत्थियाणं भंते! एवमातिक्खंति जाव परूवेति सव्वे पाणा सव्वे भूया सब्बे जीवा सव्वे सत्ता एवंभूयं वेदणं वेदेति से कहमेयं भंते! एवं?, गोयमा! जन्नते अन्नउत्थिया एवमातिक्खंति जाव वेदेतिजेते एवमाहंसुमिच्छातेएवमाहंसु, अहंपुण गोयमा! एवमातिक्खामि जाव परूवेमि अत्थेगइया पाणा भूया जीवा सत्ता एवंभूयं वेदणं वेदेतिअत्थेगइया पाणा भूया जीवा सत्ता अनेवंभूयं वेदणं वेदेति। से केपट्टेणं अत्यंगतिया? तं चैव उच्चारेयव्वं, गोयमा ! जे णं पाणा भूया जीवा सत्ता जहा कडा कम्मातहा वेदणं वेदेति तेणं पाणा भूया जीवा सत्ता एवंभूयं वेदणं वेदेति, जेणं पाणा भूया जीवा सत्ता जहा कडा कम्मा नो तहा वेदणं वेदेति ते णं पाणा भूया जीवा सत्ता अनेवंभूयं वेदणं चेदंति, से तेणढेणं तहेव। नेरइया णंभंते ! किंएवंभूयं वेदणं वेदेति अनेवंभूयं वेदणं वेदंति?, गोयमा! नेरइया णं एवंभूयं वेदणं वेदेति अनेवंभूयपि वेदणं वेदंति। सेकेणटेणंतंचेव?, गोयमा! जे णं नेरइया णं एवंभूयं वेदणं वेदेति अनेवंभूयपि वेदणं वेदंति। से केणटेणं तं चेव?, गोयमा! जेणं नेरइया जहा कडा कम्मा तहा वेयणं वेदेति ते णं नेरइया एवंभूयं वेदणं वेदेति जेणं नेरतिया जहा कडा कम्मा नो तहा वेदणं वेदेति तेणं नेरइया अनेवंभूयं वेदणं वेदेति, से तेणढेणं, एवं जाव वेमानिया संसारमंडलं नेयव्वं । वृ. स्वयूथिकवक्तव्यताऽनन्तरमन्ययूथिकवक्तव्यतासूत्रं, तत्र च ‘एवंभूयं वेयण ति यथाविधं कर्म निबद्धमेवंप्रकारतयोत्पन्नां 'वेदनां' असातादिकर्मोदयं वेदयन्ति' अनुभवन्ति, मिथात्वं चैतद्वादिनामेवं-न हि यथा बद्धं तथैव सर्वं कर्मानुभूयते। आयुःकर्मणोव्यभिचारात्, तथाहि-दीर्घकालानुभवनीयस्याप्यायुःकर्मणोऽल्पीयसाऽपि कालेनानुभवोभवति, कथमन्यथाऽपमृत्युव्यपदेशःसर्वजनप्रसिद्धः स्यात् ?, कथंवा महासंयुगादौ जीवलक्षाणामप्येकदैव मृत्युरुपपद्येतेति?, 'अनेवंभूयंपित्तियथा बद्धं कर्म नैवंभूता अनेवंभूता अतस्तां, श्रूयन्ते ह्यागमे कर्मणःस्थितिघातरसघातादय इति, ‘एवंजाव वेमानिया संसारमंडलं नेयव्यंति एवम्' उक्तक्रमेण वैमानिकवसानं संसारिजीवचक्रवालं नेतव्यमित्यर्थः । मू. (२४३) जंबूददीवेणं भंते! मारहे वासे इमीसे ओस० कइ कुलगरा होत्था?, गोयमा सत्तएवं तित्थयरा तित्थयरमायरोपियरो पढमासिस्सिणीओ चकवट्टीमायरोइस्थिरयणंबलदेवा वासुदेवा वासुदेवमायरो पियरो, एएसिं पडिसतू जहा समवाए परिवाडी तहा नेयव्वा, सेवं भंते २ जाब विहरइ॥ Page #241 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं ५/-/५/२४३ वृ. अथ चेह स्थाने वाचनान्तरे कुलकरतीर्थः करादिवक्तव्यता द्दश्यते, ततश्च संसारमण्डलशब्देन पारिभाषिकसंज्ञया सेह सूचितेति संभाव्यत इति ॥ शतकं - ५ उद्देशकः-५ समाप्तः २३८ -: शतकं - ५ उद्देशक:- ६: वृ. अनन्तरोद्देशके जीवनां कर्मवेदनोक्ता, षष्ठे तु कर्म्मण एव बन्धनिबन्धनविशेषमाह, तस्य चादिसूत्रमिदम् नू. (२४४) कहन्नं भंते! जीवा अप्पाउयत्ताए कम्मं पकरेति ?, गोयमा ! तिहिं ठाणेहिं, तंजा-पाणे अइवाएत्ता मुसं वइत्ता तहारूवं समणं वा माहणं वा अफासुएणं अनेसनिजेणं असनपानखाइमसाइमेणं पडिलाभेत्ता, एवं खलु जीवा अप्पाउयत्ताए कम्मं पकेइ । कहन्नं भंते! जीवा दीहाउयत्ताए कम्मं पकरेति ?, गोयमा ! तिहिं ठाणेहिं-नो पाणे अतिवाइत्तानो मुसंवइत्ता तहारूवं समणं वा माहणं वा फासुएसनिज्जेणं असनपानखाइमसाइमेणं पडिला भेत्ता एवं खलु जीवा दीहाउयत्ताए कम्मं पकरेति । कहनं भंते! जीवा असुभदीहाउयत्ताए कम्मं पकरेति ?, गोयमा! पाणे अइवाइत्ता मुसं वइत्ता तहारूवं समणं वा माहणं वा हीलित्ता निंदित्ता खिंसित्ता गरहित्ता अवमन्नित्ता अन्नयरेणं अमणुत्रेणं अपीतिकारेणं असनपानखाइमसाइमेणं पडिलाभेत्ता एवं खलु जीवा असुभदीहाउयत्ताए कम्मं पकरेति । कहन्नं भंते! जीवा सुभदीहाउयत्ताए कम्मं पकति ?, गोयमा ! नो पाणे अइवाइत्ता नो मुसं वइत्ता तहारूवं समणं वा माहणं वा वंदित्ता नमंसित्ता जाव पज्जुवासित्ता अन्नयरेणं मणुन्नेणं पीइकारएणं असनपानखाइमसाइमेणं पडिला भेत्ता एवं खलु जीवा सुभदीहाउयत्ताए कम्मं पकरेति वृ. 'कहन्न' मित्यादि, 'अप्पाउयत्ताए'त्ति अल्पमायुर्यसावल्पायुष्कस्तस्य भावस्तत्ता तस्यै अल्पायुष्कतायै अल्पजीवितव्यनिबन्धनमित्यर्थः, अल्पायुष्कतया वा, 'कर्म' आयुष्कलक्षणं 'प्रकुर्वन्ति' बघ्नन्ति ?, 'पाणे अइवाएत्त 'त्ति 'प्राणान्' जीवान् 'अतिपात्य' विनाश्य 'मुसं वइत्त' त्ति मृषावादमुक्त्वा 'तहारूवं 'ति तथाविधस्वभावं भक्तिदानोचितपात्र मित्यर्थः । 'समणं व 'ति श्राम्यते तपस्यतीति श्रमणोऽतस्तं 'माहणं व' त्ति मा हनेत्येवं योऽन्यं प्रति बक्ति स्वयं हनननिवृत्तः सन्नसौ माहनः, ब्रह्म वा ब्रह्मचर्यं कुशलानुष्ठानं वाऽस्यास्तीति ब्राह्मणोऽतस्तं वाशब्दौ समुच्चये । ‘अफासुएणं’ति न प्रगता असवः - असुमन्तो यस्मात्तदप्रासुकं सजीवमित्यर्थः 'अनेसनिजेणं' ति एष्यत इत्येषमीयं- कल्प्यं तन्निषेधादनेषणीयं तेन, अशनादिना प्रसिद्धेन 'पडिलाभेत्त' त्ति 'प्रतिलम्म्य' लाभवन्तं कृत्वा, अथ निगमयन्नाह 'एव'मित्यादि, 'एवम्' उक्तलक्षणेन क्रियात्रयेणेति, अयमत्र भावार्थ:- अध्यवसायविशेषादेतत्त्रयं जघन्यायुःफलं भवति, अथवेहापेक्षिकी अल्पायुष्कता ग्राह्या, यतः किल जिनागमाभिसंस्कृतमतयो मुनयः प्रथमवयसं भोगिनं कञ्चन मृत ध्ट्वा वक्तारो भवन्ति-नूनमनेन भवान्तरे किञ्चिदशुभं प्रानिघात्तादि वा सेवितमकल्प्यं वा मुनिभ्यो दत्तं येनायं भोग्यप्यल्पायुः संवृत्त इति, अनेय त्वाहुः यो जीवो जिनसाधुगुणपक्षपातितया तत्पूजार्थं पृथिव्याद्यारम्भेण स्वभाण्डास Page #242 -------------------------------------------------------------------------- ________________ शतकं - ५, वर्ग:-, उद्देशक:-६ त्योत्कर्षणादिनाऽऽधाकर्मादिकरणेन च प्राणातिपातादिषु वर्त्तते तस्य वधादिविरतिनिरवद्यदाननिमित्तायुष्कापेक्षयेयमल्पायुष्कताऽवसेया । अथ नैवं निर्विशेषणत्वात्सूत्रस्य, अल्पायुष्कत्वस्य च क्षुल्लकभवग्रहणरूपस्यापि प्राणातिपतादिहेतुतो युज्यमानत्वाद् अतः अथमभिधीयते सविशेषणप्राणातिपातादिवर्त्ती जीव आपेक्षिकी चाल्पायुष्कता इति ?, उच्यते, अविशेषणत्वेऽपि सूत्रस्य प्राणातिपातादेर्विशेषणमवश्यं वाच्यं, यत इतस्तृतीयसूत्रे प्राणातिपातादि एवाशुभदीर्घायुष्कता वक्ष्यति, न हि सामान्यहेतौ कार्यवैषम्यं युज्यते, सर्वत्रानाश्वासप्रसङ्गात् । तथा 'समणोवासयस्स णं भंते! तहारूवं समणं वा माहणं वा अफासुएणं २ असणं ४ पडिला भेमाणस्स किं कज्जइ ?, गोयमा ! बहुतरिया निजरा कज्जइ अप्पतरे से पावे कम्मे कज्जइ' त्ति वक्ष्यमाणवचनादवसीयते नैवेयं क्षुल्लकभवग्रहणरूपाऽल्पायुष्कता, न हि स्वल्पपापबहुनिर्जरानिबन्धनस्यानुष्ठानस्य क्षुल्लकभवग्रहणनिमित्ता संभाव्यते, जनपूजाद्यनुष्ठानस्यापि तथाप्रसङ्गात् नन्वेवं धर्मार्थ प्राणातिपातमृषावादाप्रा सुकदानंच कर्त्तव्यमापन्नमिति, अत्रोच्यते, आपद्यतां नाम भूमिकापेक्षया को दोषः ?, यतो यतिधर्माशक्तस्य गृहस्थस्य द्रव्यस्तवद्वारेण प्राणातिपातादिकमुक्तमेव प्रवचने, दानाधिकारे श्रूयते द्विविधाः श्रमणोपासकाः संविग्नभाविता लुब्धकदृष्टान्तभाविताश्च भवन्ति, यथोक्तम् ॥१॥ २३९ "संविग्गभावियाणं लोद्धयदिट्टंत भावियाणं च । मोत्तूण खेत्तकाले भावं च कहिंति सुद्धुंछं ॥" तत्र लुब्धकध्टान्तभाविता आगमार्थानभिज्ञत्वाद्यथाकथञ्चिद्ददति, संविग्नावितास्त्वागमज्ञत्वात्साधुसंयमबाधापरिहारित्वात्तदुपष्टम्भकत्वाञ्चौचित्येन, आगमश्चैवम् 119 11 "संथरणंमि असुद्धं दोपहवि गेण्हंतदिंतयाणऽहियं । आउरदिठ्ठतेणं तं चैव हियं असंथरणे ।।" (तथा) नायागयाणं कम्पनिज्जाणं अन्नपाणाईणं दव्वाण मित्यादि, अथवेहाप्रासुकदानमल्पायुष्कतायां मुख्यं कारणं, इतरे तु सहकारिकारणे इति व्याख्येयं प्राणातिपातनमृषावादनयोर्दानविशेषणत्वात्, तथाहि प्राणानतिपात्याधाकर्मादिकरणतो मृषोक्त्वा यथा भोः साधो ! स्वार्थ: मिदं सिद्धं भक्तादि कल्पनीयं चातो नानेषणीयमिति शङ्का कार्येति, ततः प्रतिलभ्य तथा कर्म कुर्वन्तीति प्रक्रम इति, गम्भीरार्थं चेदं सूत्रमतोऽन्यथाऽपि यथाऽऽगमं भावनीयमिति । अथ दीर्घायुष्कताकारणान्याह - 'कहन्न' मित्यदि, भवति हि जीवदयादिमतो दीर्घमायुर्यतोऽत्रापि तथैव भवन्ति दीर्घायुषं दृष्ट्वा वक्तारो - जीवदयादि पूर्वं कृतमनेन तेनायं दीर्घायुः संवृत्तः, तथा सिद्धमेव वधादिविरतेदीर्घमायुस्तस्य देवगतिहेतुत्वात्, आह च-"अनुव्वयमहव्वएहि य बालतवोऽकामनिज्जराए य । 119 11 देवाउयं निबंधइ सम्मदिट्ठी य जो जीवो ॥" देवगतौ च विवक्षया दीर्घमेवायुः, दानं चाश्रित्येहैव वक्ष्यति "समणोवासयस्स णं भंते ! तहारूवं समणं वा २ फासुएणं २ असण ४ मेणं पडिलाभेमाणस्स किं कज्जइ ?, गोयमा ! एगंतसो निज्जरा कज्जइ "त्ति, यच्च निर्जराकारणं तद्विशिष्टदीर्घायुःकारणतया न विरुद्धं महाव्रतवदिति, व्याख्यानान्तरमपि पूर्ववदेवेति । Page #243 -------------------------------------------------------------------------- ________________ २४० भगवतीअगसूत्रं ५/-/६/२४४ अथायुष एव दीर्घस्य सूत्रद्वयेनाशुभशुभत्वकारणान्याह-'कहन्न'मित्यादि, प्राग्वन्नवरं श्रमणादिकंहीलनादिकरणतः प्रतिलभ्येत्यक्षरघटना, तत्रहीलनं जात्याधुधट्टनतः कुत्सा निन्दनंमनसा खिंसनं-जनसमक्षं गर्हणं-तत्समक्षम् 'अपमाननं' अनभ्युत्थानादिकरणं अन्यतरेण' बहूनामेकतमेन अमनोज्ञेन' स्वरूपतोऽशोभनेन कदन्नादिना, अत एवाप्रीतिकारकेण, भक्तिमतस्त्वमनोज्ञं मनोज्ञमेव मनोज्ञफलत्वात्, इह च सूत्रेऽशनादि प्रासुकाप्रासुकादिना न विशेषितं, हीलनादिकर्तुं प्रासुकादिविशेषणस्य दानस्य फलविशेषं प्रत्यकारणत्वेन मत्सरजनितहीलनादिविशेषणानामेव च प्रधानतया तत्कारणत्वेन विवक्षणात्। -वाचनान्तरे तु 'अफासुएणं अनेसनिजेणं ति श्यते तत्र च प्रासुकदानमपि हीलनादिविशेषितमशुभदीर्घायुःकारणं, अप्रासुकदानं तु विशेषत इत्युपदर्शयता अफासुएण' इत्याधुक्तमिति, प्राणातिपातमृषावादनयोनिविशेषणपक्षव्याख्यानमपि घटतएव, अवज्ञादानेऽपि प्राणातिपातादेश्यमानत्वादिति, भवति चप्राणातिपातादेरशुभदीर्घायुः, तेषांनरकगतिहेतुत्वात्, यदाह॥१॥ “मिच्छघिडिमहारंभपरिग्गहो तिव्वलोभ निस्सीलो। नरयाउयं निबंधइ पावमई रो परिणामो।" नरकगतौ च विवक्षया दीर्घमेवायुः । विपर्यवसूत्रप्रागिव, नवरंइहापिप्रासुकाप्रासुकतयादानं न विशेषितं, पूर्वसूत्रविपर्यत्वाद् अस्य, पूर्वसूत्रस्य चाविशेषणतयाप्रवृत्तत्वात्, नचप्रासुकापासुकदानयोः फलंप्रतिनविशेषोऽस्ति, पूर्वसूत्रयोस्तस्य प्रतिपादितत्वात्, तस्मादिह प्रासुकैषणीयस्य दानस्य कल्प्याप्राप्तावितरस्य चेदं फलमवसेयं, वाचनान्तरे तु ‘फासुएण'मित्यादि श्यत एवेति, इहचप्रथममल्पायुःसूत्रं द्वितीयं तद्विपक्षस्तृतीयमशुभदीर्घायुःसूत्रं चतुर्थं तु तद्विपक्ष इति । अनन्तरं कर्मबन्धक्रियोक्ता, अथ क्रियान्तराणां विषयनिरूपणायाह मू. (२४५) गाहावइस्सणं भंते! मंडं विक्किणमाणस्स केइ भंडं अवहरेजा? तस्सणं भंते तं भंडं अनुगेसमाणस्स किं आरंभिया किरिया कजइ परिग्गहिया० माया० अप० मिच्छा०?, गोयमा! आरंभिया किरिया कज्जइ परि० माया० अपञ्च० मिच्छादसणकिरियासिय कजइसिय नो कञ्जइ। अह से भंडे अभिसमन्नागए भवति, तओ से पच्छा सव्वाओ ताओ पयणुईभवंति। गाहावतिस्सणंभंते! तंभंडं विक्किणमाणस्स कतए भंडे सातिशेजा?, भंडेय से अनुवणीए सिया, गाहावतिस्सणंभंते! ताओभंडाओ किंआरंभिया किरयाकजइजावमिच्छादसणकिरिया कज्जइ ? कइयस्स वा ताओ भंडाओ किं आरंभिया किरिया कज्जइ जाव मिच्छादसणकिरिया कजइ ? गोयमा! गाहावइस्स ताओ भंडाओ आरंभिया किरिया कजइ जाव अपञ्चक्खानिया मिच्छादसणवत्तिया किरिया सिय कञ्जइ सिय नो कज्जइ, कतियस्स णं ताओ सव्वाओ पयणुई भवंति । गाहावतिस्स गं भंते ! भंडं विक्किणमाणस्स जाव भंडे से उवणीए सिया? कतियस्स णं भंते ! ताओ भंडाओ किं आरंभिया किरिया कज्जति?, गाहावइस्स वा ताओ भंडाओ किं आरंभिया किरिया कञ्जति?, गोयमा! कइयस्स ताओ भंडाओ हेडिल्लाओ Page #244 -------------------------------------------------------------------------- ________________ २४१ शतकं-५, वर्गः, उद्देशकः-६ चत्तारि किरियाओ कजंति मिच्छादसणकिरिया भयणाए गाहावतिस्स णं ताओ सव्वाओ पयणुईभवंति। गाहावतिस्सणं भंते ! भंडं जाव धणे य से अनुवणीए सिया? एवंपि जहा भंडे उवनीए तहानेयव्यं, चउत्थो आलावगोधणे सेउवनीएसियाजहा पडमो आलावगो भंडेय से अनुवणीए सिया तहा नेयव्यो, पढमचउत्थाणं एको गमो बितियतइयाणं एको गमो। अगनिकाए णं भंते ! अहुणोञ्जलिते समाणे महाकम्मतराए चेव महाकिरियतराए चेव महासवतराए चैव महावेदनतराए चैव भवति, अहेणंसमए र वोक्कसज्जमाणे २ चरिमकालसमयंसि इंगालभूए मुम्मुरभूते चारियभूए तओ पच्छा अप्पकम्मतराए चेव अप्पकिरियतराए चेव अप्पासवतराए चेव अप्पवेदनतराए चेव भवति?, हंता गोयमा ! अगनिकाएणं अट्ठनुजलिए समाणे तंचेव।। वृ. 'गाहावइस्से'त्यादि, गृहपति-गृही "मिच्छादंसणकिरया सिय कञ्जई" इत्यादि, मिथ्यादर्शनप्रत्यया क्रिया स्यात्-कदाचित् क्रियते-भवति स्यानो क्रियते-कदाचिन्न भवति, यदा मिथ्याष्टिगृहपतिस्तदाऽसौ भवति यदा तु सम्यग्दृष्टिस्तदा न भवतीत्यर्थः।। ___अथ क्रियास्वेव विशेषमाह-'अहे'त्यादि, अथेतिपक्षान्तरद्योतनार्थः ‘सेभंडे'त्तितद्भाण्डं 'अभिसमन्नागए'त्ति गेवषयता लब्धं भवति 'तओ'त्ति समन्वागमनात् 'से'त्ति तस्य गृहपतेः 'पश्चात्' समन्वागमानन्तरमेव 'सव्वाओ'त्ति यासां सम्भवोऽस्ति ता आरम्भिक्यादिक्रियाः 'पतणुईभवंति'त्तिप्रतनुकीभवन्ति ह्रस्वीभवन्तिअपहतभाण्डगवेषणकाले हिमहत्यस्ता आसन् प्रयत्लविशेषपरत्वाद्गृहपतेस्तल्लाभकाले तु प्रयत्नविशेषस्योपरतत्वात्ता हस्वीभवन्तीति । _ 'कइए भंडं साइजेज्'त्ति क्रयिको-ग्राहको भाण्डं 'स्वादयेत्' सत्यङ्कारदानतः स्वीकुर्यात् 'अनुवणीए सिय'त्ति कयिकायासमर्पितत्वात्, 'कइयस्सणंताओ सवाओ पतणुईभवंति'त्ति अप्राप्तभाण्डत्वेन तद्गतक्रियाणामल्पत्वादिति, गृहपतेस्तुमहत्यो, भाण्डस्य तदीयत्वात्, क्रयिकस्य भाण्डे समर्पिते महत्यस्ताः, गृहपतेस्तु प्रतनुकाः २ । इदं भाण्डस्यानुपनीतोपनीतभेदात्सूत्रद्वयमुक्तम्, एवं धनस्यापि वाच्यं, तंत्र प्रथममेवम्'गाहावइस्स णं भंते ! भंडं विक्किणमाणस्स कइए भंडे साइज्जेज्जा ? धणे य से अनुवणीए सिया, कइयस्सणं भंते! ताओ धणा किं आरंभिया किरिया कजई ५?" गाहावइस्स य ताओ धणाओ किं आरंभिया किरिया कनइ ५?, गोयमा ! कइयस्स ताओधणाओहेछिल्लाओ चत्तारि किरियाओ कजंति, मिच्छादसणकिरिया भयणाए, गाहावतिस्स गंताओसव्याओ पतनुईभवंति, धनेऽनुपनीतेकयिकस्यमहत्यस्ता भवन्ति, धनस्य तदीयत्वात, गृहपतेस्तुतास्तनुकाः, धनस्य तदानीमतदीयत्वात्, एवं द्वितीयसूत्रसमानमिदं तृतीयमतएवाह'एयंपिजहा भंडे उवनीए तहा नेयव्वं ति द्वितीयसूत्रसमतयेत्यर्थः ३।। चतुर्थं त्वेवमध्येयम्-'गाहावइस्सणंभंते ! भंडं विक्किणमाणस्स कइए भंडे साइजेजा धणे य से उवनीए सिया, गाहावइस्स णं भंते ! ताओ धणाओ किं आरंभिया किरिया कन्नइ ५? कइयस्स वा ताओ धणाओ किं आरंभिया किरिया कज्जइ ५?, गोयमा ! गाहावइस्स ताओ 15116 Page #245 -------------------------------------------------------------------------- ________________ २४२ भगवती सूत्रं ५/-/६/२४५ धणाओ आरंभिया ४ मिच्छादंसणवत्तिया किरिया सिय कज्जइ सिय नो कजइ, कइयस्स णं ताओ सव्वाओ पयणुईभवंति' धने उपनीते धनप्रत्ययत्वात्तासां गृहपतेर्महत्यः, क्रयिकस्य तु प्रतनुकाः धनस्य तदानीमतदीयत्वात्, एवं च प्रथमसूत्रसममिदं चतुर्थः मित्येतदनुसारेण च सूत्रपुस्तकाक्षराण्यनुगन्तव्यानि । क्रियाऽधिकारादिदमाह- 'अगनी' त्यादि, 'अहुणोज्जलिए 'त्ति 'धुनोज्वलितः सद्यः प्रदीप्तः 'महाकम्मतराए 'त्ति विध्यायमानानलापेक्षयाऽतिशयेन महान्ति कर्मानि ज्ञानावरणादीनि बन्धमाश्रित्य यस्यासौ महाकर्म्मतरः, एवमन्यान्यपि, नवरं क्रिया-दाहरूपा आश्रयो - नवकर्मोपादानहेतुः वेदना- पीडा भाविनि तत्कर्मजन्या परस्परशरीरसंबाधजन्या वा 'वोक्कसिज्जमणे 'त्ति ‘व्यवकृष्यमाणः' अपकर्ष गच्छन् 'अप्पकम्मतराए' त्ति अङ्गाराद्यवस्थामाश्रित्य, अल्पशब्दः स्तोकार्थः, क्षारावस्थायां त्वभावार्थः ॥ क्रियाऽधिकारादेवेदमाह मू. (२४६) पुरिसे णं भंते ! घणुं परामुसइ घणुं परामुसित्ता उसुं परामुसइ २ ठाणं ठाइ ठाणं ठिचा आयतकन्नाययं उसुं करेति आययकन्नाययं उसुं करेत् उड्डुं वेहासं उसुं उव्विहइ २ ततो णं से उसुं उहूं वेहासं उव्चिहिए समाणे जाई तत्थ पाणाई भूयाइं जीवाई सत्ताई अभिहणइ यत्तेति लेस्सेति संधाएइ संघट्टे परितावेइ किलाभेइ ठाणाओ ठाणं संकामेइ जीवियाओ ववरोवेइ तए णं भंते! से पुरिसे कतिकिरिए ? गोयमा ! जावं च णं से पुरिसे घणुं परामुसइ २ जाव उव्विहइ तावं च णं से पुरिसे कातियाए जाव पाणातिवायकिरियाए पंचहिं किरियाहिं पुट्टे, जेसिंपि य णं जीवाणं सरीरेहिं धणू निव्वत्तिए तेऽवि यणं जीवा काइयाए जाव पंचहि किरियाहिं पुट्टे, एवं धणुपुट्टे पंचहि किरियाहिं, जीवा पंचहिं, हारू पंचहिं, उसू पंचहिं, सरे पत्तणे फले हारू पंचहिं, । वृ. 'पुरिसेण 'मित्यादि 'परामुसइ' ति 'परामृशति' गृह्णाति 'आययकन्नाययं' ति आयतःक्षेपाय प्रसारितः कर्णायतः कर्णं यावदाकृष्टस्ततः कर्मधारयाद् आयतकर्णायतः अतस्तं, 'इषु' बाणं 'उहुं वेहासं' ति उर्ध्वमिति वृक्षशिखराद्यपेक्षयाऽपि स्यादत आह- 'विहायसि' इत्याकाशे 'उव्विहइ' त्ति 'ऊर्ध्वं विजहाति' ऊर्ध्वक्षिपतीत्यर्थः, 'अभिहणइ' त्ति अभिमुखमागच्छतो हन्ति 'वत्तेइ' त्ति वर्तुलीकरोति शरीरसङ्कोचापादनात् 'लेसेइ' त्ति 'श्लेषयति' आत्मनि श्लिष्टान् करोति 'संधाएइ' त्ति अन्योऽन्यं गात्रैः संहतान् करोति 'संघट्टेइ' त्ति मनाक् स्पृशति 'परितावेइ'त्ति समन्ततः पीडयति 'किलामेइ' त्ति मारणान्तिकादिसमुद्घातं नयति 'ठाणाओ ठाणं संकामेइ' स्वस्थानात्स्थानान्तरं नयति 'जीवियाओ ववरोवेइ' त्ति च्युतजीवितान् करोतीति । 'किरियाहिं पुढे'त्ति क्रियाभि स्पृष्टः, क्रियाजन्येन कर्मणा बद्ध इत्यर्थः, 'धणु'त्ति धनुःदण्डगुणादिसमुदायः, ननु पुरुषस्य पञ्च क्रिया भवन्तु, कायादिव्यापाराणां तस्य दृश्यमानत्वात्, धनुरादिनिर्वर्त्तकशरीराणां तु जीवानां कथं पञ्च क्रियाः ?, कायमात्रस्यापि तदीयस्य तदानीमचेनत्वात्, अचेतनकायमात्रादपि बन्धाभ्युपगे सिद्धानामपि तत्प्रसङ्गः, तदीयशरीराणामपि प्राणातिपातहेतुत्वेन लोके विपरिवर्त्तमानत्वात् ! किञ्च यथा धनुरादीनि कायिक्यादिक्रियाहेतुत्वेन पापकर्मबन्धकारणानि भवन्ति तज्जीवानामेवं पात्रदण्डकादीनि जीवरक्षाहेतुत्वेन पुण्यकर्मनिबन्धनानि स्युः, न्यानस्य समानत्वाद् Page #246 -------------------------------------------------------------------------- ________________ शतकं - ५, वर्ग:-, उद्देशक:- ६ २४३ इति, अत्रोच्यते, अविरतिपरिणामाद्बन्धः, अविरतिपरिणामश्च यथा पुरुषस्यास्ति एवं धनुरादिनिर्वर्त्तकशरीरजीवानामपीति, सिद्धानां तु नास्त्यसाविति न बन्धः, पात्रादिजीवानां तु न पुण्यबन्धहेतुत्वं तद्धेतोर्विवेकादेस्तेष्वभावादिति किञ्च सर्वज्ञवचनप्रामाण्याद्यथोक्तं तत्तथा श्रद्धेयमेवेति इषुरितिशरपत्रफलादिसमुदायः । मू. (२४७) अहे णं से उसुं अप्पणो गुरुयत्ताए भारियत्ताए गुरुसंभारियत्ताए अहे वीससाए पचोवयमाणे जाई तत्थ पाणाइं जाव जीवियाओ ववरोवेइ तावं च णं से पुरिसे कतिकिरिए गोयमा ! जावं च णं से उसुं अप्पणो गुरुययाए जाव ववरोवेइ तावं च णं से पुरिसे काइयाए जाव चउहिं किरियाहिं पुट्टे, जोसिंपि य णं जीवाणं सरीरेहिं धणू निव्वत्तिए तेवि जीवा चउहिं किरियाहिं, धणूपुट्टे चउहिं, जीवा चउहिं, हारू चउहिं, उसू पंचहिं, सरे पत्तणे फले हारू पंचहिं, जेवि य से जीवा अहे पच्चोवमाणस्स उवग्गहे चिट्ठति तेवि य णं जीवा कातियाए जाव पंचहिं किरियाहिं पुट्ठा ॥ वृ. 'अहे णं से उसू' इत्यादि, इह धनुष्मदादीनां यद्यपि सर्वक्रियासु कथञ्चित्रिमित्तभावोऽस्तितथाऽपि विवक्षितबन्धं प्रत्यमुख्यप्रवृत्तिकतया विवक्षितवधक्रियायास्तैः कृतत्वेनाविवक्षमाच्छेषक्रियाणां च निमित्तभावमात्रेणापि तत्कृतत्वेन विवक्षणाच्चतस्ता उक्ताः, बाणादिजीवशरीराणां तु साक्षाद् वधक्रियायां प्रवृत्तत्वात्पञ्चेति ॥ अथ सम्यक्प्ररूपणाधिकारान्मिथ्याप्ररूपणानिरासपूर्वकं सम्यकप्ररूपणामेव दर्शयन्नाह मू. (२४८) अन्नउत्थिया णं भंते! एवमातिक्खंति जाव परूवेति से जहानामए- जुवतिं जुवाणे हत्थेणं हत्थे गेहेज्जा चक्करस वा नाभी अरगा उत्तासिया एवामेव जाव चत्तारि पंच जोयणसयाइं बहुसमाइन्ने मणुयलोए मणुस्सेहिं, से कहमेयं भंते ! एवं ?, गोयमा ! जन्नं ते अन्नउत्थिया जाव मणुस्सेहिं जे ते एवमाहंसु मिच्छा०, अहं पुण गोयमा ! एवमातिक्खामि जाव एवामेव चत्तारि पंच जोयणसयाई बहुसमाइन्ने निरयलोए नेरइएहिं ।। बृ. ‘अन्नउत्थिए’त्यादि, 'बहुसमाइन्ने' त्ति अत्यन्तमाकीर्णं, मिध्यात्वं च तद्वचनस्य विभङ्गज्ञानपूर्वकत्वादवसेयमिति । मू. (२४९) नेरइया णं भंते! किं एगत्तं पभू विउव्वित्तए पहुत्तं पभू विउच्वित्तए ?, जहा जीवाभिगमे आलावग तहा नेयव्वो जाव दुरहियासे ॥ बृ. 'रइएहिं' इत्युक्तमतो नारकवक्तव्यतासूत्रम्- 'एगत्तं' ति एकत्वं प्रहरणानां 'पुहुत्तं' ति 'पृथक्त्वं' बहुत्वं प्रहरणानामेव 'जहा जीवाभिगमे ' इत्यादि, आलापकश्चैवम्- 'गोयमा ! एगत्तंपि पहू विउव्वित्तए पुहुत्तंपि पहू विउव्वित्तए, एगत्तं विउच्वमाणे एगं महं मोग्गररूवं वा मुसुंढिरूवं वा' इत्यादि, 'पुहुत्तं विउव्वमाणे मोग्गररूवानि वा' इत्यादि, ताई संखेज्जाई नो असंखेजाई एवं संबद्धाई २ सरीराई विउव्वंति विउव्वित्ता अन्नमन्नस्स कार्य अभिहणमाणा २ वेणं उदीरेति उज्जलं विउलं पगाढं कक्कसं कडुयं फरुसं निडुरं चंडं तिव्वं दुक्खं दुग्गं दुरहियासं' ति, तत्र 'उज्ज्वलां' विपक्षलेशेनाप्यकलङ्कितां विपुलां' शरीरव्यापिकां 'प्रगाढां' प्रकर्षवतीं 'कर्कश' कर्कशद्रव्योपमामनिष्टामित्यर्थः, एवं कटुकां परुषां निष्ठुरां चेति 'चण्डां' रौद्रां 'तीव्रा' झगिति शरीरव्यापिकां 'दुःखाम्' असुखरूपां 'दुर्गा' दुःखाश्रयणीयाम्, अत एव दुरधिसह्यामिति Page #247 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं ५/-/६/२४९ २४४ इयं च वेदना ज्ञानाद्याराधनाविरहेण भवतीत्याराधनाऽभावं दर्शयितुमाह मू. (२५०) आहाकम्मं अनवजेत्ति मणं पहारेत्ता भवति, से णं तस्स ठाणस्स अनालोइयपडिक्कते कालं करेइ नत्थि तस्स आराहणा, से णं तस्स ठाणस्स आलोइयपडिक्कंते कालं करेइ अत्थि तरस आराहणा, एएणं गमेणं नेयव्वं की यगडंटवियं रइयं कंतारभत्तं दुब्भिक्खभत्तं वलियाभत्तं गिलाणभत्तं सेजायरपिंड रायपिंडं । आहाकम्मं अणवज्जेत्ति बहुजणमज्झे भासित्ता सयमेव परिभुंजित्ता भवति से णं तस्स ठाणस्स जाव अत्थि तस्स आराहणा, एयंपि तह चेव जाव रायपिंडं । आहाकम्मं अणवजेत्ति सयं अन्नमन्नस्स अनुप्पदावेत्ता भवति, से णं तस्स एवं तह चेव जाव रायपिंडि । आहाकम्मं णं अणवजेत्ति बहुजणमज्झे पन्नवतित्ता भवति से णं तरस जाव अत्थि आराहणा जाव रायपिंडं ॥। वृ. 'आहाकम्मे 'त्यादि, 'अणवज्जे' त्ति 'अनवद्य' मिति निर्दोषमिति 'मनं पहारेत्त' त्ति मानसं 'प्रधारविता' स्थापयिता भवति, 'रइयगं' ति मोदकचूर्णादि पुनर्मोदकादितया रचितमौशिकभेदरूपं 'कंतारभत्तं ' ति कान्तारम् - अरण्यं तत्र भिक्षुकाणां निर्वाहार्थं यद्विहितं भक्तं तत्कान्तारभक्तं, एवमन्यन्यपि, नवरं बार्दलिका-मेघदुर्निनं । 'गिलाणभत्तं 'ति ग्लानस्य नीरोगतार्थं भिक्षुकदानाय यत्कृतं भक्तं तद् ग्लानभक्तं, आधाकर्मादीनां सदोषत्वेनागमेऽभिहितानां निर्दोषताकल्पनं तत एव स्वयं भोजनमन्यसाधुभ्योऽनुप्रदानं सभायां निर्दोषताभणनं च विपरीत श्रद्धानादिरूपत्वान्मिथ्यात्वादि, ततश्च ज्ञानादीनां विराधना स्फुटैवेति ॥ आधाकर्म्मादींश्च पदार्थानाचार्यादयः सभायां प्रायः प्रज्ञापयन्तीत्याचार्यादीन् फलतो दर्शयन्नाह - मू. (२५१) आयरियउवज्झाए णं भंते! सविसयंसि गणं अगिलाए संगिण्हमाणे अगिलाए उवगिण्हमाणे कतिहिं भवग्गहणेहिं सिज्झति जावं अंतं करोति ? गोयमा ! अत्येगतिए तेणेव भवग्गहणेणं सिज्झति अत्थेगतिए दोच्चेणं भवग्गहणेणं सिज्झति तचं पुण भवग्गहणं नातिक्कमति ॥ . 'आयरिये 'त्यादि, 'आयरियउवज्झाए णं' ति आचार्येण सहोपाध्याय आचार्योपाध्यायः 'सविसयंसि 'त्ति 'स्वविषये' अर्थः दानसूत्रदानलक्षणे 'गणं' ति शिष्यवर्ग 'अगिलाए'त्ति अखेदेन संगृह्णन् स्वीकुर्वन् 'उपगृह्णन्' उपष्टम्भयन्, द्वितीयः तृतीयश्च भवो मनुष्यभवो देवभवान्तरितो दृश्यः, चारित्रवतोऽनन्तरो देवभव एव भवति न च तत्र सिद्धिरस्तीति । परानुग्रहस्यानन्तरफलमुक्तं, अथ परोपघातस्य तदाह मू. (२५२ ) जे णं भंते! परं अलिएणं असब्भूतेणं अन्भक्खाणेणं अब्भक्खाति तस्स णं कहप्पगारा कम्मा कति ?, गोयमा ! जेणं परं अलिएणं असंतवयणेणं अब्भक्खाणेणं अब्भक्खाति तस्स णं तहप्पगारा चेव कम्मा कज्जति । जत्थेवणं अभिसमागच्छंति तत्थेव णं पडिसंवेदेति ततो से पच्छा वेदेति सेवं भंते २ त्ति ॥ वृ. 'जेण 'मित्यादि, 'अलिएणं' ति 'अलीकेन भूतनिह्नवरूपे पालितब्रह्मचर्यसाधुविषयेऽपि नानेन ब्रह्मचर्यमनुपालि तमित्यादिरूपेण 'असमूएणं'' ति अभूतोद्भावनरूपेण अचौरेऽपि Page #248 -------------------------------------------------------------------------- ________________ शतकं-५, वर्गः-, उद्देशकः-६ २४५ चौरोऽयमित्यादिना, अथवा 'अलीकेन' असत्येन, तच्च द्रव्यतोऽपि भवति लुब्धकादिनामृगादीन् पृष्टस्य जानतोऽपि नाहं जानीमीत्यादि। अतएवाह-'असद्भतेन' दुष्टाभिसन्धित्वादशोभनरूपेणअचौरेऽपिचौरोऽयमित्यादिना 'अब्भक्खाणेणं ति आभिमुख्येनाख्यान-दोषाविष्करणमभ्याख्यानं तेन 'अभ्याख्याति' ब्रूते 'कहप्पगार'त्ति कथंप्रकारानि किंप्रकाराणीत्यर्थः, 'तहप्पगार'त्ति अभ्याख्यानफलानीत्यर्थः । 'जत्थेवण मित्यादि, यवमानुषत्वादी अभिसमागच्छति' उत्पद्यते तत्रैव प्रतिसंवेदयत्यभ्याख्यानफलं कर्म ततः पश्चाद्वेदयति-निर्जरयतीत्यर्थः॥ शतकं-५ उद्देशकः-६ समाप्तः -:शतकं-५ उद्देशकः-७:वृ. षष्ठोद्देशकान्त्यसूत्रे कर्मपुद्गलनिर्जरोक्ता, निर्जरा च चलनमिति सप्तमे पुद्गलचलनमधिकृत्येदमाह मू. (२५३) परमाणुपोग्गलेणंभंते! एयति वेयति जावतंतंभावं परिणमति?, गोयमा सिय एयति वेयति जाव परिणमति सिय नो एयति जाव नो परिणमति । दुपदेसिएणं भंते! खंधे एयति जाव परिणमइ?, गोयमा ! सिय एयति जाव परिणमति सिय नो एयति जाव णो परिणमति, सिय देसे एयति देसे नो एयति। तिप्पएसिएणं भंते ! खंधे एयति० गोयमा! सिय एयति १ सिय नो एयति, २ सिय देसे एयति नो देसो एयति ३ सिय देसे एयति नो देसा एयति ४ सिय देसा एयंति नो देसे एयति ५। घउप्पएसिए णं भंते खंधे एयति०? गोयमा ! सिय एयति सिय नो एयति सिय दैसे एयति नो देसे एयति सिय देसे एयति नो देसा एयंति सिय देसा एयंति नो देसे एयति सिय देसा एयंति नो देसा एयंति जहा चउप्पदेसिओ तहा पंचपदेसिओतहा जाव अनंतपदेसिओ ॥ वृ. 'परमाणु'इत्यादि, 'सिय एयइत्ति कदाचिदेजते, कादाचित्कत्वात्सर्वपुद्गलेष्वेजनादिधर्माणां । द्विप्रदेशिके त्रयो विकल्पाः-स्यादेजनं १ स्यादनेजनं २ स्यादृशेनैजनं देशेनानेजनं चेति ३, द्वयंशत्वात्तस्येति । त्रिप्रदेशिसे पञ्च-आद्यास्त्रयस्त एव द्वयणुकस्यापि तदीयस्यैकस्यांशस्य तथाविधपरिणामेनैकदेशतया विवक्षितत्वात्, तथा देशस्यैजनं देशयोश्चानेजनमितिचतुर्थः, तथा देशयोरेजनंदेशस्यचानेजनमिति पञ्चमः । एवं चतुःप्रदेशिकेऽपि नवरं षट्, तत्र षष्ठो देशोरेजनं देशयोरेव चानेजनमिति । मू. (२५४) परमाणुपोग्गले णं भंते ! असिधारं वा खुरधारं वा ओगाहेजा ?, हता! ओगाहेजा। से णं भंते ! तत्थ छिज्जेज वा भिजेज वा?, गोयमा! नो तिणढे समढे, नो खलु तत्थ सत्य कमति, एवं जाव असंखेज्जपएसिओ। अनंतपदेसिए णं भंते ! खंधे असिधारं वा खुरधारं वा ओगाहेजा?, हता! ओगाहेजा। सेणंतत्थ छिज्जेज वा भिज्जेज्जवा?, गोयमा अत्यंगतिए छिज्जेज वा भिजेज वाअत्यंगतिए नो छिज्जेज वा नो भिजेज वा, एवं अगनिकायस्समझमझेणं तहिं नवरं झियाएजा भाणितव्वं, Page #249 -------------------------------------------------------------------------- ________________ २४६ भगवती अङ्गसूत्रं ५/-/७/१५४ एवं पुक्खलसंवट्टगस्स महामेहस्स मज्झमज्ज्ञेणं तहिं उल्ले सिया, एवं गंगाए महाणदीए पडिसोयं हव्वमागच्छेजा, तहिं विनिहायमावज्जेज्जा, उदगावत्तं वा उदगबिंदु वा ओगाहेज्जा से णं तत्थ परियावज्जेज्जा | वृ. पुद्गलाधिकारादेवेदं सूत्रवृन्दम्- 'परमाणु' इत्यादि, 'ओगाहेज ' त्ति अवगाहेत आश्रयेत 'छिद्येत' द्विधाभावं यायात् 'भिद्येत' विदारणभावमात्रं यायात्, 'नो खलु तत्थ सत्थं कमइ' त्ति परमाणुत्वादन्यथा परमाणुत्वमेव न स्यादिति । 'अत्येगइए छिज्जेज्ज' त्ति तथाविधबादरपरिणामत्वात् 'अत्थेगइए नो छिज्जेज 'त्ति सूक्ष्मपरिणामत्वात् 'उल्ले सिय'त्ति आर्द्रा भवेत् 'विनिहायमावज्जेज्ज' ति प्रतिस्खलनमापद्येत 'परियावज्जेज्ज'त्ति 'पय्यार्पद्येत' विनश्येत् ॥ मू. (२५५) परमाणुपोग्गले णं भंते! किं सअड्डे समझे सपएसे ? उदाहु अणढे अमझे अपएसे ?, गोयमा ! अड्डे अमज्झे अपएसे नो सअड्डे नो समज्झे नो सपएसे । दुपदेसिए णं भंते! खंधे किं सअद्धे समज्झे सपदेसे उदाहु अणद्धे अमज्झे अपदेसे ?, गोयमा ! सअद्धे अमझे सपदेसे नो अणद्धे नो समझे नो अपदेसे । तिपदेसिए णं भंते! खंधे पुच्छा, गोयमा ! अणद्धे समज्झे सपदेसे नो सअद्धे नो अमझे नो अपदेसे, जहा दुपदेसिओ तहा जे समा ते भानियच्चा, जे विसमा जहा तिपएसिओ तहा भाणियव्वा । संखेजपदेसिए णं भंते! खंधे किं सअड्डे ६ ? पुच्छा, गोयमा ! सिय सअद्धे अमज्झे सपदेसे सिय अड्डे समझे सपदेसे जहा संखेज्जपदेसिओ तहा असंखेज्जपदेसिओऽवि अनंतपदेसिओऽवि । वृ. 'दुपएसिए' इत्यादि, यस्य स्कन्धस्य समाः प्रदेशाः स सार्द्धं यस्य तु विषमाः ससमध्यः, सत्यप्रदेशिकादिस्तु स्कन्धः समप्रदेशिकः इतरश्च, तत्र यः समप्रदेशिकः स साद्धोऽमध्यः, इतरस्तु विपरीत इति ॥ मू. (२५६) परमाणुपोग्गले णं भंते ! परमाणुपोग्गलं फुसमाणे किं देसेणं देतं फुसइ 9 देसेणं देसे फुसइ २ देसेणं सव्वं फुसइ ३ देसेहिं देसं फुसति ४ देसेहिं देसे फुसइ ५ देसेहिं सव्वं फुसइ ६ सव्वेणं देतं फुसति ७ सव्वेणं देसे फुसति ८ सव्वेणं सव्वं फुसइ ९ ?, गोयमा ! नो देसेणं देसं फुसइ नो देसेणं देसे फुसति नो देसेणं सव्वं फुसइ नो देसेहिं देसं फुसति नो देसेहिं देसे फुसइ नो देसेहिं सव्वं फुसति नो सव्वेणं देतं फुसइ नो सव्वेणं देसे फुसति सव्वेणं सव्वं फुसइ । एवं परमाणुपोग्गले दुपदेसियं फुसमाणे सत्तमणवमेहिं फुसति, परमाणुपोग्गले तिपएसियं फुसमाणे निप्पच्छिमएहिं तिहिं फु०, जहा परमाणुपोग्गले तिपएसियं फुसाविओ एवं फुसावेयव्वो जाव अनंतपएसिओ । दुपएसिए णं भंते! खंधे परमाणुपोग्गलं फुसमाणे पुच्छा, ततियनवमेहिं फुसति, दुपदेसियं फुसमाणी पढमतइयसत्तमणवमेहिं फुसइ, दुपदेसओतिपदेसियं कुसमाणो आदिल्लएहि य पच्छिल्लएहि य तिहिं फुसति, मज्झमएहिं तिहिं विपडिसेहेयव्यं, दुपदेसिओ जहा तिपदेसियं फुसावितो एवं फुसावेयव्वो जाव अनंतपएसियं । तिपएसिए णं भंते! खंधे परमाणुपोग्गलं फुसमाणे पुच्छा, ततियछट्टनवमेहिं फुसति, Page #250 -------------------------------------------------------------------------- ________________ शतकं - ५, वर्ग:-, उद्देशक:-७ २४७ तिपएसओ दुपएसियं फुसमाणो पढमएणंततिएणं चउत्थछट्टसत्तमनवमेहिं फुसति, तिपएसिओ तिपएसियं फुसमाणो सव्र्व्वसुवि ठाणेसु फुसति, जहा तिपएसिओ तिपदेसियं फुसावितो एवं तिपदेसिओ जाव अनंतपएसिएण संजोएयव्वी, जहा तिपएसिओ एवं जाय अनंतपएसिओ भानियव्वो । वृ. 'परमाणुपोग्गले णं भंते!' इत्यादि, 'किं देसेणं देस 'मित्यादयो नव विकल्पाः, तत्र देशेन स्वकीयेन देशं तदीयं स्पृशति, देशेनेत्यनेन दशं देशान् सर्वमित्येवं शब्दत्रयपरेण त्रयः, एवं देशरित्यनेन ३, सर्वेणेत्यनेन च त्रय एवेति ३ । अत्र च सर्वेण सर्वमित्येक एव घटते, परमाणोर्निरंशत्वेन शेषाणामसम्भवात्, ननु यदि सर्वेण सर्वं स्पृशतीत्युच्यते तदा परमाण्वोरेकत्वापत्तेः कथमपरापरपरमाणुयोगेन घटादिस्कन्धनिष्पत्ति ? इत, अत्रोच्यते, सर्वेण सर्व्वं स्पृशतीति कोऽर्थः ?, स्वात्मना तावन्योऽन्यस्य लगतो, न पुनरर्द्धाद्यंशेन, अर्द्धादिदेशस्य तयोरभावात्, घटाद्यभावापत्तिस्तु तदैव प्रसज्येत यदा तयोरे कत्वापत्ति, न च तयोः सा स्वरूपभेदात् । 'सत्तमनवमेहिं फुसइ' त्ति सर्वेण देशं सर्वेण सर्वमित्येताभ्यामित्यर्थः, तत्र यदा द्विप्रदेशिकः प्रदेशद्वयावस्थितो भवति तदा तस्य परमाणुः सर्वेण देशं स्पृशति, परमाणोस्तद्देशस्यैव विषयत्वात्, यदा तु द्विप्रदेशिकः परिणामसीक्ष्यादेकप्रदेशस्थो भवति तदा तं परमाणुः सर्वेण सर्वं स्पृशतीत्युच्यते, 'निपच्छिमएहिं तिहिं फुसइ' त्ति त्रिप्रदेशिकमसौ स्पृशंस्त्रिभिरन्त्यैः स्पृशति, तत्र यदा त्रिप्रदेशिकः प्रदेशत्रयस्थितो भवति तदा तस्य परमाणुः सर्वेण देशं स्पृशति परमाणोस्तद्देशस्यैव विषयत्वात्, यदा तु तस्यैकत्र प्रदेशे द्वौ प्रदेशी अन्यत्रैकोऽवस्थितः स्यात्तदा एकप्रदेशस्थितपरमाणुद्वयस्य परमाणोः स्पर्शविषयत्वेन सर्वेण देशौ स्पृशतीत्युच्यते, ननु द्विप्रदेशिकेऽपि युक्तोऽयं विकल्पस्तत्रापि प्रदेशद्वयस्य स्पृश्यमानत्वात् ?, नैवं, यतस्तत्र द्विप्रदेशमात्र एवावयवीति कस्य देशी स्पृशति ?, त्रिप्रदेशिकेतु त्रयापेक्षया द्वयस्पर्शने एकोऽवशिष्यते ततश्च सर्वेण देशौ त्रिप्रदेशिकस्य स्पृशतीति व्यपदेशः साधुः स्यादित्ति, यदा त्वेकप्रदेशावगाढोऽसौ तदा सर्वेण सर्वं स्पृशतीति स्यादिति । 'दुपएसिएण 'मित्यादि, 'तइयनवमेहिं फुसइ' त्ति यदा हिप्रदेशिकः द्विप्रदेशस्थस्तदा परमाणुं देशेन सर्वं स्पृशतीति तृतीयः, यदा त्वेकप्रदेशावगाढोऽसौ तदा सर्वेण सर्वमिति नवमः । 'दुपएसिओ दुपएसिय' मितयादि, यदा द्विप्रदेशिको प्रत्येकं द्विप्रदेशावगाढौ तदा देशेन देशमिति प्रथमः, यदा त्वेक एकत्रान्यस्तु द्वयोस्तदा देशेन सर्वमिति तृतीयः, तथा सर्वेण देशमिति सप्तमः, नवमस्तु प्रतीति एवेति, अनया दिशाऽन्येऽपि व्याख्येया इति ।। पुद्गलाधिकारादेव पुद्गलानां द्रव्यक्षेत्रभावान् कालतश्चिन्तयति, तत्र- मू. (२५७) परमाणुपोग्गले णं भंते! कालतो केवच्चिरं होति ?, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं असंखेजं कालं, एवं जाव अनंतपएसिओ। एगपदेसोगाढे णं भंते! पोग्गले सेए तम्मि वा ठाणेसु अन्नंमि वा ठाणे कालओ केवचिरं होइ ?, गोयमा ! जह० एवं समयं उक्को० आवलियाए असंखेजइभागं, एवं जाव असंखेजपदेसोगाढे। एगपदेसोगाढे णं भंते! पोग्गले निरेए कालओ केवचिरं होइ ?, गोयमा ! जहत्रेणं एवं समयं उक्कोसेणं असंखेज्जं कालं, एवं जाव असंखेज्जपदेसोगाढे । Page #251 -------------------------------------------------------------------------- ________________ २४८ भगवतीअङ्गसूत्रं ५/-/७/२५७ एगगुणकालएण णं भंते ! पोग्गले कालओ केवचिरं होइ?, गोयम ! जह० एग समयं उ० असंखेनं कालं एवं जाव अनंतगुणकालए, एवं वन्नगंधरसफास० जाव अनंतगुणलुक्खे, एवं सुहमपरिणए पोग्गले एवं बादरपरिणए पोग्गले। सद्दपरिणए णं भंते ! पुग्गले कालओ केवचिरं होइ?, गोयमा ! ज० एगं समयं उ० आवलियाए असंखेजइभागं, असद्दपरिणए जहा एगगुणकालए। परमाणुपोग्गलस्सणं भंते! अंतरंकालओ केवचिरं होइ?, गोयमा! जहन्नेणं एगसमयं उक्कोसेणं असंखेनं कालं। दुप्पएसियस्स णं भंते ! खंधप्स अंतरं कालओ केवचिर होइ?, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं असंखेझं कालं। दुप्पएसियस्स णं भंते ! खंधस्स अंतरं कालओ केवचिरं होइ ?, गोयमा! जहन्त्रेणं एणं समयं उक्कोसेणं अनंतं कालं, एवं जाव अनंतपएसिओ। एगपएसोगाढस्सणं भंते ! पोग्गलस्स सेयस्स अंतरंकालओ केवचिरं होइ?, गोयमा! जहन्नेणं एगं समयं उक्कोसेणं असंखेनं कालं, एवं जाव असंखेज्जपएसोगाढे। एगपएसोगाढस्सणं भंते ! पोग्गलस्स निरेयस्स अंतरं कालओ केवचिरं होइ?, गोयमा जहन्नेणं एग समयं उक्कोसेणं आवलियाए असंखेजइभाग, एवंजाव असंखेजपएसोगाढे। वनगंधरसफासमुहमपरिणयबायरपरिणयाणं एतेसिं जंचेव संचिट्ठणा तं चैव अंतरंपि भाणियब्वं। सद्दपरिणयस्स णं भंते ! पोग्गलस्स अंतरं कालओ केवचिरं होइ?, गोयमा! जहन्नेणं एगं समयं उक्कोसेणं असंखेनं कालं। असहपरिणयस्सणंभंते ! पोग्गलस्स अंतरंकालओ केवचिरं होइ?, गोयमा! जहन्नेणं एगं समयं उक्कोसेणं आवलियाए असंखेजइभागं । वृ. 'परमाणु'इत्यादि द्रव्यचिन्ता 'उक्कोसेणं असंखेनं कालं ति असंख्येयकालात्परः पुद्गलानामेकरूपेण स्थित्यभावात् ‘एगपएसोगाढे णमित्यादि क्षेत्रचिन्ता, 'सेए'त्ति 'सैजः' सकम्पः 'तम्मिवाठाणे'त्ति अधिकृत एव 'अन्नम्मिवत्तिअधिकृतादन्यत्र उक्कोसेणं आवलियाए असंखेज्जइभागं ति पुद्गलानामाकस्मिकत्वाच्चलनस्य न निरेजत्वादीनामिवासङ्घयेयकालत्वं, 'असंखेजपएसोगाढे त्तिअनन्तप्रदेशावगाढस्यासम्भवादसङ्ख्यातप्रदेशावगाढ इत्युक्तं, 'निरेएत्ति 'निरेजः' निष्पकम्पः। ___ 'परमाणुपोग्गलस्से'त्यादि, परमाणोरपगते परमाणुत्वे यदपरमाणुत्वेन वर्तनमापरमाणुत्वपरिणतेः तदन्तरं-स्कन्धसम्बन्धकालः, सचोत्कर्षतोऽसङ्ख्यात इति । द्विप्रदेशिकस्यतु शेषस्कन्धसम्बन्धकालः परमाणुकालश्चान्तरकालः, सचतेषामनन्तत्वात् प्रत्येकं चोत्कर्षतोऽसङ्खयेयस्थितिकत्वादनन्तः, तथा योनिरेजस्यकालः ससैजस्यान्तरमितिकृत्वोक्तं सैजस्यान्तरमुत्कर्षतोऽसझ्यातकाल इति, यस्तु सैजस्य कालः स निरेजस्यान्तरमितिकृत्वोक्तं निरेजस्यान्तरमुत्कर्षत आवलिकाया असङ्ख्यातो भाग इति। एकगुणकालकत्वादीनांचान्तरमेकगुणकालकत्वादिकालसमानमेव, नपुनर्द्विगुणकाल Page #252 -------------------------------------------------------------------------- ________________ शतकं-५, वर्ग:-, उद्देशकः-७ २४९ त्वादीनामनन्तत्वेन तदन्तरस्यानन्तत्वं, वचनप्रामाण्यात् । सूक्ष्मादिपरिणतानां त्ववस्थानतुल्यमेवान्तरं, यतो यदेवैकस्यावस्थानं तदेवान्यस्यान्तरं, तच्चासङ्ख्ययकालमानमिति । 'सहे'त्यादि तु सूत्रसिद्धम् ॥ मू. (२५८) एयस्स गं भंते ! दव्वट्ठाणाउयस्स खेत्तट्ठाणाउयस्स ओगाहणट्ठाणाउयस्स भावट्ठाणाउयस्स कयरे २ जाव विसेसाहिया वा?, गोयमा! सव्वत्थोवे खेत्तद्वाणाउए ओगाहणट्ठाणाउए असंखेजगुणे दव्वट्ठाणाउए असंखेजगुणे भावट्ठाणाउए असंखेजगुणे वृ. 'एयस्स णं भंते ! दब्वट्ठाणाउयस्स'त्ति द्रव्यं-पुद्गलद्रव्यं तस्य स्थानं-भेदः परमाणुद्विप्रदेशिकादि तस्यायुः-स्थिति, अथवा द्रव्यस्याणुत्वादिभावेन यत्स्थानं तद्रूपमायुः द्रव्यस्थानायुस्तस्य 'खित्तद्वाणाउयस्स'त्ति क्षेत्रस्य-आकाशस्य स्थान-भेदः पुद्गलावगाहकृतस्तस्यायु:स्थिति, अथवा क्षेत्रे-एकप्रदेशादौ स्थानं यत्पुद्गलानामवस्थानंतद्रूपमायुःक्षेत्रस्थानायुः, एवमवगाहनास्थानायुः भावस्थानायुश्च, नवरमवगाहना-नियतपरिमाणक्षेत्रावगाहित्वं पुद्गलानां भावस्तुकालत्वादि, ननु क्षेत्रस्यावगाहनायाश्च को भेदः?, उच्यते, क्षेत्रमवगाढमेव, अवगाहना तु विवक्षितक्षेत्रादन्यत्रापि पुद्गलानां तत्परिमाणावगाहित्वमिति । 'कयरे' इत्यादि कण्ठ्यं । मू. (२५९) खेत्तोगाहणदब्बे भावठाणाउयं च अप्पबहुं। खेत्ते सव्वत्थोवे से सा ठाणा असंखेजा ।। वृ, एषां च परस्परेणाल्पबहुत्वव्याख्या गाथानुसारेण कार्या, ताश्चेमाः॥१॥ . खेत्तोगाहणदब्वेभावठाणाउअप्पबहुयत्ते । थोवा असंखगुनिया तिन्नि य सेसा कहं नेया ।। ॥२॥ श्वेतामुत्तत्ताओ तेण समं बंधपच्चयाभावा । तो पोग्गलाण थोवो खेत्तावट्ठाणकालो उ ।। ॥३॥ अन्नकखेत्तगयस्सवितं चिय माणं चिरंपि संभवइ। ओगाहणनासे पुण खेत्तन्नत्तं फुडं होइ॥ ॥४॥ ओगाहणावबद्धा खेत्तद्धा अक्कियावबद्धा य । न उ ओगाहणकालो खेत्तद्धामेत्तसंबद्धो॥ ॥५॥ जम्हा तत्थऽन्नत्य य सच्चिय ओगाहणा भवे खेते। तम्हा खेत्तद्धाओऽवगाहणद्धा असंखगुणा ॥ ॥६॥ संकोयविकोएण व उदरमियाएऽवगाहणाएवि । तत्तियमेत्ताणंचिय चिरंपिदव्वाणऽवत्थाणं ।। ॥७॥ संघायभेयओ वा दव्वोवरमे पुणाइ संखेत्ते । नियमा तध्व्योगाहणाए नासो न संदेहो ।। ॥८॥ ओगाहद्धा दव्वे संकोयविकोयओ य अवबद्धा । न उ दव्वं संकोयणविकोयमित्तेण संबद्धं ।। जम्हा तत्थऽन्नत्य व दव्वं ओगाहणाए तं चेव । दव्वद्धाऽसंखगुणा तम्हा ओगाहणद्धाओ। ॥१०॥ संघायमेयओ वा दव्वोवरमेऽवि पज्जवा संति । Page #253 -------------------------------------------------------------------------- ________________ २५० तं कसिणगुणविरामे पुणाइ दव्वं न ओगाहो ॥ संघाय भेयबंधानुवत्तिणी निच्चमेव दव्वद्धा । गुणकालो संघाय भेयमेत्तऽद्धसंबद्धो ॥ जम्हा तत्थऽन्नत्थ य दव्वे खेत्तावगाहणासुं च । ते चेव पज्जवा संति तो तदद्धा असंखगुणा ॥ आह अनेगंतोऽयं दव्वोवरमे गुणाणऽवत्थाणं । गुणविष्परिणामंमि यदव्वविसेसो यऽनेगंतो ।। विप्परिमयंमि दव्वे कम्मिं गुणपरिणई भवे जुगवं । कम्मिविपुण तदवत्थे होई पुण गुणा परीणामी गुणविष्परीणामो || भन्नइ सच्चं किं पुण गुणबाहुल्ला न सव्वगुणनासो । दव्वस्स तदन्नत्तेऽवि बहुतराणं गुणाण ठिई ॥ अयमर्थः- क्षेत्रस्यामूर्त्तत्वेन क्षेत्रेण सह पुद्गलानां विशिष्टबन्धप्रत्ययस्य- स्नेहादेरभावान्नैकत्र ते चिरं तिष्ठन्तीति शेषः, यस्मादेवं तत इत्यादि व्यक्तं । 1199 11 ॥ १२ ॥ ॥१३॥ ॥ १४ ॥ भगवती अङ्गसूत्रं ५/-/७/२५९ 119411 अथावगाहनायुर्बहुत्वं भाव्यते-इह पूर्वार्द्धन क्षेत्राद्धाया अधिका अवगाहनाद्धेत्युक्तम्, उत्तरार्द्धेन त्ववगाहनाद्धातो नाधिका क्षेत्राद्धेति । कथमेतदेवमिति ?, उच्यते, अवगाहनायामगमनक्रियायां च नियता क्षेत्राद्धाः विवक्षेत्राद्धाया अभावेऽपि तस्या भावादिति अथ निगमनम् 'जम्हें' त्यादि । अथ द्रव्यायुर्वहुत्वं भाव्यते - सङ्घोचेन विकोचेन चोपरतायामप्यवगाहनायां यावन्ति द्रव्यानि पूर्वमासंस्तावतामेव चिरमपि तेषामवस्थानं संभवति, अनेनावगाहनानिवृत्तावपि द्रव्यं न निवर्त्तत इत्युक्तं, अथ द्रव्यनिवृत्तिविशेषेऽवगाहना निवर्त्तत एवेत्युच्यते-सङ्घातेन पुग्दलानां भेदेन वा तेषामेव यः सङ्क्षिप्तः स्तोकावगाहनः स्कन्धो न तु प्राक्तनावगाहनः तत्र यो द्रव्योपरमोद्रव्यान्यथात्वं तत्र सति, न च सङ्घातेन स सङ्क्षिप्तः स्कन्धो भवति, तत्र सति सूक्ष्मतरत्वेनापि तत्परिणतेः श्रवणात्, नियमात्तेषां द्रव्याणामवगाहनाया नाशो भवति, कस्मादेवमित्यत उच्यतेअवगाहनाद्धा द्रव्येऽवबद्धा नियतत्वेन संबद्धा कथं ?, सङ्कोचाद्विकोचाच्च्, सङ्कोचविकोचादि परिहृत्येत्यर्थः, अवगाहना हि द्रव्ये सङ्कोचविकोचयोरभावे सति भवति तत्सद्भावे च न भवतीत्येवं द्रव्येऽवगाहना नियतत्वेन संम्बद्धेत्युच्यते द्रुमत्वे खदिरत्वमिवेति उक्तविपर्ययमाह-न पुनद्रव्यं सङ्कोचविकोच मात्रे सत्यप्यवगाहनायां नियतत्वेन संबद्धं, सङ्कोचविकोचाभ्यामवागनानिवृत्तावपि द्रव्यं न निवर्त्तत इत्यवगाहनायां तन्त्रियतत्वेनासंबद्धमित्युच्यते, खदिरत्वे द्रुमत्ववदिति । अथ निगमनम् । अथ भावायुर्बहुत्वं भाव्यते - सङ्घातादिना द्रव्योपरमेऽपि पर्यवाः सन्ति, यथा मृष्टपटे शुक्लादिगुणाः, सकलगुणोपरमे तु न तद्रव्यं न चावगाहनाऽनुवर्त्तते, अनेन पर्यवाणां चिरं स्थानं द्रव्यस्य त्वचिरमित्युक्तम्, अथ कस्मादेवमिति ?, उच्यते सङ्घातभेदलक्षणाभ्यां धर्माभ्यां यो बन्धः - सम्बन्धस्तदनुवर्त्तनी - तदनुसारिणी, सङ्घाताद्यभाव एव द्रव्याद्धायाः सद्भावातद्भावे चाभावात्, न पुनर्गुणकालः सङ्घातभेदमात्रकालसंबद्धः, सङ्घातादिभावेऽपि गुणानामनुवर्त्तनादिति Page #254 -------------------------------------------------------------------------- ________________ शतकं - ५, वर्ग:-, उद्देशक:-७ अथ निगमनम् -'द्रव्यविशेषः ' द्रव्यपरिणामः । अनन्तरमायुरुक्तम्, अथायुष्मत आरम्भादिना चतुर्विंशतिदण्डकेन प्ररूपयन्नाह-मू. (२६०) नेरइया णं भंते! किं सारंभा सपरिग्गहा उदाहु अनारंभा अपरिग्गहा ?, गोयमा ! नेरइया सारंभा स परिग्गहा नो अनारंभा नो अपरिग्गहा। से केमद्वेणं जाव अपरिग्गहा गोयमा ! नेरइया णं पुढविकायं समारंभंति जाव तसकायं समारंभंति सरीरा परिग्गहिया भवंति कम्मा परिग्गहिया भवंति सचित्ताचित्तमीसयाइं दव्वाइं परि० भ० से तेणट्टेणं तं चेव । " २५१ असुरकुमाराणं भंते! किं सारंभा ४ ? पुच्छा, गोयमा ! असुरकुमारा सारंभा सपरिग्गहा नो अनारंभा अप० । से केणट्टेणं० ?, गोयमा ! असुरकुमारा णं पुढविकार्य समारंभंति जाव तसकायं समारंभंति सरीरा परिग्गहिया भवंति कम्मा परिग्गहिया भवंति भवणा परि० भवंति देवा देवीओ मणुस्सा मणुस्सीओ तिरिक्खजोनिया तिरिक्खजोनिणीओ परिग्गहियाओ भवंति आसणसयणभंडमत्तोवगरणा परिग्गहिया भवंति सच्चित्ताचित्तमीसयाई दव्वाइं परिग्गहियाइं भवंति से तेणट्टेणं तहेव एवं जाव थणियकुमारा । एगिंदिया जहा नेरइयआ । इंदिया णं भंते! किं सारंभा सपरिग्गहा तं चेव जाव सरीरा परिग्गहिया भवंति बाहिरिया भंडमत्तोवगरणा परि० भवंति सचित्ताचित्त० जाव भवंति एवं जाव चउरिदिया । पंचेदियतिरिक्खजोनिया णं भंते ! तं चेव जाव कम्मा परि० भवन्ति टंका कूडा सेला सिहरी पब्भारा परिग्गहिया भवंति जलथलबिलगुहालेणा परिग्गहिया भवंति उज्झरनिज्झरचिल्ललपल्लवप्पिणा परिग्गहिया भवंत अगडतडागदहनदीओ वाविपुक्खरिणीदीहिया गुंजालिया सरा सरपंतियाओ सरसरपंतियाआ बिलपंतीयाओ परिग्गहियाओ भवंति आरामुज्जाणा काणणा बनाई बनसंडाई बनराईओ परिग्गहियाओ भवन्ति देवउलसभाप- वाधूभाखातियपरिखाओ परिग्गहियाओ भवंति पागारट्टालगचरियदारगोपुरा परिग्गहिया भवंति पासादघरसरणलेणआवणा परिग्गहिता भवंति सिंघाडगतिगचउक्कचच्चरचउम्मुहमहापहा परिग्गहिया भवंति सगडरहजाणजुग्गगिल्लिथिल्लिसीयसंदमानियाओ परिग्गहियाओ भवंति लोहीलोहकटाकहडुच्छुया परिग्गहिया भवंति भवणा परिग्गहिया भवंति देवा देवीओ मणुस्सा मणुस्सीओ तिरिक्खजोनिओ तिरिक्खजोणिणीओ आसणसयणखंभभंडसचित्ताचित्तमीसयाइं दव्वाइं परिग्गहियाइं भवंति से तेणद्वेणं०, जहा तिरिक्खजोनिया तहा मणुस्साणवि भाणियव्वा । वाणभंतरजोतिसवेमानिया जहा भवणवासी तहा नेयव्वा ॥ घृ. 'नेरइए'त्यादि, 'भंडमत्तोवगरण' त्ति इह भाण्डानि-मृन्मयभाजनानि मात्रानिकांस्यभाजनानि उपकरणानिलौहीकडच्छुकादीनि, एकेन्द्रियाणां परिग्रहोऽप्रत्याख्यानादवसेयः, 'बाहिरया भंडमत्तोवगरण'त्ति उपकारसाधर्म्याद्द्द्वीन्द्रियाणां शरीररक्षार्थं तत्कृतगृहकादीन्यवसेयानि 'टंक' त्ति छिन्नटङ्काः 'कुड' त्ति कूटानि शिखरानि वा हस्त्यादिबन्धनस्थानानि वा 'सेल' त्ति मुण्डपर्वतः 'सिहर' त्तिशिखरिणः-शिखरवन्तो गिरय- 'पब्भार' त्ति ईषदवनता गिरिदेशाः 'लेण 'त्ति उत्कीर्णपर्वतगृहाः ‘उज्झर’त्ति अवझरः पर्वततटादुदकस्याधः पतनं 'निज्झर'त्ति निर्झर - उदकस्य श्रवणं 'चिल्लल' त्ति चिक्खल्लमिश्रोदको जलस्थानविशेषः 'पल्लल' त्ति प्रह्लादनशीलः स एव 'वप्पिण'त्ति Page #255 -------------------------------------------------------------------------- ________________ २५२ भगवतीअङ्गसूत्रं ५/-/७/२६० केदारवान् तटवान् वा देशः केदार एवेत्यन्ये। "अगड'त्ति कूपः 'वावित्ति वापी चतुरस्रो जलाशयविशेषः 'पुक्खरिनित्ति पुष्करिणी वृत्तः स एव पुष्करवान् वा 'दीहिय'त्ति सारिण्यः ‘गुंजालिय'ति वक्रसारिण्यः 'सर'त्ति सरांसिस्वयंसंभूतजलाशयविशेषाः ‘सरपंतियाओ'त्ति सरःपङ्क्तयः ‘सरसरपंतियाओ'त्ति यासु सरःपङ्कितषु एकस्मात्सरसोऽन्यस्मिन्नन्यस्मादन्यत्र एवं सञ्चारकपाटकेनोदकं संचरति ताः सरःसरःपङ्कतयः बिलपतयः-प्रतीताः आराम'त्तिआरमन्तियेषुदमाधवीलतादिषुम्पत्यादीनि ते आरामाः ‘उज्जाण'त्ति 'उद्यानानि पुष्पादिमवृक्षसङ्कुलानि उत्सवादी बहुजनभोग्यानि 'काणण'त्ति काननानि' सामान्यवृक्षसंयुक्तानि नगरासन्नानि वण'त्तिवनानिनगरविप्रकृष्टानि 'वनसंडाईति वनषण्डाः-एकजातीयवृक्षसमूहात्मकाः । ___ 'वनराईत्ति वनराजयो-वृक्षपङ्क्तयः 'खाइय'त्ति 'खातिकाः' उपरिविस्तीर्णाघःसङ्कटखात-रूपाः परिह'त्तिपरिखाः अध उपरिचसमखातरूपाः 'अट्टालगतिप्राकरोपर्याश्रयविशेषाः 'चरिय'त्ति चरिका गृहप्राकारान्तरोहस्त्यादिप्रचारमार्ग 'दार'त्तिद्वारंखडक्किका ‘गोउरत्ति 'गोपुरं' नगरप्रतोली 'पासाय'त्ति प्रासाद देवानां राज्ञांच भवनानि, अथवा उत्सेधबहुलाः प्रासादाः 'घर'त्ति गृहानिसामान्यजनानांसामान्यानिवा 'सरणत्ति 'शरणानि' तृणमयावसरिकादीनि आवण'त्ति 'आपणा'हट्टाः चतुर्मुखं-चतुर्मुखदेवकुलकादि ‘महापह'त्ति राजमार्ग 'सगडे' त्यादि प्राग्वत् लोहित्ति 'लौहि मण्डकादिपचनिका लोहकडाहित्तिकवेल्ली कडुच्छुय'त्ति परिवेषणाद्यर्थो भाजनविशेषः 'भवण'त्ति भवनपतिनिवासः।। एतेच नारकादयश्छद्मस्थत्वेन हेतुव्यवहारकत्वाद्धेतव उच्यन्तेइति तद्भेदान्निरूपयन्नाह मू. (२६१) पंच हेऊपन्नत्ता, तंजहा-हेउंजाणइ हेउंपासइ हेउंबुज्झइ हेउंअभिसमागच्छति हेउं छउमत्थमरणं मरइ पंचेव हेऊ पं० तंजहा-हेउणा जाणइ जाव हेउणा छउमत्थमरणं मरइ। पंच हेऊ पन्नत्ता, तेजहा-हेउं न जाणइ जाव हेउं अन्नाणमरणं मरइ ।। पंच हेऊ पन्नत्ता, तंजहाहेउणा न जाणति जाव हेउणा अन्नाण मरणं मरति ॥ , पंच अहेउ पन्नत्ता, तंजहा-अहेउं जाणइ जाव अहेउं केवलिमरणं मरइ ॥ पंच अहेऊ पन्नता, तंजहा-अहेउणा जाणइजाव अहेउणा केवलिमरणं मरइ॥पंच अहेऊपन्नत्ता, तंजहाअहेउणा न जाणइ जाव अहेउणा छउमत्यमरणं मरइ । सैवं भंते २ ति।। वृ. 'पंच हेउ'इत्यादि, इह हेतुषु वर्तमानः पुरुषो हेतुरेव तदुपयोगानन्यत्वात्, पञ्चविधत्वं चास्य क्रियाभेदादित्यत आह 'हेउं जाणइत्ति हेतुं' साध्याविनाभूतं साद्यनिश्चयार्थं जानाति' विशेषतः सम्यगवगच्छति सम्यग्दृष्टित्वात्, अयं पञ्चविधोऽपि सम्यग्दृष्टिमन्तव्यो मिथ्यादृष्टेः सूत्रद्वयात्परतो वक्ष्यमाणत्वादित्येकः, एवं हेतुं पश्यति सामान्यत एवावबोधादिति द्वितीयः, एवं हेतुं 'बुध्यते' सम्यक् श्रद्धत्त इति बोधेः सम्यक्श्रद्धानपर्यायत्वादिति तृतीयः, तथा हेतुम् 'अभिसमागच्छति' साध्यसिद्धौ व्यापारणतः सम्यक्प्राप्नोतीति चतुर्थः,तथा "हेउंछउमत्येत्यादि, हेतुः-अध्यवसानादिर्मरणकारणं तद्योगान्मरणमपि हेतुरतस्तं हेतुमदित्यर्थः छद्मस्थमरणं, न केवलिमरणं, तस्याहेतुकत्वात्, नाप्यज्ञानमरणमेतस्य सम्यगज्ञानित्वात् अज्ञानमरणस्य च वक्ष्यमाणत्वादित्येकः,एवं हेतुंपश्यति सामान्यतएवावबोधादिति द्वितीयः, एवं हेतुं बुध्यते' सम्यक् Page #256 -------------------------------------------------------------------------- ________________ शतकं-५, वर्गः-, उद्देशकः-७ २५३ श्रद्धत्तइति बोधेः सम्यक्श्रद्धानपयित्वादिति तृतीयः, तथा हेतुम् अभिसमागच्छति' साध्यसिद्धौ व्यापारणतः सम्यक् श्रद्धत्त प्राप्नोतीति चतुर्थः, तथा 'हेउं छउमत्थे' त्यादि, हेतुः-अध्यवसानादिर्मरणकारणं तद्योगान्मरणमपि हेतुरतस्तं हेतुमदित्यर्थः छद्मस्थमरणं, न केवलिमरणं, तस्याहेतुकत्वात्, नाप्यज्ञानमरणमेतस्य सम्यगज्ञानित्वात् अज्ञानमरणस्य च वक्ष्यमाणत्वात् म्रियतेकरोतीति पञ्चमः। __ प्रकारान्तरेण हेतूनेवाह-पंचे'त्यादि, ‘हेतुना' अनुमानोत्थापकेन जानाति-अनुमेयं सम्यगवगच्छति सम्यग्दृष्टित्वादेकः, एवं पश्यतीति द्वितीयः, एवं 'बुध्यते' श्रद्धत्त इति तृतीयः, एवम् ‘अभिसमागच्छति' प्राप्नोतीति चतुर्थः, तथाऽकेवलित्वात् ‘हेतुना' अध्यवसानादिना छद्मस्थमरणं म्रियतेइति पञ्चमः ।।अथ मिथ्याष्टिमाश्रित्य हेतूनाह-पंचे त्यादि, पञ्च क्रियाभेदात् हेतवोहेतुव्यवहारित्वात, तत्र 'हेतुं' लिङ्गनजानाति, नञः कुत्सार्थःत्वादसम्यगवैति मिथ्याष्टित्वात् १, एवं न पश्यति २, एवं नबुध्यते ३, एवं नाभिसमागच्छति४, तथा हेतुम्' अध्यवसानादिहेतुयुक्तमज्ञानमरणं 'म्रियते' करोतिमिथ्याष्टित्वेनासम्यग्ज्ञानत्वादिति ५॥हेतूनेव प्रकारान्तरेणाह'पंचे'त्यादि, ‘हेतुना' लिङ्गेन न जानाति-असम्यगवगच्छति, एवमन्येऽपि चत्वारः । अथोक्तविपक्षभूतानहेतूनाह-पंचे त्यादि, प्रत्यक्षज्ञानित्वादिनाऽहेतुव्यवहारित्वादहेतवःकेवलिनः, ते च पञ्च क्रियाभेदात् तद्यथा-'अहेतुं जाणइत्ति अहेतु-न हेतुभावेन सर्वज्ञत्वेनानुमानानपेक्षत्वाद्भूमादिकंजानाति स्वस्याननुमानोत्थापकतयेत्यर्थः अतोऽसावहेतुरेव, एवंपश्यतीत्यादि, तथा अहेतुं केवलिमरणं मरइ'त्ति अहेतु निर्हेतुकं अनुपक्रमत्वात् केवलिमरणं नियते' करोतीत्यहेतुरसौ पञ्चम इति। प्रकारान्तरेणाहेतूनेवाह-पंचे' त्यादितथैव नवरम् अहेतुना' हेत्वभावेन केवलित्वाज्जानाति योऽसावहेतुरेव, एवं पश्यतीत्यादयोऽपि ३, अहेउणा केवलिमरणंमरइत्ति अहेतुना' उपक्रमामावेन केवलिमरणं म्रियते, केवलिनो निर्हेतुकस्यैव तस्य भावादिति।। अहेतूनेव प्रकारान्तरेणाह-'पंच अहेऊ' इत्यादि, 'अहेतवः अहेतुव्यवहारिणः, तेच पञ्च ज्ञानादिभेदात्, तद्यथा- 'अहेउंनजाणइ'त्ति, अहेतुं न हेतुभावेन स्वस्थानुमानानुत्थापकतयेत्यर्थः 'नजानाति' नसर्वथाऽवगच्छति, कथञ्चिदेवावगच्छतीत्यर्थः, नजोदेशप्रतिषेधार्थःत्वात् ज्ञातुश्चावध्यादिज्ञानवत्वात् कथञ्चिज्ञानमुक्तं, सर्वथाज्ञानं तु केवलिन एव स्यादिति, एवमन्यान्यपि ३, तथा अहेउंछउमत्थमरणंमरइत्तिअहेतुरध्यवसानादेरुपक्रमकारणस्याभावात् छद्मस्थमरणमकेवलित्वात् न त्वज्ञानमरणमवध्यादिज्ञानवत्त्वेन ज्ञानित्वात्तस्येति ॥ अहेतूनेवान्यथाऽऽह'पंचे' त्यादि, तथैव नवरम् अहेतुना' हेत्वभावेन न जानाति कथञ्चिदेवाध्यवस्यतीति । गमनिकामात्रमेवेदमष्टानामप्येषां सूत्राणां, भावार्थं तु बहुश्रुता विदन्तीति॥ शतकं-५, उद्देशकः-७ समाप्तः शतकं-५ उद्देशकः-८:कृ. सप्तमे उद्देशके पुद्गलाः स्थितितो निरूपिताः, अष्टमे तु त एव प्रदेशतो निरूप्यन्ते, इत्येवंसम्बन्धस्यास्येदं प्रस्तावनासूत्रम् म. (२६२) तेणं कालेणं २ जाव परिसा पडिगया, तेणं कालेणं २ समणस्स ३ जाव For Page #257 -------------------------------------------------------------------------- ________________ २५४ भगवतीअगसूत्रं ५/-1८/२६२ अंतेवासी नारयपुत्ते नामं अनगारे पगतिभाए जाव विहरति, तेणं कालेणं २ समणस्स ३ जाव अंतेवासी नियंठिपुत्ते नामं अन० पगतिभएजाव विहरति, तएणं से नियंठीपुत्ते अन० जेणामेव नारयपुत्ते अनगारे तेणेव उवागच्छइ २ नारयपुत्तं अन० एवं वयासी-सव्वा पोग्गला ते अनो! किं सअद्धा समज्झा सपएसा उदाहु अणड्डा अमज्झा अपएसा?, अजोत्ति नारयपुत्ते अनगारे नियंठिपुत्तं अनगारं एवं बयासी-सव्वपोग्गला मै अज्जो ! सअड्डा समज्झा सपदेसा नो अणड्डा अमज्झा अप्पेसा। तएणं से नियंठिपुत्ते अनगारे नारयुपुत्तंअ० एवं वदासि-जतिणं ते अजो! सव्वपोग्गला सअड्डा समज्झा सपदेस नो अणड्दा अमज्झा अपदेस किंदव्वादेसेणं अञो! सव्यपोग्गला सअड्डा समझा सपदेसा नो अणड्डा अमज्जा अपदेसा? खेत्तादेसेणं अजो! सब्बपोग्गला सअड्डा समझा सपएसा तहेव चेव, कालादेसेणं तं चेव, भावादेसेणं अजो! तं चेव, तएणं से नारयपुत्ते अनगारे नियंठियुत्तं अनगारं एवं वदासी-दव्वादेसेणवि मे अज्जो! सव्वपोग्गला सअड्डा समन्झासपदेसा नो अणड्डा अमज्झा अपदेसा खेत्ताएसेणविसचे पोग्गला सअड्डा तह चेव कालादेसेणवि, तंचेव भावादेसेण वि। तए णं से नियंठीपुत्ते अन० नारयपुत्तं अनगारंएवं वयासी जतिणं हे अजो! दव्वादेसेणं सव्वपोग्गलासअद्धा समज्झासपएसा नो अणडा अमज्झा अपएसा, एवं ते परमाणुपोग्गलेवि सअड्डे समझे सपएसे नो अणड्ढे अमझे अपएसे, जतिणे अज्जो ! खेत्तादेसेणवि सव्वपोग्गला सअ०३ जाव एवं ते एगपएसोगाढेवि पोग्गले सअ-हे समझे सपएसे, जति णं अजो! कालादेसेणं सव्वपोग्गला सअड्डा समज्झा सपएसा, एवं ते एगसमयठितीएवि पोग्गले ३ तं चेव, जति णं अज्जो ! भावादेसेणं सब्बपोग्गला सअड्डा समज्झा सपएसा ३/ . एवं ते एगणुकालएवि पोग्गले सअ० ३ तं चेव, अह ते एवं न भवति तो जं वयसि दव्वादेसेणवि सव्वपोग्गला सअ० ३ नो अणड्डा अमज्झा अपदेसा एवं खेत्तादेसेणवि काला० भावादेसेणवि तन मिच्छा, तए णं से नारयपुत्ते अनगारे नियंठीपुत्तं अ० एवं वयासी-नो खलु वयं देवा० एयमटुं जाणामो पासामो, जति णं देवा० नो गिलायंति परिकहित्तए तं इच्छामिणं देवा० अंतिए एयमढे सोचा निसम्म जानित्तए, तए णं से नियंठीपत्ते अनगारे नारयपुत्तं अनगारं एवं वयासी-दव्वादेसेणवि मे अञ्जो सव्वे पोग्गला सपदेवासि अपदेसावि अनंता खेत्तादेसेणवि एवं चेव कालादेसेणवि भावादेसेणवि एवं चेव। जे दव्वओ अप्पदेसे से खेत्तओ नियमा अप्पदेसे कालओ सिय सपदेसे सिय अपदेसे भावओ सिय सपदेसे सिय अपदेसे । जे खेत्तओ अप्पदेसे से दबओ सियसपदेसे सिय अपदेसे कालओ भयणाए भावओ भयणाए। जहा खेत्तओ एवं कालओ भावओ॥जेदव्वओ सपदेसे से खेत्तओ सिय सपदेसे सिय अपदेसे, एवं कालओ भावओवि, जे खेत्तओ सपदेसे से दव्वतो नियमा सपदेसे कालओ भयणाए भावओ भयणाए जहा दब्बओ तहा कालओ भावओवि। एएसिणंभंते! पोग्गलाणंदव्वादेसेणं खेत्तादेसेणं कालादेसेणं भावादेसेणं सपदेसाणय अपदेसाण य कयरे २ जाव विसेसाहिया वा?, नारयपुत्ता! सव्वत्थोवा पोग्गला भावादेसेणं अपदेसा कालादेसेणं अपदेसा असंखेज्जगुणा दव्वादेसेणं अपदेसा असंखेज्जगुणा खेत्तादेसेणं Page #258 -------------------------------------------------------------------------- ________________ शतकं-५, वर्ग-, उद्देशकः-८ २५५ अपदेसा असंखेजगुणा खेत्तादेसेणं चैव सपदेसा असंखेनगुणा दव्वादेसेणं सपदेसा विसेसाहिया कालादेसेणं सपदेसा विसेसाहिया भावादेसेणं सपदेसा विसेसाहिया। तएणं से नारयपुत्तेअनगारे नियंठीपुत्तं अनगारंवंदइनमसइ नियंठिपुतं अनगारंवंदित्ता नमंसित्ताएयमद्वंसम्म विणएणंभुञ्जोर खामेति र त्ता संजमेणं तवसा अप्पाणंभावेमाणे विहरइ वृ.'तेण'मित्यादि, ‘दव्वादेसेणं तिद्रव्यप्रकारेणद्रव्यतइत्यर्थःपरमाणुत्वाद्याश्रित्येतियावत् 'खेत्तादेसेणं'ति एकप्रदेशावगाढत्वादिनेत्यर्थः 'कालादेसेणं ति एकादिसमयस्थितिकत्वेन 'भावादेसेणं तिएकगुणकालकत्वादिना 'सव्वपोग्गलासपएसावी'त्यादि, इह च यत्सविपर्यसादिपुद्गलविचारे प्रक्रान्तेसप्रदेशाप्रदेशा एवतेप्रपिताः तत्तेषां प्ररूपणेसार्द्धत्वादि प्ररूपितमेव भवतीतिकृत्वेत्यवसेयं, तथाहि-सप्रदेशाः साद्धाःसमध्यावा, इतरेत्वनर्द्धा अमध्याश्चेति, अनंत'त्ति तत्परिमाणज्ञानपनपरं तत्स्वरूपाभिधानम् । अथ द्रव्यतोऽप्रदेशस्य क्षेत्रादयाश्रित्याप्रदेशादित्वं निरूपयन्नाह-'जे दव्वओ अप्पएसे'इत्यादि, यो द्रव्यतोऽप्रदेशः-परमाणुःसच क्षेत्रतो नियमादप्रदेशो, यस्मादसौ क्षेत्रस्यैकत्रैव प्रदेशेऽवगाहते प्रदेशद्वयाघवगाहे तु तस्याप्रदेशत्वमेव न स्यात्, कालतत्सु यद्यसावेकसमयस्थितिकस्तदाऽप्रदेशोऽनेकसमयस्थितिकस्तु सप्रदेश इति, भावतः पुनर्यवेकगुणकालकादिस्तदाऽ- प्रदेशोऽनेकगुणकालकादिस्तु सप्रदेश इति। निरूपितोद्रव्यतोऽप्रदेशोऽथ क्षेत्रत्तोऽप्रदेशं निरूपयन्नाह-'जे खेत्तओ अप्पएसे'इत्यादि, यः क्षेत्रतोऽप्रदेशः स द्रव्यतः स्यात्सप्रदेशः, द्वयणुकादेरप्येकप्रदेशावगाहित्वात्, स्यादप्रदेशः, परमाणोरप्येकप्रदेशावगाहित्वात, 'कालओभयणाएत्ति क्षेत्रतोऽप्रदेशोयःसकालतोभजनयाऽप्रदेशादिर्वाच्यः, तथाहि-एकप्रदेशावगाढः एकसमयस्थितिकत्वादप्रदेशोऽपि स्यात् अनेकसमयस्थितिकत्वाच्च सप्रदेशोऽपिस्यादिति 'भावओभयणाए'त्ति क्षेत्रतोऽप्रदेशो योऽसावेकगुणकालकत्वादप्रदेशोऽपि स्यात् अनेकगुणकालकादित्वाच्च सप्रदेशोऽपि स्यादिति । अथ कालाप्रदेशं भावाप्रदेशं च निरूपयन्नाह-'जहा खेत्तओ एवं कालओ भावओ'त्ति यथा क्षेत्रतोऽप्रदेश उक्तं एवं कालतो भावतश्चासौ वाच्यः, तथाहि-'जे कालओ अप्पएसे से दबओ सिय सप्पएसे सिय अप्पएसे' । एवं क्षेत्रतो भावतश्च, तथा 'जेभावओअप्पएसे सेदव्वओ सिय सप्पएसे सिय अप्पएसे' एवं क्षेत्रतः कालतश्चेति। उक्तोऽप्रदेशोऽथ सप्रदेशमाह-'जे दव्वओ सप्पएसे'इत्यादि, अयमर्थः-यो द्रव्यतो द्वयणुकादित्वेन सप्रदेशःसक्षेत्रत्तः स्यात्सप्रदेशोद्वयादिप्रदेशावगाहित्वात्स्यादप्रदेशएकप्रदेशावगाहित्वात्, एवं कालतो भावतश्च, तथायः क्षेत्रतः सप्रदेशो द्वयादिप्रदेशावगाहित्वात्स द्रव्यतः सप्रदेश एव, द्रव्यतोऽप्रदेशस्य द्वयादिप्रदेशावगाहित्वाभावत् कालतो भावातश्चासौ द्विधाऽपि स्यादिति, तथा यः कालतःसप्रदेशः स द्रव्यतः क्षेत्रतोभावतश्च द्विधाऽपि स्यात्, तथा यो भावतः सप्रदेशः स द्रव्यक्षेत्रकालैर्द्विधाऽपि स्यादिति सप्रदेशसूत्राणां भावार्थः इति । अथैषामेव द्रव्यादितः सप्रदेशाप्रदेशानामल्पबहुत्वविभागमाह-एएसि ण'मित्यादि सूत्रसिद्धं, नवरमस्यैव सूत्रोक्ताल्पबहुत्वस्य भावनार्थं गाथाप्रपञ्चो वृद्धोक्तोऽभिधीयते Page #259 -------------------------------------------------------------------------- ________________ २५६ 119 11 वोच्छं अप्पाबहुयं दव्वेखेत्तद्धभावओ वावि । अपएससम्पएसाण पोग्गलाणं समासेणं ॥ दव्वेणं परमाणू खेत्तेणेगप्पएसमोगाढा । कालेगसमइया अपएसा पोग्गला होंति । ॥२॥ ॥ ३॥ [वर्णादिभिरित्यर्थः] भावेणं अपएसा एगगुणा जे हवंति वन्नाई । ते च्चिय थोवा जं गुणबाहल्लं पायसो दव्वे ॥ एत्तो कालासेण अप्पएसा भवे असंखगुणा । किं कारणं पुण भवे भन्नति परिणामबाहल्ला ॥ भावेणं अपएसा जे ते कालेण हुंति दुविहावि । दुगुणादओवि एवं भावेणं जावऽनंतगुणा ॥ कालापएसयाणं एवं एक्केक्कओ हवति रासी । एक्के गुणाणम्मि एगगुणकालयाईसु ॥ आहानंतगुणत्तणमेवं कालापएसयाणंति । जमणंतगुणट्टासु होंति रासीवि हु अनंता ।। मन्नइ एगगुणानि अनंतभागंमि जं अनंतगुणा । तेणासंखगुण चिय हवंति नानंतगुनियत्तं ॥ एवं वा भावमिणं पडुच कालापएसया सिद्धा । परमाणुपोग्लाइस दव्वेवि हु एस चैव गमो ॥ एमेव होइ खेत्ते एगपएसावगाहणाईसुं । ठाणंतरसंकंति पडुच्च कालेण मग्गणया ॥ संकोयविकोयंपि हु पडुच ओगाहणाए एमेव । तह सुहुमबायरनिरेयसेयस हाइपरिणामं ॥ एवं जो सच्वो चिय परिणामो पुग्गलाण इह समये । तं तं पडुच्च एसि कालेणं अप्पएसत्तं ॥ काले अप्पएसा एवं भावापएसएहिंतो । होति असंखिज्जगुणा सिद्धा परिणामबाहल्ला || एतो दव्वाएसेण अप्पएसा हवंतिऽसंखगुणा । के पुणते ? परमाणू कह ते बहुयत्ति ? तं सुणसु ॥ ॥ १५ ॥ अणु १ संखेजपएसिय २ असंख ३ ऽनंतपएसिया चेव ४ । चउरो चिय रासी पोग्गलाण लोए अनंताणं || तत्थानं तेहिंतो सुत्ते ऽनंतप्पएसिएहिंतो । जेण पएसठाए भनिय अणवो अनंतगुणा ॥ संखेज्जतिमे भागे संखेजपएसियाण वट्टेति । नवरमसंखेज्जपएसियाण भागे असंखइमे ॥ ॥ १६ ॥ ॥ ४ ॥ ॥ ५ ॥ ॥ ६ ॥ ॥७॥ ॥ ८ ॥ ॥९॥ ॥१० ॥ ॥११॥ ॥ १२ ॥ ॥ १३ ॥ ॥ १४ ॥ 1199 11 भगवती अङ्गसूत्रं ५/-/८/२६२ Page #260 -------------------------------------------------------------------------- ________________ शतकं ५, वर्ग:, उद्देशकः-८ 119611. ॥ १९ ॥ ॥२०॥ ॥ २१ ॥ ॥२२॥ ॥२३॥ ॥२४॥ ॥२५ ॥ ॥२६॥ ॥२७॥ ॥ २८ ॥ ॥२९॥ ॥ ३० ॥ ॥ ३१ ॥ ॥३२॥ ॥३३॥ ॥ ३४ ॥ सइवि असंखेज्जपएसियाण तेसिं असंखभागत्ते । बाहुलं साहिजइ फुडमवसेसाहिं रासीहिं ॥ जेणेक्करासिणो च्चिय असंखभागेण सेसरासीणं । तेणासंखेजगुणा अणवी कालापएसेहिं ।। एत्तो असंखगुनिया एवंति खेत्तापए सिया समए । जं तो ते सव्वेदि य अपएसा खेत्तओ अणवो ॥ दुपएसियाइएसुवि पएसपरिवडिएसु ठाणेसु । लब्भइ इक्किको चिय रासी खेत्तापएसाणं ॥ एत्तो खेत्ता सेण चैव सपएसया असंखगुणा ! एगपएसोगाढे मोत्तुं सेसावगाहणया ॥ ते पुण दुपएसोगाहणाइया सव्वपोग्गला सेसा । तेय असंखेज्जगुणा अवगाहणठाणबाहुल्ला || दव्वेण होंति एत्तो पएसा पोग्गला विसेसहिया । कालेज य भावेण य एमेव भवे विसेसहिया || भावाईया बुट्टी असंखगुनिया जमप्पएसाणं । तो सप्पसचाणं खेत्ताविसेसपरिबुड्ढी ॥ मीसाण संकर्म पर सपएसा खेत्तओ असंखगुणा । भनिया सहाणे पुण थोवधिय ते महेयव्वा ॥ खेत्तण सप्पएसा थोचा दव्वदृभावओ अहिया । सपएसप्पाबहुयं सड्डाणे अत्यओ एवं ।। पढमं अपएसाणं वीयं पुण होइ सप्पएसाणं । तइयं पुण मीसागं अप्पबहु-अत्थओ तिन्नि ॥ ठाणे ठाणे व भावाईणं जमप्पएसाणं । तं चिय भावाईणं परिभस्सति सप्पएसाणं ।। अवा खेाईणं जमप्पएसाण हायए कमसो । तं चियखेत्ताईणं परिवडइ सप्पएसाणं ॥ अवरोपरप्पसिद्धा वुड्डी हानी य होइ दोण्हंपि । अपएससप्पएसाण पोग्गलाणं सलक्खणओ | ते चेव ते चउहिवि जमुवचरिति पोग्गला दुविहा । ते उ बुड्डी हानी तेसिं अन्नोन्नसंदिद्धा ।। एएसिं रासीणं निदरिसणमिणं भणामि पञ्चक्खं । बुड्डीए सव्वपोग्गल जावं तावाण लक्खाओ ॥ एकंच दो य पंच य दस य सहस्साईं अप्पएसाणं । भावाईणं कमसो चउण्हवि जहोवइट्ठाणं ॥ 5 17 २५७ Page #261 -------------------------------------------------------------------------- ________________ २५८ भगवतीअगसूत्रं ५/-1८/२६२ ॥३५॥ नउई पंचानउईं अट्ठानउई तहेव नवनवई। एवइयाई सहस्साइंसप्पएसाण विवरीयं ।। ॥३६॥ एएसिं जहसंभवमत्थोवणयं करिज रासीणं । सब्मावओय जानिज ते अनंते जिणाभिहिए। द्रव्ये प्रायेणद्वयादिगुणाअनन्तगुणान्ता कालकत्वादयो भवन्ति एकगुणकालकादयस्त्वल्पा इति भावः।३॥ अयमर्थःयो हि यस्मिन् समये यद्वर्णगन्धरसस्पर्शसङ्घातभेदसूक्ष्मत्वबादरत्वादिपरिणामान्तरमापन्नः सतस्मिन् समये तदपेक्षयाकालतोऽप्रदेशउच्यते, तत्रचैकसमयस्थितिरित्यन्ते, परिणामाश्च बहव इति प्रतिपरिणामं कालाप्रदेशसंभवात्तद्वहुत्वमिति । ४॥ एतदेव भाव्यते-भावतोयेऽप्रदेशा एकगुणकालत्वादयो भवन्तितेकालतो द्विविधा अपि भवन्ति-सप्रदेशा अप्रदेशाश्चेत्यर्थः, तथा भावेन द्विगुणादयोऽप्यनन्तगुणान्ताः, 'एव मिति द्विविधा अपि भवन्ति, ततश्च एकगुणकालाद् द्विगुणकालादिषुगुणस्थानकेषुमध्ये एकैकस्मिन् गुणस्थानके कालाप्रदेशानामेकैको राशिभवति, ततश्चानन्तत्वाद् गुणस्थानकराशीनामनन्ता एव कालाप्रदेशराशयो भवन्ति ।।५-६ ।। अथप्रेरकः-एवमिति-यदिप्रतिगुणस्थानकंकालाप्रदेशराशयोऽभिधीयन्तइति,अत्रोत्तरम्अयमभिप्रायः-यद्यप्यनन्तगुणकालत्वादीनामनन्ता राशयस्तथाऽप्येकगुणकालत्वादीनामनन्तभाग एवतेवर्तन्त इतिन तदद्वारेणकालाप्रदेशानामनन्तगुणत्वं अपित्वसद्ध्यातगुणत्वमेवेति ॥७८। एवं तावत् 'भावं' वर्णादिपरिणामम् ‘इमउक्तरूपमेकाधनन्तगुणस्थानवर्तिनमित्यर्थः प्रतीत्यकालाप्रदेशिकाः पुद्गलाः सिद्धाः, कालाप्रदेशतावा पुद्गलानां सिद्धाप्रतिष्ठिता, द्रव्येऽपि' द्रव्यपरिणाममप्यङ्गीकृत्य परमाण्वादिषु 'एष एव' भावपरिणामोक्त एव गमः-व्याख्या ॥९॥ "एवमेव' द्रव्यपरिणामवद्भवति क्षेत्रे' क्षत्रमधिकृत्य एकप्रदेशावगाढादिषुपुद्गलभेदेषु स्थानान्तरगमनं प्रतीत्य कालेन कालाप्रदेशानां मार्गणा ॥१०॥ यथा क्षेत्रतः एवमवगाहनादितोऽपीत्येतदुच्यतेअवगाहनायाः सङ्कोचं च प्रतीत्य कालाप्रदेशाः स्युः, तथा सूक्ष्मबादरस्थिरास्थिरशब्दमनः कर्मादिपरिणामंचव प्रतीत्येति॥११ “एसिं'ति पुद्गलानामित्यर्थः॥ १२-१३-१४-१५॥ अनन्तेभ्यः अनन्तप्रदेशिकस्कन्धेभ्यःप्रदेशार्थ तया परमाणवोऽनन्तगुणाः सूत्रउक्ताः, सूत्रंचेदम् “सव्वत्थोवा अनंतपएसियाखंधादव्वट्ठयाएतेचेवपएसट्टयाए अनंतगुणा परमाणुपोग्गलादवट्टयाए पएसठ्ठयाए अनंतगुणा, संखेजपएसिया खंधादव्वळ्याए संखेजगुणा तेचेव पएसट्टयाएअसंखेज्जगुणा असंखेज्जपएसिया खंदा दवठ्ठयाए असंखेनगुणा ते चेव पएसट्ठयाए असंखेनगुण"त्ति । सङ्घयेयतमे भागे सङ्ख्यातप्रदेशिकानामसङ्ख्येयतमे चासङ्ख्यातप्रदेशिकानामणवो वर्तन्ते, उक्तसूत्रामाण्यादिति ।।१६-१७॥ रासीहिं सफ़ेयप्रदेशिकानन्तप्रदेशकाभिधानाभ्याम, वाऽभविष्यन्निति ॥१८॥ 'न शेषराश्यो रिति, कालतः अस्यायमर्थःअनन्तप्रदेशिकराशेरनन्तगुणास्ते, सङ्घयातप्रदेशिकराशेस्तु सङ्ख्यातभागे, सङ्ख्यातभागस्यच विवक्षया नात्यन्तमल्पता, कालतः सप्रदेशेष्व Page #262 -------------------------------------------------------------------------- ________________ शतकं - ५, वर्ग:-, उद्देशकः-८ प्रदेशेषु च वृत्तिमतामणूनां बहुत्वात्, कालप्रदेशानां च सामयिकत्वेनात्यन्तमल्पत्वात् कालाप्रदेशेभ्यो ऽसङ्ख्यातगुणत्वं द्रव्याप्रदेशानामिति । एतदृभावनाच वक्ष्यमाणस्थापनातोऽवसेया ॥१९-२०-२१-२२-२३-२४-२५ ।। २५९ “मिश्राणामित्यप्रदेशसप्रदेशानां मीलितानां सङ्क्रमं प्रति - अप्रदेशेभ्यः सप्रदेशेष्वल्पबहुत्वविचारे सङ्क्रमे क्षेत्रतः सप्रदेशा असङ्ख्येयगुणाः क्षेत्रतोऽप्रदेशेभ्यः सकाशात्, स्वस्थाने पुनः केवलसप्रदेशचिन्तायां स्तोका एव ते क्षेत्रतः सप्रदेशा इति ॥ २६ ॥ एतदेवोच्यते - अर्थः त इति व्याख्यानापेक्षया अर्थः तो व्याख्यानद्वारेण त्रीण्यल्पबहुत्वानि भवन्ति, सूत्रे त्वेकमेव मिश्राल्पबहुत्वमुक्तमिति ॥ २७ ॥ यथा किल कल्पनया लक्षं समस्तपुद्गलास्तेषु भावकाल द्रव्यक्षेत्रतोऽप्रदेशाः क्रमेण एकद्विपञ्चदशसहस्रसङ्ख्याः, सप्रदेशास्तु नवनवत्यष्टनवतिपञ्चनवतिनवतिसहस्रसङ्ख्याः, ततश्च भावाप्रदेशेभ्यः कालाप्रदेशेषु सहस्रं वर्द्धते तदेव भावसप्रदेशेभ्यः कालसप्रदेशेषु हीयत इत्येवमन्यत्रापीति ।। २८-२९-३०-३१॥ चतुर्भिरिति-भावकालादिभिरुपचर्यन्तां इति- विशेष्यन्ते ॥ ३२ ॥ कल्पनया यावन्तः सर्वपुद्गलास्तावत लक्ष इति ॥ ३३ ॥ अनन्तरं पुद्गला निरूपितास्ते च जीवोपग्राहिण इति जीवांश्चिन्तयन्नाह मू. (२६३) भन्तेत्ति भगवं गोयमे जाव एवं वयासी-जीवा गं भंते! किं वडृति हायंति अवट्टिया ?, गोयमा ! जीवा नो वहुंति नो हायंति अवट्ठिया। नेरइया णं भंते! किं वङ्कंति हायंति अवट्टिया ?, गोयमा ! नेरइया वढतिवि हायंतिवि अवट्टियावि, जहा नेरइया एवं जाव वेमाणिया । सिद्धा णं भंते! पुच्छा, गोयमा ! सिद्धा वढति नो हायंति अवट्टियावि । जीवाणं भंते! केवतियं कालं अवट्टिया ? सव्वद्धं । नेरइया णं भंते! केवतियं कालं वडृति ?, गोयमा ! ज० एवं समयं उक्को० आवलियाए असंखेजतिभागं, एवं हायति, नेरइयाणं भंते! केवतियं कालं अवट्टिया ?, गोयमा ! जहन्त्रेणं एवं समयं उक्को० चउव्वीसं मुहुत्ता, एवं सत्तसुवि पुढवीसु वडृति हायंति भानियव्वं, नवंर अवट्ठिएसु इमं नाणत्तं, तंजहा- रयणप्पभाए पुढवीए अड़तालीसं मुहुत्ता सक्कर० चोध्स रातिंदियाणं वालु० मासं पंक० दो मासा धूम० चत्तारि मासा तमाए अट्ट मासा तमतमाए बारस मासा । असुरकुमारावि वडृति हायंति जहा नेरइया, अवट्टिया जह० एकं समयं उक्को० अडचत्तालीसं मुहुत्ता, एवं दसविहावि, एगिंदिया वहू॑तिवि हायंतिवि अवट्टियावि, एएहिं तिहिवि जहन्त्रेणं एक समयं उक्को० आवलियाए असंखेजतिभागं, बेइंदिया बडृति हायंति तहेव, अवट्टया ज० एक्क समयं उक्को० दो अंतोमुहुत्ता, एवं जाव चउरिदिया, अवंसेसा सव्वे वङ्केति हायंति तहेव, अवट्ठियाणं नामत्तं इमं, तं०-संमुच्छिमपंचिंदियतिरिक्खजोनियाणं दो अंतोमुहुत्ता, गब्भवकंतियाणं चउव्वीसं मुहुत्ता, संमुच्छिममणुस्साणं अट्टचत्तालीसं मुहुत्ता, गन्भवकंतियमणुस्साणं चउच्चीसं मुहुत्ता । वाणमंतरजोतिसमोहम्मीसाणेसु अट्ठचत्तालीसं मुहुत्ता, सणकुमारे अड्डारस रातिंदियाई चत्तालीस य मुहु० माहिंदे चउवीसं रातिंदियाइं वीस य मु० बंभलोए पंचचत्तालीसं रातिंदियाई, लंतए नउति रातिंदियाई, महासुक्के सट्ठि रातिंदियसतं, सहस्सारे दो रातिंदियसयाई, आणय Page #263 -------------------------------------------------------------------------- ________________ २६० भगवतीअङ्गसूत्रं ५/-1८/२६३ पाणयाणं संखेजा मासा, आरणचुयाणं संखेजाई वासाई, एवं गेवेजदेवाणं विजयवेजयंतजयंतअपराजियाणं असंखिजाइंवाससहस्साइं, सचट्टसिद्धेय पलिओवमस्स संखेजतिभागो, एवं भाणियव्यं । वडंति हायंति जह० एवं समयंउ० आवलियाए असंखेजतिभागं, अवट्ठियाणं जं भणियं। सिद्धाणं भंते! केवतियं कालं वर्ल्डति?, गोयमा! जह० एकं समयं उक्को० अट्ठ समया, केवतियं कालं अवदिया ?, गोयमा ! जह० एक्कसमयं उक्को० छम्मासा। जीवाणं भंते ! किं सोयचया सावधया सोवचयावचया निरुवचयनिरवचया?, गोयमा जीवा नो सोवचया नो सावचया नो सोवचयसावचया निरुवचयनिरवचया। एगिदिया ततियपए, सेसा जीवा चउहिवि पदेहिवि भानियव्वा, सिद्धाणं भंते ! पुच्छा, गोयमा! सिद्धा सोवचया नो सावधया नो सोवचयसावचया निरुवचयनिरवचया। ___जीवा णं भंते ! केवतियं कालं निरुवचयनिरवचया?, गोयमा ! सब्बद्धं, नेरतिया णं भंते ! केवतियं कालं सोवचया?, गोयमा! जह० एवं समयं उ० आवलियाए असंखेज्जइभाग केवतियं कालं सावचया? एवं चेव । केवतियं कालं सोवचयसावचया?, एवं चेव। केवतियं कालं निरुवचयनिरवचया ?, गोयमा ! ज० एवं समयं उक्को० बारसमु० एगिदिया सव्यो सोवचयसावचया सव्वद्धं सेसा सव्वे सोवचयावि सावचयावि सोवचयसावचयावि निरवचयनिरवचयावि जहन्नेणं एगं समयं उक्कोसेणं आवलियाए असंखेजतिभागं अवढिएहिं वक्कंतिकालो भाणियब्वो सिद्धा णं भंते ! केवतियं कालं सोवचया?, गोयमा ! जह० एकं समयं उक्को० अट्ठ समया, केवतियं कालं निरवचयनिरवचया?, जह० एकंउ० छम्मासा । सेवं भंते २॥ वृ. 'जीवाणमित्यादि, 'नेरइयाणं भंते ! केवतियं कालं अवट्ठिया?, गोयमा! जहन्नेणं एकं समयं उक्कोसेणं चउवीसमुहत्तंति, कथं ?, सप्तस्वपि पृथिवीषु द्वादश मुहूर्तान् यावन्न कोऽप्युत्पद्यते उद्वर्त्ततेवा, उत्कृष्टतो विरहकालस्यैवंरूपत्वात्, अन्येषुपुरनद्वादशमुहूर्तेषुयावन्त उत्पद्यन्ते तावन्त एवोद्वतन्तइत्येवंचतुर्विंशतिमुहूर्तान्यावन्नारकाणामेकपरिमाणत्वादवस्थितत्वं वृद्धिहान्योरभाव इत्यर्थः, एवं रत्नप्रभादिषुयोयत्रोत्पादोद्वर्तनाविरह कालश्चतुर्विशतिमुहूर्तादिको व्युत्क्रान्तिपदेऽभिहितःसतवतेषुतत्तुल्यस्य समसङ्ख्यानामुत्पादोद्वर्तनाकालस्यमीलनाद् द्विगुनितः सन्नवस्थितकालोऽष्टचत्वारिंशन्मुहूतादिकः सूत्रोक्तो भवति, विरहकालश्च प्रतिपदमवस्थानकालार्द्धभूतः स्वयमभ्यूहा इति । _ 'एगिदिया वहृतिवित्ति तेषु विरहाभावेऽपि बहुतराणामुत्पादादल्पतराणां चोद्वर्तनात्, 'हायंतिवित्ति बहुतराणामुद्वर्तनादल्पतरामां चोत्पादात्, 'अवट्ठियावित्ति तुल्यानामुत्पादादुद्वर्तनाचेति, “एतेहिं तिहिवित्ति एतेषु त्रिष्वपि एकेन्द्रियवृद्वयादिष्वावलिकाया असङ्खयेयो भागस्ततः परंयथायोगं वृद्धयादेरभावात्, 'दो अंतोमुहुत्त'त्ति एकमन्तर्मुहूर्तविरहकालो द्वितीयं तु समानानामुत्पादोद्वर्तकाल इति। 'आणयपाणयाणं संखेज्जा मासा आरणच्चुयाणं संखेजा वासत्ति, इह विरहकालस्य सङ्ख्यातमासवर्षरूपस्य द्विगुनितत्वेऽपि सङ्ख्यातत्वमेवेत्यतः सङ्ख्याता मासा इत्याधुक्तम्, एवं Page #264 -------------------------------------------------------------------------- ________________ २६१ शतकं-५, वर्गः, उद्देशकः-८ गेवेजदेवाणं ति इह यद्यपि प्रैवेयकधस्तनत्रये सङ्ख्यातानि वर्षाणां शतानि मध्यमे सहस्राणि उपरिमे लक्षानि विरह उच्यते तथापि द्विगुनितेऽपि च सङ्ख्यातवर्षत्वं न विरुध्यते, विजयादिषु त्वसङ्ख्या-तकालो विरहः सचद्विगुणोतोऽपि स एव, सर्वार्थःसिद्धे पल्योपमसङ्खयेयभागः सोऽपि द्विगुनितः सङ्घयेयभाग एव स्यादतएव उक्तं 'विजयवेजयंतजयंतापराजियाणं असंखेज्जाई वाससहस्साई' इत्यादीति। जीवादीनेव भङ्गयन्तरेणाह-'जीवाण' मित्यादि, 'सोपचयाः' सवृद्धयः प्राक्तनेष्वन्येषामुत्पादात् “सापचयाः'प्राक्तनेभ्यः केषाञ्चिदुद्वर्तनात्सहानयः ‘सोपचयसापचयाः' उत्पादोद्वर्त्तनाभ्यां वृद्धिहान्योर्युगपद्भावात् ‘सापचयाः' प्राक्तनेभ्यः केषाञ्चिदुद्वर्त्तनात्सहानयः ‘सोपचयसापचयाः' उत्पादोद्वर्त्तनाभ्यां वृद्धिहान्योर्युगपद्भावात्, निरुपचयनिरपचयाः उत्पादोद्वर्त्तनयोरभावेन वृद्धिहान्योरभावात्, ननूपचयो वृद्धिरपचयस्तु हानि, युगपद्द्वयाभावरूपञ्चावस्थितत्वं, एवं च शब्दभेदव्यतिरेकेण कोऽनयोः सूत्रयोर्भेदः?, उच्यते, पूर्वं परिमाण मात्रमभिप्रेतम् । इह तु तदनपेक्षमुत्पादोद्वर्त्तनामात्रं, ततश्चेह तृतीयभङ्कके पूर्वोक्तवृद्धयादिविकल्पानां त्रयमपि स्यात्, तथाहि-बहुतरोत्पादे वृद्धिर्वहुत्तरोद्वर्त्तने च हानि, समोत्पादोद्वर्तनयोश्चावस्थितत्वमित्येवं भेद इति । ‘एगिदिया तइयपए'त्ति सोपचयसापचया इत्यर्थः, युगपदुत्पादोद्वर्तनाभ्यां वृद्धिहानिभावात, शेषभङ्गकेषु तु ते न संभवन्ति, प्रत्येकमुत्पादोद्वर्तनयोस्तद्विरहस्य चाभावादिति । 'अवट्ठिएहिंति निरपचयनिरपचयेषु 'वक्कंतिकालो भानियध्वो'त्ति विरहकालो वाच्यः॥ शतकं-५ उद्देशकः-८ समाप्तः -शतकं-५ उद्देशकः-९:वृ. इदं किलार्थःजातं गौतमो राजगृहे प्रायः पृष्टवान् बहुशो भगवतस्तत्र विहारादिति राजगृहादिस्वरूपनिर्णयपरसूत्रप्रपञ्च नवमोद्देशकमाह मू. (२६४) तेणं कालेणं तेणं समएणं जाव एवं वयासी-किमिदं भंते ! नगरं रायगिहति पवुच्चइ?, किं पुढवी नगरं रायगिहंति पवुच्चइ, आऊ नगरं रायगिहंति पवुच्चइ ? जाव वणस्सइ ?, जहा एयणुद्देसइ पंचिंदियतिरिक्खजोनियाणं वत्तव्वया तहा भानियव्वं जाव सचित्ताचितमीसयाई दव्वाइं नगरं रायगिहंति पवुच्चइ? गोयमा ! पुढवीवि नगरं रायगिहति पयुच्चइ जाव सद्यत्ताचित्तमीसियाई दव्वाइं नगरं रायगिहंति पवुयइ । से केणटेणं?, गोयमा ! पुढवी जीवातिय अजीवातिय नगरं रायगिहति पवुच्चई जाव सचित्ताचित्तमीसियाइं दव्वाइं जीवातिय अजीवातिय नगरं रायगिहंति पवुच्चति से तेणद्वेणं तं चेव॥ वृ. 'तेण'मित्यादि, ‘जहा एयणुद्देसए"त्तिएजनोद्देशकोऽस्यैव पञ्चमशतस्य सप्तमः, तत्र पञ्चेन्द्रियतिर्यग्वक्तव्यता 'टङ्काकूडा सेला सिहरी'त्यादिका योक्ता सा इह भनितव्येति । अत्रोत्तरं-'पुढवीवि नगर'मित्यादि, पृथिव्यादिसमुदायोराजगृहं, न पृथिव्यादिसमुदायाध्ते राजगृहशब्दप्रवृत्ति, पुढवी जीवाइय अजीवाइयनगरं रायगिहंतिपवुच्चइत्तिजीवाजीवस्वभावं राजगृहमितिप्रतीतं, ततश्च विवक्षिता पृथिवी सचेतनाचेतनत्वेनजीवाश्चाजीवाश्चेति राजगृहमिति Page #265 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं ५/-/९/२६४ २६२ प्रोच्यत इति । पुद्गलाधिकारादिदमाह मू. (२६५) से नूणं भंते! दिया उज्जोए रातिं अंधयारे ?, हंता गोयमा ! जाव अंधयारे । सेकेणट्टेणं० ?, गोयमा ! दिया सुभा पोगगला सुभे पोग्गलपरिणामे रातिं असुभा पोग्गला असुभे पोग्गलपरिणामे से तेणट्टेणं० । नेरइया णं भंते! किं उज्जोए अंधयारे ?, गोयमा ! नेरइयाणं नो उज्जीए अंधयारे, से केणट्टेणं० ?, गोयमा ! नेरइया णं असुहा पोग्गला असुभे पोग्गलपरिणामे से तेणट्टेणं० 1 असुरकुमाराणं भंते! किं उज्जोए अंधयारे ?, गोयमा ! असुरकुमाराणं उज्जोए नो अंधयारे सेकेणट्टेणं ?, गोयमा ! असुरकुमाराणं सुभा पोग्गला सुभे पोग्गलपरिणामे, से तेणद्वेणं एवं बुच्चइ, एवं जाव थनिय कुमाराणं, पुढविकाइया जाव तेइंदिया जहा नेरइया । चउरिदियाणं भंते! किं उज्जोए अंधयारे ?, गोयमा ! उज्जोएवि अंधयारेवि, से केणट्टेणंο गोयमा ! चउरिंदियाणं सुभासुभा पोग्गला सुभासुभे पोग्गलपरिणामे, से तेणद्वेणं एवं जाव मणुस्साणं वाणमंतरजोतिसवेमानिय जहा असुरकुमारा ।। वृ. 'से नून' मित्यादि, 'दिवा सुभा पोग्गल'त्ति 'दिवा' दिवसे शुभाः पुद्गला भवन्ति, किमुक्तं भवति ? - शुभः पुद्गलपरिणामः स चार्ककरसम्पर्कात्, 'रत्तिं ' ति रात्रौ 'नेरइयाणं असुभा पोग्गल 'त्ति तत्क्षेत्रस्य पुद्गलशुभतानिमित्तभूतरविकरादिप्रकाशकवस्तुवर्जितत्वात्, 'असुरकुमाराणं सुभा पोग्गल' त्ति तदाश्रयादीनां भास्वरत्वात् । 'पुढविकाइए' इत्यादि, पृथिवीकायिकादयस्त्रीन्द्रियान्ता यथा नैरयिका उक्तास्तथा वाच्याः, एषां हि नास्त्युदद्योतोऽन्धकारं चास्ति, पुद्गलानामशुभत्वात्, इह चेयं भावना - एषामेतत्क्षेत्रे सत्यपि रविकरादिसंपर्के एषां चक्षुरिन्द्रियाभावेन दृश्यवस्तुनो दर्शनाभावाच्छुभपुद्गलकार्याकरणेना शुभाः पुद्गला उच्यन्ते ततश्चैषामन्धकारमेवेति । 'चउरिंदियाणं सुभासुभे पोग्गल त्ति एषां हि चक्षुसद्भावे रविकरादिसद्भावे दृश्यार्थावबोधहेतुत्वाच्छुभाः पुद्गलाः, रविकराद्यभावे त्वर्थावबोधाजनकत्वादशुभा इति । मू. (२६६) अस्थि णं भंते! नेरइयाणं तत्थगयाणं एवं पन्नायति-समयाति वा आवलियाति वा जाव ओसप्पिणीत वा उस्सप्पिणीति वा, नो तिणट्टे समट्टे । से केणट्टेणं जाव समयाति वा आवलियाति वा ओसप्पिणीति वा उस्सप्पिणीति वा?, गोयमा ! इहं तेसिं माणं इहं तेसिं पमाणं इहं तेसिं पन्नायति, तंजहा समयाति वा जाव उस्सप्पिणीति वा । से तेणट्टेणं जाव नो एवं पन्नायए, तंजहा- समयाति वा जाव उस्सप्पिणीति वा, एवं जाव पंचेदियतिरिक्खजोनियाणं, अत्थि णं भंते! मणुस्साणं एवं पन्नायति, तंजहा- समयाति वा जाव उस्सप्पिणीति वा?, हंता ! अत्थि । सेकेणट्टेणं० ? गोयमा ! इंह तेसिं माणं इहं तेसिं प्रमाणं इहं चेव तेसिं एवं पन्नायति, तंजा - समयाति वा जाव उस्सप्पिणीति वा से तेण०, वाणमंतरजोतिसवेमानियाणं जहा नेरइयाणं । वृ. पुद्गला द्रव्यमिति तच्चिन्ताऽनन्तरं कालद्रव्यचिन्तासूत्रम् -'तत्थ गयाणं' ति नरके स्थितैः षष्ठयास्तृतीयार्थः त्वात्, 'एवं पन्नायति' त्ति इदं हिविज्ञायते 'समयाइव' त्ति समया इति वा 'इहंते Page #266 -------------------------------------------------------------------------- ________________ २६३ शतकं-५, वर्गः-, उद्देशकः-९ सिंति इह' मानुष्यक्षेत्रे तेषां' समयादीनां 'मानं परिमाणम्, आदित्यगतिसमभिव्यङ्गयत्वात्तस्य, आदित्यगतेशच मनुष्यक्षेत्र एवभावात् नरकादौ त्वमादिति, 'इहंतेसिंपमाणं ति 'इह' मनुष्यक्षेत्रे तेषां-समयादीनां प्रमाण-प्रकृष्टं मानं सूक्ष्ममानमित्यर्थः, तत्र मुहूर्तस्तावन्मानं तदपेक्षया लवः सूक्ष्मत्वात्प्रमाणं तदपेक्षया स्तोकः प्रमाणं लवस्तु मानमित्येवं नेयं यावत्समय इति। ततश्च ‘इहं तेसिमित्यादि, 'इह' मर्त्यलोके मनुजैस्तेषां-समयादीनां सम्बन्धि ‘एवं' वक्ष्यमाणस्वरूपंसमयत्वाधेव ज्ञायते, तद्यथा-'समयाइति वे' त्यादि, इहचसमयक्षेत्राद्बहिर्वर्तिनां सर्वेषामपि समयाद्यज्ञानमवसेयं, तत्र समयादिकालस्याभावेन तद्वयवहाराभावात्, तथा पञ्चेन्द्रियतिर्यञ्चो भवनपतिव्यन्तरज्योतिष्काश्च यद्यपि केचित् मनुष्यलोके सन्ति तथापि तेऽल्पाः प्रायस्तदव्यहारिणश्च इतरे तु वहव इति तदपेक्षया ते न जानन्तीत्युच्यत इति । कालनिरूपणाधिकाराद्रात्रिन्दिवलक्षणविशेषकालनिरूपणार्थःमिदमाह मू. (२६७) तेणं कालेणं २ पासावच्चिजा थेरा भगवंतो जेणेव समणे भगंव महावीरे तेणेव उवागच्छंति २ समणस्स भगवओ महावीरस्स अदूरसामंते ठिचा एवं वदासी-से नूनं भंते असंखेज्जे लोए अनंता रातिदिया उप्पजिंसु वा उप्पजंति वा उप्पजिस्संति वा विगच्छिंसु वा विगच्छंति वा विगच्छिरसंति वा परित्ता रातिदिया उप्पजिंसु वा ३ विगञ्छिसुवा ३?, हंताअञ्जो असंखेजे लोए अनंता रातिदिया तं चेव, से केणट्टेणं जाव विगच्छिस्संति वा? से नूनं भंते ! अज्जो ! पासेणं अरहया पुरिसादानीएणं सासए लोए वुइए अनादीए अणवदग्गे परित्ते परिवुडे हेटा विच्छिन्ने मज्झे संखित्ते उप्पिं विसाले अहे पलियंकसंठिए मज्झे वरवइरविग्गहिते उप्पिं उद्धमुइंगाकारसंठिए(तं)सिच णंसासयंसि लोगंसिअनादियंसि अणवदग्गंसि परित्तंसिपरिवडसिहेट्ठा विच्छिन्नसिमझेसंखित्तंसि उप्पिं विसालंसिअहे पलियंकसंठियंसि मज्झे वरवइरविग्गहियंसि उप्पिंउद्धमुइंगाकारसंठियंसि अनंताजीवधणा उपज्जित्ता २ निलीयंति परित्ता जीवघणा उप्पञ्जित्ता र निलीयंति से नूनं भूए उप्पन्ने विगए परिणए अजीवेहिं लोक्कति पलोक्कइ, जे लोकइ से लोए?, हंता भगवं!, से तेणटेणं अञ्जो! एवं वुच्चइ असंखेज्ने तं चेव। तप्पभितिचणंतेपासावचेजा थेरा भगवतो समणं भगवं महावीरं पञ्चभिजाणंति सव्वन्नू सव्वदरिसी, तएणं ते थेरा भगवंतो समणं भगवं महावीरं वंदति नमसंति २ एवं वदासि-इच्छामि णं भंते ! तुब्भं अंतिए चाउञ्जामाओ धम्माओ पंचमहब्वइयं सप्पडिक्कमणं धम्म उवसंपञ्जित्ता णं विहरित्तए, अहासुहं देवाणुप्पिया! मा पडिबंधंकरेह, तएणंते पासावच्चिा थेरा भगवंतोजाव चरिमेहिं उस्सासनिस्सासेहिं सिद्धाजाव सव्वदुक्खप्पहीणा अत्थेगतिया देवा देवलोएसु उववन्ना वृ. 'तेणं कालेण'मित्यादि, तत्र असंखेज्जे लोए'त्ति असङ्ख्यातेऽसङ्ख्यातप्रदेशात्मकत्वात् लोके-चतुर्दशरज्ज्वात्मके क्षेत्रलोके आधारभूते 'अनता राइंदिय'त्तिअनन्तपरिमाणानि रात्रिन्दिवानिअहोरात्रानि 'उप्पजिंसुवा इत्यादि उत्पन्नानिवाउत्पद्यन्तेवा उत्पत्स्यन्तेवा, पृच्छातामयमभिप्रायःयदि नामासङ्ख्यातो लोकस्तदा तत्रानन्तानि तानि कथं भवितुमर्हन्ति ?, अल्पत्वादाधारस्य महत्त्वाचाधेयस्तेति,तथा परित्ता राइंदिय'त्तिपरीत्तानि-नियतपरिमाणानि नानन्तानि, इहायमभिप्रायः-यधनन्तानि तानि तदा कथं परीत्तानि ? इत विरोधः, अत्र हन्तेत्याधुत्तरं, अत्र चायमभिप्रायः-असङ्ख्यातप्रदेशेऽपि लोकेऽनन्ता जीवा वर्तते तथाविधस्वरूपत्वाद् । Page #267 -------------------------------------------------------------------------- ________________ २६४ भगवतीअगसूत्रं ५/-/९/२६७ एकत्राश्रये सहस्रादिसङ्ग्यप्रदीपप्रभा इव, ते चैकत्रै समयादिके कालेऽनन्ता उत्पद्यन्ते विनश्यन्तिच, सच समयादिकालस्तेषु साधारणशरीरावस्थायामनन्तेषु प्रत्येकशरीरावस्थायां च परीत्तेषु प्रत्येकं वर्तते, तत्स्थितिलक्षणपर्यायरूपत्वात्तस्य, तथा च कालोऽनन्तः परीत्तश्च भवतीति, एवंचासङ्खयेयेऽपि लोके रात्रिन्दिवान्यनन्तानि परीत्तानिच कालत्रयेऽपियुज्यन्त इति एतदेव प्रश्नपूर्वकंतत्संमतजिनमतेनदर्शयन्नाह-सेनून'मित्यादि, भे'त्तिभवतांसम्बन्धिना 'अञ्जो'त्ति हे आर्या ! 'पुरिसादानीएणं'ति पुरुषाणांमध्ये आदानीयः-आदेयः पुरुषादानीयस्तेन 'सासए'त्ति प्रतिक्षणस्थायी, स्थिरइत्यर्थः, 'बुइए'त्ति उक्तः, स्थिरश्चोत्पत्तिक्षणादारभ्य रयादित्यत आह-'अनाइएत्तिअनादिकः, सचसान्तोऽपि स्याद्भव्यत्ववदित्याह-'अनवयग्गेत्तिअनवदनःअनन्तः परित्तेति परिमितः प्रदेशतः, अनेन लोकस्यासङ्ख्येयत्वं पार्श्वजिनस्यापि संमतमिति दर्शितम्। तथा 'परिवुडे'त्ति अलोकेन परिवृतः 'हेट्टा विच्छिन्ने'त्ति सप्तर विस्तृतत्वात् 'मझे संखित्ते'त्ति एकरजुविस्तारत्वात् 'उप्पिं विसाले'त्ति ब्रह्मलोकदेशस्य पञ्चरज्जुविस्तारत्वात्, एतदेवोपमानतः प्राह-'अहे पलियंकसंठिए'त्ति उपरिसङ्कीर्णत्वाधोविस्तृतत्वाभ्यां 'मज्झे वरवइरविग्गहिए'त्ति वरवज्रवद्विग्रहः-शरीरमाकारो मध्यक्षामत्वेन यस्य स तथा, स्वार्थिःकश्चेकप्रत्ययः, 'उप्पिं उद्धमुइंगागारसंठिए'त्तिऊर्दोन तुतिरश्चीनो यो मृदङ्गस्तस्याकारेण संस्थितो यः स तथा, मल्लकसंपुटाकार इत्यर्थः, 'अनंता जीवघण'त्ति ‘अनन्ताः' परिमाणतः सूक्ष्मादिसाधारण- शरीराणां विवक्षितत्वात्, सन्तत्यपेक्षया वाऽनन्ताः, जीवसन्ततीनामपर्यवसानत्वात् जीवाश्च ते घनाश्चानन्तपर्यायसमूहरूपत्वादसङ्ख्येयप्रदेशपिण्डरूपत्वाच्च जीवघनाः, किमित्याह-'उप्पज्जित्ते'ति उत्पद्योत्पद्य 'विलीयन्ते' विनश्यन्ति, तथा ‘परीत्ता' प्रत्येकशरीरा अनपेक्षितातीतानागतसन्तानतयावा सङ्क्षिप्ताः, जीवधना इत्यादितथैव, अनेन च प्रश्ने यदुक्तम् 'अनंता राइंदिया' इत्यादि तस्योत्तरंसूचितं, यतोऽनन्तपरीत्तजीवसम्बन्धात्कालविशेषा अप्यनन्ताः परीत्ताश्च व्यपदिश्यन्तेऽतो विरोधः परिहतो भवतीति । अथ लोकमेव स्वरूपत आह _ 'से (नून) भूए'त्तियत्रजीवधनाउत्पद्य २ विलीयन्तेस लोकोभूतः-सद्भूतो भवनधर्मयोगात्, सचानुत्पत्तिकोऽपि स्याद्यथा नयमतेनाकाशमत आह-उत्पन्नः, एवंविधश्चान-श्वरोऽपि स्याद् यथा विवक्षितघटाभाव इत्यत आह-विगतः,स चानन्वयोऽपि किल भवतीत्यतआह-परिणतःपर्यायान्तरानि आपनो न तु निरन्वयनासेन नष्टः । ___ अथ कथमयमेवंविधो निश्चीयते? इत्याह-'अजीवेहिंति अजीवैः' पुद्गलादिभिः सत्तां बिभ्रद्भिरुत्पद्यमानैर्विगच्छद्भिः परिणमद्भिश्च लोकानन्यभूतैः ‘लोक्यते' निश्चीयते प्रलोक्यते' प्रकर्षेण निश्चीयते, भूतादि धर्मकोऽयमिति, अत एव यथार्थःनामाऽसाविति दर्शयन्नाह-'जे लोक्कइ से लोए'त्ति यो लोक्यते-विलोक्यते प्रमाणेन स लोको-लोकशब्दवाच्यो भवतीति, एवं लोकस्वरूपाभिधायकपार्श्वजिनवचनसंस्मरणेन स्ववचनं भगवान् समर्थिःतवानिति । 'सपडिक्कमणं'ति आदिमान्तिमजिनयोरेवावश्यंकरणीयः सप्रतिक्रमणो धर्मोऽन्येषां तु कदाचिअतिक्रमणं, आह च Page #268 -------------------------------------------------------------------------- ________________ २६५ शतकं-५, वर्गः-, उद्देशकः-९ ॥१॥ “सपडिक्कमणो धम्मो पुरिमस्स य पच्छिमस्स य जिनस्स। ___ मज्झिमगाण जिणाणं कारणजाए पडिक्कमणं ।।"ति।। अनन्तरं देवलोएसुउववना । इत्युक्तमतो देवलोकनरूपणसूत्रम्-'कतिविहाण"मित्यादि मू. (२६८) कतिविहा णं भंते ! देवलोगा पन्नत्ता ?, गोयमा ! चउबिहा देवलोगा पन्नत्ता, तंजहा-भवणवासीवाणमंतरजोतिसियवेमानियभेदेण, भवणवासी दसविहा वाणमंतरा अट्ठविहा जोइसिया पंचविहा वेमानिया दुविहा। मू. (२६९) किमियं रायगिहंति य उज्जोए अंधयार समए य । पासंतिवासि पुच्छा रातिदिय देवलोगा य । मू. (२७०) सेवं भंते ! २ ति।। शतकं-५ उद्देशकः-९ समाप्तः -शतकं-५ उद्दशेकः-१०:वृ. अनन्तरोद्देशकान्ते देवा उक्ता इति देवविशेषभूतं चन्द्रं समुद्दिश्य दशमोद्देशकमाह, तस्य चेदं सूत्रम् मू. (२७१) तेणं कालेणं तेणं समएणं चंपानामं नयरी जहा पढमिल्लो उद्देसओ तहा नेयव्वो एसोवि, नवरं चंदिमा भानियव्वा ।। दृ. 'तेणं कालेण'मित्यादि, एतच्च चन्द्राभिलापेन पञ्चमशतकप्रथमोद्देशकवन्नेयमिति ।। शतकं-५ उद्देशकः-१० समाप्तः श्रीरोहणानेरिव पञ्चमस्य, शतस्य देशानिव साधुशब्दान् । विभिद्य कुश्येव बुधोपदिष्टया, प्रकाशिताः सन्मनिवन्मयाऽर्थाः ॥१॥ शतकं-५ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरिविरचिता भगवतीअङ्गसूत्रे सप्तमशतकस्य टीका परिसमाप्ता । (शतकं-६) वृ. व्याख्यातं विचित्रार्थं पञ्चमं शतं, अथावसरायातं तथाविधमेव षष्ठमारभ्यते, तस्य चोद्देशकार्थःसङ्ग्रहणी गाथेयम्मू. (२७२) वेयण १ आहार २ महस्सवे य ३ सपएस ४ तमुए य ५। भविए ६ साली७ पुढवी ८ कम्म ९ अन्नउत्थी १० दस उद्वगंमि सए । वृ. 'वेयणे’त्यादि, तत्र 'वेयण'त्ति महावेदनो महानिर्जर इत्याद्यर्थ:प्रतिपादनपरः प्रथमः १ 'आहार'त्ति आहाराद्यर्थाभिधायको द्वितीयः २ 'महस्सवे य'त्ति महाश्रयवस्य पुद्गला बध्यन्ते इत्याद्यर्थाभिधानपरस्तृतीयः ३ ‘सपएस'त्ति सप्रदेशोजीवोऽप्रदेशोवाइत्याद्यर्थाभिधायकश्चतुर्थः४ 'तमुएयत्तितमस्कायार्थःनिरूपणार्थः पञ्चमः ५। भविए'त्तिभव्योनारकत्वादिनोत्पादस्य योग्यस्तद्वक्तव्यताऽनुगतः षष्ठः ६ 'सालि'त्तिशाल्यादिधान्यवक्तव्यताऽऽश्रितः सप्तमः ७ 'पुढवित्ति Page #269 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं ६/-/१/२७२ रत्नप्रभादिपृथिवीवक्तव्यताऽर्थोऽष्टमः ८ 'कम्म' त्ति कर्मबन्धाभिधायको वनमः ९ 'अन्नउत्थि 'त्ति अन्ययूथिकवक्तव्यतार्थो दशमः १० इति । २६६ -: शतकं - ६ उद्देशकः-१ : मू. (२७३) से नूनं भंते! जे महावेदणे से महानिज्जरे जे महानिज्जरे से महावेदणे, महावेदणस्स य अप्पवेदणस्स य से सेए जे पसत्यनिज्जराए ?, हंता गोयमा ! जे महावेदणे एवं चैव । छट्टसत्तमासु णं भंते! पुढवीसु नेरइया महावेयणा ?, हंता महावेयणा, ते णं भंते! समणेहिंतो निग्गंथेहिंतो महानिज्जरतरा ?, गोयमा ! नो तिणट्टे समट्टे, से केणट्टेणं भंते! एवं वुञ्च्चइ जे महावेदणे जाव पसत्थनिजराए ? गोयमा से जहानामए-दुवे वत्था सिया, एगे वत्थे कध्मरागरत्ते एगे वत्थे खंजणरागरत्ते, एएसि णं गोयमा ! दोहं वत्थाणं कयरे वत्थे दुधोयतराए चेव दुवामतराए चैव दुपरिकम्मतराए चेव कयरे वा वत्थे सुधोयतराए चेव सुवामतराए चेव सुपरिकम्मतराए चेव ?, जे वा से वत्थे कद्दमरागरते जे वा से वत्थे खंजणरागरत्ते ?, भगवं ! तत्थ णं जे से वत्थे कद्दमरागरत्ते से णं वत्थे दुधोयतराए चेव दुवामतराए चैव दुष्परिकम्मतराए चैव । एवामेव गोयमा ! नेरइयाणं पावाई कम्पाइं गाढीकयाइं चिक्कणीकयाइं (अ) सिलिट्टीकयाई खिलीभूयाइं भवंति संपगाढंपि य णं ते वेदणं वेदेमाणा नो महानिज्जरा नो महापज्जवसाणा भवंति, से जहा वा केइ पुरिसे अहिगरणि आकोडेमाणे महया २ सहेणं महया २ घोसेणं महया २ परंपराधाएणं नो संचाएइ तीसे अहिगरणीए केई अहाबायरे पोग्गले परिसाडित्तए एवामेव गोयमा ! नेरइयाणं पावाइं कम्माई गाढीकयाइं जाव नो महापज्जवसाणाइं भवंति । भगवं ! तत्थ जे से वत्थे खंजणरागरत्ते से णं वत्थे सुधोयतराए चेव सुवामतराए चैव सुपरिकम्मतराए चेव, एवामेव गोयमा ! समणाणं निग्गंथाणं अहाबायराई कम्माई सिढिलीकयाई निट्टियाई कडाई विष्परिणामियाइं खिप्पामेव विद्धत्थाइं भवंति, जावतियं तवतियंपिणं ते वेदणं वेदेमाणे महानिज्जरा महापज्जवसाणा भवंति। से जहानामए-केइ पुरिसे सुक्कतणहत्थयं जायतेयंसि पक्खिवेज्जा से नूनं गोयमा ! से सुक्के तणहत्थए जायतेयंसि पक्खित्ते समाणे खिप्पामेव मसमसाविजति हंता मसमसाविजति । एवामेव गोयमा ! समणाणं निग्गंथाणं अहाबायराई कम्माई जाव महापज्जवसाणा भवंति, से जहानामए केइ पुरिसे तत्तंसि अयकवल्लंसि उदगबिंदू जाव हंता विद्धंसमागच्छइ, एवामेव गोयमा ! समणाणं निग्गंथाणं जाव महापज्जवसाणा भवंति, से तेणट्टेणं जे महावेदणे से महानिजरे जाव निजराए । वृ. 'से नूनं भंते ! जे महावेयणे' इत्यादि, 'महावेदनः ' उपसर्गादिसमुद्भूतविशिष्टपीडः 'महानिर्जर: ' विशिष्टकर्मक्षयः, अनयोश्चान्योऽन्याविनाभूतत्वाविर्भावनाय 'जे महानिज्जरे' इत्यादि प्रत्यावर्त्तनमित्येकः प्रश्नः, तथा महावेदनस्य चाल्पवेदनस्य च मध्ये स श्रेयान् यः 'प्रशस्तनिर्जराकः' कल्याणानुबन्धनिर्जर इत्येष च द्वितीयः प्रश्नः, प्रश्नता च काकुपाठादवगम्या, हन्तेत्याद्युत्तरं, इह च प्रथमप्रश्नस्योत्तरे महोपसर्गकाले भगवान् महावीरो ज्ञातं द्वितीयस्यापि स एवोपसर्गानुपसर्गावस्थायामिति । Page #270 -------------------------------------------------------------------------- ________________ शतकं ६, वर्ग:-, उद्देशकः- १ २६७ यो महावेदनः स महानिर्जर इति यदुक्तं तत्र व्यभिचारं शङ्कमान आह- 'छट्टी' त्यादि, 'दुधोयतराए 'त्ति दुष्करतरधावनप्रक्रियं 'दुवातमतराए' त्ति 'दुर्वाम्यतरकं' दुस्त्याज्यतरकलङ्कं 'दुष्परिकम्मतराए' त्ति कष्टकर्त्तव्यतेजोजननभङ्गकरणादिप्रक्रियम्, अनेन च विशेषणत्रयेणापि दुस्त्याज्यतरकलङ्कं 'दुष्परिकम्मतराए' त्ति कष्टकर्त्तव्यतेजोजननभङ्गकरणादिप्रक्रियम्, अनेन च विशेषणत्रयेणापि दुर्विशोध्यमित्युक्तं, 'गाढीकयाई' ति आत्मप्रदेशैः सह गाढबद्धानि सनसूत्रगाढबद्धसूचीकलापवत् 'चिक्कणीकयाई' ति सूक्ष्मकर्मस्कन्धानां सरसतया परस्परं गाढसम्बन्धकरणतो दुर्भेदीकृ तानि तताविधमृत्पिण्डवत् । (अ)सिलिट्ठिकयाइं’तिनिधत्तानि सूत्रबद्धाग्नितप्तलोहशलाकाकलापवत् 'खिलीभूतानि' अनुभूतिव्यतिरिक्तोपायान्तरेण क्षपयितुमशक्यानि निकाचितानीत्यर्थः, विशेषणचतुष्टयेनाप्येतेन दुर्विशोध्यानि भवन्तीत्युक्तं भवति, एवं च 'एवामेवे' त्याद्युपनयवाक्यं सुघटनं स्याद्, यतश्च तानि दुर्विशोध्यानि स्युस्ततः 'संपगाढ' मित्यादि 'नो महापजवसाणा भवंति त्ति, अनेन महानिर्जराया अभावस्य निर्वाणाभावलक्षणं फलमुक्तमिति नाप्रस्तुतत्वमित्याशङ्कनीयमिति । तदेवं यो महावेदनः स महानिर्जर इति विशिष्टजीवापेक्षमवगन्तव्यं न पुनर्नारिकादिक्लिष्टकर्मजीवापेक्षं, यदपि यो महानिर्जरः स महावेदन इत्युक्तं तदपि प्रायिकं, यतो भवत्ययोगी महानिर्जरो महावेदनस्तु भजनयेति । 'अहिगरनि' त्ति अधिकरणी यत्र लोहकारा अयोधनेन लोहानि कुट्टयन्ति 'आउडेमाणे' त्ति अकुट्टयन् 'सणं'ति अयोधनघातप्रभवेण ध्वनिना पुरुषहुङ्कृतिरूपेण वा 'घोसेणं' ति तस्यैवानुनादेन 'परंपराघाएणं ति परम्परा - निरन्तरता तप्रधानो घातः- ताडनं परम्पराघातस्तेन उपर्युपरिघातेनेत्यर्थः, 'अहाबायरे 'त्ति स्थूलप्रकारान्, 'एवामेवे 'त्याद्युपनये 'गाढीकयाइं' इत्यादिविशेषणचतुष्केण दुष्परिशाटनीयानि भवन्तीत्युक्तं भवति, 'सुधोयतराए' इत्यादि । अनेन सुविशोध्यं भवतीत्युक्तं स्यात्, 'अहाबायराई' ति स्थूलतरस्कन्धान्यसाराणीत्यर्थः 'सिढिलीकयाई' ति श्लथीकृतानि मन्दविपाकीकृतानि 'निट्टियाइं कयाई' ति निस्सत्ताकानि विहितानि ‘विपरिणामियाई’ति विपरिणामं नीतानि स्थितिधातरसघातादिभिः, तानि च वेदना उक्ता, सा च करणतो भवतीति करणसूत्रं, तत्र मू. (२७४) कतिविहे णं भंते! करणे पत्रत्ते ?, गोयमा ! चउव्विहे करणे पन्नत्ते, तंजहामनकरणे वइकरणे कायकरणे कम्मकरणे। नेरइयाणं भंते! कतिविहे करणे पन्नत्ते ?, गोयमा चउव्विहे पन्नत्ते, तंजहा- मनकरणे वइकरणे कायकरणे कम्मकरणे ४, पंचिंदियाणं सव्वेसिं चउव्विहे करणे पत्ते | एगिंदियाणं दुविहे कायकरणेय, विगलेदियाणं ३-वइकरमे कायकरणे कम्मकरणे नेरइयाणं भंते! किं करणओ असायं वेयणं वेयंति अकरणओ असायं वेयणं वेदेति ?, गोयमा ! नेरइयाणं करणओ असायं वेयणं वेयंति नो अकरणओ असायं वेयणं वेयंति । से केणट्टेणं ० ?, गोयमा ! नेरइयाणं चउव्विहे करणे पन्नत्ते, तंजहा- मणकरणे वइकरणे कायकरणे कम्मकरणे, इच्चेएणं चउव्विहेणं करणेणं नेरइया करणओ असायं वेयणं वेयंति नो अकरणओ, से तेणट्टेणं० । असुरकुमाराणं किं करणओ अकरणओ ?, गोयमा ! करणओ नो अकरणओ, से केण Page #271 -------------------------------------------------------------------------- ________________ २६८ भगवतीअङ्गसूत्रं ६/-/१/२७४ टेणं०?, गोयमा! असुरकुमाराणंचउबिहे करणे पन्नत्ते, तंजहा-मनकरणे वयकरणे कायकरणे कम्मकरणे, इच्चेएणं सुभेणं करणेणं असुरकुमाराणं करणओ सायं वेयणं वेयंति नो अकरणओ, एवं जाव थनियकुमाराणं| पुढविकाइयाणं एवामेव पुच्छा, नवरं इच्छेएणं सुभासुभेणं करणेणं पुढविकाइया करणओ वेमायाए वेयणं वेयंति नो अकरणओ, ओरालियसरीरा सव्वे सुभासुभेणं वेमायाए । देवा सुभेणं सायं ।। वृ. 'कम्मकरणं ति कर्मविषयं करणं-जीववीर्यं बन्धनसङ्कमादिनिमित्तभूतं कर्मकरणं 'वेमायाए'त्ति विविधमात्रया कदाचित्सातां कदाचिदसातामित्यर्थः । मू. (२७५) जीवा णं भंते ! किं महावेयणा महानिञ्जरा १ महावेदणा अप्पनिजरा २ अप्पवेदणा महानिजरा ३ अप्पवेदणा अप्पनिजरा ४?, गोयमा! अत्थेगतिया जीवा महावेदणा महानिजरा १ अत्यंगतिया जीवा महावेयणा अप्पनिजरा २ अत्यंगतिया जीवा अप्पवेदणा महानिजरा ३ अत्थेगतिया जीवा अप्पवेदणा अप्पनिजरा४। से केणडेणं०?, गोयमा! पडिमापडिवन्नए अनगारे महावेदणे महानिजरे छट्ठसत्तमासु पुढवीसु नेरइया महावेदणा अप्पनिजरा सेलेसिं पडिवनए अनगारे अप्पवेदणे महानिजरे अनुत्तरोववाइया देवा अप्पवेदणा अप्पनिजरे अनुत्तरोववाइया देवा अप्पवेदणा अप्पनिञ्जरा, सेवं भंते २ ति। मू. (२७६) महवेदणे य वत्थे कहमखंजणमए य अहिगरणी। तणहत्थे यकवल्ले करण महावेदणा जीवा।। वृ. 'महावेयणे इत्यादि सङ्ग्रहगाथा गतार्थाः॥ शतकं-६ उद्देशकः-१ समाप्तः -शतकं-६ उद्देशकः-२:वृ.अनन्तरोद्देशको यएतेसवेदनाजीवा उक्तास्तेआहारका अपि भवन्तीत्याहारोद्देशकः मू. (२७७) रायगिहनगरंजावएवं वयासी-आहारुहेसो जो पन्नवणाए सो सम्बोनिरवसेसो नेयव्यो । सेवं भंते ! सेवं भंते ! ति।। वृ.सच प्रज्ञापनायामिव दृश्यः, एवंचासौ-नेरइयाणभंते! किं सच्चित्ताहारा १ अच्चित्ताहारा २ मीसाहारा ३?, गोयमा ! नो सच्चित्ताहारा १ अञ्चित्ताहारा २ नो मीसाहारा ३' इत्यादि ।। शतकं-६ उद्देशकः-२ समाप्तः - शतकं-६ उद्देशकः-:-३ वृ. अनन्तरोद्देशके पुद्गला आहारताश्चिन्तिताः, इह तु बन्धादि इत्येवंसम्बन्धस्य तृतीयोद्देशकस्यादावर्थःसङ्ग्रहगाथाद्वयम्मू. (२७८) बहुकम्मवत्थपोग्गलपयोगसावीससा य सादीए । कम्महितीस्थिसंजय सर्म इट्टी य सन्नी य ।। वृ. 'बहुकम्मे त्यादि, बहुकम्मत्तिमहाकर्म सर्वतः पुद्गला बध्यन्त इत्यादि वाच्यं, 'वत्थे पोग्गला पयोगसा वीससा यत्ति यथा वस्त्रे पुद्गलाः प्रयोगतो विश्रसातश्च चीयन्ते किमेवं Page #272 -------------------------------------------------------------------------- ________________ शतकं-६, वर्गः-, उद्देशकः-३ जीवानामपीति वाच्यं, साइए'त्ति वस्त्रस्य सादि पुद्गलचयः, एवं किंजीवानामप्यसौ ? इत्यादि प्रश्नः, उत्तरं च वाच्यं 'कम्मट्टिईत्ति कर्मास्थितिवर्वाच्या, 'थिइ'त्ति किं स्त्री पुरुषादिर्वा कर्म वन्याति ? इति वाच्यं, संजय'त्ति किं संयतादि ? 'सम्मदिट्ठित्ति किं सम्यग्दृष्टयादि ?, एवं सज्ञी। मू. (२७९) भविय दंसण पज्जत्ते भासवपरत्त नाणजोगे य । अवओगाहारगसुहमचरिमबंधी य अप्पबहुं । वृ.भव्यो दर्शनी पर्याप्तको भाषकः परीत्तो ज्ञानी योगी उपयोगी आहारकः सूक्ष्मः चरमः 'बंधेय'त्तिएतानाश्रित्य बन्धो वाच्यः, अप्पबहुँतिएषामेव स्त्रीप्रभृतीनांकर्मबन्धकानांपरस्परेणाल्पबहुता वाच्येति। तत्र बहुकर्मद्वारे मू. (२८०) से नूनं भंते ! महाकम्मस्स महाकिरियस महासक्स्स महावेदणस्स सव्वओ पोग्गला बझंति सव्वओ पोग्गला चिजति सव्वओ पोग्गला उवचिजंति सया समियं च णं पोग्गला बझंति सया समियंपोग्गला चिअंति सया समियं पोग्गला उवचित्रंति सया समियं च गंतस्स आया दुरूवत्ताएदुवन्नत्ताएदुगंधत्ताएदुरसत्ताए दुफासत्ताए अनिट्टत्ताए अकंत० अप्पिय० असुभ० अमणुन्न० अमणामत्ताए अनिच्छियत्ताए अभिझियत्ताए अहत्ताए नो उद्धृत्ताए अकंत० अप्पिय० असुभ० अमणुन० अमणामत्ताए अनिच्छियत्ताए अभिन्झियत्ताए अहत्ताए नोउद्धृताए दुक्खत्ताए नो सुहत्ताए भुजो २ परिणमंति? हंता गोयमा ! महाकम्मस्स तं चेव । से केण्डेणं०?, गोयमा! से जहानामए-वत्थस्स अहयस्स वा धोयस्स वा तंतुगयस्स वा आनुपुव्वीए परिभुञ्जमाणस्स सव्वओ पोग्गला वज्झंति सव्वओ पोग्गला चिजंति जाव परिणमंति से तेणढेणं०। से नूनं भंते! अप्पासवस्स अप्पकम्मस्स अप्पकिरियस्स अप्पवेदणस्स सब्बओ पोग्गला भिजति सव्वओ पोग्गला छिर्जति सव्वओ पोग्गला विद्धंसंति सव्वओ पोग्गला परिविद्धंसंति सया समियं पोग्गला भिजति पोग्गला छिज्जति विद्धस्संति परिविद्धस्संति सया समियं चणं तस्स आया सुरूवत्ताए पसत्थं नेयम्बंजाव सुहुत्ताए नो दुक्खत्ताए भुजो २ परिणमंति?, हंता गोयमा जाव परिणमंति। सेकेणट्टेणं०?, गोयमा! से जहानामए-वत्थस्स जल्लियस्स वापंकियस्स वामइल्लियस्स वा रइल्लियस्स वा आनुपुवीए परिकम्मिञ्जमाणस्स सुद्धणं वारिणा धोवेमाणस्सपोग्गला भिजंति जाव परिणमंति से तेणढेणं०॥ वृ. 'महाकम्मस्से' त्यादि, महाकर्मणः स्थित्याद्यपेक्षया महाक्रियस्य' अलघुकाधिक्यादिक्रियस्य 'महाश्रवस्य' बृहन्मित्यात्वादिकर्मबन्धहेतुकस्य ‘महावेदनस्य' महापीडस्य 'सर्वतः' सर्वासु दिक्षु सर्वान् वा जीवप्रदेशानाश्रित्य बध्यन्ते आसङ्कलनतः चीयन्ते-बन्धनतः उपचीयन्तेनिषेकर- चनतः, अथवा बध्यन्ते-बन्धनतः चीयन्ते-निधत्ततः उपचीयन्ते निकाचनतः 'सया समियंति 'सदा सर्वदा, सदात्वं च व्यवहारतोऽसातत्येऽपि स्यादित्यत आह-समितं' सन्ततं 'तस्सआय'त्ति यस्य जीवस्य पुद्गला बध्यन्ते तस्यात्मा बाह्यात्मा शरीरमित्यर्थः । 'अनिद्वत्ताए'त्ति इच्छाया अविषयतया 'अकंतत्ताए'त्ति असुन्दरतया अप्पियत्ताए'त्ति Page #273 -------------------------------------------------------------------------- ________________ २७० भगवतीअगसूत्रं ६/-/३/२८० अप्रेमहेतुतया असुभत्ताए'त्ति इच्छाया अविषयतया ‘अकंतत्ताए'त्ति असुन्दरतया 'अप्पियताए'त्तिअप्रेमहेतुतया 'असुभत्ताए'त्तिअमङ्गल्यतयेत्यर्थः 'अमणुन्नत्ताए'त्ति न मनसा-भावतो ज्ञायते सुन्दरोऽयमित्यमनोज्ञस्तद्भावस्तत्ता तया, 'अमणामत्ताए'त्ति न मनसा अभ्यते-गम्यते संस्मरणतोऽमनोऽभ्यस्तभावस्तत्तातया, प्राप्तुमवाञ्छितत्वेन, अनिच्छियत्ताए'त्ति अनीप्सिततया प्राप्तुमनभिवाञ्छितत्वेन 'अभिज्झियत्ताए'त्ति भिध्या-लोभः सा संजाता यत्र सो भिध्यितो न भिध्यितोऽभिध्यितस्तद्भावसतत्ता तया 'अहत्ताए'त्ति जघन्यतया। ____ 'नोउद्धृत्ताए'त्तिनमुख्यतया अहयस्सव'त्तिअपरिभुक्तस्य धोयस्सव'तिपरिभुज्यापि प्रक्षालितस्य तंतुगयस्स वत्ति तन्त्रात्-तुरीवेमादेरपनीतमात्रस्य, बझंती'त्यादिना पदत्रयेणेह वस्त्रस्य पुद्गलानांच यथोत्तरंसम्बन्धप्रकर्ष उक्तः, 'भिञ्जति त्ति प्राक्तनसम्बन्धविशेषत्यागात् 'विद्धंसंति'त्ति ततोऽधः पापात् 'परिविद्धंसंति'त्तिनिशेषतया पातात् 'जल्लियस्स'त्ति 'यल्लिस्य' यानलगनधर्मोपतमलयुक्तस्य पंकियस्स'त्तिआईमलोपेतस्थ मइल्लियस्स'त्ति कठिनमलयुक्तस्य 'रइल्लियस्स'त्ति रजोयुक्तस्य परिकग्मिज्जमाणस्स'त्ति क्रियमाणशोधनार्थोपक्रमस्य ।। मू. (२८१) वत्थस्सणं भंते! पोग्गलोवचए किंपयोगसा वीससा?, गोयमा! पओगसावि वीससावि । जहा णं भंते ! वत्थस्स णं पोग्गलोवचए पओगसावि वीससावि तहा णं जीवाणं कम्मोवचए किं पओगसा वीससा?, गोयमा! पओगसा नो वीससा। सेकेणटेणं०?, गोयमा! जीवाणं तिविहे पओगे पन्नत्ते, तंजहा-मणप्पओगेवइ० का० इच्चेतेणं तिविहेणं पओगेणं जीवाणं कम्मोवचए पओगसा नो वीससा, एवं सव्वेसि पंचेंदियाणं तिविहे पओगे भानियव्वे०। पुढविकाइयाणं एगविहेणं पओगेणं एवं जाव वणस्सइकाइयाणं, विगलिंदियाणं दुविहे पओगे पन्नत्ते, तंजहा-वइपओगे य कायप्पओगे य, इच्छेतेणं दुविहेणं पओगेणं कम्मोवचए पओगसा नो वीससा, से एएणटेणं जाव नो वीससा एवं जस्स जो पओगोजाव वेमानियाणं । वृ. वस्त्रेत्यादिद्वारे 'पओगसा वीससा य'त्ति छान्दसत्वात्,'प्रयोगेण पुरुषव्यापारेण 'विश्रसया' स्वभावेनेति । ‘जीवाणं कम्मोवचए पओगसा नो वीसस'त्ति प्रयोगेणैव, अन्यथाऽयोगस्यापि बन्धप्रसङ्गः ।। मू. (२८२) वत्थस्सणंभंते! पोग्गलोवचए किं सादीएसपज्जवसिए १ सादीएअपञ्जवसिते २ अनादी सपज० ३ अणा० अप०४?, गोयमा! वत्थस्सणं पोग्गलोवचएसादीए सपञ्जवसिए नो सादीए अप० नो अणा० स० नो अणा० अप० । जहाणं भंते! वत्थस्स पोग्गलोवचए सादीए सपन० नो सादीए अप० नो अणा० सप० नो अणा० अप० तहाणं जीवाणं कम्मोवचए पुच्छा, गोयमा! अत्यंगतियाणंजीवाणं कम्मोवचए सादीए सपज्जवसिए अत्थे० अनादीए सपज्जवसिए अत्थे० अनादीए अपञ्जवसिए नो चेवणं जीवाणं कम्मोवचए सादीए अप० । से केण?, गोयमा! ईरियावहियाबंधयस्स कम्मोवचए सादीए सप० भवसिद्धियस्स कम्मोवचए अनादीए सपञ्जवसिए अभवसिद्धियस्स कम्मोवचए अनीदीए अपजवसिए, से तेणटेणं गोयमा! एवं वुच्चति अत्ये० जीवाणं कम्मोवचए सादीए नो चैवणंजीवाणं कम्मोवचए Page #274 -------------------------------------------------------------------------- ________________ शतकं-६, वर्गः-, उद्देशकः-३ २७१ सादीए अपज्जवसिए, वत्थे णं भंते ! किं सादीए सपञ्जवसिए चउभंगो?, गोयमा! वत्थे सादीए सपज्जवसिए अवसेसा तिनि विपडिसेहेयव्वा । जहा भंते ! वत्थे सादीए सपज्जवसिए नो सादीए अपज्ज० नो अनादीए सप० नो अनादीए अपञ्जवसिए तहाणं जीवाणं किं सादीया सपज्जवसिया? चउभंगो पुच्छा, गोयमा ! अत्थेगतिया सादीया सपज्जवसिया चत्तारिवि भानियव्वा। से केणद्वेणं०?, गोयमा ! नेरतिया तिरिक्खजोनिया मणुस्सा देवा गतिरागतिं पडुच्च सादीया सपजवसिया सिद्धा गतिं पडुच्चसादीया अपज्जवसिया, भवसिद्धियालद्धिं पडुच्च अनादीया सपज्जवसिया अभवसिद्धिया संसारं पडुच्च अनादीया अपज्जवसिया, से तेणडेणं० ॥ वृ. सादिद्वारे 'ईरियावहियबंधयस्से'त्यादि, ईर्यापथो-गमनमार्गस्तत्र भवमैर्यापथिकं, केवलयोगप्रयोगप्रत्ययंकर्मेत्यर्थः तद्वन्धकस्योपशान्तमोहस्यक्षीणमोहस्यसयोगिकेवलिनश्चेत्यर्थः, ऐपिथिककर्मणोहिअबद्धपूर्वस्य बन्धनात्सादित्वं, अयोग्यवस्थायां श्रेनिप्रतिपाते वाऽबन्धनात् सपर्यवसितत्वं, ‘गतिरागई पडुच्च'त्ति नारकादिगतौ गमनमाश्रित्य सादयः- आगमनमाश्रित्य सपर्यवसिता इत्यर्थः 'सिद्धा गइं पडुच्च साइया अपञ्जवसिय'त्ति, इहाक्षेपपरिहारावेवम्॥१॥ "साईअपज्जवसिया सिद्धा न य नाम तीयकालंमि । आसि कयाइविसुन्ना सिद्धी सिद्धेहिं सिद्धते ।। ॥२॥ सव्वं साइ सरीरं न य नामादि मय देहसब्भावो । कालाणाइत्तणओ जहा व राइंदियाईणं ।। सब्बो साई सिद्धो न यादिमो विजई तहा तं च । सिद्धी सिद्धाय सया निठिा रोहपुच्छाए।त्ति 'तं च त्ति तच्च सिद्धानादित्वमिष्यते, यतः 'सिद्धी सिद्धा ये'त्यादीति । भवसिद्धिया लद्धि'मित्यादि, भवसिद्धिकानां भव्यत्वलब्धि सिद्धत्वेऽपैतीतिकृत्वाऽनादि सपर्यवसिता चेति मू. (२८३) कति णं भंते! कम्मप्पगडीओ पन्नत्ताओ?, गोयमा! अट्ठ कम्मप्पगडीओ पन्नत्ता, तंजहा-नाणावरनिजंदरिसणावरनिजं जाव अंतराइयं। नाणावरनिजस्स णं भंते! कम्मस्स केवतियं कालं बंधठिती पन्नत्ता?, गोयमा ! जह० अंतोमुहत्तं उक्को० तीसं सागरोवमकोडाकोडीओ तिनि य वाससहस्साइं अबाहा, अबाहूनिया कम्महिती कम्मनिसेओ, एवं दरिसणावरनिजंपि, वेदनिजं जह० दो समया उक्को० जहा नाणावरनिजं, मोहनिजं जह० अंतोमुहुत्तं उक्को० सत्तरि सागरोवमकोडाकोडीओ। सत्त य वाससहस्साणि अबाधा, अबाहूनिया कम्मठिई कम्मनिसेगो, आउगं जहन्नेणं अंतोमुहत्तं उक्को० तेत्तीसं सागरोवमानि पुव्वकोडितिभागमब्भहियानि, (पुव्वोकोडितिभागो अबाहा, अबाहूनिया) कम्महिती कम्मनिसेओ, नामगोयाणं जह० अट्ठ मुहुत्ता उक्को० वीसं सागरोवमकोडाकोडीओ दोन्नि य वाससहस्सानि अबाहा। अबाहूनिया कम्महिती कम्मनिसेओ, अंतरातियं जहा नाणावरनिजं ॥ वृ. कर्मस्थितिद्वारे 'तिन्नि य वाससहस्साइं अबाहा, अबाहाऊनिया कम्मठिई कम्मनिसेगो ति बाध-लोडने बाधत इतिबाधा-कर्मणउदयः नबाधाअबाधा-कर्मणो बन्धस्योदय Page #275 -------------------------------------------------------------------------- ________________ ॥१ ॥ २७२ भगवतीअङ्गसूत्रं ६/-/३/२८३ स्य चान्तरं अबाधया-उक्तलक्षणयाऊनिका अबाधोनिका कर्मस्थिति कर्मावस्थानकाल उक्तलक्षणः कर्मनिषको भवति, तत्र कर्मनिषेको नाम कर्मदलिकस्यानुभवनार्थं रचनाविशेषः, तत्र च प्रथमसमये बहुकं निषिञ्चति द्वितीयसमये विशेषहीनं तृतीयसमये विशेषहीनमेवं यावदुत्कृष्टस्थितिकं कर्मदलिकं तावद्विशेषहीनं निषिञ्चति, तथा चोक्तम् “मोत्तूण सगमबाहं पढमाइ ठिईइ बहुतरं दव्वं । सेसे विसेसहीणं जा उक्कोसंति सव्वासिं ।।। इदमुक्तं भवति-बद्धमपि ज्ञानावरणं कर्म त्रीनि वर्षसहस्राणि यावदवेद्यमानमास्ते, ततस्तदूनोऽनुभवनकालस्तस्य, सच वर्षसहस्रनयन्यनास्त्रिंशत्सागरोपमकोटीकोटीमान इति। अन्ये त्याहुः-अवाधाकालो वर्षसहनयमानो, बाधाकालश्च सागरोपमकोटीकोटीशिल्लक्षणः, तद्वितयमपिच कर्मस्थितिकालः, सचाबाधाकालवर्तिजतः कर्मनिषेककालो भवति, एवमन्यकर्मस्वप्यबाधाकालो व्याख्येयो, नवरमायुषि त्रयशिंत्सागरोपमानि निषेकः, पूर्वकोटीत्रिभागश्वाबाधाकाल इति। 'वेयणिज्जं जहन्नेणं दो समय'त्ति केवलयोगप्रत्ययबन्धापेक्षया वेदनीयं द्विसमयस्थितिकं भवति, एकत्र बध्यते द्वितीये वेद्यते, यच्चोच्यते वेयणियस्स जहन्ना बारस नामगोयाणअट्ठ(उ)मुहुत्त'त्ति तत्सकषायस्थितिवन्धमाश्रित्येति वेदितव्यमिति ॥ मू. (२८४) नाणावरणिज्जं णं भंते ! कम्मं किं इत्थी बंधइ पुरिसो बंधइ नपुंसओ बंधइ ? नोइत्थी नोपुरिसो नोनपुंसओ वंधइ?, गोयमा! इत्थीवि बंधइ पुरिसोविबंधइ नपुंसओवि बंधइ नोइत्थी नोपुरिसो नोनपुंसओ सियबंधइ सिय नो बंधइ एवं आउगवजाओ सत्त कम्पप्पगडीओ आउगेणं भंते ! कम्मं कंइत्थी बंधइ पुरिसो बंधइ नपुंसओ बंधइ०? पुच्छा गोयमा! इत्थी सिय बंधइ सिय नो बंधइ, एवं तिनिवि भानियव्वा, नोइत्थी नोपुरिसो नोनपुंसओ न बंधइ । नाणावरणिज्जं णं भंते ! कम्मं किं संजए बंधइ असंजए० एवं संजयासंजए बंधइ नोसंजयनोअसंजएनोसंजयासंजए बंधति? गोयमा! संजएसिय बंधति सिय नो बंधति असंजए बंधइ संजयासंजएवि बंधइ नोसंजएनोअसंजएनोसंजयासंजए न बंधति, एवं आउगवजाओ सत्तवि, आउगे हेडिल्ला तिन्नि भयणाए उवरिल्ले न बंधइ । नाणावरणिज्जणंभंते! कम्मं किं सम्मदिट्ठी बंधइ सम्मामिच्छदिट्टी बंधइ, एवं आउगवजाओ सत्तवि, आऊए हेडिल्ला दो भयणाए सम्मामिच्छदिट्ठी न बंधइ। नाणावरणिचं किं सन्नी बंधइ असन्नी बंधइ नोसन्नीनोअसन्नी बंधइ?, गोयमा ! सन्नी सिय बंधइ सिय नो बंधइ असन्नी बंधइ नोसन्नीनोअसन्नी न बंधइ, एवं वेदनिजाउगवजाओछ कम्मप्पगडीओ, वेदनिजं हेछिल्ला दो बंधति, उवरिल्ले भयणाए, आउगं हेडिल्ला दो भयणाए, उवरिलो न बंधइ। नाणावरणिनं कम्मं किं भवसिद्धीए बंधइ अभवसिद्धीए बंधइ नोभवसिद्धीएनोअभवसिद्धीए बंधति?, गोयमा ! भवसिद्धीए भयणाए अभवसिद्धीए बंधति नोभवसिद्धीएनोअभवसिद्धीए न बंधइ, एवं आउगवज्जाओ सत्तवि, आउगं हेडिल्ला तिन्नि भयणाए उवरिल्ले न बंधइ, एवं वेदणिज्जवजाओ सत्तवि, वेदणिझं हेहिल्ला तिन्नि बंधति केवलदसणी भयणाए। Page #276 -------------------------------------------------------------------------- ________________ शतकं ६, वर्ग:-, उद्देशक:- ३ २७३ नाणावरणिज्जं कम्मं किं पञ्चत्तओ बंधइ अपजत्तओ बंधइ नोपजत्तएनो अपजत्तए बंधइ गोयमा ! पजत्तए भयणाए, अपजत्तए बंधइ, नोपजत्तएनो अपजत्तए न बंधइ, एवं आउगवज्राओ, आउगं हेट्ठिल्ला दो भयणाए उवरिल्लेण बंधइ । नाणावर णिज्जं किं भासए बंधइ अभासए० ?, गोयमा ! दोवि भयणाए, एवं वेदनियवज्जाओ सत्त, वेदनिजं भासए बंधइ अभासए भयणाए । नाणावरणिजं किं परित्ते बंधइ अपरित्ते बंधइ नोपरित्तेनो अपरित्ते बंधइ ?, गोयमा ! परित्ते भयणाए अपरित्ते बंधइ नोपरित्तेनो अपरिते न बंधइ, एवं आउगवञ्जाओ सत्त कम्मप्पगडीओ, आउए परित्तोवि अपरितोवि भयणाए, नोपरित्तोनोअपरित्तो न बंधइ । नाणावरणिज्जं कम्मं किं आभिनिबोहियनाणी बंधइ सुयनाणी ओहिनाणी मणपज्जवनाणी केवलनाणी वं० ?, गोयमा ! हेट्टिल्ला चत्तारि भयणाए केवलनाणी न बंधइ, एवं वेदनिज्जवज्जाओ सत्तवि, वेदणिज्जं हेट्टिल्ला चत्तारि बंधति केवलनाणी भयणाए। नाणावरनिज्जं किं मति अन्नाणी बंधइ सुय० विभंग० ?, गोयमा ! (सव्वेवि) आउगवज्जाओ सत्तवि बंधति, आउगं भयणाए । नाणावरणिज्जं किं मणजोगी बंधइ वय० काय० अजोगी बंधइ ?, गोयमा ! हेहिल्ला तिन्नि भयणाए अजोगी न बंधइ, एवं वेदनिज्जवज्जाओ, वेदनिज्जं हेट्टिल्ला बंधति अजोगी न वंधइ नाणावरणिज्जं किं सागारोवउत्ते वंधइ अनागारोवउत्ते बंधइ ?, गोयमा ! अट्ठसुवि भयणाए नाणावरणिजं किं आहाए बंधइ अनाहारए बंधइ ?, गोयमा ! दोवि भयणाए, एवं वेदनिज्जा आउगवजाणं छण्हं, वेदनिज्जं आहारए वंधति अनाहारए भयणाए, आउए आहारए भवणाए, अनाहारए न बंधति । नाणावरणिज्जं किं सुहुमे बंधइ बायरे बंधइ नोसुहुमेनोवादरे बंधइ ?, गोयमा ! सुहुमे बंधइ बायरे भयणा नोसुहुमेनोवादरे न बंधइ, एवं आउगवज्जाओ सत्तवि, आउए सुहुमे बायरे भयणाए नोसुहुमेनोवायरे न बंधइ ॥ नाणावरणिज्जं किं चरिमे अचरिमे बं० ?, गोयमा ! अट्टवि भयणाए । वृ. स्त्रीद्वारे 'नाणावरणिचं णं भंते! कम्मं किं इत्थी बंधइ' इत्यादि प्रश्नः, तत्र न स्त्री न पुरुषो न नपुंसको वेदोदयरहितः, स चानिवृत्तिवादरसम्परायप्रभृतिगुणस्थानकवर्त्ती भवति, तत्र चानिवृत्तिवादरसम्परायसूक्ष्मसम्परायौ ज्ञानावरणीयस्य बन्धकौ सप्तविधषड्विधबन्धकत्वात्, उपशान्तमोहादिस्त्वबन्धक एकविधबन्धकत्वात् अत उक्तं स्याद्बध्नाति स्यान्न वन्धातीति ॥ ‘आउगे णं भंते’इत्यादिप्रश्नः, तत्र स्त्र्यादित्रयमायुः स्याद्वघ्नाति स्यान्न बन्धाति, बन्धकाले बध्नाति अबन्धकाले तु न वघ्नाति, आयुषः सकृतेवैकत्र भवे बन्धात्, निवृत्तयादिवेदस्तु न बन्धाति, निवृत्तिवादरसम्परायादिगुणस्थानकेष्वायुर्वन्धस्य व्यवच्छिन्नत्वात् । संयतद्वारे 'नाणावरणिज्ज' मित्यादि, 'संयतः' आद्यसंयमचतुष्टयवृत्तिर्ज्ञानावरणं वघ्नाति, यथाख्यातसंयतस्तूपशान्तमोहादिर्न बघ्नाति अत उक्तं 'संजए सिवे' त्यादि, असंयतो मिध्याधष्टवादि संयतासंयतस्तु देशविरतस्तौ च बन्धीतः, निषिद्धसंयमादिभावस्तु सिद्धः, स च न वघ्नाति, हेत्वभावादित्यर्थः, 'आउगे हेडिल्ला तिनिभयणाए 'त्ति संयतोऽसंयतः संयतासंयतश्चायुर्वन्धकाले बघ्नाति अन्यदा तु नेति भजनयेत्युक्तं, 'उवरिल्ले न बंधइ' त्ति संयतादिषूपरितनः सिद्धः स 518 Page #277 -------------------------------------------------------------------------- ________________ २७४ चायुर्न वध्नाति । सम्यग्धष्टिद्वारे 'सम्मधिट्ठी सिय'त्ति सम्यग्दृष्टिः वीतरागस्तदितरश्च स्यात्तत्र चीतरागो ज्ञानावरणं न बन्धाति एकविधबन्धकत्वात् इतरश्च बघ्नातिति स्यादित्युक्तं, मिध्यादृष्टिमिश्रदृष्टी तुबन्धीत एवेति, 'आउए हेट्ठिल्ला दो भयणाए 'त्ति सम्यग्वष्टिमिथ्याध्टी आयुः स्याद्वध्नीत इत्यर्थः, तथाहि सम्यग्धष्टिर पूर्वकरणादिरायुर्न बध्नाति इतरस्तु आयुर्बन्धकाले तद्बघ्नाति अन्यदा तु न बघ्नाति, एवं मिथ्याधष्टिरपि, मिश्रध्ष्टिस्त्वायुर्न बघ्नात्येव तद्वन्धाध्यवसायस्थानाभावादिति सञ्ज्ञिद्वारे 'सन्नी सिय बंधइ' त्ति 'सञ्ज्ञी' मनः पर्याप्तियुक्तः, स च यदि वीतरागस्तदा ज्ञानावरणं न बध्नाति यदि पुनरितरस्तदा बध्नाति ततः स्यादित्युक्तम्, 'असन्नी बंधइत्ति मनःपर्याप्तिविकलो बघ्नात्येव 'नोसन्नीनो असन्नि' त्ति केवली सिद्धश्च न बघ्नाति, हेत्वभावात्, 'वेयनिजं हेट्ठिल्ला दो बंधंति' त्ति सञ्ज्ञी च वेदनीयं बघ्नीतः, अयोगिसिद्धवर्णानां तद्बन्धकत्वात्, 'उवरिल्ले भयणाए'त्ति उपरितनो नोसञ्ज्ञीनोअसञ्ज्ञी, स च सयोगायोगकेवली सिद्धश्च तत्र यदि सयोगिकेवी तदा वेदनीयं बध्नाति यदि पुनरयोगिकेवली सिद्धो वा तदा न बघ्नाति अतो भजनयेत्युक्तम्, ‘आउगं हेट्ठिल्ला दो भयणाए 'त्ति सञ्ज्ञी असञ्ज्ञी वायुः स्याद्वघ्नीतः, अन्तर्मुहूर्तमेव तद्बन्धनात्, 'उवरिल्ले न बंधइ' त्ति केवली सिद्धश्चायुर्न वघ्नातीति । भवसिद्धिकद्वारे 'भवसिद्धिए भयणाए 'त्ति भवसिद्धिको यो वीतरागः स न बध्नाति ज्ञानावरणं तदन्यस्तु भव्यो वघ्नातीति भजनयेत्युक्तं 'नो भवसिद्धिएनो अभवसिद्धिए 'त्ति सिद्धः, स च न बघ्नाति, ज्ञानावरणं तदन्यस्तु भव्यो वघ्नातीति भजनयेत्युक्तं 'नो भवसिद्धिएनोअभवसिद्धिए 'त्ति सिद्धः, स च न वघ्नाति, 'आउयं दो हेट्ठिल्ला भयणाए 'त्ति भव्योऽभव्यश्चायुबन्धका बनतोऽन्यदा तु न वघ्नीत इत्यतो भजनयेत्युक्तम्, 'उवरिल्ले न बंधइ' त्ति सिद्धो न बघ्नातीत्यर्थः । भगवती अङ्गसूत्रं ६/-/३/२८४ दर्शनद्वारे ‘हेट्टिल्ला तिन्नि भयणाए 'त्ति चक्षुरचक्षुरवधिदर्शनिनो यदि छद्मस्थवीतरागास्तदा न ज्ञानावरणं वघ्नन्ति, वेदनीयस्यैव बन्धकत्वात्तेषां, सरागास्तु बघ्नन्ति अतो भजनयेत्युक्तम्, 'उवरिल्ले न बंधइ' त्ति केवलदर्शनी भवस्थः सिद्धो वा न बन्धाति, हेत्वभावादित्यर्थः, 'वेयनिज्जं हेल्ला तिन्निबंधंति 'त्ति आद्यास्त्रयो दर्शनिनश्छद्मस्थवीतरागाः सरागाश्च वेदनीयं बघ्नन्त्येव, 'केवलदंसणी भयणाए' त्ति केवलदर्शनी सयोगिकेवली बघ्नाति अयोगिकेवली सिद्धश्च वेदनीयं न बघ्नातीति भजनयेत्युक्तम् । पर्याप्तकद्वारे 'पजत्तए भयणाए 'त्ति पर्याप्तको वीतरागः सरागञ्च स्यात्तत्र वीतरागो ज्ञानावरणं न बध्नाति सरागस्तु बघ्नाति ततो भजनयेत्युक्तं, 'नोपजत्तएनो अपज्जत्तए न बंधइति सिद्धो न बध्नातीत्यर्थः, 'आउगं हेट्ठिल्ला दो भयणाए 'त्ति पर्याप्तकापर्याप्तकावायुस्तद्बन्धकाले बघ्नीतोऽन्यदानेति भजना, 'उवरिल्ले ने' ति सिद्धो न बघ्नातीत्यर्थः । भाषकद्वारे 'दोवि भयणाए 'त्ति भाषको भाषालब्धिमांस्तदन्यस्त्वभाषकः, तत्र भाषको वीतरागो ज्ञानावरणीयं न बघ्नाति सरागस्तु बघ्नाति अभाषकस्त्वयोगी सिद्धश्च न बघ्नाति पृथिव्यादयो बिग्रहगत्यापन्नाश्च बघ्नन्तीति 'दोवि भयणाए' इत्युक्तं, 'वेयनिजं भासए बंधइति सयोग्यवसायनस्यापि भापकस्य सद्वेदनीयबन्धकत्वात् 'अभासए भयणाए 'त्ति अभाषकस्त्वयोगी Page #278 -------------------------------------------------------------------------- ________________ शतकं ६, वर्ग:, उद्देशकः ३ सिद्धश्च न बघ्नाति पृथिव्यादिकस्तु बघ्नातीति, भजना । परीत्तद्वारे 'परीत्ते भयणाए 'त्ति 'परीत्तः ' प्रत्येकशरीरोऽल्पसंसारो वा स च वीतरागोऽपि स्यातु न चासौ ज्ञानावरणीयं बघ्नाति सरागपरीत्तस्तु बघ्नातीति भजना, 'अपरित्ते बंधइ' ति 'अपरीत्तः' साधारणकायोऽनन्तसंसारो वा, स च बघ्नाति, नोपरित्तेनो अपरिते न बंधइत्ति सिद्धो न बघ्नातीत्यर्थः 'आउयं परीत्तोवि अपरित्तोवि भयणाए 'त्ति प्रत्येकशरीरादि आयुर्वन्धकाल एवायुर्बन्धातीति न तु सर्वदा ततो भजना, सिद्धस्तु न बघ्नात्येवेत्यत आह- 'नी परित्ते' इत्यादि । ज्ञानद्वारे 'हिट्टिल्ला चत्तारि भयणाए 'त्ति आभिनिबोधिकज्ञानिप्रभृतयश्चत्वारो ज्ञानिनो ज्ञानाचरणं वीतरागावस्थायां न बघ्नन्तीति सरागावस्थायां तु बघ्नन्तीति भजना, 'वेयनिज्जं हेट्ठिल्ला चत्तारिवि बंधंति' त्ति वीतरागाणामपि छद्मस्थानां वेदनीयस्य बन्धकत्वात्, 'केवलनाणी भयणाए'त्ति सयोगिकेवलिनां वेदनीयस्य बन्धनादयोगिनां सिद्धानां चाबन्धनाद्भजनेति । २७५ योगद्वारे 'हेट्टिल्ला तिन्नि भयणाए 'त्ति मनोवचनकाययोगिनो ये उपशान्तमोहक्षीणमोहसयोगिकेवलिनस्ते ज्ञानावरणं न वघ्नन्ति तदन्ये तु बघनन्तीति भजना 'अजोगी न बंधइति अयोगी केवली सिद्धश्च न बघ्नातीत्यर्थः 'वेयणिज्जं हेट्ठिल्ला बंधंति 'त्ति मनोयोग्यादयो वघ्नन्ति सयोगानां वेदनीयस्य बन्धकत्वात्, 'अयोगी न बंधइ' त्ति अयोगिनः सर्वकर्म्मणामबन्धकत्वादिति उपयोगद्वारे 'अट्टसुवि भयणाए' त्त साकारनाकारो उपयोगौ सयोगानामयोगानां च स्यातां तत्रोपयोगद्वयेऽपि सयोगा ज्ञानावरणादि प्रकृतीर्यथायोगं वघ्नन्ति अयोगास्तु नेति भजनेति आहारकद्वारे 'दोवि भयणाए 'त्ति आहारको वीतरागोऽपि भवति न चासौ ज्ञानावरणं बघ्नाति सरागस्तु बनातीति आहारको भजनया बघ्नाति, तथाऽनाहारकः केवली विग्रहगत्यापन्नश्च स्यात्तत्र केवली न बघ्नाति इतरस्तु बघ्नातीति अनाहारकोऽपि भजनयेति । 'वेयणिज्जं आहारए बंधइ'त्ति अयोगिवर्ज्ञानां सर्वेषां वेदनीयस्य बन्धकत्वात् । ‘अनाहारए भयणाए’त्ति अनाहारको विग्रहगत्यापन्नः समुद्घातगतकेवली च बध्नाति अयोगि सिद्धश्च न बघ्नातीति भजना, 'आउए आहारए भयणाए 'त्ति आयुर्बन्धकाल एवायुषो बन्धनात् अन्यदा त्वबन्धकत्वाद्भजनेति 'अनाहारएन बंधति' त्ति विग्रहगतिगतानामप्यायुष्कस्याबन्धकत्वादिति ॥ सूक्ष्मद्वारे 'बायरे भयणाए 'त्ति वीतरागबादराणां ज्ञानावरणस्याबन्धकत्वात् सरागबादराणां च बन्धकत्वाद्भजनेति, सिद्धस्य पुनरबन्धकत्वादाह-'नो सुहुमे' इत्यादि, 'आउए सुहुमे बायरे भयणाए 'त्ति बन्धकले बन्धनादन्यदा त्वबन्धनाद् भजनेति । , चरमद्वारे 'अट्ठवि भयणाए 'त्ति, इह यस्य चरमो भवो भविष्यति स चरमाः, यस्य तु नासौ भविष्यति सोऽचरमः सिद्धश्चाचरमः, चरमभवाभावात्, तत्र चरमो यथायोगमष्टापि बध्नाति अयोगित्वे तु नेत्येवं भजना, अचरमस्तु संसारी अथापि बघ्नाति सिद्धस्तु नेत्येवमत्रापि भजनेति ॥ मू. (२८५) एएसि णं भंते! जीवाणं इत्थवेदगाणं पुरिसवेदगाणं नपुंसगवेदगाणं अवेयगाण य कयरे २ अप्पा वा ४ ?, गोयमा ! सव्वत्थोवा जीवा पुरिसवेदगा इत्थिवेदगा संखेज्जगुणा अवेदगा अनंतगुणा नपुंसगवेदगा अनंतगुणा । एएसिं सव्वेसिं पदाणं अप्पबहुगाई उच्चारेयव्वाइं जाव सव्वत्थोवा जीवा अचरिमा चरिमा Page #279 -------------------------------------------------------------------------- ________________ २७६ भगवतीअङ्गसूत्रं ६/-/३/२८५ अनंतगुणा । सेवं भंते ! सेवं भंते ! ति।। वृ. अथाल्पबहुत्त्वद्वारं, तत्र 'इत्थीवेयगा संखेजगुणेति यतो देवनरतिर्यक्पुरुषेभ्यः तत्स्त्रियः क्र मेण द्वात्रिंशतसप्तविंशतित्रिगुणा द्वात्रिंशत्सप्तविंशतित्रिरूपाधिकाश्च भवन्तीति, 'अवेयगा अनंतगुण'त्ति अनिवृत्तिवादरसम्परायादयः सिद्धाश्चावेदा अतस्तेषामनन्तत्वात् स्त्रीवेदभ्योऽनन्तगुणा भवन्ति, 'नपुंसगवेयगा अनंतगुण'त्तिअनन्तकायिकानां सिद्धेभ्योऽनंतगुणानामिह गणनादिति। _ 'एएसिसव्वेसिमित्यादि, ‘एतेषां पूर्वोक्तानां संयतादीनां चरमान्तानां चतुर्दशानां द्वाराणां तद्गतभेदापेक्षयाऽल्पबहुत्वमुच्चारयितव्यं, तद्यथा- एएसि णं भंते १ संजयाणं असंजयाणं संजयासंजयाणं नोसंजयनोअसंजयनोसंजायसंजयाणं कयेर कयरेहिंतो अप्पा वा बहुया वा ४ गोयमा ! सव्वत्थोवा संजया संजयासंजया असंखेजगुणा नोसंजयनोअसंजयनोसंजयासंजया अनंतगुणा असंजयाअनंतगुणा' इत्यादिप्रज्ञापनानुसारेण वाच्यंयावच्चरमाद्यल्पबहुत्वं, एतदेवाह"जाव सव्वत्थोवा जीवा अचरिमे'त्यादि, अनाचरमा अभव्याः चरमाश्च ये भव्याश्चरम भवं प्राप्स्यन्ति-सेत्स्वन्तीत्यर्थः। ते चाचरमेभ्योऽनन्तगुणा-, यस्मादभव्येभ्यः सिद्धा अनन्तगुणा भनिताः, यावन्तश्च सिद्धास्तावन्त एव चरमाः, यस्माद्यावन्तः सिद्धा अतीताद्धायां तावन्त एव सेत्स्वन्त्यनागताद्धायामिति।। शतकं-६ उद्देशकः-३ समाप्तः -:शतकं-६ उद्देशकः-४ :वृ.अनन्तरोदेशके जीवो निरूपितोऽथ चतुर्थोऽशकेऽपि तमेव भङ्गयन्तरेण निरूपयन्नाह मू. (२८६) जीवे णं भंते ! कालाएसेणं किं सपदेसे अपदेसे ?, गोयमा ! सपदेसे । नेरतिए णं भंते ! कालादेसेणं किं सपदेसे अपदेसे?, गोयमा ! सिय सपदेसे सिय अपदेसे, एवं जाव सिद्धे । जीवा णं भंते ! कालादेसेणं किं सपदेसा अपदेसा?, गोयमा ! नियमा सपदेसा । नेरझ्या णं भंते ! कालादेसेणं किं सपदेसा अपदेसा?, गोयमा! सव्वेवि ताव होआ सपदेसा १ अहवा सपएसा य अपदेसे य २ अहवा सपदेसा य अपदेसाय ३, एवंजाव थनियकमारा। पुढविकाइया णं भंते ! किं सपदेसा अपदेसा?, गोयमा! सपदेसा वि अपदेसावि एवं जाव वणप्फइकाइया, सेसा जहा नेरइया तहा जाव सिद्धा। आहारगाणं जीवेगेदियवजो तियभंगो, अनाहारगाणं जीवेगिंदियवज्जा छटभंगा एवं भानियव्वा-सपदेसा वा १ अपएसा वा २ अहगा सपदेसे य अप्पदेसे य ३ अहवा सपदेसे य अपदेसा य ४ अहवा सपदेसा य अपदेसे य ५ अहवा सपदेसा य अपदेसा य ६, सिद्धेहिं तियभंगो, भवसिद्धिया अभवसिद्धियाजहा ओहिया, नो भवसिद्धियनोअभवसिद्धिया जीवसिद्धेहिं तियभंगो, सन्नीहिं जीवादिओ तियभंगो, असन्नीहिं एगिंदियवजो तियभंगो, नेरइयदेवमणुएहिं छन्भंगो, नोसन्निनोअसन्निजीवमणुयसिद्धेहिं तिय भंगो। सलेसा जहा ओहिया, कण्हलेस्सानीललेस्सा काउलेस्सा जहा आहारओ नवरं जस्स अथिएयाओ, तेउलेस्साए जीवादिओ तियभंगो, नवरंपुढविकाइएसुआउवणप्फतीसु छन्भंगा, Page #280 -------------------------------------------------------------------------- ________________ शतकं-६, वर्गः-, उद्देशकः-४ २७७ पम्हलेससुक्कलेस्साएजीवादिओहिओ तियभंगो, अलेसीहिंजीवसिद्धेहिं तियभंगोमणुस्से छभंगा, सम्मद्दिष्टिहिं जीवाइतियभंगो, विगलिदिएसु छब्भंगा, मिच्छदिद्विहिं एगिदियवजो तियभंगो सम्मामिच्छदिहिहिं छल्भंगा, संजएहिं जीवाइओ तियभंगो, असंजएहिं एगिदियवजो तियभंगो, संजयासंजएहिं तियभंगो जीवादिओ। नोसंजयनोअसंजयनोसंजयासंजय जीवसिद्धेहिं तियभंगो, सकसाईहिं जीवादिओ तियभंगो, एगिदिएसु अभंगकं, कोहकसाईहिं जीवएगिदियवजो तियभंगो, देवेहिं छब्भंगा, मानकसाईमायाकसाई जीवेगिंदियवञ्जो तियभंगो। नेरतियदेवेहिं छब्भंगा, लोभकसाईहिं जीवेगिंदियवजो तियभंगो, नेरितएसु छन्भंगा, अकसाईजीवमणुएहिं सिद्धेहिं तियभंगो, ओहियनाणे आभिनिबोहियनाणे सुयनाणे जीवादिओ तियभंगो विगलिदिएहिं छन्भंगा। ओहिनाणेमणकेवलनाणेजीवादिओतियभंगो, ओहिए अन्नाणेमतिअन्नाणे सुयअन्नाणे एगिदियवजो तियभंगो, विभंगनाणे जीवादिओ तियभंगो। ___ सजोगी जहा ओहिओमनजोगी वयजोगी कायजोगी जीवादिओतियभंगो नवरं कायजोगी एगिदिया तेसु अभंगकं। अजोगी जहा अलेसा, सागारोवउत्ते अनागारोवउत्तेजीवएगिदियवजो तियभंगो सवेयगा य जहा सकसाई, इथिवेयगपुरिसवेयगनपुंसगवेयगेसु जीवादिओ तियभंगो, नवरं नपुंसगवेदे एगिदिएसु अभंगयं, अवेयगा जहा अकसाई। ससरीरी जहा ओहिओ, ओरालियवेउब्वियसरीराणं जीवएगिदियवज्जो तियभंगो, आहारगसरीरे जीवमणुएसु छट्भंगा, तेयगकम्मगाणं जहा ओहिया, असरीरेहिं जीवसिद्धेहिं तियभंगो। ___ आहारपञ्जत्तीए सरीरपज्जत्तीए इंदियपजतीए आणापाणुपजत्तीए जीवएगिंदियवज्जो तियभंगो, भासमनपजत्तीए जहा सन्नी, आहारअपजत्तीए जहा अनाहारगा, सरीरअपञ्जत्तीए इंदियअपजत्ती आणापाणअपज्जत्तीए जीवेगिंदियवजो तियभंगो । नेरइयदेवमणुएहि छन्भंगा, भासामणअपञ्जत्तीए जीवादिओ तियभंगो, नेरइयदेवमणुएहिं छब्मंगा ।। वृ. 'जीवे ण' मित्यादि, 'कालाएसेणंति कालप्रकारेण कालमाश्रित्येत्यर्थः 'सपएसे'त्ति सविभागः 'नियमा सपएसे'त्ति अनादित्वेन जीवस्यानन्तसमयस्थिकत्वात् सप्रदेशता, यो ह्येकसमयस्थिति सोऽप्रदेशः द्वयादिसमयस्थितस्तु सप्रदेशः, इह चानया गाथया भावना कार्या ॥१॥ “जो जस्स पढमसमए वट्टति भावस्स सो उ अपदेसो। अन्नम्मि वट्टमाणो कालाएसेण सपएसो ।" नारकस्तु यः प्रथमसमयोत्पन्नः सोऽप्रदेशः द्वयादिसमयोत्पन्नः पुनः सप्रदेशोऽत उक्तं 'सियसप्पएसे सिय अप्पएसे' एष तावदेकत्वेन जीवादिसिद्धावसानः षड्विंशतिदण्डकः कालतः सप्रदेशत्वादिना चिन्तितः, अथायमेव तथैव पृथक्त्वेन चिन्त्यते-'सव्वेविताव होज्ज सपएस'त्ति उपपातविरहकालेऽसङ्ख्यातानां पूर्वोत्पन्नानां भावात्सर्वेऽपि सप्रदेशा भवेयुः, तथा पूर्वोत्पन्नेषु मध्ये यदैकोऽप्यन्यो नारक उत्पद्यते तदा तस्य प्रथमसमयोत्पन्नत्वेनाप्रदेशत्वात् शेषाणां च For P Page #281 -------------------------------------------------------------------------- ________________ २७८ भगवतीअगसूत्रं ६/-/४/२८६ द्वयादिसमयोत्पन्नत्वेन सप्रदेशत्वाद् उच्यते-'सप्पएसा य अपएसे य'त्ति । एवं यदा बहव उत्पद्यमाना भवन्ति ते तदोच्यन्ते ‘सपएसा य अप्पएसा यत्ति, उत्पद्यन्ते चैकदैकादयो नारकाः, यदाह॥१॥ “एगो व दो व तिन्नि व संखमसंखा व एगसमएणं । उववजन्तेवइया उव्वटुंतावि एमेव ॥" 'पुढविकाइया ण'मित्यादि, एकेन्द्रियाणां पूर्वोत्पन्नानामुत्पद्यमानानां च बहूनां सम्भवात् 'सपएसावि अप्पएसावी'त्युच्यते, सेसाजहानेरइए'त्यादि, यथा नारका अभिलापत्रयेणोक्तास्तथा शेषाद्वीन्द्रियादयः सिद्धावसाना वाच्याः, सर्वेषामेषां विहरसद्भावादेकाधुत्पत्तेश्चेति। एवमाहारकानाहारकशब्दविशेषितावेतावेकत्वपृथक्त्वदण्डकावध्येयौ। ___ अध्ययनक्रमश्चायम्-'आहारए णं भंते ! जीवे कलाएसेणं किं सपएसे २ ?,गोयमा ! सिय सप्पएसे सिय अप्पएसे'इत्यादि स्वधिया वाच्याः, तत्र यदा विग्रहे केवलिसमुद्घातेवाऽनाहारको भूत्वा पुनराहारकत्वं प्रतिपद्यते तदा तपथमसमयेऽप्रदेशो द्वितीयादिषु तु सप्रदेश इत्यत उच्यते-सिय सप्पएसे सिय अप्पएसे'त्ति, एवमेकत्वे सर्वेष्वपि सादिभावेषु, अनादिभावेषु तु नियमा सप्पएसे'त्ति वाच्यं । पृथक्त्वदण्डके त्वेवमभिलापो दृश्यः-आहारया णं भंते! जीवा कालाएसेणं किं सप्पएसा अप्पएसा?,गोयमा! सप्पएसावि अप्पएसावित्ति तत्रबहूनामाहारकत्वेनावस्थितानां भावात्सप्रदेशत्वं तथा वहूनां विग्रहगतेरनन्तरं प्रथमसमये आहारकत्वसम्भवादप्रदेशत्वमप्याहारकाणां लभ्यत इति सप्रदेशा अपि अप्रदेशा अपीत्युक्तं, एवं पृथिव्यादयोऽप्यध्येयाः, नारकादयः पुनर्विकल्पत्रयेण वाच्याः, तद्यथा । ___ 'आहारया णं भंते ! नेरइया किं सप्पएसा अप्पएसा ?, गोयमा! सव्वेऽपि ताव होज सप्पएसा १ अहवा सप्पएसा य अप्पएसेयर अहवा सप्पएसाय अप्पएसायेति ३, एतदेवाहआहारगाणं जीवेगिंदियवजो तियभंगो' जीवपदमेकेन्द्रियपदपञ्चकं च वर्जयित्वा त्रिकरूपो भङ्ग:त्रिकभङ्गो-भङ्गत्रयं वाच्यमित्यर्थः, सिद्धपदं त्विहन वाच्यं, तेषामनाहारकत्वात, अनाहारकदण्डकद्वयमप्येक्मनुसरणीयं, तत्रानाहारको विग्रहगत्यापन्नः समुद्घातगतकेवली अयोगी सिद्धो वा स्यात्, सचानाहारकत्वप्रथमसमयेऽप्रदेशः द्वितीयादिषुतुसप्रदेशस्तेन स्यात्सप्रदेश इत्याधुच्यते पृथक्त्वदण्डके विशेषमाह-'अनाहारगा णमित्यादि, जीवानेकेन्द्रियांश्च वर्जयन्तीति जीवैकेन्द्रियवर्जा, तान् वर्जयित्वेत्यर्थः,जीवपदे एकेन्द्रियपदेच 'सपएसाय अप्पएसा येत्येवंरूप एक एव भङ्गको, वहूनां विग्रहगत्यापन्नानां सप्रदेशानामप्रदेशानां च लाभात्, नारकादीनां द्वीन्द्रियादीनांचस्तोकतराणामुत्पादः, तत्र चैकद्वयादीनामनाहारकाणां भावात्षड्भङ्गिकासम्भवः, तत्र द्वौ बहुवचनान्तौ अन्ये तु चत्वार एकवचनबहुवचनसंयोगात्, केवलैकवचनभङ्गकाविह न स्तः, पृथक्त्वस्याधिकृतत्वादिति । 'सिद्धेहिं तियभंगो'त्ति सप्रदेशपदस्य वहुवचनान्तस्यैवसम्भवात्, ‘भवसिद्धी यअभवसिद्धी यजहा ओहिय'त्ति, अयमर्थःऔधिकदण्डकवदेषां प्रत्येकं दण्डकद्वयं, तत्र च भव्योऽभव्यो वा जीवो नियमात्सप्रदेशः, नारकादिस्तु सप्रदेशोऽप्रदेशोवा, बहवस्तुजीवाः सप्रदेशा एव, नारकाद्यास्तु Page #282 -------------------------------------------------------------------------- ________________ शतकं -६, वर्ग:-, उद्देशक: :-४ २७९ त्रिभङ्गवन्तः, एकेन्द्रियाः पुनः सप्रदेशाश्चाप्रदेशाश्चेत्येकभङ्ग एवेति, सिद्धपदं तु न वाच्यं, सिद्धानां भव्याभव्यविशेषणानुपपत्तेरिति । तथा 'नोभवसिद्धियनोअभवसिद्धिय'त्ति एतद्विशेषणं जीवादिदण्डकद्वयमध्येयं, तत्र चाभिलापः- 'नोभवसिद्धीएनो अभवसिद्धिए णं भंते! जीवे सप्पएसे अप्पएसे ?' इत्यादि, एवं पृथक्त्वदण्डकोऽपि केवलमिह जीवपदं सिद्धपदं चेति द्वयमेव, नारकादिपदानां नोभव्यनोअभव्यविशेषणस्यानुपपत्तेरिति, इह च पृथक्त्वदण्डके पूर्वोक्तं भङ्गकत्रयमनुसर्त्तव्यमत एवाह'जीवसिद्धेहिं तियभंगो' त्ति । सचिषु दण्डको तयोर्द्वितीयदण्डके जीवादिपदेषु भङ्गत्रयं भवतीत्यत आह'सन्नीहि ' इत्यादि, तत्र सञ्ज्ञिनो जीवाः कालतः सप्रदेशा भवन्ति चिरोत्पन्नानपेक्ष्य उत्पादविरहानन्तरं चैकस्योत्पत्तौ तत्प्राथम्यो सप्रदेशाश्चाप्रदेशश्चेति स्यात्, बहूनामुत्पत्तिप्राथम्ये तु सप्रदेशाश्चाप्रदेशाश्चेति स्यात्, तदेवं भङ्गकत्रयमिति, एवं सर्वपदेषु, केवलमेतयोर्दण्डकयोरेकेन्द्रियविकलेन्द्रियसिद्धपदानि न वाच्यानि तेषु सञ्ज्ञिविशेषणस्यासम्भवादिति, 'असन्नीहिं' इत्यादि, अयमर्थः असज्ञिषु असञ्ज्ञिविषये द्वितीयदण्डके पृथिव्यादिपदानि वर्जयित्वा भङ्गकत्रयं प्रागदर्शितमेव वाच्यं पृथिव्यादिपदेषु हि सप्रदेशाश्चाप्रदेशाश्चेत्येक एव, सदा बहूनामुत्पत्त्या तेषामप्रदेशवहुत्वस्यापि सम्भवात्, नैरयिकादीनां च व्यन्तरान्तानां सञ्ज्ञिनामप्यसञ्ज्ञित्वमसञ्ज्ञिभ्य उत्पादाद्भूतभावतयाऽवसेयं, तथा नैरविकादिष्वसञ्ज्ञित्वस्य कादाचित्कत्वैनैकत्त्वबहुत्वसम्भवात्षड् भङ्गा भवन्ति, ते च दर्शिता एव । एतदेवह- 'नेरइयदेवमणुए' इत्यादि, ज्योतिष्कवैमानिकसिद्धास्तु न वाच्यास्तेषामसञ्ज्ञित्वस्यासम्भवात्, तथा नोसञ्ज्ञिनो असञ्ज्ञिविशेषणदण्डकयोर्द्वितीयदण्डके जीवमनुजसिद्धपदेषुक्तरूपं भङ्गकत्रयं भवति, तेषु बहूनामवस्थितानां लाभादुत्पद्यमानानां चैकादीनां सम्भवादिति, एतयोश्च दण्डकयोर्जीवमनुजसिद्धपदान्येव भवन्ति, नारकादिपदानां नोसञ्जीनोअसञ्ज्ञीतिविशेषणस्याघटनादिति, सलेश्यदण्डकद्वये औघिकदण्डकवज्जीवनारकादयो वाच्याः, सलेश्यतायां जीवत्ववदनादित्वेन विशेषानुत्पादकत्वात् केवलं सिद्धपदं नाधीयते सिद्धानामलेश्यत्वादिति । कृष्णलेश्या नीललेश्याः कापोतलेश्याश्च जीवनारकादयः प्रत्येकं दण्डकद्वयेनाहारकजीवादिवदुपयुज्य वाच्याः, केवलं यस्य जीवनारकादेरेताः सन्ति स एव वाच्यः, एतदेवाह'कण्हलेसे' त्यादि, एताश्च ज्योतिष्कवैमानिकानां न भवन्ति सिद्धानां तु सर्वा न भवन्तीति तेजोलेश्याद्वितीयदण्डके जीवादिपदेषु त एव त्रयो भङ्गाः पृथिव्यब्वनस्पतिषु पुनः षड् भङ्गाः यत एतेषु तेजोलेश्या एकादयो देवाः पूर्वोत्पन्ना उत्पद्यमानाश्च लभ्यन्त इति सप्रदेशानामप्रदेशानां चैकत्वबहुत्वसम्भव इति, एतदेवाह 'तेउलेसाए' इत्यादि, इह नारकतेजोवायुविकलेन्द्रियसिद्धपदानि नवाच्यानि तेजोलेश्याया अभावादिति, पद्मलेश्या शुक्ललेश्ययोर्द्वितीयदण्डके जीवादिषु पदेषु त एव त्रयो भङ्गकास्तदेवाह 'पम्हलेसे' त्यादि, इह च पञ्चेन्द्रियतिर्यग्मनुष्यवैमानिकपदान्येव बाच्यानि, अन्येष्वनयोरभावादिति, अलेश्यदण्डकयोर्जीवमनुष्यसिद्धपदान्येवोच्यन्ते, अन्येषामलेश्यत्वस्यासम्भवात्, तत्र च जीवसिद्धयोर्भङ्गकत्रयं तदेव, मनुष्येषु तु षड् भङ्गाः, अलेश्यतां Page #283 -------------------------------------------------------------------------- ________________ २८० भगवतीअङ्गसूत्रं ६/-1४/२८६ प्रतिपन्नानां प्रतिपद्यमानानां चैकादीनां मनुष्याणां सम्भवेन सप्रदेशत्वेऽप्रदेशत्वे चैकत्वबहुत्वसम्भवादिति, इदमेवाह-'अलेसीहिं'इत्यादि। सम्यग्दृष्टिदण्डकयोः सम्यग्दर्शनप्रतिपत्तिप्रथमसमयेऽप्रदेशत्वंद्वितियादिषु तुसप्रदेशत्वं, तत्र द्वितीयदण्डके जीवादिपदेषुत्रयो भङ्गाःतथैव, विकलेन्द्रियेषुतुषड्यतस्तेषुसासादनसम्यग्दृष्टय एकादयः पूर्वोत्पन्ना उत्पद्यमानाश्च लभ्यन्तेऽतः सप्रदेशत्वाप्रदेशत्वयोरेकत्वबहुत्वसम्भव इति। एतदेवाह-‘सम्मदिट्ठीही'त्यादि, इहैकेन्द्रियपदानि वाच्यानि, तेषु सम्यग्दर्शनाभावादिति, 'मिच्छट्ठिीहिं'इत्यादि, मिथ्याष्टिद्वितीयदण्डके जीवादिपदेषुतुत्रयो भङ्गाः-मिथ्यात्वं प्रतिपन्ना बहवः सम्यक्त्वभ्रंशेतप्रतिपद्यमानाश्चैकादयः सम्भवन्तीतिकृत्वा, एकेन्द्रियपदेषु पुनः सप्रदेशाश्चाप्रदेशाश्चेत्येक एव, तेष्ववस्थितानामुत्पद्यमानानां च बहूनामेव भावादिति, इह च सिद्धान वाच्याः, तेषां मिथ्यात्वाभावादिति, सम्यग्मिथ्याष्टिबहुत्वदण्डके 'सम्मामिच्छट्टिीहिं छदभंगा' अयमर्थः-सम्यग्मिथ्याटित्वं प्रतिपन्नकाः प्रतिपद्यमानाश्चैकादयोऽपि लभ्यन्त इत्यतस्तेषु षड् भङ्गा भवन्तीति, इह चैकेन्द्रियविकलेन्द्रियसिद्धपदानि न वाच्यान्यसम्भवादिति। _ 'संजएहि'इत्यादि, ‘संयतेषु' संयतशब्दविशेषितेषु जीवादिपदेषु त्रिकभङ्गः, संयम प्रतिपन्नानां बहूनां प्रतिपद्यमानानां चैकादीनां भावात्, इह च जीवपदमनुष्यपदे एव वाच्ये, अन्यत्र संयतत्वाभावादिति, असंयतद्वितीयदण्डके-'असंजएही'त्यादि, इहासंयतत्वं प्रतिपन्नानां बहूनां संयतत्वादिप्रतिपातेन तत्प्रतिपद्यमानानां चैकादीनां भावाद्भङ्गकत्रयं, एकेन्द्रियाणां तु पूर्वोक्तयुक्त्यासप्रदेशाचाप्रदेशाश्चैक एव भङ्गः इति, इह सिद्धपदं नाध्येयमसम्भवादिति । संयतासंयतबहुत्वदण्डके 'संजयासंजएहिं' इत्यादि, इह देशविरतिं प्रतिपन्नानांबहूनां संयमादसंयमाद्वा निवृत्य तां प्रतिपद्यमानानां चैकादीनां भावाद्भङ्गकत्रयस्भवः, इह जीवपञ्चेन्द्रियतिर्यग्मनुष्यपदान्येवाध्येयानि, तदन्यत्र संयतासंयतत्वस्याभावादिति ।। 'नोसंजए'त्यादौ सैव भावना, नवरमिह जीवसिद्धपदे एव वाच्ये अतएवोक्तं जीवसिद्धेहि तियभंगो'त्ति। 'सकसाईहिं जीवाइओतियभंगो'त्ति, अयमर्थः-सकषायाणां सदाऽवस्थितत्वात्ते सप्रदेशा इत्येको भङ्गः, तथोपशमश्रेणीतः प्रच्यवमानत्वे सकषायत्वं प्रतिपद्यमाना एकादयो लभ्यन्ते ततश्च सप्रदेशाश्चाप्रदेशश्च तथा सप्रदेशाश्चाप्रदेशाश्चेत्यपरभङ्गकद्वयमिति, नारकादिषु तुप्रतीतमेव भङ्गकत्रयम्, ‘एगिदिएसुअभंगय'ति अभङ्गक-भङ्गकानामभावोऽभङ्गक सप्रदेशाश्चाप्रदेशाश्चेत्येक एव विकल्प इत्यर्थः, बहूनामवस्थितानामुत्पद्यमानानां च तेषु लाभादिति, इह च सिद्धपदं नाध्येयमकषायित्वात्, एवं क्रोधादिदण्डकेष्वपि, 'कोहकसाईहिं जीवेगिदियवज्जो तियभंगो'त्ति, अयमर्थः-क्रोधकषायिद्वितीयदण्डके जीवपदे पृथिव्यादिपदेषु च सप्रदेशाश्चाप्रदेशाश्चेत्येक एव भङ्ग शेषेषु त्रयः, ननु सकषायिजीवपदवत्कथमिह भङ्गत्रयं न लभ्यते ?, उच्यते, इह मानमायालोभेभ्यो निवृत्ताः क्रोधं प्रतिपद्यमाना बहव एवं लभ्यन्ते, प्रत्येक तद्राशीनामनन्तत्वात, नत्वेकादयो यथोपशमश्रेणीतःप्रच्यवमानाः सकषायित्वं प्रतिपत्तार इति ___'देवेहिं छदभंग'त्ति देवपदेषु त्रयोदशस्वपि षड् भङ्गाः, तेषु क्रोधोदयवतामल्पत्वेनैकत्वे बहुत्वे च सप्रदेशाप्रदेशत्वयोः सम्भवादिति, मानकषायिमायाकषायिद्वितीयदण्डके 'नेरइयदेवेहि छब्भंग'त्ति नारकाणां देवानां च मध्येऽल्पा एव मानमायोदयवन्तो भवन्तीति पूर्वोक्तन्यायात् Page #284 -------------------------------------------------------------------------- ________________ शतर्क-६, वर्ग:-, उद्देशकः -४ षड् भङ्गा भवन्तीति, 'लोहकसाईहिं जीवेगेंदियवज्जो तियभंगो' त्ति एतस्य क्रोधसूत्रवद्भावना, ‘नेरइएहि छब्भंग’त्ति नारकाणां लोभोदयवतामल्पत्वात्पूर्वोक्ताः षड् भंगा भवन्तीति, आह च“कोहे माणे माया बोद्धवा सुरगणेहिं छभंगा । माणे माया लोभे नेरइएहिंपि छटभंगा ||" 119 11 २८१ देवा लोभप्रचुरा नरकाः क्रोधप्रचुरा इति, अकषायिद्वितीयदण्डके जीवमनुष्यसिद्धपदेषु भङ्गन्नयमन्येषासम्भवात्, एतदेवाह - 'अकसाई' इत्यादि । 'ओहियनाणे आभिनिबोहियणाणे सुयनाणे जीवाईओ तियभंगो' त्ति, औधिकज्ञानंमत्यादिभिरविशेषितं तत्र मतिश्रुतज्ञानयोश्च वहुत्वदण्डके जीवादिपदेषु त्रयो भङ्गाः पूर्वोक्ता भवन्ति, तत्रोधिकज्ञानमतिश्रुतज्ञानिनां सदाऽवस्थितत्वेन सप्रदेशानां भावात्, सप्रदेशा इत्येकः, तथा मिथ्याज्ञानान्मत्यादिज्ञानमात्रं मत्यज्ञानान्मतिज्ञानं श्रुताज्ञानाच्च श्रुतज्ञानं प्रतिपद्यमानानामेकादीनां लाभात्सप्रदेशाश्चाप्रदेशश्च तथा सप्रदेशाश्च अप्रदेशाश्चेति द्वावित्येवं त्रयमिति । 'विगलेदिएहिं छभंग 'त्ति द्वित्रिचतुरिन्द्रियेषु सासादनसम्यक्त्वसम्भवेनाभिनियोधिकादिज्ञानिनामेकादीनां सम्भवात्त एव षड् भङ्गाः, इह च यथायोगं पृथिव्यादयः सिद्धाश्च न वाच्याः, असम्भवादिति, एवमवध्यादिष्वपि भङ्गत्रयभावना, केवलमवधिदण्डकयोरेकेन्द्रियविकलेन्द्रियाः सिद्धाश्च न वाच्याः, मनः पर्यायदण्डकयोस्तु जीवा मनुष्याश्च वाच्याः, केवलदण्डकयोस्तु जीवमनुष्यसिद्धा वाच्याः, अत एव वाचनान्तरे दृश्यते 'विन्नेयं जस्स जं अस्थि' त्ति । 'ओहिए अन्नाणे' इत्यादि, सामान्येऽज्ञाने मत्यज्ञानादिभिरविशेषिते मत्वज्ञाने श्रुताज्ञाने च जीवादिषु त्रिभङ्गी भवति एते हि सदाऽवस्थितत्वात्सप्रदेशा इत्येकः, यदा तु तदन्ये ज्ञानं विमुच्य मत्यज्ञानादितया परिणमन्ति तदैकादिस्भवेन सप्रदेशाश्चाप्रदेशश्चेत्यादिभङ्गद्वयमित्येवं भङ्गत्रयमिति, पृथिव्यादिषु तु सप्रदेशाश्चाप्रदेशाश्चेत्येक एवेत्यत आह- 'एगिंदियवज्जो तियभंगो' त्ति, इह च त्रयेऽपि सिद्धा न वाच्याः, विभङ्गे तु जीवादिषु भङ्गत्रयं तद्भावना च मत्यज्ञानादिवत्, केवलमिहैकेन्द्रियविकलेन्द्रियाः सिद्धाश्च न वाच्या इति, 'सजोई जहा ओहिओ 'त्ति सयोगी जीवादिदण्डकद्वयेऽपि तथा वाच्यो यथौघिको जीवादिः, - स चैवम्-सयोगी जीवो नियमात्सप्रदेशो नारकादिस्तु सप्रदेशोऽप्रदेशो था, वहवस्तु जीवाः सप्रदेशा एव, नारकाद्यास्तु त्रिभङ्गवन्तः, एकेन्द्रियाः पुनस्तृतीयभङ्गा इति इह सिद्धपदं नाध्येयं, 'मणजोई' इत्यादि, मनोयोगिनो योगत्रयवन्तः सञ्ज्ञिन इत्यर्थः, वाग्योगिन एकेन्द्रियवर्जा, काययोगिनस्तु सर्वेऽप्येकेन्द्रियादयः, एतेषु च जीवादिषु त्रिविधो भङ्गः, तद्भावनाच मनोयोग्यादीनामवस्थितत्वे प्रथमः, अमनोयोगित्वादित्यागाच्च मनोयोगित्वाद्युत्पादेनाप्रदेशत्वाभेऽन्यदूभङ्गकद्वयमिति नवरं काययोगिनो ये एकेन्द्रियास्तेष्वभङ्ककं, सप्रदेशा अप्रदेशाश्चेत्येक एव भङ्गक इत्यर्थः, एतेषु च योग त्रयदण्डकेषु जीवादिपदानि यथासम्भवमध्येयानि सिद्धपदं च न वाच्यमिति 'अजोगी जहा अलेस' त्ति दण्डकद्वयेऽप्यलेश्यसमवक्तव्यत्वात्तेषां ततो द्वितीयदण्डके योगिषु जीवसिद्धपदयोर्भङ्गकत्रयं मनुष्येषुच षड्भङ्गीति ।। 'सागारे' त्यादि साकारोपयुक्तेष्वनाकारोपयुक्तेषु च नारकादिषु त्रयो भङ्गाः, जीवपदे पृथिव्यादिपदेषु च सप्रदेशास्थाप्रदेशाश्चेत्येक एव, तत्र चान्यतरोपयोगादन्यतरमगमने प्रथमेतरसमयेष्वप्रदेशत्वसप्रेदशत्वे भावनीये, सिद्धानां Page #285 -------------------------------------------------------------------------- ________________ २८२ भगवतीअङ्गसूत्रं ६/-/४/२८६ त्वेकसमयोपयोगित्वेऽपि साकारस्येतरस्य चोपयोगस्यासकृयाप्तया सप्रदेशत्वं सकृयाप्तया चाप्रदेशत्वमवसेयम्, एवंचासकृदवाप्तसाकारोपयोगान्बहूनाश्रित्य सप्रदेशा इत्येको भङ्गः, तानेव सकृदवाप्तसाकारोपयोगंचैकमाश्रित्य द्वितीयः, तथातानेवसकृदवाप्तसाकारोपयोगांश्च बहूनधिकृत्य तृतीयः, अनाकारोपयोगेत्वसकृप्राप्तानाकारोपयोगानाश्रित्यप्रथमः,तानेवसकृआप्तानाकारोपयोगं चैकमाश्रित्य द्वितीयः, उभयेषामप्यनेकत्वे तृतीय इति । ‘सवेयगा जहा सकासाइत्ति सवेदानामपि जीवादिपदेषु भङ्गकत्रयभावात्, एकेन्द्रियेषु चैकभङ्गसद्भावात्, इह च वेदप्रतिपन्नान्बहूनुश्रेनिभ्रंशे च वेदं प्रतिपद्यमानकादीनपेक्ष्य भङ्गकत्रयं भावनीयम्, 'इत्थीवेयगे'त्यादि, इह वेदावेदान्तरसङ्क्रान्तौ प्रथमे समयेऽप्रदेशत्वमितरेषु च सप्रदेशत्वमवगम्य भङ्गकत्रयं पूर्ववद्योज्यं नपुंसकवेददण्डकयोस्त्वेकेन्द्रियेष्वेको भङ्गः सप्रदेशाश्चाप्रदेशाश्चेत्येवंरूपःप्रागुक्तयुक्तेरेवेति, स्त्रीदण्डकपुरुषदण्डकेषुदेवपञ्चेन्द्रियतिर्यग्मनुष्यपदान्येव, नपुंसकदण्डकयोस्तु देववर्जानि वाच्यनि, सिद्धपदंच सर्वेष्वपि न वाच्यमिति । “अवेयगा जहा अकसाइत्ति जीवमनुष्यसिद्धपदेषु भङ्गकत्रयमकषायिवद्वाच्यमित्यर्थः 'ससरीरी जहा ओहिओ'त्ति औधिकदण्डकवत्सशरीरिदण्डकयोर्जीवपदे सप्रदेशतैव वाच्याऽनादित्वात्सशरीरत्वस्य, नारकादिषु तुबहुत्वे भङ्गकत्रयमेकेन्द्रियेषु तृतीयभङ्ग इति । 'ओरालियवेउव्वियसरीराणंजीवेगिंदियवञ्जो तियभंगो'त्ति औदारिकादिशरीरिसत्त्वेषु जीवपदे एकेन्द्रियपदेषु च बहुत्वे तृतीयभङ्ग एव, बहूनां प्रतिपन्नानां प्रतिपद्यमानानां चानुक्षणं लाभात्, शेषेषु भङ्गकत्रयं, बहूनां तेषु प्रतिपन्नानां तथौदारिकवैक्रियत्यागेनौदारिकं वैक्रियं च प्रतिपद्यमानानामेकादीनां लाभात्, इहौदारिकदण्डकयोनरिका देवाश्च न वाच्याः, वैक्रियदण्डकयोस्तु पृथिव्यप्तेजोवनस्पतिविकलेन्द्रिया न वाच्याः, यश्च वैक्रियदण्डके एकेन्द्रियपदे तृतीयभङ्गोऽभिधीयते स वायूनामसङ्ख्यातानांप्रतिसमयं वैक्रियकरणमाश्रित्य, तथा यद्यपि पञ्चेन्द्रियतिर्यञ्चो मनुष्याश्च वैक्रियलब्धिमन्तोऽल्पेतथाऽपि भङ्गकत्रयवचनसामर्थ्याबहूनां वैक्रियावस्थानसम्भवः, तथैकादीनां तत्प्रतिपद्यमानता चावसेया। 'आहारगे' त्यादि, आहारकशरीरे जीवमनुष्ययोः षड्भङ्गकाः पूर्वोक्ता एव, आहारकशरीरिणामल्पत्वात्, शेषजीवानांतु तन्न संभवतीति, 'तेयगे'त्यादि, तैजसकार्मणशरीरे समाश्रित्य जीवादयस्तथा वाच्या यथौघिकास्त एव, तत्रच जीवाः सप्रदेशा एव वाच्याः, अनादित्वात्तैजसादिसंयोगस्य, नारकादयस्तुत्रिभङ्गाः, एकेन्द्रियास्तु तृतीयाभङ्गाः, एतेषुच सशरीरादिदण्डकेषु सिद्धपदं नाध्येयमिति, ‘असरीरे'त्यादि अशरीरेषु जीवादिषु सप्रदेशतादित्वेन वक्तव्येषु जीवसिद्धपदयोः पूर्वोक्ता त्रिभङ्गी वाच्या, अन्यत्राशरीरत्वस्याभावादिति। ____ 'आहारपज्जत्तीए' इत्यादि, इह च जीवपदे पृथिव्यादिपदेषु च बहूनामाहारदिपर्याप्तीः प्रतिपन्ननां तदपर्याप्तित्यागेनाहारपर्याप्त्यादिभिः पर्याप्तिभावं गच्छतां च बहूनामेव भावात्सप्रदेशाश्चाप्रदेशाश्चेत्येक एव भङ्गः, शेषेषु तु त्रयो भङ्गा इति, भासामणे'त्यादि, इह भाषामनसोः पर्याप्तिर्भाषामनःपर्याप्ति, भाषामनःपर्याप्तयोस्तुबहुश्रुताभिमतेन केनापि कारणेनैकत्वं विवक्षितं, ततश्चतया पर्याप्तका यथा सज्ज्ञिनस्तथा सप्रदेशादितया वाच्याः, सर्वपदेषु भङ्गकत्र-यमित्यर्थः, पञ्चेन्द्रियपदान्येव चेह वाच्यानि, पर्याप्तीनां चेदं स्वरूपमाहुः-येन करणेन भुक्तमाहारं खलं रसं Page #286 -------------------------------------------------------------------------- ________________ शतकं-६, वर्गः-, उद्देशकः-४ २८३ च कर्तुं समर्थो भवति तस्य करणस्य निष्पत्तिराहारपप्तिः , करणं शक्तिरिति पर्यायौ, तथा शरीरपर्याप्तिनाम येन करणेनौदारिकवैक्रियहारकाणां शरीराणां योग्यानि द्रव्यानि गृहीत्वौदारिकादिभावेन परिणमयति तस्य करणस्य निर्वृत्ति शरीरपर्याप्तिरिति, तथा येन करणेनैकादीनामिन्द्रियाणां प्रायोग्यानि द्रव्यानि गृहीत्वाऽऽत्मीयान् विषयान् ज्ञातुं समर्थो भवति तस्य करणस्य निर्वृत्तिरिन्द्रियपर्याप्तिः, तथा येन करणेनानप्राणप्रायोग्यानिद्रव्याण्यवलम्ब्यानप्राणतया निःस्रष्टुं समर्थो भवतितस्य करणस्य निर्वृत्तिरानप्राणपर्याप्तिरिति, तथा येन करणेन सत्यादिभाषाप्रायोग्यानि द्रव्याण्यवलम्ब्यावलम्ब्य चतुर्विधया भाषया परिणम्य भाषानिसर्जनसमर्थो भवति तस्य करणस्य निष्पत्ति षापर्याप्तिः, तथा येन करणेन चतुर्विधमनोयोग्यानि द्रव्यानि गृहीत्वा मननसमर्थो भवति तस्य करणस्य निष्पत्तिर्मनःपर्याप्तिरिति। ‘आहारअप्पज्जत्तीए'इत्यादि, इह जीवपदे पृथिव्यादिपदेषु च सप्रदेशाश्चाप्रदेशाश्चेत्येक एव भङ्गकोऽनवरतं विग्रहगतिमतामाहारापर्याप्तिमतांबहूनांलाभात, शेषेषु च षड्भङ्गाः पूर्वोक्ता एवाहारपर्याप्तिमतामल्पत्वात्, ‘सरीरअपज्जत्तीए'इत्यादि, इहजीवेष्वेकेन्द्रियेषुचैवएव भङ्गोऽन्यत्र तु त्रयं, शरीराद्यपर्याप्तकानां कालतः सप्रदेशानां सदैव लाभात् अप्रदेशानां च कदाचिदेकादीनां च लाभात्, नारकदेवमनुष्येषु च षडेवेति । 'भासे'त्यादि, भाषामनःपर्याप्तयाऽपर्याप्तकास्ते येषां जातितो भाषामनोयोग्यत्वे सति तदसिद्धिः, ते च पञ्चेन्द्रिया एव, यदि पुनर्भाषामनसोऽभावमात्रेण तदपर्याप्तका अभविष्यंस्तदैकेन्द्रिया अपितेऽभविष्यंस्ततश्च जीवपदे तृतीय एव भङ्गः स्यात्, उच्यते च जीवाइओ तियभंगो त्ति, तत्रजीवेषु पञ्चेन्द्रियतिर्यक्षुच बहूनां तदपर्याप्ति प्रतिन्नानां प्रतिपद्यमानानां चैकादीनां लाभात् पूर्वोक्तमेव भङ्गत्रयं, ‘नेरदयदेवमणुएसु छब्मंग'त्ति नैरयिकादिषु मनोऽपर्याप्तिकानामल्पतरत्वेन सप्रदेशानामेकादीनांलाभात्त एवषड्भङ्गाः, एषुचपर्याप्त्यपर्याप्तिदण्डकेषुसिद्धपदं नाध्येयमसम्भवादिति पूर्वोक्तद्वाराणां सङ्ग्रहगाथा-- मू. (२८७) सपदेसा आहारगभवियसन्निलेस्सा दिट्ठी संजयकसाए। नाणे जोगुवओगे वेदे यसरीरपज्जत्ती ।। वृ. 'सपएसे'त्यादि, सपएस'त्ति कालतोजीवाः सप्रदेशाः इतरे चैकत्वबहुत्वाभ्यामुक्ताः, 'आहारगत्ति आहारका अनाहारकाश्च तथैव, भविय'त्तिभव्या अभव्या उभयनिषेधाश्च तथैव, 'सन्नित्ति सज्ञिनोऽसज्ज्ञिनो द्वयनिषेधवन्तश्च तथैव, 'लेस'त्ति सलेश्याः कृष्णादिलेश्याः अलेश्याश्च तथैव, दिहित्ति दृष्टि सम्यगदृष्टयादिका ३ तद्वन्तस्तथैव “संजय त्ति संयता असंयता मिश्रायनिषेधिनश्च तथैव,। -'कसाय'त्ति कषायिणः क्रोधादिमन्तः ४ अकषायाश्च तथैव, 'नाणे'त्ति ज्ञानिनः आभिनिबोधिकादिज्ञानिनः ५ अज्ञानिनो मत्यज्ञानादिमन्तश्च ३ तथैव, 'जोग'त्ति सयोगाः, मनआदियोगिनः अयोगिनश्च तथैव, ‘उवओगे'त्ति साकारनाकारोपयोगास्तथैव, 'वेद'त्ति सवेदाः स्त्रीवेदादिमन्तः३अवेदाश्चतथैव, ससरीर त्तिसशरीराऔदारिकादिमन्तः ५अशरीराश्चतथैव, पज्जत्ति'त्ति आहारादिपर्याप्तिमन्तः ५ तदपर्याप्तकाश्च ५ तथैवोक्ता इति ।। जीवाधिकारादेवाह - Page #287 -------------------------------------------------------------------------- ________________ २८४ भगवतीअङ्गसूत्रं ६/-1४२८८ मू. (२८८) जीवा णं भंते ! किं पञ्चक्खाणी अपच्चरखाणी पञ्चक्खाणापच्चखाणी ?, गोयमा! जीवा पञ्चक्खाणीवि अपचक्खाणीवि पञ्चक्खाणापच्चक्खाणीवि । सव्वजीवाणं एवं पुच्छा, गोयमा ! नेरइया अपञ्चक्खाणी जाव चउरिदिया, सेसा दो पडिसेहेयव्वा, पंचेंदियतिरिक्खजोनिया नो पञ्चक्खाणी अपच्चक्खाणीवि पच्चखाणापञ्चक्खाणीवि, मणुस्सा तिन्निवि, सेसा जहा नेरतिया ॥ जीवाणं भंते ! किं पच्चक्खाणं जाणंति अपच्चक्खाणं जाणंति पञ्चक्खाणापच्चक्खाणं जाणंति?, गोयमा! जे पंचेंदिया ते तिन्निवि जाणंति अवसेसा पञ्चक्खाणं न जाणंति ३ । जीवाणं भंते ! किं पञ्चक्खाणं कुव्वंति अपञ्चक्खाणं कुव्वंति पञ्चखाणापच्चक्खाणं कुव्वंति?, जहा ओहिया तहा कुव्वणा।। जीवाणंभंते! किंपञ्चरखाणनिव्वत्तियाउयाअपञ्चक्खाणनि० पच्चक्खाणापच्चरखाणनि० गोयमा ! जीवा य मानिया य पच्चक्खाणनिव्वत्तियाउया तिन्निवि, अवसेसा अपञ्चक्खाणनिव्वत्तियाउया। वृ. 'जीवा ण मित्यादि, ‘पञ्चक्खानि त्ति सर्वविरताः 'अपच्चक्खानि त्ति अविरताः 'पच्चक्खाणापच्चक्खानि त्ति देशविरता इति ‘सेसा दो पडिसेहेयव्वा' प्रत्याख्यानदेशप्रत्याख्याने प्रतिषेधनीये, अविरतत्वान्नारकादीनामिति ।। प्रत्याख्यानं च तज्ज्ञाने सति स्यादिति ज्ञानसूत्रं, तत्र च 'जे पंचिंदिया ते तिन्निवित्ति नारकादयो दण्डकोक्ताः पञ्चेन्द्रियाः प्रत्याख्यानादित्रयं न जानन्त्यमनस्कत्वादिति । कृतंच प्रत्याख्यानं भवतीति तत्करणसूत्रं, प्रत्याख्यानमायुर्वन्धहेतुरपि भवतीत्यायुःसूत्रं, तत्रच ‘जीवा येत्यादि, जीवपदे जीवाः प्रत्याख्यानादित्रयनिबद्धायुष्का वाच्याः, वैमानिकपदे च वैमानिकाअप्येवं, प्रत्याख्यानादित्रयवतां तेषूत्पादात्, 'अवसेस'त्तिनारकादयोऽप्रत्याख्याननिवृत्तायुषो, यतस्तेषु तत्वेनाविरता एवोत्पद्यन्त इति । मू. (२८९) पञ्चक्खाणं १ जाणइ २ कुवति ३ तिन्नेव आउनिव्वत्ती ४ । सपदेसुसंमि य एमए दंडगा चउरो॥ मू. (२९०) सेवं भंते ! सेवं भंते ! त्ति। वृ. उक्तार्थःसङ्ग्रहगाथा-‘पञ्चक्खाण'मित्यादि, प्रत्याख्यानमित्येतदर्थः एको दण्डकः, एवमन्ये त्रयः। शतकं-६ उद्देशकः-४ समाप्तः -शतकं-६ उद्देशकः-५:वृ.अनन्तरोद्देशके सप्रदेशा जीवा उक्ताः, अथ सप्रदेशमेव तमस्कायादिकं प्रतिपादयितुं पञ्चमोद्देशकमाह मू. (२९१) किमियं भंते ! तमुक्काएत्ति पवुच्चइ किं पुढवी तमुक्काएत्ति पचति आऊ तमुक्काएत्ति पवुच्चति? गोयमा! नो पुढवी तमुक्काएत्ति पवुच्चति आऊ तमुक्काएत्ति पवुच्चति । से केणतुणं०?, गोयमा! पुढविकाएणं अत्थेगतिए सुभे देसंपकासेति अत्थेगइए देसंनो पकासेइ, Page #288 -------------------------------------------------------------------------- ________________ शतकं - ६, वर्ग:-, उद्देशकः-५ से तेगट्टेणं० । तमुक्काए णं भंते! कहिं समुट्ठिए कहिं संनिट्ठिए ?, गोयमा ! जंबुद्दीवस्स २ बहिया तिरियमसंखेचे दीवसमुद्दे वीईवतित्ता अरुणवरस्स दीवस्स बाहिरिल्लाओ वेतियन्ताओ अरुणोगं समुहं बावालीसं जोयणसहस्सानि ओगाहित्ता उवरिल्लाओ जलंताओ एकपदेसियाए सेढीए इत्य तमुक्काए समुट्टिए, सत्तरस एक्कवीसे जोयणसए उड्डुं उम्पइत्ता तओ पच्छा तिरियं पवित्थरमाणे सोहम्मीसाणसणकुमारमाहिंदे चत्तारिवि कप्पे आवरित्ताणं उडूंपि य णं जाव बंभलोगे कप्पे रिट्ठविमाणपत्थड संपत्ते एत्थ णं तमुक्काए णं संनिट्ठिए । तमुक्काए णं भंते! किंसिंठिए पन्नत्ते ?, गोयमा ! अहे मल्लगमूलसंठिए उप्पिं कुक्कडगपंजरगसंटिए पन्नत्ते ॥ तमुक्काए णं भंते! केवत्तियं विक्खंभेणं केवतियं परिक्खेवेणं पन्नत्ते ?, गोयमा ! दुविहे पन्नत्ते, तंजहा- संखेजवित्थडे य असंखेज्जवित्थडे य, तत्थ णं जे से संखेज्जवित्थडे सेणं संखेजाई जोयणसहस्साइं विक्खंभेणं असंखेज्जाइं जोवणसहस्साइं परिक्खेवेणं प०, तत्थ पंजे से असंखिज्जवित्थडे से णं असंखेज्जाई जोवणसहस्साइं विक्खंभेणं असंखेजाई जोयणसहस्साइं परिक्खेवेणं पन्नत्ताई। २८५ तमुक्काए णं भंते ! केमहालए प० ?, गोयमा ! अयं णं जंबुद्दीवे २ सव्वदीवसमुधणं सव्वव्यंतराए जाव परिक्खेवेणं पन्नते । देवेणं मही जाव महानुभावे इणामेव २ तिकट्टु केवलकप्पं जंबुद्दीचं २ तिहिं अच्छरानिवाएहिं तिसत्तखुत्तो अनुपरियद्वित्ताणं हव्वमागच्छिजा से णं देवे ताए उकिट्टाए तुरियाए जाव देवगईए बीईवयमाणे २ जाव एकाहं वा दुयाहं ता तियाहं वा उक्कोसेणं छम्मासे वीतीवएज्जा अत्थेगतियं तमुकाचं वीतीवएज्जा अत्थेगतियं नो तमुकावं वीतीवएजा, तमहालए णं गोयमा ! तमुक्काए पन्नत्ते । अस्थि भंते! तमुकाए गेहाति वा गेहावणाति वा?, नो तिणट्टे समट्टे, अत्थि णं भंते!, तमुकाए गामात वा जाव संनिवेसाति वा?, नो तिणट्टे समट्टे। अत्थि णं भंते! तमुक्काए ओराला बलाहया संसेयंति संमुच्छंति संवासंति वा ?, हंता अस्थि, तं भंते! किं देवो पकरेति असुरो पकरेति नागो पकरेति ?, गोयमा ! देवोवि पकरेति असुरोवि पकरेति नागोवि पकरेति अत्थि णं भंते! तमुकाए बादरे धनियस हे बायरे विज्जुए?, हंता अस्थि, तं भंते! किं देवो पकरेति ? ३, तिन्निवि पकरेति अत्थि णं भंते! तमुकाए वाचरे पुढविकाए चादरे अगनिकाए ?, नो तिट्टे समट्टे नन्नत्थ विग्गहगतिसमावन्नएणं । अधि णं भंते ! तमुकाए चंदिमसूरियगहगणनक्खत्ततारारूवा ?, नो तिणट्टे समट्टे, पलियस्सतो पुन अत्थि । अस्थि णं भंते! तमुकाए चंदा भाति वा सूरा भाति वा?, नो तिणट्टे समट्टे, कादूसनिया पुण सा । तमुकाएणं भंते! केरिसए वन्नेणं पन्नत्ते ?, गीयमा ! काले कालावभासे गंभीरलोमहरिसजणणे भीमे उत्तासणए परमकिण्हे वन्नेणं पन्नत्ते, देवेवि णं अत्थेगतिए जेणं तप्पढमयाए पासित्ता खुभाएजा अहे णं अभिसमागच्छेज्जा तओ पच्छा सीहं २ तुरियं २ खिप्पामेव वीतीवएजा तमुकायस्स णं भंते ! कति नामधेजा पन्नत्ता ?, गोयमा ! तेरस नामधेज्जा पन्नत्ता, तंजा-तमेति वा तमुकाएति वा अंधकारेइ वा महांधकारेइ वा लोगंधकारेइ वा लोगतमिस्सेइ Page #289 -------------------------------------------------------------------------- ________________ २८६ भगवतीअङ्गसूत्रं ६/-/५/२९१ वादेवंधकारेति वा देवतमिस्सेति वा देवारनेति वा देववूहेति वा देवफलिहेति वादेवपडिक्खोमेति वा अरुणोदएति वा समुद्दे । तमुकाए णं भंते ! किं पुढवीपरिणामे आउपरिणामे जीवपरिणामे पोग्गलपरिणामे ?, गोयमा! नो पुढविपरिणाम आउपरिणामेविजीवपरिणामेवि पोग्गलपरिणामेवि । तमुकाए णं भंते! सव्वे पाणा भूया जीवा सत्ता पुढविकाइयत्ताए जाव तसकाइयत्ताए उववन्नपुव्वा ?, हंता गो०! असतिं अदुवा अनंतखुत्तो नो चेवणं बादरपुढविकाइयत्ताए बादरअगनिकाइयत्ताए वा वृ. 'किमिय'मित्यादि, ‘तमुक्काए'त्ति तमसां-तमिश्रपुद्गलानां कायो-राशिस्तमस्कायः सच नियत एवेह स्कन्धः कश्चिद्विवक्षितः, सचताद्दशः पृथ्वीरजःस्कन्धोवा स्यादुदकरजःस्कन्धो वा न त्वन्यस्तदन्यस्याताद्दशत्वादिति पृथिव्यविषयसन्देहादाह-'किं पुढवी'त्यादि, व्यक्तं, 'पुढविकाए ण'मित्यादि, पृथिवीकायोऽस्त्येककः कश्चिच्छुमो-भास्वरः, यः किंविधः? इत्याहदेशं विवक्षितक्षेत्रस्य प्रकाशयति भास्वरत्वान्मण्यादिवत्, तथाऽस्त्येककः पृथवीकायो देशपृथिवीकायान्तरं प्रकाश्यमपि न प्रकाशयत्यभास्वरत्वादन्धोपलवत्, नैवं पुनरप्कायस्तस्य सर्वस्याप्यप्रकाशकत्वात्, ततश्च तमस्कायस्य सर्वथैवाप्रकाशकत्वादप्कायपरिणामतैव। __ 'एगपएसियाए ति एक एव च न द्वयादव उत्तराधर्यं प्रति प्रदेशो यस्यां सा तथा तया, सममित्तितयेत्यर्थः,नच वाच्यमेकप्रदेशप्रमाणयेति, असङ्ख्यातप्रदेशावगाहस्वभावत्वेन जीवानां तस्यां जीवावगाहाभावप्रसङ्गात्, तमस्कायस्य च स्तिबुकाकाराप्कायिकजीवात्मकत्वात् बाहल्यमान-स्यचप्रतिपादयिष्यमाणत्वादिति, 'इत्थणं ति प्रज्ञापकालेख्यलिखितस्यारुणोदसमुद्रादेरधिकरण-तोपदर्शनार्थःमुक्तत्वात्, 'अहे' इत्यादि, अधः-अधस्तान्मल्लकमूलसंस्थितः-शरावबुजसंस्थानः, समजलान्तस्योपरि सप्तदश योजनशतान्येकविंशत्यधिकानि यावद्वलयसंस्थानत्वात् ____ "केवइयं विक्खंभेणं ति विस्तारेण क्वचिद् 'आयामविखंभेणं'ति दृश्यते, तत्र चायामउच्चत्वमिति । ‘संखेजवित्थडे'इत्यादि, सङ्ख्यातयोजनविस्तृतः,आदितआरभ्योर्ध्वं सङ्घयेययोजनानि यावत्ततोऽसङ्ख्यातयोजनविस्तृत उपरि तस्य विस्तारगामित्वेनोक्तत्वात्, 'असंखेज्जाई जोयणसहस्साइं परिक्खेवणं'ति सङ्ख्यातयोजनविस्तृतत्वेऽपि तमस्कायस्यासङ्ख्याततमद्वीपररिक्षेपतोवृहत्तरत्वात्परिक्षेपस्यासङ्ख्यातयोजनसहप्रमाणत्वम्, आन्तरवहिपरिक्षेपविभागस्तुनोक्तः, उभयस्याप्यसङ्घयाततया तुल्यत्वादिति। 'देवे ण'मित्यादि, अथ किंपर्यन्तमिदं देवस्य महद्धर्यादिकं विशेषणम् ? इत्याह-'जाव इणामेवे'त्यादि, इहयावच्छब्द एदम्पर्थिः, यतो देवस्य महद्धर्यादिविशेषणानि गमनसामर्थ्यप्रकर्षप्रतिपादनाभिप्रायेणैव प्रतिपादितानि 'इणामेवत्तिकडे' इदंगमनमेवम्-अतिशीघ्रत्वावेदकचप्पुटिकारूपहस्तव्यापारोपदर्शनपरम्,अनुस्वाराश्रवणंचप्राकृतत्वात् द्विवचनंच शीघ्रत्वातिशयोपदर्शनपरमिति-उपदर्शनार्थः कृत्वा विधायेति, केवलकप्पं तिकेवलज्ञानकल्पंपरिपूर्णमित्यर्थः, वृद्धव्याख्यातु-केवलः-संपूर्ण कल्पत इति कल्पः-स्वकार्यकरणसमर्थो वस्तुरूप इतियावत्, केवलश्चासौ कल्पश्चेति केवलकल्पस्तं। “तिहिं अच्छरानिवाएहिति तिसृभिश्चप्पुटिकाभिरित्यर्थः 'तिसत्तखुत्तोत्ति त्रिगुणाः सप्त त्रिसप्त त्रिसप्तवारांस्त्रिसप्तकृत्व एकविंशतिवारानित्यर्थः ‘हव्वं'तिशीघ्रम् 'अत्थेगइय'मित्यादि, Page #290 -------------------------------------------------------------------------- ________________ शतकं -६, वर्ग:-, उद्देशकः-५ २८७ सङ्ख्यातयोजनमानं व्यतिव्रजेदितरं तु नेति । 'ओराला बलाहय'त्ति महान्तो मेघाः 'संसेयंति' त्ति संस्विद्यन्ते तज्जनकपुद्गलस्नेहसम्पत्या संमूर्च्छन्ति तत्पुद्गलमीलनात्तदाकारतयोत्पत्तेः । 'तं भंते 'ति तत् संस्वेदनं संमूर्च्छनं वर्षणं च । 'बायरे विज्जुयारे' त्ति, इह न बादरतेजस्कायिका मन्तव्याः, इहैव तेषां निषेत्स्यमाणत्वात्, किन्तु देवप्रभावजनिता भास्वराः पुद्गलास्त इति, 'नन्नत्थ विग्गहगईसमावन्नेणं' ति न इति योऽयं निषेधो बादरपृथिवी तेजसोः सोऽन्यत्र विग्रहगतिसमापन्नानविग्रहत्यैव बादरे ते भवतः, पृथिवी हि बादरा रत्नप्रभाद्यास्वष्टासु पृथिवीषु गिरिवमानेषु, तेजस्तु मनुजक्षेत्र एवेति, तृतीया चेह पञ्चम्यर्थे प्राकृतत्वादिति, 'पलियस्सओ पुण अत्थि' त्ति परिपार्श्वतः पुनः सन्ति तमस्कायस्य चन्द्रादय इत्यर्थः, 'कादूसनिया पुण सा' इति ननु त्पार्श्वतश्चन्द्रादीनां सद्भावात्तत्प्रमाऽपि तत्रास्ति सत्यं, केवलं कम् - आत्मानं दूषयति तमस्कायपरिणामेन परिणमनात् कदूषणा सैव कदूषनिका, दीर्घता च प्राकृतत्वात्, अतः सत्यप्यसावसतीति, 'काले 'त्ति कृष्ण - 'कालावभासे 'त्ति कालोऽपि कश्चित् कुतोऽपि कालो नावभासत इत्यत आह- कालावभासः कालदीप्तिर्वा 'गंभीरलोभहरिसजणणे' त्ति गम्भीर चासौ भीषणत्वाद्रोमहर्षजननश्चेति गम्भीररोमहर्षजननः, रोमहर्षजनकत्वे हेतुमाह 'भीमे 'त्ति भीष्मः 'उत्तासणए 'त्ति उत्कम्पहेतुः, निगमयन्नाह - 'परमे 'त्यादि, यत एवमत एवाह- 'देवेविण 'मित्यादि, 'तप्पढमयाए' त्ति दर्शनप्रथमतायां 'खुभाएज' त्ति 'स्कभ्नीयात्' क्षुभ्येद्, 'अहेण 'मित्यादि अथ' एनं' तमस्कायम् 'अभिसमागच्छेत्' प्रविशेत्ततो भयात् 'सीहं' ति काययतेरतिवेगेन 'तुरियं तुरियं' ति मनोगतेरतिवेगात्, किमुक्तं भवति ? क्षिप्रमेव, 'वीइवएज' त्ति व्यतिव्रजेदिति ॥ 'तमेति वे' त्यादि, तमः अन्धकाररूपत्वात् इत्येतत् 'वा' विकल्पार्थः, तमस्काय इति वाऽन्धकारराशिरूपत्वात्, अन्धकारमिति वा तमोरूपत्वात्, महान्धकारमिति वा महातमोरूपत्वात्, लोकान्धकारमिति वा लोकमध्ये तथाविधस्यान्यस्यान्धकारस्याभावात्, एवं लोकतमिश्रमिति वा, देवान्धकारमिति वा देवानामपि तत्रोद्यताभावेनान्धकारात्मकत्वात्, एवं देवतमिश्रमिति वा, देवारण्यमित वा, बलवद्देवभयान्नश्यतां देवानां तथाविधारण्यमिव शरणभूतत्वात्, देवव्यूह इति वा देवानां दुर्भेदत्वाद्वयूह इव-चक्रादिव्यूह इव देवव्यूहः, देवपरिघ इति वा देवानां भयोत्पादकत्वेन गमनविघातहेतुत्वात्, देवप्रतिक्षोम इति वा तत्क्षोभहेतुत्वात्, अरुणोदक इति वा समुद्र:, अरुणोदकसमुद्रजलविकारत्वादिति । पूर्वं पृथिव्यादेस्तमस्कायशब्दवाच्यता पृष्टा अथ पृथिव्यप्कायपर्यायतां पृथिव्यपकायौ च जीवपुद्गलरूपाविति तत्पर्यायतां च प्रश्नयन्नाह - 'तमुक्काएण'- मित्यादि, बादरवायुवनस्पतयसाश्च तत्रोत्पद्यन्तेऽपूकाये तदुत्पत्तिसम्भवान्न त्वितरेऽस्वस्थानत्वात्, अत उक्तं 'नो नेव 'मित्यादि । तमस्कायसादृश्यात्कृष्णराजिप्रकरणम् मू. (२९२) कति णं भंते! कण्हराईओ पन्नताओ ?, गोयमा अट्ठ कण्हराईओ पन्नत्ताओ। कहि णं भंते! एयाओ अट्ट कण्हराईओ पन्नत्ताओ ?, गोयमा ! उप्पिं सणकुमारमाहिंदाणं Page #291 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं ६/-/५/२९२ कप्पाणं हिंदूं बंभलोए कप्पे रिट्टे विमाणे पत्थडे, एत्थ णं अक्खाडगसमचउरंससंटाणसंठियाओ अट्ठ कण्हरातीओ पन्नत्ताओ, तंजहा- पुरच्छिमेणं दो पञ्चत्थिमेणं दो दाहिणेणं दो उत्तरेणं दो, पुरच्छिमब्धंतरा कण्हराई दाहिणं बाहिरं कण्हरातिं पुट्टा दाहिणव्धंतरा कण्हराती पञ्चत्थिमवाहिरं कण्हराई पुट्ठा पच्चत्थिमभंतरा कण्हराई उत्तरवाहिरं कण्हरातिं पुट्ठा उत्तरमब्भंतरा कण्हराती पुरच्छिमबाहिरं कण्हरातिं पुट्ठा, दो पुरच्छिमपञ्च्चत्थिमाओ बाहिराओ कण्हरातीओ छलंसाओ दो उत्तरदाहिणवाहिराओ कण्हरातीओ तंसाओ दो पुरच्छिमपचत्थिमाओ अभिंतराओ कण्हरातीओ चउरंसाओ दो उत्तरदाहिणाओ अबभिंतराओ कण्हरातीओ चउरंसाओ । मू. (२९३) २८८ 'पुव्वावरा छलंसा तंसा पुण दाहिणुत्तरा बज्झा । अव्मंतर चउरंसा सव्वावि य कण्हरातीओ ।।' मू. (२९४) कण्हराईओ णं भंते! केवतियं आयामेणं केवतियं विक्खंभेणं केवतियं परिक्खेवेणं पन्नत्ता ?, गोयमा ! असंखेज्जाइं जोयणसहरसाई आयामेणं असंखेज्जाइं जोयणसहस्साई विक्खभेणं असंखेजाई जोयणसहस्साइं परिक्खेवेणं पन्नत्ताओ। कण्हरातीओ णं भंते! केमहालियाओ पन्नत्ता ?, गोयमा ! अयन्नं जंबुद्दीवे २ जाव अद्धमासं वीतीवएना अत्थेगतियं कण्हराती वीतीवजा अत्थेगइयं कण्हरातीं नो वीतीवएज्जा, एमहालियाओ णं गोयमा ! कण्हरातीओ पन्नत्ताओ । अस्थि भंते! कण्हरातीसु गेहाति वा गेहावणाति वा?, नो तिणट्टे समट्टे । अत्थि णं भंते कण्हरातीसु गामात वा० ?, नो तिणट्टे समट्टे । अत्थि णं भंते ! कण्ह० ओराला बलाहया संमुच्छंति ३ ?, हंता अत्थि, तं भंते! किं देवो प० ३१, गो० देवो पकरेति नो असुरो नो नागो य। अत्थि णं भंते! कण्हराईसु वादरे धनियसढे जहा ओराला तहा । अत्थि णं भंते! कण्हराईए बादरे आउकाए बादरे अगनिकाए बायरे वणप्फइकाए ?, नो तिणट्टे समट्टे, नन्नत्थ विग्गहगतिसमावन्नएणं । अत्थि णं० चंदिमसूरिय ४५० ?, नो तिण० अत्थि णं कण्ह० चंदाभाति वा २ ?, नो तिणट्टे समट्टे । कण्हरातीओ णं भंते ? केरिसियाओ वन्त्रेणं पन्नत्ताओ ?, गोयमा ! कालाओ जाव खिप्पामेव वीतीवएज्जा । कण्हरातीओणं भंते! कति नामधेज्जा पन्नत्ता ? गोयमा! अट्ट नामधेज्जा पन्नत्ता, , तंजहाकण्हरातित्ति वा मेहरातीति वा मधाइति वा माधवतीति वा वायफलिहेति वा वायप- लिक्खोभेइ वा देवफलिहेइ वा देवपलिक्खभेति वा । कण्हरातीओ णं भंते! किं पुढविपरिणामाओ आउपरिणामाओ जीवपरिणामाओ पुग्गल परिणामाओ ?, गोयमा ! पुढवीपरिणामाओ नो आउपरिणामाओ जीवपरिणामाओ वि पुग्गलपरिणामाओवि । कण्हरातीसु णं भंते! सव्वे पाणा भूया जीवा सत्ता उवयन्नपुव्वा ?, हंता गोयमा ! असई अदुवा अनंतखुत्तो नो चेव णं बादर आउकाइयत्ताए बादर अगनिकाइयत्ताए वा बादरवणफतिकाइयत्ताए वा । वृ. 'कण्हराईओ' त्ति कृष्णवर्णपुद्गलरेखाः 'हव्वं' ति समं किलेति वृत्तिकारः प्राह 'अक्खाडगे' त्यादि, इह आखाटक:- प्रेक्षास्थाने आसनविशेषलक्षणस्तत्सं स्थिताः, 'नो असुरो' इत्यादि, असुरनागकुमाराणां तत्र गमनासम्भवादिति । Page #292 -------------------------------------------------------------------------- ________________ शतर्क-६, वर्ग:-, उद्देशकः-५ 'कण्हराईति व 'त्ति पूर्ववत्, मेघराजीति वा कालमेघरेखातुल्यत्वात्, मघेति वा तमिश्रतया षष्ठनारकपृथवीतुल्यत्वात्, माघवतीति वा तमिश्रतयैव सप्तमनरकपृथिवीतुल्यत्वात्, 'वायफलिहेइव' त्ति वातोऽत्र वात्या तद्वद्वातमिश्रत्वात् परिघश्च दुर्लङ्घयत्वात् सा वातपरिघः । 'वायपरिक्खोभेइ व 'त्ति वातोऽत्रापि वात्या तद्वद्वातमिश्रत्वात् परिक्षोभश्च परिक्षोभ हेतुत्वात् सावात परिक्षोभ इति, 'देवफलिहेइ व 'त्ति क्षोभयति देवानां परिघेव अर्गलेव दुर्लक्ष्यत्वाध्वपरिघ इति 'देवपलिक्खोभेइ व' त्ति देवानां परिक्षोभहेतुत्वादिति ॥ 9 मू. (२९५) एतेसि णं अट्टण्डं कण्हराईणं अट्ठसु उवासंतरेसु अट्ठ लोगंतियविमाणा पन्नत्ता, तंजा-१ अच्ची २ अचिमाली ३ वइरोयणे ४ पभंकरे ५ चंदाभेद्दसूराभे ७ सुक्का भे ८ सुपतिट्ठाभे मझे ९ रिट्ठा। कहि णं भंते! अच्चीविमाणे ५० ?, गोयमा ! उत्तरपुरच्छिमेणं, कहि णं भंते! अचिमालीविमाणे प० ?, गोयमा ! पुरच्छिमेणं, एवं परिवाडीए नेयव्वं जाव कहि णं भंते! रिट्ठे विमाणे पन्नत्ते ?, गोयमा ! बहुमज्झदेसभागे। एएसु णं अट्टसु लोगंतियविमाणेसु अट्ठविहा लोगंतियदेवा परवसंति, तंजहा । वृ. 'अट्ठसु उवासंतरेसु' त्ति द्वयोरन्तरमवकाशान्तरं तत्राभ्यन्तरोत्तरपूर्वयोरेकं पूर्वयोर्द्वितीयं अभ्यन्तरपूर्वदक्षिणयोस्तृतीयं दक्षिणयोश्चतुर्थं अभ्यन्तरदक्षिणपश्चिमयोः पञ्चमं पश्चिमयोः षष्ठं अभ्यन्तपरश्चिमोत्तरयोः सप्तमं उत्तरयोरष्टमं, 'लोगंतियविमाण त्ति लोकस्य ब्रह्मलोकस्यान्तेसमीपे भवानि लोकान्तिकानि तानि च तानि विमानानि चेति समासः, लोकान्तिका वा देवास्तेषां विमानानीति समासः, इह चावकाशान्तरवर्त्तिष्वष्टासु अर्च्चिप्रभृतिषु विमानेषु वाच्येषु यत् कृष्णराजीनां मध्यभागवर्त्ति रिष्ठं विमानं नवममुक्तं तद्विमानप्रस्तावादवसेयम् । सारस्सयमाइच्चा वण्ही वरुणा य गतोया य । तुसिया अव्वाबाहा अग्गिचा चेव रिट्ठा य ॥ पू. (२९६) बृ. 'सारस्सयमाइच्चाण’मित्यादि, इह सारस्वतादित्ययोः समुदितयोः सप्त देवाः सप्त च देवशतानि परिवार इत्यक्षरानुसारेणावसीयत । मू. (२९७) कहिणं भंते! सारस्सया देवा परिवसंति ?, गोयमा ! अच्चिविमाणे परिवसंति, कहिणं भंते! आदिच्चा देवा परिवसंति ?, गोयमा ! अच्चिमालिविमाणे, एवं नेयव्वं जहानुपुव्वीए जाव कहि णं भंते! रिट्ठा देवा परिवसंति ?, गोयमा ! रिट्ठविमाणे ॥ सारस्सयमाइच्चाणं भंते ! देवाणं कति देवा कति देवसया पन्नत्ता ?, गोयमा ! सत्त देव सत्त देवसया परिवारो पन्नत्तो, वण्हीवरुणाणं देवाणं चउध्स देवा चउस देवसहस्सा परिवारो पन्नत्तो, गद्दतोयतुसिया णं देवाणं सत्त देवा सत्त देवसहस्सा पन्नत्ता, अवसेसाणं नव देवा नव देवसया पन्नत्ता । मू. (२९८) 'पठमजुगलम्मि सत्त उ सयानि बीयंमि चोध्ससहस्सा । २८९ तइए सत्तसहस्सा नव चैव सयानि सेसेसु ॥ वृ. एवमुत्तत्रापि, 'अवसेसाणं' ति अव्याबाधाग्नेयरिष्ठानाम् । पू. (२९९) लोगंतिगविमाणा णं भंते! किंपतिट्टिया पन्नत्ता ?, गोयमा ! वाउपइट्ठिया पन्नत्ता, एवं नेयव्वं ॥ 'विमाणाणं पतिद्वाणं बाहल्लुच्चत्तमेव संठाणं ।' बंभलोयवत्तव्वया नेयव्वा 5 19 Page #293 -------------------------------------------------------------------------- ________________ २९० भगवतीअगसूत्रं ६/-/५/२९९ (जहाजीवाभिगमे देवुद्देसए) जावहंतागोयमा ! असतिं अदुवाअनंतखुत्तो। नो चेवणं देवित्ताए लोगतियविमाणेसुणं भंते ! केवतियं कालं ठिती पन्नत्ता?, गोयमा ! अट्ठ सागरोवमाई ठिती पन्नत्ता। लोगंतियविमाणेहितोणं भंते! केवतियंअबाहाए लोगंते पन्नत्ते?, गोयमा! असंखेजाई जोयणसहस्साइं अबाहाए लोगते पन्नते । सेवं भंते ! सेवं भंते! वृ. 'एवंनेयव्वंतिपूर्वोक्तप्रश्नोत्तराभिलापेन लोकान्तकविमानवक्तव्यताजातं नेतव्यं, तदेव पूर्वोक्तेन सह दर्शयति-'विमाणाण'मित्यादि गाथार्द्व, तत्र विमानप्रतिष्ठानं दर्शितमेव, बाहल्यं तु विमानानां पृथिवीबाहल्यंतच्च पञ्चविंशतिर्योजनशतानि, उच्चत्वंतु सप्तयोजनशतानि, संस्थानं पुनरेषांनानाविधमनावलिकाप्रविष्टत्वात्, आवलिकाप्रविष्टानि हि वृत्तत्र्यम्रचतुरनंभेदात् त्रिसंस्थानान्येव भवन्तीति । - 'बंभलोए'इत्यादि, ब्रह्मलोके या विमानानां देवानां च जीवाभिगभोक्ता वक्तव्यता सा तेषु 'नेतव्या' अनुसतव्या, कियद्दरम् ? इत्यत आह-'जावे' त्यादि, साचेयं लेशतः-'लोयंतियविमाणा णं भंते ! कतिवन्ना पन्नत्ता? गोयमा ! तिवन्ना पं० लोहिया हालिहा सुकिल्ला, एवं पभाए निचालोया गंधेणं इट्टगंधा एवं इट्टफासा एवं सव्वरयणमया तेसु देवा समचउरंसा अल्लमहुगवन्ना पम्हलेस। लोयंतियविमाणेसुणं भंते ! सव्वे पाणा४ पुढविकाइयत्ताए ५ देवत्ताए उववन्नपुब्बा?, 'हंते'त्यादि लिखितमेव, 'केवतियति छान्दसत्वात् कियत्या 'अबाधया' अन्तरेण लोकान्तः प्रज्ञप्त इति । शतकं-६ उद्देशकः-५ समाप्तः - शतकं-६ उद्देशकः-६:व्याख्यातो विमानादिवक्तव्यताऽनुगतः पञ्चमोद्देशकः, अथ षष्ठस्तथाविध एव व्याख्यायते, तत्र मू. (३००) कति णं भंते ! पुढवीओ पन्नत्ताओ?, गोयमा ! सत्त पुढवीओ पन्नत्ताओ, तंजहा-रयणप्पभा जाव तमतमा, रयणप्पभादीणं आवासा भानियव्वा जाव अहेसत्तमाए, एवं जे जत्तिया आवासाते भानियबा जाव कतिणं भंते! अनुत्तरविमाणा पन्नता?, गोयमा! पंच अनुत्तरविमाणा पन्नत्ता, तंजहा-विजए जाव सव्वट्ठसिद्धे।। वृ. 'कइणमित्यादि सूत्रम्, इह पृथिव्यो नरकपृथिव्य ईषयाग्भाराया अनधिकरिष्यमाणत्वात्, इह च पूर्वोक्तमपि यत् पृथिव्याधुक्तं तत्तदपेक्षमारणान्तिकसमुद्घातवक्तव्यता:भिधानार्थःमिति न पुनरुक्तता। मू. (३०१) जीवेणं भंते ! मारणंतियसमुग्धाएणं समोहए समोहनित्ता जे भविए इमीसे रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु अन्नयरंसि निरयावासंसि नेरइयत्ताए उववजित्तए सेणं भंते! तत्थगते चेव आहारेज वा परिणामेज वा सरीरं वा बंधेजा?, गोयमा! अत्येगतिएतत्थगएचेवआहारेज वा परिणामेज वा सरीरंवा बंधेज वा, अत्यंगतिए तओ पडि. नियत्तति, ततो पडिनियत्तित्ताइहमागच्छति २ दोच्चपिमारणतियसमुग्घाएणं समोहणइ र इमीसे रयणप्पभए पुढवीए तीसाए निरयावाससयसहस्सेसु अन्नयरंसि निरयावाससंसि नेरइयत्ताए Page #294 -------------------------------------------------------------------------- ________________ शतकं-६, वर्ग:-, उद्देशकः-६ २९१ उववजित्तए, ततो पच्छा आहारेज वा परिणामेज वा सरीरं वा बंधेज्जा एवंजाव अहेसत्तमा पुढवी जीवे णं भंते ! मारणंतियसमुग्घाएणं समोहए २ जे भविए चउसट्ठीए असुरकुमारावाससयसहस्सेसु अन्नयरंसि असुरकुमारावासंसि असुरकुमारत्ताए उववजित्तए जहा नेरइया तहाभानियव्वा जाव थनियकुमारा। जीवे णं भंते ! मारणंतियसमुग्घाएणं समोहए २ जे भविए असंखेज्जेसु पुढविकाइयावाससयसहस्सेसुअन्नयरंसि पुढविकाइयावासंसि पुढविकाइयत्ताए उववजित्तए से णंभंते! मंदरस्स पव्वयस्स पुरच्छिमेणं केवतियं गच्छेज्जा केवतियं पाउणेजा?, गोयमा! लोयंतं गच्छेज्जा लोयंतं पाउनिजा, से णं भंते ! तत्थगए चेव आहारेज वा परिणामेज वा सरीरं वा बंधेजा ?, गोयमा! अत्थेगतिए तत्थए चेव आहारेज्ज वा परिणामेज वा सरीरं वा बंधेज अत्थेगतिए तओ पडिनियत्तति २ ता इह हव्वमागच्छइ २ त्ता दोनपि मारणंतियसमुग्धाएणं समोहणति २ ता मंदरस्स पव्वयस्स पुरच्छिमेणं अंगुलस्स असंखेजभागमेत्तं वा संखेजतिभागमेत्तं वा वालग्गंवा वालग्गपुहत्तं वा एवं लिक्खंजूयंजवंअंगुलं जावजोयणकोडिं वाजोयणकोडाकोडिं वा संखेजेसु वा असंखेजेसु वा जोयणसहस्सेसु लोगते वा एगपदेसियं सेढिं मोत्तूण असंखेज्जेसु पुढविकाइयावाससयसहस्सेसुअन्नयरंसि पुढविकाइयावासंसि पुढविकाइयत्ताए उववजेत्तातओ पच्छा आहारेज्ज वा परिणामेज वा सरीरं वा बंधेजा जहा पुरच्छिमेणं मंदरस्स पव्वयस्स आलावओ भणिओ एवं दाहिणेणं पञ्चत्थिमेणं उत्तरेणं उड्डे अहे, जहा पुढविकाइया तहा एगिदियाणं सव्वेसिं, एकेकस्स छ आलाचया भाणियव्वा। जीवे णं भंते ! मारणंतियसमुग्धाएणं समोहए २ ता जे भविए असंखेनेसु बेदियावाससयसहस्सेसु अन्नयरंसि बेंदियावासंसि बेइंदियत्ताए उववज्जित्तए से णं भंते ! तत्थगए चेव जहा नेरइया, एवं जाव अनुत्तरोववाइया। जीवे णं भंते ! मारणंतियसमुग्धाएणं समोहए २ जे भविए एवं पंचसु अनुत्तरेसु महतिमहालएस महाविमाणेसु अन्नयरंसि अनुत्तरविमाणंसि अनुत्तरोववाइयदेवत्ताए उववजित्तए, सेणं भंते ! तत्थगए चेव जाव आहारेज वा परिणामेज वा सरीरं वा बंधेज । सेवं भंते ! सेवं भंते वृ. 'तत्यगए चेव'त्ति नरकावासप्राप्त एव 'आहारेज वा' पुद्गलानादद्यात् 'परिणामेज्ज वत्तितेषामेवखलरसविभागं कुर्यात् ‘सरीरंवाबंधेज' त्तितैरेव शरीरं निष्पादयेत् । अत्थेगइए'त्ति यस्तस्मिन्नेव समुद्घाते म्रियते 'ततो पडिनियत्तति ततो-नरकावासात्समुद्घाताद्वा ‘इह समागच्छइत्ति स्वशरीरे 'केवइयं गच्छेज'त्ति कियदूरं गच्छेद् ? गमनमाश्रित्य -- __-'केवइयंपाउणेज्जत्ति कियददूरप्राप्नुयात्? अवस्थानमाश्रित्य, 'अंगुलस्स असंखेनइभागमेत्तं वे'त्यादि, इह द्वितीया सप्तम्यर्थे द्रष्टव्या, अङ्गुलं इह यावत्करणादिदं दृश्य-'विहत्थिं वा रयणि वा कुच्छि वा घणुंवा कोसंवा जोयणं वाजोयणसयं वा जोयणसहस्संवाजोयणसयसहस्सं वा' इति 'लोगंते वे त्यत्र गत्वेति शेषः। ततश्चायमर्थः-उत्पादस्थानानुसारेणाङ्गुलासङ्घयेयभागमात्रादिके क्षेत्रे समुद्घाततो गत्वा, कथम्? इत्याह-'एगपएसियं सेढिं मोत्तूण'त्ति यद्यप्यसङ्खयेयप्रदेशावगाहस्वभावोजीवस्तथाऽपि नैकप्रदेशश्रेणीवय॑सङ्ख्यप्रदेशावगाहनेन गच्छति तथास्वभावत्वादित्यतस्तां मुक्त्वेत्युक्तमिति शतकं-६ उद्देशकः-६ समाप्तः Page #295 -------------------------------------------------------------------------- ________________ २९२ भगवती अङ्गसूत्रं ६/-/७/३०२ -: शतकं -६ उद्देशक:-७: वृ. षष्ठोदेशके जीववक्तव्यतोक्ता सप्तमे तु जीवविशेषयोनिवक्तव्यतादिरर्थः उच्यते, तत्र चेदं सूत्रम् मू. (३०२) अहणं भंते! सालीणं वीहीणं गोधूमाणं जवाणं जवजवाणं एएसि णं धन्नाणं कोट्टाउत्ताणं पल्ला उत्ताणं मंचाउत्ताणं मालाउत्ताणं उल्लित्ताणं लित्ताणं पिहियाणं मुहियाणं लंछियाणं केवतियं कालं जोणी संचिट्ठइ ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि संवच्छराई तेण परं जोणी पमिलायइ तेण परं जोनि पविद्धंसइ तेणपरं बीए अबीए भवति तेण परं जोणीवोच्छेदे पत्रत्ते समणाउसो ! -- अह भंते! कलायमसूरतिलमुग्गमासनिप्फावकुलत्थआलिसंदगसतीणपिमंधगमादीणं एएसि णं धन्नाणं जहा सालीणं तहा एयाणवि, नवरं पंच संवच्छराई, सेसं तं चेव । अह भंते ! अयसिकुसुंभगको ध्वकंगुवरगरालगकोदूसगसणसरिसवमूलगबीयमादीणं एएसि णं धत्राणं, एयानिवि तहेव, नवरं सत्त संवच्छराई, सेसं तं चैव ॥ वृ. 'अह भंते' इत्यादि, 'सालीणं' ति कलमादीनां 'वीहणं' ति सामान्यतः 'जवजवाणं' ति यवविशेषाणाम् 'एतेसि ण' - मित्यादि, उक्तत्वेन प्रत्यक्षाणां, 'कोडाउत्ताण' त्ति कोष्ठे-कुशूले आगुप्तानि तत्प्रक्षेपणेन (संरक्षणेन) संरक्षितानि कोष्ठागुप्तानि तेषां 'पल्लाउत्ताणं' ति इह पल्योवंशार्दिमयो धान्याधारविशेषः 'मंचाउत्ताणं मालाउत्ताण' मित्यत्र मञ्चमालयोर्भेदः - 'अक्कुडे होइ मंच मालो य घरोवरं होति' 'ओलित्ताणं' ति द्वारदेशे पिधानेन सह गोमयादिनाऽवलिप्तानां 'लित्ताणं 'ति सर्वतो गोमयादिनैव लिप्तानां 'पिहियाणं' ति स्थगितानां तथाविधाच्छादनेन 'मुधियाणं' तिमृत्तिकादिमुद्रावतां 'लंछियाणं' ति रेखादिकृतलाञ्छनानां, 'जोनि 'त्ति अङ्कुरोत्पत्तिहेतुः 'तेण परं 'ति ततः परं 'परिमलायइ' त्ति प्रम्लायति वर्णादिना हीयते 'पविद्धंसइ' त्ति क्षीयते । एवं च बीजमबीजं च भवति-उप्तमपि नाङ्कुरमुत्पादयति, किमुक्तं भवति ? - 'तेण परं जोणीवोच्छेए पन्नत्ते 'ति । 'कलाय'त्ति कलाया वृत्तचनका इत्यन्ये 'मसूर' त्ति भिलङ्गाः चवलका एवान्ये 'सईण' त्ति तुवरी 'पलिमंथग 'त्ति वृतचनकाः कालचनका इत्यन्ये 'अयसि' त्ति भङ्गी 'कुसुंभग 'त्ति लट्टा'वरग' त्ति वरट्टो, 'रालग' त्ति कडुविशेषः 'कोदूसग' त्ति कोद्रवविशेषः 'सण 'त्ति त्वकप्रधाननालो धान्यविशेषः 'सरिसव' त्ति सिद्धार्थः काः 'मूलगबीय'त्ति मूलकबीजानि शाकविशेषबीजानीत्यर्थः । अनन्तरं स्थितिरुक्ताऽतः स्थितेरेव विशेषाणां मुहूर्तादीनां स्वरूपाभिधानार्थःमाह मू. (३०३) एगमेगस्स णं भंते! मुहुत्तस्स केवतिया ऊसासद्धा वियाहिया ?, गोयमा ! असंखेज्जाणं समयाणं समुदयसमितिसमागमेणं सा एगा आवलियत्ति पवुच्चइ, संखेज्जा आवलिया ऊसाओ संखेज्जा आवलिया निस्साओ वृ. 'ऊसासद्धा वियाहिय'त्ति उच्छ्वासाद्धा इति उच्छ्वासप्रमितकालविशेषाः 'व्याख्याताः’ उक्ता भगवद्भिरिति, अत्रोत्तरम्' असंखेज्जेत्यादि, असङ्ख्यातानां समयानां सम्बन्धिनो ये समुदायावृन्दानि तेषां याः समितयो-मीलनानि तासां यः समागमः संयोगः समुदायसमितिसमागमस्तेन यत्कालमानं भवतीति गम्यते सैकाऽऽवलिकेति प्रोच्यते, 'संखेज्जा आवलिय'त्ति किल षट्पञ्चाश Page #296 -------------------------------------------------------------------------- ________________ शतक-६, वर्गः-, उद्देशकः-७ २९३ दधिकशतद्वयेनावलिकानांक्षुल्लकभवग्रहणंभवति, तानिच सप्तदश सातिरेकानि उच्छ्वासनिश्वासकाले, एवं च सङ्ख्याता आवलिका उच्छ्वासकालो भवति । मू. (३०४) हवस्स अणवगल्लस, निरुवकिट्ठस्स जंतुणो। एगे ऊसासनीसासे, एस पाणुत्ति वुचति ।। वृ. 'हट्ठस्से'त्यादि, हृष्टस्य' तुष्टस्य अनवकल्पस्य' जरसाऽनभिभूतस्य निरुपक्लिष्टस्य' व्याधिनाप्राक्साम्प्रतं चानभिभूतस्य जन्तोः' मनुष्यादेरेक उच्छ्वासेन सह निःश्वास उच्छ्वासनिश्वासः य इति गम्यते एष प्राण इत्युच्यते । मू. (३०५) सत्तपाइं से थोवे सत्तं थोवाइ से लवे। लवाणं सत्तहत्तरिए एस मुहूत्ते वियाहिए । वृ. 'सत्ते' त्यादि गाथा, 'सत्त पाणू' इति प्राकृतत्वात् सप्त प्राणा उच्छ्वासनि-श्वासा य इति गम्यते स स्तोक इत्युच्यत इति वर्त्तते, एवं सप्त स्तोकायेस लवः,लवानां सप्तसप्तत्याएषःअधिकृतो मुहूर्तो व्याख्यात इति । मू. (३०६) तिनि सहस्सा सत्त य सयाइं तेवत्तरिंच ऊसासा । एस मुहुत्तो दिट्ठो सव्वेहिं अनंतनाणीहि । वृ. 'तित्रि सहस्सा' गाहा अस्या भावार्थोऽयम्-सप्तभिरुच्छासैः स्तोकः स्तोकाश्च लवे सप्त ततो लवः सप्तभिर्गुनितोजातैकोनपञ्चाशत, मुहूर्तेच सप्तसप्ततिर्लया इतिसा एकोनपञ्चाशता गुनितेते जातं यथोक्तं मानमिति । मू. (३०७) एएणं मुहत्तपमाणेणंतीसमुहत्तोअहोरत्तो, पन्नरस अहोरत्तापक्खो दो परखा मासे दो मासा उऊ तिनि उउए अयणे दो अयणे संवच्छरे पंचसवच्छरिए जुगे वीसं जुगाई वाससयं दस वाससयाज्ञवाससहस्संसयं वाससहस्साईवाससयसहस्संचउरासीत वाससयसहस्सानि से एगे पुव्वंगे चउरासीती पुव्वंगसयसहस्सां से एगे पुचे,। एवंतुडिए २ अडडे २ अववे २ हूहूए २ उप्पले २ पउमे २ नलिणे २ अच्छनिउरे २ अउए २ पउए य २ नउए य २ चूलिया २ सीसपहेलया २ एताव ताव गनिए एताव ताव गनियस्स विसए, तेण परं? ओवमिए। से कि तं ओवमिए?, २ दुविहे पन्नत्ते, तंजहा-पलिओवमे य सागरोवमे य, से किं तं पलिओवमे? से किंतं सागरोवमे?/ वृ. एतावताव गनियस्स विसए'त्तिएतावान्-शीर्षप्रहेलिकाप्रमेयराशिपरिमाणः तावदिति क्रमार्थः गनितविषयो-गनितगोचरः गनितप्रमेय इत्यर्थः । ओवमिय'त्ति उपमया निर्वृत्तामौपमिकं उपमामन्तरेण यत् कालप्रमाणमनतिशयिना ग्रहीतुं न शक्यते तदौपमिकमिति भावः ॥ अथ पल्योपमादिप्ररूपणाय परमाण्वादिस्वरूपमभिधित्सुराहमू. (३०८) सत्येण सुतिखेणविछेत्तुं भेत्तुंच जंकिर न सका। तं परमाणु सिद्धा वयंति आदि पमाणाणं ।। वृ. 'सत्थेणे'त्यादि, छेत्तुमिति खङ्गादिना द्विधा कर्तु भेत्तुं' सूच्यादिना सच्छिद्रं कर्तुं 'वा' विकल्पे किलेति इत्यर्थः न तु सिद्धाः- सिद्धिं गतास्तेषां वदनस्यासम्भवादिति, 'आदि' प्रथम Page #297 -------------------------------------------------------------------------- ________________ २९४ भगवतीअङ्गसूत्रं ६/-७/३०८ 'प्रमाणानं' वक्ष्यमाणोत्श्लक्ष्णश्लक्षिणकादीनामिति, यद्यपिच नैश्चयिकरपमाणोरपीदमेव लक्षणं तथाऽपीह प्रमाणाधिकाराद्वयावहारिकपरमाणुलक्षणमिदमवसैयम् ।। मू. (३०९) अनंताणं परमाणुपोग्गलाणं समुदयसमितिसमागमेणं सा एगा उस्सण्हसहियाति वा सहसण्हियाति वा उढरेणूति वा तसरेणूति वा रहरेणूति वा वालग्गेइ वा लिक्खाति वाजूयाति वाजवमज्झेतिवाअंगुलेतिवा, अट्ठ उस्सण्हसण्हियाओ साएगासहसण्हिया अट्ठ सहसण्हियाओ सा एगा उड्डरेणू अट्ठ उड्वरेणूओ सा एगा तसरेणू अट्ठ तसरेणूओ सा एगा रहरेणू अट्ठ रहरेणूओ से एगे देवकुरुउत्तरकुरुगाणं मणूसाणं वालग्गे एवं हरिवासरम्मगहेमवएरनवयाणं पुचविदेहाणंमणूसाणं अट्ठ वालग्गा सा एगा लिक्खा अट्टलकूखाओसाएगा जूया। अट्ठ जूयाओ से एगे जवमझे अट्टजवमज्झाओ से एगे अंगुले, एएणं अंगुलपमाणेणं च अंगुलानि पादो बारस अंगुलाई विहत्थी चउव्धीसं अंगुलाई रयणी अडयालीसं अंगुलाई कुच्छी छन्नउति अंगुलानि से एगे दंडेति वा धनूति वा जूएति वा नालियाति वा अक्खेति वा मुसलेति वा, एएणं धनुप्पमाणेणं दो धनुसहस्साइं गाउयं चत्तारि गाउयाइं जोयणं । एएणं जोयणप्पमाणेणं जे पल्ले जोयणं आयामविखंभेणं जोयणंउड्डंउच्चत्तेणं तं तिउणं सविसेसं परिरएणं, सेणं एगाहियबेहायतेयाहिय उक्कोसंसत्तरत्तप्परूढाणं संभढे संनिचिए भरिए वालग्गकोडीणं, सेणं वालग्गे नो अग्गी दहेजा नो वाऊ हरेजा नो कुत्थेजा नो परिविद्धंसेजा नो पूतित्ताए हव्वमागच्छेज्जा, ततो णं वाससए २ एगमेगं वालग्गं अवहाय जावतिएणं कालेणं से पल्ले खीणे नीरए निम्मले निहिए निल्लेवे अवहडे विसुद्धे भवति, सेतं पलिओवमे । गाहा वृ. अथ प्रमाणान्तरलक्षणमाह-'अनंताण मित्यादि, 'अनन्तानां' व्यावहारिकपरमाणुपुद्गलानां समुदयाः-द्वयादिसमुदयास्तेषां समितयोमीलनानि तासां समागमः-परिणामवशादेकीभवनं समुदयसमितिसमागमस्तेन या परिमाणमात्रेति गम्यते, सा एकाऽत्यन्तं श्लक्ष्णा श्लक्ष्णश्लक्ष्णा सैवश्लक्ष्णश्लक्ष्णिका उत्-प्राबल्येन श्लक्ष्णश्लक्ष्णिका उतश्लक्ष्णश्लक्ष्णिका इति' उपदर्शन 'वा' समुच्चये,एतेच उत्श्लक्ष्णशलक्ष्णिकादयोऽङ्गुलान्तादशप्रमाणभेदा यतोत्तरमष्टगुणाः सन्तोऽपि प्रत्येकमनन्तपरमाणुत्वं न व्यभिचरन्तीत्यत उक्तम् "उस्सण्हसण्हियाइ वे'त्यादि, 'सण्हसण्हिय'त्ति प्राक्तनप्रमाणापेक्षयाऽष्टगुणत्वाद् उद्धरण्वपेक्षया त्वष्टमभागत्वात् श्लक्ष्णश्लक्ष्णिका इत्युच्यते, 'उड्ढरेणु'त्ति उ धस्तिर्यक्चलनधर्मोपलभ्यो रेणुः ऊद्धरणुः ‘तसरेणु'त्ति त्र्यस्यति-पौरस्त्यादिवायुप्रेरितो गच्छतियो रेणुःस त्रसरेणुः 'रहरेणु'त्ति रथगमनोखातो रेणू रथरेणुः, वालाग्रलिक्षादयः प्रतीताः ‘रयनित्ति हस्तः 'नालिय'त्ति यष्टिवशेषः ‘अक्खे'त्ति शकटावयवविशेषः “तं तिउणं सविसेसं परिरएणं'ति तद् योजनंत्रिगुणंसविशेष, वृत्तपरिधेः किञ्चिन्यूनषड्भागाधिकत्रगुणत्वात्, सेणं एक्काहियदेहियतेहिय'त्तिषष्ठीबहुवचनलोपाद् एकाहिकद्वयाहिकत्र्याहिकानाम् 'उक्कोस'त्तिउत्कर्षतः सप्तरात्रप्ररूढानां भृतो वालाग्रकोटीनामिति सम्बन्धः, तत्रैहिक्यो मुण्डिते शिरसि एकेनाला यावत्यो भवन्तीति, एवं शेषास्वपि भावना कार्या। कथम्भूतः ? इत्याह-संमृष्टः' आकर्णभृतः संनिचितः प्रचयविशेषानिविडः, किंबहुना ?. एवं भृतोऽसौ येन ते णं'ति तानि वालाग्रानि 'नो कुत्थेञ्ज'त्ति न कुथ्येयुः प्रचयविशेषाच्छुषिरा For Private Page #298 -------------------------------------------------------------------------- ________________ शतकं-६, वर्गः-, उद्देशकः-७ २९५ भावाद्वायोरसम्भवाच्च नासारतां गच्छेयुरित्यर्थः, अत एव 'नो परिविद्धंसेज'त्तिनपरिविध्वंसेरन्कतिपयपरिशाटमप्यङ्गीकृत्य न विध्वंसं गच्छेयुः, अत एव च 'नो पूइत्ताए हव्वमागच्छेज्जत्तिन पूतितया-नपूतिभावंकदाचिदागच्छेयुः तओणं तितेभ्यो वालाग्रेभ्यः एगमेगवालगंअवहाय'त्ति एकैकं वालाग्रमपनीय कालो मीयत इति शेषः, ततश्च ‘जावइएणमित्यादि, यावता कालेन स पल्यः ‘खीणे'त्ति वालाग्राकर्षणात्क्षयमुपगतआकृष्टधान्यकोष्ठागारवत्, तथा 'नीरए'त्ति निर्गतरजःकल्पसूक्ष्मतरवालाग्रोऽपकृष्टधान्ययरजःकोष्ठागारवत्, तथा 'निम्मले'त्ति विगतमलकल्पसूक्ष्मतरवालाग्रः प्रमार्जनिकाप्रमृष्टकोष्ठागारवत्, तथा 'निट्टिय'त्ति अपनेयद्रव्यापनयमाश्रित्य निष्ठां गतः विशिष्टप्रयत्नप्रमार्जितकोष्ठागारवत्, तथा 'निल्लेव'त्ति अत्यन्तसंश्लेषात्तन्मयतागतवालाग्रापहारादपनीतभित्त्यादिगत धान्यलेपकोष्ठागारवत्, अथ कस्मानिर्लेपः ? इत्यत आह'अवहडे'त्तिनिशेषवालाग्रलेपापहारात्अतएव 'विसुद्धे'त्ति रजोमलकल्पवालाग्रविगमकृतशुद्धत्वापेक्षया लेपकल्पवालानापहरणेन विशेषतःशुद्धो विशुद्धः, एकार्थाश्चैते शब्दाः, व्यावहारिक चेदमद्धापल्योपमं, इदमेव यदाऽसङ्खयेयखण्डीकृतैकैकवालाग्रभृतपल्याद्वर्षशते २ खण्डशोऽपोद्धारः क्रियते तदा सूक्ष्ममुच्यते, समये समयेऽपोद्धारे तु द्विधैवोद्धारपल्योपमं भवति, तथा तैरेव पालाग्रैर्ये स्पृष्टाः प्रदेशास्तेषां प्रतिसमयापोद्धारे यः कालस्तद्वयावहारिक क्षेत्रपल्योपमं, पुनस्तैरेवासङ्खयेय-खण्डीकृतैः स्पृष्टास्पृष्टानां तथैवापोद्धारे यः कालस्तत्सूक्ष्म क्षेत्रपल्योपमम् ।। मू. (३१०) एएसिं पल्लाणं कोडाकोडी हवेज दसगुनिया। तं सागरोवमस्स उ एक्कस्स भवे परिमाणं ।। मू. (३११) एएणं सागरोवमपमाणेणंचत्तारि सागरोवमकोडाकोडीओकालो सुसमसुसमा १ तिन्नि सागरोवमकोडाकोडीओकालो सुसमा २ दो सागरोवमकोडाकोडीओकालोसुसमदूसमा ३एगासागरोवमकोडाकोडी बायालीसाएवाससहस्सेहिं ऊनिया कालो दूसमसुसमा ४ एक्कवीसं वाससहस्साई कालो दूसमा ५ एक्कवीसं वाससहस्साई कालो दूसमदूसमा ६। पुनरवि उस्सप्पिणीए एक्कवीसंवाससहस्साइंकालो दूसमदूसमा १ एक्कवीसंवाससहस्साई जाव चत्तारि सागरोवमकोडाकोडीओ कालो सुसमसुसमा, दस सागरोवमकोडाकोडीओ कालो ओसप्पिणी दस सागरोवमकोडाकोडी कालो उस्सप्पिणी वीसं सागरोचमकोडाकोडीओ कालो ओसप्पिणीय उस्सप्पिणी य ।। वृ. एवं सागरोपममपि विज्ञेयमिति ।। कालाधिकारादिदमाह मू. (३१२) जंबूद्दीवेणं भंते ! दीवे इमीसे ओसप्पिणीए सुसमसभाए समाए उत्तमट्टपत्ताए भरहस्सवासस्स केरिसए आगारभावपडोयारे होत्था?, गोयमा! बहुसमरमनिज्जे भूमिभागे होत्था, सेजहानामए-आलिंगपुक्खरेति वा एवं उत्तरकुरुवत्तब्वया नेयव्या जावआसयंति सयंति, तीसे णं समाए भारहे वासे तत्थ २ देसे २ तहिं २ बहवे ओराला कुभला जाव कुसविकुसविसुद्धरुक्खमूला जाव छब्बिहामणुस्सा अणुसज्जित्था पन्नत्ता० तं०-पम्हगंधा १ मियगंधा २ अममा ३ तेयतली ४ सहा ५ सनिंचारि ६ । सेवं भंते ! सेवं भंते!॥ वृ. 'जंबुद्दीवेणमित्यादि, 'उत्तमट्ठपत्ताएत्तिउत्तमान् तत्कालापेक्षयोत्कृष्टानान्-आयुष्का-दीन् प्राप्ता उत्तमार्थःप्राप्ता उत्तमकाष्टां प्राप्ता वा-प्रकृष्टावस्थां गता तस्याम् ‘आगारभावपडोयारे'त्ति For Page #299 -------------------------------------------------------------------------- ________________ २९६ भगवतीअङ्गसूत्रं ६/-1७/३१२ आकारस्य-आकृतेर्भावाः-पर्यायाः, अथवाऽऽकाराश्च भावाश्चआकारभावास्तेषां प्रत्यवतार:अवतरणमाविर्भाव आकारभावप्रत्यवतारः 'बहुसमरमनिजत्ति बहुसमः-अत्यन्तसमोऽत एव रमणीयो यः स तथा, 'आलिंगपुक्खरे'त्ति मुरजमुखपुटं, लाघवाय सूत्रमतिदिशन्नाह ___ ‘एव'मित्यादि, उत्तरकुरुवक्तव्यता च जीवनाभिगमोक्तैवं श्या-'मुइंगपुक्खरेइ वा सरतलेइ वा' सरस्तलं सर एव 'करतलेइवा' करतलं करएवेत्यादिति । एवं भूमिसमताया भूमिभागगततृणमणीनां वर्णपञ्चकस्य सुरभिगन्धस्य मृदुस्पर्शस्य शुभशब्दस्य वाप्यादीनां वाप्याधनुगतोत्पातपर्वतादीनामुत्पातपर्वताद्याश्रितानांहंसासनादीनांलतागृहादीनां शिलापट्टकादीनां च वर्णको वाच्यः, तदन्ये चैतद् दृश्यम्-'तत्थ णं बहवे भारया मणुस्सा मणुस्सीओ य आसयंति सयंति चिट्ठति निसीयंति तयटुंती'त्यादि। _ 'तत्थ तत्थे' त्यादि, तत्र तत्र भारतस्य खण्डे खण्डे 'देसे देसे' खण्डांशे खण्डांशे ‘तहिं तहिति देशस्यान्ते, २, उधलकादयो वृक्षविशेषाः यावत्करणात् ‘कयमाला नट्टमाला' इत्यादि श्यं, कुसविकुसविसुद्धरुक्खमूल'त्तिकुशाः-दर्भाविकुशा-बल्वजादयः तृणविशेषास्तैर्विशुद्धानितदपेदानिवृक्षमूलानितदधोभागा येषांतेतथा, यावत्करणात् मूलमंतो कंदमंतो' इत्यादि दृश्यम्, 'अनुसज्जित्य'त्ति अनुसक्तवन्तः' पूर्वकालात् कालान्तरमनुवृत्तवन्तः पम्हगंध'त्ति पद्मसमगन्धयः 'मियगंध'त्ति मृगमदगन्धयः ‘अनुसक्तवन्तः' पूर्वकालात् कालान्तरमनुवृत्तवन्तः ‘पम्हगंधत्ति पद्मसमगन्धयः 'मियगंध"त्तिमृगमदगन्धयः 'अमम तति ममकाररहिताः 'तेयतलि'त्ति तेजश्व तलंच-रूपं येषामस्ति तेतेजस्तलिनः 'सह'त्ति सहिष्णवः समर्था सनिंचारे'त्ति शनैः-मन्दमुत्सुकत्वाभावाच्चरन्तीत्येवंशीलाः शनैश्चारिणः ।। शतकं-६ उद्देशकः-७ समाप्तः -शतकं-६ उद्देशकः-८:वृ. सप्तमोद्देशके भारतस्य स्वरूपमुक्तमष्टमे तु पृथिवीनां तदुच्यते, तत्र चादिसूत्रम् मू. (३१३) कइ णं भंते ! पुढवीओ पन्नत्ताओ?, गोयमा ! अट्ठ पुढवीओ पन्नत्ताओ, तंजहा-रयणप्पभा जाव इसीप्पड़भास । अस्थिणं भंते ! इमीसे रयणप्पभाए पुढवीए अहे गेहाति वा गेहायणाति वा?, गोयमा ! नो तिणढे समढे। ___ अस्थि णं भंते ! इमीसे रयणप्पभाए अहे गामाति वा जाव संनिवेसाति वा ? नो तिणढे समटे । अस्थि णं भंते! इमीसे रयमप्पभाए पढवीए अहे उराला बलाहया संसेयंति संमुच्छंति वासं वासंति?, हंता अस्थि, तिन्निवि पकरेंति देवोवि पकरेति असुरोवि प० नागोवि प०। अस्थिणं भंते ! इमीसे रयण० बादरे थनियसहे?, हंता अस्थि, तिन्निविपकरेति । अस्थि णं भंते ! इमीसे रयण० अहे बादरे अगनिकाए?, गोयमा! नो तिणढे समढे, नन्नत्य विग्गहगतिसमावन्नएणं । अस्थिणं भंते ! इमीसे रयण० अहे चंदिमजाव तारारूवा?, नोतिणढे समठे। अस्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए चंदाभाति वा २?, नो इणढे समढे। एवंदोच्चाएचिपुढविएभानियव्यं, एवंतचाएविभानियव्वं, नवरदेवोविपकरेति असुरोवि पकरेति नो नागो पकरेति, चउत्थाएवि एवं नवरं देवो एक्को पकरेति नो असुरो० नो नागो पकरेति, एवं हेडिल्लासु सव्वासु देवो एक्को पकरेति। Page #300 -------------------------------------------------------------------------- ________________ शतकं-६, वर्ग:-, उद्देशकः-८ २९७ अस्थि णं भंते ! सोहम्मीसाणाणं कप्पाणं अहे गेहाइ वा २?,नो इणढे समझे । अस्थि णं भंते ! उराला बलाहया ? हंता अस्थि, देवो पकरेति असुरोवि पकरेइ नो नाओ पकरेइ, एवं थनियसवि। अस्थि णं भंते ! बायरे पुढविकाए बादरे अगनिकाए ?, नो इणढे समढे, नन्नत्य विग्गहगतिसमावन्नएणं । अस्थि णं भंते ! चंदिम०?, नो तिणढे समढे । अस्थि णं भंते ! गामाइवा?, नो तिणढे स०/ अस्थिणं भंते! चंदाभाति वा?, नो तिणढे समढे। एवं सणंकुमारमाहिदेसु नवरं देवो एगो पकरेति । एवं बंभलोएवि । एवं बंभलोगस्स उवरिंसव्वहिं देवो पकरेति, पुच्छियव्वो य, बायरे आउकाएबायरेअगनिकाए बायरे वन्नस्सइकाए अन्नं तं चेव ।। गाहा वृ. 'कइ णमित्यादि, 'बादरे अगनिकाए'इत्यादि, ननु यथा बादराग्नेर्मनुष्यक्षेत्र एव सद्भावानिषेध इहोच्यते एवं बादरपृथिवीकायस्यापि निषेधो वाच्यः स्यात् पृथिव्यादिष्वेव स्वस्थानेषु तस्य भावादिति, सत्यं, किन्तु नेह यद्यत्र नास्ति तत्तत्र सर्वं निषिध्यते मनुष्यादिवद् विचित्रत्वात् सूत्रगतेरतोऽसतोऽपीह पृथिवीकायस्य न निषेध उक्तः, अकायायुवनस्पतीनां त्विह घनोदध्यादिभावेन भावाग्निषेधाभावःसुगम एवेति, ‘नो नाओ'त्तिनागकुमारस्यतृतीयायाः पृथिव्या अधोगमनं नास्तीत्यत एवानुमीयते । 'नोअसुरोनो नागो'त्ति, इहाप्यत इववचनाच्चतुर्थ्यादीनामधोऽसुरकुमारनागकुमारयोर्गमनं नास्तीत्यनुमीयते, सौधर्मेशानयोस्त्वधोऽसुरो गच्छति चमरवत् न नागकुमारः अशक्तत्वात्, अत एवाह- 'देवो पकरे इत्यादि, इह च बादरपृथिवीतेजसोर्निषेधः सुगम एवास्वस्थानत्वात्, तथाऽब्वायुवनस्पतीनामनिषेधोऽपि सुगम एच, तयोरुदधिप्रतिष्ठितत्वेनाब्वनस्पतिसम्भवाद् वायोश्च सर्वत्र भावादिति। “एवं सणंकुमारमाहिदेसुत्ति इहातिदेशतो बादराब्वनस्पतीनां सम्भवोऽनुमीयते, सच तमस्कायसद्भावतोऽवसेय इति । “एवं बंभलोयस्स उवरि सव्वहिं ति अच्युतं यावदित्यर्थः, परतो देवस्यापि गमो नास्तीति न तत्कृतबलाहकादेर्भावः 'पुच्छियव्यो यत्ति बादरोऽप्कायोऽग्निकायो वनस्पतिकायश्च प्रष्टव्यः, 'अन्नं तंचेव त्तिवचनान्निषेधश्च, यतोऽनेन विशेषोक्तादन्यत्सर्वं पूर्वोक्तमेव वाच्यमिति सूचितं, तथा ग्रैवेयकादीषप्राग्भारान्तेषुपूर्वोक्तं सर्वं गेहादिकमधिकृतवाचनायामनुक्तमपि निषेधतोऽध्येयमिति ।। अथ पृथिव्यादयो ये यत्राध्येतव्यास्तां सूत्रसङ्ग्रहगाथयाऽऽहभू. (३१४) तमुकाए कप्पपणए अगनी पुढवी य अगनि पुढवीसु। आउनेऊवणस्सइ कप्पुवरिमकण्हराईसु ॥ वृ. 'तमुकाय गाहा, ‘तमुकाए'त्तितमस्कायप्रकरणेप्रामुक्ते 'कप्पपणए'त्तिअनन्तरोक्तसौधर्मादिदेवलोकपञ्चकेच 'अगनी पुढवी यत्ति अग्निकायपृथिवीकायावध्यतव्यौ-'अस्थिणं भंते ! बादरे पुढविकाएं बादरे अगनिकाए?, नो इणढे समढे, नन्नत्थ विग्गहगतिसमावन्नएणं' इत्यनेनाभिलापेन। ___तथा 'अगनि त्ति अग्निकायोऽध्येतव्यः 'पुढवीसुत्ति रत्नप्रभादिपृथिवीसूत्रेषु, 'अस्थि Page #301 -------------------------------------------------------------------------- ________________ २९८ भगवतीअङ्गसूत्रं ६/-1८/३१४ गंभंते! इमीसे रयणप्पभाए पुढवीएअहेबादरे अगनिकाए' इत्याद्यभिलापेनेति।तथा ‘आउतेऊवणस्सइत्तिअप्कायतेजोवनस्पतयोऽध्येतव्याः-'अस्थि गंभंते!'बादरेआउकाए बायरेतेउक्काए बायरे वणस्सइकाए?, नो इणडेण समढे' इत्यादिनाऽभिलापेन, केषु? इत्याह-'कप्पुवरिम'त्ति कल्पपञ्चकोपरितनकल्पसूत्रेषु, तथा 'कण्हराईसुत्ति प्रागुक्ते कृष्णराजीसूत्र इति, इहच ब्रह्मलोकोपरितनस्थानामधी योऽब्वनस्पतिनिषेधः सयान्यब्वायुप्रतिष्ठितानि तेषामधआनन्तर्येण वायोरेव भावादाकाशप्रतिष्ठितानामाकाशस्यैवभावादवगन्तव्यः, अग्नेस्त्वस्थस्थानादिति। अनन्तरं बादराप्कायादयोऽभिहितास्ते चायुर्बन्धे सति भवन्तीत्यायुर्बन्धसूत्रम् मू. (३१५) कतिविहे णं भंते ! आउयबंधए पन्नत्ता?, गोयमा! छव्विहे आउयबंधे पन्नत्ते, तंजहा-जातिनामनिहत्ताउए १ गतिनामनिहत्ताउए २ ठितिनामनिहत्ताउए ३ ओगाहणानामनिहत्ताउए ३ पएसनामनिहत्ताउए ५ अनुभागनामनित्ताउए ६ दंडओ जाव वेमानियाणं । जीवाणंभंते! किंजाइनामनिहत्ताजाव अनुभागनिहत्ता?, गोयमा! जातिनामनिहत्तावि जाव अनुभागनामनिहत्तावि, दंडओजाव वेमानियाणं। जीवाणं भंते! किंजाइनामनिहत्ताउया जाव अनुभागनामनिहत्ताउया?, गोयमा! जाइनामनिहत्ताउयाविजाव अनुभागनामनिहत्ताउयावि, दंडओ जाव वेमानियाणं । एवं एएदुवालस दंडगा भानियब्बा। जीवाणं भंते ! किं जातिनामनिहत्ता १ जाइनाम-निहत्ताउया २?, १२।। जीवाणंभंते! किंजाइनामनिउत्ता ३ जातिनामनिउत्ताउया ४ जाइगोयनिहत्ता ५ जाइगोयनिहत्ताउया ६ जातिगोयनिउत्ता ७ जाइगोयनिउत्ताउया ८ जाइनामगोयनिहत्ता ९ जाइनामगोयनिहत्ताउया १०जाइनामगोयनिउत्ता ११? जीवाणं भंते ! किंजाइनामगोयनिउत्ताउया १२ जाव अनुभागनामगोयनिउत्ताउया?, गोयमा! जाइनामगोयनिउत्ताउयाविजाव अनुभागनामगोयनिउत्ताउयावि दंडओ जाव वेमानियाणं॥ वृ. तत्र 'जातिनामनिहत्ताउए'त्तिजातिएकेन्द्रियजात्यादिपञ्चधा सैव नामेति-नामकर्मण उत्तरप्रकृतिविशेषो जीवपरिणामो वा तेन सह निधत्तं-निषिक्तं यदायुस्तजातिनामनिधत्तायुः, निषेकश्च कर्मपुद्गलानां प्रतिसमयमनुभवनार्थं रचनेति १, 'गतिनामनिधत्ताउए'त्ति गतिनरकादिका चतुर्धा शेषं तथैव २, 'ठिइनामनिधत्ताउए'त्ति स्थितिरिति यस्थातव्यंक्वचिद्विवक्षितभवेजीवेनायुः कर्मणा वासैवनामः-परिणामोधर्मस्थितिनामः तेन विशिष्टंनिधत्तं यदायुर्दलिकरूपं तत् स्थितिनामनिधत्तायु: ३। अथवेह सूत्रेजातिनामगतिनामावगाहनानामग्रहणाजातिगत्यवगाहनानांप्रकृतिमात्रमुक्तं, स्थितिप्रदेशानुभागनामग्रहणात्तु तासामेवस्थित्यादय उक्तास्तेचजात्यादिनामसम्बन्धित्वान्नाम कर्मरूपा एवेति नामशब्दः सर्वत्र कर्मार्थो घटत इति स्थितिरूपं नाम-नामकर्म स्थितिनाम तेन सह निधत्तं यदायुस्तस्थितिनामनिधत्तायुरिति ३, 'ओगाहणानामनिधत्ताउए'त्ति अवगाहतेयस्यां जीवः साऽवगाहना-शरीरं औदारिकादितस्या नाम-औदारिकादिशरीरनामकर्मेत्यवगाहनानाम अवगाहनारूपो वा नामःपरिणामोऽवगाहनानाम तेन सह यनिधत्तमायुस्तदवगाहनानामनिध तायुः ४, ‘पएसनामनिहत्ताउए'त्ति प्रदेशानां-आयुःकर्मेद्रव्याणां नाम-तथाविधा परिणतिप्रदेश Page #302 -------------------------------------------------------------------------- ________________ शतकं -६, वर्ग:-, उद्देशकः-८ नामः प्रदेशरूपं वा नाम - कर्मविशेष इत्यर्थः प्रदेशनाम तेन सह निधत्तमायुस्तठप्रदेशनामनिधत्तायुरिति ५। २९९ 'अनुभागनामनिधत्ताउए'त्ति अनुभाग- आयुर्द्रव्याणामेव विपाकस्तल्लक्षण एव नामपरिणामोऽनुभागनामः अनुभागरूपं वा नामकर्म अनुभागनाम तेन सह निधत्तं यदायुस्तदनुभागनामनिधत्तायुरिति ६ । अथ किमर्थं जात्यादिनामकर्म्मणाऽऽयुर्विशेष्यते ?, उच्यते, आयुष्कस्य प्राधान्योपदर्शनार्थं यस्मान्नारकाद्यायुरुदये सि जात्यादिनामकर्म्मणामुदयो भवति, नारकादिभवोपग्राहकं चायुरेव, यस्मादुक्तमिव । 'नेरइए णं भंते! नेरइएसु उववज्जइ अनेरइए नेरइएसु उववज्जइ ?, गोयमा ! नेरइए नेरइए उबवजइनो अनेरइए नेरइएसु उववज्जइं त्ति, एतदुक्तं भवति नारकायुः प्रथमसमयसंवेदन एव नारका उच्यन्ते तत्सहचारिणांच पञ्चेन्द्रियजात्यादिनामकर्मणामप्युदय इति, इह चायुर्बन्धस्य षड्विधत्वे उपक्षिप्ते यदायुषः षड्विधत्वमुक्तं तदायुषो बन्धाव्यतिरेकाद्वद्धस्यैव चायुर्व्यपदेशशिष्यत्वादिति । 'दंडओ' त्ति 'नेरइयाणं भंते! कतिविहे आउयबंधे पन्नते' ? इत्यादिर्वैमानि - कान्तश्चतुर्विंशतिदण्डको वाच्योऽत एवाह 'जाव वेमानियाणं 'ति ॥ अथ कर्म्मविशेषाधिकारात्तद्विशेषितानां जीवादिपदानां द्वादश दण्डकानाह- 'जीवा णं भंते !' इत्यादि, 'जातिनाम निहत्त' त्ति जातिनाम निधत्तं निषिक्तं विशिष्टबन्धं वा कृतं यैस्ते जातिनामनिधत्ताः १ एवं गतिनामनिधत्ताः २, यावत्करणात् 'ठितिनामनिहत्ता ३ ओगाहणानामनिहत्ता ४ पएसनामनिहत्ता ५ अनुभागनामनिहत्ता ६' इति ६श्यं, व्याख्या तथैव । नवरं जात्यादिनाम्नां या स्थितिर्ये च प्रदेशा यश्चानुभागस्तत्स्थित्यादिनाम अवगाहनानामशरीरनामेति, अयमेको दण्डको वैमानिकान्तः १ तथा 'जातिनामनिहत्ताउ' त्ति जातिनाम्ना सह निधत्तमायुर्यैस्ते जातिनामनिधत्तायुषः, एवमन्यान्यपि पदानि, अयमन्यो दण्डकः २, एवमेते 'दुवालस दंडग' त्ति अमुना प्रकारेण द्वादश दण्डका भवन्ति, तत्र द्वावाद्यौ दर्शितावपि सङ्ख्यापूरणार्थं पुनर्दर्शयति-जातिनामनिधत्ता इत्यादिरेकः, 'जाइनामनिहत्ताउया' इत्यादिर्द्वितीयः २ । 'जीवा णं भंते! किं जाइनामनिउत्ता' इत्यादिस्तृतीयः ३, तत्र जातिनाम नियुक्तं नितरां युक्तं संबद्धं निकाचितं वेदेन वा नियुक्तं यैस्ते जातिनामनियुक्ताः एवमन्यान्यपि ५, 'जाइनामनिउत्ताउया' इत्यादिश्चतुर्थः, तत्र जातिनाम्ना सह नियुक्तं -निकाचितं वेदयितुमारब्धं वाऽऽयुर्यैस्ते तथा, एवमन्यान्यपि ५, ‘जाइगोयनिहत्ता' इयादि पञ्चमः, तत्र जाते :- एकेन्द्रियादिकाया यदुचितं गोत्रं-नीचैर्गोत्रादि तज्जातिगोत्रं तन्निधत्तं यैस्ते जातिगोत्रनिधत्ता, एवमन्यान्यपि ५, जाइगोयनिहताउयाय इत्यादि षष्ठः, तत्र जितागोत्रेण सह निधत्तमायुर्यैस्ते जातिगोत्रनिधत्तायुष एवमन्यान्यपि ५ ‘जाइगोयनिउत्ता’इत्यादिसप्तमः ७ तत्र जातिगोत्रं नियुक्तं यैस्ते तथा, एवमन्यान्यपि ५ । –‘जाइगोयनिउत्ताउया’इत्यादिरष्टमः ८ तत्र जातिगोत्रेण सह नियुक्तमायुर्यैस्ते तथा एवम- न्यान्यपि ५, 'जातिनामगोयनिहत्ता' इत्यादिर्नवमः ९ तत्र जातिनाम गोत्रं च निधत्तं यैस्ते तथा, एवमन्यान्यपि ५ । 'जीवा णं भंते! किं जाइनामगोयनिहत्ताउया ?' इत्यादिर्दशमः १० तत्र जातिनाम्ना Page #303 -------------------------------------------------------------------------- ________________ ३०० भगवती अङ्गसूत्रं ६/-/८/३१५ गोत्रेण च सह निधत्तमायुर्यैस्ते तथा, एवमन्यान्यपि ५, 'जाइनामगोयनिउत्ता' इत्यादिरेकादशः ११ तत्र जातिनाम गोत्रं च नियुक्तं यैस्ते तथा, एवमन्यान्यपि ५, 'जीवा णं भंते! किं जाइनामगोयनिउत्ताउया' इत्यादिर्द्वादशः १२, तत्र जातिनाम्ना गोत्रेण च सह नियुक्तमायुर्यैस्ते तथा, एवमन्यान्यपि ५ । इह च जात्यादिनामगोत्रयोरायुषश्च भवोपग्राहे प्राधान्यख्यापनार्थं यतायोगं जीवा विशेषिताः, वाचनान्तरे चाद्या एवाष्टौ दण्डका दृश्यन्त इति । पूर्वं जीवाः स्वधर्मतः प्ररूपिताः, अथ लवणसमुद्रं स्वधर्मत एव प्ररूपयन्नाह मू. (३१६) लवणे णं भंते! समुहे किं उस्सिओदए पत्थडोदए खुभियजले अखुभियजले गोयमा ! लवणे णं समुहे उसिओदए नो पत्थडोदए खुभियजले नो अखुभियजले एत्तो आदत्तं जहा जीवाभिगे जाव से तेण० गोयमा ! बाहिरया णं दीवसमुध पुन्ना पुन्नप्पमाणा बोलट्टमाणा वोसट्टमाणा समभरघडत्ताए चिट्ठति संठाणओ एगविहिविहाणा वित्थारओ अनेगविहिविहाणा दुगुणाद्गुणप्पमाणओ जाव अस्सिं तिरियलोए असंखेजा दीवसमुध सयंभुरमणपञ्जवसाणा पन्नत्ता समणाउसो ! दीवसमुद्दा णं भंते! केवतिया नामधेज्जेहिं पन्नत्ता ?, गोयमा ! जावतिया लोए सुभा नामा सुभा रुवा सुभा गंधा सुभा रसा सुभा फासा एवतिया णं दीवसमुध नामधेज्जेहिं पन्नत्ता, एवं नेयव्वा सुभा नामा उद्धारो परिणामो सव्वजीवा णं । सेवं भंते ! सेवं भंते! । वृ. 'लवणेण 'मित्यादि, 'उस्सिओदए 'त्ति 'उच्छ्रितोदकः' ऊर्ध्ववृद्धिगतजलः, तद्वृद्धिश्च साधिकषोडशयोजनसहस्राणि 'पत्थडोदए ' त्ति प्रस्तृतोदक समजल इत्यर्थः 'खुभियजले 'त्ति वेलावशात्, वेला च महापातालकलशगतवायुक्षोभादिति, एत्तो आढत्त' मित्यादि, इतः सूत्रादारां सद्यथा जीवाभिगमे तथाऽध्येतव्यं, तच्चेदम्- 'जहा णं भंते! लवणसमुद्दे उस्सिओदए नो पत्थडोदए खुभियजले नो अखुभियजले तहा णं बाहिरगा समुद्दा किं उस्सिओदगा ४ ?, गोयमा ! बाहिरगा समुद्दा नो उस्सिओदगा पत्थडोदगा नो खुभियजला अखुभियजला पुन्ना पुन्नप्पमाणा वोलट्टमाणा वोसट्टमाणा समभरघडत्ताए चिट्ठेति । अत्थि णं भंते! लवणसमुद्दे बहवे ओराला बलाहया संसेयंति संमुच्छंति वासं वासंति ?, हंता अस्थि । जहा णं भंते ! लवणे समुहे बहवे ओराला ५ तहा णं बाहिरेसुचि समुद्देसु ओराला ५ नो इट्टे समट्ठे । से केणट्टेणं भंते! एवं बुच्चइ - बाहिरगा णं समुध पुन्ना जाव घडत्ताए चिट्ठांति ?, गोयमा ! बाहिरएसुणं समुद्देसु बहवे उदगजोणीया जीवा पोग्गला य उदगत्ताए वक्कमंति विउक्कमंति चयंति उववज्रंति' शेषं तु लिखितमेवास्ति, व्यक्तं चेदमिति । " 'संठाणओ' इत्यादि, एकेन 'विधिना' प्रकारेण चक्रवाललक्षणेन विधानं-स्वरूपस्य करणं येषां ते एकविधिविधानाः, विस्तारतोऽनेकविधिविधानाः कुतः ? इत्याह- 'दुगुणे 'त्यादि, इह यावत्करणादिदं दृश्यम्-‘पवित्थरमाणा २ बहुउप्पलपउमकुमुयनलिणसुभगसोगंधियपुंडरीयमहापुंडरीयसतपत्तसहस्सपत्तकेसरफुल्लोवइया' उत्पलादीनां केशरैः फुल्लैश्चोपपेता इत्यर्थः 'उब्भासमाणवीइय'त्ति, (अवभासमानवीचयः सामान्यवातस्य सर्वत्र भावात् पातालकलशानामन्यत्राभावेऽपि नासंगतिर्वीचीनां ) 'सुभा नाम' त्ति स्वस्तिक श्रीवत्सादीनि 'सुभा रूव' त्ति शुक्ल Page #304 -------------------------------------------------------------------------- ________________ शतकं ६, वर्ग:-, उद्देशक:-८ ३०१ पीतादीनि देवादीनि वा 'सुभागंध' त्ति सुरभिगन्धभेदाः गन्धवन्तो वा कर्पूरादयः 'सुभा रस त्ति मधुरादयः रसवन्तो वा शर्करादयः 'सुभाफास' त्ति मृदुप्रभृतयः स्पर्शवन्तो वा नवनीतादयः 'एवं नेयव्वा सुभानाम' त्ति एवमिति-द्वीपसमुद्राभिधायकतया नेतव्यानि शुभनामानि पूर्वोक्तानि, तथा 'उद्धारो' त्ति द्वीपसमुद्रेषूद्धारो नेतव्यः, स चैवम्- 'दीवसमुद्दा णं भंते! केवइया उद्धारसमएणं पन्नत्ता ?, गोयमा ! जावइया अड्डाइज्जाणं उद्धारसागरोवमाणं उद्धारसमया एवइया दीवसमुद्दाउद्धारसमएणं पन्नत्ता' येनैकैकेन समयेन एकैकं वालाग्रमुद्धियतेऽसावुद्धारसमयोऽतस्तेन । तथा 'परिणामो' त्ति परिणामो नेतव्यो द्वीपसमुद्रेषु स चैवम्- 'दीवसमुा णं भंते! किं पुढविपरिणामा आउपरिणामा जीवपरिणामा पोग्गलपरिणामा ?, गोयमा ! पुढवीपरिणामावि आउपरिणामावि जीवपरिणामावि पोग्गलपरिणामावी' त्यादि । तथा 'सव्वजीवाणं'ति सर्वजीवानां द्वीपसमुद्रेषूत्पादो नेतव्यः, स चैवम्- 'दीवसमुद्देसु णं भंते! सव्वे पाणा ४ पुढविकाइयत्ताए जाव तसकाइयत्ताए उववन्नपुव्वा ?, हंता गोयमा ! असई अदुवा अनंतखुत्तो'त्ति ।। शतकं - ६ उद्देशकः-८ समाप्तः -: शतकं-६ उद्देशकः-९ : वृ. द्वीपादिषु जीवाः पृथिव्यादित्वेनोत्पन्नपूर्वा इत्यष्टमोहेशके उक्तं, नवमे तूत्पादस्य कर्मबन्धपूर्वकत्वादसावेव प्ररूप्यत इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् मू. (३१७) जीवे णं भंते! नाणावरणज्जं कम्मं बंधमाणे कति कम्पष्पगडीओ बंधति ?, गोयमा ! सत्तविहबंध वा अट्ठविहबंधए वा छव्विहबंधए वा, बंधुहेसो पन्नवणाए नेयव्वो वृ. 'जीवेण 'मित्यादि, 'सत्तविहबंधए' आयुर्बन्धकाले 'अट्टविहबंधए' त्ति आयुर्बन्धकाले 'छव्विहबंधए 'त्ति सूक्ष्मसम्परायावस्थायां मोहायुषोरबन्धकत्वात् । 'बंधुद्देसो' इत्यादि, बन्धोद्देशकः प्रज्ञापनायाः सम्बन्धी चतुर्विंशतितमपदात्मकोऽत्र स्थाने 'नेतव्यः' अध्येतव्यः, स चायम्- 'नेरइए णं भंते! नाणावरनिज्जं कम्मं बंधमाणे कइ कम्मपगडीओ बंधइ ?, गोयमा ! अट्ठविहबंधगे वा सत्तविहबंधगे वा एवं जाव वेमानिए, नवरं मणुस्से जहा जीवे' इत्यादि ॥ जीवाधिकारादेवजीवमधिकृत्याह मू. (३१८) देवे णं भंते! महिड्डीए जाव महानुभाए बाहिरए पोग्गले अपरियाइत्ता पभू एगवनं एगरूवं विउव्वित्तए ?, गोयमा ! नो तिणट्टे० । देवे णं भंते! बाहिरए पोग्गले परियाइत्ता पभू ?, हंता पभू, से णं भंते! किं इहगए पोग्गले परियाइत्ता विउव्वति तत्थगए पोग्गले परियाइत्ता विकुव्वति अन्नत्थगए पोग्गले परियाइत्ता विउव्वति ?, गोयमा ! नो इहगए पोग्गले परियाइत्ता विउव्वति, तत्थगए पोग्गले परियाइत्ता विकुव्वति, नो अन्नत्थगए पोग्गले परियाइत्ता विउव्वति, एवं एएणं गमेणं जाव एगवन्नं एगरूवं 9 एगवन्नं अणेगरूवं २ अनेगवन्नं एगरूवं ३ अनेगवन्नं अनेगरूवं ४ चउभंगो | देवे णं भंते! महिड्डीए जाव महानुभागे बाहिरए पोग्गले अपरियाइत्ता पभू कालयं पोग्गलं Page #305 -------------------------------------------------------------------------- ________________ ३०२ भगवतीअङ्गसूत्रं ६/-/९/३१८ नीलगपोग्गलत्ताए परिणामेत्तए नीलगं पोग्गलं वा कालगपोग्गलत्ताए परिणामेत्तए?, गोयमा नो तिणढे समढे, परियाइत्ता पभू। से णं भंते ! किं इहगए पोग्गले तं चेव नवरं परिणा-मेतित्ति भानियव्वं, एवं कालगपोग्गलं लोहियपोग्गलत्ताए, एवं कालएणं जाव सुक्किलं, एवं णीलएणं जाव सुकिल्लं, एवं लोहियपोग्गलं जाव सुक्किलत्ताए, एवं हालिदएणं जाव सुक्किलं। एवंएयाए परिवाडीए गंधरसफास० कक्खडफासपोग्गल मउयफासपोग्गलत्ताए २ एवं दो गरुयलहुय २ सीयउसिण २ निद्धलुक्ख २, वनाइ सव्वत्थ परिणामेइ, आलावगा य दो दो पोग्गले अपरियाइत्ता परियाइत्ता ।। वृ. 'देवेण मित्यादि, ‘एगवनंतिकालाघेकवर्णम् ‘एकरूपम्' एकविधाकारस्वशरीरादि, 'इहगए'त्ति प्रज्ञापकापेक्षया इहगतान् प्रज्ञापकप्रत्यक्षासन्नक्षेत्रस्थितानित्यर्थः 'तत्थगए'त्तिदेवः किल प्रायो देवस्थान एव वर्तत इति तत्रगतान्- देवलोकादिगतान् ‘अन्नत्थगए'त्ति प्रज्ञापकक्षेत्रादेवस्थानाच्चापरत्रस्थितान्, तत्र च स्वस्थान एव प्रायोविकुर्वते यतः कृतोत्तरवैक्रियरूप एव प्रायोऽन्यत्र गच्छतीति नो इहगतान् पुद्गलान् पर्यादाय इत्याधुक्तमिति । ___ 'कालयं पोग्गलं नीलपोग्गलत्ताए'इत्यादौ कालनीललोहितहारिद्रशुक्ललक्षणानांपञ्चान वर्णानां दश द्विकसंयोगसूत्राण्यध्येयानि । ‘एवं एयाए परिवाडीए गंधरसफास'त्ति इह सुरभिदुरभिलक्षणगन्धद्वयस्यैकमेव, तिक्तकटुकषायाम्लमधुररसलक्षणानां पञ्चानांरसानांदश द्विकसंयोगसूत्राण्यध्येयानि, अष्टानां च स्पर्शानां चत्वारि सूत्रानि, परस्परविरुद्धेन कर्कशमृद्वादिना द्वयेनैकैकसूत्रनिष्पादनादिति । देवाधिकारादिदमाह मू. (३१९) अविसुद्धलेसेणंभंते ! देवे असमोहएणं अप्पाणएणं अविसुद्धलेसं देवं देविं अन्नयरंजाणति पासति ? नोतिणटेसमटे, एवं अविसुद्धलेसेअसमोहएणं अप्पाणेणं विसुद्धलेसं देवं ३,२। ___ अविसुद्धलेसे समोहएणं अप्पाणेणं अविसुद्धलसं देवं ३,। अविसुद्धलेसे देवे समोहएणं अप्पाणेणं विसुद्धलेसं देवं ३, ४ / अविसुद्धलेसे समोहया असमोहएणं अप्पाणेणं अविसुद्धलेसं देवं ३, ५ अविसुद्धलेसे समोहया० विसुद्धलेसं देवं ३,६ विसुद्धलेसे असमो० अविसुद्धलेस देवं ३,१/विसुद्धलेसे असमोहएणं विसुद्धलेसंदेवं ३२। विसुद्धलेसे णं भंते ! देवे समोहएणं अविसुद्धलेसं देवं ३ जाणइ० , हंता जाणइ०, एवं विसुद्ध० समो० विसुद्धलेसं देवं ३ जाणइ ?, हंता जाणइ४। विसुद्धलेसेसमोहयासमोहएणं अविसुद्धलेसंदेवं ३, ५ ।विसुद्धलेसे समोहयासमोहएणं विसुद्धलेसं देवं ३, ६ । एवं हेडिल्लएहिं अट्ठहिं न जाणइ न पासइ उवरिल्लएहिं चउहिं जाणइ पासइ । सेवं भंते ! सेवं भंते!॥ वृ. 'अविसुद्धे त्यादि, अविसुद्धलेसेणं तिअविसुद्धलेश्यो-विभङ्गज्ञानोदेवः असमोहएणं अप्पाणेणं'ति अनुपयुक्तेनात्मना इहाविशुद्धलेश्यः १ असमवहतात्मा देवः २ अविशुद्धलेश्यं देवादिकम् ३, इत्यस्यपदत्रयस्यद्वादशविकल्पाभवन्ति, तद्यथा-'अविसुद्धलेसेणं देवेअसमोहएणं अप्पाणेणं अविसुद्धलेस्संदेवं ३ जाणइ पासइ ?, नो इणढे समडे'इत्येको विकल्पः ११ Page #306 -------------------------------------------------------------------------- ________________ शतकं -६, वर्ग:-, उद्देशक:- ९ ३०३ 'अविसुद्धलेसे असम्मोहएणं विसुद्धलेसं देवं ३ नो इणट्ठे समट्टे' इति द्वितीयः २ । अविसुद्धले से समोहएणं अविसुद्धलेसं देवं० नो इणडे समट्टे' इति तृतीयः ३ । 'अविसुद्धले से समोहएणं विसुद्धलेसं देवं०, नो इणट्ठे समट्टे' इति चतुर्थः ४ । 'अविसुद्धले से समोहयासमोहएणं अप्पाणेणं अविसुद्धलेसं देवं ३, नो इणट्ठे समट्टे' इति पञ्चमः ५ । 'अविसुद्धले से समोहयासमोहएणं विसुद्धलेसं देवं ३, नो इणट्ठे समट्ठे' इति षष्ठः ६ । 'विसुद्धले से' असमोहरणं अप्पाणेणं अविसुद्ध लेसं देवं ३ नो इणद्वेत्ति सप्तमः ७ । विसुद्धलेसे असमोहणं विसुद्धले देवं ३, नो इणट्टे समट्टे'त्ति अष्टमः ८ एतैरष्टभिर्विकल्पैर्न जानाति, तत्र षड्भिमिथ्याष्टित्वात्, द्वाभ्यां त्वनुपयुक्तत्वादिति । 'विसुद्धले से समोहरणं अविसुद्धलेसं देव ३ जाणइ ?, हंता जाणइ' इति नवमः ९ । 'विसुद्धलेसे समोहएणं विसुद्धलेसं देवं ३ जाणइ ? हंता जाणइ' इति दशमः १० । विसुद्धलेसे समोहयासमोहएणं अप्पाणेणं अविसुद्धलेसं देवं ३ जाणइ २ ?, हंता जाणइत्ति एकादश ११ । 'विसुद्धलेसे समोहयासमोहएणं अप्पाणेणं विसुद्धलेसं देवं ३ जाणइ २'त्ति द्वादश १२ । एभिः पुनश्चतुर्भिर्विकल्पैः सम्यग्दृष्टित्वादुपयुक्तत्वानपयुक्तत्वाच्च जानाति, उपयोगानुपयोगपक्षे उपयोगांशस्य सम्यगज्ञानहेतुत्वादिति । एतदेवाह - 'एवं हेट्ठिल्लेहिं' इत्यादि, वाचनान्तरे तु सर्वमेवेदं साक्षाद् दृश्यत इति ।। शतकं -६ उद्देशक:- ९ समाप्तः -: शतकं -६ उद्देशकः - १०: वृ. प्रागविशुद्धलेश्यस्य ज्ञानाभाव उक्तः, अथ दशमोहेशकेऽपि तमेव दर्शयन्निदमाहमू. (३२०) अन्नउत्थिया णं भंते! एवमाइक्खंति जाव परूवेति जावतिया रायगिहे नयरे जीवा एवइयाणं जीवाणं नो चक्किया केइ सुहं वा दुहं वा जाव कोलट्ठिगमायमवि निष्फा- वमयमवि कलममायमवि ! एवं ?, गोयमा ! जन्नं ते अन्नउत्थिया एवमाइक्खंति जाव मिच्छं ते एवमाहंसु अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमि सव्वलोएवि य णं सव्वजीवाणं नो चक्किया कोई सुहं वा तं चैव जाव उवदंसित्तए । से केणट्टेणं ?, गोयमा ! अयन्नं जंबूद्दीवे २ जाव विसेसाहिए परिक्खेवेणं पन्नत्ते, देवे णं महिड्डीए जाव महानुभागे एगं महं सविले वणं गंधसमुग्गगं गहाय तं अवधलेति तं अवधलेत्ता जाव इणामेव कड्ड केवलकप्पं जंबुद्दीवं २ तिहिं अच्छरानिवाएहिं तिसत्तखुत्तो अनुपरियट्टित्ता णं हव्यमागच्छेजा । से नूनं गोयमा ! से केवलकप्पे जंबुधीवे २ तेहिं घाणपोग्गलेहिं फुडे ?, हंता फुडे, चक्किया णं गोयमा ! केति तेसिं घाणपोग्गलाणं कोलट्ठियामायमवि जाव उवदंसित्तए ?, नो तिणट्टे समट्टे, से तेणट्टेणं जाव उवदंसेत्तए । बृ. 'अन्नउत्थी' त्यादि, 'नो चक्किय'त्ति न शुक्नुयात् 'जाव कोलट्ठियमायमवि'त्ति आस्तां बहु बहुतरं वा यावत् कुवलास्थिकमात्रमपि तत्र कुवलास्थिकं - बदरकुलकः 'निष्फाव 'त्ति वल्लः 'कल' त्ति कलायः 'जूय'त्ति यूका 'अयन्त्र' मिथ्यादिर्दष्टान्तोपनयः, एवं यथा गन्धपुद्गलाना मतिसूक्ष्म-त्वेनामूर्त्तकल्पत्वात् कुवलास्थिकमात्रादिकं न दर्शयितं शक्यते एवं सर्वजीवानां सुखस्य Page #307 -------------------------------------------------------------------------- ________________ ३०४ भगवतीअङ्गसूत्रं ६/-/१०/३२० दुःखस्य चेति ।। जीवाधिकारादेवेदमाह मू. (३२१) जीवे णं भंते ! जीवे २ जीवे?, गोयमा ! जीवे ताव नियमा जीवे जीवेवि नियमाजीये। जीवेणं भंते ! नेरइए नेरइए जीवे?, गोयमा! नेरइएताव नियमा जीवे पुण सिय नेरइए सिय अनेरइए, जीवे णं भंते ! असुरकुमारे असुरकुमारे जीवे?, गोयमा ! असुरकुमारे ताव नियमा जीवे जीवे पुण सिय असुरकुमारे सिय नो असुरकुमारे, एवं दंडओ भानियव्वो जाव वेमानियाणं। जीवति भंते ! जीवे जीवे जीवति?, गोयमा! जीवति ताव नियमा जीवे जीवे पुण सिय जीवति सिय नो जीवति, जीवति भंते ! नेरइए २ जीवति ?, गोयमा ! नेरइए ताव नियमा जीवति २ पुण सिय नेरइए सिय अनेरइए, एवं दंडओ नेयव्वो जाव वेमानियाणं । भवसिद्धीए णं भंते ! नेरइए २ भवसिद्धीए?, गोयमा! भवसिद्धीए सिय नेरइए सिय अनेरइए नेरइएऽविय सिय भवसिद्धीए सिय अभवसिद्धीए, एवं दंडओ जाव वेमानियाणं ।। वृ. 'जीवेणंभंते! जीवे जीवेजीवे?' इह एकेनजीवशब्देन जीव एव गृह्यते द्वितीयेनच चैतन्यमित्यतःप्रश्नः, उत्तरं पुनर्जीवचैतन्ययोः परस्परेणाविनाभूतत्वाञ्जीवश्चैतन्येव चैतन्यमपि जीव एवेत्येवमर्थःमवगन्तव्यं, नारकादिषु पदेषु पुनर्जीवत्वमव्यभिचारि जीवेषु तु नारकादित्वं व्यभिचारीत्यत आह। __'जीवेणंभंते! नेरइए'इत्यादि । जीवाधिकारादेवाह-'जीवतिभंते! जीवेजीवेजीवइत्ति, जीवति-प्राणान् धारयति यः सजीवः उत यो जीवः सजीवति? इति प्रश्नः, उत्तरंतुयोजीवति सतावनियमाज्जीवः, अजीवस्यायुःकाभावेनजीवनाभावात, जीवस्तुस्याज्जीवति स्यान्नजीवति, सिद्धस्यजीवनभावादिति, नारकादिस्तु नियमाजीवति, संसारिणः सर्वस्य प्राणधारणधर्मकत्वात् जीवतीतिपुनः स्यान्नारकादिः स्यादनारकादिरिति, प्राणधारणस्य सर्वेषां सद्भावादिति जीवाधिकारात्तद्गतमेवान्यतीर्थिःकवक्तव्यतामाह मू. (३२२) अन्नउत्थिया णं भंते ! एवमाइक्खंति जाव परूवेति एवं खलु सव्वे पाणा भूया जीवा सत्ता एगंतदुक्खं वेयणं वेयंति, सेकहमेयं भंते! एवं?, गोयमा! जन्नं ते अन्नउत्थिया जाव मिच्छं ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमि अत्थेगइया पाणा भूया जीवा सत्ता एगंतदुक्खं वेयणं वेयंति आहच सायं। अत्यंगतिया पाणा भूया जीवा सत्ता एगंतसायं वेयणं वेयंति आहच्च अस्सायं वेयणं वेयंति, अत्थेगइया पाणा भूया जीवा सत्ता वेमायाए वेयणं वेयंति आहच्च सायमसायं। से केणडेणं० ?, गोयमा ! नेरइयाएंगतदुक्खंवेयणं आहच्च सायं, भवणवइवाणमंतरजोइसवेमानिया एगंतसायंवेदणं वेयंति आहच असायं, पुढविक्काइयाजाव मणुस्सा वेमायाए वेयणं वेयंति आहन सायमसायं, से तेणतुणं०॥ वृ. 'अनउस्थिया'इत्यादि, 'आहच्च सायंतिकदाचित्सातां वेदनां, कथम्? इतिचेदुच्यते"उववाएणवसायं नेरइओ देवकम्मुणा वावि" । 'आहच्च असायंतिदेवा आहननप्रियविप्रयोगादिष्वसातांवेदनां वेदयन्तीति, 'वेमायाए'त्ति विविधयामात्रयाकदाचित्सातांकदाचिदसातामित्यर्थः Page #308 -------------------------------------------------------------------------- ________________ शतकं-६, वर्गः-, उद्देशकः-१० ३०५ जीवाधिकारादेवेदमाह मू. (३२३) नेरइयाणंभंते! जे पोग्गले अत्तमायाए आहारेति ते किंआयसरीरखेतोगाढे पोग्गले अत्तमायाए आहारेंति अनंतरखेत्तोगाढे पोग्गले अत्तमायाए आहारेंति परंपरखेत्तोगाढे पोग्गले अत्तमायाए आहारैति?, गोयमा ! आयसरीरखेत्तोगाढे पोग्गले अत्तमायाए आहारेंति नो अनंतरखेत्तोगाढे पोग्गले अत्तमायाए आहारेति नो परंपरखेत्तोगाढे, जहा नेरइया तहा जाव वेमाणियाणं दंडओ। वृ. 'नेरइया ण'मित्यादि 'अत्तमायाए'त्ति आत्मना आदाय-गृहीत्वेत्यर्थः 'आयसरीरखेत्तोगाढे'त्ति स्वशरीरक्षेत्रेऽवस्थितानित्यर्थः 'अनंतरखेत्तोगाढे'त्ति आत्मशरीरावगाह क्षेत्रापेक्षयायदनन्तरं क्षेत्रंतत्रावगाढानित्यर्थः, 'परंपराखेत्तोगाढे'त्ति आत्मक्षेत्रानन्तरक्षेत्राद्यत्परं क्षेत्रंतत्रावगाढानित्यर्थः । 'अत्तमायाए'इत्युक्तमत आदानसाधात् । मू. (३२४) केवली णं भंते ! आयाणेहिं जाणति पासति?, गोयमा! नो तिणद्वे० से केणटेणं?, गोयमा! केवली णं पुरच्छिमेणं मियंपिजाणइ अमियंपिजाणइ जाव निव्वुडे दंसणे केवलिस्स से तेणद्वेणं०। __वृ. 'केवली णमित्यादि सूत्र, तत्र च 'आयाणेहिति इन्द्रियैः । मू. (३२५) जीवाण सुहं दुक्खं जीवे जीवति तहेव भविया य । एगंतदुक्खवेयण अत्तमाया य केवली। वृ. दशमोद्देशकार्थःसङ्ग्रहाय गाथा-'जीवाण'मित्यादि गतार्थः।। मू. (३२६) सेवं भंते ! सेवं भंते!। शतकं-६ उद्देशकः-१० समाप्तः ॥१॥ प्रतीत्य भेदं किल नालिकेरं, षष्ठं शतं मन्मतिदन्तभनि। तथाऽपि विद्वत्सभसच्छिलायां, नियोज्य नीतं स्वपरोपयोगम् शतक-६ समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता भगवतीअगसूत्रे षष्ठस्यशतकस्य टीका परिसमाप्ता । (शतकं-७ वृ.व्याख्यातंजीवाद्यर्थःप्रतिपादनपरंषष्ठंशतम्, अथजीवाद्यर्थःप्रतिपादनपरमेव सप्तमशतं व्याख्यायते, तत्र चादावेवोदेशकार्थःसङ्ग्रहगाथामू. (३२७)आहार १ विरति २ थावर ३ जीवा ४ पक्खी य ५ आउ ६ अनगारे ७। छउमत्थ ८ असंवुड ९ अन्नउत्थि १० दस सत्तमंसि सए। ७. 'आहारे'त्यादि, तत्र 'आहार'त्ति आहारकानाहारकवक्तव्यतार्थःप्रथमः१ विरइ'त्ति प्रत्याख्यानार्थो द्वितीयः २ 'थावर'त्ति वनस्पतिवक्तव्यतार्थःस्तृतीयः ३ 'जीव'त्ति संसारिजीव15120 Page #309 -------------------------------------------------------------------------- ________________ ३०६ भगवतीअङ्गसूत्रं७/-1-1३२७ प्रज्ञापनार्थःश्चतुर्थः ४ ‘पक्खी यत्ति खचरजीवयोनिवक्तव्यतार्थः पञ्चमः ५। _ 'आउ'त्तिआयुष्कवक्तव्यतार्थःषष्ठः अनगार'त्तिअनगारवक्तव्यतार्थःसप्तमः ७ छउमत्य'त्ति छद्मस्थमनुष्यवक्तव्यतार्थोऽष्टमः ८ 'असंवुड'त्ति असंवृतानगारवक्तव्यतार्थो नवमः ९ 'अन्नउस्थिय'त्ति कालोदायिप्रभृतिपरतीर्थिःकवक्तव्यतार्थो दशमः १० इति ॥ -शतकं-७ उद्देशक:-१:मू. (३२८) तेणं कालेणं तेणं समएणंजावएवं वदासी-जीवेणं भंते! कंसमयमनाहारए भवइ ?, गोयमा! पढमे समए सिय आहारएसिय अनाहारए बितिए समए सिय आहारए सिय अनाहारए ततिए समए सियआहारए सिय अणाहारए चउत्ये समए नियमा आहारए, एवंदंडओ। जीवा य एगिंदिया य चउत्थे समए सेसा ततिए समए। जीवेणंभंते! 'कंसमयंसव्वप्पाहारएभवति?, गोयमा! पढमसमयोववन्नए वाघरमसमए भवत्थे वा एत्थ णं जीवेणं सव्वप्पाहारए भवइ, दंडओ भानियव्वो जाव वैमानियाणं ।। वृ. 'कं समयं अणाहारए'त्ति परभवं गच्छन् कस्मिन् समयेऽनाहारको भवति? इति प्रश्नः, उत्तरंतुयदाजीव ऋजुगत्योत्पादस्थानं गच्छतितदापरभवायुषःप्रथमएवसमये आहारको भवति, यदातु विग्रहगत्या गच्छति तदा प्रथमसमये वक्रेऽनाहारको भवति, उत्पत्तिस्थानानवाप्ती तदाहारणीयपुद्गलानामभावाद्, अत आह ___ "पढमे समए सिय आहारए सियअणाहारए'त्ति, तथायदैकेन वक्रेण द्वाभ्यां समयाभ्यामुत्पद्यते तदा प्रथमेऽनाहारको द्वितीये त्वाहारकः, यदा तु वक्रद्वयेन त्रिभिः समयैरुत्पद्यते तदा प्रथमे द्वितीयेचानाहारक इत्यत आह - 'बीयसमये सियआहारए सियअनाहारए'त्ति, तथा यदा वक्रद्वयेन त्रिभिः समयैरुत्पद्यते तदाऽऽद्ययोरनाहारकस्तृतीये त्वाहारकः, यदा तु वक्रत्रयेणचतुर्भिः सयमैरुत्पद्यते समयत्रयेऽनाहारकश्चतुर्थे तु नियमादाहारक इतिकृत्वा_ -'तइए समए सिय' इत्याधुक्तं, वक्रत्रयं चेत्यं भवति-नाड्या बहिर्विदिगव्यवस्थितस्य सतो यस्याधोलोकादूर्ध्वलोके उत्पादो नाड्या बहिरेव दिशि भवति सोऽवश्यमकेने समयेन विश्रेनितः समश्रेणी प्रतिपद्यते द्वितीयेन नाडीप्रविशति तृतीयेनोर्द्धलोकंगच्छति चतुर्थेन लोकनाडीतोनिर्गत्योत्पत्तिस्थाने उत्पद्यते, इहचाघेसमयत्रयेवक्रत्रयमवगन्तव्यं, समश्रेण्यैवगमनात्। अन्ये त्याहुः-वक्रचतुष्टयमपि संभवति, यदा हि विदिशो विदिश्येवोत्पद्यते तत्र समयत्रयं प्राग्वत् चतुर्थे समये तु नाडीतो निर्गत्य समश्रेणिं प्रतिपद्यते पञ्चमेन तूत्पत्तिस्थान प्राप्नोति, तत्र चाघे समयचतुष्टये वक्रचतुष्टयं स्यात्, तत्र चानाहारक इति, इदं च सूत्रे न दर्शितं, प्रायेणेत्थमनुत्पत्तेरिति। ‘एवंदंडओ तिअमुनाऽभिलापेनचतुर्विशतिदण्डकोवाच्यः, तत्रचजीवपदेएकेन्द्रियपदेषु चपूर्वोक्तभावनयैवचतुर्थे समयेनियमादाहारक इति वाच्यं, शेषेषुतृतीयसमये नियमादाहारक इति, तत्र यो नारकादित्रसस्त्रसेष्वेवोत्पद्यते तस्य नाड्या बहिस्तादागमनं गमनं च नास्तीति तृतीयसमये नियमादाहारकत्वं, तथाहि - यो मत्स्यादिभरतस्य पूर्वभागादैरवतपश्चिमभागस्याधो नेरकेषूत्पद्यते स एकेन समयेन Page #310 -------------------------------------------------------------------------- ________________ शतकं -७, वर्ग:-, उद्देशकः - १ ३०७ भरतस्य पूर्वभागात्पश्चिमं भागं याति द्वितीयेन तु तत ऐरवतपश्चिमं भागं ततस्तृतीयेन नरकमिति, अत्र चाद्ययोरनाहारकस्तृतीये त्वाहारकः, एतदेव दर्शयति- 'जीवा एगिंदिया य चउत्थे समये सेसा तइयसमए' त्ति । 'कं समयं सव्वप्पाहारए' त्ति कस्मिन् समये सर्वाल्पः सर्वथा स्तोको न यस्मादन्यः स्तोकतरोऽस्ति स आहारो यस्य स सर्वाल्पाहारः य एव सर्वालपाहारकः, 'पढमसमयोववन्नए'त्ति प्रथमसमय उत्पन्नस्य प्रथमो वा समयो यत्र तत् प्रथमसमयं तदुत्पन्नं- उत्पत्तिर्यस्य स तथा, उत्पत्तेः प्रथमसमय इत्यर्थः, तदाहारग्रहणहेतोः शरीरस्याल्पत्वात्सर्वाल्पाहारता भवतीति । 'चरमसमयभवत्थेव 'त्ति चरमसमये भवस्य जीवितस्य तिष्ठति यः स तथा, आयुषश्चरमसमय इत्यर्थः, तदानीं प्रदेशानां संहतत्वेनाल्पेषु शरीरावयवेषु स्थितत्वात्सर्वाल्पाहारतेति अनाहारकत्वं च जीवानां विशेषतो लोकसंस्थानवशाद्भवीति लोकप्ररूपणसूत्रम् - मू. (३२९) किंसंठिए णं भंते! लोए पन्नत्ते ?, गोयमा ! सुपइट्ठगसंठिए लोए पन्नत्ते, हेट्ठा विच्छिन्ने जाव उपिं उहंमइंगागारसंठिए । तेसिं णं सासयंसि लोगंसि हेट्ठा विच्छिन्नंसि जाव उपिं उहंमुइंगागारसंटियंसि उप्पन्ननाणदंसणधरे अरहा जिणे केवली जीवेवि जाणइ पासइ अजीवेवि जाणइ पासइ तओ पच्छा सिज्झति जाव अंतं करेइ ॥ बृ. 'सुपइट्टगसंठिए 'त्ति सुप्रतिष्ठकं शरयन्त्रकं तच्चेह उपरिस्थापितकलशादिकं ग्राह्यं, तथाविधेनैव लोकसाध्श्योपपत्तेरिति, एतस्यैव भावनार्थ: माह- 'हेट्ठा विच्छिन्ने' इत्यादि, यावत्करणात् 'भज्झे संखित्ते उप्पिं विसाले अहे पलियंकसंठाणसंटिए मज्झे वरवयरविग्गहिए' त्तिध्श्यं, व्याख्या चास्य प्राग्वदिति । अनन्तरं लोकस्वरूपमुक्तं, तत्र यत्केवली करोती तद्दर्शयन्नाह - 'तंसी' त्यादि 'अंतं करेइ' त्ति, अत्र क्रियोक्ता, अथ तद्विशेषमेव शरमणोपासकस्य दर्शयन्नाह मू. (३३०) समणोवासगस्स णं भंते ! सामाइयकडस्स समणोवासए अच्छमाणस्स तस्स गंभंते! किं इरियावहिया किरिया कज्जइ ? संपराइया किरिया कज्जइ ?, गोयमा ! नो इरियावहिया किरिया कजइ संपराइया किरिया कज्जइ, से केणट्टेणं जाव संप० गो० समणोवासयस्स णं सामाइयकडस्स समणोवासए अच्छमाण्स्स आया अहिगरणी भवइ आयाहिगरणवत्तियं चणं तस्स नो ईरियावहिया किरिया कज्जर संपराइया किरिया कजजई, से तेणट्टेणं जाव संपराइया वृ. 'समणे' त्यादि, 'सामाइयकडस्स' त्ति कृतसामायिकस्य, तथा 'श्रमणोपाश्रये' साधुवसता- वासीनस्य - तिष्ठतः 'तस्सण' न्ति यो यथार्थः स्तस्य श्रमणोपासकस्यैवेति, किलाकृतसामायिकस्य तथा साध्याश्रयेऽनवतिष्ठमानस्य भवति साम्परायिकी क्रिया, विशेषणद्वययोगे पुनरैर्यापथिकी युक्ता निरुद्धकषायत्वादित्याशङ्का अतोऽयं प्रश्नः । उत्तरं तु 'आयाहिकरणीभवति त्ति आत्मा जीवः अधिकरणानि हलशकटादीनि कषायाश्रयभूतानि यस्य सन्ति सोऽधिकरणी, ततश्च 'आयाहिकरणवत्तियं चणं' ति आत्मनोऽधिकरणानि आत्माधिकरणानि तान्येव प्रत्ययः - कारणं यत्र क्रियाकरणे तदात्माधिकरणप्रत्ययं साम्परायिकी क्रिया क्रियत इति योगः । मू. (३३१) समणोवासगस्स णं भंते! पुव्वामेव तसपाणसमारंभे पञ्चखाए भवति Page #311 -------------------------------------------------------------------------- ________________ ३०८ भगवतीअङ्गसूत्रं७/-/१/३३१ पुढविसमारंभे अपचक्खाए भवइ से य पुढविं खणमाणेऽन्नयरं तसं पाणं विहिंसेजा सेणंभंते! तं वयं अतिचरति?, नो तिणढे समटे, नो खलु से तस्स अतिवायाए आउट्टति । समणोवासयस्स णं भंते ! पुवामेव वणस्सइसमारंभे पच्चक्खाए से य पुढविं खणमाणे अन्नयरस्स रुक्खस्स मूलं छिंदेज्जा से गंभंते! तंवयंअतिचरति, ! नो तिणढे समढे, नो खलु तस्स अइवायाए आउद्दति। वृ.श्रमणोपासकाधिकारादेव समणोवासगे'त्यादिप्रकरणम्, तत्रच 'तसपाणसमारंभे'त्ति त्रसवधः 'नो खलु सेतस्स अतिवायाए आउट्टईत्ति न खलु असौ तस्य त्रसप्राणस्य अतिपाताय'वधाय 'आवर्तते' प्रवर्तते इति न सङ्कल्पवधोऽसौ, सङ्कल्पवधादेव च निवृत्तोऽसौ, न चैष तस्य संपन्न इति नासावतिचरति व्रतं । मू. (३३२) समणोवासए णं भंते ! तहारूवं समणं वा माहणं वा फासुएसनिजेणं असणपाणखाइमसाइमेणं पडिलाभेमाणे किं लब्भइ ?, गोयमा ! समणोवासए णं तहारूवं समणं वाजाव पडिलाभेमाणेतहारूवस्स समणस्सवा माहणस्सवासमाहिं उप्पाएति, समाहिकारएणं तमेव समाहिं पडिलभइ । समणोवासएणं भंते ! तहारूवं समणं वा जाव पडिलाभेसाणे किं चयति?, गोयमा ! जीवियं चयति दुच्चयं चयति दुक्करं करेति दुल्लहं लहइ बोहिं बुज्झइ तओ पच्छा सिज्झति जाव अंतं करेति । वृ. 'किं चयइ?' किं ददातीत्यर्थः 'जीवियं चयइत्ति जीवितमिव ददाति, अनादि द्रव्यं यच्छन्जीवितस्यैवत्यागं करोतीत्यर्थः, जीवितस्येवान्नादिद्रव्यस्य दुस्त्यजत्वात्, एतदेवाह- 'दुच्चयं चयइत्ति दुस्त्यजमेतत्, त्यागस्य दुष्करत्वात्, एतदेवाह-दुष्करं करोतीति, अथवा किं त्यजतिकिं विरहयति?,उच्यते, जीवितमिवजीवितं कर्मणोदीर्घास्थितिं 'दुच्चयंतिदुष्टं कर्मद्रव्यसञ्चयं 'दुक्करं ति दुष्करमपूर्वकरणतो ग्रन्थिभेदं, ततश्च 'दुल्लंभ लभइ'त्ति अनिवृतिकरणंलभते, ततश्च 'बोहिं बुज्झइ'त्ति 'बोधिं सम्यग्दर्शनं 'बुध्यते' अनुभवति। ___ इहच श्रमणोपासकः साधूपासनामात्रकारी ग्राह्यः, तदपेक्षयैवास्यसूत्रार्थस्यघटमानतवात्, 'तओ पच्छत्ति तदनन्तरं सिद्ध्यतीत्यादि प्राग्वत् अन्यत्राप्युक्तं दानविशेषस्य बोधिगुणत्वं, यदाह-"अनुकंपऽकामनिज्जरबालतवे दानविनए" त्यादि, तथा-- ॥१॥ "केई तेणेव भवेण निव्वुया सव्वकम्मओ मुक्का। केई तइयभवेणं सिज्झिस्संति जिनसगासे ॥". -अनन्तरमकर्मत्वमुक्तमतोऽकर्मसूत्रम्मू. (३३३) अस्थि णं भंते! अकम्मस्स गती पन्नायति?, हंता अस्थि । कहन्नं भंते! अकम्मस्स गती पन्नायति?, गोयमा! निस्संगयाए निरंगणयाए गतिपरिणामेवं बंधणछेयणयाए निरंधणयाए पुव्वपओगेणं अकम्मस्स गती पन्नत्ता। कहन्नं भंते ! निस्संगयाए निरंगणयाए गइपरिणामेणं बंधणछेयणयाए निरंधणयाए पुब्वप्पओगेणं अकम्मस्स गती पन्नायति ? ___ से जहानामए-केइ पुरिसे सुक्कं तुंबं निच्छिकुं निरुवहयंति आनुपुब्बीए परिकम्मेमाणे २ दन्भेहि य कुसेहि य वेढेइ २ अट्टहिं मट्टियालेवेहिं लिंपइ २ उण्हे दतयति भूतिं २ सुक्कं समाणं Page #312 -------------------------------------------------------------------------- ________________ शतकं-७, वर्गः:, उद्देशकः-१ ३०९ अस्थाहमतारमपोरसियंसि उदगंसि पखिवेजा। सेनूनं गोयमा! सेतुंवे तेसिंअट्ठण्हंमट्टियालेवाणं गुरुयत्ताएभारियत्ताए गुरुसंभारियताए सलिलतलमतिवइत्ता अहे धरनितलपइटाणेभवइ?, हंता भवइ, अहेणं सेतुंबेअट्टण्हं मट्टियालेवाणं परिक्खएणं धरनितलमतिवइत्ता उपिं सलिलतलपइट्ठाणे भवइ ?, हंता भवइ एवं खलु गोयमा ! निस्संगयाए निरंगणयाए गइपरिणामेणं अकम्मस्स गई पन्चायति । कहन्नं भंते! बंधणछेदणयाए अकम्मस्स गई पन्नता?, गोयमा! से जहानामए-कलसिंबलियाइ वा मुग्गसिंबलियाइ वा माससिंबलियाइ वा सिंबलिसिंबलियाइ वा एरंडमिंजियाइवाउण्हे दिन्ना सुक्का समाणी फुडित्ता णं एगंतमंतं गच्छइ, एवं खलु गोयमा !। कहनं भंते! निरंधणयाएअकम्मस्स गती?, गोयमा! से जहानामए-धूमस्सइंधणविप्पमुक्कस्स उर्ल्ड वीससाए निव्वाघाएणं, गती पवत्तति, एवं खलु गोयमा!० कहनं भंते ! पुव्वप्पओगेणं अकम्मस्स गती पन्नत्ता?, गोयमा ! से जहानामए-कडस्स कोदंडविप्पमुक्कस्स लक्खाभिमुही निव्वाघाएणं गती पवत्तइ, एवं खलु गोयमा ! नीसंगयाए निरंगणयाए जाव पुव्बप्पओगेणं अकम्मस्स गती पन्नत्ता॥ वृ. 'गई पन्नायइत्तिगतिप्रज्ञायतेअभुयएगम्यते इतियावत् ‘निस्संगयाए'त्ति निसङ्गतया' कर्मलापगमेन 'निरंगणयाए'त्ति नीरागतयामोहापगमेन गतिपरिणामेणं ति गतिस्वभावतयाऽलाबुद्रव्यस्येव 'बंधणच्छेयणयाए'त्ति कर्मबन्धनछेदनेन एरण्डफलस्येव 'निरन्धणताए'त्ति कर्मेन्धनविमोचनेन घूमस्येव 'पुव्वपओगेणं ति सकर्मातायां गतिपरिणामवत्त्वेन बाणस्येवेति । एतदेव विवृण्वन्नाह- 'कहन्न' मित्यादि, 'निरुवहयंति वाताद्यनुपहतं 'दब्भेहि यत्ति दर्भः समूलैः 'कुसेहिय'त्ति कुशैः-दभैरेव छिन्नमूलैः 'भूई भूइ'न्ति भूयो भूयः ‘अत्थाहे'त्यादि, इह मकारौप्राकृतप्रभवावतः अस्ताघेऽत एवातारेऽतएव 'अपौरुषेये' अपुरुषप्रमाणे 'कलसिंबलियाइ वा' कलायाभिधानधान्यफलिका सिंबलि त्ति वृक्षविशेषः ‘एरंडमिंजिया' एरण्डफलम् ‘एगंतमंत गच्छइत्ति एक इत्येवमन्तो-निश्चयो यत्रासावेकान्त एक इत्यर्थः अतस्तमनतं भूभागं गच्छति । इह च वीजस्य गमनेऽपिकलायसिंबलिकादेस्तदुक्तं तत्तयोरभेदोपचारादिति, ‘उर्ल्डवीससाए'त्ति ऊर्ध्वं विसया' स्वभावेन निव्वाधाएणं'ति कटाद्याच्छादनाभावात् । अकम्मर्णो वक्तव्यतोक्ता, अधाकर्मविपर्ययभूतस्य स कर्मणो वक्तव्यतामाह मू. (३३४) दुक्खी भंते ! दुक्खेणं फुडे अदुक्खी दुखेणं फुडे ?, गोयमा ! दुक्खी दुक्खेणं फुडे नो अदुक्खी दुक्खेणं फुडे । दुक्खीणं भंते ! नेरतिए दुक्खेण फुडे अदुक्खी नेरतिए दुक्खेणं फुडे ?, गोयमा! दुक्खी नैरइए दुक्खेणं फुडे नो अदुक्खी नेरतिए दुक्खेणं फुडे, एवं दंडओ जाव वेमानियाणं । ___ एवं पंच दंडगा नेयव्या-दुस्खी दुक्खेणं फुडे १ दुक्खी दुक्खं परियायइ २ दुक्खी दुक्खं उदीरेइ ३ दुक्खी दुक्खं वेदेति ४ दुक्खी दुक्खं निञ्जरेति ५॥ वृ. 'दुक्खी भंते ! दुक्खेण फुडे'त्ति दुःखनिमित्तत्वात् दुःखं-कर्म तद्वान् जीवो दुःखो भदन्त ! दुःखेन-दुःखहेतुत्वात् कर्मणा-स्पृष्टो बद्धः ‘नो अदुक्खी'त्यादि, 'नो' नैव अदुःखीअकर्मा दुःखेन स्पृष्टः सिद्धस्यापि तासङ्गादिति । Page #313 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं ७/-/१/३३४ 'एवं पंच दंडका नेयव्व 'त्ति 'एवम्' इत्यनन्तरोक्ताभिलापेन पञ्च दण्डका नेतव्याः, तत्र दुःखी दुःखेन स्पृष्ट इत्येक उक्त एव १, 'दुक्खी दुक्खं परियायई' ति द्वितीयः, तत्र 'दुःखी' कर्म्मवान् 'दुःखं' कर्म्म 'पर्याददाति' सामस्त्येनोपादत्ते, निधत्तादि करोतीत्यर्थः २, 'उदीरेइत्ति तृतीयः ३, 'वेएइ' त्ति चतुर्थः ४, 'निजरेइ' त्ति पञ्चमः ५ । उदीरणवेदननिर्जरणानि तु व्याख्यातानि प्रागिति । कर्म्मबन्धाधिकारात्कर्म्मबन्धचिन्तान्वितमनगारसूत्रं, अनगाराधिकाराच्च तत्पानक- भोजनसूत्रानि ३१० मू. (३३५) अनगारस्स णं भंते! अनाउत्तंगच्छमाणस्स वा चिट्ठमाणस्स वा निसियमाणस्स वा तुयट्टमाणस्स वा अनाउत्तं वत्थं पडिग्गहं कंबलं पायपुंछणं गेण्हमाणस्स वा निक्खिवमाणस्स वा तस्सं णं भंते! किं इरियावहिया किरिया कज्जइ ? संपराइया किरिया कज्जइ ?, गो० नो इरियावहिया किरिया कज्जति संपराइया किरिया कज्जति । सेकेणट्टेणं० ?, गोयमा ! जस्स णं कोहमाणमायालोभा वोच्छिन्ना भवंति तस्स णंइरियवहिया किरिया कज्जइनो संपराइया किरिया कज्जइ, जसस णं कोहमानमायालोभा अवोच्छिन्ना भवंति तरसणं संपराय किरिया कज्जइ नो ईरिया वहिया, अहासुतं रीयमाणस्स ईरियावहिया किरिया कज्जइ उस्सुत्तं रीयमाणस्स संपराइया किरिया कज्जइ, से णं उस्सुत्तमेव रियति, से तेणट्टेणं० वृ. तत्र च 'वोच्छिन्ने' ति अनुदिताः मू. (३३६) अह भंते! सइंगालस्स सधूमस्स संजोयणादोसदुट्ठस्स पाणभोयणस्स के अट्टे पन्नत्ते ?, गोयमा ! जे गं निग्गंधे वा निग्गंधी वा फासुएसनिज्जं असनपान ४ पडिगाहित्ता मुछिए गिद्धे गढिए अज्झोववन्ने आहारं आहारेति एस णं गोयमा ! सइंगाले पानभोयणे, जेणं निग्गंथे वा निग्गंथी वा फासुएसनिज्जं असनपान ४ पडिगाहित्ता महया २ अप्पत्तियकोहकिलामं करेमाणे आहारमाहारेइ एस णं गोयमा ! सधूमे पाणभोयणे, जेणं निग्गंधे वा २ जाव पडिग्गहेत्ता गुणुप्पायणहेउं अन्नदव्वेण सद्धिं संजोएत्ता आहारमाहारेइ एस णं गोयमा ! संजोयणादोसदुट्टे पाणभोयणे, एस णं गोयमा ! सइंगालस्स सधूमस्स संजोयणादोसदुट्ठस्स पाणभोयणस्स अट्ठे प० अह भंते! वीतिंगालस्स वीयघूमस्स संजोयणादोसविप्पमुक्कस्स पाणभोयणस्स के अट्ठे पन्नत्ते ?, गोयमा ! जेणं निग्गंधी वा जाव पडिगहेत्ता अमुच्छिए जाव आहारेति एस णं गोयमा वीतिंगाले पानभोयणे, जेणं निग्गंथे निग्गंधी वा २ जाव पडिगाहेत्ता नो महया अप्पत्तियं जाव आहारेइ, एस णं गोयमा ! वीयघूमे पानभोयणे, जे णं निग्गंथे निग्गंधी वा २ जाव पडिगाहेत्ता जहालद्धं तहा आहारमाहारेइ एस णं गोयमा ! संजोयणादोसविप्पमुक्के पानभोयणे, एस णं गोयमा ! वीतिंगालस्स वीयघूमस्स संजोयणादोसविप्यमुक्कस्स पाणभोयणस्स अट्ठे पन्नत्ते । वृ. 'सइंगालस्स' त्ति चारित्रेन्धनमङ्गारमिव यः करोति भोजनविषयरागाग्नि सोऽङ्गार एवोच्यते तेन सह यद्वर्त्तते पानकादि तत् साङ्गारं तस्य 'सघूमस्स' त्ति चारित्रेन्धनघूमहेतुत्वात् धूम-द्वेषस्तेन सह यत्पानकादि तत् सधूमं तस्य 'संजोयणादोसदुट्ठस्स' त्ति संयोजना- द्रव्यस्य गुणविशेषणार्थं द्रव्यान्तरेण योजनं सैव दोषस्तेन दुष्टं यत्तत्तथा तस्य । 'जेणं' ति विभक्तिपरिणामाद्यमाहारमाहारयतीति सम्बन्धः 'मुच्छिए 'त्ति मोहवान् दोषानभिज्ञत्वात् 'गिद्धे'त्ति तद्विशेषाकाङ्क्षावान् 'गट्ठिए' त्ति तद्गतस्नेहतन्तुभिः संदर्भितः Page #314 -------------------------------------------------------------------------- ________________ शतकं-७, वर्ग:-, उद्देशक:-१ ३११ 'अज्झोववन्ने'त्ति तदेकाग्रतां गतः ‘आहारमाहारेइ'त्ति भोजनंकरोति ‘एसणं ति 'एषः' आहारः साङ्गारंपानभोजनं, 'महयाअप्पत्तियंतिमहदप्रीतिकम् अप्रेम 'कोहकिलाम'तिक्रोधात्क्लमः- . शरीरायासः क्रोधक्लमोऽतस्तं, ‘गुणुप्पायणहेति रसविशेषोत्पादनायेत्यर्थः, वीइंगालस्सत्ति वीतो गतोऽङ्गारो-रागो यस्थमात्तद्वीताङ्गारं, मू. (३३७) अहभंते! खेत्तातिकंतस्स कालातिकंतस्स मग्गातिकंतस्स पमाणातिवंतस्स पाणभोयणस्स के अढे पन्नत्ते?, गो० जेणं निग्गंथे वा निग्गंथी वा फासुएसनिजं णं असणं४ अनुग्गए सूरिए पडिग्गाहित्ता उग्गए सूरिए आहारमाहारेति एस णं गोयमा ! खित्तातिकते पाणभोयणे जेणं निग्गंथो वार जावसाइमपढमाएपोरिसीएपडिग्गाहेत्तापच्छिमंपोरिसिंउवायणावेत्ता आहारं आहारेइ एस णं गोयमा ! कालातिकते पानभोयणे, जे णं निग्गंथो वा २ जाव साइमं पडिगाहित्ता परं अद्धजोयणमेराए वीइक्कमावइत्ता आहारमाहारेइ एस णं गोयमा! मग्गातिकते पाणभोयणे, जेणं निग्गंथो वा निग्गंधी वा फासुएसनिझंजाव साइमं पडिगाहित्ता परंबत्तीसाए कुक्कुडिअंडगपमाणमेत्ताणं कवलाणं आहारमाहारेइ। एसणंगोयमा! पमाणाइकते पाणभोयणे, अट्ठकुक्कुडिअंडगप्पमाणमेतेकवले आहारमाहारेणामे अप्पाहारे दुवालसकुक्कुडिअंडगप्पमाणमेत्ते कवले आहारमाहारेमाणे अवड्डोमोयरिया सोलसकक्कुडिअंडगप्पमाणमेत्तेकवले आहारमाहारेमाणेदुभागप्पत्ते चउब्बीसंकुक्कुडिअंडगप्पमाणे जाव आहारमाहारेमाणे ओमोदरिए बत्तीसं कुक्कुडिअंडगमेत्ते कवले आहारमाहारेमाणे पमाणप्पत्ते एत्तो एक्केणवि गासेणं ऊणगं आहारमाहारेमाणे समणे निग्गंथे नो पकामरसभोई इति वत्तव्वं सिया, एसणं गोयमा! खेत्तादिक्कंतस्स कालातिकंतस्स मग्गातिकंतस्स पमाणातिक्तस्स पाणभोयणस्स अट्टे पन्नत्ते॥ वृ. 'खेत्ताइक्वंतस्स'त्ति क्षेत्र-सूर्यसम्बन्धि तापक्षेत्रं दिनमित्यर्थः तदतिक्रान्तं यत्तत् क्षेत्रातिक्रान्तं तस्य । 'कालाइक्कंतस्स'त्तिकालं-दिवसस्य प्रहरत्रयलक्षणमतिक्रान्तंकालातिक्रान्तं तस्य, ‘मग्गाइक्कंतस्स'त्ति अर्द्धयोजनमतिक्रान्तस्य ‘पमाणाइक्तस्स'त्ति द्वात्रिंशत्कवललक्षणमतिक्रान्तस्य, ‘उवाइणावित्तत्ति उपादापय्य-प्रापय्येत्यर्थः परं 'अद्धजोयणमेराए ति द्वात्रिंशत्कवललक्षणमतिकान्तस्य, ‘उवाइणावित्त'त्ति उपादापय्य-प्रापय्येत्यर्थः परं 'अद्धजोयणमेराए'त्ति अर्द्धयोजनल-क्षण-मर्यादायाः परत इत्यर्थः 'वीतिक्कमावेत्त'त्ति उपादापय्य-प्रापय्येत्यर्थः । ___ 'कुक्कुडिअंडगपमाणमेत्ताणं'तिकुक्कुट्यण्डकस्य यत्प्रमाणं-मानंततपरिमाणं-मानं येषां ते तथा, अथवा कुकुटीव-कुटीरमिव जीवस्याश्रयत्वात्, कुटी-शरीरं कुत्सिता अशुचिप्रायत्वात् कुटी कुकुटी तस्या अण्डमिवाण्डकं-उदरपूरकत्वादाहारः कुकुट्यण्डकं तस्य प्रमाणतो मात्राद्वात्रिंशत्तमांशरूपा येषां ते कुक्कुट्यण्डकप्रमाणमात्रा अतस्तेषामयमभिप्रायः।। यावान् यस्य पुरुषस्याहारस्तस्याहारस्य द्वात्रिंशत्तमो भागस्तत् पुरुषापेक्षया कवलः, इदमेव कवलमानमाश्रित्य प्रसिद्धकवलचतुःषष्टयादिमानाहारस्यापिपुरुषस्य द्वात्रिंशता कवलैः प्रमाणप्राप्ततोपपन्ना स्यात्, नहि स्वभोजनस्यार्द्ध भुक्तवतः प्रमाणप्राप्तत्वमुपपद्यते, प्रथमव्याख्यानं तुप्रायिकपक्षापेक्षयाऽवगन्तव्यमिति । 'अप्पाहारे त्ति अल्पाहारः साधुर्भवतीतिगम्यम्, अथवाऽष्यै Page #315 -------------------------------------------------------------------------- ________________ ३१२ भगवतीअङ्गसूत्रं७/-/१/३३७ कुक्कुट्यण्डकप्रमाणमात्रान्कवलानाहारम् 'आहारयति' कुर्वति साधौ ‘अल्पाहारः' स्तोकाहारः, चतुर्थाशरूपत्वात्तस्य, एवमुत्तरत्रापि 'आहारेमाणे' इत्येतत्पदंप्रथमैकवचनान्तंसप्तम्येकवचनान्तं वा व्याख्येयम्। _ 'अवड्डोमोयरिय'त्तिअवमस्य-ऊनस्योदरस्यकरणमवमोदरिका, अपकृष्टं-किञ्चिदूनमर्द्ध यस्यां साऽपार्द्धा द्वात्रिंशत्कवलापेक्षया द्वादशानामपार्द्धरूपत्वात् अपार्द्धा चासाववमोदरिका चेति समासः सा भवतीत्येवं सप्तम्यन्तव्याख्यानं नेयं, प्रथमान्तव्याख्यानं तु धर्मधर्मिणोरभेदादपा_वमौदरिकः साधुर्भवतीत्येवं नेतव्यं, 'दुभागप्पत्ते'त्ति द्विभागः-अर्द्ध तत्प्राप्तो द्विभागप्राप्त आहारो भवतीति गम्यं, द्विभागो वा प्राप्तोऽनेनेति द्विभागप्राप्तः साधुर्भवतीति गम्यम्। 'ओमोयरियत्तिअवमोदरिकाभवतिधर्मधर्मिणोरभेदाद्वाऽवमोदरिकः साधुर्भवतीति गम्यं, 'पकामरसभोइत्ति प्रकामं-अत्यर्थं रसानां-मधुरादिभेदानां भोगी-भोक्ताप्रकारमरसभोगीति मू. (३३८) अह भंते! सत्यातीयस्स सत्थपरिणामियस्स एसियस वेसियस समुदानियस्स पाणभोयणस्स के अड्डे पन्नत्ते? गोयमा! जेणं निग्गथे वा निग्गंधी वा निक्खित्तसत्थमुसले ववगयमालावन्नगविलेवणे ववगयधुयइयत्तत्तदेहं जीवविप्पजढं अकयमकारियमसंकप्पियमणाहूयमकीयकडमणुढ़ि नवकोडीपरिसुद्धं दसदोसविप्पमुक्कं उग्गमुप्पायसेसणासुपरिसुद्धं वीतिगालं वीतधूमं संजोयणादोसविप्पमुक्कं असुरसुरं अचवचवं अदुयमविलंबियं अपरिसाडी अक्खोवंजणवणाणुलेवणभूयं संयमजायामायावत्तियं संजमभारवहणट्टयाए बिलमिव पन्नगभूएणं अप्पाणेणं आहारमाहारेति एसणं गोयमा! सत्थातीयस्स सत्थपरिणामियस्स जाव पाणभोयणस्स अयमढे पन्नत्ते। . सेवं भंते ! सेवं भंते ! ति।। वृ. 'सत्थातीतस्स'त्ति शश्नाद्-अग्न्यादेरतीतं-उत्तीर्णं शस्त्रातीतम्, एवंभूतं च तथाविधपृथुकादिवदपरिणतमपि स्यादत आह- 'सत्थपरिणामियस्स'त्ति वर्णादीनामन्यथाकरणेनाचित्तीकृतस्येत्यर्थः, अनेन प्रासुकत्वमुक्तम्, 'एसियस्स'त्ति एषणीयस्य गवेषणाविशुद्ध्या वागवेषितसय 'वेसियस्सत्तिविशेषेणविविधैर्वाप्रकारेषितं-व्येषितं ग्रहणैषणाग्रासैषणाविशोधितं तस्य,अथवा वेषो मुनिनेपथ्यंसहेतुलभियस्यतद्वैषिकम्-आकारमात्रदर्शनादवाप्तंन त्वावर्जनया, अनेन पुनरुत्पादनादोषापोहमाह, सामुदानियस्स'त्तिततस्ततोभिक्षारूपस्य, किंभूतो निर्ग्रन्थः? इत्याह 'निक्खित्तसत्थमुसले'त्ति त्यक्तखङ्गादिशस्त्रमुशलः 'ववगयमालावन्नगविलेवणे'त्ति व्यपगतपुष्पमालाचन्दनानुलेपनः, स्वरूपविशेषणे चेमे न तु व्यवच्छेदाथै, निर्ग्रन्थानामेवंरूपत्वादेवेति, ‘ववगयचुयचइयचत्तदेहं तिव्यपगताः-स्वयं पृथग्भूता भोज्यवस्तुसंभवा आगन्तुका वाकृम्यादयःच्युता-मृताः स्वतएवपरतोवाऽभ्यवहार्यवस्त्वात्मकाः पृथिवीकायिकादयः चइयत्ति त्याजिता-भोज्यद्रव्यात्पृथक्कारितादायकेन 'चत्त'त्ति स्वयमेवदायकेन त्यक्ता-भक्ष्यद्रव्यात्पृथक्वता 'देहा' अभेदविवक्षया देहिनो यस्मात्स तथा तमाहारं, वृद्धव्याख्यातु व्यपगतः-ओघतश्चेतनाप यादपेतः च्युतः-जीवनक्रियातो भ्रष्टः च्यावितः-स्वत एवायुष्कक्षयेण भ्रंशितः त्यक्तदेहःपरित्यक्तजीवसंसर्गजनिताहारप्रभवोपचयः,___-तत एषांकर्मधारयोऽतस्तं, किमुक्तंभवति? इत्याह-'जीवविष्पजढं'तिप्रासुकमित्यर्थः Page #316 -------------------------------------------------------------------------- ________________ शतकं-७, वर्ग:-, उद्देशकः-१ ३१३ 'अकयमकारियमसंकप्पियमणाहूयमकीयगडमणुष्टुिं' अकृतं-साध्वर्थःमनिवर्तितं दायकेन, एवमकारितंदायकेनैव, अनेन विशेषणद्वयेनानाधाकर्मिकउपात्तः असङ्कल्पितं' स्वार्थं संस्कुर्वता साध्वर्थःतया न सङ्कल्पितम्, अनेनाप्यनाधाकर्मिक एव गृहीतः, स्वार्थःमारब्धस्य साध्वर्थं निष्ठां गतस्याप्याधाकर्मिकत्वात्, न च विद्यते आहूतं-आह्वानमामन्त्रणं नित्यं मद्गृहे पोषमात्रमन्नं ग्राह्यमित्येवंरूपं कर्मकराद्याकारणं वा साध्वर्थं स्थानान्तरादन्नाद्यानयनाय यत्र सोऽनाहूतःअनित्यपिण्डोऽनभ्याहृतो वेत्यर्थः, स्पर्धा वाऽऽहूतं तन्निषेधादनाहूतो, दायकेनास्पर्द्धया दीयमानमित्यर्थः, अनेन भावतोऽपरिणताभिधानएषणादोषनिषेधउक्तोऽतस्तम् ‘अक्रीतकृतं' क्रयेण साधुदेयं न कृतम्, अनुद्दिष्टम्-अनौद्देशिकं, 'नवकोडीपरिसुद्धंति इह कोटयो विभागा स्ताश्चेमाः बीजादिकं जीवं न हन्ति न घातयति घ्नन्तं नानुमन्यते ३, एवं न पचति ३ न क्रीणाति ३ इत्येवंरूपाः, 'दसदोसविप्पमुक्कं ति दोषाः-शङ्कितभ्रक्षितादयः 'उग्गमुपायणेसणासुपरिसुद्ध'ति उद्गमश्च-आघाकादि षोडशविधः उत्पादनाच-धात्रीदूत्यादिका षोडशविधैव उद्गमोत्पादने एतद्विषया या एषणा-पिण्डविशुद्धिस्तया सुष्टु परिशुद्धो यः स उद्गमोत्पादनैषणा- सुपरिशुद्धोऽतस्तम्, अनेन चोक्तानुक्तसङ्ग्रहः कृतः, वीताङ्गारादीनि क्रियाविशेषणान्यपि भवन्ति प्रायोऽनेन च ग्रासैषणाविशुद्धिरुक्ता। 'असुरसुरंत अनुकरणशब्दोऽयम्एमचवचवमित्यपि, ‘अदुयंतिअशीघ्रम् अविलंबियं'ति नातिमन्थरं 'अपरिसाडिति अनवयवोज्झनम् 'अक्खोवंजणवणानुलेवणभूयं तिअक्षोपाञ्जनं च-शकटधूम्रक्षणं व्रणानुलेपनं च-क्षतस्यौषधेन विलेपनं अक्षोपाञ्जनव्रणानुलेपने तेइव विवक्षितार्थःसिद्धिरसादिनिरभिष्वङ्गतासाधादयः सोऽक्षोपाञ्जनव्रणानुलेपनभूतोऽतस्तं, क्रियाविशेषणं वा, 'संजमजायामायावत्तिय'ति संयमयात्रा-संयमानुपालनं सैव मात्रा-आलम्बनसमूहांशः संयमयात्रामात्रा प्रत्ययो यत्र स तथाऽतस्तं संयमयात्रामात्राप्रत्ययं वा यथा भवति, एतदेव वाक्यान्तरेणाह। 'संयमभारवहणट्ठयाए'त्तिसंयम एव भारस्तस्यवहन-पालनंस एवार्थः संयमभारवहनार्थः स्तद्भावस्तत्तातस्यै, 'विलमिव पन्नगभूएणं अप्पाणेण तिबिलेइव-रन्ध्रेइव ‘पन्नगभूतेन' सर्पकल्पेन आत्मना करणभूतेनाहारमुक्तविशेषणम् ‘आहारयति' शरीरकोष्ठ के प्रक्षिपति, यथा किल बिले सर्पआत्मानं प्रवेशयति पावनिसंस्पृशन्एवंसाधुर्वदनकन्दरपावनिसंस्पृश-नाहारेण तदसञ्चारणतो जठरविले आहारं प्रवेशयतीति । _ 'एसणं ति एषः'अनन्तरोक्तविशेषणआहारः शस्त्रातीतादिविशेषणस्य पानभोजनस्य अर्थः-अभिधेयः प्रज्ञप्त इति ।। शतकं-७ उद्देशकः-१ समाप्तः __-शतकं-७ उद्देशकः-२:वृ. प्रथमोद्देशके प्रत्याख्यानिनो वक्तव्यतोक्ता द्वितीये तु प्रत्याख्यानं निरूपयन्नाह मू. (३३९) से नूनं भंते ! सव्वपाणेहिं सब्वभूएहिं सववजीवेहिं सव्वसत्तेहिं पञ्चक्खायमिति वदमाणस्स सुपञ्चक्खायंभवति दुपच्चक्खायंभवति?, गोयमा! सबपाणेहिंजाव सव्वसत्तेहिं Page #317 -------------------------------------------------------------------------- ________________ ३१४ भगवती अङ्गसूत्रं ७/-/२/३३९ पञ्च्चक्खायमिति वदमा णस्स सिय सुपचक्खायं भवति सिय दुपच्चक्खायं भवति । सेकेणणं भंते! एवं बुच्चइ सव्वपाणेहिं जाव सिय दुपञ्चक्खायं भवति ?, गोयमा ! जस्स णं सव्वपाणेहिं जाव सव्वसत्तेहिं पञ्चक्खायमिति वदमाणस्स नो एवं अभिसमन्नागयं भवति इमे जीवा इमे अजीवा इमे तसा इमे थावरा तस्स णं सव्वपाणेहिं जाव सव्वसत्तेहिं पञ्चक्खायमिति वदमाणस्स नो सुपचक्खायं भवति दुपच्चक्खायं भवति । एवं खलु से दुपचक्खाई सव्वपाणेहिं जाव सव्वसत्तेहिं पञ्चक्खायमिति वदमाणो नो सच्च भासं भासइ मोसं भासं भासइ, एवं खलु से मुसावाई सव्वपाणेहिं जाव सव्वसत्तेहिं तिविहं तिविहेणं असंजयविरयपडिहयपञ्चक्खायपावकम्मे सकिरिए असुवंडे एगंतदंडे एगंतबाले यावि भवति, जस्सणं सव्वपाणेहिं जाव सव्वसत्तेहिं पञ्च्चक्खायमिति वदमाणस्स एवं अभिसमन्नागयं भवइ । इमे जीवा इमे अजीवा इमे तसा इमे थावरा, तस्स णं सव्वपाणेहिं जाव सव्वसत्तेहिं पञ्चक्खायमिति वदमाणस्स सुपच्चक्खायं भवति नो दुपञ्चक्खायं भवति, एवं खलु से सुपचक्खाई सव्वपाणेहिं जाव सव्वसत्तेहिं पञ्चक्खायमिति वयमाणे सच्चं भासं भासइ नो मोसं भासं भासइ, एवं खलु से सच्चवादी सव्वपाणेहिं जाव सव्वसत्तेहिं तिविहं तिविहेणं संजयविरयपडिहयपञ्चक्खायपावकम्मे अकिरिए संवुडे एगंतपंडिएयावि भवति । से तेणट्टेणं गोयमा ! एवं वुच्चइ जाव सिय दुपच्चक्खायं भवति ॥ वृ. ' से नून' मित्यादि, 'सिय सुपच्चक्खायं सिय दुपचक्खायं' इति प्रतिपाद्य दुष्प्रत्याख्यानत्वर्णनं कृतं तद्यथासङ्ख्यन्यायत्यागेन यथाऽऽसन्नतान्यायमङ्गीकृत्येति द्रष्टव्यं, 'नो एवं अभिसमन्नागयं भवति' त्ति 'नो' नैव 'एवम्' इति वक्ष्यमाणप्रकारमभिसमन्वागतं अवगतं स्यात्, 'नो सुपच्चक्खायं भवति 'त्तिज्ञानाभावेन यथावदपरिपालनात् सुप्रत्याख्यानत्वाभावः, 'सव्वपाणेहिं' ति सर्वप्राणेषु ४ 'तिविहं' ति त्रिविधं कृतकारितानुमतिभेदभिन्नं योगमाश्रित्य 'तिविहेणं' ति त्रिविधेन मनोवाक्कायलक्षणेन करणेन । 'असंजयविरयपडिहयपच्चक्खायपावकम्मे 'त्ति संयतो-वधादिपरिहारे प्रयतः विरतोवधादेर्निवृत्तः प्रतिहतानिं-अतीतकालसम्बन्धीनि निन्दातः प्रत्याख्यातानि चानागतप्रत्याख्यानेन पापानि कर्मानि येन स तथा, ततः संयतादिपदानां कर्म्मतविधारयस्ततस्तन्निषेधाद् असंयतविरतप्रतिहतप्रत्याख्यातपापकर्मा, अत एव 'सकिरिए 'त्ति कायिक्यादिक्रियायुक्तः सकर्म्मबन्धनो वात एव 'असंवुडे' त्ति असंवृताश्रवद्वारः, अत एव 'एगंतदंडे 'त्ति एकान्तेन सर्वथैव परान् दण्डतीत्येकान्तदण्डः, अत एव 'एकान्तबालः ' सर्वथा बालिशोऽज्ञ इत्यर्थः । प्रत्याख्यानाधिकारादेव तद्भेदानाह मू. (३४०) कतिविहे णं भंते! पञ्चक्खाणे पन्नत्ते ?, गोयमा ! दुविहे पञ्चक्खाणे पन्नत्ते, तंजहा- मूलगुणपचक्खाणे य उत्तरगुणपचक्खाणे य । मूलगुणपच्चक्खाणे णं भंते! कतिविहे पन्नत्ते ?, गोयमा ! दुविहे पन्नत्ते, तंजहा- सव्वमूलगुणपच्चक्खाणे य देसमूलगुणपच्चक्खाणे य, सव्वमूलगुणपच्चक्खाणे णं भंते ! कतिविहे पन्नत्ते गोयमा ! पंचविहे पन्नत्ते, तंजहा-सव्वाओ पाणाइवायाओ वेरमणं जाव सव्वाओ परिग्गहाओ वेरमणं । देसमूलगुणपञ्चक्खाणे णं भंते! कइविहे पत्रत्ते ?, गोयमा ! पंचविहे पत्रते, तंजहा Page #318 -------------------------------------------------------------------------- ________________ शतकं-७, वर्ग:-, उद्देशकः-२ ३१५ थूलाओ पाणाइवायाओ वेरमणंजाव थूलाओ परिग्गहाओ वेरमणं। उत्तरगुणपञ्चक्खामेणंभंते! कतिविहे पन्नत्ते?, गोयमा! दुविहे पन्नत्ते, तंजहा-सव्वुत्तरगुणपञ्चक्खाणे य देसुत्तरगुणपञ्चकखाणे य। | सव्वुत्तरगुणपच्चरखाणे णं भंते ! कतिविहे पन्नत्ते?, गोयमा ! दसविहे पन्नत्ते, तंजहा। वृ. 'कतिविहेण मित्यादि, 'मूलगुणपञ्चक्खाणेय'त्तिचारित्रकल्पवृक्षस्य मूलकल्पा गुणाःप्राणातिपातविरमणादयो मूलगुणास्तद्रूपं प्रत्याख्यानं-निवृत्तिर्मूलगुणविषयं वा प्रत्याख्यानंअभ्युपगमो मूलगुणप्रत्याख्यानम्। उत्तरगुणपञ्चक्खाणे यत्ति मूलगुणापेक्षयोत्तरभूत गुणा वृक्षस्य शाखा इवोत्तरगुणास्तेषु प्रत्याख्यानमुत्तरगुणप्रत्याख्यानं । ___ 'सव्वमूलगुणे' त्यादि, सर्वथा मूलगुणप्रत्याख्यानं सर्वमूलगुणप्रत्याख्यानं देशतो मूलगुणप्रत्याख्यानं देशमूलगुणप्रत्याख्यानं, तत्रसर्वमूलगुणप्रत्याख्यानं सर्वविरतानां, देशमूलगुणप्रत्याख्यानं तु देशविरतानाम् । मू. (३४१) अनागय १ मइक्कतं २ कोडीसहियं ३ नियंटियं ४ चेव। सागार ५ मनागारं ६ परिमाणकडं७ निरवसेसं ८ साकेयं ९ चेव अद्धाए १० पच्चक्खाणं भवे दसहा।। वृ. 'अनागय गाहा, अनागतकरणादनागतं, पर्युषणादावाचार्यादिवैयावृत्त्यकरणेनान्तरायसद्भावादारत एव तत्तपःकरणमित्यर्थः, आह च॥१॥ "हो ही पञ्जोसवणा मम य तया अंतराइयं होज्जा । गुरुवेयावच्चेणं १ तवस्सि २ गेलन्नयाए वा ३ ।। ॥२॥ सो दाइ तवोकम्म पडिवज्जइतं अनागए काले । ___ एवं पञ्चक्खाणं अनागय होइ नायव्वं ।। -इति, एवमतिक्रान्तकरणादतिक्रान्तं, भावना तु प्राग्वत, उक्तंच॥१॥ "पजोसवणाइ तवं जो खलु न करेइ कारणजाए। गुरुवेयावच्चेणं १ तवस्सि २ गेलन्नयाए वा ३।। ॥२॥ सो दाइ तवोकम्म पडिवज्जइ तंअइच्छिए काले। एवं पच्चक्खाणं अतिकतं होइ नायव्वं ।। ति, कोटीसहितमिति-मीलितप्रत्याख्यानद्वयकोटि चतुर्थादि कृत्वाऽनन्तरमेव चतुर्थादेः करणमित्यर्थः, अवाचिच॥२॥ “पट्ठवणओ उ दिवसो पच्चक्खाणस्स निट्ठवणओ य । जहियं समेंति दोन्नि उतं भन्नइ कोडिसहियं तु ।।" 'नियंटितं चेव नितरां यन्त्रितं नियन्त्रितं, प्रतिज्ञातदिनानौद ग्लानत्वाद्यन्तरायभावेऽपि नियमात्कर्त्तव्यमिति हृदयं, यदाह॥१॥ ___ “मासे मासे य तवो अमुगो दिणंमि एवइओ। हटेण गिलाणेण व कायव्यो जाव ऊसासो ।। Page #319 -------------------------------------------------------------------------- ________________ ३१६ भगवतीअङ्गसूत्रं७/-/२/३४१ ॥२॥ एवं पञ्चक्खाणं नियंटियं धीरपुरिसपन्नत्तं। जं गेण्हंतऽनगारा अनिस्सियप्पा अपडिबद्धा ।। 'साकार मिति आक्रियन्त इत्याकाराः-प्रत्याख्यानापवादहेतवो महत्तराकारादयः सहाकारैर्वर्त्तत इति साकारम्, अविद्यमानाकारमनाकारं-यद्विशिष्टप्रयोजनसम्भवाभावे कान्तारदुर्भिक्षादौ महत्तराद्याकारमनुच्चारयद्भिर्विधीयते तदनाकारमिति भावः, केवलमनाकारेऽप्यनाभोगसहसाकारावुच्चारयितव्यावेव, काष्ठाङ्गुल्यादेर्मुखे प्रक्षेपणतो भङ्गो मा भूदिति, अतोऽनाभोगसहसाकारापेक्षया सर्वदा साकारमेवेति, परिमाणकृत मिति इत्यादिभिकृतपरिमाणम्, अभानि च॥१॥ “दत्तीहि व कवलेहि व घरेहि भिक्खाहिं अहव दब्वेहिं । जो भत्तपरिच्चायं करेति परिमाणकडमेयं ।।" -'निरवशेष' समग्राशनादिविषयं, भनितंच॥१॥ “सव्वं असणं सव्वं च पाणगं सव्वखजपेजविहिं। परिहरइ सव्वभावेणेयं भनियं निरवसेसं ।। साएयंचेव'त्ति केतः-चिह्नंसह केतेन वर्तते सकेतं, दीर्घताच प्राकृतत्वात्, सङ्केतयुक्तत्वाद्वा सङ्केतम्-अङ्गुष्ठसहितादि, यदाह "अंगुट्टगंठीघरसेऊसासथिबुगजोइक्खे । भनियं सकेयमेयं धीरेहिं अनंतणाणीहिं ।। 'अद्धाए'त्ति अद्धा-कालस्तस्याः प्रत्याख्यानं-पौरुष्यादिकालस्य नियमनम्, आह च॥१॥ "अद्धापच्चक्खाणं जंतं कालप्पमाणछेणं । पुरिमट्ठपोरुसीहि मुहुत्तमासद्धमासेहिं ॥ मू. (३४२) देसुत्तरगुणपचच्चखाणेणंभंते! कइविहे पन्नत्ते?, गोयमा! सत्तविहे पन्नत्ते, तंजहा-दिसिव्ययं.१ उवभोगपरीभोगपरिमाणं २ अनत्थदंडवेरमणं ३ सामाइयं ४ देसावगासियं ५ पोसहोववासो ६ अतिहिसंविभागो ७ अपच्छिममारणंतियसंलेहणाझूसणाराहणता। वृ. 'उवभोगपरिभोगपरिमाणं'ति उपभोगः-सकृद्भोगः, स चाशनपानानुलेपनादीनां, परिभोग-स्तु पुनः पुनर्भोगः, स चासनशयनवसनवनितादीनाम्।। ___'अपच्छिममारणंतियसलेहणाझूसणाराहणय'त्ति पश्चिमैवामङ्गलपरिहारार्थःमपश्चिमा मरणं-प्राणत्यागलक्षणम्, इह यद्यपि प्रतिक्षणमावीचीमरणमस्ति तथापि न तद्गृह्यते, किं तर्हि ?, विवक्षितसर्वायुष्कक्षयलक्षणं इति, मरणमेवान्तो मरणान्तस्तत्रभवा मारणान्तिकी संलिख्यतेकृशीक्रियतेऽनया शरीरकषायादीति संलेखना-तपोविशेषलक्षणा ततः कर्मधारयाद् अपश्चिममारणान्तिकसंलेखना तस्या जोषणं-सेवनं तस्याराधनम्-अखण्डकालकरणं तद्भावः अपश्चिममारणान्तिकसंलेखनाजोषणाराधनता । इह च सप्त दिग्व्रतादयो देशोत्तरगुणा एव, संलेखना तु भजनया, तथाहि-सा देशोतरगुणवतो देशोत्तरगुणः, आवश्यके तथाऽभिधानात्, इतरस्य तु सर्वोत्तरगुणः साकारानाकारादिप्रत्याख्यानरूपत्वादिति संलेखनामविगणय्य सप्त देशोत्तरगुणा इत्युक्तम्, अस्याश्चैतेषु पाठो देशोत्तरगुणधारिणाऽपीयमन्ते विधातव्येत्यस्यार्थःस्य ख्यापनार्थः इति ।। Page #320 -------------------------------------------------------------------------- ________________ शतकं-७, वर्गः-, उद्देशकः-२ ३१७ अथोक्तभेदेन प्रत्याख्यानेन तद्विपर्ययेण च जीवादिपदानि विशेषयन्नाह मू. (३४३) जीवाणं भंते! किं मूलगुणपञ्चक्खाणी उत्तरगुणपञ्चक्खाणी अपञ्चरखाणी गोयमा! जीवा मूलगुणपञ्चक्खाणीवि उत्तरगुणपञ्चक्खाणीवि अपञ्चक्खाणीवि। नेरइया णं भंते ! किं मूलणगुणपचक्खाणी० पुच्छा ?, गोयमा ! नेरइया नो मूलगुणपञ्चक्खाणी नो उत्तरगुणपञ्चखाणी अपच्चक्खाणी, एवं जाव चउरिदिया। पंचिंदियतिरिक्खजोनियामणुस्सायजहाजीवा, वाणमंतरजोइसियवेमानियाजहानेरइया एएसि णं भंते ! मूलगुणपच्चक्खाणी उत्तरगुणपञ्चक्खाणी अपच्चक्खाणी य कयरे २ हिंतोजाव विसेसाहिया वा?, गोयमा! सवत्थोवाजीवामूलगुणपञ्चक्खाणी उत्तरगुणपञ्चक्खाणी असंखेजगुणा अपचक्खाणी अनंतगुणा । एएसिणंभंते! पंचिंदियतिरिक्खजोनियाणपुच्छा, गोयमा! सब्वत्थोवाजीवा पंचेदियतिरिक्खजोनिया मूलगुणपञ्चक्खाणी उत्तरगुणपच्छक्खाणी असंखेज्जगुणा अपञ्चक्खाणी असंखिजगुणा। एएसिणं भंते ! मणुस्साणं मूलगुणपञ्चखाणीणं० पुच्छा, गोयमा! सव्वत्थोवा मणुस्सा मूलगुणपच्चरखाणी उत्तरगुणपच्चक्खाणी संखेजगुणा अपञ्चक्खाणी असंखेनगुणा। जीवा णं भंते ! किं सव्वमूलगुणपच्चक्खाणी देसमूलगुणपञ्चक्खाणी अपञ्चक्खाणी?, गोयमा! जीवा सव्वमूलगुणपञ्चक्खाणी देसमूलगुणपच्चरखाणी अपञ्चक्खाणीवि । नेरइयाणं पुच्छा, गोयमा ! नेरइया नो सब्यमूलगुणपञ्चक्खाणी नो देसमूलगुणपञ्चक्खाणी अपञ्चक्खाणी, एवंजाव चउरिदिया __पंचिंदियतिरिक्खपुच्छा, गोयमा! पंचिंदियतिरिक्ख० नोसव्वमूलगुणपञ्चरखाणी देसमूलगुणपञ्चक्खाणी अपञ्चक्खाणीवि, मणुस्सा जहा जीवा, चाणमंतरजोइसवेमानिया जहा नेरइया एएसिणंभंते! जीवाणं सव्वमूलगुणपञ्चक्खाणीणंदेसमूलगुणपञ्चक्खाणीणंअपञ्चक्खाणीणयकयरे२हितोजाव विसेसाहिया वा?, गोयमा! सव्वत्थोवाजीवा सव्यमूलगुणपञ्चक्खाणी देसमूलगुणपञ्चक्खाणी असंखेनगुणा अपचक्खाणी अणंतगुणा । एवं अप्पाबहुगानि तिन्निवि जहा पढमिल्लए दंडए, नवरं सव्वत्थोवा पंचिंदियतिरिक्खजोनिया देसमूलगुणपञ्चक्खाणी अपच्चक्खाणी असंखेनगुणा। जीवा णं भंते ! किं सव्वुत्तरगुणपञ्चक्खाणी देसुत्तरगुणपञ्चक्खामी अपञ्चक्खाणी?, गोयमा! जीवा सव्वुत्तरगुणपञ्चक्खाणीवि तिन्निवि, पंचिंदियतिरिक्खजोनिया मणुस्सा य एवं चेव, सेसा अपञ्चखाणी जाव वेमानिया। एएसिणंभंते! जीवाणं सव्वुत्तरगुणपञ्चक्खाणी अप्पाबहुगानि तिन्निव जहा पढमे दंडए जाव मणूसाणं। जीवाणंभंते! किंसंजया असंजयासंजयासंजया?, गोयमा! जीवा संजयाविअसंजयावि संजयासंजयावि तिन्निवि, एवं जहेव पन्नवणाए तहेव भानियव्वं, जाव वेमानिया, अप्पाबहुगं तहेव तिण्हवि भानियव्वं। जीवा णं भंते ! किं पञ्चक्खाणी अपञ्चक्खाणी पञ्चक्खाणापञ्चक्खाणी, गोयमा ! Page #321 -------------------------------------------------------------------------- ________________ ३१८ भगवतीअङ्गसूत्रं ७/-/२/३४३ जीवा पञ्चक्खाणीवि एवं तिन्निवि, एवं मणुस्साणवि तिन्निवि, पंचिंदियतिरिक्खजोनिया आइल्लविरहिया सेसा सव्वे अपञ्चक्खाणी जाव वेमाणिया। एएसिणं भंते! जीवाणं पञ्चक्खाणीणं जाव विसेसाहिया वा?, गोयमा ! सव्वत्थोवा जीवा पच्चक्खाणी पञ्चक्खाणापञ्चक्खाणी असंखेज-गुणा अपञ्चक्खाणी अणंतगुणा, पंचेदियतिरिक्खजोनिया सव्वत्थोवा पच्चक्खाणापञ्चक्खाणी अपञ्चक्खाणी असंखेजगुणा, मणुस्सासव्वत्थोवा पञ्चक्खाणी पञ्चक्खाणापञ्चक्खाणी संखेजगुणा अपच्चक्खाणी असंखेज्जगुणा ।। वृ. 'जीवा ण'मित्यादि, पंचिंदियतिरिक्खजोनिया मणुस्सा य जहा जीव'त्ति मूलगुणप्रत्याख्यानिन उत्तरगुणप्रत्याख्यानिनोऽप्रत्याख्यानिनश्च, नवरं पञ्चेन्द्रियतिर्यचो देशत एव मूलगुणप्रत्याख्यानिनः, सर्वविरतेस्तेषामभावात्, इह चोक्तं गाथया॥१॥ “तिरियाणं चारितं निवारियं अह य तो पुणो तेर्सि। सुव्वइ सुव्वइ बहुयाणं चिय महव्वयारोवणं समए ।।" -परिहारोऽपि गाथयैव॥२॥ “न मइ० महव्वयसब्भावेऽविचरमपरिणामसंभवो तेसिं। न बहुगुणाणंपिजहा केवलसंभूइपरिणामो ।।" त्ति अथमूलगुणप्रत्याख्यानादिमतामेवाल्पत्वादिचिन्तयति-'एएसिण मित्यादि, सव्वत्योवा जीवा मूलगुणपञ्चक्खाणी ति देशतः सर्वतो वा ये मूलगुणवन्तस्ते स्तोकाः, देशसर्वाभ्यामुत्तरगुणवतामसङ्घयेयगुणत्वात्, इहचसर्वविरतेषुये उत्तरगुणवन्तस्तेऽवश्यंमूलगुणवन्तः, मूलगुणवन्तस्तु स्यादुत्तरगुणवन्तः स्यात्तद्विकलाः, य एव च तद्विकलास्त एवेह मूलगुणवन्तो ग्राह्याः, ते चेतरेभ्यः स्तोकाएव, बहुतरयतीनांदशविधप्रत्याख्यानयुक्तत्वात्, तेऽपिच मूलगुणेभ्यः सङ्घयातगुणा एव नासङ्ख्यातगुणाः, सर्वयतीनामपि सङ्घयातत्वात्। देशविरतेषु पुनर्मूलगुणवद्भयो भिन्ना अप्युत्तरगुनिनो लभ्यन्ते, ते च मधुमांसादिविचित्राभिग्रहवशाबहुतरा भवन्तीतिकृत्वा देशविरतोत्तरगुणवतोऽधिकृत्योत्तरगुणवतां मूलगुणवद्भयोऽसङ्ख्यातगुणत्वं भवति, अत एवाह-'उत्तरगुणपञ्चक्खाणी असंखेज्जगुण'त्ति, 'अपच्चक्खाणी अनंतगुणत्ति मनुष्यपञ्चेन्द्रियतिर्यञ्च एव प्रत्याख्यानिनोऽन्ये त्वप्रत्याख्यानिन एच, वनस्पतिप्रभृतिकत्वात्तेषामनन्तगुणत्वमिति । ___मनुष्यसूत्रे अपच्चक्खाणीअसंखेजगुणेति यदुक्तंतत्संमूर्छिममनुष्यग्रहणेनावसेयमितरेषां सङ्ख्यातत्वादिति । एवं अप्पबहुगानि तित्रिवि जहा पढमिल्लए दंडए'त्ति तत्रैकंजीवानामिदमेव, द्वितीयं पञ्चेन्द्रियतिरश्चां, तृतीयं तु मनुष्याणाम्, एतानि च यथा निर्विशेषणमूलगुणादिप्रतिबद्ध दण्डकेउक्तानिएवमिह त्रीण्यपिवाच्यानि, विशेषमाह-'नवर मित्यादि, पंचेंदियतिरिक्खजोनिया मणुस्सा य एवं चेव'त्ति यथा जीवाः सर्वोत्तरगुणप्रत्याख्यानादय उक्ता एवं पञ्चेन्द्रियतिर्यञ्चो मनुष्याश्च वाच्याः, इह च पञ्चेन्द्रियतिर्यञ्चोऽपि सर्वोत्तरगुणप्रत्याख्यानिनो भवन्तीत्यवसेयं, देशविरतानां देशतः सर्वोत्तरगुणप्रत्याख्यानस्याभिमतत्वादिति।। मूलगुणप्रत्याख्यानिप्रभृतयश्च संयतादयो भवन्तीति संयतादिसूत्रम्-तिन्निवित्ति जीवास्त्रिविधा अपीत्यर्थः, ‘एवं जहेवे'त्यादि, 'एवम्' अनेनाभिलापेन यथैव प्रज्ञापनायां तथैव शान Page #322 -------------------------------------------------------------------------- ________________ शतकं-७, वर्गः-, उद्देशकः-२ ३१९ सूत्रमिदमध्येयं, तच्चैवम्-'नेरइयाणं भंते ! किं संजया असंजया संजयासंजया?, गोयमा! नो संजया असंजया नो संजयासंजयेत्यादि । ____ 'अप्पा' इत्यादि, अल्पबहुत्वं संयतादीनांतथैव यथाप्रज्ञापनायामुक्तं तिण्हवित्तिजीवानां पञ्चेन्द्रियतिरश्चां मनुष्याणां च, तत्र सर्वस्तोकाः संयता जीवाः, संयतासंयता असद्धेयगुणाः, असंयतास्त्वनन्तगुणाः, पञ्चेन्द्रियतिर्यञ्चस्तु सर्वस्तोकाः संयतासंयताः असंयता असङ्खयेयगुणाः, भनुष्यास्तु सर्वस्तोकाः संयताः संयतासंयताः सङ्खयेयगुणाः असंयता असंङ्खयेयगुणा इति।। संयतादयश्चप्रत्याख्यान्यादित्वे सति भवन्तीतिप्रत्याख्यान्यादिसूत्रम्-ननुषष्टशते चतुर्थीद्दशके प्रत्याख्यान्यादयः प्ररूपिता इति किं पुनस्तव्यरूपणेन?, सत्यमेतत् किन्वल्पबहुत्वचिन्तारहितास्तत्र प्ररूपिता इह तुतधुक्ताः सम्बन्धान्तरद्बारायाताश्चेति। जीवाधिकारात्तच्छाश्वतत्वसूत्रानि-तत्र च-- मू. (३४४) जीवाणं भंते ! किंसासया असासया?, गोयमा! जीवा सिय सासया सिय असासया। से केणट्टेणं भंते! एवंवुच्चइ-जीवासिय सासया सिय असासया?, गोयमा!, दव्वट्ठयाए सासया भावठ्ठयाए असासया, से तेणडेणं गोयमा! एवं बुच्चइ-जाव सिय असासया। नेरइया णं भंते ! किं सासया असासा?, एवं जहा जीवा तहा नेरइयावि, एवं जाव वेमानिया जाव सिय सासया सिय असासया । सेवं भंते ! सेवं भंते ! ॥ वृ. 'दव्वट्ठयाए'त्ति जीवद्रव्यत्वेनेत्यर्थः ‘भावठ्ठयाए'त्ति नारकादिपर्यायत्वेनेत्यर्थः ।। __शतकं-७ उद्देशकः-२ समाप्तः -शतकं-७ उद्देशकः-३ :वृ. जीवाधिकारप्रतिबद्ध एव तृतीयोद्देशकस्तत्सूत्रम् मू. (३४५) वणस्सइकाइया णं भंते ! किंकालं सब्बप्पाहारगा वा सव्वमहाहारगा वा भवंति?, गोयमा! पाउसवरिसारत्तेसुणं भंते ! किंकाले सव्वप्पाहारगा वा सव्वमहाहारगा वा भवंति?, गोयमा! पाउसवरिसारत्तेसुणं एत्थणवणस्सइकाइया सव्वमहाहारगाभवंतितदानंतरं चणं सरएतयानंतरंधणं हेमंते तदानंतरं चणं वसंते तदानंतरं चणं गिम्हे सुणं वणस्सइकाइया सबप्पाहारगा भवंति। जइणं भंते ! गिम्हासु वणस्सइकाइया सव्वप्पाहारगा भवंति। कम्हा णं भंते ! गिम्हासु बहवे वणस्सइकाइया पत्तिया पुफिया फलि हरिगरेरिज्जमाणा सिरीएअईव अईव उवसोभेमाणा उवसोभेमाणा चिट्ठति ?, गोयमा! गिम्हा सुणं बहवे उसिणजोनिया जीवा य पोग्गला य वणस्सइकाइयत्ताए वक्कमति विउक्कमति चयंति उववजंति, एळं खलु गोयमा ! गिम्हासु बहवे वणस्सइकाइया पत्तिया पुफिया जाव चिट्ठति। वृ. 'वणस्सइकाइयाणंभंते!'इत्याति, किंकालं तिकस्मिन् काले पाउसे'त्यादिप्रावृडादौ बहुत्वान्जलस्नेहस्य महाहारतोक्ता, प्रावृट् श्रावणादिवर्षारात्रोऽश्वयुजादि ‘सरदेति शरत् मार्गशीर्षादिस्तत्र चाल्पाहारा भवन्तीति ज्ञेयं । ग्रीष्मेसर्वाल्पाहारतोक्ताऽत एवच शेषेष्वप्यल्पाहारता क्रमेण द्रष्टव्येति, ‘हरितगरेरिज्ज Page #323 -------------------------------------------------------------------------- ________________ ३२० भगवतीअगसूत्रं ७/-१३/३४५ माणे ति हरितकाच ते नीलका रेरिज्जमानाच-देदीप्यमाना हरितकरेरिज्यमानाः ‘सिरिए'त्ति वनलक्ष्म्या 'उसिणजोनिय'त्ति उष्णमेव योनिर्येषां ते उष्णयोनिकाः। मू. (३४६) से नूनं भंते! मूला मूलजीवफुडा कंदा कंदजीवफुडाजाव बीया बीयजीवफुडा हंता गोयमा! मूला मूलजीवफुडा जाव बीया बीयजीवफुडा। __ जतिणंभंते! मूला मूलजीवफुडाजावबीया बीयजीवफुडा कम्हाणंभंते! वणस्सइकाइया आहारेंति कम्हा परिणामेति ?, गोयमा! मूला मूजीवफुडा पुढविजीवपडिबद्धा तम्हा आहारेति तम्हा परिणामेति कंदा कंदजीवपुडा मूलजीवपडिबद्धा तम्हा आहारेइ तम्हा परिणामेइ। एवं जाव बीया बीयजीवफुडा फलजीवपडिबद्धा तम्हा आहारेइ तम्हा परिणामेइ ।। वृ. 'मूला मूलजीवफुड'त्तिमूलानि मूलजीवैः स्पृष्टानि व्याप्तानीत्यर्थः, यावत्करणात् ‘खंधा खंधजीवफुडा एवं तया साला पवाला पत्ता पुप्फा फल'त्ति ६श्यम्। . 'जइण मित्यादि, यदिभदन्त ! मूलादीन्येवंमूलादिजीवैः स्पृष्टानितदा ‘कम्ह'त्ति 'कस्मात् केन हेतुना कथमित्यर्थः वनस्पतय आहारयन्ति?, आहारस्य भूमिगतत्वात् मूलादिजीवानांच मूलादिव्याप्त्यैवावस्थितत्वात् केषाञ्चिच्च परस्परव्यवधानेन भूमेर्दूरवर्त्तित्वादिति, अत्रोत्तरं, मूलानि मूलजीवस्पृष्टानि केवलं पृथिवीजीवप्रतिबद्धानि 'तम्ह'त्ति 'तस्मात् तत्प्रतिबन्धाद्धेतोः पृथिवीरसं मूलजीवा आहारयन्तीति। कन्दाः कन्दजीवस्पृष्टाः केवलं मूलजीवप्रतिबद्धाः तस्मात् तत्प्रतिबन्धात् मूलजीवोपात्तं पृथिवीरसमाहारयन्तीत्येवं स्कन्धादिष्वपि वाच्यम् । मू. (३४७) अह भंते ! आलुए मूलए सिंगबेरे हिरिली सिरिलि सिस्सिरिली किट्ठिया छिरिया छीरिविरालिया कण्हकंदे वजकंदे सूरणकंदे खेलूडे अद्दए भद्दमुत्था पिंडहलिद्दा लोही नीहू थीहू थिरूगा मुग्गकन्नी अस्सकन्नी सीहंढी मुंसुंढी जे यावन्ने तहप्पगारा सब्वे ते अनंतजीवा विविहसत्ता? हंता गोयमा! आलुए मूलए जाव अनंतजीवा विविहसत्ता। वृ.'आलुए' इत्यादि, एतेचानन्तकायभेदा लोकरूढिगम्याः, तहप्पगार'त्ति तथाप्रकाराः' आलुकादिसध्शाः 'अनंतजीवत्तिअनन्ताजीवायेषुतेतथा विविहसत्त'त्ति विविधा-बहुप्रकारा वर्णादिभेदात् सत्त्वा येषामनन्तकायिकवनस्पतिभेदानांते तथा -अथवैकस्वरूपैरपिजीवैरेषामनन्तजीवितास्यादित्याशङ्कायामाह-विचित्रकर्मतयाऽनेकविधाः सत्त्वा येषु ते तथा, 'विविहसत्त'त्ति क्वचिद् दृश्यते तत्र विचित्रा विधयो-भेदा येषां ते तथा ते सत्त्वा येषु ते तथा।। जीवाधिकारादेवेदमाह __मू. (३४८) सियभंते! कण्हलेसे नेरइए अप्पकम्मतराए नीललेसे नेरइए महाकम्मतराए हंता सिया। सेकेणटेणं एवं वुच्चइ-कण्हलेसे नेरइए अप्पकम्मतराए नीललेसे नेरइए महाकम्मतराए गोयमा ! ठितिं पडुच्च, से तेणढेणं गोयमा! जाव महाकम्मतराए। सिय भंते ! नीललेसे नेरइए अप्पकम्मतराए काउलेसे नेरइए महाकम्मतराए ?, हंता सिया, से केणद्वेणं भंते! एवं बुञ्चति-नीललेसे अप्पकम्मतराए काउलेसे नेरइए महाकम्मतराए गोयमा! ठितिं पडुच, से तेणट्टेणं गोयमा! जाव महाकम्मतराए। एवं असुरकुमारेवि, नवरं तेउलेस्सा अब्भहिया एवं जाव वेमानिया, जस्स जइ लेसाओ Page #324 -------------------------------------------------------------------------- ________________ शतकं-७, वर्गः-, उद्देशकः-३ ३२१ तस्स तत्तिया भानियव्वाओ, जोइसियस्स नभन्नइ, जाव सियभंते ! पम्हलेसे येमानिए अप्पकम्मतराए सुक्कलेसे वैमानिए महाकम्मतराए?, हंता सिया, सेकेणटेणं० सेसंजहा नेरइयस्स जावकम्मतराए। वृ. 'सिय भंते ! कण्हलेसे नेरइए'इत्यादि, 'ठितिं पडुच्च'त्ति, अत्रेयं भावना-सप्तमपृथिवीनारकः कृष्णलेश्यस्तस्य च स्वस्थितौ बहुक्षपितायां तच्छेषे वर्तमाने पञ्चमपृथिव्यां सप्तदशसागरोपमस्थिति रको नीललेश्यःसमुत्पन्नः, तमपेक्ष्यसकृष्णलेश्योऽल्पकाव्यपदिश्यते, एवमुत्तरसूत्राण्यपि भावनीयानि । 'जोइसियस्स न भन्नइत्ति एकस्या एव तेजोलेश्यायास्तस्य सद्भावात् संयोगो नास्तीति सलेश्या जीवाश्च वेदनावन्तो भवन्तीति वेदनासूत्राणि मू. (३५०) से नूनं भंते! जावेदणा सानिञ्जरा जा निजरा वेदणा?, गोयमा! नो तिणढे समट्टे, से केपट्टेणं भंते ! एवं वुच्चइ जा वेयणा न सा निञ्जरा जा निचरा न सा वेयणा?, गोयमा कम्म वेदणा नोकम्म निजरा, से तेणद्वेणं गोयमा! जाव न सा वेदणा। नेरइयाणं भंते ! जा वेदणा सा निजरा जा निजरा सा वेयणा?, गोयमा ! नो तिणढे समढे, सेकेण्डेणं भंते! एवं वुच्चइ नेरइयाणं जा वेयणा नसा निजराजा निजरानसावेयणा?, गोयमा ! नेरइयाणं कम्म वेदणा नोकम्म निजरा, से तेणदेणं गोयमा ! जाव न सा वैयणा, एवं जाव वेमानियाणं। से नूनं भंते ! जं वेडेसुतं निज़रिंसुजं निजरिंसुतं वे सु?, नो तिणढे समझे, से केण?णं भंते! एवं वुच्चइ जंवेदेंसु नो तं निजरेंसुजं निजरेंसु नो तं वे सु?, गोयमा! कम्मं वेद॑सु नोकम्म निजरिंसु, से तेणटेणं गोयमा! जाव नो तं वेदेसु, नेरइया णं भंते ! जं वे सुतं निजरिंसु? एवं नेरइयावि एवं जाव वेमानिया। ___ से नूनं भंते ! जं वेदेति तं निजरेंतिजं निजरिति तं वेदेति?, गोयमा! नो तिणढे समझे, से केणटेणं भंते ! एवं वुच्चइ जाव नो तं वेदेति?, गोयमा! कम्मं वेदेति नोकम्मं निजरेति, से तेणटेणं गोयमा ! जाव नो तं वेदेति, एवं नेरइयावि जाव वेमानिया। से नूनं भंते! जं वेदिस्संतितं निजरिस्संतिजं निजरिस्संतितं वेदिस्संति?, गोयमा! नो तिणढे समढे, से केपट्टेणंजाव नो तं वेदेस्संति?, गोयमा! कम्मं वेदिस्संति नोकम्मं निजरिस्संति, से तेणटेणं जाव नोतं निजरिस्संति, एवं नेरइयावि जाव वेमानिया। से नूनं भंते!जे वेदनासमए से निञ्जरासमएजे निञ्जरासमए से वेदणासमए?, नोतिणढे समढे, से केणद्वेणं भंते ! एवं वुच्चइ जे वेयणासमए न से निजरासमए जे निजरासमए न से वेदणासमए ?, गोयमा ! जं समयं वेदेति नो तं समयं निज़रेति जं समयं निजरेति नो तं समयं वेदेति, अन्नम्मि समए वेदेति अन्नम्मि समए निजरेंति अन्ने से वेदणासमए अन्ने से निजरासमए, से तेणद्वेणं जावन से वेदणासमए न से निजरासमए। नेरइयाणं भंते जे वेदणासमए से निजरासमए जे निजरासमए से वेदणासमए?, गोयमा नो तिणढे समढे, से केणडेणं भंते ! एवं बुच्चइ नेरइयाणं जे वेदणासमए न से निजरासमए जे 1521 Page #325 -------------------------------------------------------------------------- ________________ ३२२ भगवतीअगसूत्रं ७/-1३/३५० निजरासमए न से वेदणासमए?, गोयमा! नेरइयाणं जं समयं वेदेति नो तं समयं निजरेति जं समयंनिजरंति नो तं समयं वेदेतिअन्नम्मि समए वेदेतिअन्नम्मिसमए निज़रेतिअन्ने से वेदणासमए अन्ने से निजरासमए, से तेणडेणंजाव न से वेदणासमए एवं जाव वेमानिया। वृ. 'कम्मवेयण'त्ति उदयंप्राप्तकर्मवेदनाधर्मधर्मिणोरभेदविवक्षणात्, 'नोकम्मंनिजरेति काभावो निर्जरा तस्या एवं स्वरूपत्वादिति 'नोकम्मं निञ्जरेंसु'त्ति वेदितरसं कर्म नोकर्म तन्निज़रितवन्तः। कर्मभूतस्य कर्मणो निर्जरणासम्भवादिति ।। पूर्वकृतकर्मणश्च वेदना तद्वत्ता च कथञ्चिच्छाश्वतत्वे सति युज्यत इति तच्छाश्वतत्वसूत्रानि, तत्र च मू. (३५०) नेरइया णं भंते ! किं सासया असासया ?, गोयमा ! सिय सासया सिय असासया । से केणद्वेणं भंते ! एवं बुच्चइ नेरइया सिय सासया सिय असासया ?, गोयमा ! अब्बोच्छित्तिणयट्ठयाए सासया वोच्छित्तिणयट्ठयाए असासया से तेणढेणं जाव सिय सासया सिय असासया। एवं जाव वेमानिया जाव सिय असासया । सेवं भंते ! सेवं भंते त्ति । वृ. 'अव्वोच्छित्तिणयट्टयाए'त्ति अव्यवच्छित्तिप्रधानो नयोऽव्यवच्छित्तिनयस्तस्यार्थोद्रव्यमव्यवच्छित्तिनयार्थःस्तद्भावस्तत्तातयाऽव्यवच्छित्तिनयार्थःतया-द्रव्यमाश्रित्य शाश्वता इत्यर्थः। 'वोच्छित्तिणयट्टयाए'त्ति व्यवच्छित्तिप्रधानोयो नयस्तस्य योऽर्थः-पर्यायलक्षणस्तस्य यो भावः सा व्यवच्छित्तिनयार्थःता तया २-पर्यायानाश्रित्य अशाश्वता नारका इति ।। शतकं-७ उद्देशकः-३ समाप्तः -:शतकं-७ उद्देशकः-४:वृ तृतीयोद्देशके संसारिणः शाश्वतादिस्वरूपतो निरूपिताश्चतुर्थोद्देशके तुतानेव भेदतो निरूपयन्नाह मू. (३५१) रायगिहे नगरे जाव एवं वदासी-कतिविहाणं भंते ! संसारसमावनगा जीवा पन्नत्ता ?, गोयमा ! छविहा संसारसमावनगा जीवा पन्नत्ता, तंजहा-पुढविकाइया एवं जहा जीवाभिगमे जाव सम्मत्तकिरियं वा मिच्छत्तकिरियं वा । सेवं भंते सेवं भंतेत्ति। वृ. 'कतिविहाणमित्यादि, एवंजहाजीवाभिगमे'त्ति एवंचतत्रैतत्सूत्रम्-'पुढविकाइया जावतसकाइया, सेकिंतं पुढविकाइया?, पुढविकाइया दुविहा पन्नत्ता, तंजहा-सुहुमपुढविकाइया बायरपुढविकाइया' इत्यादि, अन्तः पुनरस्य ‘एगे जीवे एगेणं समएणं एक किरियं पकरेइ'। तंजहा-सम्मत्तकिरियंवा मिच्छत्तकिरियं वाअत एवोक्तं जावसम्मत्ते'त्यादि, वाचनान्तर विदं श्यतेमू. (३५२) जीवा छब्बिह पुढवी जीवाण ठिती भवहिती काए। निलेवण अनगारे किरिया सम्मत्तमिच्छत्ता ।। वृ. “जीवा छविह पुढवी जीजाण ठिती भवट्टिती काए। निल्लेवण अनगारे किरिया सम्मत्त मिच्छत्ता ।।" इति, Page #326 -------------------------------------------------------------------------- ________________ शतकं ७, वर्गः, उद्देशकः -४ ३२३ तत्र च षड्विधा जीवा दर्शिता एव, 'पुढवि' त्ति षड्विधा बादरपृथ्वी श्लक्ष्णा १ शुद्धा २ वालुका ३ मनःशिला ४ शर्करा ५ खरपृथिवी ६ भेदात्, तथैषामेव पृथिवीभेद- जीवानां स्थितिरन्तर्मुहूर्त्तादिका यथा योगं द्वाविंशतिवर्षसहस्रान्ता वाच्या । तथा नारकादिषु भवस्थितिर्वाच्या, सा च सामान्यतोऽन्तर्मुहूर्त्तादिका त्रयस्त्रिंशत्सागरोपमान्ता तथा कार्यस्थितिर्वाच्या, साच जीवस्य जीवकाये सर्वाद्धमित्येवमादिका, तथा निर्लेपना वाच्या, साचैवं प्रत्युत्पन्नपृथिवीकायिकाः समया पहारेण जघन्यपदेऽसङ्ख्याभिरुत्सर्पिण्यवसर्पिणीभिरपह्रियन्ते, एवमुत्कृष्टपदेऽपि, किन्तु जघन्यपदादुत्कृष्टपदसङ्केययगुनित्यादि । 'अनगारे 'त्ति अनगारवक्तव्यता वाच्या, सा घेयम्-अविशुद्धले श्योऽनगारोऽसमवहतेनात्मनाऽविशुद्धलेश्यं देवं देवीमनगारं जानाति ?, नायमर्थः (समर्थः) इत्यादि । 'किरिया समत्त मिच्छत्ते 'ति एवं दृश्यः - अन्ययूथिका एवमाख्यान्ति-एको जीव एकेन समयेन द्वे क्रिये प्रकरोति सम्यक्त्वाक्रियां मिध्यात्वक्रियांचेति, मिथ्या चैतद्विरोधादिति । शतकं -७ उद्देशकः -४ समाप्तः -: शतकं -७ उद्देशकः-५: वृ. चतुर्थे संसारिणो भेदत उक्ताः, पञ्चमे तु तद्विशेषाणामेव योनिसङ्ग्रहं भेदत आहमू. (३५३) रायगिहे जाव एवं वदासी- खहयरपंचिंदियतिरिक्खजोनियाणं भंते! कतिविहे पंजोणीसंग पन्नत्ते ?, गोयमा ! तिविहे जोणीसंगहे पन्नत्ते, तंजहा- अंडया पोयया संमुच्छिमा, एवं जहा जीवाभिगमे जाव नो चेव णं ते विमाणे वीतीवएजा । एवंमहालयाणं गोयमा ! ते विमाणा पन्नत्ता । वृ. 'खहयरे'त्यादि, 'जोणीसंगहे' त्ति योनि- उत्पत्तिहेतुर्जीवस्य तया सङ्ग्रहः अनेकेषामेकशब्दा- भिलाप्यत्वं योनिसङ्ग्रहः, 'अंडय'त्ति अण्डाज्जायन्ते अण्डजाः-हंसादयः, 'पोयय'त्ति पोतवद्वस्त्रवज्जरायुवर्जिततया शुद्धदेहा योनिविशेषाञ्जाताः पोतादिव वा बोहित्थाज्जाताः पोता इव बावस्त्रसंमार्जिता इव जाताः पोतजाः वल्गुल्यादयः 'संमुच्छिम' त्ति संमूर्च्छनयोनिविशेषधर्मेण निर्वृत्ताः संमूर्च्छिमाः वहिकादयः । 'एवं जहा जीवाभिगमे' त्ति एवं च तत्रैतत्सूत्रम्- 'अंडया तिविहा पन्नत्ता, तंजहा - इत्थी पुरिसा नपुंसया, एवं पोययावि, वत्थ णं जे ते संमुच्छिमा ते सव्वे नपुंसगा' इत्यादि, एतदन्तसूत्रं त्वेवम्- 'अत्थि णं भंते! विभाणाइं विजयाई जयंताई वेजयंताई अपराजियाई ?, हंता अस्थि, ते णं भंते ! विमाणा केमहालया पन्नत्ता ?, गोयमा ! आवइयं च णं सूरिए उदेइ जावइयं च णं सूरिए अत्थमेइ यावताऽन्तरेणेत्यर्थः एवंरूवाई नव उवासंतराई अत्थेगइयस्स देवस्स एगे विक्कमे सिया णं देवे ताए उक्किट्ठाए तुरियाए जाव दिव्वाए देवगईए वीईवयमाणे २ जाव एगाहं वा दुयाहं चा उक्कोसेणं छम्मासे वीईवएज'त्ति, शेषं तु लिखितमेवास्ते, तदेव च पर्यन्तसूत्रतया यावत्करणेन दर्शितमिति । मू. (३५४) 'जोणीसंग्रह लेसा दिट्ठी नाणे य जोग उवओगे । उववायठितिसमुग्धाय- चवणजातीकुलविहीओ सेवं भंते सेवं भंते त्ति । Page #327 -------------------------------------------------------------------------- ________________ ३२४ भगवतीअङ्गसूत्रं ७/-1५/३५४ वृ. वाचनान्तरे त्विदं दृश्यते जोणिसंगहलेसा दिट्ठी नाणेय जोग उवओगे। उववा-यठिइसमुग्घायचवणजाईकुलविहीओ। तत्र योनिसङ्ग्रहो दर्शित एव, लेश्यादीनि त्वर्थो दर्श्यन्ते-एषां लेश्याः षड् दृष्टयस्तिस्त्रःज्ञानानि त्रीनि आधानि भजनया अज्ञानानितुत्रीनि भजनयैव योगास्त्रयः उपयोगौ द्वौ उपपातः सामान्य तश्चतसृभ्योऽपि गतिभ्यः स्थितिरन्तर्मुहूर्तादिका पल्योपमासङ्खयेयभागपर्यवसाना समुद्घाताः केवल्याहारकवाः पञ्च तथा च्युत्वा ते गतिचतुष्टयेऽपि यान्ति तथैषां जातौ द्वादश कुलकोटीलक्षा भवन्तीति। शतकं-७ उद्देशकः-५ समाप्तः -शतकं-७ उद्देशकः-६:वृ.अनन्तरंयोनिसङ्ग्रहादिरर्थः उक्तः,सचायुष्मतां भवतीत्यायुष्कादिनिरूपणार्थः षष्ठः मू. (३५५) रायगिहे जाव एवं वदासी-जीवेणं भंते! जे भविए नेरइएसु उववजित्तए से णं भंते ! किं इहगए नेरइयाउयं पकरेति उववजमाणे नेरइयाउयं पकरेइ उववन्ने नेरइयाउयं पकरेइ ? गोयमा ! इहगए नेरइयाउयं पकरेइ नो उववज्जमाणे नेरइयाउयं पकरेइ नो उववन्ने नेरइयाउयं पकरेइ ?, एवं असुरकुमारेसुवि एवं जाव चेमाणिएसु। जीवेणंभंते!जे भविए नेरइएसुउववजित्तएसेणंभंते! किंइहगए नेरइयाउयं पडिसंवेदेति उववजमाणे नेरइयाउयं पडिसंवेदेति उववन्ने नेरइयाउयं पडिसंवेदेति ?, गोयमा! नेरइए नो इहगए नेरइयाउयं पडिसंवेदेइ उववजमाणे नेरइयाउयं पडिसंवेदेइ उववन्नेवि नेरइयाउयं पडिसंवेदेति एवं जाव वेमानिएसु। जीवे णं भंते ! जे भविए नेरइएसु उववञ्जित्तए से णं भंते ! किं इहगए महावेदणे? उववन्ने महावेदणे?, गोयमा ! इहगए सिय महावेयणे सिय अप्पवेदणे उववजाणे सियमहावेदणे सिय अप्पवेदणे अहे णं उबवन्ने भवति तओ पच्छा एगंतदुक्खं वेयणं वेयति आहच सायं। जीवेणंभंते! जे भविए असुरकुमारेसुउववजित्तए पुच्छा, गोयमा! इहगएसिय महावेदणे सिय अप्पवेदणे उववजमाणे सिय महावेदणे सिय अप्पवेदेणे अहे णं उववन्ने भवइ तओ पच्छा एगंतसायं वेयणं वेदेति आहच्छ असायं, एवं जाव थनियकुमारेसु। जीवेणंभंते! जे भविए पुढविकाएसुउववञ्जित्तए पुच्छा, गोयमा! इहगएसियमहावेयणे सिय अप्पवेयणे, एवं उववज्जमाणेवि, अहे णं उववन्ने भवति तओ पच्छा वेमायाए वेयणं वेयति एवं जाव मणुस्सेसु, वाणमंतरजोइसियवेमानिएसु जहा असुरकुमारेसु। वृ.तत्र च एतदुक्खं वेयणं'ति सर्वथा दुःखरूपांवेदनयकर्मानुभूतिम् ‘आहच्च साय'ति कदाचित्सुखरूपां नरकपालादीनामसंयोगकाले, 'एगंतसाय'ति भवप्रत्ययात् ‘आहच्च असायं'ति प्रहाराघुपनिपातात् । मू. (३५६) जीवाणं भंते ! किं आभोगनिव्वत्तियाउया अनाभोगनिव्वत्तियाउया ?, गोयमा! नो आभोगनिव्वत्तियाउया अणनभोगनिव्वत्तियाउया, एवं नेरइयावि, एवंजाववेमानिया Page #328 -------------------------------------------------------------------------- ________________ शतकं-७, वर्ग:-, उद्देशकः-६ ३२५ मू. (३५७) अस्थि णं भंते ! जीवाणं कक्कसवेयनिजा कम्मा कजति ?, हंता अस्थि, कहन्न भंते! जीवा णं कक्कसवेयनिज्जा कम्मा कजंति?, गोयमा! पाणाइवाएणंजाव मिच्छादंसणसल्लेणं, एवं खलु गोयमा! जीवाणं कक्कसवेयनिज्जा कम्मा कजंति?, ____ अस्थिणं भंते ! नेरइयाणं कक्कसवेयनिजा कम्मा कजंति, एवं चेव एवंजाव वेमानियाणं अस्थिणंभंते! जीवाणं अकक्कसवेयनिज्जा कम्मा कजंति?, हन्ता अत्थि, कहन्नं भंते! सकक्कसवेयनिजा कम्मा कजंति ?, गोयमा ! पाणाइवायवेरमणेणं जाव परिग्गहवेरमणेणं कोहविवेगेणंजाव मिच्छादसणसल्लविवेगेणं, एवं खलु गोयमा! जीवाणं अकक्कसवेयनिजा कम्मा कजंति अस्थिणं भंते ! नेरइय अकक्कसवेयनिजा कम्मा कजंति?, गोयमा ! नो तिणढे समढे, एवं जाव वेमानिया, नवरं मणुस्साणं जहा जीवाणं। वृ. 'कक्कसवेयनिजाकम्म'त्ति कर्कशैः-रौद्रदुःखैर्वेद्यते यानि तानि कर्कशवेदनीयानि स्कन्दकाचार्यसाधूनामिवेति ‘अकक्कसवेयनिज्जे ति अकर्कशेन-सुखेन वेद्यन्तेयानि तान्यकर्कशवेदनीयानि भरतादीनामिव, 'पाणाइवायवेरमणेणं ति संयमेनेत्यर्थः, नारकादीनांतु संयमाभावात्तदभावोऽवसेयः। मू. (३५८) अस्थि णं भंते! जीवाणं सायावेयनिज़ा कम्मा कजंति?, हंता अस्थि, कहन्नं भंते! जीवाणं सातावेयनिजाकम्मा कजंति?, गोयमा! पाणाणुकंपाए भूयाणुकंपाएजीवाणुकंपाए सत्ताणुकंपाए बहूणं पाणाणंजाब सत्ताणंअदुक्खणयाएअसोयणयाए अजूरणयाए अतिप्पणयाए अपिट्टणयाए अपरियावणयाए एवं खलु गोयमा! जीवाणं सायावेयनिजा कम्मा कजंति, एवं नेरइयाणवि, एवं जाव वेमानियाणं। अस्थि णं भंते ! जीवाणं अस्सायवेयनिजा कम्मा कजंति?, हंता अस्थि। कहन्नं भंते ! जीवाणं अस्सायावेयनिज्जा कम्मा कजंति ?, गोयमा ! परदुक्खणयाए परसोयणयाए परजूरणयाए परतिप्पणयाए परपिट्टणयाए परपरियावणयाएबहूणं पाणाणंजाव सत्ताणंदुक्खणयाए सोयणयाए व परियावणयाए एवं खलु गोयमा! जीवाणं अस्सायावेयनिजा कम्मा कजंति, एवं नेरइयाणवि, एवं जाव वैमानियाणं॥ वृ. 'अदुक्खणयाए'त्तिदुःखस्य करणंदुःखनं तदविद्यमानं यस्यासावदुःखनस्तद्भावस्तत्ता तया अदुःखनतया अदुःखकरणेनेत्यर्थः, एतदेव प्रपच्यते-'असोयणयाए'त्ति दैन्यानुत्पादनेन 'अजूरणयाए'त्ति शरीरापचयकारिशोकानुत्पादनेन अतिप्पणयाए'त्तिअश्रुलालादिक्षरणकारणशोकानुत्पादनेन अपिट्टणयाए'त्ति यष्टयादिताडनपरिहारेण 'अपरियावणयाए'त्ति शरीरपरितापानुत्पादनेन । दुःखप्रस्तावादिदमाह मू. (३५९) जंबुद्दीवेणं भंते! दीवे भारहे वासे इमीसे ओसप्पिणीए दूसमदूसमाए समाए उत्तमकट्टपत्ताए भरहस्स वासस् केरिसए आगारभावपडोयारे भविस्सति?, गोयमा! कालो भविस्सइ हाहाभूए भंभाभूए कोलाहलभूए समयानुभावेणय णं खरफरुसघूलिमइला दुविसहा वाउला भयंकरा वाया संवट्टगा य वाइंति, इह अभिक्खं घूमाईति य दिसा समंता रउस्सला रेणुकलुसतमपडलनिरालोगा समयलुक्खयाए य णं अहियं चंदा सीयं मोच्छंति अहियं सूरिया तवइस्संति अदुत्तरं च णं अभिक्खणं बहवे अरसमेहा विरसमेहा खारमेहा खट्टमेहा अग्गिमेहा Page #329 -------------------------------------------------------------------------- ________________ ३२६ भगवती अङ्गसूत्रं ७/-/६/३५९ विजुमेहा विसमेहा असनिमेहा अप्पवनिज्जोदगा वाहिरोगवेदणोदीरणापरिणामसलिला अमणुन्नपानियगा चंडानिलपहयतिक्खधारानिवायपउर वासंवासिहिंति । जेणं भारहे वासे गामागरनगरखेडकब्बडमडंबदोणमुहपट्टणासमागयं जणवयं चउप्पयगवेल गए खहरे य पक्खिसंदे गामारन्नपयारनिरए तसे य पाणे बहुप्पगारे रुक्खगुच्छगुम्मलयवल्लितणपव्वगहरितोसहिपवालंकुरमादए यत णवणस्सइकाए विद्धंसेहिंति पव्वयगिरिडोंगर उच्छल भट्टिमादीए वेयद्दगिरिवज्जे वेरावेहिंति सलिलिबिल-गड्ड- दुग्-विसमनिन्नुन्नयाई च गंगासिंधुवज्जाई समीकरेहिंति । तीसे णं भंते! समाए भरहवासस्स भूमीए केरिसए आगारभावपडोयारे भविस्सति ?, गोयमा ! भूमी भविस्सति इंगालब्भूया मुम्मुरभूया छारियभूया वत्तकवेल्लयभूया तत्तसमजोतिभूया धूलिबहुला रेणुबहुला पंकबहुला पणगबहुला चलनिबहुला बहूणं धरनिगोयराणं सत्ताणं दोनिक्कमा य भविस्सति ॥ वृ. 'जंबुद्दीवे ण' मित्यादि, 'उत्तमकट्टपत्ताए 'त्ति परमकाष्ठाप्राप्तायाम्, उत्तमावस्थायां गतायामित्यर्थः, परमकष्टप्रासायां वा, 'आगारभावडोयारे' त्ति आकारभावस्य आकृतिलक्षणपर्यायस्य प्रत्यवतारः-अवतरणम् आकारभावप्रत्यवतारः 'हाहाभूए' ति हाहाइत्येतस्य शब्दस्य दुःखार्त्तलोकेन करणं हाहोच्यते तद्भूतः - प्राप्तो यः कालः स हाहाभूतः 'भंभाभूए 'त्ति भां भां इत्यस्य शब्दस्य दुःखार्त्तगवादिभिः करणं भंभोच्यते तद्भूतो यः स भंभाभूतः, भम्भा वा भेरी सा चान्तः शून्या ततो भम्भेव यः कालो जनक्षयाच्छून्यः स भम्भाभूत उच्यते । 'कोलाहलभूए 'त्ति कोलाहल इहार्त्तशकुनिसमूहध्वनिस्तं भूतः - प्राप्तः कोलाहलभूतः ‘समयानभावेण य णं'ति कालविशेषसामर्थेयन च णमित्यलङ्कारे 'खरफरुसघूलिभइल' त्ति खरपरुषाः-अत्यन्तकठोरा धूल्या च मलिना ये वातास्ते तथा 'दुव्विसह 'त्ति दुःसहा 'चाउल' ति व्याकुला असमञ्जसा इत्यर्थः 'संवट्टय'त्ति तृणकाष्ठादीनां संवर्त्तकाः 'इह 'त्ति अस्मिन् काले 'अभिक्खं’ति अभीक्ष्णं ‘घूमाहिंति य दिसं त्ति घूमायिष्यन्ते घूममुद्वमिष्यन्तिदिशः, पुनः किंभूतास्ताः इत्याह । 'समंता रउस्सल’त्ति समन्तात् सर्वतो रजस्वला-रजोयुक्ता अत एव 'रेणुकलुसतमपटलनिरालोगा' रेणुना- घूल्या कलुषा- मलिना रेणुकलुषाः तमः पटलेन अन्धकारवृन्देन निरालोकाःनिरस्तप्रकाशा निरस्तदृष्टिप्रसरा वा तमः पटलनिरालोकाः, ततः कर्मधारयः, 'समयलुक्खपाए णं' कालरूक्षतया चेत्यर्थः 'अहिय'न्ति अरसा - अमनोज्ञा मनोज्ञरसवर्जितजला ये मेघास्ते तथा ‘वेरसमेह' त्ति विरुद्धरसा मेघाः, एतदेवाभिव्यज्यते - 'खारमेह 'त्ति सर्जादिक्षारसमानरसजलोपेतमेघाः 'खत्तमेह' त्ति करीषसमानरसजलोपेतमेघाः । 'खट्टमेह' त्ति कचिद्दश्यते तत्राम्लजला इत्यर्थः 'अग्गिमेह' त्ति अग्निवद्दाहकारिजला इत्यर्थः 'विजुमेह' त्ति विद्युधाना एव जलवर्जिता इत्यर्थः विद्युन्निपातवन्तो वा विद्युन्निपातकार्यका रिजलनिपातवन्तो वा 'विसमेह' त्ति जनमरणेहतुजर्ला इत्यर्थः 'असनिमेह' त्ति करकादिनिपातवन्तः पर्वतादिदारणसमर्थः जलत्वेनवा वज्रमेघाः 'अप्पवनिज्जोदग' त्ति अपातव्यजलाः 'अजवनिज्जोदए 'त्ति क्वचिद् दृश्यते तत्रायापनीयं न यापनाप्रयोजनमुदकं येषां अयापनीयोदकाः 'वाहिरोगवेदणोदीरणापरिणामसलिल'त्ति व्याधयः- स्थिराः कुष्ठादयो रोगाः सद्योघातिनः शूलादयस्तज्जन्याया Page #330 -------------------------------------------------------------------------- ________________ शतकं ७, वर्ग:-, उद्देशकः-६ ३२७ वेदनाया योदीरणा सैव परिणामो यस्य सलिलस्य तत्तथा तदेवंविधं सलिलं येषां ते तथाऽत एवामनोज्ञपानीयकाः । 'चंडानिलपहयतिक्खधारानिवायपउरं' ति चण्डानिलेन प्रहतानां तीक्ष्णानां वेगवतीनां धाराणां वो निपातः स प्रचुरो यत्र वर्षे स तथाऽतस्तं 'जेणं' ति येन वर्षेण करणभूतेन पूर्वोक्तविशेषणा मेघा विध्वंसयिष्यन्तीति सम्बन्धः 'जणवयं' ति मनुष्यलोकं 'चउप्पयगवेलए' ति इह चतुष्पदशब्देन महिष्यादयो गृह्यन्ते गोशब्देन गावः एलकशब्देन तु उरभ्राः 'खहयरे' त्ति खचरांश्च, कान् ? इत्याह- 'पक्खिसंघे 'त्ति पक्षिसङ्घातान्, तथा 'गामारन्नपयारनिरए' त्ति ग्रामारण्ययोर्य प्रचारस्तत्र निरता ये ते तथा तानू, कानू ? इत्याह 'तसे पाणे बहुप्पयारे' त्ति द्वीन्द्रियादीनित्यर्थः, 'रुक्खे'त्यादि, तत्र वृक्षाः - चूतादयः गुच्छा:वृन्ताकीप्रभृतयः गुल्मानवमालिकाप्रभृतयः लता अशोकलतादयः बल्यो वालुङ्गीप्रभृतयः तृणानिवीरणादीनि पर्वगा-इक्षुप्रभृतयः हरितानि दूर्वादीनि औषध्यः शाल्यादयः प्रवालाः-पल्लवाङ्कुराः अङ्कुराः - शाल्यादिवीजसूचयः ततो वृक्षादीनां द्वन्द्वस्ततस्ते आदिर्येषां ते तथा तांश्च, आदिशब्दात्, कदल्यादिवलयानि पद्मादयश्च जलजविशेषा ग्राह्याः, कानेवंविधान् ? इत्याह- 'तणवणस्सइकाइए' त्ति बादरवनस्पतीनित्यर्थः 'पव्वए' त्यादि, यद्यपि पर्वतादयोऽन्यत्रैकार्थः तया रूढास्तथापीह विशेषो दृश्यः तथाहि पर्वतननात् उत्सवविस्तारणात्पर्वताः क्रीडापर्वता उज्जयन्तवैभारादयः गृणन्ति शब्दायन्ते जननिवासभूतत्वेनेति गिरयः - गोपालगिरिचित्रकूटप्रभृतयः, डुङ्गानांशिलावृन्दानां चौरवृन्दानां चास्तित्वात् डुङ्गाराः -शिलोच्चयमात्ररूपाः 'उच्छ (त्थ) ल' त्ति उत्-उन्नतानि स्थलानि घूल्यच्छ्रयरूपाण्युच्छ (त्थ) लानि, क्वचिदुच्छब्दो न दृश्यते, 'भट्ठि' त्ति पांश्वादिवर्जिता भूमयस्तत एषां द्वद्वस्ततस्ते आदिर्येषां ते तथा तानू, आदिशब्दात् प्रासादशिखरादिपरिग्रहः । 7 'विरावेहिंति 'त्ति विद्रावयिष्यन्ति, 'सलिले' त्यादि सलिलबिलानि च भूमिननिर्झरा गर्त्ताश्चश्वानि दुर्गानि च खातवलयप्राकारादिदुर्गमानि विषमानि च विषमभूमिप्रतिष्ठितानि निम्नोन्नतानि च प्रतीतानि द्वन्द्वोऽतस्तानि । 'तत्तसमजोइभूय'त्ति तप्तेन-तापेन समाः- तुल्याः ज्योतिषा - वह्निना भूता-जाता या सा तथा 'धूली बहुले' त्यादौ धूली-पांशुः रेणुः - चालुका पङ्कः- कर्द्दमः पनकः- प्रबलः कर्द्दमविशेषः, चलनप्रमाणः कर्द्दमश्चलनीत्युच्यते, 'दुन्निकम' त्ति दुःखेन नितरां क्रमः-क्रमणं यस्यां सा दुर्निक्रमा मू. (३६०) तीसे णं भंते ! समाए भारहे वासे मणुयाणं केरिसए आगारभाव पडोयारे भविस्सति ?, गोयमा ! मणुया भविस्संति दुरूवा दुवन्ना दुगंधा दुरसा दुफासा अनिट्ठा अकंता जाव अमणामा हीनस्सरा दीनस्सरा अनिट्ठस्सरा जाव अमणामस्सरा अनादेज्जवयणपञ्चायाया निलज्जा कूडकवडकलहवहबंध वेरनियरा मज्जायातिक्कमप्पहाणा अकञ्जनिशुज्जता गुरुनियोयविनयरहिया य विकलरूवा परूढनहकेसमंसुरोमा काला खरफरुसझामवन्ना फुट्टसिरा कविलपलियकेसा बहुण्हारु (नि) संपिनद्धदुद्दंसनिजरूवा संकुडियवलीतरंगपरिवेढियंगमंगा जरापरिणतब्व थेरगनरा पविरल परिसडियदंतसेढी उब्भडघडमुहा विसमनयणा वंकनासा वंगवली विगयभेसणमुहा कच्छूकसाराभिभूया - - खरतिक्खनखकंडूइयविक्खयतणू दहुकिडिभसिंझफुडियफरुसच्चवी चित्तलंगा Page #331 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं ७/-/६/३६० टोलागतिविसमसंधिबंधणउकुडुअट्ठिगविभत्तदुब्बलकुसंघयणकुप्पमाणकुसंठिया कुरुवा कुठाणासणकुसे कुभोइणो असुइणो अनेगवाहिपरिपीलियंगमंगा खलंतवेज्झलगती निरुच्छाहा सत्तपरिवज्जिया वेगयचिट्ठा नद्वतेया अभिक्खणं सीयउण्हखरफरुसवायाविज्झडिया मलिणपंसुरयगुंडियंगमंगा बहुकोहमाणमाया बहुलोभा असुहदुक्खभोगी ओसन्नं धम्मसन्नसम्म तपरिब्भट्टा उक्कोसेणं रयनिष्यमाणमेत्ता सोलसवीसतिवासपरमाउसो पुत्तनत्तुपरियालपणयवहुला गंगासिंधूओ महानदीओ वेयडुं च पव्वयं निस्साए बावत्तरिं निओदा बीयं बीयामेत्ता बिलवासिओ भविस्संति ३२८ ते णं भंते! मणुया किमाहारमाहारेंति ?, गोयमा ! ते णं काले णं ते गं समए णं गंगासिंधूओ महानदीओ रहपहवित्थराओ अक्खसोयप्पमाणमेतं जलं वोज्झिहिंति सेवि य णं जले बहुमच्छकभाइने नो चेवणं आउयबहुले भविस्सति, तएणं ते मणुया सुरुग्गमणमुहुत्तंति य सूरत्थमणमुहुत्तंसि य बिलेहिंतो २ निद्धाइत्ता मच्छकच्चभे थलाई गाहेहिंति सीयायवतत्तएहिं मच्छकच्छएहिं एक्कवीसं वाससहस्साइं विचिं कप्पेमाणा विहरिस्संति । ते णं भंते! मणुया निस्सीला निग्गुणा निम्मेरा निप्पञ्चक्खाणपोसहोववासा ओसन्नं मंसाहारा मच्छाहारा खोद्दाहारा कुनिमाहारा कालमासे कालं किच्चा कहिं गच्छिहिंति ? कहिं उपवजिहिंति गोयमा ! ओसन्नं नरगतिरिक्खजोनिएसु उववज्जंति, ते णं भंते! सीहा वग्घा वगा दीविया अच्छा तरच्छा परस्सरा निस्सीला तहेव जाव कहिं उववज्जिहिंति ? गोयमा ! ओसन्नं नरगतिरिक्खजोनिएसु उववज्जिहिंति, ते गं भंते! ढंका कंकाविलका महुगा सिही निस्सीला तहेव जाव ओसन्नं नरगतिरिक्खजोनिएसु उववज्रिर्हिति । सेवं भंते! सेवं भंते ! त्ति ॥ वृ. 'दुरुव' त्ति दुःखभावा 'अणाएजवयणपञ्चायाय'त्ति अनादेयवचनप्रत्याजाते येषां ते तथा, प्रत्याजातं तु जन्म, 'कूडे 'त्यादौ कूडं - भ्रान्तिजनकद्रव्यं कपटं वञ्चनाय वेषान्तरादिकरणं 'गुरुनिओगविनयरहिया य'त्ति गुरुषु-मात्रादिषु नियोगेन अवश्यंतया यो विनयस्तेन रहिता ये ते तथा, चः समुच्चये 'विकलरूव'त्ति सम्पूर्णरूपाः 'खरफरुसज्झामवन्न' त्ति खरपरुषाः स्पर्शतोऽतीक्कठोराः ध्यामवर्णा- अनुज्ज्वलवर्णास्ततः कर्म्मधारयः 'फुट्टसिर' त्ति विकीर्ण शिरोजा इत्यर्थः 'कविलपलियकेस'त्ति कपिलाः पलिताश्च शुक्लाः केशा येषां ते तथा 'बहुण्हारुसंपिणद्धदुदंसनिज्जरुव' त्ति बहुस्नायुभिः संपिनद्धं बद्धमत एव दुःखेन दर्शनीयं रूपं येषां ते तथा 'संकुडियवलीतरंगपरिवेढियंगमंगा' सङ्कुटितं वलीलक्षणतरङ्गैः परिवेष्टितं चाङ्गं येषां ते तथा, क इव ? इत्यत आह 'जरापरिणयव्व थेरयणर'त्ति जरापरिगतस्थविरनरा इवेत्यर्थः, स्थविराञ्चान्यथाऽपि व्यपदिश्यन्त इति जरापरिणतग्रहणं, तथा 'परिवलपरिसडियदंतसेढी' प्रविरला दन्तविरलत्वेन परिशटिताच दन्तानां केषाञ्चित्पतितत्वेन भग्नत्वेन वा दन्तश्रेनिर्येषां ते तथा 'उब्भडघडमुह 'त्ति उद्भट - विकरालंघटकमुखमिव मुखं तुच्छदशनच्छदत्वाद्येषां ते तथा 'उमडघाडामुह' त्तिक्वचित्तत्र उद्भटे स्पष्टे घाटामुखे-शिरोदेशविशेषौ येषां ते तथा 'वंकवलीविगयभेसणमुह 'त्ति वङ्कं वक्रं पाठान्तरेण व्यङ्ग-सलाञ्छनं वलिभिर्विकृतं च-बीभत्सं भेषणं भयजनकं मुखं येषां ते तथा 'कच्छूकसराभिभूया' कच्छूः-पामा तया कशरैश्च खशरैरभिभूता-व्याप्त ये ते तथा । Page #332 -------------------------------------------------------------------------- ________________ ३२९ शतकं-७, वर्गः-, उद्देशकः-६ अतएव 'खरतिक्खनखकंडुइयविक्खयतणु'त्तिखरतीक्ष्णनखानां कण्डूयितेन विकृताकृतव्रणा तनुः-शरीरं येषां ते तथा, 'दहुकिडिभसिंझफुडियफरुसच्छवि'त्ति दद्रुकिडिमसिध्मानि क्षुद्रकुष्ठविशेषास्तप्रधाना स्फुटितापरुषाच छविशरीरत्वग्वेषांते तथा, अत एव 'चित्तलंग'त्ति कर्बुरावयवाः, 'टोले'त्यादि, टोलगतयः-उष्ट्रादिसमप्रचाराः पाठान्तरेण टोलाकृतयः-अप्रशस्ताकाराः विषभानि ह्रस्वदीर्घत्वादिना सन्धिरूपानि बन्धनानियेषांतेविषमसन्धिवन्धनाः उत्कुटुकानियथास्थानमनिविष्टानि अस्थिकानि-कीकसानि विभक्तानीव च-दृश्यमानान्तरालानीव येषां ते उत्कुटुकास्थिकविभक्ताः अथवोत्कुटुकस्थितास्तथास्वभावत्वाद्विभक्ताश्च-भोजन विशेषरहिता येते तथा, दुर्बला-बलहीनाः कुसंहनननाः-सेवार्तसंहननाः कुप्रमाणाः-प्रमाणहीनाः कुसंस्थिताःदुःसंस्थानाः। तत एषां 'टोलगे'त्यादिपदानां कर्मधारयः, अत एव 'कुरूवत्ति कुरूपाः 'कुट्टाणासणकुसेजकुभोइणो'त्ति कुत्सिताश्रयविष्टरदुःशयनदुर्भोजनाः 'असुइणो'त्तिअशुचयः स्नानब्रह्मचर्यादिवर्जितत्वात्, अश्रुतयोवा शास्त्रवर्जिताः, 'खलंतविज्झलगइ'त्तिखलन्ती-स्खलन्ती विह्वला च-अर्दवितर्दा गतिर्येषां तेतथाअनेकव्याधिरोगपीडितत्वात् 'विगयचेट्टानट्टतेय'त्ति विकृतचेष्टा नष्टतेजसञ्चेत्यर्थः 'सीए'त्यादिशीतेनोष्णेन खरपुरुषवातेनच विज्झडिय'त्ति मिश्रितं व्याप्तमित्यर्थः मलिनं च पांशुरूपेण रजसा द्रव्यरजसेत्यर्थः 'उग्गुंडिय'त्ति उद्धूलितं चाङ्ग २ येषां ते तथा 'असुहदुक्खभागि'त्ति दुःखानुबन्धिदुःखभागिन इत्यर्थः । __'ओसन्नं'ति वाहुल्येन ‘धम्मसन्न'त्ति धर्मश्रद्धाऽवसन्ना गलिता सम्यक्त्वभ्रष्टा ‘रयनिपमाणमेत्त'त्ति रत्नेः-हस्तस्य यत्प्रमाणं-अङ्गुलचतुर्विशतिलक्षणं तेन मात्रा-परिमाणं येषां ते रलिप्रमाणमात्राः ‘सोलवीसइवासपरमाउसो'त्ति इह कदाचित् षोडश वर्षानि कदाचिच्च विंशतिवर्षानि परमायुर्वेषां ते तथा 'पुत्तनत्तुपरियालपमयबहुल त्ति पुत्राः-सुताः नप्तारः-पोत्रा दौहित्राश्च एतल्लक्षणो यः परिवारस्तत्रयः प्रणयः-स्नेहः स बहुलो-बहुर्येषां ते तथा - __-पाठान्तरे 'पुत्तनत्तुपरिपालणवहुल'त्ति तत्र च पुत्रादीनां परिपालनं बहुलं-बाहुल्येन येषांते तथा, अनेनाल्पायुष्कत्वेऽपि वह्वपत्यया तेषामुक्ताऽल्पेनापिकालेन यौवनसद्भावादिति, 'निस्साए ति निश्राय-निश्रांकृत्वेत्यर्थः 'निओय'त्ति निगोदाः-कुटुम्बानीत्यर्थः ‘बीयंति बीजमिव बीजंभविष्यतांजनसमूहानां हेतुत्वात् बीयमेत्त'त्ति बीजस्येव मात्रा-परिमाणं येषां ते बीजमात्राः स्वल्पाः स्वरूपत इत्यर्थः। 'रहपह'त्ति रथपथः-शकटचक्रद्वयप्रमितो मार्ग ‘अक्खसोयप्पमाणमेत्तं ति अक्षश्रोतःचक्रधुरः प्रवेशरन्धं तदेव प्रमाणमक्षश्रोतःप्रमाणं तेन मात्रा-परिमाणमवगाहतो यस्य तत्तथोक्ता 'वोज्झिहिंति, सेवियणंजले वक्ष्यतः 'आऊबहुले'त्तिबह्वप्कायमित्यर्थः 'निद्धाहिति'त्ति निद्धा'विष्यन्ति' निर्गमिष्यन्ति गाहेहिंति'त्ति 'ग्राहयिष्यन्ति' प्रापयिष्यन्तिस्थलेषु स्थापयिष्यन्तीत्यर्थः 'वित्तिं कप्पेमाणे ति जीविकां कुर्वन्तः। ‘निस्सील'त्ति महाव्रताणुव्रतविकलाः 'निग्गुण'त्ति उत्तरगुणविकलाः निम्मेर'त्तिअविद्यमानकुलादिमर्यादाः ‘निपच्चखाणपोसहोववासत्ति असत्पौरुष्यादिनियमाअविद्यमानाप्टम्यादिपर्वोपवासाश्चेत्यर्थः 'ओसत्रंति प्रायो मांसाहाराः, कथम् ? इत्याह-मत्स्याहारा यतः, तथा Page #333 -------------------------------------------------------------------------- ________________ ३३० भगवती अङ्गसूत्रं ७/-/६/३६० 'खोद्दाहार' त्ति मधुभोजिनः भूक्षोदेन वाऽऽहारो येषां ते क्षोदाहाराः 'कुनिमाहारे 'ति कुणपःशबस्तद्रसोऽपि वसादि कुणपस्तदाहाराः । 'ते णं' ति ये तदानी क्षीणावशेषाश्चतुष्पदाः केचन भविष्यन्ति ' अच्छ' त्ति ऋक्षाः 'तरच्छ' त्ति व्याघ्रविशेषाः 'परस्सर'त्ति शरभाः, 'ढंक'त्तिकाका: 'महुग' त्ति मद्गवो जलवायसाः 'सिहि त्ति मयूराः ॥ शतकं -७ उद्देशक:- ६ समाप्तः -: शतकं ७ उद्देशक:- ७ : वृ. अनन्तरोद्देशके नरकादावुत्पत्तिरुक्ता, साचासंवृतानाम्, अथैतद्विपर्ययभूतस्यं संवृतस्य यद्भवति तत्सप्तमोद्देशके आह मू. (३६१) संवुडस्स णं भंते! अणगारस्स आउत्तं गच्छमाणस्स जाव आउत्तं तुयट्टमाणस्स आउत्तं वत्थं पडिग्गहं कंबलं पायपुंछणं गेण्हमाणस्स वा निक्खिवमाणस्स वा तस्स णं भंते! किं इरियावहिया किरिया कजइ संपराइया किरिया कज्जइ ?, गोयमा ! संवुडस्स णं अनगारस्स जाव तरसणं ईरियावहिया करिया कज्जइ नो संपराइया किरिया कज्रइत्ति । सेकेणणं भंते! एवं बुच्चइ-संवुडस्स णं जाव नो संपराइया किरिया कज्जइ ?, गोयमा ! जस्सणं कोहमाणमायालोभा वोच्छिन्ना भवंति तस्स णं इरियावहिया किरिया कज्जइ, तहेव जाव उस्सुतं रीयमाणस्स संपराइया किरिया कज्जइ, से णं अहासुत्तमेव रीयइ, से तेणद्वेणं गोयमा ! जाव नो संपराईया किरिया कज्जइ ॥ वृ. 'संवुडे' त्यादि । संवृतश्च कामभोगानाश्रित्य भवतीति कामभोगप्ररूपणाय । मू. (३६२) रूवी भंते! कामा अरूवी कामा ?, गोयमा ! रूवी कामा समणाउसो ! नो अरूवी कामा । सचित्ता भंते! कामा अचित्ता कामा?, गोयमा! सचित्तावि कामा अचित्ताविकामा। जीवा भंते! कामा अजीवा कामा?, गोयमा ! जीवावि कामा अजीवावि कामा । जीवाणं भंते! कामा अजीवाणं कामा ?, गोयमा ! जीवाणं कामा नो अजीवाणं कामा, कतिविहा णं भंते! कामा पत्ता ?, दुविहा कामा पन्त्रत्ता, तंजहा सद्दा य रूवा य, रूवी भंते! भोगा अरूवी भोगा ?, गोयमा ! रूवी भोगा नो अरूवी भोगा, सचित्ता भंते भोगा अचित्ता भोगा ?, गोयमा ! सचित्तावि भोगा अचित्तावि भोगा, जीवा णं भंते! भोगा ? पुच्छा, गोयमा ! जीवावि भोगा अजीवावि भोगा, जीवाणं भंते ! भोगा अवीजाणं भोगा ?, गोयमा ! जीवाणं भोगा नो अजीवाणं भोगा, कतिविहा णं भंते ! भोगा पन्नत्ता ?, गोयमा ! तिविहा भोगा पत्ता तंजहा- गंधा रसा फासा । कतिविहाणं भंते! कामभोगा पन्नत्ता ?, गोयमा ! पंचविहा कामभोगा पत्रत्ता, तंजहासद्दा रुवा गंधा रसा फासा । जीवाणं भंते! किं कामी भोगी ?, गोयमा ! जीवा कामीवि भोगीवि । से केणट्टेणं भंते! एवं बुच्चइ जीवा कामीवि भोगीवि ?, गोयमा ! सोइंदियचक्खिदियाई पडुच कामी घाणिंदियजिम्भिदियफासिंदियाइं पडुच्च भोगी, से तेणट्टेणं गोयमा ! जाव भोगीवि । नेरइया णं भंते! किं कामी भोगी ?, एवं चेव एवं जाव थनियकुमारा । पुढविकाइयाणं पुच्छा, गोयमा ! पुढविकाइया नो कामी भोगी, से केणट्टेणं जाव भोगी Page #334 -------------------------------------------------------------------------- ________________ शतकं - ७, वर्ग:, उद्देशकः -७ ३३१ गोयमा ! फासिंदियं पडुच्च से तेणट्टेणं जाव भोगी, एवं जाव वणस्सइकाइया, बेइंदिया एवं चेव नवरं जिभिदियफासिंदियाइं पडुच भोगी, तेइंदियावि एवं चेव नवरं घाणिदियजिटिंभदियफासिंदियाई पडुच्च भोगी, चउरिदियाणं पुच्छा गोयमा ! चउरिंदिया कामीवि भोगीवि, से केणद्वेणं जाव भोगीवि ?, गोयमा ! चक्खिदियं पडुच्च कामी घाणिंदियजिब्भिदियफासिंदियाई पडुच भोगी, से तेणट्टेणं जाव भोगीवि, अवसेसा जहा जीवा जाव वेमानिया । एसि णं भंते! जीवाणं कामभोगीणं नोकामीणं नोभोगीणं भोगीण व कयरे कयरेहिंतो जाव विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा जीवा कामभोगी नोकामीनोभोगी अनंतगुणा भोगी अनंतगुणा ॥ वृ. 'रूवी 'त्यादि सूत्रवृन्दमाह तत्र रूपं मूर्त्तता तदस्ति येषां ते रूपिणः, तद्विपरीतास्त्वरूपिणः, काम्यन्ते-अभिलष्यन्ते एव न तु विशिष्टशरीरसंस्पर्शद्वारेणोपयुज्यन्ते चे ते कामा:मनोज्ञाः शब्दाः संस्थानानि वर्णाश्च अत्रोत्तरं रूपिणः कामा नो अरूपिणः, पुद्गलधर्मत्वेन तेषां मूर्त्तत्वादिति, 'सचित्ते 'त्यादि, सचित्ता अपि कामाः समनस्कप्रानिरूपापेक्षया, अचित्ता अपि कामा भवन्ति, शब्दद्रव्यापेक्षयाऽसञ्ज्ञिजीवशरीररूपापेक्षया चेति । 7 'जीवे' त्यादि, जीवा अपि कामा भवन्ति जीवशरीररूपापेक्षया, अजीवा अपि कामा भवन्ति शब्दापेक्षया चित्रपुत्रिकादिरूपापेक्षया चेति । 'जीवाण' मित्यादि, जीवानामेव कामा भवन्ति कामहेतुत्वात्, अजीवानां न कामा भवन्ति तेषां कामासम्भवादिति । 'रूवि' मित्यादि, भुज्यन्ते - शरीरेण उपभुज्यन्ते इति भोगाः - विशिष्टगंधरसस्पर्शद्रव्यानि 'रूविं भोग'त्ति रूपिणो भोगा नो अरूपिणः पुद्गलधर्मत्वेन तेषां मूर्त्तत्वादिति । 'सचित्ते' त्यादि, सचित्ता अपि भोगा भवन्ति गन्धादिप्रधानजीवशरीराणां केषाञ्चित्समनस्कत्वात् तथाऽचित्ता अपि भोगा भवन्ति केषाञ्चिद्गन्धादिविशिष्टजीवशरीराणाममनस्कत्वात् । 'जीवावि भोग' त्ति जीवशरीराणां विशिष्टगन्धादिगुणयुक्तत्वात्, 'अजीवावि भोग' त्ति अजीवद्रव्याणां विशिष्टगन्धादिगुणोपेतत्वात्, 'अजीवावि भोग' त्ति अजीवद्रव्याणां विशिष्टगन्धादिगुणोपेतत्वादिति । 'सव्वत्थोवा कामभोगि'त्ति ते हि चतुरिन्द्रियाः पञ्चेन्द्रियाश्च स्युस्ते च स्तोका एव, 'नो कामी नोभोगि'त्ति सिद्धास्ते च तेभ्योऽनन्तगुणा एव, “भोगि 'त्ति एकद्वित्रीन्द्रियास्तेच तेभ्योऽनन्तगुणा वनस्पतीनामनन्तगुणत्वादिति । भोगाधिकारादिदमाह मू. (३६३) छउमत्थे णं भंते! मणूसे जे भविए अन्नयरेसु देवलोएसु देवत्ताए उववज्रित्तए, से नूनं भंते! से खीणभोगी नो पभू उट्टाणेणं कम्मेणं बलेणं वीरिएणं पुरिसक्कारपरक्कमेणं विउलाई भोगभोगाई भुंजमाणे विहरित्तए । से नूनं भंते! एमट्ठे एवं वयह?, गोयमा ! नो इणट्टे समट्टे, पभूणं उट्ठाणेणवि कम्मेणवि बलेणवि वीरिएणवि पुरुसकारपरक्कमेणवि अन्नयराइं विपुलाई भोगभोगाई भुंजमाणे विहरित्तए, तम्हा भोगी भोगे परिचयमाणे महानिज्जरे महापज्जवसाणे भवइ १ । आहोहिए णं भंते! मणुस्से जे भविए अन्नयरेसु देवलोएसु एवं चेव जहा छउमत्थे जाव महापजवसाणे भवति २ । परमाहोहिए णं भंते! मणुस्से जे भविए तेणेव भवग्गहणेणं सिज्झित्तए Page #335 -------------------------------------------------------------------------- ________________ ३३२ भगवतीअङ्गसूत्रं ७/-/७/३६३ जाव अंतं करेत्तए?, से नूनं भंते ! से खीणभोगी सेसं जहा छउमत्थस्स३। केवली णं भंते ! मणुस्से जे भविए तेणेव भवग्गहणेणं एवं जहा परमाहोहिए जाव महापजवसाणे भवइ ४॥ वृ. 'छउमत्थे णमित्यादि सूत्रचतुष्कं, तत्र च ‘से नूनं भंते ! से खीणभोगि'त्ति से'त्ति 'असौ' मनुष्यः 'नून' निश्चितं भदन्त! 'से'त्तिकथमर्थः कथंशब्दश्च परिप्रश्नार्थः ‘खीणभोगि'त्ति भोगो जीवस्य यत्रास्ति तद्भोगि-शरीरं तत्क्षीणंतपोरोगादिभिर्यस्य सः क्षीणभोगी क्षीणतनुर्दुर्बल इतियावत्, 'नो पभुत्ति न समर्थः । ‘उट्ठाणेणं तिऊर्धीभवनेन 'कम्मेणं'ति गमनादिना 'बलेणं'ति देहप्राणेन ‘वीरिएणं'ति जीवबलेन ‘पुरिसक्कारपरक्कमेणं'ति पुरुषाभिमानेन तेनैव च साधितस्वप्रयोजनेनेत्यर्थः 'भोगभोगाई ति मनोज्ञशब्ददीन् । से नूनं भंते ! एयमट्ट एवं वयह' अथ निश्चितं भदन्त ! एतम्-अनन्तरोक्तमर्थःमेवम्अमुनैव प्रकारेण वदथ यूयम् ? इति प्रश्नः, पृच्छतोऽयमभिप्रायः- यद्यसौ न प्रभूस्तदाऽसौ भोगभोजनासमर्थःत्वान्न भोगी अतएव न भोगत्यागीत्यतः कथं निर्जरावान् ? कथं वादेवलोकगमनपर्यवसानोऽस्तु?, उत्तरंतु 'नो इणढे समझे'त्ति, कस्माद्?, यतः ‘पभूणं से'त्तिस क्षीणभोगी मनुष्यः ‘अन्नतराईति एकतरान् कांश्चित्क्षीणशरीरसाधूचितान्, एवं चोचितभोगमुक्तिसमर्थःत्वाद्भोगित्वं तत्प्रत्याख्यानाच तत्त्यागित्वं ततो निर्जरा ततोऽपि च देवलोकगतिरिति 'आहोहिए णंति "आघोऽवधिकः नियतक्षेत्रविषयावधिज्ञानि ‘परमाहोहिए णं'ति परमाधोऽवधिकज्ञानी, अयंच चरमशरीरएव भवतीत्यतआह-'तेणेव भवग्गहणेणं सिज्झित्तए'इत्यादि । अनन्तरं छद्मस्थादिज्ञानवक्तव्यतोक्ता, अथ पृथिव्याधज्ञानिवक्तव्यतोच्यते मू. (३६४) जे इमे भंते ! असनिणो पाणा, तंजहा-पुढविकाइया जाव वणस्सइकाइया छट्ठा य एगतिया सा, एए णं अंधा मूढा तमंपविट्ठा तमपडलमोहजालपडिचन्ना अकामनुकरणं वेदणं वेदंतीति वत्तव्यं सिया ?, हंता गोयमा ! जे इमे असन्त्रणो पाणा जाव पुढविकाइया जाव वणस्सइकाइया छट्ठाय जाव वेदणं वेदेंतीति वत्तव्यं सिया। अस्थिणं भंते ! पभूवि अकामनिकरणं वेदणं वेदंति?, हंता गोयमा! अस्थि, कहनं भंते पभूवि अकामनिकरणं वेदणं वेदेति?, गोयमा ! जेणं नो पभू विना दीवेणं अंधकारंसिरूवाई पासित्तए जे णं नो पभू पुरओ रूवाइं अनिज्झाइत्ता णं पासित्तए जे णं नो पभू मग्गओ रूवाई अणवयखित्ता णं पासित्तए। जेणं नो पभूपासओ रूवाइं अनालोइत्ता णं पासित्तएजेणं नो पभूउद्धं रूवाइं अनालोएत्ताणा पासित्तए जे णं नो पभू अहे रूवाई अनालोयएत्ता णं पासित्तए एस णं गोयमा ! पभूवि अकामनिकरणं वेदणं वेदेति।। अस्थि णं भंते ! पभूवि पकामनिकरणं वेदणं वेदेति ?, हंता अस्थि, कहनं भंते ! पभूवि पकामनिकरणं वेदणं वेदंति?, गोयमा! जे णं नो पभू समुदस्स पारंगमित्तएजेणं नो पभूसमुद्दस्स पारगयाई रूवाइं पासित्तएजे णं नो पभू देवलोगंगमित्तएजेणं नोपभू देवलोगगयाइंरूवाई पासित्तए एस णं गोयमा ! पभूवि पकामनिकरणं वेदणं वेदेति । सेवं भंते ! सेवं भंते ! ति। Page #336 -------------------------------------------------------------------------- ________________ ३३३ शतकं-७, वर्गः-, उद्देशकः-७ __वृ. “जे इमे इत्यादि, ‘एगइया तस'त्ति 'एके' केचन न सर्वे संमूर्छिमा इत्यर्थः 'अंध'त्ति अंधा इवान्धा-अज्ञानाः ‘मूढ'त्ति मूढाः तत्त्वश्रद्धानं प्रति एत एकोपमयोच्यन्ते 'तमंपविठ्ठ'त्ति तमःप्रविष्टाइवतमःप्रविष्टाः ‘तमपडलमोहजालपडिच्छन्नत्तितमःपटलमिवतमःपटलं-ज्ञानावरणं मोहो-मोहनीयं तदेव जालं मोहजालं ताभ्यां प्रतिच्छन्ना । आच्छादिता येते तथा । 'अकामनिकरणं'तिअकामो-वेदनानुभावेऽनिच्छाऽमनस्कत्वात् स एव निकरणं-कारणं यत्र तदकामनिकरणम् अज्ञानप्रत्ययमिति भावस्तद्यथा भवतीत्येवं वेदनां' सुखदुःखरूपांवेदनं वा-संवेदनं 'वेदयन्ति' अनुभवन्तीति। ____ अथासज्ञिविपक्षमाश्रित्याह-'अत्थी'त्यादि, अस्त्ययं पक्षो यदुत ‘पभूवि'त्ति प्रभुरपि सज्ञित्वेन यथावद्रूपादिज्ञाने समर्थोऽप्यास्तामसज्ञित्वेनाप्रभुरित्यपिशब्दार्थः ‘अकामनिकरणम्' अनिच्छाप्रत्ययमनाभोगात्, अन्येत्वाहुः- अकामेन-अनिच्छया निकरणं' क्रियाया-इष्टार्थःप्राप्तिलक्षणाया अभावो यत्र वेदने तत्तथा तद्यथा भवतीत्येवं वेदनां वेदयन्तीति प्रश्नः, उत्तरं तु 'जे णं ति यः प्राणी सज्ञित्वेनोपायसद्भावेन च हेयादीनां हानादौ समर्थोऽपि 'नो पहु'त्ति न समर्थो विना प्रदीपेनान्धकारे रूपानि 'पासित्तए'त्ति द्रष्टुम्, एषोऽकामप्रत्ययं वेदनां वेदयतीति सम्बन्धः, 'पुरओ'त्तिअग्रतः ‘अनिज्झाएत्ताण'ति अनिद्धर्याय' चक्षुरव्यापार्य 'मग्गओ'त्ति पृष्ठतः 'अनवयक्खित्ताण'ति 'अनवेक्ष्य' पश्चाद्भागमनवलोक्येति । अकामनिकरणंवेदनांवेदयतीत्युक्तम्, अथ तद्विपर्ययमाह-अस्थिण'मित्यादि, 'प्रभुरपि' समित्वेन रूपदर्शनसमर्थोऽपि पकामनिकरणं तिप्रकामः-ईप्सितार्थाप्राप्तितः प्रवर्द्धमानतया प्रकृष्टोऽभिलाषः स एव निकरणं-कारणं यत्र वेदने तत्तथा, अन्ये त्वाहुः-प्रकामे-तीव्राभिलाषे सति प्रकामंवाअत्यर्थः निकरणम्-इष्टार्थःसाधकक्रियाणामभावो यत्रतत्प्रकामनिकरणं तद्यथा भवतीत्येवं वेदनां वेदयतति प्रश्नः, उत्तरं तु 'जे ण'मित्यादि, यो न प्रभुः समुद्रस्य पारं गन्तु तद्गतद्रव्यप्राप्त्यर्थे सत्यपितथाविधशक्तिवैकल्यात्, अत एव च यो नप्रभुः समुद्रस्य पारगतानि रूपानि द्रष्टुं, स तद्गताभिलाषातिरेकात् प्रकामनिकरणं वेदनां वेदयतीति ॥ शतकं-७ उद्देशकः-७ समाप्तः - शतक-७ उद्देशकः-८:वृ. सप्तमोद्देशकस्यान्ते छाद्यस्थिकं वेदनमुक्तमष्टमे त्वादावेव छद्मस्थवक्तव्यतोच्यते, तत्र चेदं सूत्रम् मू. (३६५) छउमत्थेणंभंते ! मणूसे तीयमनंतं सासयं समयं केवलेणं संजमेणं एवं जहा पढमसए चउत्थे उद्देसए तहा भानियव्वं जाव अलमत्थु।। वृ. 'छउमत्थे णमित्यादि, एतच्च यथा प्राग् व्याख्यातं तथा द्रष्टव्यम् ॥अथ जीवाधिकारादिदमाह मू. (३६६) से नूनं भंते ! हस्थिरस य कुंथुस्स य समे चेवजीवे?, हंता गोयमा! हथिस्स कुंथुस्स य, एवं जहा रायप्पसेणइज्जे जाव खुड्डियं वा महालियं वा से तेणटेणं गोयमा! जाव समे चेव जीवे ।। वृ. “से नूण मित्यादि, ‘एवं जहा रायप्पसेणइजेत्ति, तत्र चैतत्सूत्रमेवं-समे चेव जीवे, से Page #337 -------------------------------------------------------------------------- ________________ ३३४ भगवती अङ्गसूत्रं ७/-/८/३६६ नूनं भंते! हत्थीओ कुंथू अप्पकम्मतराए चैव अप्पकिरियतराए चैव अप्पासवतराए चैव कुंधुओ हत्थी महाकम्मतराए चेव ३ ?, हंता गोयमा ! कम्हाणं भंते! हत्थिस्स य कुंथुस्स य समे चैव जीवे ?, गोयमा ! से जहानामए कूड़ागारसाला सिया दुहओ लित्ता गुत्ता गुत्तदुवारा निवाया निवायगंभीरा अहे णं केई पुरिसे पईवं च जोई च गहाय तं कूडागारसालं अंतो २ अनुपविसेइ २ तीसे कूड़ागारसालाए सव्वओ समंता घणनिचियनिरन्तरनिच्छिड्डाई दुवारवयणाई पिहेति तीसे य बहुमज्झदेसभाए तं पईवं पलीवेज्जा, से य पईवे कूडागारसालं अंतो २ ओभासति उज्जोएइ तवइ पभासेइ नो चेव णं कूडागारसालाए बाहिं, तए णं से पुरिसे तं पईचं इड्डुरेणं पिहेइ, तए णं से पईवे इडरस्स अंतो २ ओभासेइ नो चेचणं इडरस बाहिं, एवं गोकिलं जएणं गंडवाणियाए पच्छिपिडएणं आढएणं अद्धाढएणं पत्थएवं अद्धपत्थएणं कुलवेणं अद्धकुलवेणं चउब्भाइयाए अट्टभाइयाए सोलसियाए बत्तीसियाए चउसट्टियाए । तसे पुरिसे तं पवं दीवगचंपणएणं पिहेइ, तए णं से पईवे तं दीवगचंपणयं अंतो २ ओभासइ नो चेव गं दीवगचंपणयस्स बाहिं नो चेव णं चउसट्टियाए बाहिं जाव नो चेव णं कूडागारसालाए बाहिं, एवामेव गोयमा ! जीवेवि जारिसियं पुव्वकम्पनिबद्धं बोंदिं निव्वत्तेइ तं असंखेज्जेहिं जीवपएसेहिं सचित्तीकरेइ' शेषं तु लिखितमेवास्ति । अस्य चायमर्थः-कूटाकारेण शिखराकृत्या युक्ता शाला कूटाकारशाला 'दुहओ लित्ता' बहिरन्तश्च गोमयादिना लिप्ता 'गुप्ता' प्राकाराद्यावृता 'गुत्तदुवारा' कपाटादियुक्तद्वारा 'निवाया' वायुप्रवेशरहिता, किल महद्गृहं प्रायो निवातं न भवतीत्यत आह- 'निवायगंभीरा' निवातविशालेत्यर्थः ‘पईवं’ तैलदशाभाजनं 'जोई' ति अग्नि 'घणनिचयनिरन्तरं निच्छिड्डाई दुवारवयणाई पिहेति' द्वाराण्येव वदनानि मुखानि द्वारवदनानि पिधत्ते कीदृशानि कृत्वा ? इत्याह । 1 धननिचितानि कपाटादिद्वारपिधानानां द्वारशाखादिषु गाढनियोजनेन तानि च तानि निरन्तरं कपाटादीनामन्तराभावेन निश्छिद्रानि च - नीरन्ध्रानि धननिचितनिरन्तरनिश्लिद्रानि ‘इडुरेणं' ति गन्त्रीढञ्चनकेन 'गोकिलंजएणं' ति गोचरणार्थं महावंशमयभाजनविशेषेण डल्लयेत्यर्थः 'गंडवानियाए 'त्ति 'गण्डपानिका ' वंशमयभाजनविशेष एव यो गण्डेन हस्तेन गृह्यते डल्लातो लघुतरः 'पच्छिपिडएणं' ति पच्छिकालक्षणपिटकेन आढकादीनि प्रतीतानि नवरं 'चउब्भाइय'त्ति घटकस्य-रसमानविशेषस्य चतुर्थः भागमात्रो मानविशेषः 'अट्टभाइया' तस्यैवाष्टमभागमात्रो मानविशेषः एवं 'सोलसिया' षोडशभागमाना 'बत्तीसिया' तस्यैव द्वात्रिंशभागमात्रा 'चतुष्षष्टिका' तस्यैव चतुःषष्टितमांशस्वभावा पलमिति तात्पर्यं 'दीवगचंपएणं' ति दीपकचम्पकेन दीपाच्छादनेन कोशिकेनेत्यर्थः, एतच सर्वमपि वाचनान्तरे साक्षाल्लिखितमेव दृश्यत इति । जीवाधिकारादिदमाह मू. (३६७) नेरइयाणं भंते! पावे कम्मे जे य कडे जे य कज्जइ जे य कज्जिस्सइ सव्वे से दुक्खे जे निज्जिने से सुहे ?, हंता गोयमा ! नेरइयाणं पावे कम्मे जाव सुहे, एवं जाव वेमानियाणं वृ. 'नेरइयाण' मित्यदि, 'सव्वे से दुक्खे' त्ति दुःखहेतुसंसारनिब्धनत्वाद्दुःखं 'जे निञ्जिन्ने से सुहेत्ति सुखस्वरूपमोक्षहेतुत्वादयन्निर्जीर्ण कर्म तत्सुखमुच्यते ॥ नारकादयश्च सञ्ज्ञिन इति सञ्ज्ञा आह Page #338 -------------------------------------------------------------------------- ________________ शतकं ७, वर्ग:, उद्देशकः-८ ३३५ मू. (३६८) कति णं भंते ! सन्नाओ पन्नत्ताओ ?, गोयमा ! दस सन्नाओ पन्नत्ताओ, तंजहा - आहारसत्रा १ भयसन्ना २ मेहुणसन्ना ३ परिग्गहसन्ना ४ कोहसन्ना ५ माणसन्ना ६ मायासन्ना ७ लोभसन्ना ८ लोगसन्ना ९ ओहसन्ना १०, एवं जाव वेमानियाणं || नेरइया दसविहं वेयनिजं पचनुभवमाणा विहरंति, तंजहा-सीयं उसिणं खुहं पिवासं कंडुं परज्झं जरं दाहं भयं सोगं ॥ वृ. 'कतिण' मित्यादि, तत्र सञ्ज्ञानं सञ्ज्ञा- आभोग इत्यर्थः मनोविज्ञानमित्यन्ते संज्ञायते वाऽनयेति सञ्ज्ञा वेदनीयमोहनीयोदयाश्रया ज्ञानदर्शनावरणक्षयोपशमाश्रया च विचित्राहारादिप्राप्तये क्रियैवेत्यर्थः, सा चोपाधिभेदाद्भिद्यमाना दशप्रकारा भवति, तद्यथा ' आहारसत्रे 'त्यादि, तत्र क्षुद्वेदनीचोदयात् कावलिकाद्याहारार्थं पुद्गलोपादानक्रियैव संज्ञायते ऽनया तद्वानित्याहारसञ्ज्ञा, तथा भयमोहनीयोदयाद्भयोद्भ्रान्तदृष्टिवदनविकाररोमाञ्चभेदादिक्रियैय सञ्ज्ञायतेऽ नयेति भयसञ्ज्ञा, तथा पुंवेदाद्युदयान्मैथुनाय स्त्रयाद्यङ्गालोकन प्रसन्नवदनसंस्तम्भितोरुवेपथुप्रभृतिलक्षणा क्रियैव सञ्ज्ञायते ऽनयेति मैथुनसञ्ज्ञा तथा क्रोधोदयादावेशगर्भा प्ररूक्षनयनदन्तच्छदस्फुरणादिचैटैव सञ्ज्ञायतेऽनयेति क्रोधसञ्ज्ञा, तथा मानोदयादहङ्कारात्मिकोत्सेकक्रियैव सञ्ज्ञायते ऽनयेति मानसञ्ज्ञा, तथा मायोदयेनाशुभसहक्लेशादनृतसंभाषणादिक्रियैव सञ्ज्ञायतेऽनयेति मायासञ्ज्ञा, तथा लोभोदयाल्लालसान्वितासचित्तेतरद्रव्यप्रार्थः नैव सञ्ज्ञायतेऽनयेति लोभसञ्ज्ञा । तथा मतिज्ञानावरणक्षयोपशमाच्छब्दाद्यर्थः गोचरा सामान्यावबोधक्रियैव सञ्ज्ञायते वस्त्वनयेति ओधसञ्ज्ञा, एवं शब्दाद्यर्थः गोचरा विशेषावबोधक्रियैव सञ्ज्ञायतेऽनयेति लोकसञ्ज्ञा, ततञ्चौधसञ्ज्ञा दर्शनोपयोगी लोकसञ्ज्ञा तु ज्ञानोपयोग इति व्यत्ययं त्वन्ये, अन्ये पुनरित्थमभिदधति-सामान्यप्रवृत्तिरोधसञ्ज्ञा लोकष्टिस्तु लोसञ्ज्ञा, एताश्च सुखप्रतिपत्तये स्पष्टरूपाः पञ्चेन्द्रियानधिकृत्योक्ताः, एकेन्द्रियादीनां तु प्रायो यतोक्तक्रियानिबन्धनकर्मोदयादिरूपा एवावगन्तव्या इति । जीवाधिकारात्- 'नेरइये' त्यादि, 'परज्झत्ति पारवश्यम् । प्राग् वेदनोक्ता सा च कर्म्मवशात् तच्च क्रियाविशेषात् सा च महतामितरेषां च समैवेति दर्शयितुमाह मू. (३६९) से नूनं भंते! हत्थिस्स य कुंथुस्स य समा चेव अपच्चक्खाणकिरिया कजति हंता गोयमा ! हथिस्स य कुंथुस्स य जाव कज्जति। से केणट्टेणं भंते! एवं वुच्चइ जाव कज्जइ ?, गोयमा ! अविरतिं पडुछ, से तेणट्टेणं जाव कज्जइ । बृ. ' से नूनं भंते ! हत्थिस्से' त्यादि, अनन्तरमविरतिरुक्ता सा च संयतानामप्याधाकर्म्मभोजिनां कथञ्चिदस्तीत्यतः पृच्छति । मू. (३७०) आहाकम्मन्नं भंते ! भुंजमाणे किं बंधइ ? किं पकरेइ ? किं चिणाइ ? किं उवचिणाइ ? एवं जहा पढमे सए नवमे उद्देसए तहा भानियव्वं जाव सासए पंडिए पंडियत्तं असासयं, सेवं भंते! सेवं भंते त्ति ॥ वृ. 'अहे 'त्यादि, 'सासए पंडिए पंडियत्तं असासयं' ति अयमर्थः जीवः शाश्वतः पण्डितत्वमशाश्वतं चारित्रस्य भ्रंशादिति ॥ शतकं -७ उद्देशकः-८ समाप्तः Page #339 -------------------------------------------------------------------------- ________________ भगवतीअगसूत्रं७/-/९/३७१ शतकं-७ उद्देशकः-९:वृ. पूर्वमाधाकर्मभोक्तृत्वेनासंवृतवक्तव्यतोक्ता, नवमोद्देशकोऽपितद्वक्तव्यतोच्यते, तत्र चादिसूत्रम् मू. (३७१) असंवुडे गंभंते! अनगारे बाहिरए पोग्गले अपरियाइत्ता पभूएगवन्न एगरूवं विउवित्तए?, नो तिणढे समढे । असंवुडे णं भंते ! अनगारे बाहिरए पोग्गले परियाइत्ता पभू एगवन्न एगरूवं जाव हंता पभू। से भंते ! किं इहगए पोग्गले परियाइत्ता विउब्वइ तत्थगए पोग्गले परियाइत्ता विउव्वति अन्नत्थगए पोग्गले परियाइत्ता विकुम्बइ ?, गोयमा ! इहगए पोग्गले परियाइत्ता विकुव्वइ नो तत्थगए पोग्गले परियाइत्ता विकुव्वइ नो अनस्थगए पोग्गले जाव विकुव्वति। एवं एगवन्नं अनेगरूवं चउभंगो जहा छट्ठसए नवमे उद्देसए तहा इहावि भानियव्वं, नवरं अनगारे इहगयं इहगए चेव पोग्गले परियाइत्ता विकुव्वइ, सेसं तं चेव जाव लुक्खपोग्गलं निद्धपोग्गलत्ताए परिणामेत्तए?, हंता पभू, से भंते ! किं इहगए पोग्गले परियाइत्ता जाव नो अन्नत्थगए पोग्गले परियाइत्ता विकुब्वइ ।। वृ. 'असंवुडे ण मित्यादि, 'असंवृतः' प्रमत्तः ‘इहगए'ति इह प्रच्छको गौतमस्तदपेक्षया इहशब्दवाच्यो मनुष्यलोकस्ततश्च इहगतान्' नरलोकव्यवस्थितान् 'तत्थगए'त्ति वैक्रियं कृत्वा यत्र यास्यति तत्र व्यवस्थितानित्यर्थः । ___अन्नस्थगए'त्ति उक्तस्थानद्वयव्यतिरिक्तस्थानाश्रितानित्यर्थः 'नवरं'ति अयं विशेषः'इहगए'इतिइहगतः अनगार इति इहगतान् पुद्गलानिति च वाच्यं, तत्रतुदेवइति तत्रगतानिति चोक्तमिति। अनन्तरं पुद्गलपरिणामविशेष उक्तः, स सङ्ग्रामे सविशेषो भवतीति सङ्ग्रामविशेषवक्तव्यताभणनाय प्रस्तावयत्राह मू. (३७२) नायमेयं अरहया सुयमेयं अरहया विनायमेवं अरहया महासिलाकंटए संगामे २। महासिलाकंटए णं भंते ! संगामे वट्टमाणे के जइत्था के पराजइत्या?, गोयमा ! वजी विदेहपुत्ते जइत्था, नवमलई नवलेच्छई कासीकोसलगा अट्ठारसवि गणरायाणो पराजइत्था । तएणं से कोनिए राया महासिलाकंटकं संगामंउवडियंजानित्ता कोडुबियपुरिसे सद्दावेइ २ एवं धयासी-खिप्पामेव भो देवाणुप्पिया । उदाइं हत्थिरायं पडिकप्पेह हयगयरहजोहकलियं चाउरंगिणिं सेणिं सन्नाहेह रत्तामम एयमाणत्तियं खिप्पामेव पञ्चपपिणहोतएणतेकोडुबियपुरिसा कोणिएणं रना एवं बुत्ता समाणा हट्टतुट्ठ जाव अंजलिं कट्ट एवं सामी! तहत्ति आणाए विनएणं वयणं पडिसुणंति २ खिप्पामेव छेयायरियोवएसमतिकप्पणाविकप्पोहिं सुनिउणेहिं एवं जहा उववाइए जाव भीमं संगामियं अउज्झं उदाइं हत्थिरायं पडिकप्पेति हयगय जाव सन्नाहेति २ जेणेव कूणिए राया तेणेव उवागच्छइ तेणेव उवागच्छइत्ता करयल० कूणियस्सरन्नो तमाणत्तियं पञ्चप्पिणंति। तएणं से कूणिए राया जेणेव मजणधरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता मजणघरं अनुपविसइ मजणघरं अनुपविसित्ता हाए कयबलिकम्मे कयकोउयमंगलपायच्छित्ते सव्वालंका Page #340 -------------------------------------------------------------------------- ________________ शतर्क- ७, वर्ग:, उद्देशक:- ९ रविभूसिएसन्नद्धबद्धवम्मियकवए उप्पालियसरासणपट्टिए पिणद्धगेवेज्जे विमलवरबद्धचिंधपट्टे गहियाउहप्पहरणे सकोरिंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं चउचामरवालवीतियंगे मंगलजयसद्दकयालोए एवं जहा उववाइए जाव उवागच्छित्ता उदाई हत्थिरायं दुरूढे । तणं से कूणिए राया हरोत्थयसुकयरइयवच्छे जहा उववाइए जाव सेयवरचामराहिं उद्धव्वमाणीहिं उद्धव्वमाणीहिं हयगयरहपवरजोहकलियाए चाउरंगिणीए सेनाए सद्धिं संपरिवुडे महया भडचडगरविंदपरिक्खित्ते जेणेव महासिलाए कंटए संगामे तेणेव उवागच्छइ तेणेव उवागच्छित्ता महासिलाकंटयं संगामं ओयाए, पुरओ य से सक्के देविंदे देवराया एवं महं अभेजकवयं वइरपडिरूवगं विउव्वित्ताणं चिट्ठति, एवं खलु दो इंदा संगामं संगामेति, तंजहा-देविंदेय मणुइंदे य, एगहत्थिणावि णं पभू कूणिए राया पराजिनित्तए, तए णं से कूणिए राया महासिलाकंटकं संगामं संगामेमाणे नवमल्लइ नवलेच्छइ कासीकोसलगा अट्ठारसवि गणरायाणो हयमहियपवरवीरघाइयवियडियचिंधद्धयपडागे किच्छपाणगए दिसो दिसिं पडिसेहित्था । सेकेणणं भंते! एवं बुचइ महासिलाकंटए संगामे ?, गोयमा ! महासिलाकंटए णं संगा वट्टमाणे जे तत्थ आसे वा हत्थी वा जोहे वा सारही वा तणेण वा पत्तेण वा कट्टेण वा सक्कराए वा अभिहम्मति सव्वे से जाणइ महासिलाए अहं अभिहए म० २, से तेणद्वेणं गोयमा ! महासिलाकंटए संगामे । महासिलाकंटए णं भंते! संगामे वट्टमाणे कति जणसयसाहस्सीओ वहियाओ ?, गोयमा ! चउरासीइं जणसयसाहस्सीओ वहियाओ । ३३७ ते णं भंते! मणुया निस्सीला जाव निष्पच्चक्खाणपोसहोववासा सा रुट्टा परिकुविया समरवहिया अनुवसंता कालमासे कालं किच्चा कहिं गया कहिं उववन्ना ?, गोयमा ! ओसन्नं नरगतिरिक्खजोनिएसु उचवन्ना ॥ वृ. 'नायमेय' मित्यादि, ज्ञातं सामान्यतः 'एतत्' वक्ष्यमाणं वस्तु 'अर्हता' भगवता महावीरेण सर्वज्ञत्वात्, तथा 'सुयं'ति स्मृतमिव स्मृतं स्पष्टप्रतिभासभावात्, विज्ञातं विशेषतः, किं तत् ? इत्याह- ‘महासिलाकंटए संगामे 'त्ति महाशिलैव कण्टको जीवितभेदकत्वात् महाशिलाकण्टकस्ततश्च यत्र तृणशलाकादिनाऽप्यभिहतस्याश्वहस्त्यादेर्महाशिलाकण्टकेनेवाभ्याहतस्य वेदना जायते स सङ्ग्रामो महाशिलाकण्टक एवोच्यते, द्विर्वचनं चोल्लेखस्यानुकरणे, एवं च किलायं सङ्ग्रामः सञ्जातः चम्पायां कूणिको राजा बभूव, तस्य चानुजी हल्लविहल्लाभिधानो भ्रातरौ सेचनकाभिधानगन्धहस्तिनि समारूढौ दिव्यकुण्डलदिव्यवसनदिव्यहारविभूषितौ विलसन्तौ दृष्ट्वा पद्मावत्यभिधाना कूणिकराजस्य भार्या मत्सराद्दन्तिनोऽपहाराय तं प्रेरितवती, तेन तौ तं याचितौ तौ च तद्भयाद्वैशाल्यां नगर्यां स्वकीयमातामहस्य चेटकाभिधानस्य राज्ञोऽन्तिकं सहस्तिकौ सान्तःपुरपरिवारौ गतवन्तौ, कूणिकेन च दूतप्रेषणतो मार्गितौ, न च तेन प्रेषितौ ततः कूणिकेन भाणितं यति न प्रेषयसि तौ ! तदा युद्धसज्जो भव, तेनापि भानितम्- एष सज्जोऽस्मि । , ततः कूणिकेन कालादयो दश स्वकीया भिन्नमातृका भ्रातरो राजानश्चेटकेन सह सङ्ग्रामायाहूताः, तत्रैकैकस्य त्रीनि २ हस्तिनां सहस्रानि, एवं रथानामश्वानां च, मनुष्याणां तु प्रत्येकं 522 Page #341 -------------------------------------------------------------------------- ________________ ३३८ तिनः २ कोटयः, कूणिकस्याप्येवमेव । एनं च व्यतिकरं ज्ञात्वा चेटकेनाप्यष्टादश गणराजा मिलिताः, तेषां चेटकस्य च प्रत्येकमेवमेव हस्त्यादिपरिमाणं, ततो युद्धं संप्रलग्नं, चेटकराजश्च प्रतिपन्नव्रतत्वेन दिनमध्ये एकमेव शरं मुञ्चति, अमोधबाणश्च सः, तत्र च कूनिकसैन्ये गरुडव्यूहः, चेटकसैन्ये च सागरव्यहो विरचितः, ततश्च कूणिकस्य कालोदण्डनायको युद्धयमानस्तावद्गतो यावच्चेटकः, ततस्तेनैकशरनिपातेनासौ निपातितो, भग्नं च कूणिकबलं, गते च द्वे अपि बले निजं निजमावासस्थानम् एवं च दशसु दिवसेसु चेटकेन विनाशिता दशापि कालादयः, एकादशे तु दिवसे चेटकजयार्थं देवताराधनाय कूणिकोऽष्टमभक्तं प्रजग्राह । ततः शक्रचमरावागतौ, ततः शक्रो बभाण- चेटकः श्रायक इत्यहं न तं प्रति प्रहरामि नवरं भवन्तं संरक्षामि, ततोऽसौ तद्रक्षार्थं वज्रप्रतिरूपकमभेद्यकवचं कृतवान्, चमरस्तु द्वौ सङ्ग्रामी विकुर्वितवान्-महाशिलाकण्डकं रथमुशलं चेति ।। भगवती अङ्गसूत्रं ७/-/९/३७२ 'जइत्थ' त्ति जितवान् 'पराजइत्थ'त्ति पराजितवान् हारितवानित्यर्थः 'वज्जि' त्ति 'वज्री' इन्द्रः 'विदेहपुत्ते 'त्ति कोनिकः, एतावेव तत्र जेतारौ नान्यः कश्चिदिति 'नव मल्लइ' त्ति मल्लकिनामानो राजविशेषाः 'नव लेच्छइ' त्ति लेच्छकिनामानो राजविशेषा एव 'कासीकोसलग' त्ति काशी-वाणारसी तजनपदोऽपि काशी तत्सम्बन्धिन आद्या नव कोशला-अयोध्या तज्जनपदोऽपि कोशला तत्सम्बन्धिनो नव द्वितीयाः, 'गणरायाणो 'त्ति समुत्पन्ने प्रयोजने ये गणं कुर्वन्ति ते गणप्रधाना राजानो गणराजाः सामन्ता इत्यर्थ::, ते च तदानीं चेटकराजत्य वैशालीनगरीनायकस्य साहाय्याय गणं कृतवन्त इति । अथ महाशिलाकण्टके सङ्ग्रामे चमरेण विकुर्विते सति कूणिको यदकरोत्तद्दर्शनार्थःमिदमाह - 'तएण 'मित्यादि, ततो महाशिलाकण्टकसङ्ग्रामविकुर्व्वणानन्तरमुदायिनामानं 'हस्थिरायं' ति हस्तिप्रधानं 'पडिकप्पेह' त्ति सन्नद्धं कुरुत 'पञ्चपिणह' त्ति प्रत्यर्पयत निवेदयतेत्यर्थः, ‘हट्ठतुट्ठ' इह यावत्करणादेवं दृश्यम् -'हट्ठतुट्ठचित्तमाणंदिया नंदिया पीइमणा' इत्यादि, तत्र हष्टतुष्टंअत्यर्थं तुष्टं हृष्टं वा विस्मितं तुष्टं च तोषवञ्चितं मनो यत्र तत्तथा तद् हृष्टतुष्टचित्तं यथा भवति इत्येवमानन्दिता-ईषन्मुखसौम्यतादिभावैः समृद्धिमुपगताः, ततश्च नन्दिताः समृद्धितरतामुपगताः प्रीति - प्रीणनं - आप्यायनं मनसि येषां ते प्रीतिमनसः 'अंजलिं कट्टु' त्ति । इदं त्वेवं दृश्यम्- 'करयलपरिग्गहियं दसण्हं सिरसावत्तं मत्थए अंजलिं कट्टु' तत्र शिरसाऽ प्राप्तं - असंस्पृष्टं मस्तकेऽञ्जलिं कृत्वेत्यर्थः ' एवं सामी ! तहत्ति आणाए विनएणं वयणं पडिसुर्णेति त्ति एवं स्वामिन्! तथेति आज्ञया इत्येवंविधशब्दभणनरूपो यो विनयः स तथा तेन वचनं राज्ञः सम्बन्धि 'प्रतिच ण्वन्ति' अभ्युपगच्छन्ति 'छेयायरिओएसमइकप्पणाविगप्पेहिं 'ति छेको-निपुणो य आचार्य-शिल्पोपदेशदाता तस्योपदेशाद् या मति-बुद्धिस्तस्या ये कल्पनाविकल्पाः - कृतिभेदास्ते तथा तैः प्रतिकल्पयन्तीति योगः 'सुनिउणेहिं' ति कल्पनाविकल्पानां विशेषणं नरैर्वा सुनिपुणैः । 'एवं जहा उववाइए 'ति तत्र चेदं सूत्रमेवम्- 'उज्जलनेवत्थहन्वपरिवच्छियं' उज्ज्वलनेपथ्येननिर्मलवेषेण 'हव्वं 'ति शीघ्र परिपक्षितः परिगृहीतः परिवृतो यः स तथा सं, सुसज्जं 'वम्मियसन्नद्धबद्धकवइयउष्पीलियवच्छकच्छगेवेज्जगबद्ध गलगवरभूसणविराइयं' वर्त्मनि नियुक्तावार्म्मि कास्तैः Page #342 -------------------------------------------------------------------------- ________________ शतकं ७, वर्गः, उद्देशक:- ९ ३३९ सन्नद्धः-कृतसन्नाहोवार्म्मिकसंनद्धः बद्धा कवचिका-सन्नाहविशेषोयस्य स बद्धकवचिकः उत्पीडितागाढीकृता वक्षसि कक्षा- हृदयरज्जुर्यस्य स तथा ग्रैवेयकं बद्धं गलके यस्य स तथा वरभूषणैर्विराजितो यः स तथा ततः कर्म्मधारयोऽतस्तम् 'अहियतेयजुत्तं विरइयवरकण्मपूरसललियपलंबावचूलचामरोयरकयंधयारं' विरचते वरकर्णपूरे-प्रधानकर्णाभरणविशेषौ यस्य स तथा सललितानि प्रलम्बानि अवचूलानि यस्य स तथा चामरोत्करेण कृतमन्धकारं यत्र स तथा ततः कर्मधारयोऽतस्तं 'चित्तपरिच्छोयपच्छयं' चित्तपरिच्छोको लघुः प्रच्छदो- वस्त्रविशेषो यस्य स तथाऽतस्तं ‘कणगघडियसुत्तगसुबद्धकच्छं' कनकघटितसूत्रकेण सुष्ठु बद्धा कक्षा-उरोबन्धनं यस्य स तथा तं 'बहुपहरणावरणाभरियजुज्झसज्झं' बहूनां प्रहरणाना ( मस्यादीना) मावरणानां च-स्फुरकंकटकादीनां भृतो युद्धसज्जश्च यः स तथाऽतस्तं 'सछत्तं सज्झयं सघंटं' 'पंचामेलियपरिमंडि-याभिरामं' पञ्चभिरापीडिकाभः- चूडाभिः परिमण्डितोऽभिरामश्च रम्यो यः स तथाऽतस्तम् 'ओसारियजमलजुलयघंटं' अवसारितं-अवलम्बितं यमलं समंयुगलं-द्वयं घण्टयोर्यत्र स तथाऽतस्तं 'विजुपिणद्धं व कालमेहं' भास्वरप्रहरणाभरणादीनां विद्युत्कल्पता कालत्वाच्च गलस्य मेघसमतेति 'उप्पाइयपव्वयं व सक्खं' औत्पादिकपर्वतमिव साक्षादित्यर्थः 'मत्तं मेहमिव गुलुगुलंतं मनपवणज - इणवेगं' मनःपवनजयी वेगो यस्य स तथाऽतस्तं, शेषं तुलिखितमेवास्ति, वाचनान्तरे त्विदं साक्षाल्लिखितमेव दृश्यत इति । 'कयबलिकम्मे’त्ति देवानां कृतबलिकर्म्मा 'कयकोउयमंगलापायच्छित्ते' त्ति कृतानि कौतुक - मङ्गलान्येव प्रायश्चित्तानीव दुःस्वप्नादिव्यपोहायावश्यं कर्त्तव्यत्वात् प्रायश्चित्तानि येन स, तथा, तत्र कौतुकानि - मषीपुण्ड्रादीनि मङ्गलानि - सिद्धार्थः कादीनि 'सन्नद्धबद्धवम्मियकवए' त्ति सन्नद्धः संहननिकया तथा बद्धः कशाबन्धनतो वर्मितोः वर्म्मतया कृतोऽङ्गे निवेशनात् कवचः कङ्कटो येन स तथा ततः कर्मधारयः, 'उप्पीलियसरासणपट्टिए' त्ति उत्पीडिता गुणसारणेन कृतीवपीडा शरासनपट्टिका-धनुर्दण्डो येन स तथा, उत्पीडिता वा बाही बद्धा शरासनपट्टिका - बाहुपट्टिका येन स तथा, 'पिणद्धगेवेज्ज विमलवरबद्धचिंधपट्टे' त्ति पिनद्धं परिहितं ग्रैवेयकं ग्रीवाभरणं येन स तथा विमलवरो बद्धश्चिह्नपट्टी-योधचिह्नपट्टो येन स तथा, ततः कर्म्मधारयः । 'गहियाउहपहरणे' त्ति गृहीतानि आयुधानि शस्त्रानि प्रहरणाय परेषां प्रहारकरणाय येन स तथा, अथवाऽऽयुधानि - अक्षेप्यशस्त्रानि खङ्गादीनि प्रहरणानि तु क्षेप्यशस्त्रानि नाराचादीनि ततो गृहीतान्यायुधप्रहरणानि येन स तथा, 'सकोरिंटमल्लदामेणं' ति सह कोरिण्टप्रधानैः - कोरिण्टकाभिधानकुसुमगुच्छैर्माल्यदामभि-पुष्पमालाभिर्यत्तत्तथा तेन, 'चउचामरवालवीइयंगे' ति चतुर्णां चामराणां वालैर्वीजितमङ्गं यस्य स तथा, 'मंगलजयसद्दकयालोए' त्ति मङ्गलो- माङ्गल्यो जयशब्दः कृतो- जनैर्विहित आलोके-दर्शने यस्य स तथा 'एवं जहा उववाइए जाव' इत्यनेनेदं सूचितम् -'अनेगगणनायगदंडनायगराईसरतलवरमाडंबियकोडुंबियमंतिमहामंतिगणगदवारिय अमञ्चचेडपीढमद्दणगरनिगम सेट्टे सेनावइसत्थवाहदूयसंघिपाल सद्धिं संपरिवुडे धवलमहामेहनिग्गएविव गहगणदिप्पंतरिक्ख- तारागणाण मज्झे ससिव्व पियदंसणे नरवई मज्झणधराओ पडिनिक्खमइ मज्जणधराओ पडिनिक्खमित्ता जेणेव बाहिरिया उचट्ठाणसाला जेणामेव उदाई हत्थिराया तेणामेव उवागच्छइ'त्ति Page #343 -------------------------------------------------------------------------- ________________ ३४० भगवतीअङ्गसूत्रं ७/-/९/३७२ तत्रानेके ये गणनायकाः-प्रकृतिमहत्तराः दण्डनायकाः-तन्त्रपालाः राजानो-माण्डलिकाः ईश्वरा-युवराजाः तलवराः-परितुष्टनरपतिप्रदत्तपट्टनबन्धविभूषिता राजस्थानीया माडम्बिकाःछिन्नमडम्बाधिपाः कौटुम्बिकाः कतिपयकुटुम्बप्रभवोऽवलगकाःमन्त्रिणः-प्रतीताः महामन्त्रिणोमन्त्रिमण्डलप्रधानाः गणकाः-ज्योतिषिकाः भाण्डागारिका इत्यन्येदौवारिकाः-प्रतीहाराः अमात्याराज्याधिष्ठायकाः चेटाः-पादमूलिकाः पीठमः-आस्थाने आसनासीनसेवकाः वयस्या इत्यर्थः नगरमिह सैन्यनिवासिप्रकृतयः निगमाः-कारनिका वनिजो वा श्रेठिनः-श्रीदेवताऽध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गाः सेनापतयो-नृपतिनिरूपितचतुरङ्गसैन्यनायकाःसार्थःवाहाः प्रतीताः दूता-अन्येषां राजादेशनिवेदकाः सन्धिपालाः-राज्यसन्धिरक्षकाः। एतेषां द्वन्द्वस्ततस्तैः, इह तृतीयाबहुवचनलोपो द्रष्टव्यः ‘सद्धिंति सार्द्धं सहेत्यर्थः, न केवलं तत्सहितत्वमेव अपि तुतैः समितिसमन्तात् परिवृतः-परिकरित इति, 'हारोत्थयसुकयरइयवच्छे हारावस्तृतेन-हारावच्छादनेन सुष्टु कृतरतिकं वक्षः-उरो यस्य स तथा, 'जहा चेव उववाइए'त्ति तत्र चैवमिदं सूत्रम्-‘पालंबपलंबमाणपडसुयउत्तरिज्जे' इत्यादि तत्रपालम्बेनदीर्पण प्रलम्बमानेन-झुम्बमानेनपटेन सुष्टु कृतमुत्तरीयं-उत्तरासङ्गो येन सतथा, 'महया भइचडगरवंदपरिक्खित्ते'त्तिमहाभटानां विस्तारवत्सङ्ग्रेन परिकरित इत्यर्थः 'ओयाए'त्ति 'उपयातः' उपागतः 'अभेज्जकवयंति परपरहरणाभेद्यावरणं 'वइरपडिरूवगं'ति वज्रसशम् ‘एगहथिणावित्ति एकेनापिगजेनेत्यर्थः 'पराजिनित्तए'त्ति परानभिभवितुमित्यर्थः । 'हयमहियपवरवीरधाइयविवडियचिंधद्धयपडागे'त्ति हताः-प्रहारदानतो मथिता-माननिर्मथनतः प्रवरवीराः-प्रधानभटा घातिताश्च येषां ते तथा, विपतिताश्चिह्नध्वजाः-चक्रादिचिह्नप्रधानध्वजः पताकाश्चतदन्या येषां तेतथा, ततः कर्मधारयोऽतस्तान, 'किच्छपाणगए'त्तिकृच्छ्रगतप्राणान्-कष्टपतिप्राणानित्यर्थः 'दिसोदिसिंति दिशः सकाशादन्यस्या दिशिअभिमतदिकूत्यागाद्दिगन्तराभिमुखेनेत्यर्थः, अथवा दिगेवापदिग् नाशनाभिप्रायेण यत्र प्रतिषेधने तद्दिगपदिक् तद्यथा भवत्येवं, 'पडिसेहित्य'त्ति प्रतिषेधितवान् युद्धानिवर्तितवानित्यर्थः ॥ मू. (३७३) नायमेयं अरहया सुयमेयं अरहया विनायमेयं अरहया रहमुसले संगामे, रहमुसले णं भंते ! संगामे वट्टमाणे के जइत्या के पराजइत्था?, गोयमा ! वजी विदेहपुत्ते चमरे असुरिदे असुरकुमारराया जइत्था नव मल्लई नव लेच्छई पराजइत्या। तएणं से कूनिए राया रहमुसलं संगां उवट्टियं सेसं जहा महासिलाकंटए नवरं भूयानंदे हत्थिरायाजाव रहमुसलसंगामओयाए, पुरओ य से सक्के देविंदे देवराया, एवंतहेवजावचिट्ठति, मग्गओय से चमरे असुरिदे असुरकुमारराया एवं महं आया सं किढिणपडिलवर्गचिउब्वित्ताणं चिट्ठइ, एवं खलु तओइंदा संगाम संगामेति, तंजहा-देविंदे यमणुइंदे यअसुरिंदेय, एगहत्थिणावि णं पभू कूनिए राया जइत्तए तहेव जाव दिसो दिसिं पडिसेहित्था। से केणद्वेणं भंते ! रहमुसले संगामे २?, गोयमा ! रहमुसले णं संगामे वट्टमाणे एगे रहे अनासए असारहिए अमारोहए समुसले महया जणक्खयं जणवहं जणप्पमई जणसंवट्टकप्पं रुहिरकद्दमं करेमाणे सव्वओ समंता परिधावित्था से तेणद्वेणं जाव रहमुसले संगामे । रहमुसले णं भंते ! संगामे वट्टमाणे कति जणसयसाहस्सीओ वहियाओ?, गोयमा! छत्रउतिं जणसय Page #344 -------------------------------------------------------------------------- ________________ शतकं - ७, वर्ग:-, उद्देशक:- ९ साहसीओ वहियाओ । ते णं भंते! मणुया निस्सीला जाव उववन्ना ?, गोयमा ! तत्थ णं दस साहस्सीओ एगाए मच्छीए कुच्छिसि उववन्नाओ, एगे देवलोगेसु उववन्ने, एगे सुकुले पच्चायाए, अवसेसा ओसन्नं नरगतिरिक्खजोनिएसु उववन्ना । यू. (३७४) कम्हा णं भंते! सक्के देविंदे देवराया चमरे असुरिंदे असुरकुमारराया कूनियस्स रनो साहेजं दलइत्था | गोयमा ! सक्के देविंदे देवराया पुव्वसंगतिए चमरे असुरिदे असुरकुमारराया परियायसंगतिए, एवं खलु गोयमा ! सक्के देविंदे देवराया चमरे य असुरिंदे असुरकुमारराया कूनियस्स रनो साहिजं दलइत्था । मू. (३७५) बहुजणे णं भंते ! अन्नमन्स्स एवमाइक्वंति जाव परूवेंति एवं खलु बहवे मस्सा अन्नयरेसु उच्चावएसु संगामेसु अभिमुहा चेव पहया समाणा कालमासे कालं किच्चा अन्नयरेसु देवलोएसु देवत्ताए उबवत्तारो भवंति से कहमेयं भंते! एवं ?, गोयमा ! जन्नं से बहुजणो अन्नमन्नस्स एवं आइक्खति जाव उववत्तारो भवंति जे ते एवमाहंसु मिच्छं ते एवमाहंसु अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमि । ३४१ एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं वेसाली नामं नगरी होत्था, वन्नओ, तत्थ णं वेसालीए नगरीए वरुणे नामं नागनतुए परिवसइ अड्डे जाव अपरिभूए समणोवासए अभिगयजीवा जीवा जाव पडिला भेमाणे छवं छट्टेणं अनिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे विहरति, तए णं ते वरुणे नागनत्तुए अन्नया कयाइ रायाभिओगेणं गणाभिओगेणं बलाभियोगेणं रहमुसले संगामे आणते समाणे छद्वभत्तिए अट्टमभत्तं अनुवट्टेति अट्ठमभत्तं अनुवट्टेत्ता कोडुंबियपुरिसे सद्दावेइ २ एवं वदासी खिम्पामेव भो देवाणुप्पिया ! चाउग्घंटं आसरहं जुत्तामेव उवट्ठावेह हयगयरहपवर जाव सनात्ता मम एयमाणत्तियं पञ्चष्पिणह । तएां से कोडुंबियपुरिसा जाव पडिसुणेत्ता खिप्यामेव सच्छत्तं सज्झयं जाव उवट्ठावेति हयगयरह जाव सन्नाहेति २ जेणेव वरुणे नागनत्तुए जाव पञ्चप्पिणंति, तए णं से वरुणे नागनत्तुए जेणेव मज्झणघरे तेणेव उवागच्छति जहा कूणिओ जाव पायच्छित्ते सव्यालंकारविभूसिए सन्नद्धबद्धे सकोरेंटमलदामेणं जाव धरिजमाणेणं अनंगगणनायग जाव दूयसंधिपाल सद्धिं संपरिवुडे मजणधराओ पडिनिक्खमति पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ उवागच्छइत्ता चाउग्घंटं आसहं दुरूहइ २ हयगयरह जाव संपरिवुडे महया भडचडगर० जाव परिक्खित्ते जेणेव रहमुसले संगामे तेणेव उवागच्छइ २त्ता रहमुसलं संगामं ओयाओ । तसे वरुणे नागण रहमुसलं संगामं ओयाए समाणे अयमोयारूवं अभिग्गहं अभिगण्हs - कप्पति मे रहमुसलं संगामं संगामेमाणस्स जे पुव्विं पहणइ से पडिहमित्तए अवसेसे नो कप्पतीति, अयमेयारूवं अभिग्गहं अभिगेण्हइ अभिगेण्हइत्ता रहमुसलं संगामं संगामेति, तए णं तस्स वरुणस्स नागनत्तुयस्स रहमुसलं संगाम संगामेमाणस्स एगे पुरिसे सरिसए सरिसत्तए Page #345 -------------------------------------------------------------------------- ________________ ३४२ भगवतीअङ्गसूत्रं ७/-/९/३७५ सरिसव्वए सरिसभंडमत्तोवगरणे रहेणं पडिरहं हव्वमागए, तए णं से पुरिसे वरुणं नागनत्तुयं एवं वयासी। पहण भो वरुणा! नागणत्तुया ! प०२, तएणं से वरुणे नागनत्तुए तं पुरिसं एवं वदासीनो खलु मे कप्पइ देवाणुप्पिया! पुब्बिं अहयस्स पहनित्तए, तुमचेवणं पुव्वं पहणाहि, तएणं से पुरिसे वरुणं नागनत्तुएणं एवं वुत्ते समाणे आसुरुत्ते जाव मिसिमिसेमाणे घणु पामुसइ २ उसुं परामुसइ उसुं परामुसित्ता ठाणं ठाति ठाणं ठिचा आययकन्नाययंउसुंकरेइ आययकवाययं उसुं करेत्ता वरुणं नागनत्तुयं गाढप्पहारी करेइ। तए णं से वरुणे नागनत्तुए तेणं पुरिसेणं गाढप्पहारीकए समाणे आसुरुत्ते जाव मिसिमिसेमाणे घणुं परामुसइ घणु परामुसित्ता उसु परामुसइ उसुं परामुसित्ता आययकन्नाययं उसुं करेइ आययकन्नाययं०२ तं पुरिसं एगाहचं कूडाहचं जीवियाओ ववरोवइ। तएणं से वरुणे नागनत्तुए तेणं पुरिसेणं गाढप्पहारी कए समाणे अत्थामे अबले अवीरिए अपुरिसक्कारपरक्कमे अधारनिञ्जमितिकट्ठ तुरए निगिण्हइ तुरए निगिहित्ता रहं परावत्तेइ रहं परावत्तित्तारहमुसलाओ संगामाओ पडिनिक्खमतिरएगंतमंतंअवक्कमइ एगंतमंतं अवक्कमित्ता तुरए निगिण्हइ २ रहं ठवेइ २ ता रहाओ पच्चोरुहइ रहाओ २ रहाओ तुरए मोएइ तुरए मोएत्ता तुरए विसज्जेइ २ ता २ दब्भसंथारगं संथरइ २ दब्भसं० दुरूहइ २ पुरच्छाभिमुहे संपलियंकनिसन्ने करयल जाव कट्ठ एवं वयासी नमोत्थुणं अरिहंताणंजाव संपत्ताणं नमोऽत्युणं समणस्स भगवओमहावीरस्स आइगरस्स जाव संपाविउकामस्स मम धम्मायरियस धम्मोवदेसगस्स वंदामिणं भगवन्तं तत्थगयं इहगए पासउ मे से भगवंतत्थगए जाव वंदति नमसति २ एवं वयासी। पुब्बिंपि मए समणस्स भगवओ महावीरस्स अंतिए थूलए पाणातिवाए पञ्चखाए जावजीवाए एवंजाव थूलए परिग्गहे पच्चक्खाए जावज्जीवाए, इयाणिपिणं अरिहंतस्स भगवओ महावीरस्स अंतियं सव्वं पाणातिवायं पञ्चक्खामि जावजीवाए एवं जहा खंदओ जाव एयंपिणं चरमेहिं ऊसासनीसासेहिं वोसिरिस्सामित्तिक? सन्नाहपट्टमुयइ सन्नाहपट्टमुइत्ता सल्लुद्धरणं करेति सल्लुद्धरणं करेत्ता आलोइयपडिक्कते समाहिपत्ते आनुपुब्बीए कालगए। तए णं तस्स वरुणस्स नागनत्तुयस्स एगे पियबालवयंसए रहमुसलं संगाम संगामेमाणे एगेणं पुरिसेणं गाढप्पहारीकए समाणे अत्थामे अबलेजावअधारनिजमितिकट्ठवरुणंणनगनत्तुयं रहमुसलाओ संगामाओ पडिनिक्खममाणं पासइ पासइत्ता तुरए निगेण्हइ तुरए निगेण्हित्ता जहा वरुणे जाव तुरए विसजेति पडसंथारगं दुरूहइ पडसंथारगं दुरूहित्ता पुरत्याभिमुहे जाव अंजलिं कटु एवं वयासी जाइंणंभंते! मम पियवालवयस्सस्स वरुणस्स नागनतुयस्ससीलाइवयाइंगुणाइंवेरमणाई पच्चक्खाणपोसहोववासाइंताइणंममंपि भवंतुत्तिकटुसन्नाहपट्टमुयइ २ सल्लुद्धरणंकरेति सल्लुद्धरणं करेत्ता आनुपुवीए कालगए, तए णं तं वरुणं नागणत्तुयं कालगयं जानित्ता अहासन्निहिएहिं वाणमंतरेहिंदेवेहिं दिव्वे सुरभिगंधोदगवासे वुढे दसद्धवन्नेकुसुमेनिवाडिएदिव्यगीयगंधव्वनिनादे कए यावि होत्था। Page #346 -------------------------------------------------------------------------- ________________ शतकं ७, वर्ग:-, उद्देशक:- ९ ३४३ तए णं तस्स वरुणस्स नागनत्तुयस्स तं दिव्वं देविडिं दिव्वं देवज्जुतिं दिव्वं देवानुभागं सुनिता य पासित्ताय बहुजणो अन्नमन्नस्स एवमाइक्खइ जाव परूवेति एवं खलु देवाणुप्पिया ! बहवे मगुस्सा जाव उववत्तारो भवंति ॥ वृ. 'सारुड' त्ति संरुष्टाः मनसा 'परिकुविय'त्ति शरीरे समन्ताद्दर्शितकोपविकाराः 'समरवहिय'त्ति सङ्ग्रामे हताः 'रहमुसले 'ति यत्र रथो मुशलेन युक्तः परिघावन् महाजनक्षयं कृतवान् असौ रथमुशलः 'मग्गओ 'त्ति पृष्ठतः 'आयसं' ति लोहमयं 'किढिणपडिरूवगं' ति किठिनंवंशमयस्तापसम्बन्धी भाजनविशेषस्तत्प्रतिरूपकं तदाकारं वस्तु 'अनासए 'त्ति अश्वरहितः 'असारहिए' त्ति असारथिकः 'अनारोहए'त्ति 'अनारोहकः' योधवर्जितः 'महताजणक्खयं'ति महाजनविनाशं ‘जणवहं’ति जनवधं जनव्यथां वा 'जणपमद्दं' ति लोकचूर्णनं 'जणसंवट्टकप्पं' ति जनसंवर्त्त इवलोकसंहार इव जनसंवर्कल्पोऽतस्तम् । 'एगे देवलोगेसु उववन्ने एगे सुकुलपच्चायाए' तिति एतत्स्वत एव वक्ष्यति । 'पुव्वसंगइए 'त्ति कार्त्तिकश्रेष्ठयवस्थायां शक्रस्य कूनिकजीवो मित्रमभवत् 'परियायसंगइए' त्ति पूरणतापसावस्थायां चमरस्यासौ तापसपर्यायवर्त्ती मित्रमासीदिति । 'जन्नं से बहुजणो अन्नमन्नस्स एवमाइक्खइ' इत्यत्रैकवचनप्रकमे 'जे तेएवमाहंसु' इत्यत्र यो बहुवचननिर्देशः स व्यक्त्यपेक्षोऽवसेयः 'अहिगयजीवाजीवे' इत्यत्र यावत्करणात् 'उवलपुन्नपावा' इत्यादि ६श्यं 'पडिला भेमाणे' त्ति, इदं च 'समणे निग्गंथे फासुएणं एसनिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलर ओहरणेणं पीढफलगसेज्जासंथारएणं पडिलाभेमाणे विहरइ' इत्येवं दृश्यं, ‘चाउग्घंटं’ति घण्टाचतुष्टयोपेतम् 'आसरहं'ति अश्ववहनीयं रथं 'जुत्तामेव 'त्ति युक्तमेव रथसामग्रयेति गम्यं 'सज्झय' मित्यत्र यावत्करणादिदं ६श्यं । ‘सघंटं सपडागं सतोरणवरं सणंदिधोसं सकिंकिणीहेमजालपेरंतपरिक्खित्तं' सकिङ्किणीकेनक्षुद्रघण्टिकायुक्तेन हेमजालेन पर्यन्तेषु परिक्षिप्तो यः स तथा तं 'हेमवयचित्ततेनिसकणगनिउत्तदारुयागं' हैमवतानि - हिमवद्गिरिजातानि चित्रानि-विचित्रानि तैनिशानि-तिनिशाभिधानवृक्षसम्बन्धीनि स हि दृढोभवतीति तद्रहणं कनकनियुक्तानि नियुक्तकनकानि दारूनि यत्र स तथा तं 'सुसंविद्धचक्क मंडलधुरागं' सुष्ठु संविद्धे चक्रे यत्र मण्डला च वृत्ता धूर्यत्र स तथा तं 'कालायससुकयनेमिजंतकम्मं' कालायसेन -लोहविशेषेण सुष्ठु कृतं नेमेः चक्रमण्डलमालाया यन्त्रकर्म-बन्धनक्रिया यत्र स तथा तम् - - 'आइन्नवरतुरयसुसंपउत्तं' जात्यप्रधानाश्वैः सुष्ठु संप्रयुक्तमित्यर्थः, 'कुसलनरच्छेयसार - हिसुसंपग्गाहियं' कुशलनररूपो यश्छेकसारथि - दक्षप्राजिता तेन सुष्ठु संप्रगृहीतो यः स तथा तं० 'सरसयबत्तीसयतोणपरिमंडियं' शराणां शतं प्रत्येकं येषु ते शरशतास्तैर्द्वात्रिंशता तोणैः- शरधिभि परिमण्डितोयः स तथा तं० 'सकंकंडवडेंसगं' सह कङ्कटैः कवचैरवतंसैश्च शेखरकैः शिरस्त्राणभूतैर्य स तथा तं 'सचावसरपहरणावरणभरियजोहजुद्धसज्जुं ' सह चापशरैर्यानि प्रहरणानि खड्गादीनी आवरणानि च-स्फुरकादीनि तेषां भृतोऽत एव योधानां युद्धसज्जश्च युद्धप्रगुणो यः स तथा तं, ‘चाउग्घंटं आसरहं जुत्तामेव' त्ति वाचनान्तरे तु साक्षादेवेदं दृश्यत इति । 'अयमेयारूवं' त्ति प्राकृतत्वादिदम् एतद्रुपं वक्ष्यमाणरूपं 'सरिसए' ति सध्शकः - समानः 'सरिसत्तए' त्ति सध्शत्वक् 'सरिसव्वए 'त्ति सधग्वयाः 'सरिसभंडमत्तोवगरणे' त्ति सध्शी भाण्डमात्रा Page #347 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं ७/-/९/३७५ प्रहरणकोशादिरूपा उपकरणंच-कङ्कटादिकं यस्य स तथा, 'पडिरहंति रथं प्रति आसुरुत्ते'त्ति आशु-शीघ्रं रुप्तः-कोपोदयाद्विमूढः 'रूप तुप विमोहने' इति वचनात्, स्फुरितकोपलिङ्गो वा, यावत्करणादिदं श्यं रुढे कुविएचंडिक्किए तितत्र 'रुष्टः' उदितक्रोधः 'कुपितः' प्रवृद्धकोपोदयः 'चाण्डिक्यितः' सातचाण्डिक्यः प्रकटितरौद्ररूप इत्यर्थः 'मिसिमिसीमाणे'त्ति क्रोधाग्निना दीप्यमान इव एकार्थिःकावैते शब्दाः कोपप्रकर्षप्रतिपादनार्थःमुक्ताः।। 'ठाणं'तिपादन्यासविशेषलक्षणं "ठातित्तिकरोति 'आययकन्नाययंतिआयतः-आकृष्टः सामान्येन स एव कर्णायतः-आकर्णमाकृष्ट आयतकायतस्तम्, 'एगाहच्छंति एका हत्या-हननं प्रहारो यत्रजीवितव्यपरोपणेतदेकाहत्यं तद्यथा भवति, कूडाहचंति कूटेइव तथाविधपाषाणसंपुटादौ कालविलम्बाभावसाधादाहत्या-आहननंयत्रतत् कूटाहत्यम् ‘अत्थामे'त्ति अस्थामा' सामान्यतःशक्तिविकलः 'अबले'त्ति शरीरशक्तिवर्जितः ‘अवीरिए'त्ति मानसशक्तिवर्जितः 'अपुरिस्कारपरक्कमेत्ति व्यक्तं नवरं पुरुषकारः-पुरुषाभिमानः स एव निष्पादितस्वप्रयोजनः पराक्रमः 'अधारनिङ्गंति आत्मनो धरणं कर्तुमशक्यम् ‘इतिकट्ठ'त्ति इतिकृत्वा इतिहेतोरित्यर्थः 'तुरए निगिण्हइत्ति अश्वान् गच्छतो निरुणद्धीत्यर्थः ‘एगंतमंतंति 'एकान्तं' विजनम् 'अनंत' भूमिभाग ‘सीलाइंति फलानपेक्षाः प्रवृत्तयः ताश्च प्रक्रमाच्छुभाः 'वयाईति अहिंसादीनि 'गुणाइंतिगुणव्रतानि वेरमणाईतिसामान्येन रागादिविरतयः पच्चक्खाणपोसहोववासाइंति प्रत्याख्यानं-पौरुष्यादिविषयं पौषधोपवास-पर्वदिनोपवासः 'गीयगंधव्वनिनाए'त्तिगीत-गानमात्रं गन्धर्व-तदेव मुरजादिध्वनिसनाथं तल्लक्षणो निनादः-शब्दो गीतगन्धर्वनिनादः।। मू. (३७६) वरुणेणं भंते ! नागनतुए कालमासे कालं किच्चा कहिं गए कहिं उववन्ने ?, गोयमा! सोहम्मे कप्पे अरुणाभे विमाणे देवत्ताए उववन्ने, तत्थणं अत्थेगतियाणं देवाणं चत्तारि पलिओवमानि ठिती पन्नत्ता, तत्तणं वरुणस्सवि देवस्स चत्तारि पलिओवमाइंठिती पन्नत्ता। से णं भंते ! वरुणे देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं जाव महाविदेहे वासे सिज्झिहिति जाव अंते करेहिति वरुणस्सणं भंते! नागनत्तुयस्सपियबालवयंसए कालमासे कालं किच्चा कहिं गए? कहिं उववन्ने ? गोयमा ! सुकुले पच्चायाते । सेणं भंते ! तओहिंतो अणंतरं उव्वट्टित्ता कहिं गच्छहिति कहिं उववजहिति?, गोयमा ! महाविदेहे वासे सिज्झिहिति जाव अंतं करोति। सेवं भंते ! सेवं भंते ! ति॥ वृ. 'कालमासे त्तिमरणमासे मासस्योपलक्षणत्वात् कालदिवसे इत्याद्यपि द्रष्टव्यं 'कहिं गए कहिं उववन्ने'त्ति प्रश्नद्वये 'सोहम्मे त्याचेकमेवोत्तरंगमनपूर्वकत्वादुत्पादस्योत्पादाभिधानेन गमनं सामर्थ्यादवगतमेवेत्यभिप्रायादिति । 'आउक्खएणं' आयुःकर्मदलिकनिर्जरणेन ‘भवक्खएणं'ति देवभवनिबन्धनदेवगत्यादिकर्मनिर्जरणेन 'ठिइक्खएणं'ति आयुष्कादिकर्मणां स्थितिनिर्जरणेनेति। शतकं-७ उद्देशकः-९ समाप्तः -शतक-७ उद्देशकः-१०:वृ. अनन्तरोद्देशके परमतनिरास उक्तो दशमेऽपि स एवोच्यते इत्येवंसम्बन्धस्यास्येदं सूत्रम् Page #348 -------------------------------------------------------------------------- ________________ शतकं-७, वर्गः-, उद्देशकः-१० ३४५ मू. (३७७) तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे होत्था वण्णओ, गुणसिलए चेइए वन्नओ, जाव पुढविसिलापट्टए वन्नओ, तस्सं णं गुणसिलयस्स चेइयस्स अदूरसामंते बहवे अन्नउत्थिया परिवसंति, तंजहा-कालोदाई सेलोदाई सेवालोदाई उदए नामुदए तम्मुदए • अन्नवालए सेलवालए संखवालए सुहत्थी गाहावई। तएणंतेसिं अन्नउत्थियाणं अन्नया कयाइएगयओसमुवागयाणं सन्निविट्ठाणं सन्निसन्नाणं अयमेयारूवे मिहो कहासमुल्लावे समुप्पज्जित्था-एवं खलु समणे नायपुत्ते पंच अस्थिकाए पन्नवेति, तंजहा-धम्मत्थिकार्य जाव आगासत्थिकायं । तत्थ णं समणे नायपुत्ते चत्तारि अस्थिकाए अजीवकाए पन्नवेति, तंजहा धम्मत्थिकायं अधम्मत्थि कायं आगासस्थिकायं पोग्गलस्थिकायं, एगंच समणे नायपुत्ते जीवस्थिकायं अरूविकायंजीवकायं पन्नवेति।। तत्थ णं समणे नायपुत्ते चत्तारि अस्थिकाए अरूविकाए पन्नवेति, तंजहा-धम्मत्थिकायं अधम्मस्थिकायं आगासत्थिकायंजीवस्थिकायं, एगंचणंसमणेनायपुत्तेपोग्गलस्थिकायंरूविकायं अजीवकायं पनवेति, से कहमेयं मन्ने एवं। तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव गुणसिलए चेइए समोसढे जाव परिसा पडिगया, तेणं कालेणं तेणंसमएणं समणस्स भगवओमहावीरस्सजेढे अंतेवासी इंदभूईनाम अनगारे गोयमगोत्तेणं एवं जहा वितियसए नियंटुद्देसए जाव भिक्खायरियाएअडमाणे अहापजत्तं भत्तपाणं पडिग्गहित्ता रायगिहाओ जाव अतुरियमचवलमसंभंतं जाव रियं सोहेमाणे तेसिं अन्नउत्थियाणं अदूरसामंतेणं वीइवयति । तएणं ते अन्नउत्थिया भगवं गोयमं अदूरसामंतेणं वीइवयमाणं पासंति पासेत्ता अन्नमन्त्रं सद्दावेति अन्नमन्नं सदावेत्ता एवं वयासी-एवं खलु देवाणुप्पिया! अम्हं इमा कहा अविप्पकडा अयं च णं गोयमे अमंह अदूरसामंतेणं वीइवयइतं सेयं खलु देवाणुप्पिया! अम्हं गोयमं एयमढे पुच्छित्तएत्तिक?अन्नमनस्स अंतिएएयमढेपडिसुणेतिर ताजेणेव भगवंगोयमेतेणेव उवागच्छंति तेणेव उवागच्छित्ता ते भगवं गोयम एवं वयासी एवं खलु गोयमा! तव धम्मायरिए धम्मोवदेसए समणे नायपुत्ते पंच अस्थिकाए पन्नवेति, तंजहा-धम्मत्थिकार्य जाव आगासस्थिकाय, तं चेव जाव रूविकायं अजीवकायं पन्नवेति से कहमेयं भंते ! गोयमा ! एवं। तएणं से भगवंगोयमे ते अन्नउत्थिए एवं वयासी-नो खलु वयं देवाणुप्पिया! अस्थिभावं नस्थिति वदामो नत्थिभावं अस्थित्ति वदामो, अम्हे णं देवाणुप्पिया! सव्वं अत्थिभावं अस्थीति वदामो सव्वं नस्थिभावं नत्थीति वयामो, तं चेय सा खलु तुन्भे देवाणुप्पिया! एयमट्ठ सयमेव पचुवेक्खहत्तिकट्टते अन्नउत्थिए एवं वयासी एवं २ जेणेव गुणसिलए चेइएजेणेव समणे भगवं महावीरे एवं जहा नियंठुद्देसए जाव भत्तपाणं पडिदंसेति भत्तपाणं पडिदंसेत्ता समणं भगवं महावीरं वंदइ नमसइ २ नच्चासन्ने जाव पञ्जुवासति। तेणं कालेणं तेणं समएणं समणे भगवं महावीरे महाकहापडिवन्ने याव होत्था, कालोदाई यतं देसं हव्वमागए, कालोदाईति समणे भगवं महावीरे कालोदाई एवं वयासी-से नूनं कालोदाई अन्नया कयाई एगयओ सहियाणं समुवागयाणं सन्निविट्ठाणं तहेव जाव से कहमेयं मन्ने एवं। Page #349 -------------------------------------------------------------------------- ________________ ३४६ भगवतीअगसूत्रं७/-/१०/३७७ से नूनंकालोदाई अत्थे समढे?, हंता अत्थितं, सच्चेणं एसमढे कालोदाई अहं पंचत्यिकायं पनवेमि, तंजहा-धम्मस्थिकायंजावपोग्गलस्थिकायं, तत्थणंअहं चत्तारि अस्थिकाएअजीवस्थिकाए अजीवतया पन्नवेमि तहेव जाव एगं च णं अहं पोग्गलत्थिकायं रूविकायं पन्नवेमि, तए णं से कालोदाई समणं भगवं महावीरंएवं वदासी-एयंसिणंभंते! धम्मस्थिकायंसिअधम्मस्थिकार्यसि आगासत्थिकार्यसि अरूविकायंसि अजीवकायंसि चक्किया केइ आसइत्तए वा १ सइत्तए वा २ चिट्ठइत्तए वा ३ नीसीइत्तए वा ४ तुयट्टित्तए वा ५ ?, नो तिणढे०, कालोदाई एगंसिणं पोग्गलस्थिकार्यसि रूविकायंसि अजीवकायंसि चक्किया केइ आसइत्तए वा सइत्तए वा जाव तुयट्टित्तए वा। एयंसि णं भंते ! पोग्गलस्थिकार्यसि रूविकायंसि अजीवकायंसि जीवाणं पावा कम्मा पावकम्मफलविवागसंजुत्ता कन्जंति !, नो इणढे समढे कालोदाई!। एसिणं जीवत्थिकायंसि अरूविकायंसि जीवाणं पावा कम्मा पावफलविवागसंजुत्ता कज्जति?, हंता कजंति, एत्थ णं से कालोदाई संबुद्धे समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी-इच्छामिणं भंते ! तुब्भं अंतियं धम्म निसामेत्तए एवं जहा खंदए तहेव पव्वइए तहेव एक्कारस अंगाईजाव विहरइ। वृ.तेण'मित्यादि, ‘एगयओसमुवागयाणं तिस्थानान्तरेभ्य एकत्रस्थानेसमागतानामागत्य च'सन्निविष्ठाणं ति उपविष्टानाम्, उपवेशनं चोत्कुटुकत्वादिनाऽपि स्यादत आह-सन्निसन्नाणंति संगततया निषन्नानां सुखासीनानामिति यावत् 'अस्थिकाए'त्ति प्रदेशराशीन् ‘अजीवकाए'त्ति अजीवाश्च-ते अचेतनाः कायाश्च-राशयोऽजीवकायास्तान् ‘जीवस्थिकाय'मित्येतस्य स्वरूपविशेषणायाह-'अरूविकाय'ति अमूर्त्तमित्यर्थः । ___'जीवकाय'ति जीवनं जीवो-ज्ञानाधुपयोगस्तप्रधानः कायो जीवकायोऽतस्तं, कैश्चिज्जीवास्तिकायो जडतयाऽभ्युपगम्यतेऽतस्तन्मतव्युदासायेदमुक्तमिति, 'सेकहमेयं मन्ने एवं ?' ति अथ कथमेदस्तिकायवस्तु मन्य इति वितर्कार्थः ‘एवम्' अमुनाऽचेतनादिविभागेन भवतीति, एषां समुल्लापः, 'इमा कहा अविप्पकड़'त्ति इयं कथ-एषाऽस्तिकायक्तव्यताडप्यानुकूल्येन प्रकृता-प्रक्रान्ता, अथवान विशेषेण प्रकटा-प्रतीताअविप्रकटा, ‘अविउप्पकड'त्ति पाठान्तरंतत्रअविद्वप्रकृताः अविज्ञप्रकृताअथवान विशेषतउत्-प्राबल्यतश्चप्रकटा अव्युतप्रकटा 'अयंचत्तिअयं पुनः"तंचेयसाइतियस्माद्वयंसर्वमस्तिभावमेवास्तीति वदामः तथाविधसंवाददर्शनेन भवतामपि प्रसिद्धमिदं तत्-तस्मात् 'चेतसा' मनसा 'वेदसत्तिपाठान्तरे ज्ञानेन प्रमाणाबाधितत्वलक्षणेन ‘एयमटुं'ति अमुमस्तिकायस्वरूपलक्षणमर्थं स्वयमेव 'प्रत्युपेक्षध्वं' पर्यालोचयतेति, महाकहापडिवन्नेत्तिमहाकथाप्रबन्धेन महाजनस्य तत्त्वदेशनेन, एयंसिणं'ति एतस्मिन् उक्तस्वरूपे 'चक्किया केईत्ति शक्नुयात् कश्चित् ॥ 'एयंसिणं भंते ! पोग्गलस्थिकायंसि'इत्यादि, अयमस्य भावार्थः-जीवसम्बन्धीनि पापकाण्यऽशुभस्वरूपफलक्षणविपाकदायीनि पुद्गलास्तिकाये न भवन्ति, अचेतनत्वेनानुभववर्जित्वात्तस्य, जीवास्तिकायएवच तानितथा भवन्ति अनुभवयुक्तत्वात्तस्येति । प्राक्कालोदायिप्रश्नद्वारेण कर्मवक्तव्यतोक्ता, अघुना तु तत्प्रश्नद्वारेणैव तान्येव यथा पापफलविपाकादीनि Page #350 -------------------------------------------------------------------------- ________________ शतकं-७, वर्गः-, उद्देशकः-१० ३४७ भवन्ति तथोपदिदर्शयिषुः ‘एत्थ णं से' इत्यादि संविधानकशेषभणनपूर्वकमिदमाह मू. (३७८) तए णं समणे भगवं महावीरे अन्नया कयाइ रायगिहाओ गुणसिलए चेइए पडिनिक्खमति बहिया जणवयविहारं विहरइ।। तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे गुणसिले नामंचेइए होत्या, तएणं समणे भगवंमहावीरेअन्नयाकयाइ जाव समोसढेपरिसा पडिगया, तएणंसेकालोदाईअनगारे अन्नया कयाइ जणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ समणं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी अस्थिणं भंते! जीवाणं पावा कम्मा पावफलविवागसंजुत्ता कजंति?, हंता अत्थि। कहन्नं भते! जीवाणं पावा कम्मा पावफलविवागसंजुत्ताकजंति?, कालोदाईसे जहानामए केइपुरिसेमणुनं थालीपागसुद्धं अट्ठारसवंजणाउलं विससंमिस्सं भोयणं भुंजेजा तस्सणंभोयणस्स आवाए भद्दएभवति तओ पच्छा परिणममाणे परि० दुरूवत्ताए दुगंधत्ताए जहा महासवए जाव भुजो २ परिणमति एवामेव कालोदाईजीवाणं पाणाइवाए जाव मिच्छादसणसल्ले तस्सणं आवाए भद्दए भवइ तओ पच्चा विपरिणममाणे २ दुरूवत्ताए जाव भुजो २ परिणमति । एवं खलु कालोदाई जीवाणं पावा कम्मा पावफलविवाग० जाव कज्जंति । अस्थि णं भंते ! जीवाणं कल्लाणा कम्मा कल्लाणफलविवागसंजुत्ता कजंति?, हंता अस्थि, कहनं भंते ! जीवाणं कल्लाणा कम्मा जाव कजंति?, कालोदाई ! से जहानामए केइ पुरिसे मणुन्नं थालीपागसुद्धं अद्वारसवंजणाकुलं ओसहमिस्सं भोयणं भुंजेजा, तस्स णं भोयणस्स आवाए नो भद्दए भवइ, तओ पच्छा परिणमाणे २ सुरूवत्ताए सुक्नत्ताए जाव सुहत्ताए नो दुक्खत्ताए भुजो २ परिणमति एवामेव कालोदाई! जीवाणं पाणाइवायरमणे जाव परिग्गहवेरमणे कोहविवेगे जाव मिच्छादसणसल्लविवेगे तस्स णं आवाए नो भद्दए भवइ तओ पच्छा परिणममाणे २ सुरूवत्ताए जाव नो दुक्खत्ताए भुञ्जो २ परिणमइ, एवं खलु कालोदाई! जीवाणं कल्लाणा कम्मा जाव कजंति वृ. 'अस्थि णमित्यादि, अस्तीदं वस्तु यदुत जीवानां पापानि कर्मानि पापो यः फलरूपो विपाकस्तत्संयुक्तानि भवन्तीत्यर्थः 'थालीपागसुद्धंति स्थाल्यां-उखायां पाको यस्य तत् स्थालीपाकम्, अन्यत्र हि पक्कमपक्वं वान तथाविधंस्यादितीदं विशेषणं, शुद्धं-भक्तदोषवर्जितं, ततः कर्मधारयः, स्थालीपाकेनवाशुद्धमितिविग्रहः, 'अट्ठारसवंजणाउलं तिअष्टादशभिर्लोकप्रतीतैर्व्यञ्जनैः-शालनकस्तक्रादिभिर्वा आकुलं-सङ्कीर्णयत्तत्तथा, अथवाऽष्टादशभेदंच तद्वयजनाकुलं चेति, अत्र भेदपदलोपेन समासः, अष्टादश भेदाश्चैते-- ॥१॥ “सूओ १ दणो २ जवनं ३ तिन्नि य मंसाई ६ गोरसो७ जूसो ८ । भक्खा ९ गुललावनिया १० मूलफला ११ हरियगं १२ डागो १३ ॥ ॥२॥ होई रसालू य १४ तहा पाणं १५ पाणीय १६ पाणगं १७ चेव। अट्ठारसमो सागो १८ निरुवहओ लोइओ पिंडो॥ तत्रमांसत्रयं-जलजादिसत्कं 'जूषो' मुद्गतन्दुलजीरककटुभाण्डादिरसः भक्ष्यानि'खण्डखाद्यादीनि 'गुललावनिया' गुडर्पप्परर्पटिका लोकप्रसिद्धा गुडधाना वा, मूलफलान्येकमेव पदं 'हरितकं' जीरकादि 'डाको वास्तुलकादिभर्जिका 'रसालू:' मजिका, तल्लक्षणंचेदम्॥१॥ “दो घयपला महुपलं दहियस्सद्धाढयं मिरियवीसा। दस खंडगुलपलाई एस रसालू निवइजोगो।। Page #351 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं ७/-/१० / ३७८ 'पानं' सुरादि 'पानीयं' जलं पानकं द्राक्षापानकादि शाकः-तक्रसिद्ध इति, 'आवाय' 'त्ति आपातस्तठप्रथमतया संसर्ग : 'भद्दए 'त्ति मधुरत्वान्मनोहरः 'दुरूवत्ताए' त्ति दूरूपतया हेतूभूतया ‘जहा महासवए'त्ति षष्ठशतस्य तृतीयोद्देशको महाश्रवकस्तत्र यथेदं सूत्रं तथेहाप्यध्येयम्, 'एवामेव 'त्ति विषमिश्र भोजनवत् । 'जीवा णं भंते! पाणाइवाए' इत्यादौ भवतीतिशेषः 'तस्स णं'ति तस्य प्राणातिपातादेः 'तओ पच्छा विपरिणममाणे 'त्ति 'ततः पश्चात् ' आपातानन्तरं 'विपरिणमत्' परिणामान्तरानि गच्छत् प्राणातिपातादि कार्ये गारणोपचारात् प्राणातिपातादिहेतुकं कर्मेति 'दूरूवत्ताए 'त्ति दूरूपताहेतुतया परिणमति दूरूपतां करोतीत्यर्थः । 'ओसहमिस्सं' ति औषधं महातिक्तकघृतादि 'एवामेव 'त्ति औषधमिश्रभोजनवत् 'तस्स णं' तिप्रानितापातविरमणादेः 'आवाए नो भद्दए भवति' त्ति इन्द्रियप्रतिकूलत्वात्, 'परिणममाणे' त्ति प्राणातिपातविरमणादिप्रभवं पुण्यकर्म्म परिणामान्तरानि गच्छत् । अनन्तरं कर्मानि फलतो निरूपितानि, अथ क्रियाविशेषमाश्रित्य तत्कर्तृपुरुषद्वयद्वारेण कर्मादीनामल्पबहुत्वे निरपयति मू. (३७९) दो भंते! पुरिसा सरिसया जाव सरिसभंडमत्तोवगरणा अन्नमन्त्रेणं सद्धिं अगनिकायं समारंभंति तत्थ गंएगे पुरिसे अगनिकायं उज्जालेति एगे पुरिसे अगनिकार्यं निव्वावेति, एएसि णं भंते! दोन्हं पुरिसाणं कयरे २ पुरिसे महाकम्मतराए चेव महाकिरियतराए चेव महासवतराए चेव महावेयणतराए चेव कयरे वा पुरिसे अप्पकम्मतराए चेव जाव अप्पवेयणतराए चेव ?, जे से पुरिसे अगनिकायं उज्जालेइ जे वा से पुरिसे अगनिकायं निव्वावेति ? कालोदाई ! तत्थ णं जे से पुरिसे अगनिकायं उज्जाले से णं पुरिसे महाकम्मतराए चेव जाव महावेयणतराए चेव, तत्थ णं जे से पुरिसे अगनिकायं निव्वावेइ से णं पुरिसे अप्पकम्मतराए चेव जाव अप्पवेयणतराए चेव । ३४८ से केणट्टेणं भंते! एवं वुच्चइ-तत्थ णं जे से पुरिसे जाव अप्पवेयणतराए चेव ?, कालोदाई तत्थ णं जे से पुरिसे अगनिकायं उज्जालेइ से णं पुरिसे बहुतरागं पुढविकायं समारंभति बहुतरागं आउक्कायं समारंभति अप्पतरायं तेऊकायं समारंभति बहुतरागं वाऊकायं समारंभति बहुतरागं वणस्सइकायं समारंभति बहुतरागं तसकायं समारंभति । तत्थ णं जे से पुरिसे अगनिकायं निव्वावेति से गं पुरिसे अप्पतरागं पुढविक्कायं समारंभइ अप्पतरागं आउक्कायं समारंभइ बहुतरागं तेउक्कायं समारंभति अप्पतरागं वाउक्कायं समारंभइ अप्पतरागं वणस्सइकायं समारंभइ अप्पतरागं तसकायं समारंभति से तेणद्वेणं कालोदाई ! जाव अप्पवेयणतराए चेव ॥ वृ. 'दो भंते!' इत्यादि, 'अगनिकायं समारंभंति' त्ति तेजः कायं समारभेते उपद्रवयतः, तत्रैक उज्वालनेनान्यस्तु विध्यापनेन तत्रोज्वालने बहुतरतेजसामुत्पादेऽप्यल्पतराणां विनाशोऽप्यस्ति तथैव दर्शनात्, अत उक्तं 'तत्थ णं एगे' इत्यादि - 'महाकम्मतराए चेव' त्ति अतिशयेन महत्कर्म-ज्ञानावरणादिकं यस्य स तथा चैवशब्द: समुच्चये, एवं 'महाकिरियतराए चेव' त्ति नवरं क्रिया-दाहरूपा 'महासवतराए चेव त्ति बृहत्क Page #352 -------------------------------------------------------------------------- ________________ ३४९ शतकं-७, वर्गः-, उद्देशकः-१० र्मबन्धहेतुकः 'महावेयणतराए चेव'त्ति महती वेदना जीवानां यस्मात्स तथा । अनन्तरमग्निवक्तव्यतोक्ता, अग्निश्चसचेतनः सन्नवभासते, एवमचित्ता अपिपुद्गलाः किमवभासन्ते? इति प्रश्नयन्नाह मू. (३८०) अस्थि णं भंते ! अचित्तावि पोग्गला ओभासंति उज्जोवेति तवेति पभासेंति हंता अस्थि। कयरे णं भंते ! अचित्तावि पोग्गला ओभासंति जाव पभासेंति ? कालोदाई ! कुद्धस्स अनगारस्स तेयलेस्सा निसट्ठा समाणी दूरंगता दूरंनिपतइ देसंगंता देसंनिपतइ जहिं जहिं च णं सानिपतइ तहिं तहिं च णं ते अचित्तावि पोग्गला ओभासंति जाव पभासंति। एएणं कालोदाई! ते अचित्ताविपोग्गला ओभासंति जाव पभासेंति, तएणं से कालोदाई अनगारे समणं भगवं महावीरं वंदति नमसति २ बहूहिं चउत्थछट्टम जाव अप्पाणं भावमाणे जहा पढमसए कालासवेसियपुत्ते जाव सव्वदुक्खप्पहीणे । सेवं भंते! सेवं भंते ! ति। वृ. 'अस्थि ण'मित्यादि, 'अचित्तावित्ति सचेतनास्तेजस्कायिकादयस्तावदवभासन्त एवेत्यपिशब्दार्थः, 'ओभासंति'त्ति सप्रकाशा भवन्ति उज्जोइंति'त्ति वस्तूदद्योतयन्ति तवंति'त्ति तापं कुर्वन्ति ‘पभासंति'त्ति तथाविधवस्तुदाहकत्वेन प्रभावं लभन्ते 'कुद्धस्स'त्ति विभक्तिपरिणामाक्रुद्धेन ‘दूरं गन्ता दूरं निवयइत्ति दूरगामिनीति दूरे निपततीत्यर्थः । ___अथवा दूरे गत्वा दूरे निपततीत्यर्थः, 'देसं गंता देसं निवयइत्ति अभिप्रेतस्य गन्तव्यस्य क्रमशतादेर्देशे-तदादौ गमनस्वभावेऽपिदेशे तदर्डादौनिपततीत्यर्थः, क्त्वाप्रत्ययपक्षोऽप्येवमेव, 'जहिंजहिंच'त्तियत्र यत्र दूरे वा तद्देशे वासातजोलेश्या निपतति 'तहिं तहिं तत्र तत्र दूरे तद्देशे वा 'ते'त्ति तेजोलेश्यासम्बन्धिनः। शतकं-७ उद्देशकः-१० समाप्तः ॥१॥ शिष्टोपदिष्टयष्टया पदविन्यासं शनैरहं कुर्वन् । सप्तमशतविवृतिपतं लचितवान् वृद्धपुरुष इव ॥ शतकं-७ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिताअभयदेवसूरिविरता ____ भगवतीअगसूत्रे सप्तमशतकस्य टीका परिसमाप्ता । (शतकं-८) १. पूर्वं पुद्गलादयो भावाः प्ररूपिता इहापि त एव प्रकारान्तरेण प्ररूप्यन्त इत्येवं संबद्धमथाष्टमशतं विद्रियते, तस्य चोद्देशसङ्ग्रहार्थंः 'पुग्गले'त्यादिगाथामाहमू. (३८१)पोग्गल १ आसीविस २ रुक्ख ३ किरिय ४ आजीव ५ फासुग ६ मदत्ते ७ । पडिनीय ८ बंध ९ आराहणा य १० दस अट्ठमंमि सए।। वृ. 'पोग्गल'त्ति पुद्गलपरिणामार्थः प्रथम उद्देशकः पुद्गल एवोच्यते एवमन्यत्रापि १, 'आसीविस'त्ति आशीविषादिविषयो द्वितीयः २ रुक्ख'त्ति सङ्ख्यातजीवादिवृक्षविषयस्तृतीयः ३ Page #353 -------------------------------------------------------------------------- ________________ ३५० भगवतीअगसूत्रं ८/-1-1३८१ "किरिय'त्ति कायिक्यादिक्रियाभिधानार्थःश्चतुर्थः ४ आजीवत्ति आजीविकवक्तव्यतार्थः पञ्चमः ५ 'फासुग'त्ति प्रासुकदानादिविषयः षष्ठः ६ 'अदत्ते'त्ति अदत्तादानविचारणार्थः सप्तमः ७ 'पडिनीय'त्ति गुरुप्रत्यनीकाद्यर्थःप्ररूपणार्थोऽष्टमः ८ 'बंध'त्ति प्रयोगबन्धाद्यभिधानार्थो नवमः ९ 'आराहण'त्ति देशाराधनाद्यर्थो दशमः १०॥ शतकं-८ उद्देशकः-१:मू. (३८२) रायगिहे जाव एवं वयासी-कइविहा णं भंते ! पोग्गला पन्नत्ता ?, गोयमा तिविहा पोग्गला पन्नत्ता, तंजहा-पओगपरिणया मीससापरिणया वीससापरिणया। वृ. 'पओगपरिणय'त्ति जीवव्यापारेण शरीरादितया परिणताः 'मीससापरिणय'त्ति मिश्रकपरिणताः-प्रयोगविनसाभ्यां परिणताः प्रयोगपरिणाममत्यजन्तोविनसयास्वभावान्तरमापादिता मुक्तकडेवरादिरूपाः, अथवौदारिकादिवर्गणारूपा विम्नसया निष्पादिताः सन्तो येजीवप्रयोगेणैकेन्द्रियादिशरीरप्रभृतिपरिणामान्तरमापादितास्ते मिश्रपरिणताः।। ननुप्रयोगपरिणामोऽप्येवंविधएवततःकएषां विशेषः?, सत्यं, किन्तु प्रयोगपरिणतेषु विनसा सत्यपि न विवक्षिता इति । “वीससापरिणय'त्ति स्वभावपरिणताः। अथ ‘पओगपरिणयाण'मित्यादिना ग्रन्थेन नवभिर्दण्डकैः प्रयोगपरिणतपुद्गलान् निरूपयति, तत्र च मू. (३८३) पओगपरिणया णं भंते ! पोग्गला कइविहा पन्नत्ता?, गोयमा ! पंचविहा पन्नत्ता, तंजहा-एगिदियपओगपरिणया बेइंदियपओगपरिणया जाव पंचिंदियपओगपरिणया एगिदियपओगपरिणयाणं भंते! पोग्गला कइविहा पन्नत्ता?, गोयमा! पंचविहा, तंजहा-पुढवि काइयएगिदियपयोगपरिणया जाव वणस्सइकाइयएगिंदियपयोगपरिणया। पुढचिक्काइयएगिदियपओगपरिणया णं भंते ! पोग्गला कइविहा पन्नत्ता ?, गोयमा ! दुविहापनत्ता, तंजहा-सुहमपुढविक्काइयएगिदियपओगपरिणया बादरपुढविकाइयएगिंदियपयोगपरिणया, आउक्काइयएगिदियपओगपरिणया एवं चेव, एवं दुपयओ भेदोजाव वणस्सइकाइया य। बेइंदियपयोगपरिणयाणं पुच्छा, गोयमा! अनेगविहा पन्नत्ता, तंजहा-, एवं तेइंदियचउरिदियपओगपरिणयावि। पंचिंदियपयोगपरिणयाणं पुच्छा गोयमा ! चउब्विहा पन्नत्ता, तंजहा-नेरइयपंचिंदियपयोगपरिणयातिरिक्ख०, एवं मणुस्स० देवपंचिंदिय०। नेरइयपंचिंदियपओग० पुच्छा, गोयमा! सत्तविहा पन्नत्ता, तंजहा-रयणप्पभापुढविनेरइ. यपयोगपरिणयावि जाव अहेसत्तमपुढविनेरइय पंचिंदियपयोगपरिणयावि। तिरिक्खजोनियपंचिंदियफ्ओगपरिणया णं पुच्छा, गोयमा ! तिविहा पन्नत्ता, तंजहाजलचरपंचिंदियतिरिक्खजोनिय० थलचरतिरिक्खजोनियपंचिंदिय० खहचरतिरिक्खपंचिंदिय०, जलयरतिरिक्खजोनियपओगपुच्छा, गोयमा! दुविहा पत्रत्ता, तंजहा-समुच्छिमजलयर० गब्भवकंतियजलयर०, थलयरतिरिक्ख० पुच्छा, गोयमा ! दुविहा पन्नत्ता, तंजहा-चउप्पयथलयर० परिसप्पथ- लयर०, चउप्पययलयर० पुच्छा, गोयमा ! दुविहा पन्नत्ता, तंजहा समुच्छिमचउप्पयथलयर० गब्भवतियचउप्पयथलयर। Page #354 -------------------------------------------------------------------------- ________________ शतकं -८, वर्गः, उद्देशकः - 9 ३५१ एवं एएवं अभिलावेगं परिसप्पा दुविहा पन्नत्ता, तंजहा- उरपरिसप्पा य भुयपरिसप्पा य, उरपरिसप्पा दुविहा पन्नत्ता, तंजहा-संमुच्छाय गम्भवकंतियाय, एवं भुयपरिसप्पावि, एवं खहयरावि मणुस्सपंचिंदियपयोगपुच्छा, गोयमा ! दुविहा पन्नत्ता, तंजहा संमुच्छिममणुस्स० भवतियमणुस्स० । देवपंचिंदियपयोगपुच्छा, गोयमा ! चउव्विहा पत्रत्ता, तंजहा भवणवासिदेवपंचिंदियपयोग० एवं जाव वेमानिया | भवणवासिदेवपंचिंदियपुच्छा, गोयमा ! दसविहा पत्रत्ता, तंजहा असुरकुमारा जाव धनियकुमारा । एवं एएणं अभिलावेणं अट्ठविहा वाणमंतरा पिसाया जाव गंधव्वा । जोइसिया पंचविहा पत्रत्ता, तंजहा - चंदविमाणजोतिसिय जाव ताराविमाणजोतिसियदेव० वेमानिया दविहा पत्ता, तंजहा- कप्पोववन्न० कप्पातीतगवेमानिया०, कप्पोवगा दुवालसविहा पन्नत्ता, तंजहा- सोहम्मकप्पोबग० जाव अच्चुयकप्पोवगवेमानिया। कप्पातीत०, गो० ! दुविहा पन्नत्ता, तंजहागेवेज्जकप्पातीतवे० अनुत्तरोववाइयकप्पातीतवे०, गेवेज्जकप्पातीतगा नवविहा पन्नत्ता, तंजहा-हेट्ठिम २ गेवेज्जगकप्पातीतग० जाव उवरिम २ गेविज्जगकम्पातीय० । अनुत्तरोववाइयप्पातीतगवेमानियदेवपिंचिंदयपयोगपरिणया णं भंते! पोग्गला कइविहा प०, गोयमा ! पंचविहा पन्नत्ता, तंजहा - विजय अनुत्तरोववाइय० जाव परिण० जाव सव्वट्टसिद्धअनुत्तरोववाइयदेवपंचिंदिय जाव परिणया । सुहुमपुढविकाइयएगिंदियपयोगपरिणया णं भंते! पोग्गला कइविहा पन्नत्ता ?, गोयमा दुविहा पन्नत्ता, पज्जत्तगसुहुम पुढविकाइय जाव परिणया य अपजत्तसुहुमपुढविकाइय व परिणया य, बादरपुढविकाइयएगिंदिय० जाव वणरसइकाइया, एकेका दुविहा पोग्गला-सुहुमा य बादरा य पचत्तगा अपजत्तगा य भाणियव्वा बेदियपयोगपरिणयाणं पुच्छा, गोयमा ! दुविहा पन्नत्ता, तंजहा पञ्जत्तवेदियपयोगपरिणया य अपजत्तगजाव परिणया य, एवं तेइंदियावि एवं चउरिदियावि । रयणप्पभापुढविनेरइय० पुच्छा, गोयमा ! दुविहा पत्रत्ता, तंजहा पचत्तगरयणप्पभापुढवि जाव परिणयाय अपजत्तगजावपरिणया य, एवं जाव अहेसत्तमा । संमुच्छिमजलयरतिरिक्खपुच्छा, गोयमा ! दुविहा पत्रत्ता, तंजहा-पजत्तग० अपजत्तग० एवं गब्भवक्कतियावि, संमुच्छिमचउष्पयथलयरा एवं चैव गब्भवकंतिया य, एवं जाव संमुच्छिमखहयरगब्भवकंतिया य एक्क्के पजत्तगा य अपजत्तगा य भानियव्वा । संमुच्छिममणुस्स पंचिंदियपुच्छा, गोयमा ! एगविहा पन्नत्ता, अपजत्तगा चैव । गब्भवक्कंतियमणुस्सपंचिंदियपुच्छा, गोयमा ! दुविहा पत्रत्ता, तंजहा-पजत्तगगब्भवक्कंतियावि अपज्जत्तगगब्भवक्कतियावि । असुरकुमार भवणवासिदे वाणं पुच्छा, गोयमा ! दुविहा पन्नत्ता, तंजहा - पचत्तगअसुरकुमार० अपजत्तगअसुर०, एवं जाव धनियकुमारा पञ्जत्तगा अपजत्तगा य, एवं एएणं अभलावेणं दुयएणं भेदेणं पिसाया य जाव गंधव्वा, चंदा जाव ताराविमाणा०, सोहम्मकप्पोवगा जाव अच्चुओ, Page #355 -------------------------------------------------------------------------- ________________ ३५२ भगवतीअङ्गसूत्रं ८1-19/३८३ हिटि-महिडिमगेविजकप्पातीयजावउवरिमउवरिमगेविज०, विजयअनुत्तरो० जाव अपराजिय० सव्वट्ठसिद्धकप्पातीयपुच्छा, गोयमा ! दुविहा पनत्ता, तंजहा-पज्जत्तसव्वट्ठसिद्धअनुत्तरो० अपज्जत्तगसब्बठ्ठ जाव परिणयावि, २ दंडगा। जे अपञ्जत्ता सुहुमपुढवीकाइयएगिदियपयोगपरिणया ते ओरालियतेयाकम्मगसरीरप्पयोगपरिणया जे पञ्जत्ता सुहुम० जाव परिणया ते ओरालियतेयाकम्मगसरीरप्पयोगपरिणया एवंजाव चउरिदिया पज्जत्ता, नवरंजे पज्जत्तबादरवाउकाइयएगिदियपयोगपरिणया ते ओरालियवेउब्वियतेयाकम्मसरीरजाव परिणता, सेसंतंचेव, जे अपञ्जत्तरयणप्पभापुढविनेरइयपंचिंदियपयोगपरिणयाते वेउब्वियतेयाकम्मसरीरप्पयोगपरिणया, एवं पञ्जत्तयावि, एवं जाव अहेसत्तमा जे अपञ्जत्तगसंमुच्छिमजलयरेणा परिणया ते ओरालियतेयाकम्मासरीर जाव परिणया एवं पञ्जत्तगावि, गब्भवक्कंतिया अपज्जत्तया एवं चेव पञ्जत्तयाणं एवं चैव नवरं सरीरगानि चत्तारि जहा बादरवाउक्काइयाणं पञ्जत्तगाणं, एवं जहाजलचरेसु चत्तारिआलावगाभनिया एवं चउप्पयउपरपरिसप्पभुयपरिसप्पखहयरेसुवि चत्तारि आलावगाभानियव्वा। जे संमुच्छिममणुस्सपंचिंदियपयोगपरिणयाते ओरालियतेयाकम्मासरीर जाव परिणया, एवं गब्भवतियावि अपजत्तगावि पज्जत्तगावि एवं चेव, नवरं सरीरगानि पंच भानियब्वानि, जे अपजत्ता असुरकुमारभवणवासि जहा नेरइया तहेव एवं पञ्जत्तगावि, एवं दुयएणं भेदेणं जाव थनियकुमारा एवं पिसाया जाव गंधव्वा चंदा जाव ताराविमाणा, सोहम्मो कप्पो जाव अचुओ हेहिम २ गेवेचजावउवरिम २ गेवेज विजयअनुत्तरोववाइए जवा सव्वट्ठसिद्धअनु० एकेकेणं दुयओ भेदो भानियचो जाय जे पजत्तसव्वट्ठसिद्धअनुत्तरोववाइया जाव परिणया ते बेउब्वियतेयाकम्मासरीरपयोगपरिणया, दंडगा३ । जे अपज्जत्ता सुहुमपुढविकाइयएगिदियपयोगपरिणता ते फासिंदियपयोगपरिणया जे पज्जत्ता सुहपुढविकाइया एवं चेव, जे अपञ्जत्ता बादरपुढविक्काइया एवं चेव, एवं पञ्जत्तगावि, एवं चउक्कएणं भेदेणं जाव वणस्सइकाइया, जे अपज्जत्ता बेइंदियपयोगपरिणया ते जिभिदियफासिंदियपयोगपरिणयाजे पञ्जत्ताबेइंदिया एवं चेव, एवंजाव चउरिदिया नवरं एकेकं इंदियं वड्वेयव्वं जाव अपजत्ता रयणप्पभापुढविनेरइया पंचिंदियपयोगपरिणया ते सोइंदियचक्खिदियघानिदियजिभिदियफासिंदियपयोगपरिणया एवंसचे भानियव्वा, तिरिक्खजोनियमणुस्सदेवा जाव जे पज्जत्ता सबट्टसिद्धअनुत्तरोववाइयजाव परिणया ते सोइंदियचविखंदियजाव परिणया४। जे अपज्जत्ता सुहुमपुढविकाइयएगिदियओरालियतेयकम्मासरीरप्पयोगपरिणया ते फासिंदियपयोगपरिणया जे पज्जत्ता सुहम० एवंचेव बादर० अपज्जत्ता एवं चेव, एवं पञ्जत्तगावि, एवं एएणं अभिलावेणं जस्स जइंदियानि सरीरानि य तानि भानियव्यानि जाव जे य पञ्जत्ता सव्वट्ठसिद्धअनुत्तरोववाइयजाव देवपंचिंदियवेउब्बियतेयाकम्मासरीरपयोपरिणयाते सोइंदियचविखंदिय जाव फासिंदियपयोगपरिणया ५। जे अपञ्जत्ता सुहुमपुढविकाइयएगिदियपयोगपरिणया ते वन्नओ कालवनपरिणयावि नील० लोहिय० हालिद्द० सुकिल्ल० गंधओ सुभिगंधपरिणयावि दुभिधपरिणयावि रसओ तित्तरस- परिणयवि कडुयरसपरिणयावि कसायरसप० अंबिलरसप० महुररसप० फासओ Page #356 -------------------------------------------------------------------------- ________________ शतकं - ८, वर्ग:-, उद्देशक:- 9 ३५३ कक्खडफासपरि० जाव लुक्खफासपरि० संठाणओ परिमंडलसंठाणपरिणयावि वट्ट० तंस० चउरंस० आयतसंठा - णपरिणयावि, जे पञ्जत्ता सुहुमपुढवि० एवं चेव एवं जहाणुपुव्वीए नेयव्वं जाव जे पज्जत्ता सव्वट्ठ- सिद्धअनुत्तरोववाइय जाव पिरणयावि ते वन्नओ कालवन्नपरिणयावि जाव आययसंठाणपरिणयावि ६ । जे अपजत्ता सुहुमपुढवि० एगिंदियओरालियतेयाकम्मासरीरप्पयोगपरिणया ते वन्नओ कालवन्त्रपरि० जाव आययसंठाणपरि० जे पत्ता सुहुमपुढवि० एवं चैव, एवं जहाणुपुवीए नेयव्वं जस्स जइ सरीरानि जाव जे पञ्जत्ता सव्वट्टसिद्ध अनुत्तरोववाइयदेवपंचिंदियविउव्वियेयाकम्पासरीरा जाव पिणया ते वन्नओ कालवन्नपरिणयावि जाव आयतसंठाणपरिणयावि ७ जे अपजत्ता सुहुमपुढविकाइयएगिंदियफासिंदियपयोगपरिणया ते वनओ कालवन्नपरिणया जाव आययसंठाणरिणयावि जे पजत्ता सुहुमपुढवि एवं चेव एवं जहाणुपुवीए जस्स जइ इंदियानि तस्स तत्तियानि भनियव्वानि जाव जे पत्ता सव्वट्ठसिद्ध अनुत्तरजावदेवपंचिंदियसोइंदिय जाव फासिंदियपयोगपरिणयावि ते वन्नओ कालवन्त्रपरिणया जाव आययसंठाणपरिणयावि ८ । जे अपजत्ता सुमपुढविकाइयएगिंदियओरालियतेयाकम्माफासिंदियपयोगपरिणया ते Taओ कालवन्त्रपरिणयावि जाव आयतसंठाणप० जे पजत्ता सुहुमपुढवि० एवं चेव, एवं जहानुपुवीए जस्स जइ सरीरानि इंदियानि य तस्स तइ भानियव्वा जाव जे पज्जतता सव्वट्टसिद्धअनुत्तरोववाइया जाव देवपंचिंदियवेउव्वियतेयाकम्मा सोइंदिय जाव फासिंदियपयोगपरि० ते raओ कालवन्नपरि० जाव आयसंठाणपरिणयावि एवं एए नव दंडगा ९ ॥ वृ. एकेन्द्रियादिसर्वार्थः सिद्धदेवान्तजीवभेदविशेषितप्रयोगरितानां पुद्गलानां प्रथमो दण्डकः, तत्र च 'आउक्वाइयएगिंदिय एवं चेव त्ति पृथिवीकायिकैकेन्द्रियप्रयोगपरिणता इव अप्कायिकै केन्द्रियप्रयोगपरिणता वाच्या इत्यर्थः 'एवं दुयओ' त्ति पृथिव्यपूकायप्रयोगपरिणतेष्विव द्विको द्विपरिणामो द्विपादो वा भेदः -सूक्ष्मबादरविशेषणः कृतस्तेस्तथा ते जः कायिकैकेन्द्रियप्रयोगपरिणतादिषु वाच्य इत्यर्थः, 'अनेगविह'त्ति पुलाककृमिकादिभेदत्वाद् द्वीन्द्रियाणां, त्रीन्द्रियप्रयोगपरिणता अप्यनेकविधाः कुन्धुपिपीलिकादिभेदत्वात्तेषां चतुरिन्द्रियप्रयोगपरिणता अप्यनेकविधा एव मक्षिकामशकादिभेदत्वात्तेषाम्, एतदेव सूचयन्नाह एवं तेइंदी 'त्यादि । 'सुहुमपुढविकाइए' इत्यादि सर्वार्थसिद्धदेवान्तः पर्याप्तकापर्याप्तकविशेषणो द्वितीयो दण्डकः, तत्र 'एक्वेक्के' त्यादि एकैकस्मिन् काये सूक्ष्मबादरभेदाद्द्द्विविधाः पुला वाच्याः, ते च प्रत्येकं पर्याप्तकापर्याप्तकभेदात्पुनर्द्विविधा वाच्या इत्यर्थः । 'जे अपजत्ता सुहुमपुढवी 'त्यादिरीदारिकादिशरीरविशेषणस्तृतीयो दण्डकः, तत्र च 'ओरालियतेयाकम्मसरीरपओगपरिणय'त्ति औदारिकतैजसकार्मणशरीराणां यः प्रयोगस्तेन परिणता चे ते तथा, पृथिव्यादीनां हि एतदेव शरीरत्रयं भवतीतिकृत्वा तव्प्रयोगपरिणता एव ते भवन्ति, बादरपर्याप्तकवायूनां त्वाहारकवर्जशरीरचतुष्टयं भवतीतिकृत्वाऽऽह - नवरं 'जे पञ्चत्ते त्यादि । एवं गब्भवक्कंतियावि अपज्जत्तग' त्ति वैक्रियाहारकशरीराभावाद् गर्भव्युत्क्रान्तिका अप्यपर्याप्तका 5 23 Page #357 -------------------------------------------------------------------------- ________________ ३५४ मनुष्यास्त्रिशरीरा एवेत्यर्थः । भगवती अङ्गसूत्रं ८/-/१/३८३ 'जे अपजत्ता सुहुमपुढवी 'त्यादिरिन्द्रियविशेषणश्चतुर्थो दण्डकः ४ । 'जे अपजत्ता सुहुमपुढवी 'त्यादिरौदारिकादिशरीरस्पर्शादीन्द्रियविशेषणः पञ्चमः ५ । 'जे अपजत्ता सुहुमपुढवी' त्यादि वर्णगन्धरसस्पर्शसंस्थानविशेषणः षष्ठः ६ । एवमौदारिकादिशरीरवर्णादिभावविशेषणः सप्तमः ७ । इन्द्रियवर्णादिविशेषणोऽष्टमः ८ ॥ शरीरेन्द्रियवर्णादिविशेषणो नवम ९ इति । अत एवाह एते नव दण्डकाः ॥ मू. (३८४) मीसापरिणया णं भंते! पोग्गला कतिविहा पन्नत्ता !, गोयमा ! पंचविहा पन्नत्ता, तंजहा- एगिंदियमीसापरिणया जाव पंचिंदियमीसापरिणया एगिंदियमीसापरिणया जं भंते! पोग्गला कतिवहा पन्नत्ता ?, गोयमा ! । एवं जहा पओगपरिणएहिं नव दंडगा भनिया एवं मीसा परिणएहिविनय दंडगा भानियव्वा, तहेव सव्वं निरवसेसं, नवरं अभिलावो मीसापरिणया भानियव्वं, सेसं तं चेव, जाव जे पज्जत्ता सव्वट्टसिद्ध अनुत्तर जाव आययसंठापणपरिणयावि ॥ बृ. मिश्रपरिणतेष्वप्येत एव नव दण्डका इति । मू. (३८५) वीससापरिणया णं भंते! पोग्गला कतिविहा पन्नत्ता ?, गोयमा ! पंचविहा पत्रत्ता, तंजहा - वनपरिणया गंधपरिणया रसपरिणया फासपरिणया संठाणपरिणया जेवन्त्रपरिणया ते पंचविहा पन्नत्ता, तंजहा- कालवन्नपरिणया जाव सुकिल्लवन्नपरिणया । जे गंधपरिणया ते दुविहा पन्नत्ता, तंजहा - सुब्भिगंधपरिणयावि दुब्भिगंधपरिणयावि, एवं जहा पत्रवणापदे तहेव निरवसेसं जाव से संठाणओ आयगतसंठाणपरिणया ते वन्नओ कालवन्त्रपरिणयावि जाव लुक्खफासपरिणयावि । वृ. अथ विश्रसापरिणतपुलांश्चिन्तयति- 'वीससापरिणया ण' मित्यादि, 'एवं जहा पन्त्रवणापए 'त्ति तत्रैवमिदं सूत्रं- 'जे रसपरिणया ते पंचविहा पत्रत्ता, तंजहा - तित्तरसपरिणया एवं कडुय० कसाय० अंबिल० महुररसपरिणया, जे फासपरिणया ते अट्ठविहा प० तं०-कक्खड - फासपरिणया एवं मउय० गरुय० लहुय० सीय० उसिण० निद्ध० लुक्खफासपरिणया य' इत्यादि अथैकं पुद्गलद्रव्यमाश्रित्य परिणामं चिन्तयन्नाह मू. (३८६) एगे भंते! दव्बे किं पयोगपरिणए मीसापरिणेए वीससापरिणए ?, गोयमा ! पयोगपरिणए वा मीसापरिणए वा वीससापरिणए वा । जइ पयोगपरिणए किं मणप्पयोगपरिणए वइप्पयोगपरिणए कायप्पयोगपरिणए ?, गोयमा ! मणपयोगपरिणए वा वइप्पयोगपरिणए वा कायप्पओगपरिणए वा । जइ मणप्पओगपरिणए किं सचमणप्पओगपरिणए मोसमणपपयोग० सच्चामोसमणप्पयो० असच्चामोसमणप्पयो० ?, गोयमा ! सच्चमणप्पयोगपरिणए० मोसमणप्पयोग० सच्चामोसमणप्प० असच्चामोसमणप्प०, जइ सञ्चमणप्पओगप० किं आरंभसचमणप्पयो० अनारंभसचमणप्पयोगपरि० सारंभसच्चमणप्पयोग० असारंभसचमण० समारंभसचमणप्पयोगपरि० असमारंभसचमणप्पयो- गपरिणए ?, गोयमा ! आरंभसच्चमणप्पओगपरिणए वा जाव असमारंभसचमणप्प Page #358 -------------------------------------------------------------------------- ________________ शतकं ८, वर्ग:-, उद्देशकः - १ योगपरिणए वा । जइ मोसमणप्पयोगपरिणए किं आरंभमोसमणप्पयोगपरिणए वा ? एवं जहा सच्चेणं तहा मोसेणवि, एवं सच्चामोसमणप्पओगपरिणएवि, एवं असच्चामोसमणप्पयोगेणवि । ज वइप्पयोगपरिणए किं सच्चवइप्पयोगपरिणए मोसवयप्पयोगपरिणए ? एवं जहा मणपयोगपरिणए तहा वयम्पयोगपरिणएवि जाव असमारंभवप्पयोगपरिणए वा । as कायप्पयोगपरिणए किं ओरालियसरीरकायप्पयोगपरिणए ओरालियमीसासरीरकायप्पयो० वेउब्वियसरीरकायप्प० वेउव्वियमीसासरीरकायप्पयोगपरिणए आहारगसरीरकायप्पओगपरिणए आहारकमीसासरीरकायप्पयोगपरिणए कम्मासरीरकायप्प ओगपरिणए ?, गोयमा ! ओरालियसरीरकायम्पओगपरिणए वा जाव कम्मासरीरकायप्प ओगपरिणए वा, जइ ओरालियसरीरकायप्पओगपरिणए । ३५५ किं एगिंदियओरालियस रीरकायप्पओगपरिणए एवं जाव पंचिंदियओरालिय जाव परि० ?, गोयमा ! एगिंदियओरालियसरीरायप्पओगपरिणए वा बेंदियजाव परिणए वा पंचिंदिय जाव परिणए वा, जइ एगिंदियओरालियसरीरकायप्पओगपरिणए किं पुढविक्काइयएगिंदिय जाव परिणए जाव वणस्सइकायइयएगिंदिओरालियसरीररकायप्पओगपरिणए कं पुढविक्काइयएगिंदिय जाव परिणए जाव वणरसइकायइयएगंदियओरालियसरीरकागप्प ओगपरिणए वा ?, गोयमा ! पुढविकाइयएगिंदियपयोग जाव परिणए वा जाव वणस्सइकाइयएलिंदिय जाव परिणए वा । जर पुढविकाइयएगिंदियओरालियसरीर जाव परिणए किं सुहुम पुढविकाइय जा परिणए बायरपुढविक्वाइयएगिंदिय जाव परिणए ?, गोयमा ! सुहुमपुढविक्काइयएगिंदिय जाव परिणए बायरपुढविक्वाइय जाव परिणए, जइ सुहुमपुढविकाइय जाव परिणए किं पचत्तं सुहुमपुढवि जाव परिणए अपजत्तसुहमपुढवी जाव परिणए ?, गोयमा ! पत्तसुहुमपुढविकाइय जाव परिगए वा अपजत्तसुहुमपुढविकाइय जाव परिणए वा, एवं बादरावि, एवं जाय वणस्सइकाइयाणं चक्कओ भेदो । बेइंदियतेइंदियचउरिदियाणं दुयओ भेदो पज्जत्तगा य अपजत्तगा य । जइ पंचिंदियओरालियसरीरकायप्पओगपरिणए किं तिरिक्खजोनियपंचिंदियओरालियसरीरकायम्पओगपरिणए मणुस्सपंचिंदिय जाव परिणए ?, गोयमा ! तिरिक्खजोनिय जाव परिणए वा मणुस्सपंचिंदिय जाव परिणए वा, जइ तिरिक्खजोनिय जाव परिणए किं जलचरतिरिक्खजोनिय जाव परिणए वा थलचरखहचर०, एवं चउक्कओ भेदो जाव खहचराणं । जइ मणुस्सपंचिंदिय जाव परिणए किं संमुच्छिममणुस्सपंचिंदिय जाव परिणए भवतियमणुस जाव परिणए ? गोयमा ! दोसुवि, जइ गब्भवक्कंतियमणुस्स जाव परिणए किं पचत्तगब्र्भवक्कतिय जाव परिणए अपजत्तगब्भवक्कंतियमणुस्स पंचिंदियओरालियसरीरकायप्पयोगपरिणए ?, गोयमा ! पजत्तगब्मवक्कंतिय जाव परिणए वा अपजत्तगब्भवक्कंतिय जाव परिणए १/ जइ ओरालियमीसासरीरकायप्प ओगपरिणए किं एगिंदियओरालियमीसासरीरकायप्पओगपरिणए बेइदियजावपरिणए जाव पंचेदियओरादिय जाव परिणए ?, गोयमा ! एगिंदिय Page #359 -------------------------------------------------------------------------- ________________ ३५६ भगवतीअङ्गसूत्रं ८/-19/३८६ ओरालियएवंजहाओरालियसरीरकायप्पयोगपरिणएणंआलावगो भनिओतहाओरालियमीसा सरीरकायप्पओगपरिणएविआलावगो भानियव्यो, नवरं बायरवाउकाइयगब्भवतियपंचिंदियतिरिक्खजोनियगब्भवतियमणुस्साणं, एएसिणं पञ्जत्तापजत्तगाणं सेसाणं अपजत्तगाणं २ ॥ जइ वेउब्वियसरीरकायप्पयोगपरिणए किं एगिदियवेउब्वियसरीरकायप्पओगपरिणए जाव पंचिंदियवेउब्वियसरीर जावपरिणए ?, गोयमा ! एगिदिय जाव परिणए वा पंचिंदिय जाव परिणए, जइ एगिदिय जाव परिणए किं वाउकाइयएगिदिय जाव परिणए अवाउक्काइयएगिदिय जाव परिणए ?, गोयमा! आउक्काइयएगिंदियजाव परिणए नो अवाउक्काइय जाव परिणए, एवं एएण अभिलावेणंजहा ओगाहणसंठाणे वेउब्वियसरीरंभनियंतहा इहविभानियव्वं जाव पजत्तसव्वट्ठसिद्धअनुत्तरोववातियकप्पातीयवेमानियदेवपंचिंदियवेउब्वियसरीरकायप्पओगपरिणए वा अपजत्तसव्वट्ठसिद्धकायप्पयोगपरिणए वा३।। जइ वेउब्बियमीसासरीरकायप्पयोगपरिणए किं एगिदियमीसासरीरकायप्पओगपरिणए वा जाव पंचिंदियमीसासरीरकायप्पयोगपरिणए?, एवं जहा वेउब्वियं तहा मीसगंपि, नवरं देवनेरइयाणं अपञ्जत्तगाणं सेसाणं पञ्जत्तगाणं तहेव जाव नो पज्जत्तसव्वट्ठसिद्धअनुत्तरो जाव पओग० अपञ्जत्तसव्वद्वसिद्धअनुत्तरोववातियदेवपंचिंदियवेउब्वियमीसासरीरकायप्पओगपरिणए ४। जइ आहारगसरीरकायप्पओगपरिणए किं मणुस्साहारगसरीरकायप्पओगपरिणए अमणुस्साहारगजावप०?, एवंजहा ओगाहणसंठाणेजाव इडिपत्तपमत्तसंजयसम्मद्दिहिपजत्तगसंखेज्जवासाउय जाव परिणए नो अनिविपत्तपमत्तसंजयसम्मद्दिट्ठिपज्जत्तसंखेज्जवासाउय जाव प०५/ इ आहारगमीसासरीरकायप्पयोगप० किं मणुसासाहारगमीसासरीर० ? एवं जहा आहरिगं तहेव मीसगपि निरवसेसं भाणियव्वं । जइ कम्मासरीरकायप्पओगप० किं एगिदियकम्मासरीरकायप्पओगप० जाव पंचिंदियकम्मासरीर जाव प०?, गोयमा! एगिदियकम्मासरीरकायप्पओ० एवं जहा ओगाहण संठाणे कम्मगस्स भेदो तहेव इहावि जाव पज्जत्तसव्वट्ठसिद्धअनुत्तरी बवाइय जाव देवपंचिंदियकम्मासरीरकायप्पयोगपरिणए अपज्जत्तसव्वठ्ठसिद्ध अणु० जाव परिणए वा०७। जइ मीसापरिणए किंमणमीसापरिणए वयमीसापरिणए कायमीसापरिणए?, गोयमा मणमीसापरिणए वयमीसा० कायमीसापरिणए वा, जइ मणमीसापरिणए किं सच्चमणमीसापरिणए वामोसमणमीसापरिणएवाजहा पओगपरिणए तहामीसापरिणएविभानियब्बं निरवसेसं जाव पजत्तसव्वट्टसिद्धअनुत्तरोववाइय जाव देवपंचिंदियकम्मासरीरगमीसापरिणए वा अपजत्तसव्वट्ठसिद्धअनु० जाव कम्मासरीरमीसापरिणए वा। जइ वीससापरिणए किं वनपरिणए गंधपरिणे रसपरिणए फासपरिणए संठाणपरिणए गोयमा! वनपरिणए वा गंधपरिणए वा रसपरिणए वा फासपरिणए वा संठाणपरिणए वा, जइ वनपरिणए किं कालवनपरिणए नील जाव सुकिल्लवन्नपरिणए ?, गोयमा ! कालवनपरिणए जाव सुकिल्लवन्त्रपरिणए, जइ गंधपरिणए किं सुब्भिगंधपरिणए दुब्मिगंधपरिणए ? गोयमा ! Page #360 -------------------------------------------------------------------------- ________________ शतकं-८, वर्गः-, उद्देशकः-१ ३५७ सुभिगंधपरिणए दुन्भिगंधपरिणए, जइरसपरिणए किं तित्तरसपरिणए? ५, पुच्छा, गोयमा! तित्तरसपरिणए जाव महुररसपरिणए, जइ फासपरिणए किं कक्खडफासपरिणए जाव लुखफासपरिणए ? गोयमा ! कक्खडफासपरिणए जाव लुक्खफासपरिणए, जइ संठाणपरिणए पुच्छा, गोयमा! परिमंडलसंठाणपरिणए वा जाव आययसंठाणपरिणए वा।। वृ. 'एगे इत्यादि, 'मणपओगपरिणएत्तिमनस्तया परिणतमित्यर्थः 'वइप्पयोगपरिणए'त्ति भाषाद्रव्यं काययोगेन गृहीत्वा वा योगेन निसृज्यमानं वाकप्रयोगपरिणतमित्युच्यते 'कायप्पओगपरिणए'त्ति औदारिकादिकाययोगेन गृहीतमौदारिकादिवर्गणाद्रव्यमौदारिकायतया परिणतं कायप्रयोगपरिणतमित्युच्यते, 'सरमणे'त्यादि सद्भूतार्थःचिन्तननिबन्धनस्य मनसः प्रयोगः सत्यमनः प्रयोग उच्यते, एवमन्येऽपि नवरं मृषा-असद्भूतोऽर्थः सत्यमुषा-मिश्रो यथा पञ्चसु दारकेषुजातेषुदश दारका जातात, असत्यमृषा-सत्यमृषास्वरूपमतिक्रान्तो यथा देहीत्यादि, 'आरंभसच्चे' त्यादि, आरम्भो-जीवोपघातस्तद्विषयं सत्यमारम्भसत्यं तद्विषयो यो मनःप्रयोगस्तेन परिणतं यत्तत्तथा, एवमुत्तत्रापि नवामनारम्भो-जीवानुपघातः ‘सारंभ'त्ति संरम्भो-वधसङ्कल्पः समारम्भस्तु परिताप इति। 'ओरालिए'त्यादि, औदारिकशरीरमेव पुद्गलस्कन्धरूपत्वेनोपचीयमानत्वाद् काय औदारिकशरीरकायस्तस्य यः प्रयोगः औदारिकशरीरस्य वा यः कायप्रयोगः स तथा, अयं च पर्याप्तकस्यैव वेदितव्यस्तेन यत्परिणतं तत्तथा, 'ओरालियमिस्सासरीरकायप्पयोगपरिणय'त्ति औदारिकमुत्पत्तिकाले सम्पूर्ण सत् मिश्रकार्मणेनेति औदारिकमिश्रं तदेवौदारिकमिश्रकंतल्लक्षणं शरीरमौदारिकमिश्रकशरीरं तदेव कायस्तस्य यः प्रयोगः औदारिकमिश्रकशरीरस्य वा यः कायप्रयोगः सऔदारिकमिश्रकशरीरकायप्रयोगस्तेन परिणतं यत्तत्तथा, अयं पुनरौदारिकमिश्रकशरीरकायप्रयोगोऽपर्याप्तकस्यैव वेदितव्यः, यत आह॥१॥ “जोएण कम्मएणं आहारेई अनंतरंजीवो। तेण परंमीसेणंजाव सरीरस्स निष्फत्ती।" एवं तावत् कार्मणेनौदारिकशरीरस्य मिश्रता उत्पत्तिमाश्रित्य तस्य प्रदानत्वात्, यदा पुनरौदारिकशरीरी वैक्रियलब्धिसंपन्नो मनुष्यः पञ्चेन्द्रियतिर्यग्योनिकः पर्याप्तबादरवायुकायिको वा वैक्रियं करोति तदा औदारिककाययोग एव वर्तमानः प्रदेशान् विक्षिप्य वैक्रियशरीरयोग्यान् पुद्गलानुपादाय यावद् वैक्रियशलीरपर्याप्तया न पर्याप्तिं गच्छति तावद्वैक्रियेणौदारिकशरीरस्य मिश्रता, प्रारम्भकत्वेन तस्य प्रधानत्वात्, एवमाहारकेणाप्यौदारिकशरीरस्य मिश्रता वेदितव्येति, 'वेउब्वियसरीरकायप्पओगपरिणए'त्ति इह वैक्रियशरीरकायप्रयोगो वैक्रियपर्याप्त कस्येति। ___ 'वेउब्वियमीसासरीरकायप्पओगपरिणए'त्ति, इह वैक्रियमिश्रकशरीरकायप्रयोगो देवनारकेषूत्पद्यमानस्यार्याप्तकस्य, मिश्रता चेह वैक्रियशरीरस्य कार्मणेनैव, लब्धिवैक्रियपरित्यागे चौदारिकप्रवेशाद्धायामौदारिकोपादानायप्रवृत्ते वैक्रियप्राधान्यादौदारिकेणापि वैक्रियस्य मिश्रतेति “आहारगसरीरकायप्पयोगपरिणए'त्तिइहाहारकशरीरकायप्रयोगआहारकशरीरनिवृत्तौ सत्यां तदानीं तस्यैव प्रधानत्वात् । 'आहारगमीसासरीरकायप्पयोगपरिणएत्तिइहाहारकमिश्रशरीरकायप्रयोगआहारकस्यौ Page #361 -------------------------------------------------------------------------- ________________ ३५८ भगवतीअगसूत्रं ८/-19/३८६ दारिकेण मिश्रतायां, स चाहारकत्यागेनीदारिकग्रहणाभिमुखस्य, एतदुक्तं भवति-यदाऽऽहारकशरीरी भूत्वा कृतकार्यः पुनरप्यौदारिकं गृह्णाति तदाऽऽहारकस्य प्रधानत्वादौदारिकप्रवेशं प्रति व्यापारभावान्न परित्यजति यावत्सर्वथैवाहारकं तावदीदारिकेण सह मिश्रतेति, ननु तत्तेन सर्वथाऽमुक्तं पूर्वनिर्वर्तितं तिष्ठत्येव तत्कतं गृह्णाति?, सत्यं तिष्ठति तत् तथाऽप्यौदारिकशरीरोपादानार्थ प्रवृत्त इति गृह्णात्येवेत्यच्यत इति।। 'कम्मासरीरकायप्पओगपरिणए'त्तिइह कार्मणशरीरकायप्रयोगोविग्रहे समुद्घातगतस्य च केवलिनस्तृतीयचतुर्थःपञ्चमसमयेषु भवति, उक्तं च-"कार्मणशरीरयोगी चतुर्थःके पञ्चमे तृतीयेचे"ति, एवं प्रज्ञापनाटीकानुसारेणौदारिकशरीरकायप्रयोगादीनां व्याख्या, शतकटीकाऽनुसारतः पुनर्मिश्रकायप्रयोगाणामेवं औदारिकमिश्र औदारिक एवापरिपूर्णो मिश्र उच्यते, यथा गुडमिश्र दधि, न गुडतया नापि दघितया व्यपदिश्यते तत् ताभ्यामपरिपूर्णत्वात्, एवमौदारिक मिश्रं कार्मणेनैव नौदारिकतया नापि कार्मणतया व्यपदेष्टु शक्यमपरिपूर्णत्वादिति तस्यौदारिकमिश्रव्यपदेशः, एवं वैक्रियाहारकमिश्रावपीति, नवरं 'बायरवाउक्काइए'इत्यादि । यथौदारिकशरीरकायप्रयोपरिणते सूक्ष्मपृथिवीकायिकादि प्रतीत्यालापकोऽधीतस्तथौदारिकमिश्रशरीरकायप्रयोगपरिणतेऽपि वाच्यो, नवरमयं विशेषः-तत्र सर्वेऽपि सूक्ष्मपृथिवीकायिकादयः पर्याप्तापर्याप्तविशेषणाअधीताइहतुबादरवायुकायिका गर्भजपञ्चेन्द्रियतिर्यगुमनुष्याश्च पर्याप्तकापर्याप्तकविशेषणा अध्येतव्याः, शेषास्त्वपर्याप्तकविशेषणा एव, यतो बादरबायुकायिकादीनांपर्याप्तकावस्थायामपि वैक्रियारम्भणत औदारिकमिश्रशरीरकायप्रयोगो लभ्यते, शेषाणां पुनरपर्याप्तकावस्थायामेवेति। __'जहाओगाहणसंठाणे'त्तिप्रज्ञापनायामेकविंशतितमपदे, तत्रचैवमिदंसूत्रं-'जइ वाउक्काइयएगिदियवेउब्वियसरीरकायप्पयोगपरिणए किं सुहुमवाउक्काइयएगिदिय जाव परिणए बादरवाउक्काइयएगिदिय जावपरिणए?,गोयमा! नोसुहमजावपरिणएबायरजावपरिणए इयादीति "एवं जहा ओगाहणसंठाणे'त्ति तत्र चैवमिदं सूत्रं-'गोयमा ! नो अमणुस्साहारगसरीरकायप्पओगपिणए मणुस्साहारगसरीरकायप्पओगपरिणए इत्यादि । एवंजहाओगाहणासंठाणे कम्मगस्स भेओ'त्ति स चायं भेद:-'बेइंदियकम्मासरीरकायप्पओगपरिणए वा एवं तेइंदियचउरिदिय' इत्यादिरिति। अथ द्रव्यद्वयं चिन्त्यन्नाह मू. (३८७) दोभते! दव्वा किंपयोगपरिणया मीसापरिणयावीससापरिणया?, गोयमा पओगपरिणया वा १ मीसापरिणया वा २ वीससापरिणया वा ३ अहवाएगे पओगपरिणए एगे मीसापरिणए ४ अहवेगे पओगप० एगे वीससापरि०५ अहवाएगे मीसापरिणए एगे वीससापरिणए एवं६। जइ पओगपरिणया किं मप्पयोगपरिणया वइप्पयोग० कायप्पयोगपरिणया?, गोयमा मणप्पयो० वइप्पयोगप० कायप्पयोगपरिणया वा अहवेगे मणप्पयोगप० एगे वयप्पयोगप०, अहवेगेमणप्पयोगपरिणए कायप०, अहवेगेवयप्पयोगप० एगेकायप्पओगपरि०, जइ मणप्पयोगप० किं सच्चमणप्पयोगप०४। गोयमा ! सच्चमणप्पयोगपरिणया वा जाव असञ्चामोसमणप्पयोगप० १ अहवा एगे Page #362 -------------------------------------------------------------------------- ________________ शतकं - ८, वर्ग:-, उद्देशक:- 9 ३५९ सचम णप्पयोगपरिणए एगे मोसमणप्पओगपरिणए 9 अहवा एगे सचमणप्पओगप० एगे सच्चमोसणप्पओगपरिणए २ अहवा एगे सच्चमणप्पयोगपरिणया एगे असच्चामोसमणप्पओगपरिणए ३ अहवा एगे मोसमणप्पयोगप० एगे सच्चामोसमणम्पयोगप० ४ अहवा एगे मोसमणप्पयोगपo एगे असच्चामोसमणप्पयोगप० ५ अहवा एगे सच्चामोसमणप्पओगप० एगे असच्चामोसमणप्पओगप० ६ । जइ सचमणप्पओगप० किं आरंभसञ्चमणप्पयोगपरिणए जाव असमारंभसञ्चमप्पयोगप० ?, गोयमा ! आरंभसचमणप्पयोगपरिणया वा जाव असमारंभसचमणप्पयोगपरिणया वा, अहवा एगे आरंभसचमणप्पयोगप० एगे णारंभसचमणप्पयोगप० एवं एएवं गमएवं दुयसंजोएणं नेयव्वं, सव्वे संयोगा जत्थ जत्तिया उट्टेति ते भानियव्वा जाव सव्वट्टसिद्धगत्ति । जइ मीसाप० किं मणमीसापरि० एवं मीसापरि० वि० । जइ वीससापरिणया किं वन्नपरिणया गंधप० एवं वीससापरिणयावि जाव अहवा एगे चउरंससंठाणपरि० एगे आययसंठाणपरिणए वा । तिन्नि भंते! दव्वा किं पयोपरिणया मीसाप० वीससाप० ?, गोयमा ! पयोगपरिणया वा मीसा परिणया वा वीससापरिणया वा १ अहवा एगे पयोगपरिणए दो मीसाप० १ अहवेगे पयोगपरिणए दो वीससाप० २ अहवा दो पयोगपरिणया एगे मीससापरिणए ३ अहवा दो पयोगप० एगे वीससाप० ४ अहवा एगे मीसापरिणए दो वीससाप० ५ अहवा४ दो मीससाप० एगे वीससाप० ६ अहवा एगे पयोगप० एगे मीसापरि० एगे वीससाप० ७ । जइ पयोगप० किं भणप्पयोगपरिणया वइप्पयोगप० कायप्पयोगप० ?, गोयमा ! मणप्पयोगपरिणया वा एवं एक्कगसंयोगो दुयासंयोगो तियासंयोगो भानियव्वो, जइ मणप्पयोगपरि० किं सचमणप्पयोगपरिणए ४ ?, गोयमा ! सचमणप्पयोगपरिणया वा जाव असच्चामोसमणप्पयोगपरिणए वा ४, अहवा एगे सच्चमणप्पयोगपरिणए दो मोसमणप्पयोगपरिणया वा, एवं दुयासंयोगो तियासंयोगो भानियव्वो, एत्थवि तहेव जाव अहवा एगे तंससंठाणपरिणए वा एगे चउरंससंठाणरिणए वा एगे आययसंठाणपरिणए वा । चत्तारि भंते! दव्वा किं पओगपरिणया ३ ?, गोयमा! पयोगपरिणया वा मीसापरिणया वा वीससापरिणयावा, अहवा एगे पओगपरिणए तिन्नि मीसापरिणया १ अहवाएगे पओगपरिणए तिनि वीससापरिणया २ अहवा दो पयोगपरिणया दो मीसापरिणया ३ अहवा दो पयोगपरिणया दो वीससापरिणया ४ अहवा तिन्नि पओगपरिणया एगे मीससापरिणया ५ अहवा तिन्त्रि पओगपरिणया एगे वीससापरिणए ६ अहवा एगे मीससापरिणए तिन्नि वीससापरिणया ७ अहवा दो मीसापरिणया दो वीससापरिणया ८ अहवा तिनि मीसापरिणया एगे वीससापरिणए ९ अहवा एगे पओगपरिणए दो वीससापरिणया (एगे मीसापरिणए) १ अहवा एगे पयोगपरिणए दो मीसापरिणया एगे वीससापरिणए २ अहवा दो पयोगपरिणया एगे मीसापरिणए एगे वीससापरिणए ३ । जइ पयोगपरिणया किं मणप्पयोगपरिणया ३ । एवं एएणं कमेणं पंच छ सत्त जाव दस संखेज्जा असंखेजा अनंता य दव्वा भानियव्वा (एक्कगसंजोगेण) दुयासंजोएणं तियासंजोएणं जाव दससंजोएणं बारससंजोएणं उवजुंजिऊणं Page #363 -------------------------------------------------------------------------- ________________ ३६० भगवतीअङ्गसूत्रं ८/-19/३८७ जत्थ जत्तिया संजोगा उडेति ते सव्वे भानियव्वा, एए पुण जहा नवमसए पवेसणए भनिहामि तहा उपजुञ्जिऊण भानियव्वा जाव असंखेज्जा अनंता एवं चेव, नवरं एकंपदं अब्भहियं, जाव अहवा अनंता परिमंडलसंठाणपरिणया जाव अनंता आययसंठाणपरिणया।। वृ. 'दोभंते!' इत्यादि, इह प्रयोगपरिणतादिपदत्रये एकत्वत्रयो विकल्पाः, द्विकयोगेऽपि त्रय एवेत्येवं षट्, एवं मनः-प्रयोगादित्रयेऽपि, सत्यमनःप्रयोगपरिणतादीनि तु चत्वारि पदानि तेष्वेकत्वे चत्वारि द्विकयोगे तु षट् एवं सर्वेऽपि दश, आरम्भसत्यमनःप्रयोगपरिणतादीनि च षट्पदानि, तेष्वेकत्वे षड् द्विकयोगे तु पञ्चदश सर्वेऽप्येकविंशति६।। सूत्रेच अहवाएगेआरंभसच्चमणप्पओगपरिणए'इत्यादिनेहद्विकयोगे प्रथम एव भङ्गको दर्शितः, शेषांस्तदन्यपदसम्भवांश्चातिदेशेन पुनर्दर्शयतोक्तम्-एवंएएणंगमेणं इत्यादि एवमेतेन गमेनारम्भसत्यमनःप्रयोगादिपदप्रदर्शितेन द्विकसंयोगेननेतव्यंसमस्तंद्रव्यद्वयसूत्रं, द्विकसंयोगस्य चैकत्वविकल्पाभिधानपूर्वकत्वादेकत्वविकल्पैश्चेति दृश्य, तत्र च यत्रारम्भसत्यमनः प्रयोगादिपदसमूहे यावन्तो द्विकसंयोगा उत्तिष्ठन्ते सर्वे ते तत्र भनितव्याः, तत्र चारम्भसत्यमनः प्रयोगा दर्शिता एव, आरम्भादिपदषट्कविशेषितेषु पुनरित्थमेव त्रिषु मृषामनःप्रयोगादिषु, चतुषु च सत्यवाक्प्रयोगादिषुतु प्रत्येकमेकत्वे षड् विकल्पाः। द्विकसंयोगे तु पञ्चदशेत्येवं प्रत्येकमेवमेव सर्वेष्वप्येकविंशति, औदारिकशरीरकायप्रयोगादिषुतुसप्तसुपदेष्वेकत्वे सप्त द्विकयोगे त्वेकविंशतिरित्येवमष्टाविंशतिरिति एवमेकेन्द्रियादिपृथिव्यादिपदप्रभृतिभि पूर्वोक्तक्रमेणौदारिकादिकायप्रयोगपरिणतद्रव्यद्वयंप्रपञ्चनीयं, कियबरं यावत्? इत्याह-'जाव सव्वट्ठसिद्धग'त्ति, एतच्चैवं-'जाव सव्वसिद्धअनुत्तरोववाइयकप्पातीतगवेमानियदेवपंचेदियकम्मासरीरकायप्पओगपरिणया किं पञ्जत्तसव्वट्ठसिद्धजावपरिणया अपजत्त सवठ्ठसिद्धजावपरिणयावा?,गोयमा! पज्जत्तसम्बठ्ठसिद्ध जाव परिणयावाअपज्जत्तसवठ्ठसिद्ध जावपरिणयावा?, अहवाएगे पञ्जत्तसव्वट्ठसिद्ध जाव परिणए एगेअपज्जत्त सव्वट्ठसिद्ध जाव परिणए'त्ति। “एवं वीससापरिणयाविति एवमिति-प्रयोगपरिणतद्रव्यद्वयवप्रत्येकविकल्पैद्विकसंयोगैश्च विश्रसापरिणते अपि द्रव्ये वर्णगन्धरसस्पर्शसंस्थानेषु पञ्चादिभेदेषु वाच्ये, कियडूरं यावत् ? इत्याह-'जाव अहवेगे'इत्यादि, अयंच पञ्चभेदसंस्थानस्य दशानां द्विकसंयोगानां दशम इति । ___ अथ द्रव्यत्रयं चिन्तयन्नाह-'तिनी' त्यादि, इह प्रयोगपरिणतादिपदत्रये एकत्वे विकल्पाः द्विकसंयोगे तुषट्, कथम् ?,आद्यस्यैकत्वे शेषयोः क्रमेण द्वित्वे द्वौ तथाऽऽद्यस्य द्वित्वे शेषयोः क्रमेणैकत्वेऽन्यौ द्वौ ४ तथा द्वितीयस्यैकत्वे तृतीयस्य च द्वित्वेऽन्यः ५ तथा द्वितीयस्य द्वित्वे तृतीयस्यचैकत्वेऽन्यः ६इत्येवंषट्, त्रिकयोगेत्वेकएवेत्येवंसर्वे दश,एवंमनःप्रयोगादिपदत्रयेऽपि, अतएवाह 'एवमेक्कगसंजोगो' इत्यादि, सत्यमनःप्रयोगादिनि तु चत्वारि पदानीत्यत एकत्वे चत्वारो द्विकसंयोगे तु द्वादश, कथम्?, आद्यस्यैकत्वेन शेषाणां त्रयाणां क्रमेणानेकत्वेन त्रयो लब्धाः, पुनरन्ये त्रय आद्यस्यानेकत्वेन शेषाणां त्रयाणां क्रमेणैकत्वेन ६, तथा द्वितीयस्यैकत्वेन शेषयोः क्रमेणानेकत्वेन द्वौ, पुनर्द्वितीयस्यानेकत्वेनशेषयोः क्रमेणैवैकत्वेन द्वावेव तृतीय चतुर्थःयोरेकत्वा Page #364 -------------------------------------------------------------------------- ________________ शतकं-८, वर्गः-, उद्देशकः-१ ३६१ नकेत्वाभ्यामेकः पुनर्विपर्ययेणैक इत्येवं द्वादश त्रिकयोगे तु चत्वार इत्येवं सर्वेऽपि विंशतिरिति सूत्रेतु कांश्चिदुपदर्य शेषानतिदेशतआह-‘एवं दुयासंजोगो'इत्यादि, 'एत्थवितहेव'त्ति अत्रापिद्रव्यत्रयाधिकारे तथैव वाच्यं सूत्रं यथा द्रव्यद्वयाधिरे उक्तं, तत्र च मनोवाक्कायप्रभेदतो यः प्रयोगपरिणामो मिश्रतापरिणामो वर्णादिभेदतश्च विश्रसापरिणाम उक्तः स इहापि वाच्य इति भावः, किमन्तं तत्सूत्रं वाच्यम् ? इत्याह-'जावे'त्यादि, इह च परिमण्डलादीनि पञ्च पदानि तेषु चैकत्वेपञ्च विकल्पाः द्विकसंयोगेतुविंशति, कथम्?,आद्यस्यैकत्वे शेषाणां च क्रमेणानेकत्वे तथाऽऽधस्यानेकत्वे शेषाणांतुक्रमेणैवैकत्वे एवं द्वितीयस्यैकत्वेऽनेकत्वेचशेषत्रयस्य चानेकवे एकत्वे च षट् तथा तृतीयस्यैकत्वेचद्वयोश्चानेकत्वे एकत्वेचचत्वारः तथा चतुर्थःस्यैकत्वेऽनेकत्वे च पञ्चमस्य चानेकवे एकत्वे च द्वावित्येवं सर्वेऽपि विंशतिः। त्रिकयोगे तु दश अत्रच अहवा एगे तंससंठाणे इत्यादिना त्रिकयोगानां दशमो दर्शित इति । ___ अथ द्रव्यचतुष्कमाश्रित्याह-'चत्तारि भंते !' इत्यादि, इह प्रयोगपरिणतादित्रये एकत्वे त्रयो द्विकसंयोगे तु नव, कथम्?, आद्यस्यैकत्वे द्वयोश्च क्रमेण त्रित्वे द्वौ, तथाऽऽद्यस्य द्वित्वे द्वयोरपिक्रमेणैव द्वित्वेऽन्यौ द्वौ, तथाऽऽद्यस्य त्रित्वे द्वयोश्च क्रमेणैवैकत्वेऽन्यौ द्वौ, तथा द्वितीयस्यैकत्वेऽन्यस्य त्रित्वे तथा द्वयोरपि द्वित्वे तथा द्वितीयस्य त्रित्वेऽन्यस्य चैकत्वे त्रयोऽन्ये इत्येवं सर्वेऽपि नव त्रययोगे तु त्रय एव भवन्तीत्येवं सर्वेऽपि पञ्चदश इति। 'जइ पओगपरिणया किं मणप्पओगे'त्यादिनाचोक्तशेषं द्रव्यचतुष्कप्रकरणमुपलक्षितं, तच पूर्वोक्तानुसारेण संस्थानसूत्रान्तमुचितभङ्गकोपेतं समस्तमध्येयमिति । अथ पञ्चादिद्रव्यप्रकरणान्यतिदेशतोदर्शयन्नाह-'एवं एएण'मित्यादि,एवंचाभिलापः-'पंचभंते! दव्वा किंपओगपरिणया ३?, गोयमा! पओगपरिणया ३ अहवा एगे पओगपरिणए चत्तारि मीसापरिणया' इत्यादि, इह च द्विकसंयोगे विकल्पा द्वादश, कथम् ?, एकं चत्वारि च १ द्वे त्रीनि च २ त्रीनि द्वे च ३ चत्वार्येकं च ३ इत्येवं चत्वारो विकल्पा द्रव्यपञ्चकमाश्रित्यैकत्र द्विकसंयोगे पदत्रयस्य त्रयो द्विकसंयोगास्ते च चतुर्भिर्गुनिता द्वादशेति, निकयोगे तु षट्, कथम्?, त्रीण्येकमेकं च १ एकं त्रीण्येकं च २ एकमेकं त्रीनि च ३ द्वे द्वे एकंच ४ द्वे एक द्वेच ५ एकं द्वे द्वे च ६ इत्येवं षट्, 'जाव दससंजोएणं ति इह यावत्करणाच्चतुष्कादिसंयोगाः सूचिताः, तत्रचद्रव्यपञ्चकापेक्षया सत्यमनप्रयोगादिषु चतुर्षु पदेषु द्विकत्रिकचतुष्कसंयोगा भवन्ति । तत्र च द्विकसंयोगाश्चतुर्विंशति २४, कथम् ?, चतुर्णां पदानां षट् द्विकसंयोगाः, तत्र चैकैकस्मिन्पूर्वोक्तक्रमेण चत्वारो विकल्पाः पन्नांच चतुर्भिगुणने (च) चतुर्विंशतिरिति, त्रिकसंयोगा अपि चतुर्विंशति, कंथम् ?, चतुर्णां पदानां त्रिकसंयोगाश्चत्वारः, एकैकस्मिन् पूर्वोक्तक्रमेण षड् विकल्पाः, चतुर्णां च षभिर्गुणने चतुर्विंशतिरिति, चतुष्कसंयोगे तु चत्वारः, कथम् ?, आदौ, द्वे त्रिषु चैकैकं १ तथा द्वितीयस्थाने द्वेशेषेषु चैकैकं २ तथा तृतीये स्थाने द्वेशेषेषु चैकैकं ३ तथा चतुर्थे द्वे शेषेषु चैकैकम् ४ इत्येवं चत्वार इति, एकेन्द्रियादिषु तु पञ्चसु पदेषु द्विकचतुष्कपञ्चकसंयोगा भवन्ति, तत्र च द्विकसंयोगाश्चत्वारिंशत् ।। ___कथम्?, पञ्चानांपदानां दशद्विकसंयोगा एकैकस्मिंश्चद्विकसंयोगेपूर्वोक्तक्रमेण चत्वारो Page #365 -------------------------------------------------------------------------- ________________ भगवतीअगसूत्रं ८/-19/३८७ विकल्पा दशानां च चतुर्भिर्गुणने चत्वारिंशदिति, त्रिकसंयोगे तुषष्टिः। कथम्?, पञ्चानांपदानांदश त्रिकसंयोगाः एकैकस्मिंश्च त्रिकसंयोगे पूर्वोक्तक्रमेण षड् विकल्पाः दशानां च षड्भिर्गुणने षष्टिरिति । चतुष्कसंयोगास्तु विंशतिः, कथम् ?, पञ्चानां पदानां तु चतुष्कसंयोगे पञ्च विकल्पा एकैकस्मिंश्च पूर्वोक्तक्रमेण चत्वारो भङ्गाः पञ्चानां चतुर्भिर्गुणने विंशतिरिति, पञ्चकसंयोगे त्वेक एवेति, एवषट्कादिसंयोगा अपि वाच्याः। __नवरंषट्कसंयोगआरम्भसत्यमनःप्रयोगादिपदान्याश्रित्यसप्तकसंयोगस्त्वौदारिकादिकायप्रयोगमाश्रित्य अष्टकसंयोगस्तु व्यन्तरभेदान् नवकसंयोगस्तु वेयकभेदान् दशकसंयोगस्तु भवनपतिभेदानाश्रित्य क्रियशरीरकायप्रयोगापेक्षयाव्यन्तरभेदान् नवकसंयोगस्तुप्रैवेयकभेदान् दशकसंयोगस्तु भवनपतिभेदानाश्रित्य वैक्रियशरीरकायप्रयोगापेक्षया समवसेयः, एकादशसंयोगस्तुसूत्रेनोक्तः, पूर्वोक्तपदेषुतस्यासम्भवात्, द्वादशसंयोगस्तु कल्पोपपन्नदेवभेदानाश्रित्य वैक्रियशरीर-कायप्रयोगापेक्षया वेति । “पवेसण तिनवमशतकसत्कतृतीयोद्देशके गाङ्गेयाभिधानानगारकृतनरकादिगतप्रवेशनविचारे, कियन्ति तदनुसारेण द्रव्यानि वाच्यानि? इत्याह-'जाव असंखेल्जेतिअसङ्खयातान्तनारकादिवक्तव्यताश्रयं हि तत्सूत्रम्, इह तु यो विशेषस्तमाह-'अनंता इत्यादि, एतेदेवाभिलापतो दर्शयन्नाह-'जाव अनंते' इत्यादि । अर्थतेषामेवाल्पबहुत्वं चिन्तयन्नाह मू. (३८८) एएसि णं भंते ! पोग्गलाणं पयोगपरिणयाणं मीसापरिणयाणं वीससापरिणयाण य कयरे २ हितोजाव विसेसाहियावा?, गोयमा! सव्वत्थोवा पोग्गला पयोगपरिणया मीसापरिणया अनंतगुणा वीससापरिणया अणन्तगुणा । सेवं भंते ! सेवं भंते ! ति॥ वृ. “एएसि ण'मित्यादि, 'सव्वत्थोव पुग्गला पओगपरिणय'त्ति कायादिरूतया, जीवपुद्गलसम्बन्धकालस्य स्तोकत्वात्, ‘मीसापरिणयाअनंतगुण'त्तिकायादिप्रयोगपरिणतेभ्यः सकाशान्मिश्रकपरिणताअनन्तगुणाः, यतः प्रयोगकृतमाकारमपरित्यजन्तोविश्रसया ये परिणामान्तरमुपागता मुक्तकडेवराद्यवयवरूपास्तेऽनन्तानन्ताः, विश्रसापरिणतास्तु तेभ्योऽप्यनन्तगुणाः, परमाण्वादीनां जीवाग्रहणप्रायोग्याणामप्यनन्तत्वादिति॥ शतक-८ उद्देशकः-१ समाप्तः - शतकं-८ उद्देशकः-३:वृ.प्रथमे पुद्गलपरिणाम उक्तो, द्वितीये तुस एवाशीविषद्वारेणोच्यते इत्येवंसम्बन्धस्यास्यादिसूत्रम् मू. (३८९) कतिविहा णं भंते ! आसीविसा पन्नत्ता ?, गोयमा ! दुविहा आसीविसा पन्नत्ता, तंजहा-जातिआसीविसा य कम्मआसीविसा य, जाइआसीविसा णं भंते ! कतिविहा पन्नत्ता ? गोयमा ! चउब्विहा पन्नत्ता, तंजहा-विच्छुयजातिआसीविसे मंडुक्कजातिआसीविसे उरगजातिआसीविसे मणुस्सजातिआसीविसे, Page #366 -------------------------------------------------------------------------- ________________ शतकं ८, वर्ग:-, उद्देशकः -२ विच्छुयजाति आसीविसस्स णं भंते! केवतिए विसए पन्नत्ते । गोयमा! पभूणंविच्छुयजातिआसीविसे अद्धभरहम्पमाणमेत्तं बोदिं विसेणं विसपरिगयं विसट्टमाणं पकरेत्तए, विसए से विसट्टयाए नो चेवणं संपत्तीए करेंसु वा करेति वा करिस्संति वा १, मंडुक्कजाति आसीविसपुच्छा, गोयमा ! पभू णं मंडुक्कजाति आसीविसे भरहप्पमाणमेत्तं बोदिं विसेणं विसपरिगयं सेसं तं चेव जाव करेस्संति वा २, एवं उरगजाति आसीविसस्सवि नवरं जंबुद्दीवप्पमाणमेत्तं बोदिं विसेणं विसपरिगयं सेसं तं चेव जाव करेस्संति वा ३, मणुस्सजाति- आसीविसस्सवि एवं चेव नवरं समयखेत्तप्यमाणमेत्तं बोदिं विसेण विसपरिगयं सेसं तं चैव जाव करेस्संति वा ४ | ३६३ जइ कम्मआसीविसे किं नेरइयकम्मआसीविसे तिरिक्खजोनियकम्मआसीविसे मणुस्सकम्मआसीविसे देवकम्मासीविसे ?, गोयमा ! नो नेरइयकम्मासीविसे तिरिक्खजोनियकम्मासीविसेवि मणुस्सकम्मा० देवकम्मासी०, जइ तिरिक्खजोनियकम्मासीविसे किं एगिंदियतिरिक्खजोनियकम्मसीविसे जावं नो चउरिदियतिरिक्खजोनियकम्मासीविसे पंचिंदियतिरिक्खजोनियकम्मासीविसे, जइ पंचिंदियतिरिक्खजोनियजावकम्मासीविसे किं संमुच्छिम पंचेंदियतिरिक्खजोनियजावकम्मासीविसे गव्भवक्कंतिपंचिंदियतिरिक्खजोनियक्मासीविसे ?, एवं जहा वेउव्वियसरीरस्स भेदो जाव पञ्चत्तासंखेज्जवासाउयगब्भवक्कतियपंचिंदियतिरिक्खजोनियकम्मासीविसे नो अपज्जत्तासंखेज्जवासाउयजावकम्मसीविसे । जइ मणुस्सकम्मासीविसे किं संमुच्छि मणुस्सकम्मासीविसे गव्भवक्कंतियमणुस्सकम्मासीविसे ?, गोयमा ! नो संमुच्छिममणुस्सकम्मासीविसे गब्भवक्कंतियमणुस्सकम्मासीविसे एवं जहा वेउव्वियसरीरं जाव पज्जत्तासंखेज्जवासाउयकम्पभूमगगब्भवक्कंतियमनूसकम्मासीविसे नो अपजत्ता जाव कम्मसीविसे । जइ देवकम्मासीविसे किं भवणवासीदेवकम्मासीविसे जाव वेमानियदेवकम्मासीविसे गोयमा ! भवणवासीदेवकम्मासीविसे वाणमंतर० जोतिसिय० वैमानियदेवकम्मासीविसे, जइ भवणवासिदेवकम्मासीविसे से किं असुरकुमारभवणवासिदेवकम्मासीविसे जाव थनियकुमार जाव कम्मासीविसे ?, गोयमा ! असुरकुमारभवणवासिदेवकम्मासीविसेवि जाव धनियकुमारआसीविसेवि, जइ असुरकुमार जाव कम्मासीविसे किं पञ्जत्त असुरकुमार जाव कम्मासीविसे अपजत असुरकुमारभवणवासिकम्मासीविसे? गोयमा ! नो पजत्त असुरकुमार जान कम्पासीविसे अपजत असुरकुमार भवणवासिकम्मासीविसे एवं थनियकुमाराणं, जइ वाणमंतर देवकम्मासीविसे किं पिसायवाणमंतर० एवं सव्वेसिंपि अपजत्तगाणं, जोइसियाणं सव्वेसिं अपजत्तगाणं । जइ वेमानियदेवकम्मासीविसे किं कप्पोवगवेमानियदेवकम्मसीविसे कप्पातीयेमानियदेवकम्मासीविसे ?, गोयमा ! कप्पोवगवेमानियदेवकम्मासीविसे नो कप्पातीयवेमानियदेव जाव कम्मासीविसे, जइ कप्पोवगवेमानियदेवकम्मासीविसे किं सोहम्मकप्पोव० जाव कम्मासीविसे अच्चुयकप्पो वा जाव कम्मासीविसे ?, गोयमा ! सोहम्मकप्पोवगवेमानियदेवकम्मासीविसेवि जाव सहस्सारकप्पोवगवेमानियदेवकम्मासीविसे, नो आणयकप्पोवग जाव नो अच्चुयकप्पोवगवेमानियदेव० । जइ सोहम्मकम्पोवग जाव कम्मासीविसे किं पज्जत्तसोहम्मकप्पोवगवेमानिय० अप्पज्जत्तग Page #367 -------------------------------------------------------------------------- ________________ ३६४ भगवती अङ्गसूत्रं ८/-/२/३८९ सोहम्मग० ?, गोयमा ! नो पजत्त सोहम्मकप्पोवगवेमानिय० अपजत्त सोहम्ववगवेमानियदेवकम्मासीविसे, एवं जाव नो पज्रत्तासहस्सारकप्पोवगवेमानिय जाव कम्मासीविसे, अपजत्त सहस्सार- कप्पोवगजावकम्मासीविसे ॥ वृ. 'कइविहे 'त्यादि, 'आसिवस'त्ति आशीविषाः दंष्ट्राविषाः 'जाइआसीविस' त्ति जात्याजन्मनाऽऽशीविषाजात्याशीविषाः 'कम्मआसीव्वित्ति कर्म्मणा-क्रियया शापादिनोपघातकरणेनाशीविषाः कर्माशीविषाः, तत्र पञ्चेन्द्रियतिर्यञ्चो मनुष्याश्च कर्माशीविष पर्याप्तका एव, एते हि तपश्चरणानुष्ठानतोऽन्यतो वा गुणतः खल्वाशीविषा भवन्ति, शापप्रदानेनैव व्यापादयन्तीत्यथ एते चाशीविषलब्भिस्वभावात् सहस्रारान्तदेवेष्वेवोत्पद्यन्ते, देवास्त्वेत एव ये देवत्वेनोत्पन्नास्तेऽपर्याप्तकावस्थायामनुस्तभवतया कर्म्माशीविषा इति उक्तञ्च शब्दार्थः भेदसम्भवादि भाष्यकारेण ॥ १ ॥ "आसीदाढा तग्गयमहाविसाऽऽसीवित्त दुविहभेया । ते कम्मजाइएण नेगहा चउविहविगप्पा ।।" ‘केवइए’त्ति कियान् ‘विसए' त्ति गोचरो विषयस्तेति गम्यम् 'अद्धभरहप्पमाणमेत्तं ति अर्द्ध भरतस्य यत् प्रमाणं सातिरेकत्रिषष्ट्यधिकयोजनशतद्वयलक्षणं तदेव मात्रा-प्रमाणं यस्याः सा तथा तां 'बोदिं' त तनुं 'विसेणं' ति विषेण स्वकीयाशीप्रभवेण करणभूतेन 'विसपरिगयं' ति विषं भावप्रधानत्वान्निर्देशस्य विषतां परिगता प्राप्ता विषपरिगताऽतस्ताम्, अतएव 'विसट्टमाणि ति विकसन्ती-विदलन्ती 'करेत्तए' त्ति कर्तु 'विसए से 'त्ति गोचरोऽसौ, अथवा 'से' तस्य वृश्चिकस्य 'विसट्टयाए' त्ति विषमेवार्थो विषाष्टनसद्भावस्तत्ता तस्या विषार्थः तायाः विषत्वस्य तस्यां वा 'नो नैवेत्यर्थः 'संपत्तीए "त्ति संपत्त्या एवंविधबोन्दिसंप्राप्तिद्वारेण 'करिंसु'त्ति अकार्षुर्वृश्चिका इति गम्यते, इह चैकवचनप्रक्रमेऽपि बहुवचननिर्देशो वृश्चिकाशीविषाणां बहुत्वज्ञापनष्टम्, एवं कुर्व्वन्ति करिष्यन्तीत्यपि, त्रिकालनिर्देशश्चामीषां त्रैकालिकत्वज्ञापनार्थः, 'समयक्खेत्त' ति 'समयक्षेत्रं' मनुष्यक्षेत्रम् । ' एवं जहावेउच्चियसरीरस्स भेउ'त्ति यथा वैक्रियं भणता जीवभेदो भनितस्तथेहापि वाच्योऽसावित्यर्थः, स - "गोयमा ! नो संमुच्छिमपंचिंदियतिरिक्खजोनियकम्मासी विसे गब्भवकंतियपंचिंदियतिरिक्खजोनियकम्मासीविसे, गब्भवक्कतियपंचिंदियतिरिक्ख जोनियकम्मासीविसे किं संखेज्जवासाउयगब्भवक्कंतिय पंचिंदियतिरिक्खजोनियकम्मासविसे असंखेजवासाउय जाव कम्मासीविसे?, गोयमा ! संखेज्जवासाउय जाव कम्मासीविसे नो असंखेज्जवासाउय जाव कम्मासीविसे, जइ संखेज्ज जाव कम्मासीविसे किं पञ्जत्तसंखेज जाव कम्मासीविसे अपजत्तसंखेज जाव कम्मासीविसे?, गोयमा !' शेषं लिखितमेवास्ति ॥ एतचोक्तं वस्तु अज्ञानो न जानाति, ज्ञान्यपि कश्चिद्दश वस्तूनि कथञ्चिन्न जानातीति दर्शयन्नाह - मू. (३९०) दस ठाणाई छउमत्थे सव्वभावेणं न जाणइ न पासइ, तंजहा-धम्मत्थिकायं १ अधम्मत्थिकार्य २ आगासत्धिकायं जीवं असरीरपडिबद्धं ४ परमाणुपोग्गलं ५ सद्दं ६ गंध ७ वातं ८ अयं जिणे भविस्सइ वान वा भविस्सइ ९ अयं सव्यदुक्खाण अंतं करेस्सति वा न वा Page #368 -------------------------------------------------------------------------- ________________ शतकं-८, वर्ग:-, उद्देशकः-२ ३६५ करेस्सइ १०॥ एयानि चेव उप्पननाणदंसणघरे अरहा जिणे केवली सव्वभावेणं जाणइ पासइ, तंजहाधम्मत्थिकायं जाव करेस्संति वा न वा करेस्संति । वृ. 'दसे'त्यादि, स्थानानि वस्तूनिगुणपर्यायाश्रितत्वात, छद्मस्थ इहावध्याधतिशयविकलो गृह्यते, अन्यथाऽमूर्त्तत्वेन धर्मास्तिकायादीनजानन्नपि परमाण्वादिजानात्येवासी, मूर्तत्वात्तस्य, समस्तमूर्तविषयत्वाचावधिविशेषस्य। अथ सर्वभावेनेत्युक्तं ततश्च तत् कथञ्चितानन्नप्यनन्तपर्यायतया न जानातीति, सत्यं, केवलमेवं दशेति सङ्ख्यानियमो व्यर्थः स्यात्, घटादीनां सुबहूनामर्थानामकेवलिना सर्वपर्यायतया ज्ञातुमशक्यत्वात्, सर्वभावेन च साक्षात्कारेण-चक्षुप्रत्यक्षेणेतिहृदयं, श्रुतज्ञानादिना त्वसाक्षात्कारेण जानात्यपि। 'जीवं असरीरपडिवद्धं'तिदेहविमुक्तं सिद्धमित्यर्थः, ‘परमाणुपुग्गलं'ति परमाणुश्चासौ पुद्गलश्चेति, उपलक्षणमेतत्तेन द्वयणुकादिकमपि कश्चिन्नजानातीति, अयमिति-प्रत्यक्षः कोऽपि प्राणी जिनो-वीतरागो भविष्यति न वा भविष्यतीति नवमम् ९ 'अय'मित्यादि च दशमम् । ___ उक्तव्यतिरेकमाह-'एयाणी'त्यादि, 'सव्वभावेणं जाणइत्ति सर्वभावेन साक्षात्कारेण जानाति केवलज्ञानेनेति हृदयम् ।। जानातीत्युक्तमतो ज्ञानसूत्रम् .मू. (३९१) कतिविहे णं भंते ! नाणे पन्नत्ते?, गोयमा ! पंचविहे नाणे पन्नत्ते, तंजहाआभिनिबोहियनाणे सुयनाणे ओहिनाणे मणपज्जवनाणे केवलनाणे। से किं तं आभिनिबोहियनाणे?, आभिनिबोहियनाणे चउबिहे पन्नत्ते, तंजहा-उग्गहो ईहा अवाओ धारणा, एवं जहा रायप्पसेणइए नाणाणं भेदो तहेव इहवि भानियव्वो जाव सेतं केवलनाणे। ___अन्नाणेणंभंते! कतिविहे पन्नते?, गोयमा! तिविहे पन्नत्ते, तंजहामइअन्नाणे सुयअन्नाणे विभंगनाणे। से किंतं मइअन्नाणे?, २ चउब्बिहे पन्नत्ते, तंजहा-उग्गहो जावधारणा । से किंतं उग्गहे १ दुविहे पन्नत्ते तंजहा-अत्थोग्गहे य वंजणोग्गहे य, एवं जहेव आभिनिबोहियनाणं तहेव, नवरं एगट्ठियवलं जाव नोइंदियधारणा, सेत्तं धारणा, सेत्तं मइअन्नाणे। से किं तं सुयअन्नाणे?, २ जं इमं अन्नानिएहि मिच्छद्दिडिएहिं जहा नंदीए जाव चत्तारि वेदा संवोवंगा, सेत्तं सुयअन्नाणे। ___ से किं तं विभंगनाणे ?, २ अनेगविहे पन्नत्ते तंजहा-गामसंठिए नगरसंठिए जाव संनिवेससंठिए दीवसंठिए समुद्दसंठिए वाससंठिए वासहरसंठिए पव्वयसंठिए रुक्खसंठिए थूभसंठए हयसंठिए गयसंठिए नरसंठिए किंनरसंठिए किंपुरिसंठिए महारगगंधव्वसंठिए उसभसंठिए पसुपसयविहगवानरणाणासंठाणसंठिए पन्नते। जीवा णं भंते ! किं नाणी अन्नाणी?, गोयमा ! जीवा नाणीवि अन्नाणीवि, जे नाणी ते अत्थेगतिया दुनाणी अत्थेगतिया तिन्नाणी अत्थेगतिया चउनाणी अत्थेगतिया एगनाणीजे दुन्नाणी तेआभिनिबोहियनाणी य सुयनाणी य जे तिन्नाणी ते आभिनिबोहियनाणी सुयनाणी ओहिनाणी For Page #369 -------------------------------------------------------------------------- ________________ ३६६ भगवतीअगसूत्रं ८/-२/३९१ अहवा आभिनिबोहियनाणी सुयनाणी मणपञ्जवनाणी जे चउनाणी ते आभिनिबोहियनाणी सुयनाणी ओहिनाणी मणपञ्जवनाणीजेएगनाणी नियणा केवलनाणी, जे अन्नाणी ते अत्यंगतिया दुअन्नाणी अत्थेगतिया तिअन्नाणीजे दुअन्नाणी ते मइअन्नाणी य सुयअन्नाणी यजे तियअन्नाणी ते मइअन्नाणी सुयअन्नाणी विभंगनाणी।। नेरइयाणं भंते! किं नाणी अन्नाणी?, गोयमा! नानिवि अन्नाणीवि, जे नाणी ते नियमा तिनाणी, तंजहा-आभिनिबोहि० सुयना० ओहिना० जे अन्नाणी ते अत्थेगतिया दुअन्नाणी अत्थेगतिया तिअन्नाणी, एवं तिनि अन्नाणानि भयणाए। असुरकुमाराणं भंते! किं नाणी अन्नाणी?, जहेव नैरइया तहेव तिन्नि नाणानि नियमा, तिनि अन्नाणानि भयणाए, एवंजाव थनियकु०। पुढविक्काइया णं भंते! किं नाणी अन्नाणी?, गोयमा! नो नाणी अन्नाणी, जे अन्नाणी ते नियमा दुअन्नाणी-मइअन्नाणी य सुयअन्ना०, एवं जाव वणस्सइका०। बेइंदियाणं पुच्छा, गोयमा ! नाणीवि अन्नाणीवि, जे नाणी ते नियमा दुब्राणी, तंजहाआभिनिबोहियनाणी य सुयनाणी य, जे अन्नाणी ते नियमा दुअन्नाणी आभिनिबोहियअन्नाणी सुयअन्नाणी, एवं तेइंदियचउरिदियावि, पंचिंदियतिरिक्खजो० पुच्छा, गोयमा! नाणीविअन्नाणीवि, जे नाणी ते अत्थे० दुन्नाणी अत्थे० तिन्ना० एवं तिन्नि नाणानि तिन्नि अन्नाणानि य भयणाए। मणुस्सा जहा जीवा तहेव पंच नाणानि तिन्नि अन्नाणानि भयणाए। वाणमंत० जहा ने० जोइसियवेमानियणं तिन्नि नाणा तिन्नि अन्नाणा नियमा। सिद्धाणं भंते ! पुच्छा, गोयमा! नाणी नो अन्नाणी, नियमा एगनाणी केवलनाणी। वृतत्रच आभिनिबोहियनाणेत्तिअर्थाभिमुखोऽविपर्ययरूपत्वात्नियतोऽसंशयरूपत्वाद्बोधः-संवेदनमभिनिबोधः स एव स्वार्थिःकेकप्रत्ययोपादानादाभिनिबोधिकं ज्ञातिञ्जयतेवाऽनेनेति ज्ञानम्, आभिनिबोधिकंचतानंचेति आभिनिबोधिकज्ञानम् इन्द्रियानिन्द्रियनिमित्तो बोधइति। “सुयनाणेत्तिश्रूयतेतदिति श्रुतं-शब्दः स एव ज्ञानं भावश्रुतकारणत्वात् कारणे कार्योपचारात श्रुतज्ञानं, श्रुताद्वा-शब्दातूज्ञानं श्रुतज्ञानम्-इन्द्रियमनोनिमित्तः श्रुतग्रन्थानुसारी बोधइति। 'ओहिनाणे'त्तिअवधीयते-अधोऽधो विस्तृतंवस्तुपरिच्छिद्यतेऽनेनेत्यवधिसएवज्ञानम् अवधिना वा-मर्यादया मूर्त्तद्रव्याण्येव जानाति नेतराणीति व्यवस्थया ज्ञानमवधिज्ञानं । 'मनपज्जवणाणे'त्तिमनसोमन्यमानमनोद्रव्याणांपर्यवः-परिच्छेदोमनःपर्ययःसएव ज्ञानं मनःपर्यवज्ञानं मनःपर्यायाणां वा-तदवस्थाविशेषाणां ज्ञानं मनःपर्यायज्ञानम् । 'केवलनाणेत्ति केवलमेकंमत्यादिज्ञाननिरपेक्षत्वात् शुद्धवाआवरणमलकलङ्करहितत्वात् सकलं वा-तत्प्रथमतयैवाशेषतदावरणाभावतः सम्पूर्णोत्पत्तेः असाधारणं वाऽनन्यसध्शत्वात् अनन्तं वा ज्ञेयानन्तत्वात् यथाथऽवस्थिताशेषभूतभवद्भाविभावस्वभावावभासीति भावना तच तत् ज्ञानं चेति केवलज्ञानम्। 'उग्गहो'त्तिसामान्यार्थःस्य-अशेषविशेषनिरपेक्षस्यानिरदेश्यस्य रूपादे-अवइति-प्रथमतो ग्रहणं-परिच्छेदनमवग्रहः 'ईह'त्ति सदर्थःविशेषालोचनमीहा अवाओ'त्ति प्रक्रान्तार्थःविनिश्चयोऽवायः 'धारणे ति अवगतार्थःविशेषधरणं धारणा ‘एवं जहे'त्यादि, 'एवम्' उक्तक्रमण Page #370 -------------------------------------------------------------------------- ________________ शतकं-८, वर्ग:-, उद्देशकः-२ ३६७ यथा राजप्रश्नकृते द्वितीयोपाङ्गे ज्ञानानां भेदो भनितस्तथैवेहापि भनितव्यः, सचैवम् "से किं तं उग्गहे?, उग्गहे दुविहे पन्नत्ते, तंजहा-अत्थोग्गहे यवंजणोग्गहेय इत्यादिरिति, यच्च वाचनान्तरे श्रुतज्ञानाधिकारे यथा नन्द्यामङ्गप्ररूपणेत्यभिधाय 'जाव भवियअभविया तत्तो सिद्धा असिद्धा येत्युक्तं तस्यायमर्थः-श्रुतज्ञानसूत्रावसाने किल नन्द्यां श्रुतविषयं दर्शयतेदमभिहितम्-'इच्चेयंमिदुवालसंगे गनिपिड अनंता भावा अनंता अभावाजाव अनंता भवसिद्धिया अनंता अभवसिद्धिया अनंता सिद्धाअनंताअसिद्धा पन्नत्ते'ति, अस्यच सूत्रस्य या सङ्गहगाथा॥१॥ "भावमभावा हेऊमहेउ कारणमकारणा जीवा। अजीव भवियाऽभविया तत्तो सिद्धा असिद्धाय ।।" इत्येवंरूपातस्याः खण्डमिदमेतदन्तं श्रुतज्ञानसूत्रमिहाध्येयमिति ॥ज्ञानविपर्ययस्त्वज्ञानमिति तत्सूत्रम्-तत्रच 'अन्नाणेत्ति नञः कुत्सार्थःत्वात् कुत्सितं ज्ञानमज्ञानं, कुत्सितत्वं च मिथ्यात्वसंवलितत्वात्, उक्चञ्च॥१॥ "अविसेसिया मइच्चिय सम्मद्दिष्ट्ठिस्स सा मइन्नाणं । मइअन्नाणं मिच्छद्दिहिस्स सुयंपिएमेव ।।" 'चिभंगनाणे' त्तिविरुद्धाभङ्गा-वस्तुविकल्पायस्मिंस्तद्विभङ्गतच्चतज्ज्ञानंच अथवा विरूपो भङ्गः-अवधिभेदो विमङ्गः सचासौ ज्ञानं चेति विभङ्गज्ञानम्, इहचकुत्सा विभङ्गशब्देनैव गमितेति न ज्ञानशब्दो नञा विशेषितः। 'अत्थोग्गहेय'त्तिअर्थ्यत इत्यर्थःस्तस्यावग्रहःअर्थावग्रहः-सकलविशेषनिरपेक्षानिर्देश्यार्थःग्रहणमेकसामयिकमितिभावार्थः, 'वंजणोग्गहे यत्तिव्यज्यतेऽनेनार्थः प्रदीपेनेवघटइतिव्यञ्जनं तचोपकरणेन्द्रियं शब्दादिपरणतद्रव्यसङ्घातोवा, ततश्च व्यञ्जनेन-उपकरणेन्द्रियेण व्यञ्जनानांवाशब्दादिपरिणतद्रव्याणाभवग्रहो व्यञ्जनावग्रहः, अत्रार्थावग्रहस्य सुलक्ष्यत्वात् सकलेन्द्रियारथव्यापकत्वाच्च प्रथममुपन्यासः, “एवंजेहेव'त्यादि, यथैवाभिनिबोधिकज्ञानमधीतं तथैव मत्यज्ञानमप्यध्येयं, तच्चैवम्-1 _ 'से किंतंबंजणोग्गहे ?,२ चउबिहे पत्रत्ते, तंजहा-सोइंदियवंजणोग्गहेधाणिदियवंजजोग्गहे जिभिदियवंजणोग्गहे फार्सिदियवंजणोग्गहे' इत्यादि, यश्चेह विशेषस्तमाह-'नवरं एगठियवनं ति इहाभिनिबोधिकज्ञाने' 'उग्गिण्हणया अवधारणया सवणया अवलंबणया मेहे त्यादीनि पञ्च पञ्चैकार्थिःकान्यवग्रहादीनामधीतानि, मत्यज्ञानेतुन तान्यध्येयानीति भावः, 'जाव नोइंदियधारण'त्ति इदमन्त्यपदं यावदित्यर्थः । इमंअनानिएहितियदिदम् अज्ञानिकैः निनिः, तत्राल्पज्ञानभावादधनवदशीलवद्वा सम्यग्दृष्टयोऽप्यज्ञानिकाः प्रोच्यन्तेऽतएवाह-मिथ्याष्टिभिः, 'जहानंदीए'त्ति, तत्रैवमेतत्सूत्रम्'सच्छंदबुद्धिमइविगप्पियं तंजहा-भारहं रामायण'मित्यादि, तत्रावग्रहेहे बुद्धिः अवायधारणेच मतिः, स्वच्छन्देन-स्वाभिप्रायेण तत्त्वतः सर्वज्ञप्रणीतार्थानुसारमन्तरेण बुद्धिमतिभ्यां विकल्पितं स्वच्छन्दबुद्धिमतिविकल्पितं-स्वबुद्धिकल्पनाशिल्पनिर्मितमित्यर्थः 'चत्तारिय वेय'त्ति नाम ऋक् यजुः अथर्वा चेति 'संगोवंग'त्ति इहाङ्गानि-शिक्षादीनि षट् उपाङ्गानि च-तद्वयाख्यानरूपानि 'गामसंठिए'त्तिग्रामालम्बनत्वाद्ग्रामाकारम्, एवमन्यान्यपि, नवरं वाससंठिए'त्ति भरतादिवर्षा Page #371 -------------------------------------------------------------------------- ________________ ३६८ भगवतीअङ्गसूत्रं ८/-/२/३९१ कारं 'वासहरसंठिए'त्ति हिमवदादिवर्षधरपर्वताकारं 'हयसंठिए अश्वाकारं, पसय'त्ति पसयसंठिए, तत्र पसयः-आटव्यो द्विखुरश्चतुष्पदविशेषः, एवं च नानाविधसंस्थानसंस्थितमिति । अनन्तरं ज्ञानान्यज्ञानानि चोक्तानि, अथ ज्ञानिनोऽज्ञानिनश्च निरूपयन्नाह-'जीवा णं भंते' इत्यादि, इह च नारकाधिकारे 'जेनाणी तेनियमातिन्नाणी तिसम्यग्दृष्टिनारकाणां भवप्रत्ययमवधिज्ञानमस्तीतिकृत्वाते नियमात्रिज्ञानिनः, जे अन्नाणे अत्येगतिया दुअन्नाणीअत्थेगतिया तिअन्नाणी'ति, कथम्?, उच्यते, असज्ज्ञिनः सन्तो ये नारकेषूत्पद्यन्ते तेषामपर्याप्तकावस्थायां विभङ्गाभावाद्यमेवाज्ञानद्वयमितितेद्वयज्ञानिनःयेतुमिथ्याष्टिसज्ज्ञिभ्यउत्पद्यन्त तेषां भवप्रत्ययो भवप्रत्ययो विभङ्गो भवतीति ते त्र्यज्ञानिनः । एतदेव निगमनयन्नाह एवं तिन्निअन्नाणानि भयणाए'त्ति । 'बेइंदियाण मित्यादि, द्वीन्द्रियाः केचित् ज्ञानिनोऽपि सास्वादनसम्यगदर्शनभावेनापर्याप्तकावस्थायां भवन्तीत्यत उच्यते 'नाणीवि अन्नाणीवित्ति। __ अनन्तरं जीवादिषु षड्विंशतिपदेषु ज्ञान्यज्ञानिनश्चिन्तिताः, अथ तान्येव गतीन्द्रियकायादिद्वारेष चिन्तयन्नाह मू. (३९२) निरयगइयाणं भंते! जीवा किं नाणी अन्नाणी?, गोयमा! नाणीवि अन्नाणीवि, तिनि नाणाई नियमा तिनि अन्नाणाईभयणाए । तिरियगइया णं भंते ! जीवा किं नाणी अन्नाणी?, गोयमा! दो नाणा दो अन्नाणा नियमा । मणुस्सगइया णं भंते ! जीवा किं नाणी अन्नाणी?, गोयमा! तिन्नि नाणाइंभयणाए दो अन्नाणाई नियमा, देवगतिया जहा निरयगतिय सद्धगतिया णं भंते! जहा सिद्धा। सइंदियाणं भंते ! जीवा किं नाणी अन्नाणी?, गोयमा! चत्तारि नाणाइं तिनि अनाणाई भयणाए। एगिदिया गंभंते! जीवा किंनाणी०?,जहा पुढविकाइया बेइंदियतेइंदिनउरिदियाणं दो नाणा दो अन्नाणा वा नियमा। पंचिंदियाजहा सइंदिया।अनिंदियाणंभंते! जीवा किं नाणी०?, जहा सिद्धा। सकाइया णं भंते! जीवा किं नाणी अन्नाणी?, गोयमा! पंच नाणाणी तिनि अन्नाणाई भयणाए । पुढविकाइया जाव वणस्सइकाइया नो नाणी अन्नाणी नियमा दुअन्नाणी, तंजहामतिनाणी य सुयअन्नाणी य, तसकाइया जहा सकाइया । अकाइया णं भंते! जीवा किं नाणी० जहा सिद्धा३॥ सुहुमा भंते! जीवा किं नाणी०? जहा पुढविकाइया । बादराणं भंते! जीवा किं नाणी०? जहा सकद्धवा। नोसहमानोबादराणं भंते! जीवा० जहा सिद्धा४॥ पजत्ता णं भंते ! जीवा किं नाणी०?, जहा सकाइया । पञ्जत्ता णं भंते ! नेरइया किं नाणी०?, तिन्निनाणा तिनि अन्नाणा नियमाजहानेरइए एवंजाव थनियकुमारा | पुढविकाइया जहा एगिदिया, एवं जाव चउरिदिया। पजत्ता णं भंते ! पंचिंदियतिरेक्खजोनिया किं नाणी अन्नाणी?, तिन्नि नाणा तिन्नि अन्नाणा भयणाए। मणुस्सा जहा सकाइया । वाणमंतरा जोइसिया वेमानिया जहा नेरइया। __ अपजत्ताणंभंते ! जीवा किं नाणी०२?, तिनि नाणा तिन्नि अन्नाणा भयणाए। अपनत्ता णं भंते ! नेरतिया किं नाणी अन्नाणी?, तिन्नि नाणा नियमा तिन्नि अन्नणा भयणाए, एवं जाव Page #372 -------------------------------------------------------------------------- ________________ शतकं - ८, वर्ग:-, उद्देशकः - २ ३६९ धणियकुमारा । पुढविक्काइया जाव वणस्सइकाइया जहा एगिंदिया। बेदियाण पुच्छा, दो नाणा दो अन्नाणा नियमा, एवं जाव पंचिंदियतिरिक्खजोनियाणं । अपजत्तगा णं भंते ! मणुस्सा किं नाणी अन्नाणी ?, तिन्निनाणाई भयणाए दो अन्नाणाइं नियमा, वाणमंतरा जहा नेरइया, अम्पजत्तगा जोइसियवेमानिया णं तिन्नि नाणा तिन्नि अन्नाणा नियमा। नो पञ्जत्तगा नो अपजत्तगा णं भंते! जीवा किं नाणी० ?, जहा सिद्धा ५ । निरयभवत्था णं भंते! जीवा किं नाणी अन्नाणी ?, जहा निरयगतिया । तिरियभवत्था णं भंते! जीवा किं नाणी अन्नाणी ?, तिन्नि नाणा तिन्नि अन्नाणा भयणाए। मणुस्सभवत्या णं० जहा सकाइया । देवभवत्था णं भंते! जहा निरयभवत्था । अभवत्था जहा सिद्धा । भवसिद्धिया णं भंते! जीवा किं नाणी० ?, जहा सकाइया, अभवसिद्धियाणं पुच्छा, गोयमा ! नो नाणी अन्नाणी तिन्नि अन्नाणाई भयणाए। नोभवसिद्धियानो अभवसिद्धिया गं भंते जीवा० जहा सिद्धाधा ७ । सन्नीणं पुच्छा जहा सइंदिया, असन्नी जहा बेइंदिया, नोसन्नीनो असन्नी जहा सिद्धा ८ ॥ वृ. 'निरयगइया णं' मित्यादि, गत्यादिद्वारानि चैतानि 119 11 “गइइंदिए य काए सुहमे पज्जत्तए भवत्ये य । भवसिद्धिए य सन्नी लद्धी उवओग जोगे य ।। लेसा कसाय वेए आहारे नाणगोयरे काले । अंतर अप्पबहुयं च पज्जवा चेह दाराई ॥" ॥२॥ तत्र च निरये गति गमनं येषां ते निरयगतिकास्तेषाम्, इह च सम्यग्दृष्टयो मिध्यादृष्टो वा ज्ञानिनोऽज्ञानिनो वा ये पञ्चेन्द्रियतिर्यग्मनुष्येभ्यो नरके उत्पत्तुकामा अन्तरगतौ वर्त्तन्ते ते निरयगतिका विवक्षिताः, एतत्प्रयोजनत्वाद्गतिग्रहणस्येति, तिन्नि नाणाइं नियम' त्ति अवधेर्भवप्रत्ययत्वेनान्तरगतावपि भावात् 'तिन्नि अन्नाणाइं भयणाए 'ति असञ्ज्ञिनां नरके गच्छतां द्वे अज्ञाने अपर्याप्तकत्वे विभङ्गस्याभावात् सञ्ज्ञिनां तु मिथ्याध्ष्टीनां त्रीण्यज्ञानानि भवप्रत्ययविभङ्गस्य सद्भावाद् अतस्त्रीण्यज्ञानानि भजनयेत्युच्यत इति । 'तिरियगइया णं' ति तिर्यक्षु गतिः गमनं येषां ते तिर्यग्गतिकास्तेषां तदपान्तरालवर्त्तिनां 'दो नाण' त्ति सम्यग्धष्टयो ह्यवधिज्ञाने प्रपतिते एव तिर्यक्षु गच्छन्ति तेन तेषां द्वे एव ज्ञाने 'दो अन्नाणे ति मिथ्याध्ष्टयोऽपि हि विभङ्गज्ञाने प्रतिपतिते एवं तिर्यक्षु गच्छन्ति तेन तेषां द्वे अज्ञाने इति । 'भणुस्सगइयाण' मित्यादौ, 'तिन्नि नाणाइं भयणाए 'त्ति मनुष्यगतौ हि गच्छन्तः केचिज्ञानिनोऽवधिना सहैव गच्छन्ति तीर्थः करवत् केचिच्च तद्विमुच्य तेषां त्रीनि वा द्वे वा ज्ञाने स्वातामिति, ये पुनरज्ञानिनो मनुष्यगतावुत्पत्तुकामास्तेषां प्रतिपतित एव विभङ्गे तत्रोत्पत्ति स्यादित्यत उक्तं 'दो अन्नाणाई नियम' त्ति । 'देवगइया जहा निरयगइय'त्ति देवगती ये ज्ञानिनो यातुकामास्तेषामवधिर्भवप्रत्ययो देवायुःप्रथमसमय एवोत्पद्यतेऽतस्तेषां नारकाणामिवोच्यते, 'तिन्नि नाणाई नियम'त्ति, ये त्वज्ञानिनस्तेऽसञ्ज्ञिभ्य उत्पद्यमाना द्वयज्ञानिनः, अपर्याप्तकत्वे विभङ्गस्याभावात् सञ्ज्ञिभ्य 5 24 Page #373 -------------------------------------------------------------------------- ________________ ३७० भगवतीअगसूत्रं ८/-/२/३९२ उत्पद्यमानास्त्वज्ञानिनो भवप्रत्ययविभङ्गस्य सद्भावाद् अतस्तेषां नारकाणाविमोच्यते-'तिन्न अन्नाणाइंभयणाएत्ति। सिद्धिगइयाण'मित्यादि, यथा सिद्धाः केवलज्ञानिन एव एवं सिद्धिगतिका अपि वाच्या इति भावः, यद्यपि च सिद्धाना सिद्धिगतिकानां चान्तरगत्यभावान विशेषोऽस्ति तथाऽपीहगतिद्वारबलायातत्वात्त दर्शिताः, एवंद्वारान्तरेष्वपि परस्परान्तर्भावेऽपितत्तद्विशेषापेक्षयाऽपौनरुक्त्यं भावनीयमिति ।। __ अथेन्द्रियद्वारे 'सइंदिये'त्यादि, सेन्द्रियाः' इन्द्रियोपयोगवन्तस्तेच ज्ञानिनोऽज्ञानिनश्च, तत्र ज्ञानिनां चत्वारि ज्ञानानि भजनया स्यात् द्वे स्यात् त्रीणी स्याञ्चत्वारि, केवलज्ञानं तु नास्ति तेषाम्, अतीन्द्रियज्ञानत्वात्तस्य, द्वयादिभावश्च ज्ञानानांलब्ध्यपेक्षया, उपयोगापेक्षयातुसर्वेषामेकदैकमेवज्ञानम्, अज्ञानिनांतुत्रीण्यज्ञानानि भजनयैव-स्यात्द्वे स्यात्रीणीति, 'जहापुढविकाइय'त्ति एकेन्द्रिया मिथ्याष्टित्वादज्ञानिनस्ते च द्वयज्ञाना एवेत्यर्थः । "बेइंदिये' त्यादि, एषां द्वे ज्ञाने, सासादनस्तेषूत्पद्यत इतिकृत्वा, सासादनश्चोत्कृष्टतः षडावलिकामानोऽतो द्वे ज्ञाने तेषु लभ्येत इति । 'अनिंदिय'त्ति केवलिनः । ___ कायद्वारे-'सकाइयाणमित्यादि, सह कायेन-औदारिकादिनाशरीरेण पृथिव्यादिषट्कायान्यतरेण वा कायेन ये ते सकायास्त एव सकायिकाः, तेच केवलिनोऽपि स्युरिति सकायिकानां सम्यग्दृशां पञ्च ज्ञानानि मिथ्याद्दशांतु त्रीण्यज्ञानानि भजनयास्युरिति। अकाइयाण'ति नास्ति कायः-उक्तलक्षणो येषां तेऽकायास्त एवाकायिकाः सिद्धाः। सूक्ष्मद्वारे-'जहा पुढचिकाइय'त्ति द्वयज्ञानिनः सूक्ष्मा मिथ्याष्टित्वादित्यर्थः 'जहा सकाइय'त्तिबादराः केवलिनोऽपि भवन्तीतिकृत्वातेसकायिकवद्भजनया पञ्चज्ञानिनस्त्रयज्ञानिनश्च वाच्या इति। पर्याप्तकद्वारे-'जहा सकाइय'त्ति पर्याप्तकाः केवलिनोऽपिस्युरितितेसकायिकवत्पूर्वोक्तप्रकारेण वाच्याः । पर्याप्तकद्वार एव चतुर्विंशतिदण्डके पर्याप्तनारकाणां तिनि अन्नाणा नियम'त्ति अपर्याप्तकानामेवासज्ज्ञिनारकाणां विभङ्गाभाव इति पर्याप्तकावस्थायां तेषामज्ञानत्रयमेवेति । "एवं जाव चउरिदिय'ति द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाः पर्याप्तका द्वयज्ञानिन एवेत्यर्थः । 'पजत्ता णं भंते ! पंचिंदियतिरिक्खे' त्यादि, पर्याप्तकपञ्चेन्द्रियतिरश्चामवधिविभङ्गो वा केषाञ्चित्स्यात्केषाञ्चित्पुनर्नेति त्रीनि ज्ञानान्यज्ञानानि वा द्वेवा ज्ञाने अज्ञाने वा तेषां स्यातामिति 'बेइंदियाणंदो नाणे'त्यादि, अपर्याप्तकद्वीन्द्रियादीनांकेषाञ्चित्सासादनसम्यग्दर्शनस्य सद्भावाद् द्वेज्ञाने केषाञ्चित्पुनस्तस्यासभावाद्दे एवाज्ञाने।अपर्याप्तकमनुष्याणांपुनः सम्यग्धशामवधिभावे त्रीनि ज्ञानानियथातीर्थःकराणां, तदभावेतुद्वेज्ञाने, मिथ्याध्शांतुद्वेएवाज्ञाने, विभङ्गस्यापर्याप्तकत्वे तेषामभावात्, अत एवोक्तं 'तिनि नाणाई भयणाए दो अन्नाणाई नियम'त्ति। वाणमंतरे त्यादि, व्यन्तरा अपर्याप्तकानारका इव त्रिज्ञानाद्वयज्ञानास्त्र्यज्ञानावावाच्याः, तेष्वप्यसज्ञिभ्य उत्पद्यमानानामपर्याप्तकानां विभङ्गाभावात् शेषाणांचावधेर्विभङ्गस्यवाभावात् 'जोइसिए'त्यादि, एतेषु हि सज्ज्ञिभ्य एवोत्पद्यन्ते,तेषां चापर्याप्तकत्वेऽपि भवप्रत्ययस्यावधेर्विभङ्गस्य चावश्यम्भावात् त्रीनिज्ञानान्यज्ञानानि वास्युरिति। नोपजत्तगनोअपजत्तगति सिद्धाः। Page #374 -------------------------------------------------------------------------- ________________ शतकं-८, वर्गः-, उद्देशकः-२ ३७१ भवस्थद्वारे-निरयभवत्था ण'मित्यादि, निरयभवे तिष्ठन्तीति निरयभवस्थाःप्राप्तोत्पत्तिस्थानाः, ते च यथा निरयगतिकास्त्रिज्ञाना द्वयज्ञानास्त्र्यज्ञानाश्चोक्तास्तथा वाच्या इति । भवसिद्धिकद्वारे-'जहासकाइयत्तिभवसिद्धिकाः केवलिनोऽपीतितेसकायिकद्भजनया पञ्चज्ञानाः तथा यावत्सम्यक्त्वं न प्रतिपन्नास्तावद्भजनयैव त्र्यज्ञानाश्च वाच्या इति । अभवसिद्धिकानांत्वज्ञानत्रयंभजनया स्यात्सदा मिथ्याष्टित्वात्तेषामत उक्तं 'नोनाणी अन्नाणी'त्यादीति सज्ञिद्वारे-'जहा सइंदिय'त्तिज्ञानानि चत्वारि भजनया अज्ञानानि च त्रीनि तथैवेत्यर्थः 'असन्नीजहा बेइंदिय'त्ति अपर्याप्तकावस्थायांज्ञानद्वयमपिसासादनतया स्यात्, पर्याप्तकावस्थायां त्वज्ञानद्वयमेवेत्यर्थः । लब्धिद्वारे लब्धिभेदान् दर्शयन्नाह मू. (३९३) कइविहाणं भंते! लद्धी पन्नत्ता?, गोयमा! दसविहा लद्धी पन्नत्ता, तंजहानाणलद्धी १ दंसणलद्धी २ चरित्तलद्धी ३ चरित्ताचरित्तलद्धी ४ दानलद्धी ५ लाभलद्धी ६ भोगलद्धी ७ उवभोगलद्धी ८ वीरियलद्धी ९ इंदियलद्धी १०॥ नाणलद्धी णं भंते ! कइविहा पन्नत्ता ?, गोयमा ! पंचविहा पन्नत्ता, तंजहाआभिनिबोहियनाणलद्धी जाव केवलनाणलद्धी। अन्नाणलद्धी णं भंते ! कतिविहा पन्नता ?, गोयमा ! तिविहा पन्नत्ता, तंजहामइअन्नाणलद्धी सुयअन्नाणलद्धी विभंगनाणलद्धी। दंसणलद्धीणं भंते! कतिविहा पन्नत्ता?, गोयमा! तिविहा पन्नत्ता, तंजहा-सम्मइंसणलद्धी मिच्छादसणलद्धी सम्मामिच्छादसणलद्धी। चरित्तलद्धी णं भंते ! कतिविहा पन्नत्ता?, गोयमा! पंचविहा पन्नत्ता, तंजहा-सामाइयचरित्तलद्धी छेदोवट्टावनियलद्धी परिहारविसुद्धलद्धीसुहमसंपरागलद्धी अहक्खायचरित्तलद्धी चरित्ताचरित्तलद्धीणंभंते! कतिविहा पन्नत्ता?, गोयमा! एगागारापन्नत्ता, एवंजाव उवभोगलद्दी एगागारा पन्नत्ता। वीरीयलद्धी णं भंते ! कतिविहा पन्नत्ता?, गोयमा ! तिविहा पन्नत्ता, तंजहा-बालवीरियलद्धी पंडियवीरियलद्धी बालपंडियवीरियलद्धी। इंदियलद्धीणं भंते! कतिविहा पन्नत्ता?, गोयमा ! पंचविहा पन्नत्ता, तंजहा सोइंदियलद्धी जाव फासिंदियलद्धी। नाणलद्धियाणंभंते! जीवा किनाणी अन्नाणी?, गोयमा! नाणी नो अन्नाणी, अत्यंगतिया दुन्नाणी, एवं पंच नाणाई भयणाए।तस्स अलद्धीयाणभंते! जीवा किं नाणी अन्नाणी?,गोयमा नो नाणी अन्नाणी, अत्थेगतिया अन्नाणी तिन्नि अन्नाणानिभयणाए।आभिनिबोहियनाणलद्धिया गंभंते ! जीवा किं नाणी अन्नाणी?, गोयमा ! नाणी नो अन्नाणी, अत्थेगतिया दुनाणी चत्तारि नाणाई भयणाए। तस्स अलद्धिया णं भंते ! जीवा किं नाणी अन्नाणी?, गोयमा! नाणीवि अन्नाणीवि, जे नाणी ते नियमा एगनाणी केवलनाणी, जे अन्नाणी ते अत्थेगइया दुअन्नाणी तिनि अन्नाणाई भयणाए । एवं सुयनाणलद्धीयावि, तस्स अलद्धीयावि जहा आभिनिबोहियनाणस्स लद्धीया । ओहिनाणलद्धीया णं पुच्छा, गोयमा! नाणी नो अन्नाणी, अत्थेगतिया तिन्नाणी अत्थेगतिया चउनाणी, जे तिन्नानि ते आभिनिबोहियनाणी सुयनाणी ओहिनाणी, जे चउनाणी ते Page #375 -------------------------------------------------------------------------- ________________ ३७२ भगवतीअगसूत्रं ८/-/२/३९३ आभिनिबोहियनाणी सुय० ओहि० मणपज्जवनाणी। तस्स अलद्धीया णं भंते ! जीवा किं नाणी०, गोयमा ! नाणीवि अन्नाणीवि । एवं ओहिनाणवजाइं चत्तारि नाणाई तिनि अन्नाणाई भयणाए । मणपञ्जवनाणलद्धिया णं पुच्छा, गोयमा! नाणी नो अन्नाणी। अत्थेगतियातित्राणी अत्थेगतियाचउनाणी, जेतित्राणी तेआभिनिबोहियनाणी सुयनाणी मणपज्जवणाणी, जे चउनाणी ते आइनिबोहियनाणी सुयनाणी ओहिनाणी मणपजवनाणी, तस्स अलद्धीयाणं पुच्छा, गोयमा! नाणीवि अन्नाणीवि, मणपञ्जवनाणवजाइंचत्तारिणनमाई, तिनि अन्नाणाई भयणाए। केवलनाणलद्धिया णं भंते ! जीवा किं नाणी अन्नाणी?, गोयमा! नाणी नो अन्नाणी, नियमा एगनाणी केवलनाणी, तस्स अलद्धियाणं पुच्छा, गोयमा ! नाणीवि अन्नानिवि, केवलनाणवजाइं चत्तारि नाणाइं तिनि अन्नाणाइं भयणाए। अन्नाणलद्धिया णं पुच्छा, गोयमा! नो नाणी अन्नाणी, तिन्नि अन्नाणाई भयणाए, तस्स अलद्धियाणं पुच्छा, गोयमा! नाणी नो अन्नाणी, पंच नाणाइंभयणाए जहा अन्नाणस्स लद्धिया अलद्धिया य भनिया एवं मइअन्नाणस्स सुयअन्नाणस्स य लद्धिया अलद्धिया य भानियब्वा । विभंगनाणलद्धियाणां तिन्नि अन्नाणाई नियमा, तस्स अलद्धियाणां पंच नाणाई भयणाए दो अन्नाणाइंनियमा ।। ... सणलद्धिया णं भंते ! जीवा किं नाणी अन्नाणी?, गोयमा! नाणीवि अन्नाणीवि, पंच नाणाइं तिनि अन्नाणाई भयणाए, तस्स अलद्धिया णं भंते! जीवा किं नाणी अन्नाणी?, गोयमा तस्स अलद्धिया नथि। सम्मइंसणलद्धियाणं पंच नाणाइंभयणाए, तस्सअलद्धियाणं तिन्नि अन्नाणाईभयणाए, मिच्छादसणलद्धिया णं भंते ! पुच्छा, तिन्नि अन्नणाई भयणाए, तस्स अलद्धियाणं पंच नाणाई तिनि य अन्नाणाई भयणाए, सम्मामिच्छादसणलद्धिया य अलद्धिया जहा मिच्छादसणलद्धी अलद्धी तहेव भानियव्यं ।। चरित्तलद्धिया णं भंते ! जीवा किं नाणी अन्नाणी?, गोयमा! पंचन नाणाई भयणाए, तस्स अलद्धियाणं मणपज्जवनाणवजाइं चत्तार नागाइं तिन्नि य अन्नाणाइं भयणाए, सामाइयचरित्तलद्धिया णं भंते ! जीवा किं नाणी अन्नाणी ?, गोयमा! नाणी केवलवजाइं चत्तारि नागाइंभयणाए, तस्स अलद्धियाणं पंच नाणाईतिनिय अन्नाणाई भयणाए, एवंजहा सामाइयचरित्तलद्धिया य भनिया एवं जहा जाव अहक्खायचरित्तलद्धिया अलद्धिया य भानियब्बा, नवरं अहक्खायचरित्तलद्धिया पंच नाणाइंभ०, चरित्ताचरित्तलद्धियाणंभंते! जीवा किं नाणी अन्नाणी ?, गोयमा! नाणी नो अन्नाणी, अत्थेगइया दुन्नाणी अत्यंगतिया तिन्नाणी, जे दुन्नाणी तेआभिनिवोहियनाणी य सुयनाणी य, जे तिन्नाणी ते आभि० सुयना० ओहिना०, तस्स अल० पंच नाणाइं तिनि अन्नाणाइंभयणाए। दानलद्धियणं पंच नाणाईतिनिअनाणाइंभयणाए, तस्सअ० पुच्छा, गोयमा! नाणी नो अन्नाणी, नियमा एगनाणी केवलनाणी । एवं जाव वीरियस्स लद्धीअलद्धी य भानियव्या। बालवीरियलद्धियाणं तिनि नाणाई तिनि अन्नाणाइं भयणाए, तस्स अलद्धियाणं पंच Page #376 -------------------------------------------------------------------------- ________________ शतकं-८, वर्गः-, उद्देशकः-२ नाणाई पंडियवीरियलद्धियाणं पंच नाणाई भयणाए, तस्स अलद्धियाणं मणपजवनाणवजाइं नाणाइं अनाणानि तिन्नि य भयणाए। बालपंडियवीरियलद्धियाणं भंते ! जीवा० तिनि नाणाई भयणाए, तस्स अलद्धियाणं पंच नाणाइं तिनि अन्नायाई भयणाए। इंदियलद्धियाणं भंते ! जीवा किं नाणी अन्नाणी?, गोयमा ! चत्तारि नाणाइं तिनि य अन्नाणाई भयणाए, तस्स अलद्धियाणं पुच्छा, गोयमा ! नाणी नो अन्नाणी नियमा एगनाणी केवलनाणी, सोइंदियलद्धियाणं जहा इंदियलद्धिया, तस्सअलद्धियाणपुच्छा, गोयमा! नाणीवि अन्नाणीवि,जे नाणी ते अत्धेगतियादुन्नाणीअत्थेगतियाएगन्नाणीजे दुन्नाणी तेआभिनिबोहियनाणी सुयनाणी जे एगनाणी ते केवलनाणी, जे अन्नाणी ते नियमा दुअन्नाणी, तंजहा-मइअन्नाणी य सुयअन्नाणी य, चक्खिदियघाणिदियाणं लद्धियाणं अलद्धियाण य जहेव सोइंदियस्स, जिब्मिदियलद्धियाणं चत्तारि नाणाई तिन्नि य अन्नाणानि भयणाए। तस्स अलद्धियाणं पुच्छा, गोयमा! नाणीवि अन्नाणीवि जे नाणी ते नियमा एगनाणी केवलनाणी, जे अन्नाणी ते नियमा दुअन्नाणी, तंजहा-मइअन्नाणी य सुयअन्नाणी य, फासिंदियलद्धियाणं अलद्धियाणं जहा इंदियलद्धिया य अलद्धिया य।। वृ. 'कतिविहाणमित्यादि, तत्र लब्धिः-आत्मनोज्ञानादिगुणानांतत्तत्कर्मक्षयादितो लाभः, साच दशविधा, तत्र ज्ञानस्य-विशेषबोधस्यपञ्चप्रकारस्य तथाविधज्ञानानावरणक्षयक्षयोपशमाभ्यां लब्धिर्ज्ञानलब्धि, एवमन्यत्रापि, नवरंच दर्शनं-रुचिरूपआत्मनः परिणामः, चारित्रं-चारित्रमोहनीयक्षयक्षयोपशमोपशमजो जीवपरिणामः, तथा चरित्रं च तदचरित्रं चेति चरित्राचरित्रंसंयमासंयमः, तच्चाप्रत्याख्यानकषायक्षयोपशमजो जीवपरिणामः। दानादिलब्धयस्तु पञ्चप्रकारान्तरायक्षयक्षयोपशमसम्भवाः, इहचसकृद्भोजनमशनादीनां भोगः, पौनःपुन्येन चोपभोजनमुपभोगः, सच वस्त्रभवनादेः, दानादीनि तुप्रसिद्धानीति | तथा इन्द्रियाणां-स्पर्शनादीनांमतिज्ञानावरणक्षयोपशमसम्भूतानामेकेन्द्रियादिजातिनामकर्मोदयनियमितक्रमाणां पर्याप्तकनामकर्मादिसामर्थ्यसिद्धानां द्रव्यभावरूपाणां लब्धिरात्मनीतीन्द्रियलब्धिः ।। अथ ज्ञानलब्धेविपर्यभूताऽज्ञानलब्धिरित्यज्ञानलब्धिनिरूपणायाह'अन्नाणलद्धी'त्यादि। 'सम्मइंसणे'त्यादि, इहसम्यग्दर्शनंमिथ्यात्वमोहनीयकर्माणुवेदनोपशम २ क्षय २ क्षयोपशम ३ समुत्थ आत्मपरिणामः, मिथ्यादर्शनमशुद्धमिथ्यात्वदलिकोदयसमुत्थो जीवपरिणामः, सम्यग्मिथ्यादर्शनं त्वर्द्धविशुद्धमिथ्यात्वदलिकोदयसमुत्थ आत्मपरिणाम एव ।। _ 'सामाइयचरित्तलद्धित्तिसामायिक-सावद्ययोगविरतिरूपंएतदेवचरित्रंसामायिकचरित्रं तस्य लब्धि सामायिकचरित्रलब्धि, सामायिकचरित्रं च द्विधा-इत्वरं यावत्कथिकं च, तत्राल्पकालमित्वरं, तच्च भरतैरावतेषु प्रथमपश्चिमतीर्थःकरतीर्थेष्वनारोपितव्रतस्य शिक्षकस्य भवति, यावत्कथिकंतुयावजीविकं, तच्च मध्यमवैदेहिकतीर्थःकरतीर्थान्तर्गतसाधूनामवसेयं, तेषामुपस्थापनाया अभावात्, नन्वितरस्यापियावजीवितयाप्रतिज्ञानात् तस्यैवचोपस्थापनायां परित्यागात् कथंनप्रतिज्ञालोपः?,अत्रोच्यते, अतिचाराभावात्, तस्यैवसामान्यतः सावद्ययोगनिवृत्तिरूपेणावस्थितस्य शुद्धयन्तरापादनेन सज्ञामात्रविशेषादिति। Page #377 -------------------------------------------------------------------------- ________________ ३७४ ॥२॥ भगवतीअगसूत्रं ८/-/२/३९३ 'छेओवट्ठावनियचरित्तलद्धित्ति छेदे-प्राक्तनसंयमस्य व्यवच्छेदे सति यदुपस्थापनीयंसाधावारोपणीयं तच्छेदोपस्थापनीयं, पूर्वपर्यायच्छेदेन महाव्रतानामारोपणमित्यर्थः, तच्च सातिचारमनतिचारंच, तत्रानतिचारमित्वरसामायिकस्य शिक्षकस्यारोप्यते, तीर्थान्तरसान्ती वा, यथा पार्श्वनाथतीर्थाद्वर्द्धमानस्वामित्यर्थं सङ्क्रामतः पञ्चयामधर्मप्राप्ती, सातिचारंतुमूलगुणघातिनो यद्वतारोपणं, तच्च तच्चरित्रं च छेदोपस्थापनीयचरित्रं तस्य लब्धिश्छेदोपस्थापनीयचरित्रलब्धिः परिहारविसुद्धियचरित्तलद्धि'त्ति परिहारः-तपोविशेषस्तेन विशुद्धिर्यस्मिंस्तत्परिहारविशुद्धिकं, शेषं तथैव, एतच्च द्विविधं-निर्विशमानकं निर्विष्टकायिकंच, तत्र निर्विशमानकास्तदासेवकास्तदव्यतिरेकात्तदपिनिर्विशमानकम, आसेवितविवक्षितचारित्रकायास्तुनिर्विष्टकायास्तएव निर्विष्टकायिकास्तदव्यतिरेकात्तदपिनिर्विष्टकापिकमिति, इह च नवको गणो भवति, तत्र चत्वारः परिहारिका भवन्ति, अपरे तु तद्वैयावृत्त्यकराश्चत्वार एवानुपरिहारिकाः, एकस्तु कल्पस्थितो वाचनाचार्यो गुरुभूत इत्यर्थः, एतेषां च निर्विशमानकानामयं परिहारः॥१॥ “परिहारियाण उ तबोजहन्न मज्झो तहेव उक्कोसो। सीउण्हवासकाले भनिओ धीरेहिं पत्तेयं ।। तत्य जहन्नो गिम्हे चउत्थ छटुं तु होइ मज्झिमओ। अठ्ठममिह उक्कोसो एत्तो सिसिरे पवक्खामि॥ ॥३॥ सिसिरे उ जहन्नाईछट्ठाई दसमचरिमगा होति । वासासुअट्ठमाइं बारसपज्जन्तओ नेइ ।। ॥४॥ पारणगे आयामपंचसु गह दोसऽभिग्गहो भिक्खे। कप्पट्ठिया य पइदिण करेंति एमेव आयामं॥ इह सप्तस्वेषणासुमध्ये आधयोरग्रह एव, पञ्चसुपुनर्ग्रहः, तत्राप्येकतरया भक्तमेकतरया च पानकमित्येवं द्वयोरभिग्रहोऽवगन्तव्य इति । 'एवं छम्मासतवं चरिउंपरिहारिगाअनुचरंत । अनुचरगे परिहारियपयट्ठिए जाव छम्मासा॥ ॥६॥ कप्पट्टिओवि एवं छम्मासतवं करेइ सेसा उ । अनुपरिहारिगभावं वयंति कप्पट्टियत्तं च ॥ ॥७॥ एवेसो अट्ठारसमासपमाणो उ वन्निओ कप्पो। संखेवओ विसेसो सुत्ता एयस्स नायव्वो॥ ॥८॥ कप्पसमत्तीइ तयं जिणकप्पं वा उति गच्छं वा। पडिवजमाणगा पुण जिणस्सगासे पवनति ।। ॥९॥ तित्थयरसमीवासेवगस्स पासे व नो य अन्नस्स। एएसिंजं चरणं परिहारविसुद्धियंतंतु॥ अन्यैस्तु व्याख्यातं-परिहारतो मासिकं चतुर्लघ्वादि तपश्चरति यस्तस्य परिहारिकचरित्रलब्धिर्भवतीति, इदं च परिहारतपो यथा स्यात्तथोच्यते ar Page #378 -------------------------------------------------------------------------- ________________ शतकं-८, वर्गः-, उद्देशकः-२ ॥१॥ “नवमस्स तइयवस्थउं जहन्न उक्कोस ऊणगा दस उ । सुत्तत्थभिग्गहा पुण दव्वाइ तवो रयणमाती॥" अयमर्थः यस्य जघन्यतोनवमपूर्वं तृतीयं वस्तु यावद्भतिउत्कर्षतस्तुदश पूर्वानि न्यूनानि सूत्रतोऽर्थःतो भवन्ति, द्रव्यादयश्चाभिग्रहा रत्नावल्यादिना च तपस्तस्य परिहारतपो दीयते, तद्दाने न निरुपसर्गार्थं कायोत्सर्गो विधीयते, शुभे च नक्षत्रादौ तप्रतिपत्ति, तथा गुरुस्तं ब्रूतेयथाऽहं तव वाचनाचार्य अयं च गीतार्थः साधुः सहायस्ते, शेषसाधवोऽपि वाच्याः, यथा । ॥१॥ “एस एवं पडिवज्जइ न किंचि आलवइ मा य आलवह । अत्तट्टचिंतगस्स उ वाघाओ भेन कायव्चो॥" तथा कथमहमालापादिरहितः संस्तपः करिष्यामीत्येवं विभ्यतस्तस्य भयापहारः कार्यः, कल्पस्थितश्च तस्यैतत्करोति॥१॥ "किइकम्मं च पडिच्छइ परिन्न पडिपुच्छयपि से देइ । सोवि य गुरुमुवचिट्टइ उदंतमविपुच्छओ कहइ।।" __ इह परिज्ञा-प्रत्याख्यानं प्रतिपृच्छा त्वालापकः, ततोऽसौ यदा ग्लानीभूतः सन्नुत्थानादि स्वयं कर्तुं न शक्नोति तदा भणति-उत्थानादि कर्तुमिच्छामि, ततोऽनुपरिहारकस्तूष्णीक एव तदभिप्रेतं समस्तमपि करोति, आह च-- ॥१॥ “उद्वेज निसीएज्जा भिक्खं हिंडेज भंडगं पेहे। कुवियपियबंधवस व करेइ इयरोवि तुसिणीओ ॥" तपश्च तस्य ग्रीष्मशिशिरवर्षासु जघन्यादिभेदेन चतुर्थादिद्वादशान्तं पूर्वोक्तमेवेति । 'सुहुमसंपरायचरित्तलद्धि'त्तिसंपरैति-पर्यटतिसंसारमेभिरितिसम्परायाः-कषायाः सूक्ष्मालोभांशावशेषरूपाः सम्पराया यत्रतत् सूक्ष्मसम्परायंशेषतथैव, एतदपि द्विधा-विशुद्धयामानकं सङ्क्लिश्यमानकंच, तत्र विशुद्धयमानकं क्षपकोपशमकश्रेनिद्वयमारोहतोभवति १ सङ्क्लिश्यमानकं तूपशमश्रेणीतःप्रच्यवमानस्येति २। __ 'अहक्खायचरित्तलद्धी'तियथा-येनप्रकारेणआख्यातं-अभिहितमकषायतयेत्यर्थः तथैव यत्तद्यथाख्यातं, तदपि द्विविधम्-उपशमकक्षपकनिभेदात्, सेषं तथैवेति । एवं चरित्ताचरित्ते'त्यादौ, 'एगागार'त्ति मूलगुणोत्तरगुणादीनां तद्भेदानामविवक्षणात् द्वितीयकषायक्षयोपशमलभ्यपरिणाममात्रस्यैवच विवक्षणाचरित्राचरित्रलब्धेरेकाकारत्वमवसेयम् एवं दानलब्ध्यादीनामप्येकाकारत्वं, भेदानामविवक्षणात्। __ 'बालवीरियलद्धी'त्यादि, बालस्य-असंयतस्य यद्वीर्य-असंयमयोगेषुप्रवृत्तिनिबन्धनभूतं तस्य या लब्भिश्चारित्रमोहोदयाद्वीर्यान्तरायक्षयोपशमाच्च सा तथा, एवमितरे अपि यथायोगं वाच्ये, नवरं पण्डितः-संयतो, बालपण्डितस्तु संयतासंयत इति । "तस्सअलद्धियाणं तितस्य ज्ञानस्य अलब्धिकाः-अलब्धिमन्तःज्ञानलब्धिरहिता इत्यर्थः 'आभिनिबोहियनाणे'त्यादि, आभिनिबोधिकज्ञानलब्धिकानांचत्वारिज्ञानानि भजनया, केवलिनो नास्त्याभिनिबोधिकज्ञानमिति, मतिज्ञानस्यालब्धिकास्तु ये ज्ञानिनस्ते केवलिनस्ते चैकज्ञानिन एव, ये त्वज्ञानिनस्तेऽज्ञानद्वयवन्तोऽज्ञानत्रयवन्तो वा, एवं श्रुतेऽपि । 'ओहिना LAAT AAHE HERE ___ Page #379 -------------------------------------------------------------------------- ________________ ३७६ भगवतीअगसूत्रं ८/-/२/३९३ णलद्धी'त्यादि अवधिज्ञानलब्धिकास्त्रिज्ञानाः केवलमनःपर्यायासद्भावे चतुर्माना वा केवलाभावात्, अवधिज्ञानस्यालब्धिकास्तुयेज्ञानिनस्तेद्विज्ञानामतिश्रुतभावात्, त्रिज्ञानावामतुश्रुतमनः पर्यायभावात्, एकज्ञाना वा केवलभावात्, येत्वज्ञानिनस्ते द्वयज्ञानामत्यज्ञानश्रुताज्ञानभावात्, त्र्यज्ञाना वाऽज्ञानत्रयस्यापि भावात्। _ 'मनपज्जवे'त्यादि, मनःपर्यवज्ञानलब्धिकास्त्रिज्ञानाअवधिकेवलाभावात्, चतुर्माना वा केवलस्यैवाभावात्, मनः-पर्यवज्ञानस्यालब्धिकास्तु ये ज्ञानिनस्ते द्वि ज्ञाना आद्यद्वयभावात्, त्रिज्ञाना वाऽऽद्यत्रयभावात्, एकज्ञाना वा केवलस्यैव भावात्, ये त्वज्ञानिनस्ते द्वयज्ञाना आद्याज्ञानद्वयभावात्, त्र्यज्ञाना वाऽज्ञानत्रयस्यापि भावात् । 'केवलनाणे'त्यादि, केवलज्ञानलब्धिका एकज्ञानिनस्तेच केवलज्ञानिन एव, केवलज्ञानस्यालब्धिकास्तुये ज्ञानिनस्तेषामाचं ज्ञानद्वयं तत्त्रयंमतिश्रुतावधिज्ञानानिमति श्रुतमनःपर्यायज्ञानानि वा केवलज्ञानवर्जानि चत्वारि वा ज्ञानानि भवन्ति, ये त्वज्ञानिनस्तेषामाद्यज्ञानद्वयं तत्त्रयं वा भवतीत्येवं भजनाऽवसेयेति। 'अन्नाणलद्धियाण'मित्यादि,अज्ञानलब्धिकाअज्ञानिनस्तेषांचत्रीण्यज्ञानानि भजनया, द्वे अज्ञाने त्रीनि वाऽज्ञानानीत्यर्थः, अज्ञानालब्धिकास्तु ज्ञानिनस्तेषां च पञ्च ज्ञानानि भजनया पूर्वोपदर्शितया वाच्यानि, 'जहा अन्नाणे'त्यादि, अज्ञानलब्धिकानांत्रीण्यज्ञानानि भजनयोक्तानि मत्यज्ञानश्रुताज्ञानलब्धिकानामपि तानि तथैव, तथाऽज्ञानालब्धिकानां पञ्च ज्ञानानि भजनयोक्तानि, मत्यज्ञानश्रुताज्ञानालब्धिकानामपि पञ्च ज्ञानानि भजनयैव वाच्यानीति। _ 'विभंगे'त्यादि, विभङ्गज्ञानलब्धिकानां तु त्रीण्यज्ञानानि नियमात, तदलब्धिकानां तु ज्ञानिनां पञ्च ज्ञानानि भजनया, अज्ञानिनां च द्वे अज्ञाने नियमादिति ॥ "दंसणलद्धी'त्यादि, 'दर्शनलब्धिकः' श्रद्धानमात्रलब्धिका इत्यर्थः तेच सम्यकश्रद्धानवन्तोज्ञाननस्तदितरेत्वज्ञानिनः, तत्र ज्ञानिनांपञ्चज्ञानानि भजनया, अज्ञानिनांतुत्रीण्यज्ञानानि भजनयैवेति। तस्सअलद्धिया नत्पित्ति तस्य दर्शनस्य येषामलब्धिस्ते न सन्त्येव, सर्वजीवानां रुचिमात्रस्यास्तित्वादिति। ___ “सम्मइंसणलद्धियाण तिसम्यग्दृष्टीनां, 'तस्सअलद्धियाण'मित्यादि, तस्यालब्धिकानां' सम्यग्दर्शनस्यालब्धिमतां मिथ्यादृष्टीनांचत्रीण्यज्ञानानि भजनया, यतो मिश्रष्टीनामप्यज्ञानमेव, तात्त्विकसद्बोधहेतुत्वाभावान्मिश्रस्येति। "मिच्छादसणलद्धियाणं'तिमिथ्याटीनां, तस्सअलद्धियाण'मित्यादि, तस्यालब्धिकानां' मिथ्यादर्शनस्यालब्धिमतां सम्यग्दृष्टीनां च क्रमेण पञ्च ज्ञानानि त्रीण्यज्ञानानि च भजनयेति । ___'चरित्तलद्धी'त्यादि चरित्रलब्धिका ज्ञानिन एव, तेषां च पञ्च ज्ञानानि भजनया, यतः केवल्यपि चारित्री । चारित्रालब्धिकास्तु ये ज्ञानिनस्तेषां मनःपर्यववर्जानि चत्वारि ज्ञानानि भजनयाभवन्ति, कथम्?,असंयतत्वेआद्यं ज्ञानद्वयंतत्त्रयंवा, सिद्धत्वेचकेवलज्ञानं, सिद्धानामपि चरित्रलब्धिशून्यत्वाद्, यतस्ते नोचारित्रिणो नोअचारित्रिण इति, येत्वज्ञानिनस्तेषांत्रीण्यज्ञानानि भजनया। 'सामाइए त्यादि, सामायिकचरित्रलब्धिका ज्ञानिनएव,तेषांच केवलज्ञानवर्जानिचत्वारि ज्ञानानि भजनया, सामायिकचरित्राधिकास्तुयेज्ञानिनस्तेषांपञ्चज्ञानानि भजना, छेदोपस्थापनी Page #380 -------------------------------------------------------------------------- ________________ शतकं ८, वर्ग:-, उद्देशकः -२ यादिभावेन सिद्धभावेन वा, ये त्वज्ञानिनस्तेषां त्रीण्यज्ञानानि भजनया । एवं छेदोपस्थापनीयादिष्वपि वाच्यम्, एतदेवाह - 'एव' मित्यादि, तत्र छेदोपस्थापनीयादिचरित्रत्रयलब्धयो ज्ञानिन एव, तेषां चाद्यानि चत्वारि ज्ञानानि भजनया, तदलब्धयो यथाख्यातचारित्रलब्धयश्च ये ज्ञानिनस्तेषां पञ्च ज्ञानानि भजनया, ये त्वज्ञानिनस्तेषामज्ञानत्रयं भजनयैव, यथाख्यातचारित्रलब्धिकानां तु विशेषोऽस्ति अतस्तद्दर्शनायाह ३७७ 'नवरं अहक्खाये'त्यादि, सामायिकादिचारित्रचतुष्टयलब्धिमतां छद्मस्थत्वेन चत्वार्येव ज्ञानानि भजनया, यथाख्यातचारित्रलब्धिमतां छद्मस्थेतरभावेन पञ्चापि भजनया भवन्तीति तेषां तथैव तान्युक्तानीति । 'चरित्ताचरिते' त्यादौ, 'तस्स अलद्विय'त्ति चरित्राचरित्रस्यालब्धिकाः श्रावकादन्ये, ते च ये ज्ञानिनस्तेषां पञ्च ज्ञानानि भजनया, ये त्वज्ञानिनस्तेषां त्रीण्यज्ञानानि भजनयैव ॥ 'दानलद्धी' त्यादि, दानान्तरायक्षयक्षयोपशमाद्दाने दातव्ये लब्भिर्येषां ते दानलब्धयः, ते च ज्ञानिनोऽज्ञानिनश्च तत्र ये ज्ञानिनस्तेषां पञ्च ज्ञानानि भजनया, केवलज्ञानिनामपि दानलब्धियुक्तत्वात्, ये त्वज्ञानिनस्तेषां त्रीण्यज्ञानानि भजनयैव, दानस्यालब्धिकास्तु सिद्धास्ते च दानान्तरायक्षयेऽपि दातव्याभावात् सम्प्रदानासत्त्वाद्दानप्रयोजनाभावाञ्च दानालब्धय उक्तास्ते च नियमात्केवलज्ञानिन इति । लाभभोगोपभोगवीर्यलब्धी: सेतरा अतिदिशन्नाह - 'एव' मित्यादि, इह चालब्धयः सिद्धानामेवोक्तन्यायादवसेयाः, ननु दानाद्यन्तरायक्षयात्केवलिनां दानादयः सर्वप्रकारेण कस्मान्न भवन्ति ? इति उच्यते, प्रयोजनाभावात्, कृतकृत्याहि ते भगवन्त इति ॥ 'बालवी रियलद्धियाण' मित्यादि, बालवीर्यलब्धयः - असंयताः तेषां च ज्ञानिनां त्रीनि ज्ञानानि अज्ञानिनां च त्रीण्यज्ञानानि भजनया भवन्ति, तदलब्धिकास्तु संयताः संयतासंयताश्च ते च ज्ञानिन एव, एतेषां च पञ्च ज्ञानानि भजनया । 'पंडियवीरिये' त्यादौ, 'तस्स अलद्धियाणं ति असंयतानां संयतासंयतानां सिद्धानां चेत्यर्थः, तत्रासंयतानामाद्यं ज्ञानत्रयमज्ञानत्रयं च भजनया, संयतासंयतानां तु ज्ञानत्रयं भजनयैव भवति, सिद्धानां तु केवलज्ञानमेव, मनः पर्यायज्ञानं तु पण्डितवीर्यलब्धिमतामेव भवति तान्येषामत उक्तं 'मणपज्जवे'त्यादि, सिद्धानां च पण्डितवीर्यालब्धिकत्वं पण्डितवीर्यवाच्ये प्रत्युपेक्षणाद्यनुष्ठाने प्रवृत्त्यभावात्, 'बालपंडिए' इत्यादी, तस्स अलद्धियाणं 'ति अश्श्रावकाणामित्यर्थः । 'इंदियलद्धियाण' मित्यादि, इन्द्रियलब्धिका ये ज्ञानिनस्तेषां चत्वारि ज्ञानानि भजनया, केवलं तु नास्ति तेषां केवलिन एवेत्येकमेव तेषां ज्ञानमिति । 'सोइंदिय' इत्यादि, श्रोत्रेन्द्रियलब्धय इन्द्रियलब्धि पुनः केवलिन एवेत्येकमेव तेषां ज्ञानमिति । 'सोइंदिय' इत्यादि, श्रोत्रेन्द्रियलब्धय इन्द्रियलब्धिका इव वाच्याः, तेच ये ज्ञानिनस्तेऽ केवलित्वादाद्यज्ञानचतुष्टयवन्तो भजनया भवन्ति, अज्ञानिनस्तु भजनयात्र्यज्ञानाः, श्रोत्रेन्द्रियालब्धिकास्तु ये ज्ञानिनस्ते आद्यद्विज्ञानिनः, तेऽपर्याप्तकाः सासादन सम्यग्दर्शिनो विकलेन्द्रियाः एकज्ञानिनो वा केवल ज्ञानिनः, ते हि श्रोत्रेन्द्रियालब्धिका इन्द्रियोपयोगाभावात्, ये त्वज्ञानितस्ते पुनराद्याज्ञानद्वयवन्त इति । 'चकिखंदिए' इत्यादि, अयमर्थः यथा श्रोत्रेन्द्रियलब्धिमतां चत्वारि ज्ञानानि भजनयत्रीणि - Page #381 -------------------------------------------------------------------------- ________________ ३७८ भगवती अङ्गसूत्रं ८/-/२/३९३ चाज्ञानानि भजनवैय तदलब्धिकानांचद्वे ज्ञाने द्वे चाज्ञाने एकंच ज्ञानमुक्तमेवं चक्षुरिन्द्रियलब्धिकानां घ्राणेन्द्रियलब्धिकानां च तदलब्धिकानां च वाच्यं, तत्र चक्षु रिन्द्रिय लब्धिका घ्राणेन्द्रिय लब्धिकाश्च ये पञ्चेन्द्रियास्तेषां केवलवर्णानि चत्वारि ज्ञानानि त्रीणि चाज्ञानानि भजनयैव, ये तु विकलेन्द्रियाश्चक्षुरिन्द्रियम्राणेन्द्रियलब्धिकास्तेषां सासादन सम्यग्दर्शन भावे आद्यं ज्ञानरूपं तदभावे त्वाद्यमेवाज्ञान द्वयं चक्षुरिन्द्रियघ्राणेन्द्रियालब्धिकास्तु यथायोगं त्रिद्व्येकेन्द्रियाः केवलिनश्च, तत्र द्वीन्द्रियादनां सासादन भावे आद्यज्ञानद्वय सम्भवः, तदभावे त्वाद्याज्ञानद्वय सम्भवः, केवलिनां त्वेकं केवलज्ञानमिति । जिब्मिदिय इत्यादी, 'तस्स अलद्धिय'त्ति जिह्वा लब्धिवर्जिताः, ते च केवलिन एकेन्द्रियाश्चेत्यत आहे- "नाणीवीत्यादि, ये ज्ञानिनस्ते नियमात्केवलज्ञानिनः येऽज्ञानिनस्ते नियमाद् द्व्यज्ञानिनः एकेन्द्रियाणां सासादनभावतोऽपि सम्यग्दर्शनस्याभावाविभङ्गाभावाच्चेति सासादनभावतोऽपि सम्यग्दर्शनस्याभावाद् विभङ्गाभावाच्चेति । 'फासिंदिय' इत्यादि, स्पर्शेनेन्द्रियलब्धिकाः केवलवर्जज्ञानचतुष्कवन्तो भजनया तथैवाज्ञानत्रयवन्तोवा, स्पर्शेन्द्रियालब्धिकास्तु केवलिन एव, इन्द्रियलब्धलब्धिमन्तोऽप्येवंविधा एवेत्यत उक्तं 'जहा इंदिए' इत्यादि || उपयोगद्वारे मू. (३९४) सागारोवउत्ता गं भंते! जीवा किं नाणी अन्नाणी ?, पंच नाणाई तिनि अत्राणाई भयणाए । आभिनिबोहियनाणसाकारोवउत्ता णं भंते! चत्तारि नाणाई भयणाए । एवं सुयनाण- सागरोवउत्तावि । ओहिनाणसागारोवउत्ता जहा ओहिनाणलद्धिया, मणपजवनाणसागारोवउत्ता जहा मनपञ्जवनाणलद्धिया, केवलनाणसागारोवउत्ता जहा केवलनाणलद्धिया, मइअन्नाणसागारोवउत्ताणं तिनि अन्नाणाई भयणाए, एवं सुयअन्नाणसागारोवउत्तावि, विभंगनाणसागारोवउत्ताणं तिन्नि अन्नाणाइं नियमा । अनागारोवउत्ता णं भंते! जीवा किं नाणी अन्नाणी ?, पंच नाणाइं तिन्नि अन्नाणाइं भयगाए। एवं चक्खुदंसणअचक्खुदंसण अनागारोवउत्तावि, नवरं चत्तारि नाणाइं तिनि अन्नाणाइं भयणाए, ओहिदंसणअनगारोवउत्ताणंपुच्छा, गोयमा! नाणीवि अन्नाणीवि, जेनाणी ते अत्येगतिया तित्राणी अत्थेगतिया चउनाणी, जे तिन्नाणी ते आभिनिबोहिय० सुयनाणी ओहिनाणी, जे चउनाणी ते अभिनिबोहियनाणी जाव मनपजवनाणी, जे अन्नाणी ते नियमा तिअन्नाणी, तंजहामइअन्नाणी सुयअन्नाणी विभंगनाणी, केवलदंसण अनागारोवउत्ता जहा केवलनाणलद्धिया सजोगी गं भंते! जीवा किं नाणी जहा सकाइया, एवं मणजोगी वइजोगी कायजोगीवि, जोगीवि, अजोगी जहा सिद्धा ।। सलेस्सा णं भंते ! जहा सकाइया, कण्हलेस्सा णं भंते ! जहा सइंदिया, एवं जाव पम्हलेसा, सुक्कलेस्सा जहा सलेस्सा जहा सिद्धा । सकसाई णं भंते! जहा सइंदिया एवं जाव लोहकसाई, अकसाई णं भंते! नाणाई भयणाए सवेदगा णं भंते! जहा सइंदिया, एवं इत्थिवेदगावि, एवं पुरिसवेयगा एवं नपुंसकवे०, अवेदगा जहा अकसाई । आहारगाणं भंते! जीवा जहा सकसाई नवरं केबलनाणंपि, अनाहारगा णं भंते! जीवा Page #382 -------------------------------------------------------------------------- ________________ ३७९ शतकं-८, वर्गः:, उद्देशकः-२ किं नाणी अन्नाणी?, मणपञ्जवनाणवजाइनामाइं अन्नाणापि य तिनि भयणाए। वृ. 'सागारोवउत्ते'त्यादि, आकारो-विशेषस्तेन सह यो बोधः स साकारः, विशेषग्राहको बोध इत्यर्थः, तस्मिन्नुपयुक्ताः-तत्संवेदका ये ते साकारोपयुक्ताः, ते च ज्ञानिनोऽज्ञानिनश्च, तत्र ज्ञानिनां पञ्च ज्ञानानि भजनया-स्याद् द्वे स्यात्रीनि स्यान्चत्वारि स्यादेकं, यच स्यादेकं यच्च स्यावे इत्याधुच्यते तल्लब्धिमात्रङ्गीकृत्य, उपयोगापेक्षया त्वेकदा एकमेव ज्ञानमज्ञानं वेति, अज्ञानिनांतु त्रीण्यज्ञानानि भजनयैवेति । अथ साकारोपयोगभेदापेक्षमाह-'आभिणी'त्यादि, 'ओहिनाणसागारे त्यादि, अवधिज्ञानसाकारोपयुक्ता यथाऽवधिज्ञानलब्धिकाः प्रागुक्ताः स्यात् त्रिज्ञानिनोमतिश्रुतावधियोगात् स्याच्चतु निनो मति श्रुतावधिमनःपर्यवयोगात्तथा वाच्याः। 'मनपज्जवे'त्यादि, मनःपर्यवज्ञानसाकारोपयुक्तायथामनःपर्यवज्ञानलब्धिकाःप्रागुक्ताः स्यात्रिज्ञानिनो मतिश्रुतमनःपर्यवयोगात्स्याच्चतुर्जानिनः केवलवर्जज्ञानयोगात्तथा वाच्या इति 'अनगारोवउत्ता णमित्यादि, अविद्यमान आकारो यत्र तदनाकारं-दर्शनं तत्रपयुक्ताःतत्संवेदनका येते तथा, तेच ज्ञानिनोऽज्ञानिनश्च, तत्र ज्ञानिनांलब्ध्यपेक्षया पञ्च ज्ञानानि भजनया, अज्ञानिनां तु त्रीण्यज्ञानानि भजनयैव । “एव मित्यादि, यथाऽनाकारोपयुक्ता ज्ञानिनोऽज्ञानिनश्चोक्ताः एवंचक्षुर्दर्शनाद्यपयुक्ताअपि, 'नवरं तिविशेषः पुनरयं-चक्षुर्दर्शनेतरोपयुक्ताः केवलिनो न भवन्तीति तेषां चत्वारि ज्ञानानि भजनयेति । योगद्वारे-‘सजोगी ण'मित्यादि, 'जहा सकाइय'त्ति प्रागुक्ते कायद्वारे यथा सकायिका भजनया पञ्चज्ञानास्यज्ञानाश्चोक्तास्तथा सयोगा अपिवाच्याःएवं मनोयोग्यादयोऽपि, केवलिनोऽपि मनोयोगादीनां भावात, तथा मिथ्याध्शां मनोयोगादिमतामज्ञानत्रयभावाच्च, 'अजोगी जहा सिद्धति अयोगिनः केवललक्षणैकज्ञानिन इत्यर्थः। लेश्याद्वारे-'जहा सकाइय'त्ति सलेश्याः सकायिकवद्भजनया पञ्चज्ञानास्त्रयज्ञानाश्च वाच्याः, केवलिनोऽपि शुक्ललेश्यासम्भवेन सलेश्यत्वात्, 'कण्हलेसे त्यादि, 'जहासइंदिय'त्ति कृष्णलेश्याश्चतु निनस्त्रयज्ञानिनश्च भजनयेत्यर्थः, 'सुक्कलेसा जहा सलेस'त्ति पञ्चज्ञानिनो भजनया यज्ञानिनश्चेत्यर्थः । अलेस्सा जहा सिद्धत्ति एकज्ञानिन इत्यर्थः।। कषायद्वारे-'सकसाईजहा सइंदिय'त्ति भजनया केवलवर्जचतुर्ज्ञानिनस्त्रयज्ञानिनश्चेत्यर्थः, 'अकसाईण'मित्यादि, अकषायिणांपञ्च ज्ञानानि भजनया, कथम्?,उच्यते,छद्मस्थो वीतरागः केवली चाकषायः, तत्र च छद्मस्थवीतरागस्याचं ज्ञानचतुष्कं भजनया भवति, केवलिनस्तु पञ्चममिति वेदद्वारे-'जहासइंदिय'त्ति सवेदकाः सेन्द्रियवद्भजनया केवलवर्जचतुर्जानिनस्त्रयज्ञानिनश्च वाच्याः, 'अवेदगाजहा अकसाइ'त्तिअवेदकाअकषायिवभजनया पञ्चज्ञानावाच्याः, यतोऽनिवृत्तिबादरादयोऽवेदका भवन्ति, तेषुच छद्मस्थानांचत्वारि ज्ञानानि भजनया केवलिनां तु पञ्चममिति । आहारकद्वारे-'आहारगे'त्यादि, सकषाया भजनयाचतुर्ज्ञानास्त्रयज्ञानाश्चोक्ताःआहारका अप्येवमेव, नवरमाहारकाणां केवलमप्यस्ति, केवलिन आहारकत्वादपीति, 'अनाहारगा ण मित्यादि, मनःपर्यवज्ञानमाहारकाणामेव, आद्यं पुनर्ज्ञानत्रयमज्ञानत्रयंचविग्रहे भवति, केवलं Page #383 -------------------------------------------------------------------------- ________________ ३८० भगवती अङ्गसूत्रं ८/-/२/३९४ च केवलिसमुद्घात शैलेशीसिद्धावस्थावस्वनाहारकाणामपि स्यादत उक्तं 'मनपज्जवे त्यादि । अथ ज्ञानगोचरद्वारे मू. (३९५) आभिनिबोहियनाणस्स णं भंते! केवतिए विसए पत्रत्ते ?, गोयमा ! से समासओ चउव्विहे पन्नत्ते, तंजहा- दव्वओ खेत्तओ कालओ भावओ, दव्वओ गं आभिनिबोहियनाणी आएसेणं सव्वदव्वाइं जाणइ पासइ, खेत्तओ आभिनिबोहियनाणी आएसेणं सव्वखेत्तं जानिइ पासइ, एवं कालओवि, एवं भावओवि । सुयनाणस्स णं भंते! केवतिए विसए पन्नत्ते ?, गोयमा ! से समासओ चउव्विहे पन्नत्ते, तंजहा- दव्वओ ४, दव्वओ णं सुयनाणी उवउत्ते सव्वदव्वाई जाणति पासति, एवं खेत्तओवि कालओवि, भावओ णं सुयनाणी उवउत्ते सव्वभावे जाणति पासति । ओहिनाणस्स णं भंते! केवतिए विसए पन्नत्ते ?, गोयमा ! से समासओ चउव्विहे पन्नत्ते, तंजहा- दव्वओ ४, दव्वओ णं ओहिनाणी रूविदव्वाइं जाणइ पासइ जहा नंदीए जाव भावओ । मनपज्जवनाणस्स णं भंते! केवतिए विसए पन्नत्ते ?, गोयमा ! से समासओ चउव्विहे पन्नत्ते, तंजहा- दव्वओ ४, दव्वओ णं उज्जुमती अनंते अनंतपदेसिए जहा नंदीए जाव भावओ केवलनाणस्स णं भंते! केवतिए विसए पन्नत्ते ?, गोयमा ! से समासओ चउव्विहे पनत्ते, तंजहा- दव्वओ खेत्तओ कालओ भावो, दव्वओणं केवलनाणी सव्वदव्वाई जाणइ पासइ एवं जाव भावओ । मइ अन्नाणस्स णं भंते! केवतिए विसए पन्नत्ते ?, गोयमा ! से समासओ चउव्विहे पन्नत्ते, तंजा - दव्वओ खेत्तओ कालओ भावओ, दव्वओ णं मइअन्नाणी मइअन्नाणपरिगयाइं दव्वाइं जाणइ, एवं जाव भावओ मइअन्नाणी मइअन्नाणपरिगए भावे जाणइ पासइ । सुयअन्नाणस्स णं भंते! केवतिए विसए पन्नत्ते ?, गोयमा ! से समासओ चउव्विहे पन्नत्ते, तंजहा- दव्वओ ४, दव्वओ णं सुय अन्नाणी सुयअन्नाणपरिगयाइं दव्वाई आघवेति पन्नवेति परूवेइ, एवं खेत्तओ कालओ, भावओ णं सुयअन्नाणी सुय अन्नाणपरिगए भावे आघवेति तं चेव विभंगनाणस्स णं भंते! केवतिए विसए पन्नत्ते ?, गोयमा ! से समासओ चउव्विहे पन्नत्ते, तंजा-दव्यओ ४, दव्वओ णं विभंगनाणी विभंगनाणपरिगयाइं दव्वाइं जाणइ पासइ, एवं जाव भावओ णं विभंगनाणी विभंगनाणपरिगए भावे जाणइ पासइ । घृ. 'केवइए' त्ति किंपरिमाणः 'विसए' त्ति गोचर ग्राह्योऽर्थः इतियावत्, तं च भेदपरिमाणतस्तावदाह - 'से' इत्यादि, 'सः' आभिनिबोधिकज्ञानविषयस्तद्वाऽऽभिनिबोधिकज्ञानं 'समासतः'सङ्क्षेपेण प्रभेदानां भेदेष्वन्तर्भावेनेत्यर्थः चतुर्विधश्चतुर्विधं वा, द्रव्यतोः द्रव्याणि धर्मास्तिकायादीन्याश्रित्य क्षेत्रतो- द्रव्याधारमाकाशमात्रं वा क्षेत्रमाश्रित्य कालतः - अद्धां द्रव्यपर्यायावस्थितिं वा समाश्रित्य भावतः - औदयिकादिभावान् द्रव्याणां वा पर्यायान् समाश्रित्य 'दव्वओ णं' ति द्रव्यमाश्रित्याभिनिबोधिकज्ञानविषयद्रव्यं वाऽऽश्रित्य यदामिनिबोधिकज्ञानं तत्र 'आएसेणं' ति आदेश:- [ः प्रकारः सामान्यविशेषरूपस्तत्र चादेशेन - ओघतो द्रव्यमात्रतया न तु तद्गतसर्वविशेषापेक्षयेति भावः, अथवा‘आदेशेन' श्रुतपरिकर्म्मिततया 'सर्वद्रव्यानि धर्मास्तिकायादीनि 'जानाति ' अवायधारणापेक्षयाऽवबुध्यते, ज्ञानास्यावायधारणारूपत्वात्, 'पासइ'त्ति पश्यति अवग्रहेहा Page #384 -------------------------------------------------------------------------- ________________ शतकं ८, वर्ग:-, उद्देशकः - २ ॥१॥ पेक्षयाऽवबुध्यते, अवग्रहेहयोर्दर्शनत्वात्, आह च भाष्यकारः-"नाणमवायधिईओ दंसणमिट्टं जहो ग्गहेहाओ । तह तत्तरुई सम्मं रोइज्जइ जेण तं नाणं ।।" तथा - "जंसामन्नग्गहणं दंसणमेयं विसेसियं नाणं" अवग्रहेहे च सामान्यार्थः ग्रहणरूपे अवायधारणे च विशेषग्रहणस्वभावे इति, नन्वष्टाविंश तिभेदमानमाभिनिबोधिकज्ञानमुच्यते । ३८१ ॥ २ ॥ यदाह - "आभिनिबोहियनागे अठ्ठावीसं हवंति पयडीओ"त्ति इह च व्याख्याने श्रोत्रादिभेदेन षडभेदतयाऽवायधारणयोर्द्वादशविदं मतिज्ञानं प्राप्तं, तथा श्रोत्रादिभेदेनैव षड्भेदतयाऽर्थावग्रहईहयो र्व्यञ्जनावग्रहस्य च चतुर्विधतया षोड्शविधं चक्षुरादिदर्शनमिति प्रप्तमिति कथं न विरोधः ?, सत्यमेतत् किन्त्वविक्षयित्वा मतिज्ञानचक्षुरादिदर्शनयोर्भेद मतिज्ञानमष्टाविंशतिधोच्यते इति पूज्या व्याचक्षत इति, 'खेत्तओ' त्ति क्षेत्रमा - श्रिरत्याभिनिबोधिकज्ञानविषयक्षेत्रं वाऽऽश्रित्य यदाभिनिबोधिकज्ञानं तत्र 'आदेसेणं' ति ओघतः श्रुतपरिकर्मिततया वा 'सव्वं खेत्तं' ति लोकालोकरूपम्, एवं कालतो भावतश्चेति, आहच भाष्यकारः“आएसोत्ति पगारो ओघादेसेण सव्वदव्वाई । धम्मत्थिकाइयाई जाणइ न उ सव्वभावेणं ॥ खेत्तं लोगालोगं कालं सव्वद्धमहच तिविहंपि । पंचोदइयाईए भावे जन्नेयमेवइयं ॥ आएसोत्ति व सुत्तं सुओवलद्धेसु तस्स मइनाणं । पसरइ तब्भावणया विणावि सुत्ताणुसारेणं ॥ इति 119 11 ॥ ३ ॥ इदं च सूत्रं नन्द्यामिहैव वाचनान्तरे 'न पासइति पाठान्तरेणाधीतम्, एवं च नन्दिटीकाकृता व्याख्यातम्-“आदेशः प्रकारः, स च सामान्यतो विशेषतश्च, तत्र द्रव्यजातिसामान्यादेशेन सर्वद्रव्यानि धर्मास्तिकायादीनि जानाति, विशेषतोऽपि यथा धर्मास्तिकायो धर्मास्तिकायस्य देश इत्यादि, न पश्यति सर्वान् धर्मास्तिकायादीन्, शब्दादींस्तु योग्यदेशावस्थितान् पश्यत्यपीति,” 'उवउत्तेत्ति” भावश्रुतोपयुक्तो नानुपयुक्तः, स हि नाभिधानादभिधेयप्रतिपत्तिसमर्थो भवतीति विशेषणमुपात्तं, 'सर्वद्रव्यानि धर्मास्तिकायादीनि 'जानाति विशेषतोऽवगच्छति, श्रुतज्ञानस्य तत्स्वरूपत्वात्, पश्यति च श्रुतानुवर्त्तिना मानसेन अचक्षुर्दर्शनेन, सर्वद्रव्याणि चाभिलाप्यान्येव जानाति । पश्यति चाभिन्नदशपूर्वधरादिः श्रुतकेवली, तदारतस्तु भजना, सा पुनर्मतिविशेषतो ज्ञातव्येति, वृद्धैः पुनः पश्यतीत्यत्रेदमुक्तंननु पश्यतीति कथं?, कथंचन, सकलोगचरदर्शनायोगात् अत्रोच्यते, प्रज्ञापनायां श्रुतज्ञानश्यत्तायाः प्रतिपादितत्वादनुत्तरविमानादीनां चालेख्यकरणात् सर्वथा चादृष्टस्यालेख्यकरणानुपपत्तेः एवं क्षेत्रादिष्वपि भावनीयमिति, अन्ये तु 'न पासइ' त्ति पठन्तीति, ननु 'वओ णं सुयनाणी उवउत्ते सव्यभावे जाणइ' इति यदुक्तमिह तत् "सुए चरित्ते न पजवा सव्वे "त्ति । अनेन च सह कथं न विरुध्यते - 7 उच्यते, इह सूत्रे सर्वग्रहणेन पञ्चदयिकादयो भावा गृह्यन्ते, तांश्च सर्वान् जातितो जानाति, Page #385 -------------------------------------------------------------------------- ________________ ३८२ भगवती अङ्गसूत्रं ८/-/२/३९५ अथवा यद्यप्यभिलाप्यानां भावानामनन्तभाग एव श्रुतनिबद्धस्तथापि प्रसङ्गानुप्रसङ्गतः सर्वेऽप्यभिलाप्याः श्रुतविषया उच्यन्ते अतस्तदपेक्षया सर्वभावानजानातीत्युक्तम्, अनभिलाप्यभावापेक्षया तु "सुए चरित्ते न पञ्जवा सव्वे" इत्युक्तमिति न विरोधः । 'दव्वओ णमित्यादि, अवधिज्ञानी रूपिद्रव्यानि पुद्गलद्रव्याणीत्यर्थः, तानि च जघन्येनानन्तानि तैजसभाषाद्रव्याणामपान्तरालवत्तनि, यत उक्तं-‘“तेयाभासादव्वण अंतरा एत्थ लभति पट्टवओ"त्ति, उत्कृष्टतस्तु सर्वबादरसूक्ष्मभेदभिन्नानि जानाति विशेषाकारेण, ज्ञानत्वात्तस्य । , पश्यति सामान्याकारेणावधिज्ञानिनोऽवधिदर्शनस्यावश्यम्भावात्, नन्वादी दर्शनं ततो ज्ञानमिति क्रमस्तत्किमर्थःमेनं परित्यज्य प्रथमं जानातीत्युक्तम् ? अत्रोच्यते, इहावधिज्ञानाधिकारात्, प्रधान्यख्यापनार्थः मादौ जानातीत्युक्तम्, अवधिदर्शनस्य त्ववधिविभङ्गसाधारणत्वेनाप्रधानत्वात् पश्चात्पश्यतीति, अथवा सर्वा एव लब्धयः साकारोपयोगोपयुक्तस्योत्पद्यन्ते लब्धिश्चावधिज्ञानमिति साकारोपयोगोपयुक्तस्यावधिज्ञानलब्धिर्जायते इत्येतस्यार्थःस्य ज्ञापनार्थं साकारोपयोगाभिधायकं जानातीति प्रथममुक्तं ततः क्रमेणोपयोगप्रवृत्तेः पश्यतीति । 'जहा नंदीए 'त्ति, एवं च तत्रेदं सूत्रं - 'खेत्तओणं ओहिनाणी जहन्त्रेणं अंगलस्स असंखेज्जइभागं जाणइ पासइ' इत्यादि, व्याख्या पुनरेवं- क्षेत्रतोऽवधिज्ञानी जघन्येनाङ्गुलस्यासङ्घयेयभागमुत्कृष्टतोऽसङ्घयेयान्यलोके शक्तिमपेक्ष्य लोकप्रमाणानि खण्डानि जानाति पश्यति, कालतोऽवधिज्ञानी जघन्येनावलिकाया असङ्घयेयं भागमुत्कृष्टतोऽसङ्घयेया उत्सर्पिण्यवसर्पिणीरतीता अनागताश्च जानाति पश्यति, तद्गतरूपिद्रव्यावगमात्, अथ कियद्दूरं यावदिह नन्दीसूत्रं वाच्यम् इत्याह - 'जाव भावओ'त्ति भावाधिकारं यावदित्यर्थः, स चैवं भावतोऽवधिज्ञानी जघन्येनान्तान् भावानाधारद्रव्यानन्तत्वाज्ञ्जानाति पश्यति, न तु प्रतिद्रव्यमिति, उत्कृष्टतोऽप्यनन्तान् भावान् जानाति पश्यति च तेऽपि चोत्कृष्टपदिनः सर्वपर्यायाणामनन्तभाग इति, 'उज्जुमइ'त्ति मननं मतिः संवेदनमित्यर्थः ऋ ज्वी सामान्यग्राहिणी मति ऋ जुमति-घटोऽनेन चिन्तित इत्यध्यवसायनिबन्धना मनोद्रव्यपरिच्छित्तिरित्यर्थः, अथवा ऋज्वी मतिर्यस्यासावृजुमतिस्तद्वानेव गृह्यते, 'अनंते'त्ति 'अनन्तान्' अपरिमितान् 'अनंतपएसिए' त्ति अनन्तपरमाण्वात्मकान् । 'जहा नंदीए 'त्ति, तत्र चेदं सूत्रमेवं- 'खंदे जाणइ पासइ' त्तितत्र 'स्कन्धान्' विशिष्टैकपरिणामपरिणतान् सञ्ज्ञिभिः पर्याप्तकैः प्रानिभिरर्द्धतृतीयद्वीपसमुद्रान्तर्वर्त्तिभिर्मनस्त्वेन परिणामितानित्यर्थः, 'जाणइ'ति मनःपर्यायज्ञानावरणक्षयोपशमस्य पटुत्वात्साक्षात्कारेण विशेषभूयिष्ठपरिच्छेदात् जानातीत्युच्यते, तदालोचितं पुनरर्थं घटादिलक्षणं मनः पर्यायज्ञानं स्वरूपाध्यक्षतो न जानाति किन्तु तत्परिणामान्यथाऽनुपपत्याऽतः पश्यतीत्युच्यते, उक्च भाष्यकारेण - "जाणइ बज्झेऽनुमाणाओ "त्ति, इत्थं चैतदङ्गीकर्त्तव्यं, यतो मूर्त्तद्रव्यालम्बनमेवेदं, मन्तारश्चामूर्त्तमपि धर्मास्तिकायादिकं मन्येरन्, न च तदनेन साक्षात् कर्तुं शक्यते, तथा चतुर्विधं च चक्षुर्दर्शनादि दर्शनमुक्तमतो भिन्नालम्बनमेवेदमवसेयं, तत्र च दर्शनसम्भवात्पश्यतीत्यपि न दुष्टम्, एकप्रमानपेक्षया तदनन्तरभावित्वाञ्च्चोपन्यस्तमित्यलमतिविस्तरेण । 'ते चेव उ विउलमई अब्भहियतराए वितिमिरतराए विसुद्धतराए जाणइ पासइ' तानेव Page #386 -------------------------------------------------------------------------- ________________ शतकं-८, वर्गः-, उद्देशकः-२ . स्कन्धानविपुलाविशेषग्राहिणी मति विपुलमति-घटोऽनेन चिन्तितः सचसौवर्णपाटलिपुत्रकोऽद्यतनो महानित्याद्यध्यवसायहेतुभूता मनोद्रव्यविज्ञप्तिः, अथवा विपुलामतिर्यस्यासी विपुलमतिस्तद्वानेव, 'अभ्यधिकतरकान्' ऋजुमतिदृष्टस्कन्धापेक्षया बहुतरान् द्रव्यार्थःतया वर्णादिभिश्च वितिमिरतरा इव-अतिशयेन विगतान्धकारा इव ये ते वितिमिरतरास्त एव वितिमिरतरका अतस्तान्, अत एव विशुद्धतरकान्' विस्पष्टतरकान् जानाति पश्यति च । तथा 'खेत्तओणंउज्जुमईअहेजाव इमीसे रयणप्पभाए पुढवीए उवरिमहेहिल्ले खुड्डागपयरे उटुंजाव जोइसस्स उवरिमतले तिरियं जाव अंतोमणुस्सखेते अड्डाइजेसुदीवसमुद्देसु पन्नरससु कम्मभूमीसुछप्पन्नाए अंतरदीवगेसु सन्नीणं पंचिंदियाणं पज्जत्तगाणं मनोगए भावेजाणइपासइ' तत्र क्षेत्रत ऋजुमतिरधः-अधस्ताद्यावदमुष्या रत्नप्रभायाः पृथिव्या उपरिमाधस्त्यान्क्षुल्लकप्रतरान् तावत्, किं? -मनोगतान्भावान्जानातिपश्यतीतियोगः, तत्र रुचकाभिधानात्तिर्यगूलोकमध्यादघो यावन्नव योजनशतानि तावदमुष्यारलप्रभाया उपरिमाः क्षुल्लकप्रतराः, क्षुल्लकत्वं च तेषामघोलोकप्रतरापेक्षया, तेभ्योऽपि येऽघस्तादघोलोकनामान् यावत्तेऽधस्तनाः क्षुल्लकप्रतरा ऊर्दू यावज्योतिषश्च-ज्योतिश्चकस्योपरितलं । -'तिरियं जाव अंतोमणुस्सखेत्ते'त्ति तिर्यङ् यावदन्दर्मनुष्यक्षेत्रं मनुष्यक्षेत्रस्यान्तं यावदित्यर्थः, तदेव विभागत आह-'अड्डाइज्जेसुइत्यादि, तथा 'तं चेव विउलमई अड्डाइजेहिं अंगुलेहिं अब्भहियतरागं विउलतरागं विसुद्धतरागं वितिमिरतरागं जाणइ पासइति तत्र 'तं चेव'त्ति इह क्षेत्राधिकारस्य प्रधान्यात्तदेव मनोलब्धिसभन्वितजीवाधारं क्षेत्रभिगृह्यते, तत्राभ्यधिकतरकमायाम- विष्कम्भावाश्रित्य विपुलतरकं बाहल्यमाश्रित्य 'विशुद्धतरक' निर्मलतरकं वितिमिरतरकंतुतिमिरकल्पतदावरणस्य विशिष्टतरक्षयोपशमसद्भावादिति, तथा'कालओ णं उज्जुमई जहन्नेणं पलिओवमस्स असंखेझइभागं उक्कोसेणवि पलिओवमस्स असंखेज्जइभागंजाणइ पासइ अईयं अनागपंच, तं चैव विपुलमई विसुद्धतरागं वितिमिरतरागं जाणइ पासइ। कियन्नन्दीसूत्रमिहाध्येयम् ? इत्याह-'जाव भावओ'त्ति भावसूत्रं यावदित्यर्थः, तच्चैवं'भावओ णं उज्जुमई अनंते भावे जाणइ पासइ सव्वभावाणं अनंतभागं जाणइ पासई, तं चेव विपुलमई विसुद्धरागं वितिमिरतरागं जाणइ पासइत्ति । 'केवलनाणस्से' त्यादि, ‘एवं जाव भावओ'त्ति एवम्' उक्तन्यायेन यावद्भावत् इत्यादि तावत्केवलविषयाभिदायिनन्दीसूत्रमिहाध्येयमित्यर्थः, तच्चैवं-'खेत्तओणं केवलनाणी सव्वखेत्तंजाणइपासइ' इहच धर्मास्तिकायादिसर्वद्रव्यग्रहणेनाकाशद्रव्यस्य ग्रहणेऽपि यत्पुनरुपादानंतत्तस्य क्षेत्रत्वेन रूढत्वादिति, कालओ णं केवलनाणी सव्वं कालं जाणइ पासइ, भावओणं केवली सव्वभावे जाणइ पासई'। _ 'मइअन्नाणस्से'त्यादि, 'मइअन्नाणपरिगयाइंतिमत्यज्ञानेनमिथ्यादर्शनसंवलितेनावग्रहादिनौत्पत्तिक्यादिनाच परिगतानि-विषयीकृतानियानि तानि तथा, जानात्यपायादिनापश्यत्यवग्रहादिना, यवात्करणादिदं दृश्य-'खेत्तओणं मइअनाणीमइअन्नाणपरिगयं खेत्तंजाणइपासइ, कालओ णं मइअन्नानि मइअन्नाणपरिगयं कालं जाणइ पासइत्ति । _ 'सुयअन्नाणे'त्यादि, 'सुयअन्नाणपरिगयाईति श्रुताज्ञानेन-मिथ्याष्टिपरिगृहीतेन Page #387 -------------------------------------------------------------------------- ________________ ३८४ भगवतीअगसूत्रं ८/-१२/३९५ सम्यक्श्रुतेन लौकिकश्रुतेन कुप्रावचनिकश्रुतेन वा यानि परिगतानि-विषयीकृतानि तानि तथा 'आघवेइ'त्तिआग्राहयतिअर्थापयति वा आख्यापयति वा प्रत्याययतीत्यर्थः 'प्रज्ञापयति' भेदतः कथयति 'प्ररूपयति' उपपत्तितः कथयतीति, वाचनान्तरे पुनरिदमधिकमवलोक्यते-'दंसेति निदंसेतिउवदंसेति तितत्रचदर्शयति उपमामात्रतस्तच्च यथागौस्तथा गवय इत्यादि, निदर्शयति हेतुष्टान्तोपन्यासेन उपदर्शयति उपनयनिगनाभ्यां मतान्तरदरर्शनेन वेति। 'दव्वओ मं विभंगनानि'त्यादी 'जाणइत्ति विभङ्गज्ञानेन 'पासइत्ति अवधिदर्शनेनेति। मू. (३९६) नाणी णं भंते ! णनणीति कालओ केवञ्चिर होइ?, गोयमा! नाणी दुविहे पनत्ते, तंजहा-साइए वा अपञ्जवसिए साइए वा सपज्जवसिए, तत्थ णं संजे साइए सपञ्जवसिए से जहन्नेणं अंतोमुहुत्तं उक्कोसेणं छावढेि सागरोवमाइंसातिरेगाइं आभिनिबोहियणाणी णं भंते ! आभिनिबोहिय० एवं नाणी आभिनिबोहियनामी जाव केवलनाणी । अन्नाणी मइअन्नाणी सुयअन्नाणी विभंगनाणी, एएसिं दसण्हवि संचिट्ठणा जहा कायटिईए । अंतरंसव्वं जहा जीवाभिगमे ।। अप्पाबहुगानि तिन्नि जहा बहुक्त्तव्वयाए। केवतिया णं भंते ! आभिनिबोहियनाणपजवा पन्नत्ता?, गोयमा ! अनंता आभिनिबोहियनाणपजवा पन्नत्ता। केवतिया णं भंते ! सुयनाणपजवा पन्नत्ता?, एवं चेव एवं जाव केवलनाणस्स एवं मइअन्नाणस्स सुयअन्नाणस्स, केवतियाणं भंते ! विभंगनाणपजवा पन्नत्ता गोयमा ! अनंता विभंगनाणपञ्जवा पन्नत्ता। एएसिणं भंते! आभिनिबोहियनाणपज्जवाणं सुयनाण० ओहिनाण० मणपञ्जवनाण केवलनाणपज्जवाणय कयरे २ जाव विसेसाहिया वा?, गोयमा! सव्वत्थोवा मनपज्जवनाणपजवा ओहिनाणपज्जवा अनंतगुणा सुयनाणपजवा अनंतगुणा आभिनिबोहियनाणपज्जवा अनंतगुणा केवलनाणपज्जया अनंतगुणा। एएसिणं भंते ! मइअन्नाणपजवाणं सुयअन्नाण विभंगनाणपजवाण य कयरे २ जाव विसेसाहियावा?, गोयमा! सव्वत्थोवा विभंगनाणपजवा सुयअन्नाणपजवाअनंतगुणा मइअन्नाणपज्जवा अनंतगुणा। एएसिणंभंते! आभिनिबोहियनाणपज्जवाणंजाव केवलनाणप० मइअन्नाणप० सुयअनाणप० विभंगनाणप० कयरे २ जाव विसेसाहियावा?, गोयमा! सव्वत्थोवा मणपज्जवनाणपजवा विभंगनाणपजवाअनंतगुणाओहिनाणपञ्जवा अनंतगुणा सुयअन्नाणपञ्जवाअनंतगुणा सुयनाणपज्जवा विसेसाहिया मइअन्नाणपज्जवा अनंतगुणा आभिनिबोहियनाणपज्जवा विसेसाहिया केवलनाणपजवा अनंतगुणा । सेवं भंते ! सेवं भंते ! ति॥ घृ. अथ कालद्वारे ‘साइए' इत्यादि, इहाद्यः केवली द्वितीयस्तु मत्यादिमान्, तत्राद्यस्य साद्यपर्य्यवसितेति शब्दत एव कालःप्रतीयत इति ॥ द्वितीयस्यैव तंजघन्येतरं भेदमुपदर्शयितुमिदमाह-तत्तणंजे से साइए' इत्यादि, तत्रच 'जहन्नेणंअंतोमुहुत्त'ति आद्यं ज्ञानद्वयमाश्रित्योक्तं, तस्यैव जघन्यतोऽन्तर्मुहूर्त्तमात्रत्वात्, तथा 'उक्कोसेणंछावहिँ सागरोवमाइंसाइरेगाइंति यदुक्तं तदाद्यज्ञानत्रयमाश्रित्य, तस्य हि उत्कर्षेणैतावत्येव स्थिति, सा चैवं भवति Page #388 -------------------------------------------------------------------------- ________________ शतकं-८, वर्ग:-, उद्देशक:-२ ३८५ ॥१॥ “दो बारे विजयाइसु गयस्स तिन्नचुए अहव ताई। ___ अइरेगं नरभवियं नानाजीवाण सव्वद्धं ॥" 'आमिनिबोहियेत्यादि सूचामात्रम्, एवं चैतष्टव्यम्-'आभिनिबोहियनाणी णं भंते ! आभिनिबोहियनाणित्ति कालओ केवच्चिरं होइ?'त्ति ‘एवं नाणी आभिनिबोहियनाणी'त्यादि, अयमर्थः-एव मित्यनन्तरोक्तेन 'आभिनिबोहिए'त्यादिनासूत्रक्रमेणज्ञान्याभिनिबोधिकज्ञानिश्रुतज्ञान्यवधिज्ञानिमनःपर्यवज्ञानिकेवलज्ञान्यज्ञानिमत्यज्ञानिश्रुताज्ञानविभङ्गज्ञानिनां संचिट्ठणे ति अवस्थितिकालोयथा कायस्थितौ प्रज्ञापनाया अष्टादशे पदेऽभिहितस्तथा वाच्यः, तत्र ज्ञानिनां पूर्वमुक्त एवावस्थितिकालः, यच्चपूर्वमुक्तस्याप्यतिदेशतः पुनर्भणनं तदेकप्रकरणपतितत्वादित्यवसेयम्, आभिनिबोधिकज्ञानादिद्वयस्य तु जघन्यतोऽन्तर्मुहूर्तमुत्कृष्टतस्तु सातिरेकानि षट्पष्टिः सागरोपमानि, अवधिज्ञानिनामप्येव, नवरं जघन्यतो विशेषः, स चायम्-'ओहिनाणी जहन्नेणं एक्कं समयं' कथं ?, यदा विभङ्गज्ञानी सम्यक्त्वं प्रिपद्यते ततप्रथमसमय एव विभङ्गमवधिज्ञानं भवति तदनन्तरमेव च तत् प्रतिपतति तदा एकं समयमवधिर्भवतीत्युच्यते। _ 'मनपजवनाणी णं भंते ! पुच्छा, गोयमा! जहन्नेणं एक समयं उक्कोसेणं देसुना पूर्वकोटी कथं ? संयतम्याप्रमत्ताद्धायां वर्तमानस्य मनःपर्यवज्ञानमुत्पन्नं तत उत्पत्तिसमयसमयनन्तरमेव विनष्टं चेत्येवमेकं समयं, तथा चरणकाल उत्कृष्टो देशोना पूर्वकोटी, तत्प्रतिपत्तिसमनन्तरमेव च यदा मनःपर्यवज्ञानमुत्पन्नमाजन्मचानुवृत्तं तदा भवति मनःपर्यवस्योत्कर्षतो देशोना पूर्वकोटीति केवलनाणी णं पुच्छा, गोयमा ! साइए अपञ्जवसिए, अन्नाणी मइअन्नाणी सुयअन्नाणी णंपुच्छा, गोयमा! अन्नाणी मइअन्नाणीसुयअन्नाणीयतिविहेपत्रत्ते,तंजहाअनाइएवाअपज्जवसिए अभव्यानां १ अनाइएवा सपज्जवसिएभव्यानां २ साइए वासपज्जवसिएप्रतिपति-तसम्यग्दर्शनानां ३, 'तत्थ गंजे से साइएसपज्जवसिएसे जहन्नेणंअंतोमुहत्तं" सम्यक्त्वप्रतिपति-तस्यान्तर्मुहूर्तोपरि सम्यक्त्वप्रतिपत्ती, “उक्कोसेणं अनंतं कालं अनंता उस्सप्पिणीओसप्पिणीओ कालओ खेत्तओ अवटुंपोग्गलपरियट्ट देसूणं' सम्यक्त्वाद्रष्टस्य वनस्पत्यादिष्वनन्ता उत्सपिण्य-वसर्पिणीरतिवाह्य पुनःप्राप्तसम्यग्दर्शनस्येति। विभंगनाणीणंभंते! पुच्छा, गोयमा ! जहन्नेणंएक समयं उत्पत्तिसमयानन्तरमवप्रतिपाते उक्कोसेणंतेत्तीसंसागरोवमाई देसूनपुव्वकोडिअम-हियाई देशोनांपूर्वकोटिं विभङ्गितया मनुष्येषु जीवित्वाऽप्तिष्ठानादावुत्पन्नस्येति। अन्तरद्वारे-'अंतरंसव्वंजहा जीवाभिगमे'त्ति पञ्चानां ज्ञानानां त्रयाणां चाज्ञानानामन्तरं सर्वं यथा जीवाभिगमे तथा वाच्यं, तच्चैवम्-आभिनिबोहियनाणस्स णं भंते ! अंतरं कालओ केवञ्चिरं होइ?, गोयमा ! जहन्नेणंअंतोमुहत्तं उक्कोसेणं अनंतं कालं जाव अवर्ल्ड पोग्गलपरियट्टि देसूणं, सुयनानिओहिनामीमणपजवनाणीणं एवं चेव, केवलनानिस्स पुच्छा, गोयमा ! नत्थि अंतरं, मइअन्नानिस्स सुयअन्नानिस्स य पुच्छा, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं छावळिं सागरोवमाइंसाइरेगाई। विभंगनानिस्स पुच्छा, गोयमा! जहन्नेणं अंतोमुहत्तं उक्कोसेणं वणस्सइकालो'त्ति। अल्पबहुत्वद्वारे-'अप्पाबहुगानि तिन्निजहा बहुक्त्तव्वयाए'त्तिअल्पबहुत्वानित्रीनि ज्ञानिनां 15 | 25 Page #389 -------------------------------------------------------------------------- ________________ ३८६ भगवतीअङ्गसूत्रं ८/-/२/३९६ परस्परेणाज्ञानिनांच ज्ञान्यज्ञानिनांचयथाऽल्पबहुत्ववक्तव्यतायांप्रज्ञापनासम्बन्धिन्यामभिहितानि तथा वाच्यानीति, तानि चैवम्-'एएसि णं भंते ! जीवाणं आभिनिबोहियनाणीणं ५ कयरे २ हिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा ! सव्वस्थोवाजीवामणपज्जवनाणी ओहिनाणी असंखेजगुणा आभिनिबोहियनाणी सुयनाणी दोवि तुल्ला विसेसाहिया केवलनाणी अनंतगुणा' इत्येकम् ११ _ 'एएसिणं भंते ! जीवाणं मइअन्नाणीणं ३ कयरे २ हिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा? गोयमा ! सव्वत्थोवा जीवा विभंगनाणी मइअन्नाणी सुयअन्नाणी दोवि तुल्ला अनंतगुणा' इति द्वितीयम् २ । एएसिणंभंते ! जीवाणं आभिनिबोहियनाणीणं ५ मइअन्नाणीणं ३ कयरे २ हिंतो जाव विसेसाहिया वा?, गोयमा! सव्वत्थोवाजीवा मणपज्जवणाणीओहिनाणी असंखेजगुणा आभिनिबोहियनाणीसुयनाणीयदोवितुल्ला विसेसाहिया विभंगनाणी असंखेजगुणा केवलनाणी अनंतगुणा मइअन्नाणी सुयअन्नाणी दोवि तुल्लाअनंतगुण'त्ति, तत्र ज्ञानिसूत्रे स्तोका मनःपर्यायज्ञानिनो यस्माद्धिप्राप्तादिसंयतस्यैव तद्भवति, अवधिज्ञानिनस्तुचतसृष्वपिगतिषु सन्तीति तेभ्योऽसङ्खयेयगुणाः, आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनश्चान्योऽन्यं तुल्याः, अवधिज्ञानिभ्यस्तु विशेषाधिकाः, यतस्तेऽवधिज्ञानिनोऽपिमनःपर्यायज्ञानिनोऽपिअवधिमनःपर्यायज्ञानिनोऽपिअवध्यादिरहिताअपि पञ्चेन्द्रिया भवन्ति सास्वादनसम्यग्दर्शनसद्भावे विकलेन्द्रिया अपिच मतिश्रुतज्ञानिनो लभ्यन्त इति, केवलज्ञानिनस्त्वनन्तगुणाः, सिद्धानां सर्वज्ञानिभ्योऽ. नन्तगुणत्वात्। अज्ञानिसूत्रेतुविभङ्गज्ञानिनः स्तोकाः, यस्मात्पञ्चेन्द्रियाएव ते भवन्ति, तेभ्योऽनन्तगुणा मत्यज्ञानिनः श्रुताज्ञानिनः, यतोमत्यज्ञानिनःश्रुताज्ञानिनश्चैकेन्द्रियाअपीतिनतेभ्यस्तेऽनन्तगुणाः, परस्परतश्च तुल्याः। तथा मिश्रसूत्रेस्तोका मनःपर्यायज्ञानिनः, अवधिज्ञानिनस्तुतेभ्योऽसद्धेययगुणाः, आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनश्चान्योऽन्यं तुल्याः प्राक्तनेभ्यश्च विशेषाधिकाः, इह युक्तिपूर्वोक्तेव, आभिनिबोधिकज्ञानिश्रुतज्ञानिभ्यो विभङ्गज्ञानिनोऽसद्धेययगुणाः, कथम् उच्यते, यतः सम्यग्भ्रष्टिभ्यः सुरनारकेभ्यो मिथ्याध्ष्टयस्तेऽसङ्खयेयगुणा उक्तास्तेन विभङ्गज्ञानिन आमिनिबोधिकज्ञानिःश्रुतज्ञानिभ्योऽसङ्घयेयगुणाः, केवलज्ञानिनस्तुविभङ्गज्ञानिभ्योऽनन्तगुणाः, सिद्धानामेकेन्द्रियवर्जसर्वजीवेभ्योऽनन्तगुणत्वात्, मत्यज्ञानिनः श्रुताज्ञानिनश्चान्योऽन्यं तुल्याः, केवलज्ञानिभ्यस्त्वनन्तगुणाः, वनस्पतिष्वपि तेषां भावात्, तेषांच सिद्धेभ्योऽप्यनन्तगुणत्वादिति अथ पर्यायद्वारे- 'केवइया'इत्यादि, आभिनिबोधिकज्ञानस्य पर्यवा:-विशेषधा आभिनिबोधिकज्ञानपर्यवाः, तेच द्विविधाः स्वपरपर्यायभेदात्, तत्र येऽवग्रहादयो मतिविशेषाः क्षयोपशमवैचित्र्यात्ते स्वपर्यायास्ते चानन्तगुणाः, कथम् ?, एकस्मादवग्रहादेरन्योऽवग्रहादिरनन्तभागवृद्धया विशुद्धः १ अन्यस्त्वसङ्ख्येयभागवृद्धया २ अपरः सङ्ख्येयभागवृद्धया ३ अन्यतरः सङ्ख्येयगुणवृद्धया ४ तदन्योऽसङ्ग्येयगुणवृद्धया ५ अपरस्त्वनन्तगुणवृद्धया ६ इति, एवंच सङ्ग्यातस्य सङ्ग्यातभेदत्वादसंख्यातस्य चासङ्ख्यातभेदत्वादनन्तस्य चानन्तभेदत्वादनन्ता विशेषा भवन्ति, अथवा तज्ज्ञेयस्यानन्तत्वात् प्रतिज्ञेयं च तस्य भिद्यमानत्वात् अथवा मतिज्ञानमविभागपरिच्छेदैर्बुद्ध्या छिद्यमानमनन्तखण्डं भवतीत्येवमनन्तास्तत्पर्यवाः, तथा ये Page #390 -------------------------------------------------------------------------- ________________ शतकं ८, वर्ग:-, उद्देशकः - २ पदार्थानन्तपर्यायास्ते तस्य परपर्यायास्ते च स्वपर्यायेभ्योऽनन्तगुणाः परेषामनन्तगुणत्वादिति, ननु यदि ते परपर्यायास्तदा तस्येति न व्यपदेष्टुं युक्तं, परसम्बन्धित्वात्, अथ तस्य ते तदा न परपर्यायास्ते व्यपदेष्टव्याः, स्वसम्बन्धित्वादिति, अत्रोच्यते, यस्मात्तत्रासम्बद्धास्ते तस्मात्तेषां परपर्यायव्यपदेशः, यस्माच्च ते परित्यज्यमानत्वेन तथा स्वपर्यायाणां स्वपर्याया एते इत्येवं विशेषणहेतुत्वेन च तस्मिन्नुपयुज्यन्ते तस्मात्तस्य पर्यवा इति व्यपदिश्यन्ते, यथाऽसम्बद्धमपि धनं स्वधनं उपयुज्यमानत्वादिति, आह च 119 11 "जइ ते परपज्जाया न तस्स अह तस्स न परपज्जाया । जं तंमि असंबद्धा तो परपज्जायववएसी ॥ चायसपज्जावविसेसणाइणा तस्स जमुवजुञ्जंति । सधणमिवासंबद्धं हवंति तो पज्जवा तस्स ॥ त्ति । ‘केवइयाणं भंते! सुयनाणे’त्यादौ, 'एवं चेव' त्ति अनन्ताः श्रुतज्ञानपर्यायाः प्रज्ञप्ता इत्यर्थः, तेच स्वपर्यायाः परपर्यायाश्च, तत्र स्वपर्याया ये श्रुतज्ञानस्य स्वतोऽक्षर श्रुतादयो भेदास्ते चानन्ताः क्षयोपशमवैचित्र्यविषयानन्त्याभ्यां श्रुतनुसारिणां बोधानामनन्तत्वात् अविभाग-पलिच्छेदानन्त्याच्च, परपर्यायास्त्वनन्ताः सर्वभावानां प्रतीता एव, अथवा श्रुतं ग्रन्थनुसारि ज्ञानं श्रुतज्ञानं, श्रुतग्रन्थश्चाक्षरात्मकः, अक्षराणि चाकारादीनि तेषां चैकैकमक्षरं यथायोगमुदात्तानुदात्तस्वरितभेदात् सानुनासिकनिरनुनासिकभेदात् अल्पप्रयनमहाप्रयत्नभेदादिमिश्च संयुक्तसंयोगा- संयुक्तसंयोगभेदात् द्वयादिसंयोगभेदादभिधेयानन्त्याच्च भिद्यमानमनन्तभेदं भवति, ते च तस्य स्वपर्यायाः, परपर्यायाश्चान्येऽनन्ता एव, एवं चानन्तपर्यायं तत्, आह च 119 11 ॥२॥ ३८७ "एक्केकमक्खरं पुण सपरपज्जायभेयओ भिन्नं । तं सव्वदव्वपज्जायरासिमाणं मुणेयव्वं ॥ जे भइ केवल से सवन्नसहिओ य पज्जवेऽगारो | ते तस्स सपज्जाया सेसा परपज्जवा तस्स " त्ति एवं चाक्षरात्मकत्वेनाक्षरपर्यायोपेतत्वादनन्ताः श्रुतज्ञानस्य पर्याया इति, एवं जाव' त्तिकरणादिदं ६श्यं - 'केवइयाणं भंते ! ओहिनाणपञ्जवा पन्नत्ता ?, गोयमा ! अनंता ओहिना - पञ्जवा पत्ता । केवइया णं भंते! मणपजवनाणपजवा पत्ता?, गोयमा ! अनता मणजवनाणपज्जवा पन्नत्ता । केवइयाणं भंते! केवलनाणपञ्जवा पन्नत्ता ?, गोयमा ! अनंता केवलनाणपञ्जवा पनत्ता' इति, तत्रावधिज्ञानस्य स्वपर्याया येऽवधिज्ञानभेदाः सभवप्रत्ययक्षायोपशमिकभेदात् नारकतिर्यगमनुष्यदेवरूपतत्स्वामिभेदाद् असङ्ख्यात्भेदतद्विषयभूतक्षेत्रकालभेदाद् अनन्तभेदतद्विषयद्रव्यपर्यायभेदादविभागपलिच्छेदाच्च ते चैवमनन्ता इति, मनः पर्यायज्ञानस्य केवलज्ञानस्य च स्वपर्याया ये स्वाम्यादिभेदेन स्वगता विशेष्यास्ते चानन्ता अनन्तद्रव्यपर्यायपरिच्छेदापेक्षयाऽ विभागपलिच्छेदापेक्षया वेति, एवं मत्यज्ञानादित्रयेऽप्यनन्तपर्यायत्वमूह्यमिति । अथ पर्यवाणामेवाल्पबहुत्वनिरूपणायाह- 'एएसि ण' मित्यादि, इह च स्वपर्यायापेक्षयैवैषामल्पबहुत्वमवसेयं, स्वपर्यायापेक्षया तु सर्वेषां तुल्यपर्यायत्वादिति, तत्र सर्वस्तोका मनः पर्यायज्ञानपर्यायास्तस्य मनोमात्रविषयत्वात्, ॥२॥ Page #391 -------------------------------------------------------------------------- ________________ ३८८ भगवतीअङ्गसूत्रं ८/-/२/३९६ तेभ्योऽवधिज्ञानपर्याय अनन्तगुणाः, मनःपयायज्ञानापेक्षयाऽवधिज्ञानस्यद्रव्यपर्यायतोऽनन्तगुणविषयत्वात्, तेभ्यः श्रुतज्ञानपर्यायाअनन्तगुणाः, ततस्तस्य रूप्यरूपिद्रव्यविषयत्वेनान्तगुणविषयत्वात्, ततोऽप्याभिनिबोधिकज्ञानपर्याया अनन्तगुणाः, ततस्तस्याभिलाप्यानभिला प्यद्रव्यादिविषयत्वेनानन्तगुणविषयत्वात्, ततःकेवलज्ञानपर्याया अनन्तगुणाः, सर्वद्रव्यपर्यायाविषयत्वात्तस्येति। एवमज्ञाननसूत्रेऽप्यल्पबहुत्वकारणं सूत्रानुसारेणोहनीयं, मिश्रसूत्रे तु स्तोका मनपर्यायज्ञानपर्यवाः, इहोपपत्तिप्राग्वत्, तेभ्योविभङ्गज्ञानपर्यवाअनन्तगुणाः, मनःपर्यायज्ञानापेक्षया विभङ्गस्यबहुतमविषयत्वात्, तथाहि-विभङ्गज्ञानमूवधि उपरिमनवेयकादारभ्य सप्तमपृथिव्यन्ते क्षेत्रे तिर्यक् चासङ्ख्यातद्वीपसमुद्ररूपे क्षेत्रेयानि रूपिद्रव्यानि तानि कानिचिज्जानाति कांश्चित्तत्प यांश्च, तानिचमनः-पर्यायज्ञानविषयापेक्षयाऽनन्तगुणानीति, तेभ्योऽवधिज्ञानपर्यवा अनन्तगुणाः, अवधेः सकलरूपिद्रव्यप्रतिद्रव्यासङ्ख्यातपर्यायविषयत्वेन विभङ्गापेक्षया अनन्तगुणविषयत्वात्, तेभ्योऽपि श्रुताज्ञानपर्यवाअनन्तगुणाः, श्रुताज्ञानस्य श्रुतज्ञानवदोघादेशेन समस्तमूर्त्तामूलद्रव्यसर्वपर्यायविषयत्वेनावधिज्ञानापेक्षयाऽनन्तगुणविषयत्वात्, तेभ्यः तेभ्योऽपि मत्यज्ञानपर्यवाअनन्तगुणाः, यतः श्रुतज्ञानमभिलाप्यवस्तुविषयमेव, मत्यज्ञानंतुतदनन्तगुणानभिलाप्यवस्तुविषयमपीति, ततोऽपि मतिज्ञानपर्यवा विशेषधिकाः, केषाञ्चिदपिमत्यज्ञानाविषयीकृतभावानां विषयीकरणात्, तद्धिमत्यज्ञानापेक्षया स्फुटतरमिति, ततोऽपि केवलज्ञानपर्यवा अनन्तगुणाः, सर्वाद्धाभाविनां समस्तद्रव्यपर्यायाणामनन्यसाधारणावभासनादिति ॥ शतकं-८ उद्देशकः-२ समाप्तः -:शतकं-८ उद्देशकः-३:वृ. अनन्तरमाभिनिबोधिकादिकं ज्ञानं पर्यवतः प्ररूपितं, तेन च वृक्षादयोऽर्था ज्ञायन्तेऽतस्तृतीयोद्देशके वृक्षविशेषानाह मू. (३९७) कइविहा णं भंते ! रुक्खा पनत्ता?, गोयमा ! तिविहा रुक्खा पन्नत्ता, तंजहा-संखेजजीविया असंखेज्जजीविया अनंतजीविया। से किंतंसंखेज्जजीविया?, संखे० अनेगविहा पन्नत्ता, तंजहा-ताले तमाले तक्कलितेतलि जहा पन्नवणाए जाव नालिएरी, जे यावन्ने तहप्पगारा, सेत्तं संखेजजीविया। से किं तं असंखेजजीविया ?, असंखेज्जजीविया दुविहा पन्नता, तंजहा-एगट्टिया य बहुबीयगाय। से किंतं एगट्ठिया?, २ अनेगविहा पन्नत्ता, तंजहा-निबंधजंबू० एवं जहा पनवणापए जाव फला बहुबीयगा, सेतं बहुबीयगा, सेत्तं असंखेजजीविया। सेकिंतंअनंतजीविया?, अंतजीविया अनेगविहा पन्नत्ता, तंजहा-आलुए मूलए सिंगबेरे, एवं जहा सत्तमसए जाव सीउण्हे सिउंढी, जे यावन्ने त० सेत्तं अनंतजीविया॥ वृ. 'कई त्यादि, 'संखेञ्जजीविय'त्ति सङ्ख्याता जीवा येषु सन्ति ते सझ्यातजीविकाः, एवमन्यदपिपदद्वयं, 'जहा पन्नवणाए'त्तियथा प्रज्ञापनायां तथाऽत्रेदं सूत्रमध्येयं, तत्रचैवमेतत् For Page #392 -------------------------------------------------------------------------- ________________ शतर्क - ८, वर्ग:-, उद्देशक:- ३ 119 11 ताले तमाले तक्कलि तेतलि साले य सालकल्लाणे । सरले जायइ केयइ कंदति तह चम्मरुक्खे य ॥ भुयरुक्खे हिंगुरुक्खे लवंगरुक्खे य होइ बोद्धव्वे । पूयफली खज्जूरी बोद्धव्वा नालिएरी य ॥ 'जे यावन्ने तहप्पगारे 'ति ये चाप्यन्ये तथाप्रकारा वृक्षविशेषास्ते सङ्ख्यातजीविका इति प्रक्रमः । ' एगट्टिया य'त्ति एकमस्थिकं फलमध्ये बीजं येषां ते एकास्थिकाः 'बहुबीयगा य'त्ति बहूनि बीजानि फलमध्ये येषां ते बहुबीजकाः - अनेकास्थिकाः 'जहा पन्नवणापए 'त्ति यथा प्रज्ञापनाख्ये प्रज्ञापनाप्रथमपदे तथाऽत्रेदं सूत्रमध्येयं तच्चैवं 119 11 ॥२॥ “निबंबजंबुकोसंबसाल अंकोल्लपीलुसल्लूया । सल्लइमोयइमालय बउलपलासे करंजे य ।" इत्यादि । - तथा " से किं तं बहुबीयगा ?, बहुबीयगा अनेगविहा पन्नत्ता, तंजहा119 11 अत्थियतें दुकविले अंबाडमगाउलुंगबिल्ले य । आमलगफणसदाडिम आसोट्टे उंबरवडे य ।।" इत्यादि । ३८९ अन्तिमं पुनरिदं सूत्रमन्त्र- "एएसिंमूलिया असंखेज्जजीविया कंदावि खंधावि तयावि सालावि पवालावि, पत्ता पत्तेयजीविया पुप्फा अनेगजीविया फला बहुबीयग"त्ति, एतदन्तं चेदं वाच्यमिति दर्शयन्नाह - 'जावे' त्यादि । अथ जीवाधिकारादिदमाह- मू. (३९८) अह भंते! कुम्मे कुम्मावलिया गोहे गोहावलिया गोणे गोणावलिया मणुस्से मणुस्सावलिया महिसे महिसावलिया एएसि णं दुहा वा तिहा वा संखेज्जहावि छिन्नाणं जे अंतरा तेवि णं तेहिं जीवपएसेहिं फुडा ?, हंता फुडा । पुरिसे णं भंते ! (जं अंतरं) ते अंतरे हत्थेण वा पादेण वा अंगुलियाए वा सलागाए वा कट्ठेण वा कलिंचेण वा आमुसमाणे वा संमुसमाणे वा आलिहमाणे वा विलिहमाणे वा अन्नयरेण वा तिक्खेणं सत्यजाएणं आच्छिंदमाणे वा विच्छिंदमाणे वा अगनिकाएणं वा समोडहमाणे तेसिं atayyari किंचि आबाहं वा विबाहं वा उप्पायइ छविच्छेदं वा करेइ ?, नो तिणट्टे समट्टे, नो खलु तत्थ सत्थं संकमइ ।। वृ. 'अहे 'त्यादि, 'कुम्मे' त्ति 'कूर्म' कच्छपः 'कुम्मावलिय'त्ति 'कूर्मावलिका' कच्छपपङ्क्तिः 'गोहे' त्ति गोधा सरीसृपविशेषः 'जं अंतर' न्ति यान्यन्तरालनि 'ते अंतरे' त्ति तान्यन्तरानि 'कलिचेण व' त्तिक्षुद्रकाष्ठरूपेण 'आमुसमाणे व' त्ति आमृशन् ईषत् स्पृशन्नित्यर्थः 'संमुसमाणे य'त्ति संमृशन् सामस्त्येन स्पृशन्नित्यर्थः ‘आलिहमाणे वत्ति आलिखन् ईषत् सकृद्वाऽऽकर्षन् 'विलिहमाणे व' त्ति विलिखन् नितरामनेकशो वा कर्षन् । आछिंदमाणे व 'त्ति ईषत् सकृद्वा छिन्दन् 'विच्छिंदमाणे वत्ति नितरामसकृद्धा छिन्दन् ‘समोडहमाणे’त्ति समुपदहन् 'आबाहं व' त्ति ईषद्वाधां 'वाबाहं व' त्ति व्याबाधां प्रकृष्टपीडाम् । कूर्म्मादिजीवाधिकारात्तदुत्पत्तिक्षेत्रस्य रत्नप्रभादेश्चरमाचरमविभागदर्शनायाह मू. (३९९) कति णं भंते! पुढवी ओ पन्नत्ता ओ ?, गोयमा ! अट्ठपुढवीओ पन्नत्ताओ, तंजहा- रयणप्पभा जाव अहे सत्तमा पुढवि ईसिप भारा। इमा णं भंते! रयणप्पभापुढवी किं Page #393 -------------------------------------------------------------------------- ________________ ३९० भगवतीअगसूत्रं ८/-1३/३९९ चरिमा अचरिमा?, चरिमपदं निरवसेसं भानियव्वं जाव वैमानिया णभंते ! फासचरिमेणं किं चरिमा अचरिमा?, गोयमा! चरिभावि अचरिमावि । सेवं भंते !२॥ वृ. 'कइण'मित्यादि, तत्र 'इमा णं भंते ! रयणप्पभापुढवी किंचरिमाअचरिमा?' इति, अथ केयं घमाचरमपरिभाषा ? इति, अनोच्यते, चरमं नाम प्रान्तं पर्यन्तवर्ति, आपेक्षिकंच घरमत्वं, यदुक्तम्-“अन्यद्रव्यापेक्षयेदंचरमंद्रव्यमिति, यथा पूर्वशरीरापेक्षयाचरमंशरीर'"मिति, तथा अचरमं ना अग्रान्तं मध्यवर्ति, आपेक्षिकं चचरमत्वं, यदुक्तम्-"अन्यद्रव्यापेक्षयेदंचरम द्रव्यं, यथाऽन्त्यशरीरापेक्षया मध्यशरीरमिति, इह स्थाने प्रज्ञापनादशमं पदं वाच्यं, एतदेवाह 'चरिमे' त्यादि, तत्र पदद्वयं दर्शितमेव, शेषुतुदर्शाते-'चरिमाइंअचरिमाइंचरिमंतपएसा अचरिमंतपएसा?, गोयमा ! इमाण रयणप्पभापुढवी नो चरिमा नो अचरिमा नो चरिमाइंनो अचरिमाइंनोच रिमंतपएसा नो अचरिमंतपएसा नियमा अचरिमंचरमानिन यचरिमंतपएसा य अचरिमंतपएसा य' इत्यादि, तत्र किं चरिमा अचरिमा ? इत्येकवचनान्तःप्रश्नः 'चरिमाई अचरिमाइं' इति बहुवचनान्तः प्रश्नः, 'चरिमंतपएसा अचरिमंतपएस'त्ति चरिमाण्येवान्तवर्तित्वादन्ताश्चरिमान्तास्तेषांप्रदेशाइतिसमासः, तथाऽचरममेवान्तो-विभागोऽचरमान्तस्तस्य प्रदेशा अचरमान्तप्रदेशाः, गोयमा! नो चरिमानो अचरिमा चरमत्वं ह्येतदापेक्षिकम्, अपेक्षणीयस्याभावाच्च कथं चरिमा भविष्यति?, अचरमत्वमप्यपेक्षयैव भवति ततः कथमन्यस्यापेक्षणीयस्याभावेऽचरमत्वं भवति?, यदि हि रत्नप्रभाया मध्येऽन्या पृथिवी स्यात्तदा तस्याश्चरमत्वं युज्यते, न चास्ति सा, तस्मान्न चरमासौ, तथा यदि तस्या बाह्यतोऽन्या पृथिवी स्यात्तदा तस्या अचरमत्वं युज्यते नचास्ति सातस्मान्नाचरमाऽसाविति, अयंचवाक्यार्थोऽत्र-किमियं रलप्रभा पश्चिमाउत मध्यमा? इति, तदेतद्वितयमपि यथा न संभवति तथोक्तम् ।। अथ 'नो चरिमाइं नो अचरिमाइंति कथं?, यदा तस्याश्चरमव्यपदेशोऽपि नास्ति तदा चरमाणीतिकथं भविष्यति?,एवमचरमाण्यपि,तथा 'नोचरिमंतपएसानोअचरिमंतपएस'त्ति, अत्रापि चरमत्वस्याचरमत्वस्य चाभावात्तत्प्रदेशकल्पनाया अप्यभाव एवेत्यत उक्तं-नो चरिमान्तप्रदेशा नोअचरिमान्तप्रदेशा रत्नप्रभा इति, किंतर्हि 'नियमात्' नियमेनाचरमंचचरमानि च, एतदुक्तं भवति-अवश्यंतयेयं केवलभङ्गवाच्या न भवति, अवयवावयविरूपत्वादसङ्घयेयप्रदेशावगाढत्वाद्यथोक्तनिर्वचनविषयैवेति। तथाहि रत्नप्रभा तावदनेन प्रकारेण व्यवस्थितेति विनयेजनानुग्रहाय लिख्यते, एवमनवस्थितायां यानि प्रान्तेषु व्यवस्थितानि तदध्यासितक्षेत्रखण्डानि तानि तथाविधविशिष्टैकपरिणामयुक्तत्वाच्चरमानि, यत्पुनर्मध्ये महद् रत्नप्रभाक्रान्तं क्षेत्रखण्डतदपितथा विधपरिणामयुक्तत्वाचरमंतदुभयसमुदायरूपाचेयमन्यथा तदभावप्रसङ्गात्, पदेशपरिकल्पनायां तु चरमान्तप्रदेशाश्चाचरमान्तप्रदेशाश्च, कथं ?, ये बाह्यखण्डप्रदेशास्ते चरमान्तप्रदेशाः ये च मद्यखण्डप्रदेशास्तेऽचरमान्तप्रदेशाइति, अनेनचैकान्तदुर्णयनिरासप्रधानेन निर्वचनसूत्रेणावयवावयविरूपं वस्त्वित्याह, तयोश्च भेदाभेद इति । एवं शर्करादिष्वपि, अथ कियडूरं तद्वाच्यम् ? इत्याह 'जावे'त्यादि, ये वैमानिकभवसम्भवं स्पर्श लप्स्यन्ते पुनस्तत्रानुत्पादेन मुक्तिगमनात्ते वैमानिकाः स्पर्शचरमेण चरमाः, ये तु तं पुनर्लप्स्यन्ते ते त्वचरमा इति ॥ शतक-८ उद्देशकः-३ समाप्तः Page #394 -------------------------------------------------------------------------- ________________ शतकं ८, वर्ग:-, उद्देशक:- ४ -: शतकं - ८ उद्देशकः - ४: वृ. अनन्तरोद्देशके वैमानिका उक्तास्ते च क्रियावन्त इति चतुर्थोद्देशके ता उच्यन्ते, तत्र च 'रायगिहे' इत्यादिसूत्रम् ३९१ मू. (४००) रायगिहे जाव एवं वयासी-कति णं भंते! किरियाओ पन्नत्ताओ ? गोयमा ! पंच किरियाओ पन्नत्ताओ, तंजहा-काइया अहिगरनिया । एवं किरियापदं निरवसेसं भानियव्वं जाव मायावत्तियाओ किरियाओ विसेसाहियाओ, सेवं भंते! २ त्ति भगवं गोयभे० ॥ वृ. 'एवं किरियापयं 'ति, 'एवम्' एतेन क्रमेण क्रियापदं प्रज्ञापनाया द्वाविशतितमं, तच्चैवं 'काइया अहिगरनिया पाओसिया पारियावनिया पाणाइवायकिरिया' इत्यादि, अन्तिमं पुनरिदं सूत्रमत्र 'एयासि णं भंते! आरंभियाणं परिग्गहियाणं अप्पञ्चक्खानियाणं मायावत्तियाणं मिच्छादंसण वत्तियाण य कयरेरहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा मिच्छादंसणवत्तियाओ किरियाओ' मिथ्याध्शामेव तद्भावात्, 'अप्पच्चक्खाणकिरियाओ विसेसाहियाओ' मिथ्याध्शामविरतसम्यग्ध्शां च तासां भावात्, 'परिग्गहियाओ विसेसाहियाओ' पूर्वोक्तानां देशविरतानां च तासां भावात्, 'आरंभियाओ किरियाओ विसेसाहियाओ' पूर्वोक्तानां प्रमत्तसंयतानां च तासां भावात्, 'मायावत्तियाओ विसेसाहियाओ' पूर्वोक्तानामप्रमत्तसंयतानां च तद्भावादिति, एतदन्तं चेदं वाच्यमिति दर्शयन्नाह'जावे' त्यादि, इह गाधे119 11 ॥२॥ "मिच्छापचक्खाणे परिग्गहारंभमायकिरियाओ । कमसो मिच्छा अविरयदेसपमत्तप्पमत्ताणं ||" मिच्छित्तवत्तियाओ मिच्छद्द्द्दिट्ठीण चेव तो धोवा । साणं एक्केक्को इ रासी तओ अहिया || इति शतकं - ८ उद्देशकः-४ समाप्तः -: शतकं ८ उद्देशकः-५: वृ. क्रियाधिकारात्पञ्चमोद्देशके परिग्रहादिक्रियाविषयं विचारं दर्शयन्नाह भू. (४०१) रायगिहे जाव एवं वयासी- आजीविया णं बंते ! धेरे भगवंते एवं वयासीसमणोवासगस्स णं भंते ? सामाइयकडस्स समणोवस्सए अच्छमाणस्स केइ भंडे अवहरेज्जा से णं भंते! तं भंडं अनुगवेसमाणे किं सयं भंडं अनुगवेसइ परायगं भंडं अनुगवेसइ ?, गोयमा ! सयं भंड अनुगवेसति नो परिगयं भंडं अनुगवेसेइ, तस्स णं भंते! तेहिं सीलव्ययगुणवेरमणपञ्चक्खाणपोसहोववासेहिं से भंडे अभंडे भवति ?, हंता भवति । सेकेणं खाइणं अद्वेगं भंते! एवं बुद्यइ सयं भंडं अनणुगवेसइ नो परायगं भंडं अनुगवेसइ गोमा ! तरणं एवं भवति-नो मे हिरन्ने नो मे सुवन्ने नो मे कंसे नो मे दूसे नो मे विउलघणकणगरनिमोत्तियसंखसिलपवालरत्तरयणमादीए संतसारसावदेज्जे, ममत्तभावे पुण से अपरिन्नाए भवति, से तेणट्टेणं गोयमा ! एवं वुच्चइ सयं भंडं अनुगवेसइ नो परायगं भंडं अनुगवेसइ । समणोवासगस्स णं भंते! सामाइयकडस्स समणोवस्सए अच्छमाणस्स केति जायं चरेजा Page #395 -------------------------------------------------------------------------- ________________ ३९२ भगवतीअगसूत्रं ८/-/५/४०१ सेणं भंते ! किंजायं चरइअजायं चरइ?, गोयमा! जायं चरइ नो अजायं चरइ, तस्स णं मंते! तेहिं सीलव्वयगुणवेरमणपञ्चक्खाणपोसहोववासेहिंसा जाया अजाया भवइ?, हंता भवइ, से केणं खाइणं अटेणं भंते ! एवं वुच्चइ-जायं चरइ नो अजायं चरइ। गोयमा! तस्सणं एवं भवइ-नो मे माता नो मे पिता नो मे भाया नो मे भगिनी नो मे भजा नो मे पुत्ता नो मे घूया नो मे सुण्हा, पेञ्जबंधणे पुण से अवोच्छिन्ने भवइ, से तेगडेणं गोयमा! जाव नो अजायं चरइ । वृ. 'रायगिहे' इत्यादि, गौतमो भगवन्तमेवमवादीत्-'आजीविकाः' गोशालकशिष्या भदन्त 'स्थविरान् निर्ग्रन्थान् भगवतः एवं वक्ष्यमाणप्रकारमवादिषुः, यच्च तेतान्प्रत्यवादिषुस्तद्गौतमः स्वयमेवपृच्छन्नाह समणोवासगस्स णमित्यादि, सामाइयकडस्सत्तिकृतसामायिकस्य-प्रतिपन्नाघशिक्षाव्रतस्य, श्रमणोपाश्रये हि श्रावकः सामायिकं प्रायः प्रतिपद्ये इत्यत उक्तं श्रमणोपाश्रये आसीनस्येति, 'केइ'त्ति कश्चित्पुरुषः ‘भंडंति वस्त्रादिकं वस्तु गृहवर्त्ति साधूपाश्रय वर्ति वा 'अवहरेजत्तिअपहरेत् ‘सेत्तिसश्रमणोपासकः तं मंडं'तिद्-अपहतंभाण्डम् ‘अनुगवेसमाणे त्ति सामायिकपरिसमाप्त्यनन्तरं गवेषयन 'सभंडंति स्वकीयं भाण्डं 'परागयंति परकीयं वा ?, पृच्छतोऽयमभिप्रायः- स्वसम्बन्धित्वात्तस्त्कीयं सामायिकप्रतिपत्तौ च परिग्रहस्य प्रत्याख्यातत्वादस्वकीयमतः प्रश्नः, अत्रोत्तरं-'सभंडंति स्वभाण्डं, 'तेहिं ति वैर्विवक्षितैर्यधाक्षयोपशमं गृहीतैरित्यर्थः, सीले त्यादि, तत्रशीलव्रतानि-अणुव्रतानिगुणा-गुणव्रतानि चिरमणानि-रागादिविरतयः प्रत्याख्यानं-नमस्कारसहितादि पौषधोपवासः-पर्वदिनोपवसनं तत एषां द्वन्द्वोऽतस्तैः, इह च शीलव्रतादीनांग्रहणेऽपिसावद्ययोगविरत्या विरमणशब्दोपात्तयाप्रयोजनंतस्याएव परिग्रहस्यापरिग्रहतानिमित्तत्वेन भाण्डस्याभाण्डताभवनहेतुत्वादिति सेभंडे अभंडे भवइ'त्ति तत्' अपहृतं भाण्डमभाण्डं भवत्यसंव्यवहार्यत्वात ॥ 'सेकेणं ति अथ केन 'खाइणं'ति पुनः अटेणं तिअर्थेन हेतुना एवं भवइत्ति एवंभूतो मनःपरिणामोभवति नोमे हिरने इत्यादि, हिरण्यादिपरिग्रहस्यद्विविधं त्रिविधेनप्रत्याख्यातत्वात्, उक्तानुक्तार्थानुसङ्ग्रहेणाह-'नो मे इत्यादि धनं-गनिमादि गवादि वा कनकं-प्रतीतं रलानिकतनादीनिमणयः-चन्द्रकान्तादयः मौक्तिकानि शङ्खाश्चप्रतीताः शिलाप्रवालानि-विद्रुमाणि, अथवा शिला-मुक्ताशिलाद्याःप्रवालानि-विद्रुमानिरक्तरत्नानि-पद्मरागादीनितत एषांद्वन्द्वस्ततो विपुलानि-धनादिन्यादिर्यस्य स तत्तथा 'संत' त्ति विद्यमान “सार"त्ति प्रधानं 'सावएज्ज'त्ति स्वापतेयं द्रव्यम्, एतस्य च पदत्रयस्य कर्मधारयः,अथ यदि तद्भाण्डमभाण्ड, भवति तदा कथं स्वकीयं तद्गवेषयति? इत्याशङ्कयाह-'ममत्ते'त्यादि, परिग्रहादिविषयेमनोवाक्कायानांकरणकारणे तेन प्रत्याख्याते ममत्वभावः पुनः-हिरण्यादिविषये ममतापरिणामः पुनः 'अपरिज्ञातः' अप्रत्याख्यातो भवति, अनुमतेरप्रत्याख्यातत्वात्, ममत्वभावस्य चानुमतिरूपत्वादिति । 'केइ जायं चरेज'त्ति कश्चिद् उपपतिरित्यर्थः 'जायां' भार्यां 'चरेत्' सेवेत, 'सुण्ह'त्ति स्नुषापुत्रभार्या 'पेज्जबंधणे'त्तिप्रेमैव-प्रीतिरेवबन्धनप्रेमबन्धनंतत्पुनः से' तस्य श्राद्धस्याव्यवच्छिन्नं भवति, अनुमतेरप्रत्याख्यातत्वात् प्रेमानुबन्धस्य चानुमतिरूपत्वादिति ॥ मू. (४०२) समणोवासगसणं भंते! पुव्वामेवथूलए पाणाइवाए अपञ्चक्खाए भवइसे Page #396 -------------------------------------------------------------------------- ________________ शतकं-८, वर्ग:-, उद्देशकः-५ ३९३ गंभंते! पच्छा पच्चाइक्खमाणे किं करेति?, गोयमा ! तीयं पडिकमइ पडुप्पन्नं संवरेइ अनागयं पच्चरखाति ।। तीयं पडिक्कममाणे किं तिविहं तिविहेणं पडिक्कमति १ तिविहंदुविहेणं पडिक्कमति २तिविहं एगविहेणं पडिक्कमति ३ दुविहं तिविहेणं पडिक्कमति ४ दुविहं दुविहेणं पडिक्कमति ५ दुविहं एगविहेणं पडिक्कमति ६ एक्कविहं तिविहेणं पडिक्कमति ७ एक्कविहंदुविहेणं पडिक्कमति ८ एक्कविहं एगविहेणं पडिक्कमति ९ । गोयमा! तिविहं तिविहेणं पडिक्कमतितिविहंदुविहेण वा पडिक्कमतितंचेव जाव एविहं वाएक्कविहेणं पडिक्कमति, तिविहंवा तिविहेणंपडिक्कममाणे न करेति नकारवेति करेंत नानुजाणइ मणसा वयसा कायसा १, तिविहंदुविहेणं पडि० न क० न का० करेंतं नानुजाणइ मणसा वयसा २, अहवा न करेइ न का० करेंतं नानुजा० मणसा कायसा ३, अह न करेइ ३ वयसा कायसा ४ तिविहं एगविहेणं पडि० न करेति ३ मणसा ५, अहवा न करेइ ३ वयसा ६, अहवा न करेइ ३ कायसा ७, दुविहं ति०प० न करेइ न का० मणसा वयसा कायसा ८, अहवा न करेइ करेंतं नानुजाणइ मण० वय० काय० ९, अहवा न कारवेइ करेंतं नानुजा० मणसा वयसा कायसा १०, दु० दु०प० न क० नका०म०व०११, अहवान क० नका०म० कायसा १२, अहवान क० नका० वयसा कायसा १३, अहवा न करेइ करत नानुजाणइ मणसा वयसा १४ अहवा न करे० करेंतं नानुजाणइ मणसा कायसा १५, अहवा न करेति करेंतनानुजाणति वयसा कायसा १६, अहवान कारवेति करेंतं नानुजाणति मणसा वयसा १७,अहवान कारवेइ करेंतं नानुजाणइमणसा कायसा १८, अहवा न कारवेति करेंतं नानुजाणइ वयसा कायसा १९, दुविहं एकविहेणं पडिक्कममाणे न करेति न कारवेति मणसा २०, अहवा न करेति न कारवेति वयसा २१, अहवा न करेति न कारवेति कायसा २२, अहवा न करेति करेंतं नानुजाणइ मणसा २३, अहवा न करेइ करेतं नानुजाणइ वयसा २४, अहवा न करेइ करेंतं नानुजाणइ कायसा २५, अहवा न कारवेइ कारवेइ करेंतं नानुजाणइ मणसा २६ । ____ अहवा न कारवेइ करेंत नानुजाणइ वयसा २७ अहवा न कारवेइनु करेंतं नानुजाणइ कायसा २८, एगविहं तिविहेणं पडि० न करेति मणसा वयसा कायसा २९, अहवा न कारवेइ मण० वय० कायसा ३०,अहवा करेंत नानुजा० मणसा०३१, एक्कविहंदुविहेणं पडिक्कममाणे न करेति मणसा वयसा ३२, अहवा न करेति मणसा कायसा ३३, अहवा न करेइ वयसा कायसा ३४, अहवान अहवा करेंतं नानुजा०मणसा वयसा ३८। अहवा करेंतं नानुजा० मणसा कायसा ३९, अहवा करेंतं नानु जाणइ वयसा कायसा ४०, एकविहं एगविहेणं पडिक्कममाणे न करेति मणसा ४१, अहवा न करेति वयसा ४२, अहवा न करेति कायसा ४३, अहवा न कारवेति मणसा ४४, अहवा न कारवेति वयसा ४५, अहवा न कारवेइ कायसा ४६, अहवा करेंत नाणुजाणइ मणसा ४७ अहवा करेंत नानुजा० वयसा ४८ अहवा करेंतं नानुजाणइ कायसा ४९ / पडुप्पन्नं संवरेमाणे किं तिविहं तिविहेणं संवरेइ ?, एवं जहा पडिक्कममाणेणं एगणपन्नं भंगा भनिया एवं संवरमाणेणवि एगुणपन्नं भंगा भानियव्वा । अनागयं पञ्चक्खमाणे किं किं तिविहं तिविहेणं पञ्चक्खाइ? एवं ते चेव भंगा एगणपन्ना Page #397 -------------------------------------------------------------------------- ________________ ३९४ भगवतीअङ्गसूत्रं ८/-/५/४०२ भानियव्वाजाव अहवा करेंतनानुजाणइ कायसा।।समणोवासगस्सणंभंते! पुवामेवथूलमुसावाए अपचक्खाए भवइ से णं भंते ! पच्छा पच्चाइक्खमाणे एवं जहा पाणाइवायस्स सीयालं भंगसयं भनियंतहा मुसावायस्सविभानियव्वा एवं अदिनादाणस्सवि, एवं थूलगस्स मेहुणस्सविधूलगस्स परिग्गहस्सवि जाव अहवा करेंतं नाणुजाणइ कायसा। एए खलु एरिसगा समणोवासगा भवंति, नो खलु एरिसगा आजीवियोवासगा भवंति। वृ. 'समणोवासयस्सणं'ति तृतीयार्थःत्वात्, षष्ठयाः श्रमणोपासकेनेत्यर्थः सम्बन्धमात्रविवक्षया या षष्ठीयं, 'पुव्वामेव'त्ति प्राक्कालमेव सम्यक्त्वप्रतिपत्तिसमनन्तरमेवेत्यर्थः 'अपञ्चक्खाए'त्तिन प्रत्याख्यातो भवति, तदा देशविरतिपरिणाम्याजातत्वात्, ततश्च सेणं'ति श्रमणोपासकः पश्चात्' प्राणातिपातविरतिकावले पच्चाइक्खमाणे'त्ति प्रत्याचक्षाणः प्राणातिपातमिति गम्यते किं करोति? इति प्रश्नः। _ वाचनान्तरे तु अपच्चक्खाए' इत्यस्य स्थाने पच्चक्खाए'त्तिदृश्यते पच्चाइक्खमाणे' इत्यस्य चस्थाने 'पञ्चक्खावेमाणे'त्तिश्यते, तत्रच प्रत्याख्याता स्वयमेव प्रत्याख्यापयंश्चगुरुणा हेतुकर्म प्राणातिपातप्रत्याख्यानं गुरुणाऽऽत्मानं ग्राहयन्नित्यर्थः इति, 'तीत'मित्यादि, 'तीतम्' अतीतकालकृतंप्राणातिपातं प्रतिक्रामति'ततो निन्दाद्वारेण निवर्त्तत इत्यर्थः पडुप्पन'तिप्रत्युत्पन्नंवर्तमानकालीनं प्राणातिपातं 'संवृणोति' न करोतीत्यर्थः 'अनागतं' भविष्यत्कालविषयं 'प्रत्याख्याति'नकरिष्यामीत्यादिप्रतिजानीते। 'तिविहंतिविहेण मित्यादि, इहचनव विकल्पास्तत्र गाथा॥१॥ "तिनि तिया तिनि दुया तिन्नि य एक्का हवंति जोगेसु। तिदुएक्कं तिदुएक्कं तिदुएक्कं चेव करणाई॥" -एतेषुच विकल्पेष्वेकादयो विकल्पा लभ्यन्ते, आह च॥१॥ “एगो तिनि य तियगा दो नवगा तह य तिन्नि नव नवय। भंगनवगस्स एवं भंगा एगूणपन्नासं ।। तत्र 'तिविहं तिविहेणं ति 'त्रिविधं त्रिप्रकारं करणकारणानुमतिभेदात् प्राणातिपातयोगमिति गम्यते, 'त्रिविधेन' मनोवचनकायलक्षणेन करणेन प्रतिक्रामति, ततोनिन्दनेन विरमति, "तिविहं दुविहेणं ति त्रिविधं वधकरणादिभेदात् 'द्विविधेन' करणेन मनःप्रभृतीनामेकतरवर्जिततद्वयेन, 'तिविहं एगविहेणं ति त्रिविधं तथैव एकविधेन' मनःप्रभृतीनामेकतमेन करणेनेति 'दुविहं तिविहेणं'द्विविधंकृतादीनामन्यतमद्वयरूपंयोग 'त्रिविधेन' मनःप्रभृतिकरणेन, एवमन्येऽपि, 'तिविहं तिविहेणं पडिक्कममाणे इत्यादि, 'न करोति' नस्वयं विदधातिअतीतकाले प्राणातिपातं। ___ मनसा हा हतोऽहं येन मया तदाऽसौ न हत इत्येवमनुध्यानात्, तथा 'न' नैव कारयति मनसैव यथा हा न युक्तं कृतं यदसौ परेण न घातित इति चिन्तनात, तथा 'कुर्वन्तं' विदघानमुपलक्षणत्वात्कारयन्तंवासमनुजानन्तंवा परमात्मानं प्राणातिपातं नानुजानाति नानुमोदयति, मनसैव वधानुस्मरणेन तदनुमोदनात्, एवं न करोति न कारयति कुर्वन्तं नानुजानाति वचसा, तथाविधवचनप्रवर्तनात्, एवं न करोतिन कारयति कुर्वन्तं नानुजानाति कायेन तथाविधाङ्गवि Page #398 -------------------------------------------------------------------------- ________________ शतकं ८, वर्ग:-, उद्देशक: ५ ३९५ कारकरणादिति, न चेह यथासङ्ख्यन्नायो न करोति मनसा न कारयति वचसा नानुजानाति कायेनेत्येवंलक्षणोऽनुसरणीयो, वक्तृविवक्षाऽधीनत्वात् सर्वन्यायानां वक्ष्यमाणविकल्पायोगाच्चेति, एवं त्रिविधं त्रिविधेनेत्यत्र विकल्पे एक एव विकल्पः तदन्येषु पुनर्द्वितीयतृतीयचतुर्थेषु त्रयः २ पञ्चमषष्ठ्योर्नव नवसप्तमे त्रयः अष्टमनवयमयोर्नव नवेति । एवं सर्वेऽप्येकोनपञ्चाशत्, एवमियमतीतकालमाश्रित्य कृता करणकारणादियोजना, अथवैवमेषाऽतीतकाले मनःप्रभृतीनां कृतं कारितमनुज्ञातं वा वधं क्रमेण न करोति न कारयति न चानुजानाति तन्निन्देन तदनुमोदननिषेधतस्ततो निवर्त्तत इत्यर्थः, तन्निन्दनस्याभावे हि तदनुमोदनानिवृत्तेः कृतादिरसौ क्रियमाणादिरिव स्यादिति, वर्त्तमानकालं त्वाश्रित्य सुगमैव, भविष्यत्कालापेक्षया त्वेवमसौ न करोति मनसां तं हनिष्यामीत्यस्य चिन्तनात्, न कारयति मनसैव तमहं घातयिष्यामीत्यस्य चिन्तनात्, नानुजानाति मनसा भाविनं मनसा भाविनं वधमनुश्रुत्य हर्षकरणात्, एवं वाचा कायेन च तयोस्तथाविधयोः करणादिति, अथचैवमेव भविष्यत्काले मनः प्रभृतिना करिष्यमाणं कारिष्यमाणमनुमंस्यमानं वा वधं क्रमेण न करोति न कारयति न चानुजानाति ततो निवृत्तिमभ्युपगच्छतीत्यर्थः, सर्वेषां चैषां मीलने सप्तचत्वारिंशदधिकं भङ्गकशतं भवति । इह च त्रिविधं त्रिविधेनेति विकल्पमाश्रित्याक्षेपपरिहारौ वृद्धाक्तावेवम् 119 11 “न करेइच्चाइतियं गिहिणो कह होइ देसविरयस्स ? | भन्नइ विसयस्स बहिं पडिसेहो अनुमईएवि ॥ केई भांति गिहिणो तिविहं तिविहेण नत्थि संवरणं । तं न जओ निद्दिवं इहेव सुत्ते विसेसेउं ॥ तो कह निजत्ती नुमइनिसेहोत्ति ? सो सविसयंमि । सामनन्ने वऽन्नत्थ उ तिविहं तिविहेण को दोसो ॥ ॥२॥ ॥ ३ ॥ इह च ‘सविसयंमि’त्ति स्वविषये यथानुमतिरस्ति 'सामने व 'त्ति सामान्ये वाऽविशेषे प्रत्याख्याने सति ‘अन्नत्थ उ'त्ति विशेषे स्वयंभूरमणजलधिमत्स्यादौ । 119 11 " पुत्ताइसंतइनिमित्तमेत्तमेगारसिं पवन्नस्स । जंपति केइ गिहिणो दिक्खाभिमुहस्स तिविहंपि ॥” ॥२॥ 119 11 यथा च त्रिविधं त्रिविधेनेत्यत्राक्षेपपरिहारौ कृतौ तथाऽन्यत्रापि कार्यौ यत्रानुमतेरनुप्रवेशोऽस्तीति । अथ कथं मनसा करणादि ?, उच्यते, यथा वाक्काययोरिति, आह च"आह कहं पुण मणसा करणं कारावणं अनुमईय। इतजोगेहिं करणाई तह भवे मणसा ॥ तयहीणत्ता वइतणुकरणाईणं च अहव मणकरणं । सावज्जजोगमणणं पत्रत्तं वीयरागेहिं ॥ कारावण पुण मणसा चिंतेइ करेउ एस सावजं । चिंतेई य कए उण सुड्डु कयं अनुमई होइ ॥ इति ॥३॥ इह च पञ्चस्वणुव्रतेषु प्रत्येकं सप्तचत्वारिंशदधिकस्य भङ्गशतस्य भावाद् भङ्गकानां सप्त शतानि पञ्चत्रिंशदधिकानि भवन्तीति । यत् स्थविरा आजीविकैः श्रमणोपासकगतं वस्तु पृष्टाः Page #399 -------------------------------------------------------------------------- ________________ ३९६ भगवती अङ्गसूत्रं ८/-/५/४०२ गौतमेन च भगवांस्तत्तावदुक्तम्, अथानन्तरोक्त शीलाः श्रमणोपासका एव भवन्ति न पुनराजीविकोपासकाः आजीविकानां गुनित्वेनाभिमत्ता अपीति दर्शयन्नाह - 'एए खलु' इत्यादि, 'एते खलु' एत एव परिध्श्यमाना निर्ग्रन्थसत्का इत्यर्थः 'एरिसग' त्ति ईशकाः प्राणातिपातादिष्वतीतप्रतिक्रमणादिमन्तः, 'नो खलु' तिनैव 'एरिसग' त्ति उक्तरूपा उक्तार्थानापरिज्ञानात् 'आजीविओवासय' त्ति गोशालक शिष्यश्रावकाः । अथैतस्यैवार्थः स्य विशेषतः समर्थः नार्थः माजीविकसमयार्थः स्य तदुपासकविशेषस्वरूपस्य चाभिधानपूर्वकभाजीविकोपासकापेक्षया श्रमणोपासकानुत्कर्षयितुमाह मू. (४०३) आजीवियसमयस्स णं अयमट्ठे पन्नत्ते अक्खीणपडिभोइणो सव्वे सत्ता से हंता छेत्ता भेत्ता लुंपित्ता विलुंपित्ता उद्दवइत्ता आहारमाहारेति, तत्थ खलु इमे दुवालस आजिवीयोवासगा भवंति, तंजहा-ताले १ तालपलंबे २ उच्विहे ३ संविहे ४ अवविहे ५ उदए ६ नामुदए ७ नमुद ८ अनुवालए ९ संखवालए १० अयंवुले ११ कायरए १२ । इच्चेते दुवालसमाजीवियोवासगा अरिहंतदेवतागा अम्मापिउसुस्सूसगा पंचफलपडिक्कंता, तंजा - उंबरेहिं वडेहिं बोरेहिं सतरेहिं पिलंखूहिं, पलंडुल्हसणकंदमूलविवज्जगा अनिल्लंछिएहिं अणक्क भन्नेहिं गोणेहिं तसपाणविवज्जिएहिं चित्तेहिं वित्तिं कप्पेमाणे विहरंति, एएवि ताव एवं इच्छंति, किमंग पुण जे इमे समणोवासगा भवंति जेसिं नो कप्पंति इमाई पन्नरस कम्मादानाई सयं करेत्तए वा कारवेत्तए वा करेंतं वा अन्नं न समनुजाणेत्तए । तंजहा - इंगालकम्मे वणकम्मे साडीकम्मे भाडीकम्पे फोडीकम्मे दंतवानिजे लक्खवानिजे केसवानिचे रसवानिज्जे विसवानिज्जे जंतपीलणकम्मे निल्लंछणकम्मे दवग्गिदावणया सरदहतलायपरिसोसणया असतीपोसणया, इघेते समणोबासगा सुक्का सुक्काभिजातीया भविया भवित्ता कालमासे कालं किचा अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति ॥ वृ. 'आजीविए' त्यादि, आजीविकसमयः - गोशालक सिद्धान्तः तस्य 'अयमट्ठे' त्ति इदमभिधेयम्- 'अक्खीणपरिभोइणो सव्वे सत्त'त्ति अक्षीणं-अक्षीणायुष्कमप्रासुकं परिभुञ्जत इत्येवंशीला अक्षीणपरिभोगिनः, अथवा इन्प्रत्ययस्य स्वार्थिः कत्वादक्षीणपरिभोगा- अनपगताहारभोगासक्तय इत्यर्थः 'सर्वे सत्त्वाः' असंयताः सर्वे प्रानिनः, यद्येवं ततः किम् ? इत्याह- 'से हंते' त्यादि, ' से 'त्ति ततः 'हंत' त्ति हत्वा लगुडादिना अभ्यवहार्य प्रानिजातं 'छित्त्वा' असिपुत्रिकादिना द्विधा कृत्वा 'भित्त्वा ' शूलादिना भिन्नं कृत्वा 'लुप्त्वा' पक्षादिलोपनेन 'विलुप्य' त्वचो विलोपनेन 'अपद्राव्य 'विनाश्याहारमाहारयन्ति, 'तत्थ' त्ति 'तत्र' एवं स्थितेऽसंयतसत्त्वर्गे हननादिदोषपरायणे इत्यर्थः आजीविकसमये वाऽधिकरणभूते द्वादशेति विशेषानुष्ठानत्वात् परिगनिता आनन्दादिश्रमणोपासकवदन्यथा बहवस्ते, 'ताले' त्ति तालाभिधान एकः, एवं तालप्रलम्बादयोऽपि, 'अरिहंतदेवयाग' त्ति गोशालकस्य तत्कल्पनयाऽर्हत्वात्, 'पंचफलपडिक्कंत' त्ति फलपञ्चकान्निवृत्ताः, उदुम्बरादीनि च पञ्च पदानि पञ्चमीबहुवचनान्तानि प्रतिकान्तशब्दानुस्मरणादिति, 'अनिल्लंछिएहिं 'ति अवर्द्धितकैः 'अनक्कभिन्नेहिं' ति अनस्तितैः । 'एतेवि ताव एवं इच्छंति' एतेऽपि तावद्विशिष्टयोग्यताविकला इत्यर्थः एवमिच्छन्तिअमुना प्रकारेण वाञ्छन्ति धर्म्ममिति गम्यम्, 'किमंग पुणे' त्यादि, किं पुनर्ये इमे श्रमणोपासका Page #400 -------------------------------------------------------------------------- ________________ शतकं-८, वर्गः-, उद्देशकः-५ ३९७ भवन्ति ते नेच्छन्तीति गम्यम् ?, इच्छन्त्येवेति, विशिष्टतरदेवगुरुप्रवचनसमाश्रितत्वात्तेषां, 'कम्मादाणाइंति कानि-ज्ञानावरमादीन्यादीयन्ते यैस्तानि कर्मादानानि, अथवा कर्मानि च तान्यादानानि च-कर्मादानानि कर्महेतव इति विग्रहः । 'इंगाले त्यादि, अङ्गारविषयंकर्मअङ्गारकर्म-अङ्गाराणांकरणविक्रयस्वरूपम्,एवमग्निव्यापाररूपं यदन्यदपीष्टकापादाकादिकं कर्म तदङ्गारकर्मोच्यते, अङ्गारशब्दस्य तदन्योपलक्षणत्वात्, 'वणकम्मे'त्ति वनविषयं कर्म वनकर्म-वनच्छेदनविक्रयरूपम्, एवं बीजपेषणाद्यपि, 'साडीकम्मे त्ति शकटाना वाहनघटनविक्रयादि 'भाडीकम्मे त्ति भाट्या-भाटकेन कर्मअन्यदीयद्रव्याणां शकटादिभिर्देशान्तरनयनं गोगृहादिसमर्पणं भाटीकर्म 'फोडीकम्मे'त्ति स्फोटि-भूमेः स्फोटनं हलकुद्दालादिभिः सैव कर्म स्फोटीकम। दंतवाणिज्जेत्ति दन्तानां-हस्रास्तिविषाणानाम् उपलक्षणत्वादेषांचर्मचामरपूतिकेशादीनां वाणिज्यं क्रयविक्रयो दन्तवाणिज्यं 'लक्खवाणिशंति लाक्षाया आकरे ग्रहणतो विक्रयः, एतच्च उससंसक्तिनिमित्तस्यान्यस्यापि तिलादेव्यस्य यद्वानिज्यं तस्योपलक्षणं, 'केसवाणिज्जेत्ति केशवजीवानां गोमहिषीस्त्रीप्रभृतिकानां विक्रयः रसवाणिज्जेत्ति मद्यादिरसविक्रयः “विसवानिज्जेत्ति विषस्योपलक्षणत्वाच्छस्त्रवाणिज्यस्याप्यनेनावरोधः । "जंतपीलनकम्मे'त्तियन्त्रेण तिलक्ष्वादीनांयत्पीडनंतदेव कर्मयन्त्रपीडनकर्म 'निल्लंछणकम्मे त्ति निर्लाञ्छनमेव-वर्द्धितककरणमेव कर्म निलाञ्छनकर्म 'दवग्गिदावमय'त्ति दवाग्ने:दवस्य दापन-दाने प्रयोजकत्वमुपलक्षणत्वादानंचदवाग्निदापनंतदेवप्राकृतत्वाद् ‘दवग्गिदावणया' 'सरदहतलाशयविशेषस्यपरिशोषणं यत्तत्तथा, तदेवप्राकृतत्वात्तस्वार्थिःकताप्रत्यये 'सरदहतलायपरिसोसणया" असईपोसणय'त्तिदास्याः पोषणं तद्भाटीग्रहमणय, अनेन च कुर्कुटमार्जारादिक्षुद्रजीवपोषणमप्याक्षिप्तं दृश्यमिति । 'इच्छेतेत्ति इति एवंप्रकाराः ‘एते निर्ग्रन्थसत्काः 'सुक्क'त्तिशुक्लाअभिन्नवृत्ताअमत्सरिणः कृतज्ञाः सदारम्भिणो हितानुबन्धाश्च ‘सुक्काभिजाइ यत्ति शुक्लाभिजात्याः' शुक्लप्रधानाः । मू. (४०४) कतिविहाणं भंते (दवा) देवलोगा पन्नत्ता?, गोयमा! चउब्बिहा देवत्ताए उववत्तारो तंजहा-भवणवासिवाणमंतरजोइसवेमानिया, सेवं भंते २॥ वृ.अनन्तरं देवतयोपपत्तारोभवन्तीत्युक्तमथ देवानेव भेदत आह- 'कतिविहाण'मित्यादि शतकं-८ उद्देशकः-५ समाप्तः -शतक-८ उद्देशकः-६:वृ. पञ्चमे श्रमणोपासकाधिकारउक्तः, षष्टेऽप्यसावेवोच्यते, इत्येवंसम्बन्धस्यास्येदं सूत्रम् मू. (४०५) समणोवासगस्स णं भंते ! तहारूवं समणं वा माहणं वा फासुएसनिजेणं असनपानखाइमसाइमेणं पडिलाभेमाणस्स किं कति ?, गोयमा ! एगंतसो निजरा कञ्जइ नस्थिय से पावे कम्मे कजति। समणोवासगस्सणंभंते! तहारूवंसमणं वा माहणं वा अफसुएणं अनेसनिजेणं असनपानजावपडिलाभेमाणस्स किं कजइ?, गोयमा! बहुतरिया से निजरा कजइ अप्पतराए से पावे Page #401 -------------------------------------------------------------------------- ________________ ३९८ भगवतीअङ्गसूत्रं ८/-/६/४०५ कम्मै कञ्ज। समणोवासगस्सणं भंते! तहारूबंअस्संजयअविरयपडिहयपञ्चक्खायपावकम्मंफासुएण वा अफासुएण वा एसनिजेण वा अनेसनिलेव वा असनपान जाव किं कज्जइ ?, गोयमा ! एगंतसो से पावे कम्मे कजइ नत्थि से काइ निजरा कञ्जइ॥ वृ. 'समणे'त्यादि, 'किं कजईत्ति किं फलं भवतीत्यर्थः, 'एगंतसो त्ति एकान्तेन तस्य श्रमणोपासकस्य, नस्थि यसेत्तिनास्तिचैतद्यत् 'सेतस्य पापकर्म क्रियते भवतिअप्रासुकदाने इवेति, बहुतरियत्तिपापकर्मापेक्षया 'अप्पतराए'त्तिअल्पतरंनिर्जरापेक्षया, अयमर्थः-गुणवते पात्रायाप्रासुकादिद्रव्यदाने चारित्रकायोपष्टम्भो जीवघातो व्यवहारतस्तच्चारित्रबाधाच भवति, ततश्च-चारित्रकायोपष्टम्भानिर्जरा जीवघातादेश्च पापं कर्म, तत्रच स्वहेतुसामत्पिापापेक्षया बहुतरा निर्जरा निर्जरापेक्षयाचाल्पतरं पापं भवति, इह चविवेचका मन्यन्ते-असंस्तरणादिकारणत एवाप्रासुकादिदाने बहुतरा निर्जरा भवति नाकारणे, यत् उक्तम्॥१॥ "संथरणमि असुद्धं दोण्हवि गेण्हंतदितयाणऽहियं । आउरदिटुंतेणं तं चेव हियं असंथरणे॥" इति, अन्ये त्याहुः-अकारणेऽपि गुणवत्पात्रायाप्रासुकादिदाने परिणामवशादबहुतरा निर्जरा भवत्यल्पतरं च पापं कर्मेति, निर्विशेषणत्वात् सूत्रस्य परिणामस्य च प्रमाणत्वात्, आह च॥१॥ “परमरहस्समिसीणं समत्तगनिपिडगझरियसाराणं । परिणामियं पमाणं निच्छयमवलंबमाणाणं ॥ यच्चोच्यते संथरणमिअसुद्ध'मित्यादिनाऽशुद्धंद्वयोरपिदातृगृहीत्रोरहितायेतितद्ग्राहकस्य व्यवहारतः संयमविराधनात् दायकस्य चलुब्धकदृष्टान्तभावितत्वेनाव्युत्पन्नत्वेन वा ददतः शुभाल्पायुष्कतानिमित्तत्वात्, शुभमपि चायुरल्पमहितं विवक्षया, शुभाल्पायुष्कतानिमित्तत्वं चाप्रासुकादिदानस्याल्पायुष्कताफलप्रतिपादकसूत्रे प्राक्चर्चितं, यत्पुनरिहतत्त्वं तत्केवलिगम्यमिति तृतीयसूत्रे 'अस्संजयअविरये' त्यादिनाऽगुणवान् पात्रविशेष उक्तः, 'फासुएण वा अफासुएण वा' इत्यादिनातु प्रासुकाप्नासुकादेर्दानस्य पापकर्मफलता निर्जराया अभावश्चोक्तः, असंयमोपष्टम्भस्योभयत्रापितुल्यत्वात्, यश्च प्रासुकादौ जीवधाताभावेन अप्रासुकादीचजीवधातसद्भावेन विशेषः सोऽत्रन विवक्षितः, पापकर्मणो निर्जरायाअभावस्यैव च विवक्षितत्वादिति, सूत्रत्रयेणापिचानेन मोक्षार्थःमेव यद्दानंतचिन्तिनं, यत्पुनरनुकम्पादानमौचित्यदानं वातन्न चिन्तितं, निर्जरायास्तत्रानपेक्षणीयत्वाद्, अनुकम्पौचित्ययोरेव चापेक्षणीयत्वादिति, उक्तञ्च॥१॥ “मोक्खत्थं जंदाणं तं पइ एसो विही समक्खाओ। अनुकंपादाणं पुण जिणेहिं न कयाइपडिसिद्धं ॥” इति दानाधिकारादेवदमाह मू. (४०६) निग्गंथं च णं गाहावइकुलं पिंडवायपडियाए अनुप्पविठं केई दोहिं पिंडेहिं उवनिमंतेजा-एगं आउसो! अप्पणा भुंजाहि एगंधेराणं दलयाहि, से य तं पिण्डं पडिग्गहेजा, थेरा य से अनुगवेसियव्वा सिया जत्थेव अनुगेवसमाणे थेरे पासिज्जा तत्थेवाणुप्पदायव्ये सिया नो चेव णं अनुगवेसमाणे थेरे पासिज्जा तं नो अप्पणा भुंजेजा नो अन्नेसि दावए एगते अनावाए Page #402 -------------------------------------------------------------------------- ________________ शतकं ८, वर्ग:, उद्देशकः-६ अचित्ते बहुफासुए थंडिले पडिलेहेत्ता पमजित्ता परिट्ठावेयव्वे सिया । निग्गंथं चणं गाहावइकुलं पिंडवायपडियाए अनुप्पविद्धं केति तिहिं पिंडेहिं उवनिमंतेज्जाएगं आउसो ! अप्पणा भुंजाहि दो थेराणं दलयाहि, सेय ते पडिग्गहेज्जा, थेरा य से अनुगवेसेयव्या सेसं तं चैव जाव परिद्वावेयव्वे सिया, एवं जाव दसहिं पिंडेहिं उवनिमंतेज्जा नवरं एग आउसी ! अप्पणा भुंजाहि नव थेराणं दलयाह सेसं तं चैव जा परिट्ठावेयच्चे सिया । निग्गंथं च णं गाहावइ जाव केइ दोहिं पडिग्गहेहिं उवनिमंतेज्जा एगं आउसो ! अप्पणा पडिभुंजाहि एगं थेराणं दलयाहि, से य तं पडिग्गहेज्जा, तहेव जाव तं नो अप्पणा पडिभुंजेजा नो अनेसिं दावए सेसं तं चैव जाव परिद्ववेयव्वे सिया, एवं जाव दसहिं पडिग्गहेहिं, एवं जहा पडिग्गहवत्तव्वया भनिया एवं गोच्छगरयहरणचोलपट्टगकंबललट्ठीसंथारगवत्तव्वया य भानियव्वा जाव दसहिं संथारएहिं उवनिमंतेज्जा जाव परिद्वावेयव्वे सिया ।। ३९९ वृ. 'निग्गंथं चे' त्यादि, इह चशब्दः पुनरर्थः स्तस्य चैवं घटना-निर्ग्रन्थाय संयतादिविशेषणाय प्रासुकादिदाने गृहपतेरेकान्तेन निर्जरा भवति, निर्ग्रन्थः पुनः 'गृहपतिकुलं' गृहिगृहं पिंडवायपडियाए 'त्ति पिण्डस्य पातो-भोजनस्य पात्रे गृहस्थान्निपतनं तत्र प्रतिज्ञा-ज्ञानं बुद्धि पिण्डपातप्रतिज्ञा तया, पिण्डस्य पातो मम पात्रे भवत्वितिबुद्धयेत्यर्थः, 'उवनिमंतेज' त्ति भिक्षो ! गृहाणेदं पिण्डद्वयमित्यभिदध्यादित्यर्थः । तत्र च 'एग 'मित्यादि, 'सेय'त्ति स पुनर्निर्ग्रन्थः 'तं' ति स्थविरपिण्डं 'थेरा य से' त्ति स्थविरा: पुनः 'तस्य' निर्ग्रन्थस्य 'सिय'त्ति स्युर्भवन्तीत्यर्थः, 'दावए 'त्ति दद्यात् दापयेद्वा अदत्तादानप्रसङ्गात्, गृहपतिना हि पिण्डोऽसौ विवक्षितस्थविरेभ्य एव दत्तो नान्यस्मै इति, 'एगंते' त्ति जनालोकवर्जिते 'अनावाए’त्ति जनसंपातवर्जिते 'अचित्ते' त्ति अचेतने, नाचेतनमात्रेणैवेत्यत आह 'बहुफासुए 'ति बहुधा प्रासुकं बहुप्रासुकं तत्र, अनेन चाचिरकालकृते विकृते विस्तीर्णे दूरावगाढेत्रसप्राणवीजरहिते घेति सङ्गृहीतं द्रष्टव्यमिति, 'सेय ते' त्ति स च निर्ग्रन्थः 'तौ' स्थविरापिण्डौ 'पडिग्गाहेज्ज' त्ति प्रतिगृहीयादिति । निर्ग्रन्थप्रस्तावादिदमाह भू. (४०७) निग्गंथेण य गाहावइकुलं पिडवायपडियाए पविद्वेणं अन्नयरे अकिञ्चठाणे पडिसेविए, तस्स णं एवं भवति इहेव ताव अहं एयरस ठाणस्स आलोएमि पडिक्कमामि निंदामि पच्छा थेराणं अंतियं विसोहेमि अकरणयाए अब्भुट्ठेमि अहारिहं पायच्छित्तं तवोकम्मं पडिवज्जामि, तओ पच्छा थेराणं अंतियं आलोएस्सामि जाव तवोकम्पं पडिवज्जिस्सामि, से य संपट्टिओ असंपत्ते धेरा य पुव्वामेव अमुहा सिया से णं भंते! किं आराहए विराहए ?, गोयमा ! आराहए नो विराहए 9 1 सेय संपट्टिए असंपत्ते अप्पणा य पुव्वामेव अमुहा सिया सेणं भंते! किं आराहए विराहए?, गोयमा ! आराहए नो विराहए ?, गोयमा ! आराहए नो विराहए २, सेय संपट्टिए असंपत्ते अपणाय पुव्वामेव थेरा य कालं करेजा से णं भंते! किं आराहए विराहए ?, गोयमा ! आराहए नो विराहए ३, से य संपट्टिए असंपत्ते अप्पणा य पुव्वामेव कालं करेजा से णं भंते! किं आराहए विराहए ?, गोयमा ! आराहए नो विराहए ४, सेय संपट्टिए संपत्ते थेराय समुहा सिया सेणंभंते! किं आराहए विराहए ?, गोयमा ! आराहए नो विराहए, से य संपट्टिए संपत्ते अप्पणा य, एवं Page #403 -------------------------------------------------------------------------- ________________ ४०० भगवतीअङ्गसूत्रं ८/-/६/४०७ संपत्तेणवि चत्तारि आलावगा भानियव्या जहेव असंपत्तेणं।। निग्गंधेण यबहियावियारभूमिं विहारभूमिंवा निक्खंतेणं अन्नयरे अकिञ्चट्ठाणे पडिसेविए तस्स णं एवं भवति-इहेव ताव अहं एवं एत्थवि एते चेव अट्ठ आलावगा भानियव्वा जाव नो विराहए। निग्गंधण य गामानुगामं दूइज्जमाणेणं अनयरे अकिन्चट्ठाणे पडिसेविए तस णं एवं भवति इहेव ताव अहं एत्थवि ते चैव अट्ट आलावगा भानियव्वा जाव नो विराहए। निग्गंथीए य गाहावइकुलं पिंडवायपडियाए अनुपविठ्ठाए अन्यरे अकिञ्चट्टाणे पडिसेविए तीसे गं अंतियं आलोएस्सामि जाव पडिवजिस्सामि, साय संपट्ठिया असंपत्ता पवत्तिणीय अमुहा जहा निग्गंथस्स तिन्निगमा भनिया एवं निग्गंधीएवि तिन्नि आलावगा भानियव्वा जाव आराहिया नो विराहिया। सेकेणडेणं भंते ! एवं वुच्चइ-आराहए नो विराहए?, गोयमा! से जहा नामए-केइ पुरिसे एगं महं उन्नालोमं वा गयलोमं वा सणलोमं वा कप्पासलोमं वा तणसूयं वा दुहा वा तिहा वा संखेजहा वा छिदित्ताअगनिकायंसि पक्खिवेज्जा से नूनं गोयमा! छिज्जमाणे छिन्ने पक्खिप्पमाणे पक्खित्ते दज्झमाणे दड्वेत्ति वत्तव्वं सिया?, हंता भगवं! छिज्जमाणे छिन्ने जाव दड्डेत्ति वत्तव्यं सिया, से जहा बा केइ पुरिसे वत्थं अहतं वा घोतं वा तंतुग्गयं वा मंजिट्ठादोणीए पक्खिवेज्ञा से नूनं गोयमा! उक्खिप्पमाणे उक्खित्ते पक्खिप्पमाणे पक्खित्ते रजमाणे रत्तेत्ति वत्तव्यं सिया?| हंता भगवं! उक्खिप्पमाणे उक्खित्ते जाव रत्तेत्ति वत्तव्वं सिया, से तेणटेणं गोयमा! एवं वुच्चइ-आराहए नो विराहए। वृ. 'निग्गंथेण येत्यादि, इह चशब्दः पुनरर्थःस्तस्य घटना चैवं-निर्ग्रन्थं कश्चित् पिण्डपातप्रतिज्ञया प्रविष्टं पिण्डादिनोपनिमन्त्रयेत्तेन च निर्ग्रन्थेनपुनः अकिच्चट्ठाणे'त्तिकृत्यस्यकरणस्य स्थानं-आयः कृत्वस्थानं तनिषेधः अकृत्यस्थानं-मूलगुणादिप्रतिसेवारूपोऽ-कार्यविशेषः 'तस्सणं तितस्यनिर्ग्रन्थस्य सजातानुतापस्य एवं भवति एवंप्रकारंमनोभवति एयस्स ठाणस्स'त्ति विभक्तिपरिणामाद् ‘एतत्स्थानम्' अनन्तरासेवितम् 'आलोचयामि' स्थापना-चार्यनिवेदनेन 'प्रतिक्रमामि मिथ्यादुष्कृतदानेन 'निन्दामि' स्वसमक्षं स्वस्याकृत्यस्थानस्य वा कुत्सनेन 'गहे' गुरुसमक्षं कुत्सनेन विउमित्ति वित्रोटयामि-तदनुबन्धं छिनद्मि 'विशोधयामि' प्रायश्चित्तपङ्गं प्रायश्चित्ताभ्युपगमेन ‘अकरणतया' अकरणेन अभ्युत्तिष्ठामि अभ्युस्थितोभवामीति अहारिहंति 'यथार्ह' यथोचितम्, एतच्च गीतार्थःतायामेव भवति नान्यथा, 'अंतियंति समीपं गत इति शेषः 'थेरा अमुहा सिय'त्तिस्थविराः पुनः 'अमुखाः निर्वाचः स्युर्वातादिदोषात्, ततश्चतस्यालोचनादिपरिणामे सत्यपि नालोचनादि संपद्यत इत्यतःप्रश्नयति 'से णमित्यादि, 'आराहए'त्ति मोक्षमार्गस्याराधकः शुद्ध इत्यर्थः भावस्य शुद्धत्वात्, संभवति चालोचनापरिणतौ सत्यां कथञ्चित्तदप्राप्ताव्याराधकत्वं, यत उक्तं मरममाश्रित्य॥१॥ “आलोयणापरिणओ सम्मं संपडिओ गुरुसगासे। जइ मरइ अंतरेच्चिय तहावि सुद्धोत्ति भावाओ॥" _स्थविरात्मभेदेन चेह द्वे अमुखसूत्रे, द्वे कालगतसूत्रे, इत्येवं चत्वारि असंप्राप्तसूत्रानि ४, संप्राप्तसूत्राण्यप्येवं चत्वार्येव ४, एवमेतान्यष्टौ पिण्डपातार्थंगृहपतिकुलेप्रविष्टस्य, एवं विचारभूम्या Page #404 -------------------------------------------------------------------------- ________________ शतकं ८, वर्ग:, उद्देशक:-६ ४०१ दावष्ट ८, एवं ग्रामगमनेऽष्टौ, एवमेतानि चतुर्विंशतिः सूत्रानि एवं निर्ग्रन्थिकाया अपि चतुर्विंशति सूत्राणीति । अथनालोचित एव कथमाराधकः ? इत्याशङ्कामुत्तरं चाह -'सेकेणट्टेण' मित्यादि, 'तणसूर्य व'त्ति तृणाग्रं वा 'छिज्ज्रमाणे छिन्ने' त्ति क्रियाकालनिष्ठाकालयोरभेदेन प्रतिक्षणं कार्यस्य निष्पत्तेः छिद्यमानं छिन्नमित्युच्यते, एवमसावालोचनापरिणतौ सत्यामाराघनाप्रवृत्त आराधक एवेति । 'अहयं च 'त्ति 'अहतं' नवं 'घोयं' ति तृणाग्रं वा 'छिज्जमाणे छिन्ने' त्ति क्रियाकाल निष्ठाकालयोरभेदेन प्रतिक्षणं कार्यस्य निष्पत्तेः छिद्यमानंछिन्नमित्युच्यते, एवमसावालोचनापरिणतौ सत्यामाराघनाप्रवृत्त आराधक एवेति । ‘अहयं व'त्ति 'अहतं' नवं 'घोयं ति प्रक्षालितं ' तंतुग्गयं'ति तन्त्रोद्गतं तूरिवेमादेरुत्तीर्णमात्रं 'मंजीट्ठादोणीए' त्ति मञ्जिष्ठारागभाजने । आराधकश्च दीपवद्दीप्यत इति दीपस्वरूपं निरपयन्नाह मू. (४०८) पईवस्स णं भंते! झियायमाणस्स किं पदीवे झियाति लट्ठी झियाइ वत्ती झियाइ तेल्ले झियाइ दीवचंपए झियाइ जोति झियाइ ? गोयमा ! नो पदीवे झियाइ जाव नो पदीवचंपए झियाइ जोइ झियाइ । अगारस्स णं भंते! झियायमाणस्स किं आगारे झियाइ कुड्डा झियाइ कडणा झि० धारणा झि० बलहरणे झि० वंसा० मल्ल झि० वग्गा झियाइ छित्तरा झियाइ छाणे झियाति जोति झियाति गोयमा ! नो अगारे झियाति नो कुड्डा झियाति जाव नो छाणे झियाति जोति झियाति ।। मू. (४०९) जीवे णं भंते! ओरालियसरीराओ कति किरिए ?, गोयमा ! सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए सिय अकिरिए। नेरइए णं भंते! ओरालियसरीराओ कतिकिरिया (ए) ?, गोयमा ! सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए। असुरकुमारे णं भंते! ओरालियसरीराओ कतिकिरिए ? एवं चेव, एवं जाव वेमानिए, नवरं मणुस्से जहा जीवे । जीवे णं भंते! ओरालियसरीरेहिंतो कतिकिरिए ?, गोयमा ! सिय तिकिरिए जाव सिय अकिरिए । नेरइए णं भंते ! ओरालियसरीरेहिंतो कतिकिरिए ?, एवं एसो जहा पढमो दंडओ तहा इमोवि अपरिसेसो भानियव्वो जाव वेमानिए, नवरं मणुस्से जहा जीवे । जीवा णं भंते! ओरालियसरीराओ कतिकिरिया ?, गोयमा ! सिय तिकिरिया जाव सिय अकिरिया, नेरइया णं भंते ! ओरालियसरीराओ कतिकिरिया ?, एवं एसोवि जहा पढमो दंडओ तहा भानियव्वो, जाव वेमानिया, नवरं मणुस्सा जहा जीवा । जीवा गं भंते! ओरालियसरीरेहिंतो कतिकिरिया ?, गोयमा ! तिकिरियावि चउकिरियावि पंचकिरियावि अकिरियावि, नेरइया णं भंते! ओरालियसरीरेहिंतो कइकिरिया ?, गोयमा ! तिकिरियावि चउकिरियावि पंचकिरियावि एवं जाव वेमानिया, नवरं मणुस्सा जहा जीवा । जीवेणं भंते! वेडव्वियसरीराओ कतिकिरिए ?, गोयमा ? सिय तिकिरिए सिय चउकिरिए सिय अकिरिए, नेरइए णं भंते! वेउब्वियसरीराओ कतिकिरिए ?, गोयमा ! सिय तिकिरिए सिय चउकिरिए एवं जाव वेमानिए, नवरं मणुस्से जहा जीवे, एवं जहा ओरालियसरीराणं 5 26 Page #405 -------------------------------------------------------------------------- ________________ ४०२ भगवतीअगसूत्रं ८/-/६/४०९ चत्तारि दंडका तहा वेउब्बियसरीरेणवि चत्तारि दंडगा भानियव्या, नवरं पंचमकिरिया न भन्नइ, सेसंतं चैव, एवं जहा वेउब्वियं तहा आहारगंपि तेयगंपि कम्मगंपि भानियव्वं, एकके चत्तारि दंडगाभानियव्याजाव वेमानियाणं भंते! कम्मगसरीरेहितो कइकिरिया?, गोयमा! तिकिरियावि चउकिरियावि सेवं भंते! सेवं भंते !॥ वृ. 'पदीवस्से'त्यादि, 'झियायमाणस्स'त्ति मायतो ध्मायमानस्य वा ज्वलत इत्यर्थः: ‘पदीवे'त्ति प्रदीपो दीपयट्यादिसमुदायः 'झियाइ'त्ति मायति मायते वा ज्वलति 'लहित्ति दीपयष्टि वत्ति'त्ति दशा 'दीवचंपए'त्ति दीपस्थगनंक 'जोइ'त्ति अग्निः। ___ज्वलनप्रस्तावादिदमाह-अग्गारस्स णमित्यादि, इह चागार-कुटीग्रहं 'कुडु'त्ति भित्तयः 'कडमत्तिट्टिकाः 'धारण'त्तिबलहरणाधारभूतेस्थूणे बलहरणे'त्तिधारणयोरुपरिवर्ति तिर्यगायतकाष्ठं 'मोभ'इतियप्रसिद्धं 'वंस'त्ति वंशाश्छित्त्वराधारभूताः मल्ल तिमल्ला:-कुड्यावष्टम्मभनस्थाणवः वलहरणाधारणाश्रितानिवाछित्त्वराधारभूतानि उदधियतानिकाष्ठानि 'वाग'त्ति वल्का-वंशादिबन्धनभूता चटादित्वचः 'छित्तर'त्ति छित्वरानि-वंशादिमयानि छादनाधारभूतानि किलिमानि 'छाणे'ति छादनं दर्भादिमयं पटलमिति। इत्थंचतेजसांज्वलनक्रियापरशरीराश्रयेतिपरशरीरमौदारिकाद्याश्रित्यजीवस्य नारकादेश्च क्रिया अभिधातुमाह-'जीवे ण'मित्यादि, 'ओरालियसरीराओ'त्ति औदारिकशरीरातपरकीयमौदारिकशरीरमाश्रित्य कतिक्रियो जीवः ? इति प्रश्नः, उत्तरं तु 'सिय तिकिरिए'त्ति यदैको जीवोऽन्यपृथिव्यादेः सम्बन्ध्यौदारिकशरीर- माश्रित्य कायं व्यापारयति तदा त्रिक्रियः, कायिक्यधिकरनिकीप्राद्वेषिकीनांभावात्, एतासांचपरस्परेणाविनाभूतत्वात्, स्यात्त्रिक्रियइत्युक्तं नपुनः स्यादेकक्रियःस्यादिक्रियइति,अविनाभावश्चतासामेवम्-अधिकृतक्रियाह्यवीतरागस्यैव नेतरस्य, तथाविधकर्मबन्धहेतुत्वात् ।। अवीतरागकायस्य चाधिकरणत्वेन प्रद्वेषान्वितत्वेन च कायक्रियासद्भावे इतरयोरवश्यंभावः, इतरभावेच कायिकीसद्भावः, उक्तञ्चप्रज्ञापनायामिहार्थे-“जस्सणंजीवस्सकाइया किरिया कञ्जइ तस्स अहिगरनिया किरिया नियमा कजइ, जस्स अहिगरनिया किरिया कज्जइ तस्सवि काइया किरिया नियमा कजई" इत्यादि, तथाऽऽधक्रियात्रयसद्भावे उत्तरक्रियाद्वयं भजनया भवति,यदाह-"जस्स णं जीवस्स काइया किरिया कज्जइ तस्स पारियावनिया सिय कजइ सिय नो कज्जई" इत्यादि, ततश्च यदा कायव्यापारद्वारेणाद्यक्रियात्रय एवं वर्तते न तु परिता-पयतिनचातिपातयतितदा त्रिक्रियएवत्यतोऽपिस्यात्रिक्रियइत्युक्तं, यदातुपरितापयति तदाचतुष्क्रियः, आद्यक्रियात्रयस्य तत्रावश्यंभावात्, यदात्वतिपातयतितदापञ्चक्रियः,आद्यक्रियाचतुष्कस्य तत्रावश्यंभावात्, उक्तञ्च-"जस्स पारियावनिया किरिया कजइ तस्स काइया नियमा कज्जई"त्यादीति, अत एवाह-'सिय चउकिरिए सिय पंचकिरिए'त्ति, तथा 'सिय अकिरियत्ति वीतरागावस्थामाश्रित्य, तस्या हि वीतरागत्वादेव न सन्त्यधिकृतक्रिया इति। 'नेरइएणमित्यादि, नारको यस्मादौदारिकशरीरवन्तं पृथिव्यादिकंस्पृशतिपरितापयति विनाशयति च तस्मादौदारिकात् स्यानिक्रिय इत्यादि, अक्रियस्त्वयं न भवति, अवीतरागत्वेन क्रियाणावश्यंभावित्वादिति, एवं चेवत्तिस्यात्त्रिक्रियइत्यादि सर्वेष्वसुरादिपदेषुवाच्यमित्यर्थः, Page #406 -------------------------------------------------------------------------- ________________ ४०३ शतकं ८, वर्ग:, उद्देशकः-६ 'मणुस्से जहा जीवे 'ति जीवपदे इव मनुष्यपदेऽक्रियत्वमपि वाच्यमित्यर्थः, जीवपदे मनुष्यसिद्धापेक्षयैवाक्रियत्वस्याधीतत्वादिति, 'ओरालियसरीरेहिंतो त्ति औदारिकशरीरेभ्य इत्येवं बहुत्वापेक्षोऽयमपरो दण्डकः, एवमेतौ जीवस्यैकत्वेन द्वौ दण्डकी, एवमेव च जीवस्य बहुत्वेनापरी द्वौ एवमौदारिकशरीरापेक्षया चत्वारो दण्डका इति । 'जीवेण 'मित्यादि, जीवः परकीयं वैक्रियशरीरमाश्रित्य कतिक्रियः ?, उच्यते, स्यात्त्रिक्रिय इत्यादि, पञ्चक्रियञ्चेह नोच्यते, प्राणातिपातस्य वैक्रियशरीरिणः कर्त्तुमशक्यत्वाद्, अविरतिमात्रस्य चेहाविवक्षितत्वाद्, अत एवोक्तं- 'पंचमकिरिया न भन्नइ' त्ति, 'एवं जहा वेउब्वियं तहा आहारयंपि तेयगंपि कम्मगंपि भानियव्वं' ति, अनेनाहारकादिशरीरत्रयमप्याश्रित्य दण्डकचतुष्टयेन नैरयिकादिजीवानां त्रिक्रियत्वं चतुष्क्रियत्वं चोक्तं पञ्चक्रियत्वं तु निवारितं, मारयितुमशक्यत्वात्तस्येति, अथ नारकस्याधोलोकवर्त्तित्वादाहारकशरीरस्य च मनुष्यलोकवर्त्तित्वेन तत्क्रियाणामविषयत्वात् कथमाहारकशरीरमाश्रित्य नारकः स्यात्रिक्रियः स्याच्चतुष्क्रिय इति ० अत्रोच्यते, यावत्पूर्वशरीरमव्युत्सृष्टं जीवनिर्वर्त्तितपरिणामं न त्यजति तावत्पूर्वभावप्रज्ञापनानयमतेन निर्वर्त्तकजीवस्यैवेति व्यपदिश्यते घृतघटन्यायेनेत्यतो नारकपूर्वभवदेहो नारकस्यैव तद्देशेन च मनुष्यलोकवर्त्तिनाऽस्थ्यादिरूपेण यदाहारकशरीरं स्पृश्यते परिताप्यते वा तदाहारकदेहान्नारकस्त्रिक्रियश्चतुष्क्रियो वा भवति, कायिकीभावे इतरयोरवश्यंभावात्, पारितापनिकीभावे चाद्यत्रयस्यावश्यंभावादिति । एवमिहान्यदपि वि (तद्विषयमवगन्तव्यं, यच्च तैजसकार्म्मणशरीरापेक्षया जीवानां परितापकत्वं तदौदारिकाद्याश्रितत्वेन तयोरवसेयं, स्वरूपेण तयोः परितापयितुमशक्यत्वादिति ॥ शतकं - ८ उद्देशकः-६ समाप्तः -: शतकं ८ उद्देशक:-७: वृ. षष्ठोद्देशके क्रियाव्यतिकर उक्त इति क्रियाप्रस्तावात् सप्तमोद्देशके प्रद्वेषक्रियानिमित्तकोऽन्ययधिकविवादव्यतिकर उच्यते, इत्येवं सम्बन्धस्यास्येदमादिसूत्रम् मू. (४१०) तेणं कालेणं २ रायगिहे नगरे वन्नओ, गुणसिलए चेइए वन्नओ, जाव पुढविसिलावट्टओ, तस्स णं गुणसिलस्स चेइयस्स अदूरसामंते बहवे अन्नउत्थिया परिवसंति, तेणं कालेणं २ समणे भगवं महावीरे आदिगरे जाव समोसढे जाव परिसा पडिगया, तेणं कालेणं २ समणस्स भगवओ महावीरस्स बहवे अंतेवासी थेरा भगवंतो जातिसंपन्ना कुलसंपन्ना जहा बितियसए जाव जीवियासामरणभयविष्यमुक्का समणस्स भगवओ महावीरस्स अदूरसामंते उहुंजाणू अहोसिरा झाणकोट्ठोवगया संजमेणं तवसा अप्पाणं भावेमाणा जाव विहरति । तणं ते अन्नउत्थिया जेणेव थेरा भगवंतो तेणेव उवागच्छंति २ त्ता ते थेरे भगवंते एवं वयासीतुब्भे णं अज्जो ! तिविहं तिविहेणं अस्संजयअविरयअप्पडिहय जहा सत्तमसए बितिए उद्देस जाव एगतबाले यावि भवह, तए णं ते थेरा भगवंतो ते अन्नउत्थिए एवं वयासी-केण कारणेणं अज्झो ! अम्हे तिविहं तिविहेणं अस्संजयअविरय जाव एगंतबाला यावि भवामो । तए णं ते अन्नउत्थिया ते धेरे भगवंते एवं वयासी-तुब्भे णं अज्जो ! अदिन्नं गेण्हह अदित्रं भुंजह अदिनं सातिजह, तए णं ते तुब्भे अदिन्नं गेण्हमाणा अदिनं भुंजमाणा अदिनं सातिज्रमाणा Page #407 -------------------------------------------------------------------------- ________________ ४०४ भगवतीअङ्गसूत्रं ८/-/७/४१० तिविहं तिविहेणं अस्संजयअविरय जावएगंतबाला याविभवह, तएणं ते थेरा भगवंतो ते अन्नउत्थिए एवं वयासी-कैण कारणेणं अज्जो ! अम्हे अदिन्नं गेण्हामो अदिन्नं भुंजामो अदिनं सातिञामो?, जए णं अम्हे अदिनं गेण्हमाणा जाव अदिनं सातिजमाणा तिविहं तिविहेणं अस्संजय जाब एगंतबाला यावि भवामो? तए णं ते अन्नउत्थिया ते थेरे भगवंते एवं वयासी-तुम्हा णं अजो ! दिज्जमाणे अदिन्ने पडिग्गहेजमाणे अपडिग्गहिए निस्सरिजमाणे अनिसट्टे, तुब्भेणं अजो ! दिज्जमाणं पडिग्गहगं असंपत्तं एत्थ णं अंतरा केइ अवहरिज्जा, गाहावउइस्सणंतंभंते! नो खलु तंतुझ, तए ण तुझे अदिवंगेण्हह जावअदिन्नं सातिजह, तएणंतुझेअदिन्नंगेण्हमाणाजावएगंतबाला याविभवह। तएणते थेरा भगवंतोते अन्नउथिए एवं वयासी-नो खलु अजो! अम्हे अदिन्नं गिण्हामो अदिन्नं भुंजामो अदिनं सातिजामोअम्हे णं अञ्जो! दिन्नं गेग्हामो दिन्नं भुंजामो दिन्नं सातिजामो, तएणंअम्हे दिन्नं गेण्हमाणा दिन्नं भुजमाणा दिन्नंसातिजमाणा तिविहं तिविहेणं संजयविरयपडिहय जहा सत्तमसए जाव एगंतपंडिया यावि भवामो, तए णं ते अन्नउत्थिया ते थेरे भगवंते एवं वयासी-कण कारणेणं अजो! तुम्हे दिन्नं गेण्हह जाव दिन्नं सातिजह, जएणंतुझे दिनं गेण्हमाणा जाव एगंतपंडिया यावि भवह । तए णं ते थेरा भगवंतो ते अन्नउथिए एवं वयासी-अम्हे णं अजो ! दिज्जमाणे दिन्ने पडिग्गहेज्जमाणे पडिग्गहिए निसिरिजमाणे निसढे जेणं अम्हे णं अजो! दिज्जमाणं पडिग्गहगं असंपत्तं एत्थ णं अंतरा केइ अवहरेजा अम्हाणं तं णो खलु तं गाहावइस्स, जए णं अम्हे दिन्नं गेण्हामो दिन्नं भुंजामो दिन्नं सातिजामो तए णं अम्हे दिन्नं गेण्हमाणा जाव दिन्नं सातिजमाणा तिविहं तिविहेणं संजय जाव एगंतपंडिया यावि भवामो, तुझे णं अजो! अप्पणा चेव तिविहं तिविहेणं अस्संजय जाव एगंतबाला यावि भवह। तए णं ते अनउत्थिया ते थेरे भगवंते एवं वयासी केण कारणेणं अशो! अम्हे तिविहं जाव एगंतबाला यावि भवामो! तएणं ते थेराभगवंतोते अन्नउत्थिएएवंवयासी-तुझेणं अजो अदिन्नं गेण्हह ३, तए णंतु अज्झो तुब्भे अदिन्नं गे० जाव एगंत०, तएणं ते अनउत्थिया ते तेरे भगवंते एवं वयास-केण कारणेणं अज्जो! अम्हे अदिनं गेहामो जाव एगंतबा०? तएणं ते थेरे भगवंते ते अन्नउथिएएवं वयासी-तुझेणं अजो! दिज्जमाणे अदिन्नेतंचेव जाव गाहावइस्स णं नो खलु तंतुझे, तए णं तुझे अदिन्नं गेण्हह, तंचेवजाव एगंतबाला यावि भवह, तएणं ते अन्नउ० ते धेरे भ० एवं व०-तुज्झेणं अजो! तिविहं तिविहेणं अस्संजय जाव एगंतबा० भवह, तए णं ते थेरा भ० ते अन्नउत्थिए एवं क्यासी-केण कारणेणं अम्हे तिविहं तिविहेणं जाव एयंतबाला याविभवामो? । तएणं ते अनउत्थियाते थेरे भगवंते एवं वयासी-तुझेणं अजो! रीयं रीयमाणा पुढविं पेच्छेह अभिहणह वत्तेह लेसेह संघाएह संघदेह परितावेह किलामेह उद्दवेह तए णं तुझे पुढविं पेचेमाणे जाव उवद्दवेमाणा तिविहं तिविहेणं असंजयअविरय जाव एगंतबाला यावि भवह, तएणं ते थेरा भगवंतो ते अन्नउत्थिए एवं वयासी-नो खलु अजो! अम्हे रीयं रीयमाणा पुढविं पेच्चेमो अभिहणामो जाव उवद्दवेमो अम्हे णं अजो! रीयंरीयमाणा कायं वा जोयं वा रियं Page #408 -------------------------------------------------------------------------- ________________ शतकं-८, वर्ग:-, उद्देशकः-७ ४०५ वा पडुच्च देसंदेसेणं वयामो पएसंपएसेणं वयामो तेणं अम्हे देसंदेसेणं वयमाणा पएसंपएसेणं वयमाणा नो पुढविं पेञ्चेमो अभिहणामो जाव उवद्दवेमो। तएणं अम्हे पुढवि अपेच्चेमाणा अणभिहणेमाणा जाव अनुवद्दवेमाणा तिविहं तिविहेणं संजय जाव एगंतपंडिया यावि भवामी, तुझे णं अजो! अप्पणा चेव तिविहं तिविहेणं अस्संजय जाव बाला यावि भवह। तए णं ते अन्नउत्थिया थेरे भगवंते एवं वयासी-केण कारणेणं अजो! अम्हे तिविहं तिविहेणं जाव एगंतबाला यावि भवामो?, तएणं ते थेरा भगवंतो ते अन्नउत्थिए एवं वयासीतुझे णं असो ! रीयं रीयमाणा पुढविं पे० जाव उद्दवेह, तए णं तुझे पुढविं पेञ्चमाणा जाव उवद्दवेमाणा तिविहं तिविहेणं जाव एगंतबाला यावि भवह । तए णं ते अन्नउत्थिया ते थेरे भगवंते एवं वयासी-तुझे णं अज्जो ! गममाणे अगते वीतिकमिजमाणे अवीतिकंते रायगिहं नगरं संपाविउकामे असंपत्ते, तए णं ते थेरा भगवंतो ते अन्नउत्थिए एवं वयासी-नो खलु अञ्जो ! अम्हंगममाणे अगए वीइक्कमिज्जमाणे अवीतिकंते रायगिहं नगरं जाव असंपत्ते, अम्हाणं अञ्जो! गममाणे गए वीतिक्कमिजमाणे वीतिकंते रायगिहं गरं संपाविउकामे संपत्ते तुझे णं अप्पणा चैव गममाणे अगए वीतिक्कमिजमाणे अवीतिकंते रायगिहं नगरंजाव असंपत्ते। तएणते थेरा भगवंतो अन्नउत्थिएएवं पडिहणेन्ति पडिहनित्ता गइप्पवायं नाम अज्झयणं पन्नवंइसु। वृ. 'तेण मित्यादि, तत्र अनो'त्तिहे आर्याः! "तिविहं तिविहेणं तित्रिविधं करणादिकं योगमाश्रित्य त्रिविधेन मनः-प्रभृतिकरणेन ‘अदिन्नं साइजह'त्ति अदत्तं स्वदध्वे अनुमन्यध्व इत्यर्थः 'दिज्जमाणे अदिन्ने' इत्यादि दीयमानमदत्तं, दीयमानस्य वर्तमानकालत्वाद् दत्तस्य चातीतकालवर्तित्वाद्वर्तमानतीतयोश्चात्यन्तभिन्नत्वाद्दीयमानं दत्तं न भवति दत्तमेव दत्तमिति व्यपदिश्यते, एवं प्रतिगृह्यमाणादावपि, तत्र दीयमानं दायकापेक्षया प्रतिगृह्यमाणं ग्राहकापेक्षया 'निसृज्यमान' क्षिप्यमाणं पात्रापेक्षयेति 'अंतरे'त्ति अवसरे, अयमभिप्रायः-यदि दीयमानं पात्रेऽपतितं सद्दत्तं भवति तदा तस्य दत्तस्य सतः पात्रपतनलक्षणं ग्रहणं कृतं भवति, यदा तु तद्दीयमानमदत्तं तदा पात्रपतनलक्षणं ग्रहणमदत्तस्येति प्राप्तमिति, निर्ग्रन्थोत्तरवाक्ये तु अम्हे णंअज्जो! दिज्जमाणे दिने' इत्यदि यदुक्तंतत्र क्रियाकालनिष्ठाकालयोरभेदाद्दीयमानत्वादेर्दत्तत्वादि समयसेयमिति। __अथदीयमानमदत्तमित्यादेर्भवन्मतत्वाद्यूयमेवासंयतत्वादिगुणाइत्यावेदनायान्ययूथिकान् प्रति स्थविराः प्राहुः-'तुझेणं अजो! अप्पणाचेवे' त्यादि, 'रीयंरीयमाण'त्ति 'रीत' गमनं रीयमाणाः'गच्छन्तो गमनं कुर्वाणा इत्यर्थः 'पुढविं पेच्चेह' पृथिवीमाक्रमथेत्यर्थः ‘अभिहणह'त्ति पादाभ्या-माभिमुख्येन हथ 'वत्तेह'त्ति पादाभिधातेनैव 'वर्त्तयथ' श्लक्ष्णतां नयथ 'लेसेह'त्ति 'श्लेषयथ' भूम्यांश्लिष्टां कुरुथ संघाएहत्ति 'सातयथ' संहतां कुरुथ “संघट्टेह'त्ति ‘संघट्टयथ" स्पृशथ 'परितावेह'त्ति 'परितापयथ' समन्ताज्जातसन्तापां कुरुथ 'किलामेह'त्ति क्लमयथमारणान्तिक-समुदघातं गमयथेत्यर्थः उवद्दवेहत्ति उपद्रवयथ मारयथेत्यर्थः 'कायंव'त्ति 'कार्य' Page #409 -------------------------------------------------------------------------- ________________ ४०६ भगवती अङ्गसूत्रं ८/-/७/४१० शरीरं प्रतीत्यो- धारादिकायकार्यमित्यर्थः 'जोगं व'त्ति 'योगं' ग्लानवैयावृत्यादिव्यापारं प्रतीत्य 'रियं वा पडुच्च' त्ति 'ऋतं' सत्यं प्रतीत्य- अप्कायादिजीवसंरक्षणं संयमाश्रित्त्यथः 'देस देसेणं वयामी' त्ति प्रभूतायाः पृथिव्या ये विवक्षिता देशास्तैर्वजामो नाविशेषेण, ईर्यासमितिपरायणत्वेन सचेतनदेशपरिहारतोऽ- चेतनदेशैर्व्रजाम इत्यर्थः, एवं 'पएसं पएसेणं वयामो' इत्यपि नवरं देशोभूमेर्महत्खण्डं प्रदेशस्तु-लघुतरमिति । अथोक्तगुणयोगेन नास्माकमिवैषां गमनमस्तीत्यभिप्रायतः स्थविराः यूयमेव पृथिव्याक्रमणादितोऽसंयतत्वादिगुणा इति प्रतिपादनायान्ययूथिकान् प्रत्याहु:-'तुज्झे णं अज्जो' इत्यादि 'गइप्पवायंति गति प्रोद्यते प्ररूप्यते यत्र तद्गतिप्रवादं गतेर्वा प्रवृत्तेः क्रियायाः प्रपातः प्रपतनसम्भवप्रयोगादिष्वर्थेषु वर्त्तनं गतिप्रपातस्तत्प्रतिपादकमध्ययनं गतिप्रपातं तत् प्रज्ञापितवन्तो, गतिविचारप्रस्तावादिति ॥ मू. (४११) कइविहे णं भंते! गइप्पवाए पन्नत्ते ?, गोयमा ! पंचविहे गइप्पवाए पन्नत्ते, तंजा-पयोगगती ततगती बंधणछेयणगती उववायगती विहायगती, एत्ती आरब्भ पयोगपयं निरवसेसं भानियव्वं, जाव सेत्तं विहायगई। सेवं भंते! सेवं भंते! त्ति । वृ. अथ गतिप्रपातमेव बेदतोऽभिधातुमाह- 'कइविहे ण' मित्यादि, 'पओगगति 'त्ति इह गतिप्रपातभेदप्रक्रमे यद्गतिभेदभणनं तद्गतिधर्मत्वात् प्रपातस्य गतिभेदभणने गतिप्रपातभेदा एव भनिया भवन्तीति न्यायादवसेयं, तत्र प्रयोगस्य सत्यमनःप्रभृतिकस्य पञ्चदशविधस्य गतिःप्रवृत्ति प्रयोगगतिः, 'ततगइ' त्ति ततस्य-ग्रामनगरादिकंगन्तुं प्रवृत्तत्वेन तञ्चाप्राप्तत्वेन तदनन्तरालपथे वर्त्तमानतया प्रसारितक्रमतया च विस्तारं गतस्य गतिस्ततगति, ततो वाऽवधिभूतग्रामादेर्नगरादौ गति प्राकृतत्वेन ततगई । अस्मिंश्च स्थाने इतः सूत्रादारभ्य प्रज्ञापनायां षोडसं प्रयोगपदं 'सेत्तं विहायगई' एतत्सूत्रं यावद्वाच्यमेतदेवाह - 'एत्तो' इत्यादि, तच्चैवं- 'बंधणछेयणगई उववायगई विहायगई' इत्यादि, तत्र बन्धनच्छेदनगति-बन्धनस्य कर्मणः सम्बन्धस्य वा छेदने - अभावे गतिर्जीवस्य शरीरात् शरीरस्य वा जीवाद्बन्धनच्छेदनगति, उपपातगतिस्तु त्रिविधा क्षेत्रभवनोभवभेदात्, तत्र नारकतिर्यगनरदेवसिद्धानां यत् क्षेत्रे उपपाताय - उत्पादाय गमनं सा क्षेत्रोपपातगति, या च नारकादनामेव स्वभवे उपपातरूपा गति सा भवोपपातगति, यच्च सिद्धपुद्गलयोर्गमनमात्रं सा नोभवोपपातगति, विहायोगतिस्तु स्पृशद्गत्यादिकाऽनेकविधेति । शतकं - ८ उद्देशकः -७ समाप्तः -: शतकं - ८ उद्देशकः-८: वृ. अनन्तरोद्देशके स्थविरान् प्रत्यन्ययूथिकाः प्रत्यनीका उक्ताः, अष्टमे तु गुर्वादिप्रत्यनीका उच्यन्ते, इत्येवंसम्बन्धस्यास्येदं सूत्रम् मू. (४१२) रायगिहे नयरे जाव एवं वयासी-गुरू णं भंते! पडुच्च कति पडिणीया प० गोयमा ! तओ पडिनीया प०, तंजहा आयरियपडिणीए उवज्झायपडिणीए थेरपडिणीए । गणं भंते! पडुच्च कति पडिणीया पन्नत्ता ?, गोयमा ! तओ पडिणीया प०, इहलोगपडिणीए परलोगपडिणीए दुहओलोगपडिणीए ।। समूहन्नं भंते! पडुच्च कति पडिणीया पन्नत्ता ?, गोयमा Page #410 -------------------------------------------------------------------------- ________________ ४०७ शतकं-८, वर्ग:-, उद्देशकः-८ तओ पडिणीया प०, तंजहा कुलपडिणीए गणपडिणीए संघपडिणीए। अनुकंपं पडुच्च पुच्छा, गोयमा ! तओ पडिणीया पन्नता, तंजहा-तवस्सिपडिणीए गिलाणपडिणीए सेहपडिणीए। सुयन्नं भंते ! पडुछ पुच्छा, गोयमा ! तओ पडिणीया पन्नत्ता, तंजहा-सुत्तपडिणीए अत्थपडिणीए तदुभयपडिणीए। भावं णं भंते ! पडुच्च पुच्छा, गोयमा! तओ पडिणीया पन्नत्ता, तंजहा-नाणपडिणीए दसणपडिणीए चरित्तपडिणीए। वृ. रायगिहे'इत्यादि, तत्र 'गुरूण ति 'गुरुन्' तत्त्वोपदेशकान् प्रतीत्य-आश्रित्य प्रत्यनीकमिव-प्रतिसैन्यमिव प्रतिकूलतया य त प्रत्यनीकाः, तत्राचार्यः-अर्थव्याख्याता उपाध्यायःसूत्रदाता स्थविरस्तु जातिश्रुतपर्यायः, तत्र जात्या षष्टिवर्षजातः श्रुतस्थविरः-समवायघरः पर्यायस्थविरो-विंशतिवर्षपर्यायः, एतप्रत्यनीकता चैवम्॥१॥ "जचाईहि अवनं भासइ वटइन यावि उववाए। अहिओ छिद्दप्पेही पगासवाई अणणुलोमो॥ ॥२॥ अहवाविवए एवं उवएस परस्स देंति एवं तु। दसविहवेयावच्चे कायव्व सयं न कुवंति ॥ 'गईण'मित्यादि, 'गति' मानुष्यत्वादिकांप्रतीत्यतत्रेहलोकस्य-प्रत्यक्षस्य मानुषत्वलक्षणपर्यायस्य प्रत्यनीक इन्द्रियार्थःप्रतिकूलकारित्वात्पञ्चाग्नितपस्विवद् इहलोकप्रत्यनीकः, परलोकोजन्मान्तरं तात्यनीकः-इन्द्रियार्थःतत्परः, द्विधालोकप्रत्यनीकश्चचौर्यादिभिरिन्द्रियार्थःसाधनपरः ‘समूहन्नं भंते !' इत्यादि, ‘समूह' साधुसमुदायं प्रतीत्य तत्र कुलं-चान्द्रादिकं तत्समूहो गणः-कोटिकादिस्तत्समूहः सङ्घः, प्रत्यनीकता चैतेषामवर्णवादादिभिरिति, कुलादिलक्षणंचेदम्॥१॥ “एत्थ कुलं विनेयं एगायरियस्स संतई जाउ। तिण्ह कुलाण मिहोपुण सावेक्खाणं गणो होइ ।। ॥२॥ सब्बोवि नाणदंसणचरणगुणविहूसियाण समणाणं । समुदाओ पुण संघो गणसमुदाओत्तिकाऊणं ॥ 'अनुकंप'मित्यादि, अनुकम्पा-भक्तपानादिभिरूपष्टम्भस्तांप्रतीत्य, तत्र तपस्वी-क्षपकः ग्लानो-रोगादिभिरसमर्थःशैक्षः-अभिनवप्रव्रजितः, एतेह्यनुकम्पनीया भवन्ति, तदकरणाकारणाभ्यां च प्रत्यनीकतेति। ___ 'सुयन्न'मित्यादि, श्रुतं सूत्रादितत्र सूत्र-व्याख्येयम्अर्थः-तद्वयाख्यानं नियुक्त्यादितदुभयंएतद्वितयं, तात्यनीकता च॥१॥ “काया वया य ते च्चिय ते चैव पमाय अप्पमाया य। मोक्खाहिगारियाणं जोइसजोणीहिं किं कज्जं ॥" -इत्यादि दूषणोद्भावनं।'भाव'मित्यादि, भावः-पर्यायः, सचजीवाजीवगतः, तत्र जीवस्य प्रशस्तोऽप्रशस्तश्च, तत्र प्रशस्तः-क्षायिकादिरप्रशस्तो विवक्षयौदयिकः, क्षायिकादि पुनर्ज्ञानादिरूपोऽतो भावान् Page #411 -------------------------------------------------------------------------- ________________ ४०८ भगवती अङ्गसूत्रं ८//८/४१२ ज्ञानादीन् प्रति प्रत्यनीकः तेषां वितथप्ररूपणतो दूषणतो वा, यथा"पाययसुत्तनिबद्धं को वा जाणइ पणीय केणेयं । किं वा चरणेणं तु दाणेण विणा उ हवइत्ति ॥" || 9 || एते च प्रत्यनीका अपुनः करणेनाभ्युत्थिताः शुद्धिमर्हन्ति शुद्धिश्च व्यवहारादिति व्यवहार प्ररूपणायाह मू. (४१३) कइविहे णं भंते ! ववहारे पन्नत्ते ?, गोयमा ! पंचविहे ववहारे पन्नत्ते तंजहाआगमे सुत्तं आणा धारणा जीए, जहा से तत्थ आगमे सिया आगमेणं ववहारं पट्टवेज्जा, नो य से तत्थ आगमे सिया जहा से तत्थ सुते सिया सुएणं ववहारं पट्टवेज्जा, नो वा से तत्थ सुए सिया जहा से तत्थ आणा सिया आणाए ववहारं पट्टवेज्जा, नो य से तत्थ आणा सिया जहा से तत्थ धारणा सिया धारणाए णं ववहारं पट्टवेज्जा, नो य से तत्थ धारणा सिया जहा से तत्थ जीए सिया जीएणं ववहारं पट्टवेज्जा, इच्चेएहिं पंचहिं ववहारं पट्टवेज्जा, तंजहा आगमेणं सुएणं आणाए धारणाए जीएणं, जहा २ से आगमे सुए आणा धारणा जीए तहा २ ववहारं पट्टवेज्जा । से किमाहु भंते !, आगमबलिया समणा निग्गंथा इच्चेतं पंचविहं ववहारं जया २ जहिं २ तहा २ तहिं २ अनिस्सिओवसितं सम्मं ववहरमाणे समणे निग्गंथे आणाए आराहए भवइ । वृ. 'कइविहे ण' मित्यादि, व्यवहरणं व्यवहारो-मुमुक्षुप्रवृत्तिनिवृत्तिरूपः इह तु तन्निबन्धनत्वात् ज्ञानविशेषोऽपि व्यवहारः, तत्रागम्यन्ते - परिच्छिद्यन्ते अर्था अनेनेत्यागमः केवलमनः पर्यायावधिपूर्वचतुर्दशकदशकनवकरूपः, तथा श्रुतं शेषमाचारप्रकल्पादि, नवादिपूर्वाणां च श्रुतत्वेऽप्यतीन्द्रियार्थेषु विशिष्टज्ञानहेतुत्वेन सातिशयत्वादागमव्यपदेशः केवलवदिति, तथाSSज्ञा यदगीतार्थः स्य पुरतो गूढार्थः पदैर्देशान्तरस्थगीतार्थः निवेदनायातीचारालोचनं इतरस्यापि तथैव शुद्धिदानं, तथा धारणा - गीतार्थः संविग्नेन द्रव्याद्यपेक्षया यत्रापराधे यथा या विशुद्धि कृता तामवधारय यदगुप्तमेवालोचनदानतस्तत्रैव तथैव तामेव प्रयुङ्क्ते इति वैयावृत्यकरादेर्वा गच्छोपग्रहकारिणोऽशेषानुचितस्य प्रायश्चित्तपदानां प्रदर्शितानां धरणमिति, तथा जीतं द्रव्यक्षेत्रकालभावपुरुषप्रतिसेवानुवृत्या संहननधृत्यादिपरिहानिमवेक्ष्य यत् प्रायश्चित्तदानं यो वा यत्र गच्छे सूत्रातिरिक्तः कारणतः प्रायश्चित्तव्यवहारः प्रवर्त्तितो बहुभिरन्यैश्चानुवर्त्तित इति । आगमादीनां व्यापारणे उत्सर्गापवादावाह 'जहे' त्यादि, यथेति यथाप्रकारः केवलादीनामन्यतमः ' से' तस्य व्यवहर्तु स चोक्तलक्षणो व्यवहारः 'तत्र' तेषु पञ्चसु व्यवहारेषु मध्ये तस्मिन् वा प्रयाश्चित्तदानादिव्यवहारकाले व्यवहर्त्तव्ये वा वस्तुनि विषये 'आगमः ' केवलादि 'स्यात्' भवेत् ताद्दशेनेति शेषः आगमेन 'व्यवहारं' प्रायश्तित्तदानादिकं 'प्रस्थापयेत्' प्रवर्त्तयेत् न शेषः आगमेऽपि षडूविधे केवलेनावन्ध्यबोधतिवात्तस्य, तदभावे मनः पर्यायेण, एवं प्रधानत राभावे इतरेणेति । अथ 'नो' नैव चशब्दो यदिशब्दार्थः 'से' तस्य स वा तत्र व्यवहर्त्तव्यादावागमः स्यात्, 'यथा' यठाकारं 'से' तस्य तत्र व्यवहर्त्तव्यादौ श्रुतं स्यात् ताद्दशेन श्रुतेन व्यवहारं प्रस्थापयेदिति, 'इच्चे हिं' इत्यादि निगमनं सामान्येन, 'जहा जहा से' इत्यादि तु विशेषनिगमनमिति । Page #412 -------------------------------------------------------------------------- ________________ शतकं - ८, वर्ग:-, उद्देशकः-८ एतैर्व्यवहर्त्ती फलं प्रश्नद्वारेणाह 'से कि 'मित्यादि, अथ किं हे भदन्त ! - भट्टारक 'आहुः' प्रतिपादयन्ति ? ये ‘आगमबलिकाः' उक्तज्ञानविशेषबलवन्तः श्रमणा निर्ग्रन्थाः केवलिप्रभृतयः 'इच्चेयं' ति इत्येतद्वक्ष्यमाणं, अथवा इत्येवमिति एवं प्रत्यक्षं पञ्चविधं व्यवहारं प्रायश्चित्तदानादिरूपं 'सम्मं ववहरमाणे ' त्ति संबध्यते, व्यवहरन् प्रवर्त्तयन्नित्यर्थः, कथं ? -'सम्मं' ति सम्यक्, तदेव कथम् ? इत्याह- 'यदा २' यस्मिन् २ अवसरे 'यत्र २' प्रयोजने वा क्षेत्रे वा यो व उचितस्तं तमिति शेषः तदा २ काले तस्मिन् २ प्रयोजनादी, कथम्भूतम् ? इत्याह- अनिश्रितैः सर्वाशंसारहितैरुपाश्रितः - अङ्गीकृतोऽनिश्रितोपाश्रितस्तम्, अथवा निश्रितश्च-शिष्यत्वादि प्रतिपन्नः उपाश्रितश्चस एव वैयावृत्यकरत्वादिना प्रत्यासन्नतरस्ती, अथवा निश्चितं रागः उपाश्रितं च-द्वेषस्ते, अथवा निश्रितं च- आहारादिलिप्सा उपाश्रितं च-शिष्यप्रतीच्छककुलाद्यपेक्षा ते न स्तो यत्र तत्तथेति क्रियाविशेषणं, सर्वथा पक्षपातरहितत्वेन यथावदित्यर्थः, इह पूज्यव्याख्या ॥ १ ॥ "रागो य होइ निस्सा उवस्सिओ दोसअंजुत्तो, अहवण आहाराई दाही मज्झं तु एस निस्सा उ । सीसो पडिच्छओ वा होइ उवस्सा कलादीया ॥” इति आज्ञायाजिनोपदेशस्याराधको भवतीति हन्त ! आहुरेवेति गुरुवचनं गम्यमिति, अन्ये तु 'से किमाहु भंते!' इत्याद्येवं व्याख्यान्ति - अथ किमाहुर्भदन्त ! आगमबलिकाः श्रमणा निर्ग्रन्थाः पञ्चविधव्यवहारस्य फलमिति शेषः, अत्रोत्तरमाह - 'इच्चेय' मित्यादि । पू. (४१४) कइविहे णं भंते! बंधे पन्नत्ते ?, गोयमा ! दुविहे बंधे पन्नत्ते, तंजहाईरियावहियाबंधे य संपराइयबंधेय। इरियावहियन्नं भंते! कम्मंकिं नेरइओ बंधइतिरिक्खजोनिओ बंधइ तिरिक्खजोनिणी बंधइ मणुस्सो बंधइ मणुस्सी बं० देवो बं० देवी बं० ?, गोयमा ! नो नेरइओ बंधइ नो तिरिक्खजोणीओ बंधइ नो तिरिक्खजोनिणी बंध नो देवो बंधइ नो देवी बंधइ पुव्वपडिवन्नए पडुन मणुस्सा य मणुस्सीओ य बं० पडिवज्रमाणए पडुच मणुस्सो वा बंधइ 9 मस्सी वा बंधइ २ मणुस्सा वा बंधंति ३ मणुस्सीओ वा बंधंति ४ अहवा मणुस्सो य मणुस्सी य बंधइ ५ अहवा मणुस्सो य मणुस्सीओ य बंधन्ति ६ अहवा मणुस्सा य मणुस्सी य बंधति ७ अहवा मणुस्सा य मणुस्सीओ य बं० । तं भंते! किं इत्थी बंधइ पुरिसो बंधइ नपुंसगो बंधति इत्थीओ बंधन्ति पुरिसा बं० नपुंसगा बंधन्ति नोइत्थीनोपुरिसोनोनपुंसओ बंधइ ?, गोयमा ! नो इत्थी बंधइ नो पुरिसो बं० जाव नो नपुंसगा बंधन्ति पुव्वपडिवन्नए पडुच अवगयवेदा बंधंति, पडिवज्रमाणए य पडुच अवगयवेदो वा बंधति अवगयवेदा वा बंधति । ४०९ जइ भंते! अवगयवेदो वा बंधइ अवगयवेदा वा बंधति ते भंते! किं इत्थीपच्छाकडो बं० पुरिसपच्छाकडो बं० २ नपुंसकपच्छाकडो बं० ३ इत्थीपच्छाकडा बंधंति ४ पुरिसपच्छाकडावि बंधंति ५ नपुंसगपच्छाकडावि बं० ६ उदाहु इत्थिपच्छाकडो य पुरिसपच्छाकडो य बंधति ४ उदाहु इत्थीपच्छाकडो य नपुंसगपच्छाकडो य बंधइ ४ उदाहु पुरिसपच्छाकडो य नपुंसगपच्छाकडो य बंधइ ४ उदाहु इत्थिपच्छाकडो य पुरिसपच्छाकडो य नपुंसगपच्छाकडो य भानियव्वं ८, एवं एते छब्बीसं भंगा २६ जाव उदाहु इत्थीपच्छाकडा य पुरिसप० नपुंसकप० बंधंति ? Page #413 -------------------------------------------------------------------------- ________________ ४१० भगवतीअङ्गसूत्रं 1-1८/४१४ गोयमा ! इत्थिपच्छाकडीवि बंधइ १ पुरिसपच्छाकडोवि बं० २ नपुंसगपच्छाकडोवि बं०३ इत्थीपच्छाकडावि बं०४ पुरिसपच्छाकडाविबं०५ नपुंसकपच्छाकडावि बं०६ अहवा इत्थीप-च्छाकडा पुरिसपच्छाकडो य बंधइ ७ एवं एए वेव छव्वीसं भंगा भानियव्वा, जाव अहवा इत्थि-पच्छाकडा य पुरिसपच्छाकडाय नपुंसगपच्छाकडाय बंधति। तंभंते ! किंबंधी बंधइ बंधिस्सइ १ बंधी बंधइनबंधिस्सइ २ बंधी नबंधइ बंधिस्सइ३ बंधी नबंधइन बंधिस्सइ ४ न बंधी बंधइ बंधिस्सइ ५ नबंधी बंधइ न बंधिस्सइ ६ न बंधीन बंधइ बंधिस्सइन बंधी न बंधइ न बंधिस्सइ८? गोयमा !भवागरिसं पडुच अत्थेगतिए बंधी बंधइ बंधिस्सइ अत्यंगतिए बंधी बंधइ न बंधिस्सइ, एवं तं चेव सव्यं जाव अत्यंगतिए न बंधी न बंधइ न बंधिस्सइ, गहमागरिसं पडुच्च अत्यंगतिएबंधी बंधइ बंधिस्सइ एवंजाव अत्यंगतिए नबंधी बंधइबंधिस्सइ, नो चेवर्णनबंधी बंधइन बंधिस्सइ, अत्थेगतिए नबंधीनबंधइबंधिस्सइ अत्यंगतिए नबंधी नबंधह न बंधिस्सह तंभंते ! किं साइयं सपज्जवसियं बंधइ साइयं अपज्जवसियं बंधइ अनाइयं सपञ्जवसियं बंधइ अनाइयं अपज्जवसियंबंधइ?, गोयमा! साइयंसपज्जवसियंबंधइनोसाइयं अपज्जवसियं बंधइ नो अनाइयं सपज्जवसियं बंधइ नो अनाइयं अपञ्जवसियं बंधइ। तंभंते ! किं देसेणं देसंबंधइ देसेणं सव्वं बंधइ सव्वेणं देसंबंधइ सव्येणं सव्वं बंधइ?, गोयमा! नो देसेणं देसंबंधइ नो देसेणं सव्वंबंधइनो सव्वेणं देसंबंधइ सव्वेणं सब्बं बंधइ ।। वृ.आज्ञाराधकश्च कर्मक्षपयति शुभं वातद्बध्नातीति बन्दं निरूपयन्नाहा-'कई त्यादि, 'बंधे'त्तिद्रव्यतो निगडादिबन्धो भावतःकर्मबन्धः, इहचप्रक्रमात्कर्मबन्धोऽधिकृतः 'ईरियावहियाबंधे यत्तिईर्या-गमनंतप्रधान- पन्था-मार्ग ईपिथस्तत्र भवमैर्यापथिकं-केवलयोगप्रत्ययं कर्मतस्ययो बन्धः स तथा, सचैकस्य वेदनीयस्य, 'संपराइयबंधेय'तिसंपरैति-संसारंपर्यटति एभिरिति सम्परायाः कषायास्तेषु भवं साम्परायिकं कर्म तस्य यो बन्धः स साम्परायिकबन्धः कषायप्रत्यय इत्यर्थः, स चावीतरागगुणस्थानकेषु सर्वेष्विति। __'नोनेरइओ'इत्यादि, मनुष्यस्यैवतद्वन्धो, यस्मादुपशान्तमोहक्षीणमोहसयोगकेवलिनामेव तद्वन्धनमिति, 'पुब्बपडिवन्नए'इत्यादि, पूर्व-प्राक्कालेप्रतिपन्नमैर्यापथिकबन्धकत्वंयैस्तेपूर्वप्रतिपन्नकास्तान्, तद्वन्धकत्वद्वितीयादिसमयवर्तिन इत्यर्थः, तेच सदैव बहवः पुरुषाः स्त्रियश्च सन्ति उभयेषां केवलिनांसदैव भावादत उक्तं मणुस्सायमणुस्सीओयबंधंति'त्ति, पडिवजमाणएत्ति प्रतिपद्य-मानकान्एपिथिककर्मबन्दनप्रथमसमयवर्तिन इत्यर्थः, एषां च विरहसम्भवाद् एकदा मनुष्यस्य स्त्रियाश्चैकैकयोगे एकत्वबहुत्वाभ्यां चत्वारो विकल्पाः, द्विकसंयोगे तथैव चत्वारः, एवमेते सर्वेऽप्यष्टी, स्थापना चेयमेषाम्-पु०१ स्त्री १३० स्त्री ३। एतदेवाह-'मणुस्से वा'इत्यादि, एषां च पुंस्त्वादि तत्तल्लिङ्गापेक्षया न तु वेदापेक्षया, क्षीणोपशान्तवेदत्वात् । अथ वेदापेक्षं स्त्रीत्वाद्यधिकृत्याह "तं भंते! कि'मित्यादि, 'नो इत्थी'इत्यादि च पदत्रयनिषेधेनावेदकः प्रश्नितः, उत्तरे तु पन्नां पदानां निषेधः सप्तमपदोक्तस्तु व्यपगतवेदः, तत्र च पूर्वप्रतिपन्नाः प्रतिपद्यमानकाच भवन्ति, तत्र पूर्वप्रतिपन्नकानां विगतवेदानां सदा बहुत्वभावात् आह- 'पुव्वपडिवन्ने'त्यादि, Page #414 -------------------------------------------------------------------------- ________________ शतकं-८, वर्गः:, उद्देशकः-८ ४११ प्रतिपद्यमानकानां तु सामयिकत्वाद् विरहभावेनैकादिसम्भवाद्विकल्पद्वयमत एवाह'पडिवज्जमाणे त्यादि। अपगतवेदमैर्यापथिकबन्धमाश्रित्य स्त्रीत्वादिभूतभावापेक्षया विकल्पयन्नाह 'जईत्यादि, 'तंभंते! तदा भदन्त! तद्वा कर्म 'इत्थीपच्छाकडे'त्तिभावप्रधानत्वानिर्देशस्यस्त्रीत्वं पश्चात्कृतंभूततां नीतं येनावेदकेनासौ स्त्रीपश्चात्कृतः, एवमन्यान्यपि, इहैककयोगे एकत्वबहुत्वाभ्यां षड् विकल्पाः द्विकयोगे तु तथैव द्वादश त्रिकयोगे पुनस्तथैवाष्टी, एते च सर्वे षडविंशति, इयं चैषां स्थापना-स्त्री पु०१ न०१ स्त्री ३ पु०३ न०३। सूत्रेनचतुर्भङ्गयष्टमङ्गीनांप्रथमविकल्पादर्शिताःसन्तिमश्चेति अथैर्यापथिकर्मबन्धनमेवकालत्रयेण विकल्पयन्नाह-'तं भंते!' इत्यादि, 'तद् एपिथिकं कर्म 'बंधी तिबद्धवान् बघ्नाति मन्स्यति चेत्येको विकल्पः, एवमन्येऽपि सप्त, एषां च स्थापना । उत्तरंतु 'भवे' त्यादि, भवे अनेकत्रोपशमादिश्रेनिप्राप्तयाआकर्ष-एपिथिक कर्माणुग्रहणं भवाकर्षस्तंप्रतीत्य अस्त्यैकः' भवत्येकः कश्चिजीवः प्रथमवैकल्पिकः, तथा हि पूर्वभवे उपशान्तमोहत्वे सत्यैर्यापथिकं कर्म बद्धवान् वर्तमानभवे चोपाशान्तमोहत्वे बध्नातिअनागते चोपशान्तमोहावस्थायांभन्स्यतीति द्वितीयस्तुयःपूर्वस्मिन्भवे उपशान्तमोहत्वं लब्धवान् वर्तमाने च क्षीणमोहत्वं प्राप्तः स पूर्वं बद्धवान् वर्तमाने च बघ्नाति शैलेश्यवस्थायां पुनर्न भन्स्यतीति २, तृतीयः पूर्वजन्मनि उपशान्तमोहत्वे बद्धवान् तत्प्रतिपतितो न बघ्नाति अनागते चोपशान्तमोहत्वं प्रतिपत्स्यते तदा भन्स्यतीति ३, चतुर्थःस्तुशैलेशीपूर्वकाले बद्धवान् शैलेश्यांचनवजातिनच पुनर्भन्स्यतीति४, पञ्चमस्तुपूर्वजन्मनि नोपशान्तमोहत्वंलब्धवानिति न बद्धवान् अघुना लब्धमिति बध्नाति पुनरप्येष्यत्काले उपशान्तमोहाद्यवस्थायां भन्स्यतीति पञ्चमः ५, षष्ठः पुनः क्षीणमोहत्वादि न लब्धवानिति न पूर्वं बद्धवान् अघुना तु क्षीणमोहत्वं लब्धमिति बजाति शैलेश्यवस्थायां पुनर्न भन्स्यतीति षष्ठः ६, स्तमः पुनर्भव्यस्य, स ह्यनादौ काले न बद्धवान् अघुनाऽपि कश्चिन्न बध्नाति कालान्तरे तु भनत्स्यतीति ७, अष्टमस्त्वभव्यस्य ८, स च प्रतीत एव। _ 'गहणागरिस'मित्यादि, एकस्मिन्नेव भवे एपिथिककर्मपुद्गलानां ग्रहणरूपो य आकर्षोऽसौ ग्रहणाकर्षस्तं प्रतीत्यास्त्येकः कश्चिजीवःप्रथमवैकल्पिकः, तथाहि-उपशान्तमोहादिर्यदा एर्यापथिकं कर्मबध्ध्या बघ्नाति तदाऽतीतसमयापेक्षया बद्धवान् वर्तमानसमयापेक्षया चबजातिअनागत-समयापेक्षया२, तृतीयस्तूपशान्तमोहत्वेबद्धवान् तत्प्रतिपतितस्तुनबध्नाति पुनस्तत्रैव भवे उपशमश्रेणी प्रतिपन्नो भन्स्यतीति, एकभवे चोपशमश्रेणी द्विवरिं प्राप्यत एवेति ३, चतुर्थः पुनः सयोगित्वे बद्धवन् शैलेश्यवस्थायां न बघ्नाति न च भन्स्यतीति ४, पञ्चमः पुनरायुषः पूर्वभागे उपशान्तमोहत्वादि न लब्धमिति न बद्धवान् अधुना तुलब्धमिति बध्नाति तदद्धाया एव चैष्यत्समयेषु पुनर्भन्स्यतीति ५। षष्ठस्तु नास्त्येव, तत्र बद्धवान् बघ्नातीत्यनयोरुपपद्यमानत्वेऽपि न मन्त्स्यतीति इत्यस्यानुपपद्यमानत्वात्, तथाहि-आयुषः पूर्वभागेउपशान्तमोहत्वादिनलब्धिमितिन बद्धवान् तल्लाभसमये च बघ्नाति ततोऽनन्तरसमयेषु च भन्स्यत्येव न तु न भन्स्यति, समयमात्रस्य Page #415 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं ८//८/४१४ बन्धस्येहाभावात्, यस्तु मोहोपशमनिर्ग्रन्थस्य समयानन्तरमरणेनैर्यापथिककर्मबन्धः समयमात्रो भवति नासी षष्ठविकल्पहेतुः, तदनन्तरैर्यापथिककर्मबन्धाभावस्य भावान्तरवर्तित्वाद्गृहणाकर्षस्य चेह प्रक्रान्तत्वात्, यदि पुनः सयोगिचरमसमये बध्नाति ततोऽनन्तरं न भनत्स्यतीति विवक्ष्येत तदा यत्सयोगिचरमसमये बघ्नातीति तद्बन्धपूर्वकमेव स्यानाबन्धपूर्वकं, तत्पूर्वसमये तस्य बन्धकत्वात्, एवं च द्वितीय एव भङ्गः स्यान्न पुनः षष्ठ इति ६, सप्तमः पुनर्भव्यविशेषस्य ७, अष्टमस्त्वभव्यस्येति ८ ४१२ इह च भवाकर्षापेक्षेष्वष्टसु भङ्गकेषु 'बंधी बंधइ बंधिस्सइ' इत्यत्र प्रथमे भङ्गे उपशान्तमोहः, 'बंधी बंधइ न बंधिस्सइ' इत्यत्र चतुर्थे शैलेशीगतः, 'न बंधी न बंधइ बंधिस्सइ' इत्यत्र सप्तमे भव्यः, 'न बंधी न बंधइ न बंधिस्सइ' इत्यत्राष्टमेऽभव्यः, ग्रहणाकर्षापेक्षेषु पुनरेतेष्वेव प्रथमे उपशान्तमोहः क्षीणमोहोवा, द्वितीये तु केवली, तृतीये तूपशान्तमोहः, चतुर्थे शैलेशीगतः पञ्चमे उपशान्तमोहः क्षीणमोहो वा, षष्ठः शून्यः, सप्तमे भव्यो भाविमोहोपशमो भाविमोहक्षयो वा, अष्टमे त्वभव्य इति । अथैर्यापथिकबन्धमेव निरूपयन्नाह - 'त' मित्यादि, 'तत' एर्यापथिकं कर्म्म 'साइयं सपज्जवसियंमित्यादि चतुर्भङ्गी तत्र चैर्यापथिककर्मणः प्रथम भने बन्धोऽन्येष तदसम्भवादिति' 'त' मित्यादि, 'तत्' एर्यापथिकं कर्म 'देसेणं देसं' ति 'दशेन' जीवदेशेन 'देश' कम्मपदेशं बघ्नातीत्यादि चतुर्भङ्गी, तत्र च देशेन कर्म्मणो देशः सर्वं वा कर्म्म सर्वात्मना वा कर्म्मणो देशो न बध्यते, किं तर्हि सर्वात्मना सर्वमेव बध्यते, तथास्वभावत्वाज्जीवस्येति । अथ साम्परायिकबन्धनिरूपणायाह सू. (४१५) संपराइयन्नं भंते! कम्मं किं नेरइयो बंधइ तिरिक्खजोणीओ बंधइ जाव देवी बंधइ ?, गोयमा ! नेरइओवि बंधइ तिरिक्खजोणी ओवि बंधइ तिरिक्खजोनिणीवि बंधइ मणुस्सोवि बंधइ मणुस्सीवि बंधइ देवोवि बंधइ देवीवि बंधइ । तं भंते! किं इत्थी बंधइ पुरिसो बं० तहेव जाव नोइत्थीनोपुरिसोनोनपुंसओ बंधइ ?, गोयमा ! इत्थीवि बं० पुरिसोवि बंधइ जाव नपुंसगोवि बंधइ अहवेए य अवगयवेदो य बंधइ अहवेए य अवगयवेया य बंधइ । जइ भंते! अवगयवेदो य बंधइ अवगयवेदा य बंधन्ति तं भंते! किं इत्थीपच्छाकडो बंधइ पुरिसपच्छाकडो बंधइ ? एवं जहेव अवगयवेदो य बंधइ अवगयवेदाय बंधन्ति तं भंते ! किं इत्थीपच्छाकडो बंधइ पुरिसपच्छाकडो बंधइ ? एवं जहेब इरियावहियाबंधगस्स तहेव निरवसेसं जाव अहवा इत्थीपच्छाकडा य पुरिसपच्छाकडा य (बंधइ) नपुंसगपच्छाकडा य बंधति । तं भंते! किं बंधी बंधइ बंधिस्सइ १ बंधी बंधइ न बंधिस्सइ २ बंधी न बंधइ बंधिस्सइ ३ बंधी न बंधइन बंधिस्सइ ४ ?, गोयमा ! अत्येगतिए बंधी बंधइ बंधिस्सइ १ अत्येगतिए बंधी बंधइ न बंधिस्सइ २ अत्थेगतिए बंधी न बंधइ बंधिस्सइ ३ अत्थेगतिए बंधी न बंधइ न बंधिस्सइ तं भंते! किं साइयं सपज्जवसियं बंधइ ? पुच्छा तहेच, गोयमा ! साइयं वा सपज्जवसियं बंधइ अणाइयं वा सपज्जवसियं बंधइ अणाइयं वा अपज्जवसियं बंधइ णो चेव णं साइयं अपज्जवसियं बंधइ । तं भंते! किं देसेणं देसं बंधइ एवं जहेब ईरियावहियाबंधगस्स जाव सव्वेणं सव्वं बंधि । Page #416 -------------------------------------------------------------------------- ________________ ४१३ शतक-८, वर्गः:, उद्देशक:-८ . वृ. 'संपराइयं णमित्यादि, "किं नेरइओ' इत्यादयः सप्त प्रश्नाः, उत्तरानि च सप्तव, एतेषुचमनुष्यमनुषेवर्जाः पञ्चसाम्परायिकबन्धकाएवसकषायत्वात्, मनुष्यमनुष्यौतुसकषायित्वे सति साम्परायिकं बजीतो न पुनरन्यदेति ॥ साम्परायिकबन्धमेव स्त्र्याधपेक्षया निरूपयन्नाह-तंभंते! किं इत्थी'त्यादि, इह यास्त्र्यादयो विवक्षितैकत्वबहुत्वाः षट् सर्वदा साम्परायिकंबघ्नन्ति, अपगतवेदश्च कदाचिदेव, तस्य कादाचिकत्वात्, ततश्च स्व्यादयः केवला बघ्नन्ति अपगतवेदसहिताश्च, ततश्च यदाऽपगतवेदसहितास्तदोच्यते अथवैते स्त्र्यादय बघ्नन्ति अपगतवेदश्च, तस्यैकस्यापि सम्भवात्, अथवैते स्त्र्यादयो बघ्नन्ति अपगतवेदाश्च, तेषां बहूनामपि सम्भवात्, अपगतवेदश्च साम्परायिकबन्धको वेदत्रये उपशान्ते क्षीणे वा यावद्ययाख्यातं न प्राप्नोति तावल्लभ्यत इति, इह च पूर्वप्रतिपन्नप्रतिपद्यमानकविवक्षा न कृता, द्वयोरप्येकत्वबहुत्वयोर्भावेन निर्विशेषत्वात्, तथाहि-अपगतवेदत्वे साम्परायिकबन्धोऽल्पकालीनएव, तत्रच योऽपगतवेदत्वंप्रतिपन्नपूर्वसाम्परायिकंवघ्नात्यसावेकोऽनेको वा स्यात्, एवं प्रतिपद्यमानकोऽपीति। अथसाम्परायिककर्मबन्धमेव कालत्रयेण विकल्पयन्नाह-'तं भंते! कि'मित्यादि, इहच पूर्वोक्तेष्वष्टासु विकल्पेष्वाद्याश्चत्वार एव संभवन्ति नेतरे, जीवानां साम्परायिककर्मबन्धस्यानादित्वेन 'नबंधी'त्यस्यानुपपद्यमानत्वात्, तत्रप्रथमः सर्व एव संसारीयथाख्यातासंग्राप्तोपशमकशापकावसानः, स हि पूर्वं बद्धवान् वर्तमानकाले तु बघ्नाति अनागतकालापेक्षया तु भन्स्यति १, द्वितीयस्तु मोहक्षयात्पूर्वमतीतकालापेक्षया बद्धवान् वर्तमानकाले तु बनाति भाविमोहक्ष-यापेक्षयातुनमन्स्यति२, तृतीयःपुनरुपशान्तमोहत्वात्पूर्वंबद्धवान् उपशान्तमोहत्वे नबध्नाति तस्माच्युतः पुनर्भन्तस्यतीति ३, चतुर्थःस्तु मोहक्षयात्पूर्वं साम्परायिकं कर्म बद्धवान् उपशान्त मोहत्वेन बध्नाति तस्माच्युतःपुनर्भन्स्यतीति ३, चतुर्थःस्तुमोहक्षयात्पूर्वं साम्परायिकं कर्म बद्धवान् मोहक्षे न बघ्नाति न च भन्स्यतीति । साम्परायिककर्मबन्धमेळाश्रित्याह 'त'मित्यादि, साइयंवा सपञ्जवसियंबंधईत्तिउपशान्तमोहतायाश्युतः पुनरुपशान्तमोहतां क्षीणमोहतां वा प्रतिपत्स्यमानः, 'अणाइयं वा सप्पज्जवसयं बंधइति आदितःक्षपकापेक्षमिदम्, 'अणाइयं वाअपञ्जवसियंबंधइत्तिएतचाभव्यापेक्षं, 'नो चेवणं साइयं अपज्जवसियंबंधइति, सादिसाम्परायिकबन्धो हि मोहोपशमाच्युतस्यैव भवति, तस्य चावश्यं मोक्षयायित्वात्साम्परायिकबन्धस्य व्यवच्छेदसम्भवः, ततश्च न सादिरपर्यवसानः साम्परायिकबन्धोऽस्तीति। ___अनन्तरं कर्मवक्तव्यतोक्ता, अथ कर्मस्वेव यथायोगं परीषहावतारं निरूपयितुमिच्छु: कर्मप्रकृतीः परीषहांश्च तावदाह मू. (४१६) कइ गं भंते ! कम्मपयडीओ पनत्ताओ?, गोयमा ! अट्ठ कम्मपयडीओ पन्नत्ताओ, तंजहा-नाणावरनिजंजाव अंतराइयं। कइणं भंते! परीसहापन्नत्ता?, गोयमा! बावीसंपरीसहा पन्नत्ता, तंजहा-दिगिंछापरीसहे पिवासापरीसहे जाव दंसणपरीसहे। एए णं भंते ! बावीसं परीसहा कतिसु कम्मपगडीसु समयोति?, गोयमा ! चउसु ___ Page #417 -------------------------------------------------------------------------- ________________ ४१४ भगवती अङ्गसूत्रं ८//८/४१६ कम्मपयडीसु समोयरंति, तंजहा - नाणावरनिज्जे वेयनिज्जे मोहनिज्जे अंतराइए । नाणावरनिज्जेणं भंते! कम्मे कति परीसहा समोयरंति ?, गोयमा ! दो परीसहा समोयरंति, तंजा पन्नापरीसहे नाणपरीसहे य । वेयनिज्जेणं भंते! कम्मे कति परीसहा समोयरंति ?, गोयमा ! एक्कारस परीसहा समोयरंति, तंजा वृ. 'कतिण' मित्यादि, 'परीसह त्ति परीति- समन्तात् स्वहेतुभिरुदीरिता मार्गाच्यवननिर्जरार्थं साध्वादिभिः सह्यन्त इति परीषहास्ते च द्वाविंशतिरिति 'दिगिंछ 'त्ति बुभुक्षा सैव परीषह:तपोऽर्थःमनेषणीयभक्तपरिहारार्थं वा मुमुक्षुणा परिषह्यमाणत्वात् दिगिंछापरीसहेत्ति, एवं पिपासापरीसहोऽपि, यावच्छब्दलब्धं सव्याख्यानमेवं दृश्यं 'सीयपरीसहे उसिणपरीसहे' शीतोष्णे परीषही आतापनार्थं शीतोष्णबाधायामप्यग्निसेवास्नानाद्यकृत्यपरिवर्जनार्थं वा मुमुक्षुणा तयोः परिषह्यमाणत्वात् एवमुत्तरत्रापि, 'दंसमसगपरीसहे' दंश मशकाश्च चतुरिन्द्रियविशेषाः, उपलक्षणत्वाश्चैषां युकामत्कुणमक्षिकादिपरिग्रहः, परीषहता चैतेषां देहव्यथामुत्पादयत्स्वपि तेष्वनिवारणभयद्वेषाभावतः । 'अचेलपरीसहे' चेलानां वाससामभावोऽचेलं तच्च परीषहोऽचेलतायां जीर्णापूर्णमलिनादिचेलत्वे च लज्जादैन्याकाङ्क्षाद्यकरणेन परिषह्यमाणत्वादिति, 'अरइपरीसहे' अरति मोहनीयजो मनोविकारः सा च परीषहस्तन्निषेधनेन सहनादिति 'इत्थियापरीसहे' स्त्रियाः परीषहः २ तत् परीषहणंच तन्निरपेक्षत्वं ब्रह्मचर्यमित्यर्थः 'चरियापरीसहे' चर्या ग्रामनगरादिषुसंचरणं ततपरिषहणं चाप्रतिबद्धतया तत्करणं 'निसीहियापरीसहे' नैषेधिकी स्वाध्यायभूमि सून्यागारादिरूपा तत्परिषहणं च तत्रोपसर्गेष्वत्रासः ‘सेज्जापरीहे' शय्या-वतिस्तत्परिषहणं च तज्जन्यदुःखादेरुपेक्षा 1 'अक्कोसपरीसहे' आक्रोशो- दुर्वचनं 'वहपरीसहे' व्यधो वधे वा यष्ट्यादिताडनं तत्परीषहणं च क्षान्त्यवलम्बनं 'जायणापरीसहे' याञ्चा भिक्षणं तत्परिषहणं च तत्र मानवर्जनम् 'अलाभपरीसहे' अलाभः प्रतीतस्तत्परिषहणं च तत्र दैन्याभावः 'रोगपरीसहे' रोगो- रुक् तत्परिषहणं च तपीडासहनं चिकित्सावर्जनं च 'तणफासपरीसहे' तृणस्पर्श-कुशादिस्पर्शस्तत्परिषहणं च कादाचित्कतृणग्रहणे तत्संस्पर्शजन्यदुःखाधिसहनं 'जल्लपरीसहे' जल्लो-मलस्तत्परिषहणं च देशतः सर्वतो वा स्नानोद्वर्त्तनादिवर्जनं 'सक्कारपुरक्कारपरीसहे' सत्कारो - वस्त्रादिपूजा पुरस्कारो - राजादिकृताभ्युत्थानादिस्तत्परिषहणं च तत्सद्भावे आत्मोत्कर्षवर्जनं तदभावे दैन्यवर्जनं तदनाकाङ्क्ष चेति । 'पन्नापरीसहे' प्रज्ञा- मतिज्ञानविशेषस्तत्परिषहणं च प्रज्ञाया अभावे उद्वेगाकरणं तद्भावे च मदाकरणं 'नाणपरीसहे' ज्ञानं मत्यादि तत्परिषहणं च तस्य विशिष्टस्य सद्भावे मदवर्जनमभावे च दैन्यपरिवर्जनं, ग्रन्थान्तरे त्वज्ञानपरीषह इति पठ्यते, 'दंसणपरीसहे' दर्शनं-तत्त्वश्रद्धानं तत्परिषहणं च जिनानां जिनोक्तसूक्ष्मभावानां चाश्रद्धानवर्जनमिति । 'कइसु कम्मपयडीसु समोयरंति' त्ति कतिषु कर्म्मप्रकृतिषु विषये परीषहाः समवतारं व्रजन्तीत्यर्थः ' पण्णापरीसहे त्यादि प्रज्ञापरीषहे ज्ञानावरणेमतिज्ञानावरणरूपे समवतरति, प्रज्ञाया अभावमाश्रित्य तदभावस्य ज्ञानवरणोदयसम्भवत्वात्, यत्तु तदभावे दैन्यपरिवर्जनं तत्सद्भावे च मानवर्जनं तच्चारित्रमोहनीयक्षयोपशमादेरिति एवं ज्ञानपरीषहोऽपि नवरं मत्यादिज्ञानावरणेऽवतरति, 'पंचे' त्यादिगाथा | Page #418 -------------------------------------------------------------------------- ________________ शतकं ८, वर्ग:-, उद्देशकः-८ मू. (४१७) ४१५ पंचेव आनुपुव्वी चरिया सेज्जा वहे य रोगे य । तणफास जल्लमेव य एक्कारस वेदनिज्जुंमि ॥ वृ. 'पंचेव आनुपुव्वी 'ति क्षुत्पिपासाशीतोष्णदंशमशकपरीषहा इत्यर्थः, एतेषु च पीडैव वेदनीयोत्था तदघिसहनं तु चारित्रमोहनीयक्षयोपशमादिसम्भवं, अधिसहनस्य चारित्ररूपत्वादिति भू. (४१८) दंसणमोहणिजे गं भंते! कम्मे कति परीसहा समोयरंति, गोयमा ! एगे दंसणपरीसहे समोयरइ, चरितमोहणिजे णं भंते! कम्मे कति परीसहा समोयरंति ?, गोयमा ! एगे दंसणपरीसहे समोयर, चरित्तमोहणिज्जे गं भंते! कम्मे कति परीसहा समोयरंति ?, गोयमा सत्त परीसहा समोयरंति, तंजहा वृ. 'एगे दंसणपरीसहे समोयरति त्ति यतो दर्शनं तत्त्वश्रद्धानरूपं दर्शनमोहनीयस्य क्षयोपशमादौ भवति उदये तु न भवतीत्यतस्तत्र दर्शनपरीषहः समवतरतीति । अरती अचेल इत्थी निसीहिया जायणा य अक्कोसे । सक्कारपुरक्कारे चरित्तमोहंमि सत्तेते ॥ मू. (४१९) वृ. 'अरई' त्यादि गाथा, तत्र चारतिपरिषहोऽरतिमोहनीये तज्जन्यत्वात्, अचेलपरीषहो जुगुप्सामोहनीये लज्जापेक्षया, स्त्रीपरीषहः पुरुषवेदमोहे स्त्र्यपेक्षया तु पुरुषपरीषह - स्त्रीवेदमोहे, तत्त्वतः स्त्र्याद्यभिलाषरूपत्वात्तस्य, नैषेधिकीपरीषहो भयमोहे उपसर्गभयापेक्षया याञ्चापरीषहो मानमोहे तद्दुष्करत्वापेक्षया, आक्रोशपरीषहः क्रोधमोहेक्रोधोत्पत्यपेक्षया, सत्कारपुरस्कारपरीषहो मानमोहे मदोत्पत्यपेक्षया समवतरति, सामान्यतस्तु सर्वेऽप्येते चारित्रमोहनीये समवतरन्तीति । मू. (४२०) अंतराइए णं भंते ! कम्मे कति परीसहा समोयरंति ?, गोयमा ! एगे अलाभपरीसहे समोयरइ । सत्तविहबंधगस्स णं भंते! कति परीसहा पन्नत्ता ?, गोयमा ! बावीसं परीसहा पण्मत्ता, वीसं पुण वेदेइ, जं समयं सीयपरीसहं वेदेति नो तं समयं उसिणपरीसहं वेदेइ जं समयं उसिणपरीसहं वेदेइनो तं समयं सीयपरीसहं वेदेइ, जं समयं परियापरीसह वेदेति नो तं समयं निसीहियापरीसहं वेदेति जं समयं निसीहियापरीसहं वेदेइ नो तं समयं चरियापरीसहं वेदेइ | अट्ठविहबंधगस्स णं भंते! कति परीसहा पन्नत्ता ?, गोयमा ! बावीसं परीसहा पन्नत्ता, तंजहा - छुहापरीसहे पिवासापरीसहे सीयप० दंसप० मसगप० जाव अलाभप०, एवं अट्ठविहबंधगस्स वि सत्तविहबंधगस्स वि । छव्विहबंधगस्स णं भंते! सरागछउमत्यस्स कति परीसहा पन्नत्ता ?, गोयमा ! चोद्दस परीसहा पन्नत्ता बारस पुण वेदेइ, जं समयं सीयपरीसहं वेदेइ ण तं समयं उसिणपरीसहं वेदेइ जं समयं उसिणपरीसहं वेदेइ नो तं समयं सीयपरीसहं वेदेइ, जं समयं चरियापरीसहं वेदेति नो तं समयं सेज्जापरीसहं वेदेइ जं समयं सेजापरीसहं वेदेति नो तं समयं चरियापरीसहं वेदेइ । एगविहबंधगस्स णं भंते! वीयराछउमत्थस्स कति परीसहा पन्नत्ता ?, गोयमा ! एवं चेव जहेव छव्विहबंधगस्स णं । एगविहबंधगस्स णं भंते! सजोगिभवत्थकेवलिस्स कति परिसहा पन्नत्ता ?, गोयमा ! एक्कारस परीसहा पन्नत्ता, नव पुण वेदेइ, सेसं जहा छव्विहबंधगस्स । Page #419 -------------------------------------------------------------------------- ________________ ४१६ भगवतीअगसूत्रं 21-14/४२० अबंधगस्सणंभंते! अजोगिभवत्यकेवलिस्स कतिपरीसहा पन्नत्ता?,गोयमा! एकारस परीसहा पन्नत्ता, नव पुण वेदेइ, जसमयं सीयपरीसहं वेदेतिनोतंसमयंउसिणपरीसहं वेदेइजं समयं उसिणपरीसहं वेदेति नो तं समयं सीयपरीसहं वेदेइ, जं समयं चरियपरीसहं वेदेइ नो तं समयं सेनापरीसहं वेदेतिजं समयं सेजापरिसहं वेदेइ नो तं समयंचरियापरीसहं वेदेइ ।। वृ. 'एगेअलाभपरीसहे समोयरति'तिअलाभपरीषह एवान्तराये समवतरति, अन्तयार चेह लाभान्तरायं, तदुदय एव लाभाभावात्, तदधिसहनंच चारित्रमोहनीयक्षयोपशम इति॥ अथ बन्धस्थानान्याश्रित्यपरीषहान् विचारयन्नाह- 'सत्तविहे' त्यादि, सप्तविधबन्धकः-आयुर्वजशेषकर्मबन्धकः 'जंसमयं सीयपरीसहमित्यादि, यत्रसमयेशीतपरीषहं वेदयतेनतत्रोष्णपरीसहं, शीतोष्णयोः परस्पकमत्यन्तविरोधेनैकदैकत्रासम्भवात्, अथ यद्यपि शीतोष्णयोरेकदैकत्रासम्भवस्तथाऽप्यात्यन्तिके शीते तताविधाग्निसन्निधौ युगपदेवैकस्य पुंस एकस्यां दिशि शीतमन्यस्यांचोष्णमित्येवंद्वयोरपिशीतोष्णपरीषहयोरस्तिसम्भवः,नैतदेवं, कालकृतशीतोष्णाश्रयत्वादधिकृतसूत्रस्यैवंविधव्यतिकरस्य वा प्रायेण तपस्विनामभावादिति। तथा 'जंसमयंचरियापरीसह मित्यादितत्रचर्या-ग्रामादिषुसंचरणनषेधिकीच-ग्रामादिषु प्रतिपन्नमासकल्पादेः स्वाध्यायादिनिमित्तं शय्यातो विविक्त तरोपाश्रये गत्वा निषदनम्, एवं चानयोर्विहारावस्थानरूपत्वेन परस्परविरोधान्नैकदा सम्भवः, अथ नैषेधिकीवच्छय्याऽपिचर्यया सह विरुद्धेतिनतयोरेकदासम्भवस्ततैश्चकोनविंशतेरेव परीषहाणामुत्कर्षेणैकदा वेदनंप्राप्तमिति, नैवं, यतो ग्रामादिगमनप्रवृत्तीयदा कश्चिदौत्सुक्यादनिवृत्ततत्परिणामएव विश्रामभोजनाद्यर्थःमित्वरशय्यायांवर्ततेतदोभयमप्यविरुद्धमेव, तत्त्वतश्चर्यायाअसमाप्तत्वाद्आश्रयस्यचाश्रयणादिति, यद्येवं तर्हि कथं षविधबन्धकमाश्रित्य वक्ष्यति 'जंसमयं चरियापरीसहंवेएतिनोतंसमयंसेज्जापरिसहं वेएइ' इत्यादीति?,अत्रोच्यते, षड्विधबन्धको मोहनीयस्या विद्यमानकल्पत्वात् सर्वत्रौत्सुक्याभावेन शय्याकाले शय्यायामेव वर्तते न तु बादररागवदौत्सुक्येन विहारपरिणामाविच्छेदाचर्यामपि, अतस्तदपेक्षया तयोः परस्परविरोधाधुगपदसम्भवः, ततश्च साध्वेव जं समयं चरिए त्यादीति। _ 'छब्बिहबंधे'त्यादि, षविधबन्धकस्यायुर्मोहवर्जानां बन्धकस्य सूक्ष्मसम्परायस्येत्यर्थः, एतदेवाह-‘सरागछउमस्थस्से त्यादि, सूक्ष्मलोभाणूनांवेदनात्सरागोऽनुत्पत्रकेवलत्वाच्छद्मस्थस्ततः कर्मधारयोऽतस्तस्य 'चोद्दसपरीसह त्तिअष्टानां मोहनीयसम्भवानांतस्यमोहाभावेनाभावात्द्वाविंशतेः शेषाश्चतुर्दशपरीषहा इति, ननु सूक्ष्मसम्परायस्य चतुर्दशानामेवाभिधानान्मोहनीयसम्भवानामष्टानासम्भवा इत्युक्तं, ततश्च सामर्थ्यादनिवृत्तिबादरसंपरायस्य मोहनीयसम्भवानामष्टानामपि सम्भवःप्राप्तः, कथं चैतद युज्यते? यतो दर्शनसप्तकोपशमे बादरकषायस्य दर्शनमोहनीयोदयाभावेन दर्शनपरीषहाभावासप्तानामेव सम्भवो नाष्टानां, अथ दर्शनमोहनीयसत्तापेक्षयाऽसावपीष्यत इत्य,ष्टावेव तर्हि उपशमकत्वेसूक्ष्मसम्परायस्यापिमोहनीयसत्तासद्भावात्कथं तदुत्थाःसर्वेऽपिपरीषहान भवन्ति इति, न्यायस्य समानत्वादिति, अत्रोच्यते, यस्माद्दर्शनसप्तकोपशमस्योपर्येव नपुंसकवेदाधुपशमकालेऽनिवृत्तिबादरसम्परायो भवति, न चावश्यकादिव्यतिरिक्तग्रन्थान्तरमतेन दर्शनत्रयस्य Page #420 -------------------------------------------------------------------------- ________________ शतकं-८, वर्ग:-, उद्देशकः-८ ४१७ बृहतिभागे उपशान्ते शेषे चानुपशान्ते एव स्यात्, नपुंसकवेदंचासौ तेन सहोपशमयितुमुपक्रमते, ततश्च नपुंसकवेदोपशमावसरेऽनिवृत्तिवादरसम्परायस्य सतोदर्शनमोहस्य प्रदेशत उदयोऽस्ति नतु सत्तैव, ततस्तत्प्रत्ययो दर्शनपरीषहस्तस्यास्तीति, ततश्चाष्टावपि भवन्तीति, सूक्ष्मसम्परायस्य तुमोहसत्तायामपिनपरीषहहेतुभूतः सूक्ष्मोऽपिमोहनीयोदयोऽस्तीति नमोहजन्यपरीषहसम्भवः, आह च॥१॥ "मोहनिमित्ता अढवि वायररागे परीसहा किह नु । किह वा सुहुमसरागे न होंति उवसामए सव्वे ।। __ -आचार्य आह॥२॥ सत्तगपरओ च्चियजेण बायरोजं च सावसेसंमि । मग्गिल्लंभि पुरिल्ले लग्गइ तो दंसणस्सावि।। ॥३॥ लब्भइ पएसकम्मं पडुच्च सुहुमोदओ तओ अट्ठ। तस्स भनिया न सुहुमे न तस्स सुहुमोदओऽविजओ ।। यच्च सूक्ष्मसम्परायस्य सूक्ष्मलोभकिट्टिकानामुदयो नासौ परीषहहेतुर्लोभहेतुकस्य परीषहस्यानभिधानात्, यदि च कोऽपि कथञ्चिदसौ स्यात्तदा तस्येहात्यन्ताल्पत्वेनाविवक्षेति “एगविहबंधगस्स'त्ति वेदनीयवन्धकस्येत्यर्थः, कस्य तस्य ? इत्यत आह-वीयरागछउमत्थस्स'त्ति उपशान्तमोहस्य क्षीणमोहस्य चेत्यर्थः ‘एवं चेवे'त्यादि चतुर्दश प्रज्ञप्ता द्वादश पुनर्वेदयतीत्यर्थः, शीतोष्णयोश्चर्याशय्ययोश्च पर्यायेण वेदनादिति । अनन्तरं परीषहा उक्तास्तेषु चोष्णपरीषहस्तद्धेतवश्च सूर्या इत्यतः सूर्यवक्तव्यतायां निरूपयन्नाह मू. (४२१) जंबुद्दीवे णं भंते ! दीवे सूरिया उग्गमणमुहत्तंसि दूरे य मूले य दीसंति मझंतियमुहत्तंसि मूले य दूरे यदीसंति अस्थमणमुहुत्तंसि दूरे य मूले य दीसंति?, हंता गोयमा जंबुद्दीवे णं दीवे सूरिया उग्गमणमुहत्तंसि दूरे य तं चेव जाव अस्थमणमुहत्तंसि दूरे य भूले य दीसंति। जंबूद्दीवे णंभंते! दीवे सूरियाउग्गमण मुहुत्तंसि ममंसिय मुहुत्तंसिय अस्थमण मुहतंसिय सब्वत्थ समा उच्चत्तेणं? हंता गोयमा! जंबुद्दीवे णं दीवे सूरिया उग्गमण जाव उच्चत्तेणं जइणं भंते ! जंबुद्दीवेर सूरिया उगमण मुहत्तंसि य मज्झतिय अत्थमणमुत्तसि मूले जाव उच्चत्तेणं से केणं खाइ अट्टेणं भंते ! एवं वुचइ जंबुद्दीवेणं दीवे सुरिया उग्गमणमुहत्तंसि दूरे य मूले य दीसंति जाव अत्थमणमुहुत्तंसि दूरे य मूले य दीसंति ?, गोयमा लेसापडिधाएणं उग्गमणमुहुत्तंसि दूरे य मूले य दीसंति लेसाभितावेणं मझंतियमुहुत्तंसि मूले य दूरे य दीसंति लेस्सापिडघाएणं अत्थमणमुहत्तंसि दूरे य मूले यदीसंति, से तेणटेणं गोयमा! एवं वुच्चइ-जंबुद्दीवे णं दीवे सूरिया उगगमणमुहत्तंसि दूरे य मूले यदीसन्ति जाव अस्थमण जाव दीसंति। जंबुद्दीवेणं भंते ! दीवे सूरिया किंतीयं खेत्तं गच्छति पडुप्पन्नं खेत्तं गच्छंति अनागयं खेतं गच्छंति ?, गोयमा ! नो तीयं खेत्तं गच्छति पडुप्पन्नं खेत्तं गच्छति नो अनागयं खेत्तं गच्छंति, [3] 27 Page #421 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं ८//८/४२१ जंबुद्दीवे णं दीवे सूरिया किं तीयं खेत्तं ओभासंति पडुप्पन्नं खेत्तं ओभासंति अनागयं खेत्तं ओभासंति, तं भंते! किं पुडुं ओभासंति अपुट्ठे ओभासंति ?, गोयमा ! पुढं ओभासंति नो अपुढं ओभासंति जाव नियमा छद्दिसिं । जंबूद्दीवे णं भंते! दीवे सूरिया किं तीयं खेत्तं उज्जोवेति एवं चैव जाव नियमा छद्दिसिं, एवं तवेति एवं भासंति जाव नियमा छद्दिसिं । ४१८ जंबुद्दीवे णं भंते! दीवे सूरियाणं किं तीए खेत्ते किरिया कज्जइ पडुप्पन्ने खेत्ते किरिया कज्जइ अनागए खेत्ते किरिया कज्जइ ?, गोयमा ! नो तीए खेत्ते किरिया कज्जइ पडुप्पन्ने खेत्ते किरिया कज्जइ नो अनागए खेत्ते किरिया कज्जइ, सा भंते! किं पुट्ठा कज्जति अपुट्ठा कजइ ?, गोयमा ! पुट्ठा कज्जइ नो अपुट्ठा कज्जति जाव नियमा छद्दिसिं । जंबुदीवे णं भंते! दीवे सूरिया केवतियं खेत्तं उहुं तवंति के वतियं खेत्तं अहे तवंति केवतियं खेत्तं तिरियं तवंति ?, गोयमा ! एगं जोयणसयं उड्डुं तवंति अट्ठारस जोयणसयाइं अहे तवंति सीयालीस जोयणसहस्साइं दोन्नि तेवढे जोयणसए एक्क वीसं च सट्टियाए जोयणस्स तिरियं तवंति । अंतो णं भंते! मानुसुत्तरस्स पव्वयस्स जे चंदिमसूरियगहगणनक्खत्ततारारूवा ते णं भंते देवा किं उद्घोववन्नगा जहा जीवाभिगमे तहेव निरवसेसं जाव उक्कोसेणं छम्मासा । बहिया णं भंते माणुसुत्तरस्स जहा जीवाभिगमे जाव इंदट्ठाणे णं भंते! केवतियं कालं उववाएणं विरहिए पन्नत्ते गोयमा ! जहन्त्रेणं एवं समयं उक्कोसेणं छम्मासा । सेवं भंते! सेवं भंते ! ॥ बृ. 'जंबुद्दीवे' इत्यादि, 'दूरे य भूले य दीसंति'त्ति 'दूरे च' द्रष्टस्थानापेक्षया व्यवहिते देशे 'मूले च' आसन्ने द्रष्टृप्रतीत्यपेक्षया सूर्यौ दृश्येते द्रष्टा हि स्वरूपतो बहुभिर्योजनसहसैव्रयवहितमुद्गमास्तमययोः सूर्यं पश्यति, आसन्नं पुनर्मन्यते, सद्भूतं तु विप्र कर्षं सन्तमपि न प्रतिपद्यत इति । 'मज्झतियमुहुत्तंसि मूले य दूरेय दीसंति' त्ति मध्यो-मध्यमो ऽन्तोविभागो गगनस्य दिवसस्य वा मध्यान्तः स यस्य मुहूर्तस्यास्ति स मध्यान्तिकः स चासौ मुहूर्त्तश्चेति मध्यान्तिकमुहूर्तस्तत्र 'मूले च' आसन्ने देशे द्रष्टस्थानपेक्षया 'दूरे च' व्यवहिते देशे द्रष्टृप्रतीत्यपेक्षया सूर्यौ दृश्येते द्रष्टा हि मध्याह्ने उदयास्तमनदर्शनापेक्षयाऽऽसन्नं रविं पश्यति योजनशताष्टकेनैव तदातस्य व्यवहितत्त्वात्, मन्यते पुनरुदयास्तमयप्रतीत्यपेक्षया व्यवहितमिति । 'सव्वत्थ समा उच्चत्तेणं' ति समभूतलापेक्षया सर्वत्रोच्चत्वमष्टौ योजनशतानीतिकृत्वा, 'लेसापडिघाएणं 'तेजसः प्रतिघातेन दूरतरत्वात् तद्देशस्य तदप्रसरणेनेत्यर्थः, लेश्याप्रतिघाते हि सुखश्यत्वेन दूरस्थोऽपि स्वरूपपेण सूर्य आसन्नप्रततिं जनयति, 'लेसाभितावेणं' ति तेजसोऽभितापेन, मध्याह्ने हि आसन्नतरत्वात्सूर्यस्तेजसा प्रतपति, तेजः प्रतापेच दुर्द्दश्यत्वेन प्रत्यासन्नोऽप्यसी दूरप्रतीतिं जनयतीति । 'नो तीयं खेत्तं गच्छंति'त्ति अतीतक्षेत्रस्यातिक्रान्तत्वात्, पडुप्पन्नं'ति वर्तमानं गम्यमानमित्यर्थः, ‘नो अनागयं ति गमिष्यमाणमित्यर्थः, इह च यदाकाशखण्डमादित्यः स्वतेजसा व्याप्नोति तत् क्षेत्रमुच्यते, 'ओभासंति' त्ति 'अवभासयतः ' ईषदुदद्योमित्यर्थः, इह च यदाकाशखण्डमादित्यः स्वतेजसा व्याप्नोति तत् क्षेत्रमुच्यते, 'ओभासंति' त्ति 'अवभासयतः ' ईषदुध्द्योतयतः 'पुट्ठे 'ति तेजसा स्पृष्ट 'जाव नियमा छद्दिसिं 'ति इह यावत्करणादिदं द्दश्यं-'तं भंते! किं ओगाढं Page #422 -------------------------------------------------------------------------- ________________ ४१९ शतकं-८, वर्ग:-, उद्देशकः-८ ओभासइ अनोगाढं ओभासइ?, गोयमा! ओगाढं ओभासाइनो अनोगाढ'मित्यादि 'तं मंते! कतिदिसिंओभासेइ?, गोयमा!' इत्येतदन्तमिति । 'उज्जोवेति त्ति उद्योतयतः' अत्यर्थद्योतयतः 'तवंति'त्ति तापयतः उष्णंरश्मित्वात्तयोः 'मासंति'त्ति भासयतः शोभयत इत्यर्थः । उक्तमेवार्थ शिष्यहिताय प्रकारान्तरेणाह-'जंबू'इत्यादि, 'किरिया कजइत्तिअवभासनादिका क्रिया भवतीत्यर्थः 'पुट्ठ'त्ति तेजसा स्पृष्टात्-स्पर्शनाया सास्पृष्टा 'एगंजोयणसयंउद्धं तवंति'त्तिस्वस्वविमानस्योपरि योजनशतप्रमाणस्यैव तापक्षेत्रस्य भावात् 'अट्ठारस जोयणसयाई अहे तवंति'त्ति, कथं ?, सूर्यादष्टासु योजनशतेषु भूतलं भूतलाच्च योजनसहेऽ- धोलोकग्रामा भवन्ति तांश्च यावदुदद्योतनादिति, 'सीयालीस मित्यादि, एतच्च सर्वोत्कृष्टदिवसे चक्षुस्पशपेिक्षयाऽवसेयमिति। अनन्तरंसूर्यवक्तव्यतोक्ता, अथसामान्येनज्योतिष्कवक्तव्यामाह- अंतोणंभंते'इत्यादि, 'जहा जीवाभिगमे तहेव निरवसेसं‘ति तत्र चेदं सूत्रमेवं-'कप्पोववन्नगा विमाणोववन्नगा चारोवव्वनगा चारद्विइया गइरइया गइसमावनगा?, गोयमा ! तेणं देवा नो उद्दोववन्नगा नो कप्पोववन्नगा विमाणोववन्नगा चारोववन्नगा'ज्योतिश्चक्रचरणोपलक्षितक्षेत्रोपपन्ना इत्यर्थः ‘नो चारहिइया इह चारो-ज्योतिषामवस्थानक्षेत्रं 'नो' नैवचारे स्थितिर्येषांतेतषाअत एव 'गइरइया' अत एव 'गइसमावन्नगा इत्यादि, कियङ्करमिदं वाच्यम् ? इत्याह 'जाव उक्कोसेणं छम्मास'त्ति इदं चैवं द्रष्टव्यम्-'इंदट्ठाणे णं भंते ! केवइयं कालं विरहिए उवावएणं गोयमा ! जहन्नेणं एवंसमयंउकोसेणंछम्मास'त्ति, 'जहीजीवाभिगमेत्ति, इदमप्येवं तत्र-'जं चंदिमसूरियगहगण नक्खत्तरातारारूवा ते णं भंते ! देवा किं उट्टोक्वनगा?' इत्यादि प्रश्नसूत्रम्, उत्तरंतु 'गोयमा! तेणं देवा नो उद्दोववनगा नो कप्पोववनगा विमाणोववन्नगा नो चारोववनगा चारद्विइया नो गइरइया नो गइसमावन्नगे'त्यादीति । शतक-८ उद्देशकः-८ समाप्तः -शतकं-८ उद्देशकः-९:वृ.अष्टमोद्देशके ज्योतिषां वक्तव्यतोक्ता, सा च वैश्रसिकीति वैश्रसिकं प्रोयोगिकंच बन्धं प्रतिपिपादयिषुर्नवमोद्देशकमाह, तस्य चेदमादिसूत्रम् मू. (४२२) कइविहे गं भंते ! बंधे पन्नते ?, गोयमा ! दुविहे बंधे पन्नते, तंजहापयोगबंधै य वीससाबंधे य॥ वृ. 'कइविहे णमित्यादि बंधे'त्ति बन्धः-पुद्गलादिविषयः सम्बन्धः 'पओगबंधे यत्ति जीवप्रयोगकृतः 'वीससाबंधे यत्ति स्वभावसंपन्नः । (२३) वीससाबंधे णं मंते ! कितिविहे पन्नते?, गोयमा! दुविहे पन्नते, तंजहासाइयवीससाबंधे अनाइवीससाबंधेय अनाइयवीससाबंधेणं भंते! कतिविहे पन्नते?, गोयमा तिविहे पन्नत्ते, तंजहा-धम्मस्थिकायअन्नमनअनादीयवीससाबंधे अधम्मस्थिकायअन्नमन्त्रअनादीयवीससाबंधे आगासस्थिकायअन्नमन्नअनादीयवीससाबंधे। धम्मस्थिकायअन्नमनअनादीयवीससाबंधे णं भंते ! किं देसबंधे सव्वबंधे?, गोयमा! देसबंधेनोसब्वबंधे, एवं चेव अधम्मत्थिकायअन्मन्नअनादीयवीससाबंधेवि, एवमागासत्यिकाय Page #423 -------------------------------------------------------------------------- ________________ ४२० भगवतीअगसूत्रं ८/-/९/४२३ अनमन- अनादीयवीससाबंधे। धम्मत्थिकायअन्नमनअनाइयवीससाबंधे णं भंते ! कालओ केवगिरं होइ ?, गोयमा ! सव्वद्धं, एवं अधम्मत्थिकाए, एवं आगासस्थिकाये। सादीयवीससाबंधेणंभंते! कतिविहे पन्नते?, गोयमा!तिविहे पन्नते, तंजहा-बंधणपञ्चइए भायणपच्चइए परिणामपञ्चइए। सेकिंतंबधणपञ्चइए?, २जन्नं परमाणुपुग्गलादुपएसियातिपएसियाजावदसपएसिया संखेजपएसिया असंखेजपएसिया, अनंतपएसियाणं भंते खंधाणंवेमायनिद्धयाए वेमालुक्खयाए वेमायनिद्धलुक्खयाए बंधणपञ्चए णं बंधे समुप्पञ्जइ जहन्नेणं एकं समयं उक्कोसेणं असंखेनं कालं, सेत्तं बंधणपञ्चइए। से किं तं भायणपच्चइए?, भा०२ जनं जुन्नसुराजुनगुलजुन्नतंदुलाणं भायणपन्चइएणं बंधे समुप्पज्जइ जहन्नेणं अंतोमुहुत्तं उक्कोसेणं संखेनं कालं, सेत्तं भायणपञ्चइए। सेकिंतंपरिणामपञ्चइए?, परिणामपञ्चइए जन्नं अब्भाणं अब्भरुक्खाणंजहा ततियसए जाव अमोहाणं परिणामपञ्चइए णं बंधे समुप्पज्जइ जहन्नेणं एवं समयं उक्कोसेणं छम्मासा, सेत्तं परिणामपञ्चइए, सेत्तं सादीयवीससाबंधे, सेत्तं वीससाबंधे।। वृ.यथासत्तिन्यायमाश्रित्याह-'वीससे'त्यादि, 'धम्मत्थिकायअन्नमन्नअनाईयवीससाबंधे यत्ति धर्मास्तिकायस्यान्योऽन्य-प्रदेशानांपरस्परेणयोऽनादिको विश्वसाबन्धः सतथा एवमुत्तरत्रापि 'देसबंधे'त्ति देशतोदेशापेक्षया बन्धो देशबन्धोयथा सङ्कलिकाकटिकानां, 'सव्वबंधे'त्ति सर्वतः सर्वात्मना बन्धः सर्ववन्धो यथा क्षीरनीरयोः 'देसबन्धे नो सव्वबंधे त्ति धर्मास्तिकायस्य प्रदेशानां परस्परसंस्पर्शेन व्यवस्थितत्वाद्देशबन्ध एव न पुनः सर्वबन्धः, तत्र हि एकस्य प्रदेशस्य प्रदेशान्तरैः सर्वथा बन्धेऽन्योऽन्यान्तविनैकप्रदेशत्वमेव स्यात् नासङ्ख्येयप्रदेशत्वमिति॥ 'सव्वद्धं ति सर्वाद्धां-सर्वकालं 'साइयवीससाबंधे यत्ति सादिको यो विश्रसाबन्धः स तथा, 'बंधणपञ्चइए'त्ति बध्यतेऽनेनेति बन्धनं-विवक्षितस्निग्धतादिको गुणः स एव प्रत्ययोहेतुर्यत्र सतथा एवंभाजनप्रत्ययः परिणामप्रत्ययश्च, नवरंभाजन-आधारः परिणामो-रूपान्तरगमनं 'जन्नं परमाणुपुग्गले'त्यादौ परमाणुपुद्गलः परमाणुरेव 'वेमायनिद्धयाए'तिविषमा मात्रा यस्यां सा विमात्रासाचासौ स्निग्धता चेति विमात्रस्निग्धता तया, एवमन्यदपि पदद्वयम्, इदमुक्तंभवति॥१॥ “समनिद्धयाए बन्धो न होइ समलुक्खयाएवि न होइ। वेमायनिद्धलुक्खत्तणेण बंधो उखंधाणं ॥" । अयमर्थः-समगुणस्निग्धस्य समगुणस्निग्धेन परमामुद्वयणुकादिना बन्धो न भवति, समगुणरूक्षस्यापि समगुणरूक्षेण, यदा पुनर्विमा मात्रा तदा भवति बन्धः, विषममात्रानिरूपणार्थं चोच्यते॥१॥ “निद्धस्स निद्धेण दुयाहिएणं, लुक्खस्स लुक्खेण दुयाहिएणं । निद्धस्स लुक्खेण उवेइ बंधो, जहन्नवजो विसमो समो वा ।।" इति वंधणपञ्चइएणं ति बन्धनस्यबन्धस्य प्रत्ययो-हेतुरुक्तरूपविमात्रस्निग्धतादिलक्षणो बन्धनमेववाविवक्षितस्नेहादि प्रत्ययो बन्धनप्रत्यस्तेन, इहच बन्धनप्रत्ययनेति सामान्य विमात्र Page #424 -------------------------------------------------------------------------- ________________ ४२१ शतकं-८, वर्ग:-, उद्देशकः-९ स्निग्धतयेत्यादयस्तु तद्भेदाइति । 'असंखेनं कालं'ति असङ्ख्येयोत्सर्पिण्यवसर्पिणीरूपं 'जुन्नसुरेत्यादितत्रजीर्णसुरायाः स्त्यानीभवलक्षणोबन्धः,जीर्णगुडस्य जीर्णतन्दुलानां च पिण्डी-भवनलक्षणः मू. (४२४) सेकिंतंपयोगबंधे?,पयोगबंधेतिविहे पन्नते, तंजहा-अनाइएवाअपज्जवसिए साइए वा अपज्जवसिए साइए वा सपजवसिए, तत्थणंजे से अनाइए अपज्जवसिए से णं अट्टण्हं जीवमझपएसाणं ॥ तत्थवि णं तिण्हं २ अनाइए अपजविए सेसाणं साइए, तत्थ णं जे से सादीए अपञ्जवसिए से णं सिद्धाणं तत्थ णं जे से साइए सपञ्जवसिए से णं चउबिहे पन्नत्ते, तंजहा-आलावणबंधे अल्लियावणबंदे सरीरबंधे सरीरप्पयोगबंधे।। से किंतं आलावणबंधे?, आलावणबंधे जन्नतणभाराण वा कट्ठभाराण वा पत्तभाराण वा पलालभाराण वा वेल्लभाराण वा वेत्तलयावगवरत्तरज्जवल्लिकुसदब्भमादिएहिं आलावणबंधं समुप्पञ्जइ जहन्नेणं अंतोमुहुत्तं उक्कोसेणं संखेनं कालं, सेत्तं आलावणबंधे। से कितअल्लियावणबंधे?, अल्लियावणबंधे चउबिहे पन्नत्ते, तंजहा-लेसणाबंधे उच्चयबंधे समुच्चयबंधे साहणणाबंधे, से किं तं लेसणाबंधे?, लेसणाबंधे जन्नं कुट्टाणं कोट्टिमाणं खंभाणं पासायाणं कठ्ठाणं चम्माणं घडाणं पडाणं कडाणं छुहाचिक्खिल्लसिलेसलक्खमहुसित्थमाइएहिं लेसणएहिं बंधे समुप्पजइ जहन्नेणं अंतोमुहत्तं उक्कोसेणं संखेनं कालं, सेत्तं लेसणाबंधे। से किं ते उच्चयबंधे ?, उच्चयबंधे जन्नं तणरासीण वा कट्टरासीण वा पत्तरासीण वा तुसरासीण वा भुसरासीण वा गोमयरासीण वा अवगररासण वा उच्चत्तेणं बंधे समुप्पजइ जहन्नेणं अंतोमुहत्तं उक्कोसेणं संखेनं कालं, सेत्तं उच्चयबंधे।। से किंतं समुच्चयबंधे?, समुच्चयबंधे जन्नं अगडतडागनदीदहवावीपुक्खरिणीदीहियाणं गुंजालियाणं सराणं सरपंतिआणं सरसरपंतियाणं बिलपंतियाणं देवकुलसभापव्वथूभखाइयाणं फरिहाणं पागारट्टालगचरियदारगोपुरतोरणाणं पासायघरसरणलेणआवणाणंसिंघाडगतियचउक्कचच्चरचउम्मुहमहापहमादीणं छुहाचिक्खिल्लसिलेससमुच्चएणं बंधं समुच्चएणंबंधे समुप्पाइ जहन्नेणं अंतोमुहुत्तं उक्कोसेमं संखेनं कालं, सेत्तं समुच्चयबंधे। से किंतंसाहणणाबंधे?, साहणणाबंधेदुविहे पन्नत्ते, तंजहा-देससाहणणाबंधेय सव्वसाहणणाबंधेय, से किंतं देससाहणणाबंधे?, देससाहणणाबंधेजन्नं सगडरहजाणजुग्गगिलिथिल्लिसीयसंदमानियालोहीलोहकडाहकडुच्छुआसणसयणखंभभंडमत्तोवगरणमाईणं देससाहणणाबंधे समुप्पञ्चइ जहन्नेणं अंतोमुहुत्तं उक्कोसेणं संखेनं कालं, सेत्तं देससाहणणाबंधे, से किं तं सव्वसाहणणाबंधे?, सव्वसाहणणाबंधे सेणंखीरोदगमाईणं, सेत्तंसव्वसाहणणाबंदे, सेत्तं साहणणाबंधे, सेत्तं अल्लियावणबंधे। से किं तं सरीरबंधे?, सरीरबंधे दुविहे पन्नत्ते, तंजहा-पुब्बप्पओगपुच्चइए य पडुप्पन्नपओगपच्चइए य, से किं तं पुबप्पयोगपञ्चइए?, पुब्वपओगपञ्चइए जन्नं नेरइयाणं संसारवत्थाणं सब्बजीवाणंतत्थ र तेसु २ कारणेसु समोहणमाणाणंजीवप्पदेसाणं बंधे समुप्पज्जइ सेत्तं पुब्बप्पयोगपञ्चइए, सेकिंतंपडुप्पन्नप्पयोगपञ्चइए?,२ जन्नं केवलनाणस्सअनगारस्स केवलिसमुग्घाएणं समोहयस्स ताओ समुग्घायाओ पडिनियत्तेमाणस्स अंतरा मंथे वट्टमामस्स तेयाकम्माणं बंधे समुप्पाइ, किं कारणं?, ताहे से पएसा एगत्तीगया य भवंतित्ति, सेत्तं पडुप्पन्नप्पयोगपञ्चइए, सेत्तं सरीरबंधे। Page #425 -------------------------------------------------------------------------- ________________ ४२२ भगवतीअगसूत्रं ८/-/९/४२४ से किं तं सरीरप्पयोगबंधे ?, सरीरप्पयोगबंधे पंचविहे पन्नत्ते, तंजहा-ओरालियसरीरप्पओगबंधे वेउब्वियसरीरप्पओगबंधे आहारगसरीरप्पओगबंदे तेयासरीरप्पयोगबंधै कम्मासरीरप्पयोगबंधे ओरालियसरीरप्पयोगबंधे णंभंते! कतिविहे पन्नते?, गोयमा! पंचविहे पन्नत्ते, तंजहा-एगिंदियओरालियसरीरप्पयोगबंधे बैंदियओ० जाव पंचिंदियओरालियसरीरप्पयोगबंधे । एगिदियओरालियसरीरप्पयोगबंधे णं भंते ! कतिविहे पन्नते?, गोयमा ! पंचविहे पन्नत्ते, तंजहा-पुढविक्काइयएगिदिय० एवं एएणं अभिलावेण भेदोजहाओगाहणसंठाणे ओरालियसरीरस्स तहा भानियव्यो जाव पजत्तगब्भवतियमणुस्सपंचिंदियओरालियसरीरप्पयोगबंधे य अपञ्जत्तगब्भवक्कंतियमणूस० जाव बंधेय। ओरालियसरीरप्पयोगबंधेणं भंते! कस्स कम्मरस उदएणं?, गोयमा! वीरियसजोगसद्दब्बयाएपमादपञ्चयाकम्मं चजोगंच भवंचआउयंच पडुच्च ओरालियसरीरप्पयोगनामकम्मस्स उदएणं ओरालियसरीरप्पयोगबंधे।। एगिदियओरालियसरीरप्पयोगबंधेणंभंते! कस्स कम्मस्स उदएणं?, एवं चेव, पुढविक्काइयए-गिदियओरालियसरीरप्पयोगबंधे एवं चेव, जाव वणस्सइकाइया, एवं बेइंदिया एवं तेइंदिया एवं चउरिदियतिरिक्खजोनिय०, पंचिंदियओरालियसरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उदएणं?, एवं चेव, मणुस्सपंचिंदियओरालियसरीरप्पयोगबंधेणंभंते! कस्स कम्मरस उदएणं?, गोयमा! वीरियसजोगसद्दव्वयाए पमादपच्चया जाव आउयंच पडुच्च मणुस्सपंचिंदिय-ओरालियसरीरप्पयोगनामाए कम्मस्स उदएणं। ___ओरालियसरीरप्पयोगबंदेणंभंते! किंदेसबंदे सव्वबंधे?, गोयमा! देसबंधेविसव्वबंधेवि, एगंदियओरालियसरीरप्पयोगबंधेणंभंते! किं देसबंधे सव्वबंधे?, एवं चेव, एवं पुढविकाइया, एवंजाव मणुस्सपंचिंदियओरालियसरीरप्पयोगबंदे णंभंते ! किं देसबंधे सव्वबंधे?, गोयमा! देसबंधेवि सव्वबंधेवि। ओरालियसरीरप्पयोगबंधे णं भंते! कालओ केवच्चिर होइ?, गोयमा! सव्वबंधे एक समयं, देसबंधेजहन्नेणं एवं समयंउक्कोसेणंतिन्त्रिपलिओवमाइंसमयऊणाई, एगिदियओरालियसरीरप्पयोगबंधे णं भंते ! कालओ केवचिरं होइ ?, गोयमा! सब्बबंधे एक समयं देसबंधे जहन्त्रेणं एकं समयं उक्कोसेणं बावीसं वाससहस्साई समऊगाई, पुढविकाइयएगिदियपुच्छा, गोयमा! सव्वबंधे एक समयं देसबंधेजहन्नेणंखुड्डागभवग्गहणं तिसमयऊणं उक्कोसेणं बावीसं वाससहस्साइंसमऊणाई, एवं सव्वेसिं सव्वबंदो एकं समयं देसबंदो जेसिनस्थि वेउब्वियसरीरं तेसिं जहन्नेणं खुड्डागं भवग्गहणं तिसमयऊणं उक्कोसेणं जा जस्स ठिती सा समऊणा कायव्वा, जेसिं पुण अस्थि वेउब्वियसरीरं तेसिं देसबंधो जहन्नेणं एकं समयं उक्कोसेणं जा जस्स ठिती सा समऊणा कायव्वा जाव मणुस्साणं देसबंधे जहन्नेणं एकं समयं उक्कोसेणं तिन्नि पलिओवमाई समयूणाई। __ ओरालियसरीरबंधतरेणं भंते! कालओ केवनिरं होइ?, गोयमा! सव्वबंधतरं जहन्नेणं खुड्डागंभवग्गहणं तिसमयऊणं उक्कोसेणंतेत्तीसंसागरोवमाइंपुव्वकोडिसमयाहियाई, देसबंधतरं जहन्नेणं एकंसमयंउक्कोसेणं तेत्तीसंसागरोबमाइंतिसमयाहियाईएगिदियओरालियपुच्छा गोयमा सब्वबंधतरंजहन्नेणंखुडागंभवग्गहणं तिसमयऊणंउक्कोसेणंबावीसंवाससहस्साइंसमयाहियाई, Page #426 -------------------------------------------------------------------------- ________________ शतकं-८, वर्ग:-, उद्देशकः-९ ४२३ देसबंधंतरंजहन्नेणं एक्कं समयंउक्कोसेणं अंतीमुहत्तं, पुढविवाइयएगिदियपुच्छा गो०! सव्वबंधंतरं जहेव एगिदियस्स तहेव भानियध्वं, देसबंधंतरंजहात्रेणं एक समयं उक्कोसेणं तिन्नि समया जहा पुढविक्काइयाणं, एवं जाव चउरिदियाणं वाउक्काइयवजाणं, नवरं सब्बबंधंतरं उक्कोसेणं जा जस्स ठिती सा समयाहिया कायव्या, वाउक्काइयाणं सब्बबंधंतरंजहन्नेणंखुड्डागभवग्गहणं तिसमयऊणं उक्कोसेणं तिनि वाससहस्साई समयाहियाई, देसबंधंतरं जहन्नेणं एक्कं समयं उक्कोसेणं अंतोमुहुत्तं, पंचिंदियतिरिक्खजोनियओरालियपुच्छा, सव्वबंधंतरं जहन्नेणं खुडागभवग्गहणं तिसमयऊणं उक्कोसेणं पुब्बकोडी समयाहिया, देसबंधंतरं जहा एगिदियाणं तहा पंचिंदियतिरिक्खजो०, एवं मणुस्साणवि निरवसेसं भानियव्वं जाव उक्कोसेणं अंतोमुहुत्तं । जीवस्सणंभंते! एगिदियत्ते नोएगिदियत्तेपुनरविएगिदियते एगिदियओरालियसरीरप्पओगबंधंतरं कालओ केवञ्चिरं होइ ?, गोयमा ! सव्वबंधंतरं जहन्नेणं दो खुडागभवग्गहणाई तिसमयऊणाई उक्कोसेणं दो सागरोवमसहस्साई संखेजवासमभहियाई, देसबंधंतरं जहन्नेणं खुड्डागं भवग्गहणं समयाहियं उक्कोसेणं दो सागरोवमसहस्साइंसंखज्जवासमब्भहियाई, जीवस्स गंभंते! पुढविकाइयत्ते नोपुढविकाइयत्तेपुनरविपुढविकाइयत्ते पुढविकाइयएगिदियओरालियसरीरप्पयोगबंधंतरं कालओकेवञ्चिर होइ?, गोयमा! सव्वबंधंतरंजहन्नेणंदोखुड्डाई भवग्गहणाई तिसमयऊणाई उक्कोसेणं अनंत कालं अनंता उस्सप्पिणीओसप्पिणीओ कालओ खेत्तओ अनंता लोगा असंखेज्जा पोग्गलपरियट्टा ते णं पोग्गलपरियट्टा आवलियाए असंखेज्जइभागो, देसबंधंतरं जहन्नेणं खुड्डागभवग्गहणं समयाहियं उक्कोसेणं अनंतं कालं जाव आवलियाए असंखेजइभागो। जहापुढविकाइयाणं एवं वणस्सइकाइयवजाणंजावमणुस्साणं, वणस्सइकाइयाणं दोन्नि खुडाई, एवं चेव उक्कोसेणं असंखिजं कालं असंखिजाओ उस्सप्पिनिओसप्पिणीओ सकालओ खेत्तओ असंखेज्जा लोगा, एवं देसबंधंतरंपि उक्कोसेणं पुढवीकालो। एएसिणं भंते ! जीवाणं ओरालियसरीरस्स देसबंधगाणं सव्वबंधगाणं अबंधगाण य कयरे २ जाव विसेसाहिया वा?, गोयमा! सव्वत्थोवा जीवा ओरालियसरीरस्स सव्वबंधगा अबंधगा विसेसाहिया देसबंधगा असंखेनगुणा। वृ. 'पओगबंधे'त्ति जीवव्यापारबन्धः स च जीवप्रदेशानामौदारिकादिपुद्गलानां वा 'अनाइएवा इत्यादयो द्वितीयवर्जास्त्रयो भङ्गाः, तत्रप्रथमभङ्गोदाहरणायाह-'तत्थणंजे से' इत्यादि, अस्य किल जीवस्यासङ्घयेयप्रदेशिकस्याटी ये मध्यप्रदेशास्तेषामनादिरपर्यवसितोबन्धो, यदाऽपि लोकं व्याप्य तिष्ठति जीवस्तदाऽप्यसौ तथैवेति, अन्येषां पुनर्जीवप्रदेशानां विपरिवर्त्तमानत्वात्रास्त्यनादिरपर्यवसितो बन्धः, एतेषामुपर्यन्ते चत्वारः, एवमेतेऽष्टौ । एवंतावत्समुदायतोऽष्टानांबन्ध उक्तः,अथतेष्वेकैकेनात्मप्रदेशेन सह यावतांपरस्परेण सम्बन्धो भवति तद्दर्शनायाह-'तस्थविण'मित्यादि, 'तत्रापि तेष्वष्टासुजीवप्रदेशेषुमध्ये त्रयाणां त्रयाणामेकैकेन सहानादिरपर्यवसितो बन्धः, तथाहि-पूर्वोक्तप्रकारेणावस्थितानामधानामुपरितनप्रतरत्ययः कश्चिद्विवक्षितस्तस्यद्वौ पार्श्ववर्तिनावेकश्चाधोवर्तीत्येतेत्रयःसंम्बध्यन्ते शेषस्त्वेक उपरितनस्त्रयश्चाधस्तनानसंबध्यन्ते व्यवहितत्वात्, एवमघस्तनप्रतरापेक्षयाऽपीति चूर्निकारव्याख्या, टीकाकारव्याख्या तु दुरवगमत्वात्परिहतेति, 'सेसाणं साइए'त्ति शेषाणां Page #427 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं ८/-/९/४२४ मध्यामाष्टाभ्योऽन्येषां सादिर्विपरिवर्त्तमानत्वात्, एतेन प्रथमभङ्ग उदाहृतः, अनादिसपर्यवसित इत्ययं तु द्वितीयो भङ्ग इह न संभवति, अनादिसंबद्धानामष्टानां जीवप्रदेशानामपरिवर्तमानत्वेन बन्धस्य सपर्यवसितत्वानुपपत्तेरिति । अथ तृतीयो भङ्ग उदाह्रियते- 'तत्थ णं जे से साइए' इत्यादि, सिद्धानां सादिरपर्यवसितो जीवप्रदेशबन्धः, शैलेश्यवस्थायां संस्थापितप्रदेशानां सिद्धत्वेऽपि चलनाभावादिति । अथ चतुर्थः भङ्ग भेदत आह- 'तत्थ णंजे से साइए' इत्यादि, 'आलावणबंधे' त्ति आलाप्यते- आलीनं क्रियतएभिरित्यालापनानिरज्ज्वादीनि तैर्बन्धस्तृणादीनामालापनबन्धः 'अल्लियावणबंधे' त्ति अल्लियावणं-द्रव्यस्य द्रव्यान्तरेण श्लेषादिनाऽऽलीनस्य यत्करणं तद्रूपो यो बन्धः स तथा - ४२४ 'सरीरबंधे 'त्ति समुद्घाते सति यो विस्तारितसङ्कोचितजीवप्रदेशसम्बन्धविशेषवशात्तैजसादिशरीरप्रदेशानां सम्बन्धविशेषः स शरीरबन्धः, शरीरिवन्ध इत्यन्ये, तत्र शरीरिणः समुद्घाते विक्षिप्तजीवप्रदेशानां सङ्कोचने यो बन्धः स शरीरिबन्ध इति, 'सरीरम्प ओगबंधे 'त्ति शरीरस्यऔदारिकादेर्यः प्रयोगेण-वीर्यान्तरायक्षयोपशमादिजनिव्यापारेण बन्धः तत्पुदलोपादानं शरीररूपस्य वा प्रयोगस्य यो बन्धः स शरीरप्रयोगबन्धः । 'तणभाराण व 'त्ति तृणभारास्तृणभारकास्तेषां 'वेत्ते 'त्यादि वेत्रलता - जलवंशकम्बा 'बाग'त्ति वल्कः वरत्रा-चर्म्ममयी रज्जुः-सनादिमयी वल्ली-त्रपुष्यादिका कुशा-निर्मूलदर्भा दर्भास्तु समूलाः, आदिशब्दाच्चीवरादिग्रहः, 'तेसणाबंधे 'त्ति श्लेषणा - श्लथद्रव्येण द्रव्ययोः सम्बन्धनं तद्रूपो यो बन्धः स तथा, 'उच्चयबंधे' त्ति उच्चयः ऊर्द्ध चयनं - राशीकरणं तद्रूपो बन्ध उच्चयबन्धः, 'समुच्चयबंधे' त्ति सङ्गतः उच्चयापेक्षया विशिष्टतर उच्चयः समुच्चयः स एव बन्धः समुच्चयबन्धः, 'साहणणाबंधे’त्ति संहननं-अवयवानां सङ्घातनं तद्रूपो यो बन्धः स संहननबन्धः, दीर्घत्वादि चेह प्राकृत शैलीप्रभवमिति, 'कुट्टिमाणं 'ति मनिभूमिकानां 'छुहाचिक्खिल्ले' त्यादौ 'सिलेस 'त्ति श्लेषोवज्रलेपः 'लक्ख'त्ति जतु 'महुसित्य'त्ति मदनम्, आदिशब्दाद् गुग्गुलरालाखल्यादिग्रहः 'अवगररासीण व 'त्ति कचवरराशीनाम् 'उच्चएणं' ति ऊर्ध्वं चयनेन 'अगडतलागनई' इत्यादि प्रायः प्राग् व्याख्यातमेव । 'देससाहणणाबंधे य'त्ति देशेन देशस्य संहननलक्षणो बन्धः-सम्बन्धः शकटाङ्गादीनामिवेति देशसंहनन बन्धः, 'सव्वसाहणणा बंधेय'त्ति सर्वेण संहनन लक्ष्णो बन्धः- सम्बन्धः क्षीरनीरादीनामिवेति सर्वंहननबन्धः 'जन्नं सगडरहे' त्यादि, शकटादीनि च पदानि प्राग् व्याख्यातान्यपि शिष्यहिताय पुनव्याख्यायन्ते तत्र च 'सगड 'त्ति गन्त्री 'रह' ति स्यन्दनः 'जाण' त्ति यानं लघुगन्त्री 'जुग्ग' ति युग्यं गोल्लविषयप्रसिद्धं द्विहस्तप्रमाणं वेदिकोपशोभितं जम्पानं 'गिल्लि'त्ति हस्तिन उपरिकोल्लरं यन्मानुषं गिलतीच 'थिल्लि'ति अड्डपल्लाणं 'सीय'त्ति शिविका-कूटाकारेणाच्छादितो जम्पानविशेषः 'संदमानिय'त्ति पुरुषप्रमाणो जम्पान विशेषः 'लोहि' त्ति मण्डकादिपचनभाजनं 'लोहकडाहे' ति भाजनविशेष एव 'कडुच्छयु'त्ति परिवेषणभाजनम् आसनशयनस्तम्माः प्रतीताः 'भंड' त्ति मृन्मयभाजनं 'मत्त 'त्ति अमत्रं भाजनविशेषः 'उवगरण'त्ति नानाप्रकारं तदन्योपकरणमिति । 'पुव्वष्प ओगपञ्चइए यत्ति पूर्वः प्राकालासेवितः प्रयोगो-जीवव्यापारो बेदनाकषायादिसमुद्घातरूपः प्रत्ययः-कारणं यत्र शरीरबन्धे स तथा स एव पूर्वप्रयोगप्रत्ययिकः, पञ्चप्पन्नप Page #428 -------------------------------------------------------------------------- ________________ ४२५ शतक-८, वर्गः-, उद्देशकः-९ ओगपञ्चइए यत्तिप्रत्युत्पन्नः-अप्राप्तपूर्वो वर्तमान इत्यर्थः प्रयोगः केवलिसमुद्घातलक्षणव्यापारः प्रत्ययो यत्र स तथा स एव प्रत्युत्पन्नप्रयोगप्रत्ययिकः । ‘नेरइयाईण'मित्यादि, 'तत्थ तत्थ'त्ति अनेन समुद्घातकरणक्षेत्राणां बाहुल्यमाह, 'तेसु तेसु'त्तिअनेन समुद्घातकारणानां वेदनादीनांबाहुल्यमुक्तं समोहणमाणाणं ति समुध्धन्यमानानां समुद्घातं शरीराबहिर्जीवप्रदेशप्रक्षेपलक्षणं गच्छता 'जीवपएसाणं'तिइहजीवप्रदेशानामित्युक्तावपि शरीरबन्धाधिकारात्तात्स्थायत्तद्वयपदेश इति न्यायेन जीवप्रदेशाश्रिततैजसकामणशरीरप्रदेशानामिति द्रष्टव्यं, शरीरिबन्ध इत्यत्र तु पक्षे समुद्घातेन विक्षिप्य सङ्कोचितानामुपसर्जनीकृततैजसादिशरीरप्रदेशानांजीवप्रदेशानामेवेति ‘बंधे'त्ति रचनादिविशेषः, 'जन्नं केवले त्यादि, केवलिसमुद्घातेन दण्ड १ कपाट २ मथिकरणा३न्तरपूरण ४ लक्षणेन 'समुपहतस्य' विस्तारितजीवप्रदेशस्य 'ततः' समुद्घातात् 'प्रतिनिवर्तमानस्य' प्रदेशान् संहरतः, समुद्घातप्रतिनिवर्तमानत्वं च पञ्चमादिष्वनेकेषु समयेषु स्यादित्यतो विशेषमाह-'अंतरामथे वट्टमाणस्स'त्ति निवर्त्तनक्रियाया अन्तरे-मध्येऽवस्थितस्य पञ्चमसमय इत्यर्थः, यद्यपि च षष्ठादिसमयेषु तैजसादिशरीरसङ्घातः समुत्पद्यते तथाऽप्यभूतपूर्वतया पञ्चमसमय एवासौ भवति शेषेषुतु भूतपूर्वतयैवेतिकृत्वा 'अंतरामंथेवट्टमाणस्से'त्युक्तमिति, 'तेयाकम्माणं वंदे समुप्पज्जइत्ति तैजसकार्मणयोः शरीरयोः 'बन्धः' सङ्घातः समुत्पद्यते 'किं कारणं' कुतो हेतोः?, उच्यते 'ताहे'त्ति तदा समुद्धातनिवृत्तिकाले 'से'त्ति तस्य केवलिनः 'प्रदेशाः' जीवप्रदेशाः 'एगत्तीगय'त्ति एकत्वं गताः-संघातमापन्ना भवन्ति, तदनुवृत्या चतैजसादिशरीरप्रदेशानां बन्धः समुत्पद्यत इति प्रकृतम्, शरीरिबन्ध इत्यत्र तु पक्षे 'तेयाकम्माणं बंधे समुप्पजइत्ति तैजसकार्मणाश्रयभूतत्वात्तैजसकार्मणाः शरीरिप्रदेशारतेषां बन्धः समुत्पद्यत इति व्याख्येयम्, 'चीरियसजोगसद्दव्वयाए'त्ति वीर्य-वीर्यान्तरायक्षयादिकृता शक्ति योगाः-मनःप्रभृतयः सह योगैर्वर्तत इति सयोगः सन्ति-विद्यमानानि द्रव्यानि-तथाविधपुद्गल यस्य जीवस्यासौ सद्व्यः वीर्यप्रधानः सयोगो वीर्यसयोगः स चासौ सद्व्यश्चेति विग्रहस्तद्भावस्तत्ता तया वीर्यसयोगसमूव्यतया, सवीर्यतया सयोगतया सद्व्यतया जीवस्य, तथा ‘पमायपच्चय'त्ति प्रमादप्रत्ययात्' प्रमादलक्षणकारणात् तथा 'कम्मं च'त्ति कर्म च एकेन्द्रियजात्यादिकमुदयवर्ति 'जोगं च ति योगं च' काययोगादिकं भवं चत्ति 'भवं च तिर्यग्भवादिकमनुभूयमानम् ‘आउयं च'त्ति 'आयुष्कं च' तिर्यगायुष्काद्युदयवर्ति पडुच्च'त्ति प्रतीत्य' आश्रित्य । _ 'ओरालिए'त्यादिऔदारिकशरीरप्रयोगसम्पादकं यन्नामतदौदारिकशरीरप्रयोगनाम तस्य कर्मण उदयेनौदारिकशरीरप्रयोगबन्धो भवतीति शेषः, एतानि च वीर्चसयोगसद्व्यतादीनि पदान्यौदारिकशरीरप्रयोगनामकर्मोदयस्य विशेषणतया व्याख्येयानि, वीर्यसयोगसद्व्यतया हेतुभूतया यो विवक्षितकर्मोदयस्तेनेत्यादिना प्रकारेण, स्वतन्त्रानि वैतान्यौदारिकशरीरप्रयगबन्धस्य कारणानि, तत्र चपक्षे यदौदारिकशरीरप्रयोगबन्धः कस्यकर्मण उदयेन? इति पृष्टे यदन्यान्यपि कारणान्यभिधीयन्ते तद्विवक्षितकर्मोदयोऽभिहितान्येव सहकारिकारणान्यपेक्ष्येह कारणतयाऽवसेय इत्यस्यार्थःस्य ज्ञापनार्थःमिति ।। ‘एगिदिए त्यादौ ‘एवं चेव'त्ति अनेनाधिकृतसूत्रस्य पूर्वसूत्रस-मताभिधानेऽपि ओरालियसरीरप्पओगनामाए' इत्यत्र पदे ‘एगिदियओरालियसरीर Page #429 -------------------------------------------------------------------------- ________________ ४२६ भगवतीअगसूत्रं ८/-/९/४२४ प्पओगनामाए इत्ययं विशेषोश्यः, एकेन्द्रियौदारिकशरीरप्रयोबन्धस्येहाधिकृतत्वात्, एवमुत्तरत्रापि वाच्यमिति। __"देसबंधेऽविसव्वबंधेऽवित्तितत्र यथाऽपूपः स्नेहभृततप्ततापिकायांप्रक्षिप्तःप्रथमसमये घृतादि गृहृत्येव शेषेषु तु समयेषु गृह्णाति विसृजति च एवमयं जीवो यदा प्राक्तनं शरीरकं विहायान्यद्गृह्णति तदा प्रथमसमये उत्पत्तिस्थानगतान् शरीरप्रायोग्यपुदलान् गृह्णात्येवेत्ययं सर्वबन्धः, ततोद्वितीयादिषुसमयेषुतान् गृह्णाति विसृजति चेत्येवं देशबन्धः, ततश्चैवमौदारिकस्य देशबन्धोऽप्यस्तीति सर्वबन्धोऽप्यस्तीति।। 'सव्वबंधं एवं समयंति अपूपदृष्टान्तेनैव तत्सर्वबन्धकस्यैकसमयत्वादिति, 'देसबंधे'इत्यादि, तत्र यदा वायुमनुष्यादिर्वा वैक्रियं कृत्वा विहायच पुनरौदारिकस्य समयमेकं सर्वबन्धं कृत्वा पुनस्तस्य देशबन्धं कुर्वन्नेकसमयानन्तरं म्रियते तदा जघन्यत एक समयं देशबन्धोऽस्य भवतीति, 'उकोसेणं तिन्नि पलिओवमाइं समयउणाई'ति, कथं ?, यस्मादौदारिकशरीरिणां त्रीनिपल्योपमान्युत्कर्षतः स्थितिः तेषुच प्रथमसमयेसर्वबन्धक इतिसमयन्यूनानित्रीनिपल्योपमान्युत्कर्षत औदारिकशरीरिणां देशबन्धकालो भवति । __ “एगिदियओरालिए' त्यादि, 'देसबंधेजहन्नेणं एवं समयंति, कथं?, वायुसैदारिकशरीरी वैक्रियंगतः पुनरौदारिकप्रतिपत्तौ सर्वबन्धको भूत्वा देशबन्धकश्चैकंसमयं भूत्वामृतः इत्येवमिति, 'उक्कोसेणं बावीस मित्यादि, एकेन्द्रियाणामुत्कर्षतो द्वाविंशतिवर्षसहस्रानि स्थितिस्तत्रासौ प्रथमसमये सर्वबन्धकः शेषकालं देशबन्ध इत्येवं समयोनानि द्वाविंशतिवर्षसहस्राण्येकेन्द्रियाणामुत्कर्षतो देशबन्धकाल इति । 'पुढविक्काइए'त्यादि, देसबंधे जहन्नेणं खुड्डागं भवग्गहणं तिसमयऊणं'ति, कथम्?, औदारिकशरीरिणां क्षुल्लकभवग्रहणं जघन्यतो जीवितं, तच गाथाभिर्निरूप्यते "दोनि सयाई नियमा छप्पन्नाई पमाणओ होति । आवलियपमाणेणं खुड्डागभवग्गहणमेयं ॥ ॥२॥ पणसहि सहस्साइं पंचेव सयाइं तह य छत्तीसा। खुड्डागभवग्गहणा हवंति अंतोमुहुत्तेणं॥ ॥३॥ सत्तरस भवग्गहणा खुड्डागा हुंति आणुपाणमि । तेरसचेव सयाइं पंचानउयाइंअंसाणं ।। इहोक्तलक्षणस्य ६५५३६ मुहूर्तगतक्षुल्लकभवग्रहणराशेः सहस्रत्रयशतसप्तकत्रिसप्तिलक्षणेन ३७७३ मुहूर्तगतोच्छसराशिना भागे हृते यल्लभ्यते तदेकत्रोच्छसे क्षुल्लकभवग्रहणपरिमाणं भवति, तच्च सप्तदश, अवशिष्टस्तूक्तलक्षणोऽशराशिर्भवतिति, अयमभिप्रायः येषामंशानां त्रिभिः सहनैः सप्तभिश्च त्रिसप्तत्यधिकशतैः क्षुल्लकभवग्रहणं भवति तेषामंशानां पञ्चनवत्यधिकानि त्रयोदशशतानिअष्टादशस्यापिक्षुल्लकभवग्रहणस्य तत्रभवन्तीति, तत्रयः पृथिवीकायिकसिमयेन विग्रहेणागतः स तृतीयसमये सर्वबन्धकः शेषेषु देशबन्धको भूत्वा आक्षुल्लकभवग्रहणं मृतः, मृतश्च सन्नविग्रेहनागतो यदा तदा सर्वबन्धक एव भवतीति, एवं च ये ते विग्रहसमयायस्तैख्नं क्षुल्लकमित्युच्यते। Page #430 -------------------------------------------------------------------------- ________________ शतकं - ८, वर्ग:, उद्देशक:- ९ ४२७ 'उसेणं बावीस 'मित्यादि भावितमेवेति, 'देसबंधी जेसिं नत्थी' त्यादि, अयमर्थःअप्तेजोवनस्पतिद्वित्रिचतुरिन्द्रियाणां क्षुल्लकभवग्रहणं त्रिसमयोनं जघन्यतो देशबन्धो यतस्तेषां वैक्रियशरीरं नास्ति, वैक्रियशरीरे हि सत्येकसमयो जघन्यत औदारिकदेशबन्धः पूर्वोक्तयुक्त्या स्यादिति, 'उक्कोसेणं जा जस्से' त्यादि तत्रापां वर्षसहस्राणि सप्तोत्कर्षतः स्थिति, तेजसामहोरात्राणि त्रीणि, वनस्पतीनां वर्षसहस्राणि दश द्वीन्द्रियाणां द्वादश वर्षाणि त्रीन्द्रियाणामेकोनपञ्चाशदहोरात्राणि चतुरिन्द्रियाणां षण्मासाः, तत एषां सर्बन्धसमयोना उत्कृष्टतो देशबन्धस्थितिर्भवतीति 'जेसिं पुणे' त्यादि, ते च वायवः पञ्चेन्द्रियतिर्यञ्चो मनुष्याश्च, एषां जघन्येन देशबन्ध एकं समयं, भावना च प्रागिव, ‘उक्कोसेण 'मित्यादि तत्र वायूनां त्रीनि वर्षसहानि उत्कर्षतः स्थिति, पञ्चेन्द्रियतिरश्चां मनुष्याणां च पल्योपमत्रयम्, इयं च स्थिति सर्वबन्धसमयोना उत्कृष्टतो देशबन्धस्थितिरेषां भवतीत्यतिदेशतो मनुष्याणां देशबन्धस्थितौ लब्धायामप्यन्तिमसूत्रत्वेन साक्षादेव तेषां तामाह- 'जाव मणुस्साण 'मित्यादि । उक्त औदारिकशरीरप्रयोगबन्धस्य कालोऽथ तस्यैवान्तरं निरूपयन्नाह - 'ओरालिए' त्यादिस सर्वबन्धान्तरं जघन्यत) क्षुल्लकभवग्रहणं त्रिसमयोनं, कथं ?, त्रिसमयविग्रहेणौदारिकशरीररिष्वागतस्तत्र द्वौ समयावनाहारकस्तृतीयसमये सर्वबन्धकः क्षुल्लकभवंच स्थित्वा मृत ओदारिकशरीररिष्वेवोत्पन्नस्तत्र च प्रथमसमये सर्वबन्धकः, एवंच सर्वबन्थस्य सर्वबन्धकः क्षुल्लकभवं च स्थित्वा मृत ओदारिकशरीरिष्वेवोत्पन्नस्तत्र च प्रथमसमये सर्वबन्धकः, एवं च सर्वबन्धस्य सर्वबन्धस्य चान्तरं क्षुल्लकभवो विग्रहगतसमयत्रयोनः, 'उक्कोसेण 'मित्यादि, उत्कृष्टतस्त्रयस्त्रिंशत्सागरोपमानि पूर्वकोटेः समयाभ्यधिकानि सर्वबन्धान्तरं भवतीति, कथं ?, मनुष्यादिष्वविग्रहेणागतस्तत्र च प्रथमसमय एव सर्वबन्धको भूत्वा पूर्वकोटिंच स्थित्वा त्रयशिंत्सागरोपमस्थितिर्नारकः सर्वार्थः सिद्धको वा भूत्वा त्रिसमयेन विग्रहेणौदारिकशरीरी संपन्नस्तत्र च विग्रहस्य द्वौ समया-वनाहारकस्तृतीये चसमये सर्वबन्धकः, औदारिकशरीरस्यैव च यौ तौ द्वावनाहारसमयौ तयोरेकः पूर्वकोटीसर्वबन्धसमयस्थाने क्षिप्तस्ततश्च पूर्णा पूर्वकोटी जाता एकश्च समयोऽतिरिक्तः, एवं च सर्वबन्धस्य सर्वबन्धस्य चोत्कृष्टमन्तरं यथोक्तमानं भवतीति । 'देसबंधंतर 'मित्यादि, देशबन्धान्तरं जघन्येनैकं समयं कथं ?, देशबन्धको मृतः सन्नविग्रहेणैवोत्पन्नस्तत्र च प्रथम एव समये सर्बन्धको द्वितीयादिषु च समयेषु देशबन्धकः संपन्नः, तदेवं देशबन्धस्य देशबन्धस्य चान्तरंजघन्यत एकः समयः सर्वबन्धसम्बन्धीति । 'उक्कोसेण 'मित्यादि, उत्कृष्टस्त्रतयस्त्रिंशत्सागरोपमानि त्रिसमयाधिकानि देशबन्धस्य देशबन्धस्यान्तरं भवतीति, कथं देशबन्धको मृत उत्पन्नश्च त्रयस्त्रिंशत्सागरोपमायुः सर्वार्थः सिद्धादौ, ततश्च च्युत्वा त्रिसमयेन विग्रहेणौदारिकशरीरी संपन्नस्तत्र च विग्रहस्य समयद्वयेऽ नाहारकस्तृतीये च समये सर्वबन्धकस्ततो देशबन्धकोऽजनि, एवं चोत्कृष्टमन्तरालं देशबन्धस्य देशबन्धस्य च यथोक्तं भवतीति । औदारिकबन्धस्य सामान्यतोऽन्तरमुक्तमथ विशेषतस्तस्य तदाह - 'एगिदिए' त्यादि, एकेन्द्रियस्यौदारिकसर्वबन्धान्तरं जघन्यतः क्षुल्लकभवग्रहणं त्रिसमयोनं, कथं ?, त्रिसमयेन विग्रहेण पृथिव्यादिष्वागतस्तत्र च विग्रहस्य समयद्वयमनाहारकस्तृतीये च समये सर्वबन्धकस्ततः क्षुल्लकं भवग्रहणं त्रिसमयोनं स्थित्वा मृतः अविग्रहेण च यदोत्पद्य सर्वबन्धक एव भवति तदा सर्वबन्धयोर्यथोक्तमन्तरं भवतीति । Page #431 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं ८/-/९/४२४ 'उक्कोसेण'मित्यादि, उत्कृष्टः सर्वबन्धान्तरं द्वार्विसतिर्वर्षसहस्राणि समयाधिकानि भवन्ति, कथम् ?, अविग्रहेण पृथवीकायिकेष्वागतः प्रथम एव च समये सर्वबन्धकस्ततो द्वाविंशतिवर्षसहस्राणि स्थित्वा समयोनानि विग्रहगत्या त्रिसमययाऽन्येषु पृथिव्यादिषूत्पन्नस्तत्र च समयद्वयमनाहारको भूत्वा तृतीयसमये सर्वबन्धकः संपन्नः, अनाहारकसमययोश्चैकौ, द्वविंशतिवर्षसहस्रेषु समयोनेषु क्षिप्तस्तत्पूरणार्थं, ततस्व द्वाविंशतिर्वर्षसहस्राणि समयश्चैकेन्द्रियाणां सर्वबन्धयोरुत्कृष्टमन्तरं भवतीति । 'देसबंधंतर' मित्यादि तत्रैकेन्द्रियौदारिकदेशबन्धान्तरं जघन्येनैकं समयं कथं ?, देशबन्धको मृतः सन्नविग्रहेण सर्वबन्धको भूत्वा एकस्मिन् समये पुनर्देशबन्धक एव जातः, एवं च देशबन्धयोर्जघन्यत एकः समयोऽन्तरं भवतीति । ४२८ 'उक्कोसेणं अंतोमुहुत्तं 'ति, कथं ?, वायुरौदारिकशरीरस्य देशबन्धकः सन् वैक्रियं गतस्तत्र चान्तर्मुहूर्त्त स्थित्वा पुनरौदारिकशरीरस्य सर्वबन्धको भूत्वा देशबन्धक एव जातः, एवं च देशबन्धयोरुत्कर्षतोऽन्तर्मुहूर्तमन्तरमिति । 'पुढविकाइए 'त्यादि, 'देसबंधंतरं जहन्त्रेणं एवं समयं उक्कोसेणं तिन्नि समय'त्ति, कथं?, पृथिवीकायिको देशबन्धको मृतः सन्नविग्रहगत्या पृथिवीकायिकेष्वेवोत्पन्नः एकं समयं च सर्वबन्धको भूत्वा पुनर्देशबन्धको जातः एवमेकसमयो देसबन्धयोर्जघन्योनान्तरं, तथा पृथिवीकायिको देशबन्ध को मृतः सन् त्रिसमयविग्रहेण तेष्वेवोत्पन्नस्तत्रच समयद्वयमनाहारकः तृतीयसमये च सर्वबन्धक भूत्वा पुनर्देशबन्धको जातः, एवंच त्रयः समया उत्कर्षतो देशबन्धयोरन्तरमिति । अथाप्कायिकादीनां बन्धान्तरमतिदेशत आह-‘जहा पुढविकाइयाण'मित्यादि, अत्रैव च सर्वथा समतापरिहारार्थः माह'नवर' मित्यादि, एवं चातिदेशतो यल्लब्धं तद्दर्श्यते - अप्कायिकानां जघन्यं सर्वबन्धान्तरं क्षुल्लकभवग्रहणं त्रिसमयोनं उत्कृष्टं तु सप्त वर्षसहस्राणि समवाधिकानि, देशबधान्तरं जघन्यमेकः समय उत्कृष्टं तु त्रयः समयाः, एवं वायुवर्जानां तेजः प्रभृतीनामपि, नवरमुत्कृष्टं सर्वबन्धान्तरं स्वकीया स्वकीया स्थिति समयाधिका वाच्या । अथादिदेशे वायुकायिकवर्णानामित्यनेनातिदिष्टबन्धान्तरेभ्यो वायुबन्धान्तरस्य विलक्षणता सूचितेति वायुबन्धान्तरं भेदेनाह 'वाउक्काइयाण' मित्यादि, तत्र च वायुकायिकानामुत्कर्षेण देशबन्धान्तरमन्तर्मुहूर्ततं, कथं ?, वायुरौदारिकशरीरस्य देशबन्धकः सन् वैक्रियबन्धमन्तर्मुहूर्त्त कृत्वा पुनरौदारिकसर्वबन्धसमयानन्तरमौदारिकदेशबन्धं यदा करोति तदा यथोक्तमन्तरं भवतीति 'पंचिंदिये' त्यादि, तत्र सर्वबन्धान्तरं जघन्यं भावितमेव उत्कृष्टं तु भाव्यते पञ्चेन्द्रियतिर्यङ अविग्रहेणोत्पत्रः प्रथम एव च समये सर्वबन्धकस्ततः समयोनां पूर्वकोटिं जीवित्वा विग्रहगत्या त्रिसमयया तेष्वेवोत्पन्नस्तत्र च द्वावनाहारकसमयौ तृतीये च समये सर्वबन्धकः संपन्नः, अनाहारकसमययोश्चैकः समयोनायां पूर्वकोट्यां क्षिप्तस्तत्पूरणार्थः मेकस्त्वधिक इत्येवं यथोक्तमन्तरं भवतीति, देशबन्धान्तरं तु यथैकेन्द्रियाणां तञ्चैवं जघन्यमेकः समयः, कथं ?, देशबन्धको मृतः सर्वबन्धसमयानन्तरं देशबन्धको जात इत्येवं, उत्कर्षेण त्वन्तर्मुहूर्तं ?, कथं?, औदारिकशरीरि देसबन्धकः सन् वैक्रियं प्रतिपन्नस्तत्रान्तर्मुहूर्तमन्तरमिति, एवं मनुष्याणामपीति, एतदेवाह - 'जहा पंचिदिए 'त्यादि । औदारिकबन्धानन्तरं प्रकारान्तरेणाह - 'जीवे' त्यादि, एकेन्द्रियत्वे 'नोएगिंदियत्ते'त्ति Page #432 -------------------------------------------------------------------------- ________________ ४२९ शतकं-८, वर्गः-, उद्देशकः-९ द्वीन्द्रियत्वादी पुनरेकेन्द्रियत्वे सति यत्सर्वबन्धान्तरं तजघन्येन द्वे क्षुल्लकभवग्रहणे त्रिसमयोने, कथम् ?, एकेन्द्रियसिमयया विग्रहगत्योत्पन्नस्तत्र च समयद्वयमनाहारको भूत्वा तृतीयसमये सर्वबन्धको जातः, एवं च सर्वबन्धयोरुक्तमन्तरं जातमिति । 'उक्कोसेणंदोसागरोवमसहस्साईसंखेजवासमब्महियाईति, कथम्?,अविग्रहेणैकेन्द्रियः समुत्पन्नस्तत्रच प्रथमसमये सर्वबन्धको भूत्वा द्वाविंशतिवर्षसहस्राणिजीवित्वा मृतसकायिकेषु चोत्पन्नः, तत्र स सद्ध्यातवर्षाभ्यधिकसागरोपमसहस्रद्वयरूपामुत्कृष्टसकायिककायस्थितिमतिवाह्य एकेन्द्रियेष्वेवोत्पद्य सर्वबन्धको जात इत्येवं सर्वबन्धयोर्यथोक्तमन्तरं भवति, सर्वबन्धसमयहीनएकेन्द्रियोत्कृष्टभवस्थितेसकायस्थितौ प्रक्षेपणेऽपि सङ्ख्यातस्थानानां सङ्ख्यातभेदत्वेन सङ्घयातवर्षाभ्यधिकत्वस्याव्याहतत्वादिति। 'देसबंधंतरंजहन्नेणंखुड्डागंभवग्गहणं समयाहियंति, कथम्?, एकेन्द्रियो देशबन्धकः सन् मृत्वा द्वीन्द्रियादषु क्षुल्लकभवग्रहणमनुभूयाविग्रहेण चागत्य प्रथमसये सर्ववन्धको भूत्वा द्वितीये देशबन्धकोभवति, एवंचदेशवन्धान्तरं क्षल्लकभवः सर्वबन्धसमयातिरिक्तः, 'उक्कोसेण'मित्यादि सर्वबन्धान्तरभावनोक्तप्रकारेण भावनीयमिति। अथ पृथिवीकायिकबन्धान्तरं चिन्तयन्नाह-'जीवस्से'त्यादि, ‘एवं चेव'त्तिकरणात् 'तिसमयऊणाईति दृश्यम्, 'उक्कोसेणंअनंतं कालं'ति, इहकालानन्तत्वं वनस्पतिकायस्थितिकालापेक्षयाऽनन्तकालमित्युक्तं तद्विभजनार्थःमाह-'अनंताओ' इत्यादि, अयमभिप्रायः-तस्यानन्तस्य कालस्य समयेषु अवसर्पिण्युत्सर्पिणीसमयैरपहियमाणेष्वनन्ताअवसर्पिण्युत्स-पिण्यो भवन्तीति, 'कालओ'त्तिइदं कालापेक्षयामानं, 'खेत्तओत्ति क्षेत्रापेक्षयापुनरिदम्-'अनंता लोग'त्ति, अयमर्थःतस्यानन्तकालस्य समयेषु लोकाकाशप्रदेशैरपह्रियमाणेष्वनन्ता लोका भवन्ति, अथ तत्र कियन्तः पुद्गलपरावर्ता भवन्ति? इत्यत आह ____ 'असंखेजे' त्यादि पुद्लपरावर्तलक्षणं सामान्येन पुनरिदं-दशभिः कोटीकोटीभिरद्धापल्योपमा-नामेकं सागरोपमं दशभिः सागरोपमकोटीकोटीभिरवसर्पिणी, उत्सर्पिण्यप्येवमेव, ताअवसर्पिण्युत्सर्पिण्योऽनन्ताः पुद्गलपरावर्तः, एतद्विशेषलक्षणंतुइहैव वक्ष्यतीति, पुद्गलपरावर्तानामेवास-जयातत्वनियमनायाह-'आवलिए' त्यादि, असङ्ख्यातसमयसमुदायश्चावलिकेति ___'देसवंधंतरं' जहन्नेण मित्यादि, भावना त्वेवं-पृथिवीकायिको देशवन्धकः सन्मृतः पृथिवीकायिकेपु क्षुल्लकभवग्रहणं जीवित्वा मृतः सन् पुनरविग्रहेण पृथिवीकायिकेष्वेवोत्पन्नः, तत्र चसर्वबन्धसमयानन्तरं देशवन्धको जातः, एवंच सर्वबन्धसमयेनाधिकमेकंक्षुल्लकभवग्रहणं देशबन्धयोरन्तरमिति। 'वणस्सइकाइयाणंदोन्निखुड्डाइंति वनस्पतिकायिकानां जघन्यतःसर्वबन्धान्तरं द्वे क्षुल्लके भवग्रहणे एवं चेवत्तिकरणानिसमयोने इतिहेश्यम्, एतद्भावनाच वनस्पतिकायिकस्त्रिसमयेन विग्रहेणोत्पन्नः तत्रच विग्रहस्य समयद्वयमनाहारकस्तृतीचे समयेच सर्ववन्धको भूत्वा क्षुल्लकभवं च जीवित्वा पुनः पृथिव्यादिषु क्षुल्लकभवमेव स्थित्वा पुनरविग्रहेण वनस्पतिकायिकेष्वेवोत्पन्नः प्रथमसमयेच सर्ववन्धकोऽसाविति सर्ववन्धयोस्त्रिसमयोने द्वे क्षुल्लकभवग्रहणे अन्तरं भवति इति 'उक्कोसेण मित्यादि, अयं च पृथिव्यादिषु कायस्थितिकालः ‘एवं देसबंधंतरंपि'त्ति यथा Page #433 -------------------------------------------------------------------------- ________________ ४३० भगवतीअङ्गसूत्रं ८/-1९/४२४ पृथिव्यादीनां देशबन्धान्तरं जघन्यमेवं वनस्पतेरपि, तच्च क्षुल्लकभवग्रहणं समयाधिकं, भावना चास्य पूर्ववत्, उक्कोसेणं पुढविकालो ति उत्कर्षेण वनस्पतेर्देशबन्धान्तरं पृथिवीकालः पृथिवीकायस्थितिकालोऽसङ्ख्यातावसर्पिण्युत्सर्पिण्यादिरूप इति । अथौदारिकदेशबन्धकादीनामल्पत्वादिनिरूपणायाह-'एएसी'त्यादि, तत्र सर्वस्तोकाः सर्बन्धकास्तेषामुत्पत्तिसमय एव भावात्, अबन्धका विशेषाधिकाः, यतो विग्रहगती सिद्धत्वादी चतेभवन्ति, तेच सर्वबन्धकापेक्षया विशेषाधिकाः, देशबन्धका असङ्ख्यातगुणाः, देशबन्धकालस्थासङ्ख्यातगुणत्वात्, एतस्य च सूत्रस्य भावनां विशेषतोऽग्रे वक्ष्याम इति। अथ वैक्रियशरीरप्रयोबन्धनिरूपणायाह मू. (१२५) वेउब्बियसरीरप्पयोगबंधे णं भंते ! कतिविहे पन्नत्ते?, गोयमा ! दुविहे पन्नत्ते, तंजहा-एगिंदियवेउब्वियसरीरप्पयोगबंधे य पंचिंदियवेउब्वियसरीरप्पयोगबंधेय। जइ एगिदियवेउब्वियसरीरप्पयोगबंधे किं वाउक्काइयएगिदियसरीरप्पयोगबंधे य अवाउक्काइयएगिदिय० एवं एएणं अभिलावेणंजहा ओगाहणसंठाणे वेउब्बियसरीरभेदो तहा भानियव्यो जाव पञ्जत्तसव्वट्ठसिद्धअनुत्तरोववाइयकप्पातीयवेमानियदेवपंचिंदियवेउब्बियसरीरप्पयोगबंधेय अपज्जत्तसव्वट्ठसिद्धअनुत्तरोववाइय जाव पयोगबंधे य। वेउव्वियसरीरप्पयोगबंधेणंभंते! कस्स कम्मस्स उदएणं?, गोयमा! वीरियसजोगसहव्वयाएजाव आउयंवा लद्धिं वापडुच्च वेउब्वियसरीरप्पयोगनामाए कम्मस्स उदएणवेउब्वियसरीरप्पयोगबंधे। वाउकाइयएगिदियवेउब्वियसरीरप्पयोग० पुच्छा, गोयमा! वीरियसजोगसद्दब्बयाए चेव जावलद्धिंचपडुछ चाउक्काइयएगिदियवेउब्बियजावबंधोरियणप्पभापुढविनेरइयपंचिंदियवेडब्बियसरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उदएणं?, गोयमा ! वीरियसयोगसद्दव्वयाए . जाव आउयंवा पडुच्च रयणप्पभापुढवि० जाव बंधे, एवंजाव अहेसत्तमाए। तिरिक्खजोनियपंचिंदियवेउब्बियसरीरपुच्छा, गोयमा ! वीरिय० जहा वाउक्काइयाणं, मणुस्सपंचिंदियवेउब्बिय० एवं चेव, असुरकुमारभवणवासिदेवपंचिंदियवेउब्बिय० जहा रयणप्पभापुढविनेरइया एवंजाव थनियकुमारा, एवं वाणमंतरा एवं जोइसिया एवं सोहम्मकप्पोवगया वैमानिया एवं जाव अचुयगेवेजकप्पातीया वैमानिया, एवं चेव अनुत्तरोववाइयकप्पातीया वेमाणीया एवं चेव। वेउब्वियसरीरप्पयोगबंधेणंभंते! किं देसबंधेसव्वबंधे?, गोयमा! देसबंधेविसव्वबंधेवि, बाउकाइयएगिदिय एवं चेव रयणप्पभापुढविनरइया एवं चेव, एवं जाव अनुत्तरोववाइया ।। वेउब्वियसरीरप्पयोगबंधे णं भंते! कालओ केवचिरं होइ?, गोयमा! सव्वबंधे जहन्नेणं एवं समयं उक्कोसेणं दो समया, देसबंधेजहन्नेणं एवं समयं उक्कोसेणं तेत्तीसं सागरोवमाइं समयूणाई __ वाउकाइएगिदियवेउब्बियपुच्छा, गोयमा ! सव्वबंधे एक समयं देसबंधे जहन्नेणं एक समयं उक्कोसेणं अंतोमुहत्तं। रयणप्पभापुढविनेरइय पुच्छा, गोयमा! सव्वबंधे एकं समयं देसबंधे जहन्त्रेणं दसवाससहस्साई तिसमयऊगाई उक्कोसेणं सागरोवमं समऊणं, एवं जाव अहेसत्तमा, नवरं देसबंधे Page #434 -------------------------------------------------------------------------- ________________ ४३१ शतकं-८, वर्गः-, उद्देशकः-९ जस्स जा जहनिया ठिती सा समऊणा कायब्वा जस्स जाव उक्कोसा सा समयूणा। पंचिंदियतिरिक्खजोनियाण मणुस्साण यजहा वाउक्काइयाणं असुरकुमारनागकुमार० जावअनुत्तरोववाइयाणंजहा नेरइयाणंनवरंजस्सजाठिईसाभानियव्वाजावअनुत्तरोववाइयाणं सव्वबंधेएकसमयंदेसबंधेजहन्नेणं एकतीसंसागरोवमांतिसमऊणाइंउक्कोसेणंतेत्तीसंसागरोवमाई समऊणाई। वेउब्वियसरीरप्पयोगबंधंतरं गं भंते ! कालओ केवच्चिर होइ?, गोयमा! सब्बबंधतरं जहन्नेणं एकं समयं उक्कोसेणं अनंतं कालं अनंताओ जाव आवलियाए असंखेजइभागो, एवं देसबंधतरंपि।। वाउक्काइयवेउब्वियसरीरपुच्छा, गोयमा! सव्वबंधंतरंजहन्नेणंअंतोमुहत्तंउकोसेणं पलिओवमस्स असंखेजइभाग, एवं देसबंधतरंपि। तिरिक्खजोनियपंचिंदियवेउब्वियसरीरप्पयोगबंधतरंपुच्छा, गोयमा! सव्वबंधंतरंजहन्नेणं अंतोमुहत्तं उक्कोसेणं पुव्वकोडीपुहुत्तं, एवं देसबंधंतरंपि, मणूसस्सवि। जीवस्स गंभंते! वाउकाइयत्तेनोवाउकाइयत्तेपुनरविवाउकाइयत्ते वाउकाइयएगिदिय० वेउब्बियपुच्छा गोयमा! सब्वबंधतरंजहन्नेनं अंतोमुहत्तंउक्कोसेणं अणंतं कालं वणस्सइकालो, एवं देसबंधतरंपि। जीवस्स णं भंते ! रयणप्पभापुढविनेरइयत्ते नोरयणप्पभापुढवि० पुच्छा, गोयमा ! सव्वबंधंतरंजहन्नेणंदस वाससहस्साइंअंतोमुहुत्तममहियाइंउक्कोसेणंवणस्सइकालो, देसबंधतरं जहन्नेणं अंतोमुहुत्तं उक्कोसेणं अनंतं कालं वणस्सइकालो, एवंजाव अहेसत्तमाए, नवरंजा जस्स ठितीजहनिया सासव्वबंधंतरंजहन्नेणंअंतोमुत्तममहिया कायब्वा, सेसंतंचेव, पंचिंदियतिरिक्खजोनियमणुस्साण य जहा वाउक्काइयाणं । असुरकुमारनागकुमार जाव सहस्सारदेवाणं एएसिंजहारयणप्पभापुढविनेरइयाणं नवरंसव्वबंधंतरे जस्सजा ठितीजहनिया सा अंतोमुहुत्तमभहिया कायब्वा, सेसंतं चैव। जीवस्स णं भंते! आणयदेवत्ते नोआणयपुच्छा, गोयमा! सब्वबंधंतरं जहन्नेणं अट्ठारस सागरोवमाई वासपुहुत्तममहियाइं उक्कोसेनं अनंतं कालं वणस्सइकालो, देसबंधंतरं जहन्नेणं वासपुहुत्तं उक्कोसेणं अणंतं कालं वणस्सइकालो, एवं जाव अच्चुए नवरं जस्स जा ठिती सा सव्वबंधंतरं जह० वासपुहुत्तममहिया कायव्वा सेसं तं चैव । गेवेजकप्पातीयपुच्छा, गोयमा ! सव्वबंधतरंजहन्नेणंबावीसंसागरोवमाइंवासपहुत्तममहियाइंउकोसेणंअनंतं कालंवणस्सइकालो, देसबंधतरं जहन्त्रेणं वासपुहत्तं उक्कोसेणं वणस्सइकालो। जीवस्सणंभंते! अनुत्तरोववातियपुच्छा, गोयमा! सव्वबंधंतरंजहन्नेणंएकतीसंसागरोवमाई वासपुहत्तमभहियाइंउक्कोसेणं संखेजाइंसागरोवमाई, देसबंधंतरंजहन्नेणं वासपुहुत्तंउक्कोसेणं संखेजाइं सागरोवमाई। एएसि णं भंते ! जीवाणं वेउब्बियसरीरस्स देसबंधगाणं सव्वबंधगाणं अबंधगाण य कयरेर हितोजाव विसेसाहिया वा?, गोयमा! सव्वत्थोवाजीवा वेउब्वियसरीरस्स सव्वबंधगा देसबंधगा असंखेनगुणा अबंधगा अनंतगुणा। आहारगसरीरप्पयोगबंधेणं भंते ! कतिविहे पन्नते?, गोयमा! एगागारे पन्नते। जइ Page #435 -------------------------------------------------------------------------- ________________ ४३२ भगवती अङ्गसूत्रं ८/-/९/४२५ एगागारे पन्नत्ते किं मणुस्साहारगसरीरप्पयोगबंधे किं अभणुस्साहारगसरीरप्पयोगबंधे ?, गोयमा मणुस्साहारगसरीरप्पयोगबंधे नो अमणुस्साहारगसरीरप्पयोगबंधे, एवं एएणं अभिलावेणं जहा ओगाहणसंठाणे जाव पित्तमत्तसंजयसम्मद्दिट्टिपज्जत्तसंखेजवासाउयकम्ममूमिगगव्भवक्कंतियमणुस्साहारगसरीरप्पयोगबंधे णो अनिड्डिपत्तपमत्त जाव आहारगसरीरप्पयोगबंधे आहारगसरीरप्पयोगबंधे णं भंते! कस्स कम्मस्स उदएणं ?, गोयमा ! वीरियसयोगसद्दव्वयाए जाव लद्दि पडुच आहारगसरीरप्पयोगनामाए कम्मस्स उदएणं आहारगसरीरप्पयोगबंधे आहारगसरीरप्पयोगबंधे णं भंते! किं देसबंधे सव्वबंधे ?, गोयमा ! देसबंधेवि सव्वबंधेवि । आहारगसरीरप्पयोगबंधे णं भंते ! कालओ केवचिरं होइ ?, गोयमा ! सव्वबंधे एकं समयं टेसवंधे जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं । आहारगसरीरप्पयोगबंधंतरे णं भंते ! कालो केवचिरं होइ ?, गोयमा ! सव्वबंधंतरं जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं अनंतं कालं अनंताओ ओसम्पिनिउस्सप्पिणीओ कालओ खेत्तओ अनंता लोया अवड्डूपोग्गलपरियट्टं देसूणं, एवं देसबंधंतरंपि । एएसि णं भंते! जीवाणं आहारगसरीरस्स देसबधगाणं सव्वबंधगाण अबंधगाण य कयरे २ जाव विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा जीवा आहारगसरीरस्स सव्वबंधगा देसबंधगा संखेज्जगुणा अबंधगा अनंतगुणा ३ ।। वृ. तत्र 'एगिंदियवेउव्विए 'त्यादि वायुकायिकापेक्षमुक्तं, 'पंचिंदिए' त्यादि तु पञ्चेन्द्रियतिर्यङ्गनुष्यदेवनारकापेक्षमिति । 'वीरिये ' त्यादौ यावत्करणात् 'पमायपञ्च्चया कम्मं च जोगं च भवं चे’ति द्रष्टव्यं 'लद्धिं व’त्ति वैक्रियकरणलब्धि वा प्रतीत्य, एतच्च वायुपञ्चेन्द्रियति-र्यङनुष्यानपेक्ष्योक्तं, तेन वायुकायादिसूत्रेषु लब्धि वैक्रिय शरीरबन्धस्य प्रत्ययतया वक्ष्यति, नारकदेवसूत्रेषु पुनस्तां विहाय वीर्यसयोगसद्रव्यतादीन् प्रत्ययतया वक्ष्यतीति ॥ 'सव्वबंधे जहन्त्रेणं एकं समयं ति, कथं ?, वैक्रियशरीरिषूत्पद्यमानो लब्धितो वा तत् कुर्वन् समयमेकं सर्वबन्धको भवतीत्येवमेकं समयं सर्ववन्ध इति, 'उक्कोसेणं दो समय 'त्ति, कथं?, औदारिकशरीरि वैक्रियतां प्रतिपद्यमानः सर्वबन्धकोभूत्वा मृतः पुनर्नारिकत्वं देवत्वं वा यदा प्राप्नोति तदा प्रथमसमये वैक्रियस्य सर्वबन्धक एवेतिकृत्वा वैक्रियशरीरस्य सर्वबन्धको भूत्वा मृतः पुनर्नारकत्व देवत्वं वा यदा प्राप्नोति तदा प्रथमसमये वैक्रियस्य सर्वबन्धक एवेतिकृत्वा वैक्रियशरीरस्य सर्वबन्धक उत्कृष्टतः समयद्वयमिति, 'देसबंधे जहन्त्रेणं एवं समयं 'ति, कथं ?, औदारिकशरीरी वैक्रियतां प्रतिपद्यमानः प्रथमसमये सर्वबन्धको भवति द्वितीयसमये देशबन्धको भूत्वा मृत इत्येवं देशबन्धो जघन्यत एकं समयमिति, 'उक्कोसेणं तेत्तीसं सागरोवमाईसमयऊणाई' ति, कथं?, देवेषु नारकेषु चोत्कृष्टस्थितिषूत्पद्यमानः प्रथमस्ये सर्वबन्धको वैक्रियशरीरस्य ततः परं देशबन्ध करतेन सर्वबन्धक- समयेनोनानि त्रयस्त्रिशत्सागरोपमाण्युत्कर्षतो देशबन्ध इति ॥ 'वाउक्काइए' त्यादि, 'देसबंधे जहन्त्रेणं एवं समयं ति, कथं ?, वायुरौदारिकशरीरि सन् वैक्रियं गतस्ततः प्रथमसमये सर्वबन्धको द्वितीयसमये देशबन्धको भूत्वा मृत इत्येवं जघन्येनैको देशबन्धसमयः 'उक्कोसेणं अंतोमुहुत्तं ति वैक्रियशरीरेण स एव यदाऽन्तर्मुहूर्त्तमात्रमास्ते तदोत्कर्षतो देशबन्धोऽन्तर्मुहूर्त्त, लब्धिवैक्रियशरीरिणो जीवतोऽन्तर्मुहूर्तात्परतो न वैक्रियशरीरावस्थानमस्ति, Page #436 -------------------------------------------------------------------------- ________________ ४३३ शतकं-८, वर्ग:-, उद्देशकः-९ पुनरीदारिकशरीरस्यावश्यं प्रतिपत्तेरिति ॥ _ 'रयणप्पभे'त्यादि, 'देसबंधे जहन्नेणं दस वाससहस्साइं ति० समयऊणाई'ति, कथं ?, त्रिसमय-विग्रहेण रत्नप्रभायांजघन्यस्थिति रकः समुत्पन्नः तत्र च समयद्वयमनाहारकस्तृतीये च समये सर्वबन्धकस्ततो देशबन्धको वैक्रियस्यतदेवमाद्यसमयत्रयन्यूनं वर्षसहस्रदशकंजघन्यतो देशबन्धः, उक्कोसेणं सागरोवमं समयऊणं'ति, कथं?,अविग्रहेण रत्नप्रभायाभुत्कृष्टस्थितिरिकः समुत्पन्नः, तत्रचप्रथमसमयेसर्वबन्धको वैक्रियशरीरस्यततः परं देशबन्धकस्तेन सर्वबन्धसमयेनोनं सागरोपममुत्कर्षतो देशबन्ध इति, एवं सर्वत्र सर्वबन्धः समयं देशबन्धश्चजघन्यो विग्रहसमयत्रयन्यूनोनिजनिजजघन्यस्थितिप्रमाणोवाच्यः, सर्वबन्धसमयन्यूनोत्कृष्टस्थितिप्रमाणश्चोत्कृष्टदेशबन्ध इति, एतदेवाह__ ‘एवंजावे त्यादि, पञ्चेन्द्रियतिर्यङ्गनुष्याणां वैक्रियसर्वबन्ध एकंसमयं देशबन्धस्तुजघन्यत एकं समयमुत्कर्षेण त्वन्तर्मुहूर्तम् - एतदेवातिदेशेनाह-पंचिंदिये त्यादि, यच्च । ॥१॥ "अंतमुहुत्तं निरएसु होइ चत्तारि तिरियमणुएसु । देवेसु अद्धमासो उक्कोस विउव्वणाकालो ।।" इति वचनसामथ्यार्दन्तर्मुहूर्तचतुष्टयं तेषां देसबन्ध इत्युच्यते तन्मतान्तरमित्यवसेयमिति उक्तो वैक्रियशरीरप्रयोगबन्धस्य कालः,अथतस्यैवान्तरं निरूपयन्नाह-'वेउब्विये' त्यादि, 'सव्वबंधंतरंजहन्नेणं एवं समयंति, कथं?, औदारिकशरीरी वैक्रियं गतःप्रथमसमये सर्वबन्धको द्वितीये, देशबन्धको भूत्वामृतो देवेषुनारकेषुवा वैक्रियशरीरिष्वविग्रहेणोत्पद्यमानः प्रथमसमये सर्वबन्धको द्वितीये देशबन्धको भूत्वामृतोदेवेषु नारकेषुवा वैक्रियशरीरिष्वविग्रहेणोत्पद्यमानः प्रथमसमये सर्वबन्धक इत्येवमेकः समयः सर्वबन्धान्तरमिति, 'उक्कोसेणं अनंत कालं'ति, कथं ?,औदारिकशरीरी वैक्रियंगतोवैक्रियशरीरिषुवादेवादिषुसमुत्पन्नः सच प्रथमसमये सर्वबन्धको भूत्वा देशबन्धं च कृत्वा मृतः ततः परमनन्तं कालमौदारिकशरीरिषु वनस्पत्यादिषु स्थित्वा वैक्रियशरीर-वत्सूत्पनः, तत्रच प्रथमसमये सर्वबन्धको जातः, एवं च सर्वबन्धयोर्यथोक्तमन्तरं भवतीति, एवं देसबंधंतरंपित्ति, जघन्येनैकं समयमुत्कृष्टतोऽनन्तं कालमित्यर्थः, भावना चास्य पूर्वोक्ता-नुसारेणेति। _ 'वाउक्काइए'त्यादि ‘सव्वबंधंतरं जहन्नेणं अंतोमुहत्तं'ति, कथं ?, वायुरौदारिकशरीरी वैक्रियमापनः, तत्रच प्रथमसमयेसर्ववन्धको भूत्वा मृतः पुनर्वायुरेवजातः, तस्य चापर्याप्तकस्य वैक्रियशक्ति विर्भवतीत्यन्तर्मुहूर्त्तमात्रेणासौ पर्याप्तको भूत्वा वैक्रियशरीरमारभते, तत्र चासौ प्रथमसमये सर्वबन्धको जात इत्येवं सर्वबन्धान्तरमन्तर्मुहूर्त्तमिति, 'उक्कोसेणं पलिओवमस्स असंखेज्जइभार्ग'ति, कथं ?, वायुरौदारिकशरीरी वैक्रियं गतः, तप्रथमसमयेच सर्वबन्धकस्ततो देशबन्धको भूत्वा मृतस्ततः परमौदारिकशरीरिषु वायुषु पल्योपमासङ्घयेयभागमतिवाह्यावश्यं वैक्रियं करोति, तत्र च प्रथमसमये सर्वबन्धकः, एवं च सर्वबन्धयोर्यथोक्तमन्तरं भवतीति, एवं देसबंधंतरंपि'त्ति, अस्य भावना प्रागिवेति। 1528 Page #437 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं ८/-/९/४२५ 'तिरिक्खे' त्यादि, 'सव्वबंधंतरं जहन्त्रेणं अंतोमुहुत्तं 'ति, कथं ?, पञ्चेन्द्रियतिर्यग्योनिको वैक्रियं गतः तत्र च प्रथमसयमे सर्वबन्धकस्ततः परं देशबन्धकोऽन्तर्मूहूर्त्तमात्रं तत औदारिकस्य सर्वबन्धको भूत्वा समयं देशवन्धको जातः पुनरपि श्रद्धेयमुत्पन्न वैक्रियं करोमीतिपुनर्वैक्रियं कुर्वतः प्रथमसमये सर्वबन्धः, एवं च सर्वबन्धयोर्यथोक्तमन्तरं भवतीति, 'उक्कोसेणं पुव्वकोडिपत्तं 'ति, कथं?, पूर्वकोट्यायुः पञ्चेन्द्रियतिर्यग्योनिको वैक्रियं गतः, तत्र च प्रथमसमये सर्वबन्धकस्ततो देशबन्धको भूत्वा कालान्तरे मृतस्तत्र पूर्वकोट्यायुः पञ्चेन्द्रियतिर्यक्ष्वेवोत्पन्नः पूर्वजन्मना सह सप्ताष्टौ वा वारान् ततः सप्तमेऽष्टमे वा भवे वैक्रियं गतः, तत्र च प्रथमसमये सर्वबन्धं कृत्वा देशबन्धं करोतीति, एवं च सर्वबन्धयोरुत्कृष्टं यथोक्तमन्तरं भवतीति, 'एवं देसबंधंतंपि त्ति, भावना चास्य सर्वबन्धान्तरोक्तभावनानुसारेण कर्त्तव्येति । ४३४ वैक्क्रियशरीरवन्धान्तरमेव प्रकारान्तरेण चिन्तयन्नाह 'जीवस्से' त्यादि, 'सव्वबंधंतरं जहनेणं अंतोमुहुत्तं 'ति, कथं?, वायुर्वेक्रियशरीरं प्रतिपन्नः, तत्र च प्रथमसमये सर्वबन्धको भूत्वा मृतस्ततः पृथिवीकायिकेषूत्पन्नः तत्रापि क्षुल्लकभवग्रहणमात्रं स्थित्वा पुनर्वायुर्जातः, तत्रापि कतिपयान् क्षुल्लकभवान् स्थित्वा चैक्रियं गतः, तत्र च प्रथमसमये सर्वबन्धको जातस्ततश्च वैक्रियस्य सर्वबन्धयोरन्तरं बहवः क्षुल्लकभवास्ते च बहवोऽप्यन्तर्मुहूर्त्त, अन्तर्मुहूर्ते बहूनां क्षुल्लकभवानां प्रतिपादितत्वात्, ततश्च सर्वबन्धान्तरं यथोक्तं भवतीति, 'उक्कोसेणं अनंतं कालं वणस्सइकालो 'त्ति, कथं ?, वायुर्वैक्रियशरीरीभवन् मृतो वनस्पत्यादिष्वनन्तं कालं स्थित्वा वैक्रियशरीरं पुनर्यदा लप्स्यते तदा यथोक्तमन्तरं भविष्यतीति, 'एवं देसबंधंतरंपि 'त्ति, भावना चास्य प्रागुक्तानुसारेणेति ।। रत्नप्रभासूत्रे 'सव्वबंधंतर' मित्यादि, एतद्भाव्यते - रत्नप्रभानारको दशवर्षसहस्रस्थितिक उत्पत्ती सर्वबन्धकः तत उद्धृतस्तु गर्भजपञ्चेन्द्रियेष्वन्तर्मुहूर्त स्थित्वा रत्नप्रभायां पुनरप्युत्पन्नः तत्र च प्रथमसमये सर्वबन्धक इत्येवं सूर्वोक्तं जघन्यमन्तरं सर्वबन्धयोरिति, अयं च यदाऽपि प्रथमोत्पत्ती त्रिसमयविग्रहेणोत्पद्यते तदापि न दश वर्षसहस्राणि त्रिसमयन्यूनानि भवन्ति, अन्तर्मुहूर्त्तस्य मध्यात्समयत्रयस्य तत्र प्रक्षेपात् न च तत्प्रक्षेपेऽप्यन्तर्मुहूर्त्तस्यान्तर्मुहूर्त्तत्वव्याघातस्तस्यानेकभेदत्वादिति, 'उक्कोसेणं वणस्सइकालो 'त्ति, कथं ?, रत्नप्रभानारक उत्पत्तौ सर्वबन्धकः ततं उद्धृतश्चानन्तं कालं वनस्पत्यादिषु स्थित्वा पुनस्तत्रैवोत्पद्यमानः सर्वबन्धक इत्येवमुत्कृष्टमन्तरमिति, 'देसबंधंतरं जहन्नेणं अंतोमुहुत्तं 'ति, कथं?, रत्नप्रभानारको देशबन्धकः सन् मृतोऽन्तमुहूर्त्तायुःपञ्चेन्द्रियतिर्यकतयोत्पद्य मृत्वा रत्नप्रभानारकतयोत्पन्नः, तत्र च द्वितीयसमये देशबन्धक इत्येवं जघन्यं देशबन्धान्तरमिति, 'उक्कोसेणमित्यादि, भावना प्रागुक्तानुसारेणेति । शर्कराप्रभादिनारकाणां वैक्रियशरीरबन्धान्तरमतिदेशतः सङ्क्षेपार्थः माह एवं जावे' त्यादि, द्वितीयादिपृथिवीषु च जघन्या स्थिति क्रमेणैकं त्रीनि सप्त दश सप्तदश द्वाविंशतिश्च सागरी पाणीति पंचिदिए 'त्यादी 'जहा वाउकाइयाणं' ति जघन्येनान्तर्मुहूर्त्तमुत्कृष्टतः पुनरनन्तं कालमित्यर्थः असुरकुमारदयस्तु सहस्रारान्ता देवा उत्पत्तिसमये सर्वबन्धं कृत्वा स्वकीयां च जघन्यस्तितिमनुपालय पञ्चेन्द्रियतिर्यक्षु जघन्येनान्तर्मुहूर्त्तायुष्कत्वेन समुत्पद्य मृत्वा च तेष्वेव सर्वबन्धका जाताः, एवं च तेषां वैक्रियस्य जघन्यं सर्ववन्धान्तरं जघन्या तत्स्थितिरन्तर्मुहूर्त्ताधिका वक्तव्या, उत्कृष्टं त्वनन्तं कालं यथा रत्नप्रभानारकाणामिति, एतद्दर्शनायाह Page #438 -------------------------------------------------------------------------- ________________ शतकं-८, वर्गः-, उद्देशकः-९ ४३५ 'असुरकुमारे'त्यादि, तत्रजघन्या स्थितिरसुरकुमारादीनांव्यन्तराणांच दशवर्षसहस्राणि ज्योतिष्काणां पल्योपमाष्टभागः सौधर्मादिषु तु 'पलियमहियं दो सार साहिया सत्तदस य चोद्दस य वर्षसहस्राणि ज्योतिष्काणां पल्योपमाष्टभागः सौधर्मादिषु तु पलियमहियं दो सार साहिया सत्तदस च चोद्दस य सतरस य' इत्यादि । आनतसूत्रे सव्वबंधंतर मित्यादि, एतस्य भावनाआनतकल्पीयो देवउत्पत्तौ सर्वबन्धकः, स चाष्टादशसागरोपमानि तत्र स्थित्वा ततश्च्युतो वर्षपृथक्त्वं मनुष्येषु स्थित्वा पुनस्तत्रैवोत्पन्नः प्रथमसमये चासौ सर्वबन्धक इत्येवं सर्वबन्धान्तरं जघन्यमष्टादश सागरोपमानि वर्षपृथक्त्वं मनुष्येषु स्थित्वा पुनस्तत्रैवोत्पन्नःप्रधमसमये चासौसर्वबन्धक इत्येवं सर्वबन्धान्तरंजघन्यमष्टादश सागरोपमानि वर्षपृथक्त्वाधिकानीति, उत्कृष्टं त्वनन्तं कालं, कथं?, स एव सतस्माच्युतोऽनन्तं कालं वनस्पत्यादिषुस्थित्वापुनस्तत्रैवोत्पन्नःप्रथमसमये चासौसर्वबन्धक इत्येवमिति, 'देसबंधंतरं जहन्नेणं वासुपुहुत्तंति, कथं?, स एव देशबन्धकः संश्रयतोवर्षपृथक्त्वं मनुष्यत्वमनुभूय पुनस्तत्रैव गतस्तस्य च सर्वबन्धानन्तरंदेशवन्धइत्येवंसूत्रोक्तमन्तरंभवति,इह च यद्यपि सर्वबन्धसमयाधिकं वर्षपृथक्त्वं भवति तथाऽप तस्य वर्षपृथक्त्वादनान्तरत्वविवक्षया न भेदेन गणनमिति । एवं प्राणतारणाच्युतग्रैवेयकसूतराण्यपि ज्ञेयानि । अथ सनत्कुमारादिसहस्रारान्ता देवा जघन्यतो नवदिनायुष्केभ्यः आनताद्यच्युतान्तास्तु नवमासायुष्केभ्यः समुत्पद्यन्त इति जीवसमासेऽभिधीयते, ततश्च जघन्यं तत्सर्वबन्धान्तरं तत्तदधिकतज्जधन्यस्थितिरूपंप्राप्नोतीति, सत्यमेतत, केवलं मतान्तरमेवेदमिति॥अनुत्तरविमानसूत्रेतु ‘उक्कोसेण'मित्यादि, उत्कृष्टं सर्वबन्धान्तरं देशवन्धान्तरं च सङ्ख्यातानि सागरोपमानि, यतो नान्तकालमनुत्तरविमानच्युतः 'संसरति, तानि च जीवसमासमतेन द्विसङ्घयानीति । अथवैक्रियशरीरदेशबन्धकादीनामल्पत्वादिनिरूपणायाह-'एएसी'त्यादि, तत्र सर्वस्तोका वैक्रियसर्वबन्धकास्तत्कालस्याल्पत्वात्, देशबन्धका असङ्ख्यातगुणास्तत्कालस्य तदपेक्षयाऽसङ्ख्येयगुणत्वात्, अबन्धकास्त्वनन्तगुणाः सिद्धानां वनस्पत्यादीनां च तदपेक्षयाऽनन्तगुणत्वादिति अथाहारक शरीरप्रयोगबन्धमधिकृत्याह- 'आहारे' त्यादि, 'एगागारे' त्ति एकः प्रकारो नौदारियादिबन्धवदेकेन्द्रियाद्यनेकप्रकारइत्यर्थः, 'सब्बबंदे एक्कं समयंतिआधसमय एवसर्वबन्धभावात्, 'देसवंधेजहन्नेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहत्तंति, कथं?, जघन्यतउत्कर्षतश्चान्तमुहूर्त्तमात्रमेवाहारकशरीरी भवति, परत औदारिकशरीरस्यावश्य ग्रहणात्, तत्र चान्तर्मुहूर्ते आधसमये सर्वबन्धः उत्तरकालं च देशबन्ध इति। अथाहारकशरीरप्रयोगबन्धस्यैवान्तरनिरूपणायाह-'आहार' त्यादि, सव्वबंधंतरंजहन्नेणं अंतोमुहुत्त'ति, कथं ?, मनुष्य आहारकशरीरं प्रतिपन्नस्तप्रथमसमये च सर्ववन्धकस्ततोऽन्तमुहूर्तमान स्थित्वौदारिकशरीरं गतस्तत्राप्यन्तर्मूहूर्त स्थितः, पुनरपि च तस्य संशयादि आहारकशरीरकरणकारणमुत्पन्नं ततः पुनरप्याहारकशरीरं गृह्णाति, तत्र च प्रथमसमये सर्वबन्धक एवेति,एवं च सर्वबन्धान्तरमन्तर्मुहूर्त, द्वयोरप्यन्तर्मुहूर्तयोरेकत्वविक्षणादिति, 'छोरोणं अनंतं कालं'ति, कथं ?, यतोऽनन्तकालादाहारकशरीरं पुनर्लभत इति, कालानन्त्यमेव विशेषेणाह Page #439 -------------------------------------------------------------------------- ________________ ४३६ भगवतीअङ्गसूत्रं ८/-/९/४२५ 'अनंताओ उस्सप्पिणीओ ओस्सप्पिणीओ कालओ खेत्तओ अनंता लोग'त्ति, एतद्वयाख्यानं च प्राग्वत् । अथ तत्र पुद्गलपरावर्तपरिमाणं किं भवति? इत्याह 'अवटुंपोग्गलपरियटुंदेसूर्ण ति, 'अपार्धम्' अपगतार्द्धमर्द्धमात्रमित्यर्थः 'पुद्गलपरावत प्रागुक्तस्वरूपम्, अपार्द्धमप्यर्द्धतः पूर्ण स्यादत आह-देशोनमिति । ‘एवं देसबंधंतरंपि'त्ति जघन्येनान्तर्मुहूर्त्तमत्कर्षतः पुनरपार्द्ध पुद्गल-परावर्त्त देशोनं, भावना तु पूर्वोक्तानुसारेणेति । अथाहारकशरीरदेशबन्धकादीनामल्पत्वादिनिरूपणायाह- 'एएसि णमित्यादि, तत्र सर्वस्तोका आहारकस्य सर्वबन्धकास्तत्सर्वबन्धकालस्याल्पत्वात्, देशबन्धकाः सङ्ख्यातगुणा स्तद्देशबन्धकालस्य बहुत्वात्, असङ्ख्यातगुणास्तु ते न भवन्ति, यतो मनुष्या अपि सङ्ख्याताः किं पुनराहारकशरीरदेशबन्धकाः?,अबन्धकास्त्वनन्तगुणाः, आहारकशरीरं हि मनुष्याणांतत्रापि संयतानां तेषामपि केषाञ्चिदेव कदाचिदेव च भवतीत, शेषकाले ते शेषसत्त्वाश्चाबन्धकाः, ततश्च सिद्धवनस्पत्यादिनामन्तगुणत्वादनन्तगुणास्त इति । अथ तैजसशरीरप्रयोगबन्धमधिकृत्याह मू. (४२६) तेयासरीरप्पयोगबंधेणं भंते ! कतिविहे पन्नत्ते?, गोयमा पंचविहे पन्नत्ते, तंजहा-एगिदियतेयासरीरप्पयोगबंधे बेइंदिय० तेइंदिय० जाव पंचिंदियतेयासरीरप्पयोगबंधे। एगिदियतेयासरीरप्पयोगबंधे णं भंते ! कइविहे पन्नत्ते? एवं एएणं अभिलावेणं भेदो जहा ओगाहणसंठाणे जाव पजत्तसव्वट्ठसिद्धअनुत्तरोववाइयकप्पातीयवेमानियदेवपंचिंदियतेयासरीरप्पयोगबंधे य अपञ्जत्तसव्वद्वसिद्धअनुत्तरोववाइयजावबंधे य। तेयासरीरप्पयोगबंदेणंभंते! कस्स कम्मस्सउदएणं?, गोयमा! वीरियसजोगसद्दव्ययाए जाव आउयं च पडुच्च तेयासरीरप्पयोगनामाए कम्मस्स उदएणं तेयासरीरप्पयोगबंधे। तेयासरीरप्पयोगबंधे णं भंते ! किं देसबंधे सव्वबंधे?, गोयमा! देसबंधे नो सव्वबंधे। तेयासरीरप्पयोगबंधेणं भंते! कालओ केवचिरं होइ?, गोयमा! दुविहे पन्नते, तंजहाअनाइए वा अपज्जवसिए अनाइए वा सपज्जवसिए। तेयासरीरप्पयोगबंधंतरे णं भंते ! कालओ केवचिरं होइ ?, गोयमा ! अनाइयस्स अपज्जवसियस्स नस्थि अंतरं, अनाइयस्स सपज्जवसियस्स नत्थि अंतरं। एएसिणंभंते! जीवाणं तेयासरीरस्स देसबंधगाणं अबंधगाणयकयरे २ जाव विसेसाहिया वा?, गोयमा! सव्वत्थोवा जीवा तेयासरीरस्स अबंधगा देसबंधगा अनंतगुणा ४/ वृ. 'तेये'त्यादि, 'नो सव्वबंधे त्ति तैजसरीरस्यानादित्वान्न सर्वबन्धोऽस्ति, तस्यप्रथमतः पुद्गलोपादानरूपत्वादिति । 'अनाइए वा अपज्जवसिए'इत्यादि, तत्रायं तैजसशरीबन्धोऽ. नादिरपर्यवसितोऽभव्यानां अनादि सपर्यवसितस्तु भव्यानामिति । ___अथ तैजसशरीरप्रयोगबन्धस्यैवान्तरनिरूपणायाह-'तेये त्यादि, 'अनाइयस्से'त्यादि, यस्मात्संसारस्थो जीवस्तैजसशरीरबन्धेन द्वयरूपेणापि सदाऽविनिर्मुक्त एव भवति तस्माद्यरूपस्याप्यस्य नास्त्यन्तरमिति । अथ तैजसशरीरदेशबन्धकाबन्धकानामल्पत्वादिनिरूपणाया'एएसी'त्यादि, तत्र सर्वस्तोकास्तैजसशरीरस्याबन्धकाः सिद्धानामेव तदबन्धकत्वात्, देशबन्धकास्त्वनन्तगुणास्तद्देश- बन्धकानां सकलसंसारिणां सिद्धेभ्योऽनन्तगुणत्वादिति । Page #440 -------------------------------------------------------------------------- ________________ शतकं-८, वर्ग:-, उद्देशकः-९ ४३७ अथ कार्मणशरीरप्रयोगबन्धमधिकृत्याह मू. (४२७) कम्मासरीरप्पयोगबंधे णं भंते ! कतिविहे पन्नत्ते ?, गोयमा ! अट्टविहे पन्नते तंजहा-नाणावरनिजकम्मासरीरप्पयोगबंधे जाव अंतराइयकम्मासरीरप्पयोगबंधे। नाणावरनिनकम्मासरीरप्पयोगबंधे णं भंते ! करस कम्मस्स उदएणं?, गोयमा! नाणपडिणीययाए नाणनिण्हवणयाए नाणंतराएणं नाणप्पदोसेणं नाणच्यासादणाए नाणविसंवादणाजोगेणं नाणावरनिनकम्मासरीरप्पयोगनामाए कम्मस्स उदएणंनाणावर-निजकम्मासरीरप्पयोगबंधे दरिसणावरनिकम्मासरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उदएणं?, गोयमा ! दंसणपडिणीययाए एवंजहा नाणावरनिजं नवरं दसणनाम घेत्तव्वंजावदसणविसंवादणाजोगेणं दरिसणावरनिनकम्मासरीरप्पयोगनामाए कम्मस्स उदएणंजावप्पओगबंधे। सायावेयनिजकम्मासरीरप्पयोगबंधेणंभंते! कस्स कम्मस्स उदएणं?, गोयमा! पाणाणुकंपयाएभूयाणुकंपयाए एवंजहा सत्तमसएदसमोद्देसएजावअपरियावणयाए सायावेयनिजकम्मासरीरप्पयोगनामाए कम्मरस उदएणं सायावेयनिकम्मा जाव बंधे। अस्सायावेयनिजपुच्छा, गोयमा! परदुक्खणयाए परसोयणयाएजहासत्तमसएदसमोद्देसए जाव परियावणयाए अस्सायावेयनिजकम्मा जाव पयोगबंधे। मोहनिजकम्मासरीरप्पयोगपुच्छा, गोयमा ! तिव्वकोहयाए तिव्यमाणयाए तिव्वमायाए तिव्वलोभाए तिव्वदंसणमोहनिञ्जयाए तिव्वचरित्तमोहनिन्जयाए मोहनिजकम्मासरीरजावपयोगबंधे। नेरइयाउयकम्मासरीरप्पयोगबंधेणंभंते! पुच्छा, गोयमा! महारंभयाए महापरिग्गहयाए कुणिमाहारेणं पंचिंदियवहेणं नेरइयाउयकम्मासरीरप्पयोगनामाए कम्मस्स उदएणं नेरइयाउयकम्मासरीर जाव पयोगबंधे। तिरिक्खजोनियाउयकम्मासरीरप्पओगपुच्छा, गोयमा ! माइल्लियाए नियडिल्लयाए अलियवयणेणं कूडलकूडमाणेणं तिरिक्खजोनियकम्मासरीरजावपयोगबंधे । मणुस्साउयकम्मासरीरपुच्छा, गोयमा ! पाइभद्दयाए पगइविणीययाए साणुक्कोसयाए अमच्छरियाए मणुस्साउयकम्मा जावपयोगबंधे। देवाउयकम्मासरीरपुच्छा, गोयमा ! सरागसंमेणं संजमासंजमेणं बालतवोकम्मेणं अकामनिज़राए देवाउयकम्मासरीर जावपयोगबंधे। सुभनाकम्मासरीरपुच्छा, गोयमा! कायउज्जुययाए भावुजुययाएमासुजुययाए अविसंवादणजोगेणं सुभनामकम्मासरी रजावप्पयोगबंधे ।। असुभनामकम्मासरीरपुच्छा, गोयमा! कायअणुजुययाए भवअणुजुययाए भासअणुअययाए विसंवायणायोगेणं असुभनामकम्माजाव पयोगबंधे। उच्चागोयकम्मासरीरपुच्छा, गोयमा! जातिअमदेणं कुलअमदेणंबलअमदेणंरूवअमदेणं तवअमदेणं सुयअमदेणं लाभअमदेणं इस्सरियअमदेणं उच्चागोयकम्मासरीरजाव पयोगबंधे, नीयागोयकम्मासरीरपुच्छा, गोयमा ! जातिमदेणं कुलमदेणं बलमदेणं जाव इस्सरियमदेणं नीयागोयकम्मासरीरजावपयोगबंधे। Page #441 -------------------------------------------------------------------------- ________________ ४३८ भगवतीअङ्गसूत्रं ८/-/९/४२७ अंतराइयकम्मासरीरपुच्छा, गोयमा! दानंतराएणं लाभंतराएणं भोगंतराएणंउवभोगतराएणं वीरियंतराएणं अंतराइयकम्मासरीरप्पयोगनामाए कम्स्स उदएणं अंतराइयकम्मासरीरप्पयोगबंधे। नाणावरनिकम्मासरीरप्पयोगबंधेणंभंते! किं देसबंधे?, गोयमा! देसबंधेनो सब्वबंधे, एवं जाव अंतराइयकम्मा० । नाणावरनिनकम्मासरीरप्पयोगबंधे णं भंते ! कालओ केवचिरं होइ ?, गोयमा! नाणा० दुविहे पन्नत्ते, तंजहा-अनाइए सपज्जवसिएअनाइए अपज्जवसिए वा एवं जहा तेयगस्स सचिट्ठणा तहेव एवं जाव अंतराइयकम्मस्स । नाणावरनिज-कम्मासरीरप्पयोगबंधंतरेणं भंते! कालओ केवच्चिरं होइ?, गोयमा! अनाइयस्स एवं जहा तेयगसरीरस्स अंतरंतहेव एवं जाव अंतराइयस्स। एएसिणं भंते ! जीवाणं नाणावरनिजस्स कम्मस्स देसबंधगाणं अबंधगाण य कयरे २ जाव अप्पाबहुगंजहा तेयगस्स, एवं आउयवजंजाव अंतराइयस्स आउयस्स पुच्छा, गोयमा! सव्वत्थोवा जीवा आउयस्स कम्मस्स देसबंधगा अबंधगा संखेजगुणा ५। वृ. 'कम्मासरीरे' त्यादि, 'नाणपडिणीययाए'त्ति ज्ञानस्य-श्रुतादेस्तदभेदात् ज्ञानवतां वा या प्रत्यनीकता-सामान्येन प्रतिकूलता सा तथा तया, 'माणनिण्हवणयाए'त्ति ज्ञानस्य-श्रुतस्य श्रुतगुरूणां वा या निह्नवता-अपलपनं सा तथा तया। _ 'नाणंतराएणं ति ज्ञानस्य-श्रुतस्यान्तरायः-तद्ग्रहणादौ विघ्नो यः स तथा तेन, नाणपओसेणं ति ज्ञाने-श्रुतादौ ज्ञानवत्सु वा यः प्रद्वेषः-अप्रीति-तद्ग्रहणादौ विघ्नो यः स तथा तेन, 'नाणपओसेणं तिज्ञाने-श्रुतादौज्ञानवत्सु वायःप्रद्वेषः-अप्रीति सतथा तेन, नाणऽच्चासायणाए'त्ति ज्ञानस्य ज्ञानिनां वा याऽत्याशातना-हीलना सा तथा तया । 'नाणविसंवायणाजोगेणं'ति ज्ञानस्य ज्ञानिनां वा विसंवादनयोगो-व्यभिचारदर्शनाय व्यापारोयः सतथा तेन, एतानिच बाह्यानि कारणानिज्ञानावरणीयकार्मणशरीरबन्धे, अथाऽऽन्तरं कारणमाह-- 'नाणावरनिज'मित्यादि, ज्ञानावरणीयहेतुत्वेन ज्ञानावरणीयलक्षणंयत्कार्मणशरीरप्रयोगनाम तत्तथा तस्य कर्मण उदयेनेति । 'दंसणपडिणीययाए'त्ति इह दर्शनं-चक्षुर्दर्शनादि, 'तिव्वदंसणमोहनिज्जयाए'त्ति तीव्रमिथ्यातत्वयेत्यर्थः। तिव्वचरित्तमोहनिञ्जयाए'त्ति कषायव्यतिरिक्तं नोकषायलक्षणमिह चारित्रमोहनीयं ग्राह्यं, तीव्रक्रोधतयेत्यादिना कषायचारित्रमोहनीयस्य प्रागुक्तत्वादिति। 'महारंभयाए'त्ति अपरिमितमकृष्याद्यारम्भतयेत्यर्थः, महारंभपरिग्गहयाए'त्तिअपरिमाणपरिग्रहतया 'कुणिमाहारेणं'ति मासंभोजनेनेति 'माइल्लायए'त्ति परवञ्चनबुद्धिवत्तया 'नियडिल्लायए' निकृति-वञ्चनार्थं चेष्टा मायाप्रच्छादनार्थं मायान्तरमित्येके अत्यादरकरणेन परवञ्चनमित्ये तद्वत्तया, 'पगइभद्दयाए'त्ति स्वभावतः पराननुतापितया 'साणक्कोसयाए'त्ति सानुकम्पतया 'अमच्छरिययाए ति मत्सरिकः-परगुणानामसोढा तद्भावनिषेधोऽमत्सरिकता तया। 'सुभनामकम्मे'त्यादि, इह शुभनाम देवगत्यादिकं कायउजुययाए'त्ति कायर्जुकतया परावञ्चनपरकायवेष्टया 'भावुज्जुययाए'त्ति भावणुकतयापरावञ्चनपरमनःप्रवृत्येत्यर्थः, भासुजु Page #442 -------------------------------------------------------------------------- ________________ शतकं-८, वर्ग:-, उद्देशकः-९ ४३९ ययाए'त्ति भाषर्जुकतया भाषाऽऽर्जवेनेत्यर्थः 'अविसंवायणाजोगेणं'ति विसंवादनं-अन्यथाप्रतिपन्नस्यान्यथाकरणं तद्रूपो योगो-व्यापारस्तेन वा योगः-सम्बन्धी विसंवादनयोग्सन्निषेधादविसंवादनयोगस्तेन, इह च कायर्जुकतादित्रयं वर्तमानकालाश्रयं, अविसंवादनयोगस्त्वतीतवानलक्षणकालद्वयाश्रय इति । ___'असुभनामकम्मे त्यादि, इह चाशुभनाम नरकगत्यादिकम् । ___ 'कम्मासरीरप्पयगवंधे णं'मित्यादि, कार्मणशरीरप्रयोगवन्धप्रकरणं तैजसशरीरप्रयोगबन्धप्रकरणवन्नेयं, यस्तु विशेषोऽसावुच्यते-'सब्बत्थोवा आउयस कम्मस्स देसवंधग'त्ति, सर्वस्तोकत्वमेषामायुर्वन्धद्धायाः स्तोकत्वादवन्ध्धायारतु बहुगणत्वात्, तदवन्धकाः सङ्ख्यातगुणाः, नन्वसङ्ख्यातगुणास्तदवन्धकाः कस्मान्नोक्ताः? तदवन्धाद्धाया असङ्ख्यातजीविताना-थित्यास यातगुणत्वात, उच्यते, इदमनन्तकायिकानाश्रित्य सूत्रं, तत्र चानन्तकाविकाः सङ्खचात-जीविता एव, ते चायुष्कस्याबन्धकास्तद्देशबन्धकेभ्यः सङ्ख्यातगुणा एव भवन्ति । यद्यवन्धकाः सिद्धादयस्तन्मध्ये क्षिप्यन्ते तथाऽपि तेभ्य- सङ्ख्यातगुणा एव ते, सिद्धाद्यवन्धकानामनन्तानामप्यननन्तकाविकायुर्वन्धकापेक्षयाऽनन्तभागत्वादिति । ननु यदायुषोऽवन्धकाः सन्तो बन्धका भवन्ति तदा कथं न सर्वबन्धसम्भवस्तेषाम् ?, उच्यते, न हि आयुःप्रकृतिरसती सतिर्निवध्यते औदारिकादिशरीरवदिति न सर्ववन्धराम्भव इति । प्रकारान्तरेणौदारिकादि चिन्तयन्नाह मू. (४२८) जस्सणं भंते ! ओरालियसरीरस्स सव्वबंधे से णं भंते ! वेउब्वियसरीरस्स किं बंधए अबंधए?, गोयमा! नो बंधए अबंधए, आहारगसरीरस्स किंबंधए अबंधए?, गोयमा! नो बंधए अबंधए, तेयासरीरस्स किं बंधए अबंधए?, गोयमा! बंधए नो अवंधए, जइबंधइ किं देसबंधए सव्वबंधए?, गोयमा! देसवंधए नो सव्वबंधए, कममासरीरस्स किं बंधए अबंधए?, जहेव तेयगस्स जाव देसबंधए नो सव्वबंधए। जस्सणं भंते! ओरालियसररस्स देसबंधे से णं भंते! वेउब्वियसरीरस्स किंवंधए अबंधए गोयमा! नो बंधए अवंधए, एवं जहेव सब्बबंधेणं भनिय तहेव देसबंधणवि भानेयव्यं जाव कम्मगस्स णं। __जस्स णं भंते ! वेउब्वियसरीरस्स सव्वबंधए से णं भंते ! ओरालियसरीरस्स किं बंधए अबंधए?, गोयमा! नो बंधए अबंधए, आहारगसरीरस्स एवं चेव, तेयगस्स कम्मगस्स यजहेव ओरालिएणं समं भनियं तहेव भानियव्वं जाव देसबंधए नो सव्वबंधए। जस्स णं भंते ! वेउब्वियसरीरस्स देसबंधे से णं भंते ! ओरालियसरीरस्स किं बंधए अवंधए?, गोयमा! नो बंधए अबंधए, एवं जहा सव्वबंधेणं भनियंतहेव देसबंधेणविभानियव्वं जाव कम्मगस्सा जस्स णं भंते ! आहारगसरीरस्स सव्वबंधे से णं भंते ! ओरालियसरीरस्स किं बंधए अबंधए?, गोयमा! नो बंधए अबंधए, एवं वेउव्वियस्सवि, तेयाकम्माणं जहेव ओरालिएणं समं भनियं तहेव भानियव्वं। जस्सणं भंते ! आहारगसरीरस्स देसबंधे से णं भंते ! ओरालियसरीर० एवं जहा आहार Page #443 -------------------------------------------------------------------------- ________________ ૪૪૦ भगवती अङ्गसूत्रं ८/-/९/४२८ गसरीरस्स सव्वबंधेणं भनियं तहा देसबंधेणवि भानियव्वं जाव कम्मगस्स । जस्स णं भंते! तेयासरीरस्स देसबंधे से णं भंते! ओरालियसरीरस्स किं बंधइ अबंधए गोयमा ! बंधए वा अबंधए वा, जइ बंधए किं देसबंधए सव्वबंधए ?, गोयमा ! देसबंधए वा सव्वबंधए वा, वेडव्वियसरीरस्स किं बंधए अबंधए ? एवं चेव, एवं आहारगसरीरस्सवि, कम्मगसरीरस्स किं बंधए अबंधए ?, गोयमा ! बंधए नो अबंधए, जइ बंधए किं देसबंधए सव्वबंधए ?, गोयमा ! देसबंधर नो सव्वबंधए । जस्स णं भंते! कम्मगसरीरस्स देसबंधे से णं भंते ! ओरालियसरीरस्स जहा तैयगस्स वत्तव्वया भनिया तहा कम्मगस्सवि भानियव्वा जाव तेयासरीरस्स जाव देसबंधए नो सव्वबंधए बृ. 'जस्से' त्यादि, 'नो बंधए 'त्ति, न ह्येकसमये औदारिकवैक्रियबोर्बन्धो विद्यत इतिकृत्वा नो बन्धक इति । एवमाहारकस्यापि । तैजसस्य पुनः सदैवाविरहितत्वाद्बन्धको देशबन्धकेन, सर्वबन्धस्तु नास्त्येव तस्येति । एवं कार्म्मणशरीरस्यापि वाच्यमिति । एवमौदारिकसर्वबन्धमाश्रित्य शेषाणां बन्धचिन्तार्थः अनन्तरं दण्डक उक्तोऽधौदारिकस्यैव देशबन्धकमाश्रित्यान्यमाह 'जस्सण 'मित्यादि, अथ वैक्रियस्य सर्ववन्धमाश्रित्य शेषाणां बन्धचिन्तार्थोऽन्यो दण्डकः, तत्र च 'तेयगस्स कम्मरस जहेवे' त्यादि, यथौदारिकशरीरसर्वबन्धकस्य तैजसकार्म्मणयोर्देशबन्धकत्वमुक्तमेवं वैक्रियशरीरसर्वबन्धकस्यापि तयोर्देशन्धकत्वं वाच्यमिति भावः । वैक्रियदेशबन्धदण्डक आहारकस्य सर्वबन्धदण्डको देशबन्धदण्डकश्च सुगम एव । तेजसदेशबन्धकदण्डके तु 'बंधए वा अबंधएव ' त्ति तैजसदेशबन्धक औदारिकशरीरस्य बन्धको वा स्यादबन्धको वा, तत्र विग्रहे वर्त्तमानोऽबन्धकोऽविग्रहस्थः पुनर्बन्धकः स एवोत्पत्तिक्षेत्रप्राप्तिप्रथमसमये सर्वबन्धक द्वितीयादौ तु देशबन्धक इति, एवं कार्म्मणशरीरदेशबन्धकदण्डकेऽपि वाच्यमिति । अथौदारिकादिशरीरदेशवन्धकादीनामल्पत्वादिनिरूपणायाह मू. (४२९) एएसि णं भंते! सव्वजीवाणं ओरालियवेउव्जिय आहारगतेयाकम्मासरीरगाणं देसंबंधगाणं सव्वबंधगाणं अबंधगाण य कयरे २ जाव विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा जीवा आहारगसरीरस्स सव्वबंधगा १ तस्स चेव देसबंधगा संखेज्जगुणा २ वेउव्वियसरीरस्स सव्वबंधगा असंखेजगुणा ३ तस्स चेव देसबंधंगा असंखेज्जगुणा ४ तेयाकम्मगाणं दुण्हवि तुल्ला अबंधगा अनंतगुणा ५ । --ओरालियसरीरस्स सव्वबंधगा अनंतगुणा ६ तस्स चेव अबंधगा विसेसाहिया ७ तस्स चैव सबंधगा असंखेखगुणा ८ तेयाकम्मगाणं देसबंधगा विसेसाहिया ९ वेउव्वियसरीरस्स अबंधगा विसेसाहिया १० आहारगसरीरस्स अबंधगा विसेसाहिया ११ । सेवं भंते ! २ । वृ. 'एएसी' त्यादि, तत्र सर्वस्तोका आहारकशरीरस्य सर्वबन्धकाः यस्मात्ते चतुर्दशपूर्वधरास्तथाविघप्रयोजनवन्त एव भवन्ति, सर्वबन्धकालश्च समयमेवेति, तस्यैव च देशबन्धकाः सङ्खयेयगुणाः, देशबन्धकालस्य बहुत्वात्, वैक्रियशरीरस्य सर्वबन्धका असख्येगुणा, तेषां तेभ्योऽ सङ्ख्यातगुणत्वात्, तस्यैव च देशबन्धका असङ्केययगुणाः, सर्वबन्धाद्धापेक्षया देशबन्धाद्धाया असङ्ख्यातगुणत्वात्, अथवा सर्वबन्धकाः प्रतिपद्यमानकाः देशबन्धकास्तु पूर्वप्रतिपन्नाः, प्रतिपद्यमानकेभ्यश्च पूर्वप्रतिपन्नानां बहुत्वात् । Page #444 -------------------------------------------------------------------------- ________________ ४४१ शतकं-८, वर्गः:, उद्देशकः-९ वैक्रियसर्ववन्धकेभ्यो देशबन्धका असङ्ख्ययगुणाः, तैजसकाम॑णयोरबन्धका अनन्तगुणाः, यस्मात्ते सिद्धास्तेच वैक्रियदेशबन्धकेभ्योऽनन्तगुणाएव, वनस्पतिवर्जसर्वजीवेभ्यः सिद्धानामनन्तगुणत्वादिति, औदारिकशरीरस्य सर्वबन्धका अनन्तगुणास्ते च वनस्पतिप्रभृतीन् प्रतीत्य प्रत्येतव्याः, तस्यैव चाबन्धका विशेषाधिकाः, एते हि विग्रहगतिकाः सिद्धादयश्च भवन्ति, तत्र च सिद्धादीनामत्यन्ताल्पत्वेनेहाविवक्षा, विग्रहगतिकाश्चवक्ष्यमाणन्यायेन सर्वबन्धकेभ्यो बहुतरा इति तेभ्यस्तदबन्धका विशेषाधिका इति। तस्यैव चौदारिकस्य देशबन्धका असङ्ख्यातगुणाः, विग्रहाद्धापेक्षया देशबन्धाद्धाया असङ्ख्यातगुणत्वात्, तेजसकार्मणयोर्देशबन्धका विशेषाधिकाः, यस्मात्सर्वेऽपि संसारिणस्तैजसकार्मणयोर्देशबन्धकाभवन्ति, तत्रच ये विग्रहगतिका औदारिकसर्वबन्धका वैक्रियादिबन्धकाश्च ते औदारिकदेशबन्धकेभ्योऽतिरिच्यन्त इति ते विशेषाधिका इति, वैक्रियशरीरस्याबन्धका विशेषाधिकाः, यस्माद्वैक्रियस्य बन्धकाः प्रायो देवनारका एव शेषास्तु तदबन्धकाः सिद्धाश्च, तत्र च सिद्धास्तैजसादिदेशबन्धकेभ्योऽतिरिच्यन्ते इति ते विशेषाधिका उक्ताः। ___आहारकशरीरस्याबन्धका विशेषाधिका यस्मान्मनुष्याणामेवाहारकशरीरं वैक्रियं तु तदन्येषामपि, तोत वैक्रियबन्धकेभ्य आहारकबन्धकानां स्तोकत्वेन वैक्रियाबन्धकेभ्य आहारकाबन्धका विशेषाधिका इति।। ___ -इहाल्पबहुत्वाधिकारे वृद्धा गाथा एवं प्रपञ्चितवन्तः॥१॥ ओरालसव्वबंधा थोवा अब्बंधया विसेसहिया । तत्तो य देसबंधा असंखगुनिया कहं नेया ।। ॥२॥ पढमंमि सव्वबंधो समए सेसेसुदेसबंधो उ! सिद्धाईण अबंधो विग्गहगइयाण य जियाणं ।। ॥३॥ इह पुण विग्गहिए चिय पडुच्च भनिया अबंधगा अहिया । सिद्धा अनंतभागंमि सव्वबन्धाणवि भवन्ति ।। ॥४॥ उजुयाय एगवंका एगवंका दुहओवंका गई भवे तिविहा । पढमाइ सव्वबंधा सव्वे बीयाइ अद्धं तु ॥ ॥५॥ तइयाइ तइयभंगो लब्भइ जीवाण सव्वबंधाणं । इति तिन्नि सव्वबंधा रासी तिनेवय अबंधा। ॥६॥ रासिप्पमाणओ ते तुल्लाऽबंधा य सव्वबंधा य । संखापमाणओ पुण अबंधगा पुण जहब्भहिया ।। ॥७॥ जे एगसमइया ते एगनिगोदंभि छद्दिसि एंति । दुसमइया तिपयरिया तिसमईया सेसलोगाओ ।। ॥८॥ तिरियाययं चउद्दिसि पयरमसंखप्पएसबाहल्लं । उष्टुं पुव्वावरदाहिणुतरायया य दो पयरा॥ ॥९॥ जे तिपयरिया ते छद्दिसिएहिंतो भवंतऽसंखगुणा । सेसावि असंखगुणा खेत्तासंखेजगुनियत्ता ।। Page #445 -------------------------------------------------------------------------- ________________ ४४२ 1190 || 1199 11 ॥ १२ ॥ ॥ १३॥ 1198 11 ॥१५॥ ॥१६॥ ॥१७॥ 119411 ॥१९॥ ॥ २० ॥ ॥ २१ ॥ ॥ २२ ॥ ॥२३॥ ॥ २४ ॥ ॥२५ ॥ ॥२६॥ भगवती अङ्गसूत्रं ८/-/९/४२९ एवं विसेस अहिया अबंधया सव्वबंधएहिं तो । तिसमइयविग्गहं पुण पडुञ्च सुत्तं इमं होइ ॥ चउसमयविग्गहं पुण संखेजगुणा अबंधगा होंति । एएसिं निदरिसणं ठेवणारासीहिं वोच्छामि ।। पढमो होइ सहस्सं दुसभइया दोवि लक्खमेक्वेक्कं । तिसमइया पुण तिन्निवि रासी कोडी भवेक्केक्का ॥ एएसिं जहसंभवमत्थोवणयं करेज्ज रासीणं । एतो असंखगुनिया वोच्छं जह देसबंधा से ॥ एगो असंखभागो वट्ट उववट्टणोववायम्मि । एगनिगोए निच्चं एवं सेसेसुवि स एव || अंतमुत्तमेत्ता ठिई निगोयाण जं विनिद्दिट्ठा । पल्लवंति निगोया तम्हा अंतोमुहुत्तेणं ॥ तेसिं ठितिसमयाणं विग्गहसमया हवंति जइभागे । एवतिभागे सव्वे विग्गहिया सेसजीवाणं ॥ सव्वेविय विग्गहिया सेसाणं जं असंखभागंमि । तेणासंखगुणा देसवंधयाऽबंधएहिंतो ।। वेउब्विय आहारगतेयाकम्माई पढियसिद्धाई । तहवि विसेसो जो जत्थ तत्थ तं तं भणीहामि ॥ वे उव्वियसव्वबंधा धोवा जे पढमसमयदेवाई | तस्सेव देसबंधा असंखगुनिया कहं के वा ॥ तेसिं चिय जे सेसा ते सव्वे सव्वबंधए मोत्तुं । होति अबंधाणंता तव्वज्जा सेसजीवा जे ॥ आहारसव्वबंधा थोवा दो तिन्नि पंच वा इस वा । गुणा देते हुतं सहस्साणं ॥ तव्वज्जा सव्वजिया अबंधया ते हवंतऽनंतगुणा । धोवा अबन्धया तेयगस्स संसारमुक्का जे ॥ सेसा य देसबंधा तव्वज्जा ते हंवतऽणंतगुणा । एवं कम्मगभेयावि नवरि नाणत्तमाउम्मि ॥ धोवा आउयबंधा संखेज्जगुणा अबंधया होंति । तेयाकम्माणं सव्वबंधगा नत्थऽणाइत्ता ॥ अस्संखेजगुणा आउगस्स किमबंधगा न भन्नंति । जम्हा असंखभागो उट्टइ एगसमएणं ॥ भन्नई एगसमइओ कालो उव्वट्टणाइ जीवाणं । बंधणकालो पुण आउगस्स अंतोमुहुत्तो उ ॥ Page #446 -------------------------------------------------------------------------- ________________ शतकं - ८, वर्ग:-, उद्देशक:- ९ ॥२७॥ ॥२८॥ ॥२९॥ 11 30 11 ॥३१॥ ॥ ३२ ॥ ॥३३॥ जीवा टिईकाले आउयबंधद्धमाइए लद्धं । एवइभागे आउस्स बंधया सेसजीवाणं ॥ जं संखेजतिभागी ठिकालस्साउबंधकालो उ । म्हाऽसंखगुणा से अबंधया बंधएहिंतो ।। संजोगप्पबहुयं आहारगसव्वबंधगा थोवा । तस्सेव देसबंधा संखगुणा ते य पुव्युत्ता ॥ तत्तो वेउव्वियसव्यबंधगा दरिसिया असंखगुणा । जमसंखा देखाई उववजंतेगसमएणं ॥ तस्सेव देसबंधा असंखगुनिया हवंति पुव्युत्ता ! तेयगकम्माबंधा अनंतगुनिया य ते सिद्धा ॥ तत्तो उ अनंतगुणा ओरालियसव्वबंधगा होंति । तस्सेव ततोऽबंधा य देसबंधा य पुव्युत्ता ॥ तत्तो तेयगकम्माणं देसबंधा भवे विसेसहिया । ॥ ३४ ॥ ॥ ३५ ॥ ॥३६॥ ४४३ ते चेवोरालियदेसबंधगा होंतिमे वऽन्ने ॥ जे तस्स सव्वंबंधा अबंधग जे य नेरइयदेवा । एएहिं साहिया ते पुणाइ के सव्वसंसारी ॥ वेउव्वियस्स तत्तो अबंधगा साहिय विसेसेणं । ते चैव य नेरइयाइविरहिया सिद्धसंजुत्ता ॥ आहारगस्स तत्तो अबंधगा साहिया विसेसेणं । ते पुण के ? सव्वजीवा आहारगलद्धिए मोत्तुं ॥ इहौदारिकसर्वबन्धादीनामल्पत्वादिभावनार्थं सर्वबन्धादिस्वरूपं तावदुच्यते-इह ऋ जुगत्या विग्रहगत्या चोत्पद्यमानानां जीवानामुत्पत्तिक्षेत्रप्राप्तिप्रथमसमये सर्वबन्धो भवति, द्वितीया तु देशबन्धः सिद्धादीनामित्यत्रादिशब्दाद्वैक्रियादिबन्धकानां च जीवानामौदारिकस्यावन्ध, इह च सिद्धादीनामबन्धकत्वेऽप्यत्यन्ताल्पत्वेनाविवक्षणाद्वैग्रहिकानेव प्रतीत्य सर्वबन्धकेभ्योऽबन्धका विशेषाधिका उक्ता इति ॥ १-२॥ एतदेवाह-साधारणेष्वपि सर्वबन्धभावात्सर्वबन्धकाः सिद्धेभ्योऽनन्तगुणाः, यत एवं ततः सिद्धास्तेषामनन्तभागे वर्त्तन्ते, यदि च सिद्धा अपि तेषामनन्तभागे वर्त्तन्ते तदा सुतरां वैक्रियबन्धकादय इति प्रतीयन्त एव ततश्च तान् विहायैव सिद्धपदमेवाधीतमिति ॥ ३ ॥ अथ सर्वबन्धकानामबन्धकानां च समताभिधानपूर्वकमबन्धकानां विशेषाधिकत्वमुपदर्शयितुमाह-ऋज्वायतायां गतौ सर्वबन्धका एवाद्यसमये भवन्त्येवमेकस्तेषां राशि:, एकवक्रया ये उत्पद्यन्ते तेषां ये प्रथमे समये तेऽबन्धका द्वितीये तु सर्वबन्धका इत्येवं तेषां द्वितीयो राशि, स चैकवक्राभिधानद्वितीयगत्योत्पद्यमानानामर्द्धभूतो भवतीति द्विवक्रया गत्या ये पुनरुत्पद्यन्ते ते आधे समयद्वयेऽवन्धकास्तृतीये तु सर्वबन्धकाः, अयं च सर्वबन्धकानां तृतीयो राशिः, स च द्विवनाभिधान तृतीयगत्योत्पद्यमानानां त्रिभागभूतो भवति, तृतीयसमयभावित्वात्तस्य, Page #447 -------------------------------------------------------------------------- ________________ ४४४ भगवतीअगसूत्रं ८/-/९/४२९ एवं च त्रयः सर्वबन्धकानां राशयः त्रय एव घाबन्धकानां, समयभेदेन राशिभेदादिति, एवं च ते राशिप्रमाण-तस्तुल्य यद्यपि भवन्ति तथाऽपि सङ्घयातप्रमाणतोऽधिका अबन्धका भवन्ति ।। ४-५-६॥ तेचैवम्-ये एकसमयिका ऋजुगत्योत्पद्यमानका इत्यर्थः ते एकस्मिन्निगोदे-साधारणशरीरे लोकमध्यस्थितेषड्भ्यो दिग्भ्योऽनुश्रेण्याऽऽगच्छन्ति, ये पनुर्द्धिसमयिका एकवक्रगत्योत्पद्यमाना इत्यर्थः तेत्रिप्रतरिकाः प्रतरत्रयादागच्छन्ति, विदिशोवक्रेणाऽऽगमनात्, प्रतरश्चवक्ष्यमाणस्वरूप, ये पुनस्त्रिसमयिकाः-समयत्रयेण वक्रद्वयेनचोत्पद्यमानकस्ते शेषलोकात्प्रतरत्रयातिरिक्तलोकादागच्छन्तीति ॥७॥ प्रतरप्ररूपणायाह-लोकमध्यगतकनिगोदमधिकृत्यतिर्यगायतश्चतसृषुदिक्षुप्रतरः कल्प्यते, असङ्खयेयप्रदेशबाहल्यो-विवक्षितनिगोदोत्पादकालोचितावगाहनाबाहल्यइत्यर्थः तन्मात्रबाहल्यादेव 'उद्दे'ति ऊधिोलोकान्तगतौ पूर्वापरायतो दक्षिणोत्तरायतश्चेति द्वौ प्रतराविति ।। ८॥ ___अथाधिकृतमल्पबहुत्वमुच्यते-ये जीवास्त्रिप्रतरिका एकवक्रया गत्योत्पत्तिमन्तस्ते षड्दिग्भ्यः-ऋजुगत्या षड्भ्यो दिग्भ्यः सकाशाद्भवन्त्यसङ्खयेयगुणाः, शेषाअपितेत्रिसमयिकाः शेषोलाकादागतास्तेऽप्यसख्येवगुणा भवन्ति, कुतः ?, क्षेत्रामङ्ख्यगनितत्वाद्, यतः षडदिक्क्षेत्रात्रिप्रतरमसङ्खयेयगुणं ततोऽपि शेषलोक इति ॥९॥ ततः किम् ? इत्याह-वक्रद्वयमाश्रित्येदं सूत्रमित्यर्थः ॥१०॥ प्रथमऋजुगत्युत्पन्नसर्वबन्धकराशि सह परिकल्पितं, क्षेत्रस्याल्पत्वात, द्विसमयोत्पन्नानां द्वौ राशी, एकोऽवन्धकानामन्यः सर्वबन्धकानां, तौच प्रत्येकं लक्षमानौ, तत्क्षेत्रस्य बहुतरत्वात्, ये पुनस्त्रिभिःसमयैरुत्पद्यन्ते तेषांत्रयोराशयः, तत्र चाद्ययोः समययोरबन्धकौ द्वौराशी तृतीयस्तु सर्वबन्धको राशिः, तेचत्रयोऽपिप्रत्येक कोटीमानास्तत्क्षेत्रस्य बहुतमत्वादिति, तदेवं राशित्रयेऽपि सर्वबन्धकाः सहस्रं लक्षंकोटी चेत्येवं सर्वस्तोकाः, अबन्धकास्तुलऑकोटीद्वयं चेत्येवं विशेषाधिकास्त इति ॥१२॥ अनेन च गाथाद्वयेनोद्वर्तनाभणनाद्विग्रह समय सम्भवः, अन्तर्मुहूत्तन्तेि परिवर्तनाभणनाचनिगोद-स्थितिसमयमानमुक्तं, ततश्च अयमर्थः-।। १३-१४ ।। तेषामेव वैक्रियबन्धकानां सर्वबन्धकान् मुक्त्वा ये शेषास्ते सर्वे वैक्रियस्य देशबन्धका भवन्ति, तत्र च सर्वबन्धकान् मुक्त्वेलेन कथमित्यस्य निर्वचनमुक्तं, ये शेषा इत्यनेन तु के वेत्यस्येति, अबन्धकास्तु तस्यानन्ता भवन्ति, ते च के?, ते तद्वर्जा-वैक्रियसर्वदेशबन्धकवर्जाः शेषजीवास्ते चौदारिकादिबन्धकाः देवादयश्च वैग्रहिका इति ।।२१।। तर्जा' आहारकबन्धवर्जा सर्वजीवा अबन्धका इत्याहारकाबन्धस्वरूपमुक्तं, ते च पूर्वेभ्योऽनन्तगुणा भवन्ति ।। २२-२४ ।। सङ्ख्यातगुणा आयुष्काबन्धका इति यदुक्तं तत्र प्रश्नयन्नाह-एकोऽसङ्घयभागो निगोदजीवानांसदोद्वर्तते, सच बद्धायुषामेव, तदन्येषामुद्वर्तनाऽभावात, तेभ्यश्चयेशेषास्तेऽबद्धायुषः, तेच तदपेक्षयाऽसङ्ख्यातगुणा एवेत्येवमसङ्ख्यगुणा आयुष्काबन्धकाः स्युरिति ॥२५ अत्रोच्यते, निगोदजीवभवकालपेक्षया तेषामायुर्बन्धकालः सङ्ख्यातभागवृत्तिरित्यबन्धकाः Page #448 -------------------------------------------------------------------------- ________________ ४४५ शतक-८, वर्गः-, उद्देशकः-९ सङ्ख्यातगुणा एव । एतदेवभाव्यते-निगोदजीवानां स्थितिकालोऽन्तर्मुहूर्तमानः, सच कल्पनया समयलक्षं, तत्र आयुर्बन्धाद्धया' आयुर्वन्धकालेनान्तर्मुहूर्तमानेनैव कल्पनयासमयसहस्रलक्षणेन भाजिते सति यल्लब्धं कल्पनया शतरूपं एतावति भागे वर्तन्ते आयुर्बन्धकाः ‘सेसजीवाणं'ति शेषजीवानंतदबन्धकानामित्यर्थः, तत्रकिल लक्षापेक्षयाशतंसद्ध्येयतमो भागोऽतो बन्धकेभ्योऽन्धकाः सङ्घयेयगुणा भवन्तीति ॥२६-२७॥ एतदेव भाव्यते ॥२८॥ समाप्तोऽयं बन्धः॥ शतकं-८ उद्देशकः-९ समाप्त -शतकं-८ उद्देशकः-१०:वृ.अनन्तरोद्देशके बन्धादयोऽर्था उक्ताः, तांश्च श्रुतशीलसंपन्नाः पुरुषा विचारयन्तीति श्रुतादिसंपन्नपुरुषप्रभृतिपदार्थःविचारणार्थो दशम उद्देशकः, तस्य चेदमादिसूत्रम् मू. (४३०) रायगिहे नगरे जाव एवं वयासी-अन्नउत्थियाणं भंते ! एव माइक्खंति जाव एवं परूवेंति-एवं खलु सील सेयं १ सुयं सेयं र सुयं सेयं ३ सील सेयं४, से कहमेयं भंते ! एवं?, गोयमा! जनं ते अन्नउस्थिया एवमाइक्खंति जावजे ते एवमाहंसुमिच्छा ते एवमाहंसु, अहं पुण गोयमा! एवमाइक्खामि जाव परुवेमि। एवं खलु भए चत्तारि पुरिसजाया पन्नत्ता, तंजहा-सीलसंपन्ने नाम एगे नो सुयसंपन्ने १ सुयसंपन्ने नाम एगे नो सीलसंपन्ने २ एगे सीलसंपन्नेवि सुयसंपन्नेवि ३ एगे नो सीलसंपन्ने नो सुयसंपन्ने ४/ तत्थ णं जे से पढमे पुरिसजाए से णं पुरिसे सीलवं असुयवं, उवरए अविनायधम्मे, एस णं गोयमा! मए पुरिसे देसाराहए पन्नते। तत्यणंजे से दोच्चे पुरिसजाए सेणंपुरिसे असीलवंसुयवं, अनुवरए विनायधम्मे, एसणं गोयमा ! मए पुरिसे देसविराहए पन्नते। तत्थ णं जे से तचे पुरिसजाए से णं पुरिसे सीलवं सुयवं, उवरए विनायधम्मे, एस णं गोयमा! मए पुरिसे सव्वाराहए पन्नते। ____ तत्थगंजे से चउत्थे पुरिसजाए सेणं पुरिसे असीलवं असुतवं, अनुवरएअविन्नायधम्मे, एसणं गोयमा ? मए पुरिसे सव्वविराहए पन्नत्ते ।। वृ. 'रायगिहे'इत्यादि, तत्र च ‘एवं खलु सील सेयं १ सुयं सेयं र सुयं सेयं ३ सील सेयं ४' इत्येतस्य चूर्ण्यनुसारेणव्याख्या-‘एवं' लोकसिद्धन्यायेन 'खलु निश्चयेन इहान्ययूथिकाः केचित् क्रियामात्रादेवामीष्टार्थःसिद्धिमिच्छन्ति न च किञ्चिदपि ज्ञानेन प्रयोजनं, निश्चेष्टत्वात्, घटादिकरणप्रवृत्तावाकाशादिपदार्थःवत्, पठयते च॥१॥ “क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥" ॥१॥ तथा-"जहा खरो चंदणभारवाही, भारस्स भागी नहुचंदणस्स । एवं खुनाणी चरणेण हीणो, नाणस्स भागी नहु सोगईए।" अतस्तेप्ररूपयन्ति-शीलं श्रेयः प्राणातिपातादिविरमणध्यानाध्ययनादिरूपा क्रियैव श्रेयः Page #449 -------------------------------------------------------------------------- ________________ ४४६ भगवतीअगसूत्रं ८/-/१०/४३० अतिशयेन प्रशस्यं श्लाध्यं पुरुषार्थःसाधकत्वातू, श्रेयंका-समाश्रयणीयं पुरुषार्थ:विशेषार्थिःना, अन्ये तु ज्ञानादेवेष्टार्थःसिद्धिमिच्छन्ति न क्रियातः, ज्ञानविकलस्य क्रियावतोऽपि फलसिद्धयदर्शनात्, अधीयतेच॥१॥ "विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता। मिथ्याज्ञानात्प्रवृत्तस्य, फलासंवाददर्शनात्॥" ॥१॥ तथा-पढमं नाणं तओ दया, एवं चिठ्ठइ सव्वसंजए। __ अन्नाणी किं काही किंवा नाही छेयपावयं ।।" अतस्ते प्ररूपयन्ति-श्रुतं श्रेयः, श्रुतं-श्रुतज्ञानं तदेव श्रेयः-अतिप्रशस्यमाश्रयणीयं वा पुरुषार्थःसिद्धिहेतुत्वात् नतु शीलमिति, अन्येतु ज्ञानक्रियाभ्यामन्योऽन्यनिरपेक्षाभ्यां फलमिच्छन्ति, ज्ञानं क्रियाविकलमेदोपसर्जनीभूतक्रियं वा फलदं क्रियाऽपि ज्ञानविकला उपसर्जनीभूतज्ञाना वा फलदेति भावः, भणन्ति च "किञ्चिद्वेदमयं पात्रं, किञ्चित्पात्रं तपोमयम् । ___ आगमिष्यति तत्पात्रं, यत्पात्रं तारयिष्यति ।" अतस्ते प्ररूपयन्ति-श्रुतं श्रेयः तथा शीलं श्रेयः ३, द्वयोरपि प्रत्येकं पुरुषस्य पवित्रतानिबन्धनत्वादिति, अन्ये तु व्याचक्षते-शीलं श्रेयस्तावन्मुख्यवृत्या तथा श्रुतं श्रेयः-श्रुतमपि श्रेयो गौणवृत्या तदुपकारित्वादित्यर्थः इत्येकीयं मतं, अन्यदीयमतं तु श्रुतं श्रेयस्तावत्तथा शीलमपि श्रेयो गौणवृत्या तदुपकारित्वादित्यर्थः, अयं चार्धः इह सूत्रे काकुपाठाल्लभ्यते, एतस्य च प्रथमव्याख्यानेऽन्ययूथिकमतस्य मिथ्यात्वं, पूर्वोक्तपक्षत्रयस्थापिफलसिद्धावनङ्गत्वात् समुदायपक्षस्यैव च फलसिद्धिकरणत्वात्, आह च॥१॥ __“नाणं पयासयं सोहओ तवो संजमो य गुत्तिकरो। तिण्हंपि समाओगे मोक्खो जिनसासणे भनिओ ।।" -तपःसंयमी च शीलमेव, तथा॥१॥ “संजोगसिद्धीइ फलं वयंति, न हु एगचक्केण रहो पयाइ। अंधोय पंगूय वणे समिच्चा, ते संपउत्ता नगरं पविठ्ठा ।।" इति, द्वितीयव्याख्यानपक्षेऽपि मिथ्यात्वं, संयोगतः फलसिद्धेईष्टत्वाद्, एकैकस्य प्रधानेतरविवक्षयाऽसङ्गतत्वादिति, अहं पुनर्गौतम ! एवमाख्यामि यावप्ररूपयामीत्यत्र श्रुतयुक्तं शीलं श्रेयः इत्येतावान् वाक्यशेषो दृश्यः, अथ कस्मादेवं?, अत्रोच्यते एवं मित्यादि, एवं वक्ष्यमाणन्यायेन-'पुरिसजाय'त्तिपुरुषप्रकाराः सीलवं असुयवंति कोऽर्थः ?, 'उवरए अविनायधम्मे'त्ति "उपरतः' निवृत्तः स्वबुद्धया पापात् 'अविज्ञातधर्मा' भावतोऽ-नधिगतश्रुतज्ञानो बालतपस्वीत्यर्थः, गीतार्धानिश्चिततपश्चरणनिरतोऽगीतार्थः इत्यन्ये, 'देसारा-हए'त्ति देश-स्तोकमंशंमोक्षमार्गस्याराधयतीत्यर्थः सम्यग्बोधरहितत्वात् क्रियापरत्वाचेति, 'असीलवं सुयवं'ति, कोऽर्थः ?-'अणुवरए विनायधम्मे'त्ति पापादनिवृत्तो विज्ञातधर्मा चाविरतिसभ्य-दृष्टिरितिभावः । 'देसविराहए'त्ति देश-स्तोकमंशं ज्ञानादित्रयरूपस्य मोक्षमार्गस्य तृतीयभागरूपंचारित्रं Page #450 -------------------------------------------------------------------------- ________________ शतकं ८, वर्ग:-, उद्देशकः - १० विराघयतीत्यर्थः, प्राप्तस्य तस्यापालनादप्राप्तेर्वा, 'सव्वाराहए' त्ति सर्व्व-त्रिप्रकारमपि मोक्षमार्गमाराधयतीत्यर्थः श्रुतशब्देन ज्ञानदर्शनयोः सङ्गृहीतत्वात्, न हि मिध्याधष्टिर्विज्ञातधर्मा तत्त्वतो भवतीति एतेन समुदितयोः शीलश्रुतयोः श्रेयस्त्वमुक्तमिति 'सव्वाराहए' त्युक्तम् । अथाराधनामेव भेदत आह मू. (४३१) कतिविहा णं भंते ! आराहणा पन्नत्ता ?, गोयमा ! तिविहा आराहणा पन्नत्ता, तंजहा - नाणाराहणा दंसणाराहणा चरिताराहणा । नाणाराहणाणं भंते! कतिविहा पन्नत्ता ?, गोयमा ! तिविहा पन्नत्ता, तंजहा- उक्कोसिया मज्झिमा जहन्ना । दंसणाराहणा णं भंते !०, एवं चेव तिविहावि । एवं चरिताराहणावि ।। जस्स णं भंते! उक्कोसिया नाणाराहणा तस्स उक्कोसिया दंसणाराहणा जस्स उक्कोसिया दंसणाराहणा ate उक्कोसिया नाणाराहणा ?, गोयमा ! जस्स उक्कोसिया नाणाराहणा तस्स दंसणाराहणा उक्कोसिया वा अजहन्नउक्कोसिया वा, जस्स पुण उक्कोसिया दंसणाराहणा तस्स नाणाराहणा उक्कोसा वा जहन्ना वा अजहन्नमनुक्कोसा वा । जस्स णं भंते ! उक्कोसिया नाणाराहणा तस्स उक्कोसिया चरित्ताराहणा जस्सुक्कोसिया चरिताराहणा तस्सुक्कोसिया नाणाराहणा, जहा उक्कोसिया नाणाराहणा य दंसणाराहणा य भनिया तहा उक्कोसिया नाणाराहणा य चरिताराहणा य भानियव्वा । ४४७ जस्स णं भंते! उक्कोसिया दंसणाराहणा तस्सुक्कोसिया चरिताराहणा जस्सुक्कोसिया चरिताराहणा तस्सुकोसिया दंसणाराहणा ?, गोयमा ! जस्स उक्कोसिया दंसणाराहणा तस्स चरिताराहणा उक्कोसा वा जहन्ना वा अजहन्नमणुकोसा वा जस्स पुण उक्कोसिया चरिताराहणा तरस दंसणाराहणा नियमा उक्कोसा । उक्कोसियं णं भंते! नाणाराहणं आहेत्ता कतिहिं भवग्गहणेहिं सिज्झति जाव अंतं करेति ?, गोयमा ! अत्थेगइए तेणेव भवग्गहगंणं सिझंति जाव अंतं करेति अत्थेगतिए दोघेणं भवग्गहणेणं सिज्झंति जाव अंतं करेति. अत्थेगतिए कम्पोवएस वा कप्पातीएसु वा उववज्रंति, उक्कोसियं णं भंते! दंसणाराहणं अराहेत्ता कतिटिं भवग्गहणेहिं एवं चेव, उक्कोसियन्नं भंते ! चरिताराहणं आराहेत्ता, एवं चेव, नवरं अत्थेगतिए कप्पातीयएसु उववज्रंति । मज्झिमियं णं भंते! नाणाराहणं आहेत्ता कतिहिं भवग्गहणेहिं सिज्झति जाव अंतं करेति ?, गोयमा ! अत्थेगतिए दोच्चेणं भवग्गहणेणं सिज्झइ जाव अंतं करेति तच्चं पुण भवग्गहणं नाइकमइ, मज्झमियं णं भंते! दंसणाराहणं आराहेत्ता एवं चेव, एवं मज्झिमियं चरिताराहणंपि । जहन्नियन्नंभंते! नाणाराहणं आराहेत्ता कतिहिं भवग्गहणेहिं सिज्झति जाव अंतं करेति गोयमा ! अत्थेगतिए तच्चेणं भवग्गहणेणं सिज्झइ जाव अंतं करेइ सत्तट्टभवग्गहणाई पुण नाइक्कमइ ॥ एवं दंसणाराहणंपि, एवं चरिताराहणंपि । वृ. 'ऋतिविहा ण' मित्यादि, 'आराहण'त्ति आराधना- निरतिचारतयाऽनुपालना, तत्र वानं पञ्चप्रकार श्रुतंवा तस्याराधना-कालाद्युपचारकरणं दर्शनं सम्यवत्वं तस्याराधना-निरशङ्किततिजारानुपालनं चारित्रं-सामायिकादि तदाराधना- निरतिचारता, 'उक्कोसिय'त्ति उत्कर्षा नागरामकृपानुष्ठानेषु प्रकृष्टप्रयत्नता 'मज्झिम'ति तेष्वेव मध्यमप्रयत्नता ' जहन्न' त्ति येवायमानता । Page #451 -------------------------------------------------------------------------- ________________ ४४८ भगवतीअङ्गसूत्रं ८/-/१०/४३१ एवं दर्शनाराधना चारित्राराधना चेति। अथोक्ताऽऽराधनाभेदानामेव परस्परोपनिबन्धमभिधातुमाह-'जस्स ण'मित्यादि, 'अजहन्नुक्कोसा वत्तिजघन्या चासौ उत्रक्षाच-उत्कृष्टाजघन्योत्कर्षातन्निषेधादजघन्योत्कर्षामध्यमेत्यर्थः, उत्कृष्टज्ञानाराधनावतो हि आधे द्वे दर्शनाराधने भवतो न पुनस्तृतीया, तथास्वभावत्वात्तस्येति। _ 'जस्स पुणे'त्यादि उत्कृष्टदर्शनाराधनावतो हि ज्ञानं प्रति त्रिप्रकारस्यापि प्रयत्नस्य सम्भवोऽस्तीति त्रिप्रकाराऽपि तदाराधना भजनया भवतीति। उत्कृष्टज्ञानचारित्राराधनासंयोगसूत्रे तूत्तरं-यस्योत्कृष्टा ज्ञानाराधनातस्य चारित्राराधना उत्कृष्टा मध्यमावास्यात्, उत्कृष्टज्ञानाराधनावतो हिचारित्रप्रति नाल्पतमप्रयत्नता स्यात्तत्स्वभावात्तस्येति, उत्कृष्टदर्शनचारित्राराघनासंयोगसूत्रे तूतरं-'जस्स उक्कोसिया दंसणाराहणा'इत्यादि, यस्योत्कृष्टा दर्शनाराधना तस्य चारित्राधना त्रिविधाऽपि भजनया स्यात्, उत्कृष्टदर्शनाराधनावतो हि चारित्रं प्रति प्रयलस्य त्रिविधस्याप्यविरुद्धत्वादिति। उत्कृष्टायां तु चारित्राराधनायामुत्कृष्टैवदर्शनाराधना, प्रकृष्टचारित्रस्य प्रकृष्टदर्शनानुगतत्वादिति ॥अथाराधनाभेदानां फलप्रदर्शनायाह–'उक्कोसियंण'मित्यादि, 'तेणेव भवग्ग-हणेणं सिज्झइत्ति उत्कृष्टां ज्ञानाराधनामाराध्य तेनैव भवग्रहणेन सिद्ध्यति, उत्कृष्टचारित्राराधनायाः सद्भावे, 'कप्पोवएसुवत्ति 'कल्पोपगेषु सौधर्मादिदेवलोकोपगेषु देवेषुमध्ये उपपद्यते, मध्यमचारिनाराघनासद्भावे, “कापातीएसु वत्ति अवेयकादिदेवेषूत्पद्यते, मध्यमोत्कृष्टचारित्राराघनासद्भावे इति, तथा 'उक्कोसियं णं भंते ! दंसणाराहण'मित्यादि, 'एवं चेव'त्ति करणात् 'तेणेव भवग्गहणेणं सिज्झइ'इत्यादिदृश्य, तद्भवसिद्ध्यादिचतस्यां स्यात्, चारित्राराधनायास्तत्रोत्कृष्टायामध्यमायाश्वोक्तत्वादिति, तथा 'उक्कोसियंणं भंते ! चारित्ताराहण'मित्यादौ ‘एवं चेव'त्ति करणात् 'तेणेव भवग्गहणेण'मित्यादि दृश्य, केवलं तत्र ‘अत्थेगइएकपोवगेसु वे'त्यभिहितमिह तु तन्न वाच्यं उत्कृष्ट चारित्राराधनावतःसौधर्मादि कल्पेष्वगमनाद्वाच्यं पुनः अत्थेगइए कप्पातीएसु उववज्जइ'त्ति सिद्धिगमनाभावे तस्यानुत्तरसुरेषुगमनात्, एतदेव दर्शयतोक्तं 'नवर'मित्यादि। मध्यमज्ञानाराघनासूत्रेमध्यमत्वं ज्ञानाराधनाया अधिकृतभव एव निर्वाणाभावात्, भावे पुनरुत्कृष्टत्वमवश्यम्भावीत्यवसेयं, निर्वाणान्यथाऽनुपपत्तेरिति, 'दोच्चेणं ति अधिकृतमनुष्यभवापेक्षया द्वितीयेन मनुष्यभवेन 'तच्चं पुण भवग्गहणं'ति अधिकृतमनुष्यभवग्रहणापेक्षया तृतीयं मनुष्यभवग्रहणं, एताश्च चारित्राराघनासंवलिता ज्ञानाद्याराधना इह विवक्षिताः। कथमन्यथा जघन्यज्ञानाराधनामाश्रित्य वक्ष्यति सत्तट्ठभवग्गहणाइंपुण नाइक्कमइति, यतश्चारित्राराधनायाएवेदं फलमुक्तं, यदाह-"अट्ठभवाउचरित्तेत्ति श्रुतसम्यक्त्वदेश-विरतिभवास्त्वसङ्खयेया उक्ताः, ततश्चरणाराधनारहिता ज्ञानदर्शनाराधना असवयेयभविका अपि भवन्ति नत्वष्टभविका एवेति ॥ अनन्तरं जीवपरिणाम उक्तोऽथ पुद्गलपरिणामाभिधानायाहमू. (४३२) कतिविहे णं भंते ! पोग्गलपरिणामे पन्नते?, गोयमा ! पंचविहे पोग्गल Page #452 -------------------------------------------------------------------------- ________________ शतकं-८, वर्ग:-, उद्देशकः-१० ४४९ परिणामे पन्नते, तंजहा-वनपरिणामे १ गंधप० २ रसप०३ फासप० ४ संठाणप० ५। वनपरिणामे णं कइविहे पन्नत्ते?, गोयमा ! पंचविहे पन्नत्ते, तंजहा-कालवन्नरिणामे जाव सुकिशवनपरिणामे। एएणंअभिलावेणंगंधपरिणामेदुविहे रसपणामपंचविहे फासपरिणामे अट्ठविहे, संठाणप० भंते ! कइविहे पन्नते ?, गोयमा ! पंचविहे पन्नत्ते, तंजहा-परिमंडलसंठाणपरिणामे जाव आययसंठाणपरिणामे॥ घृ-'कइविहेण मित्यादि, वत्रपरिणामेत्ति यत्पुद्गलो वर्णान्तरत्यागाद्वर्णान्तरंयात्यसौ वर्णपरिणामइति, एवमन्यत्रापि, परिमंडलसंठाणपरिणामेत्तिइह परिमण्डलसंस्थानंवलयाकारं, यावत्करणाच्च वट्टसंठाणपरिणामे तंससंठाणपरिणामे चउरंससंठाणपरिणामे'त्ति दृश्यम् । पुद्गलाधिकारादिदमाह मू. (४३३) एगे भंते! पोग्गलस्थिकायपएसे किं दब्बं १ दव्वदेसे २ दव्वाइ ३ दव्वदेसा ४ उदाहु दव्वं च दव्वदेसे य ५ उदाहु दव्वं च दव्वदेसा य ६ उदाहु दव्वाइ च दव्वदेसे य७ उदाहु दव्वाइंच दव्वदेसा य ८?, गोयमा! सियदव्वं सिय दव्वदेसे नो दवाई नोदव्वदेसा नो दव्वं च दव्वदेसे य जाव नो दव्वाइंच दबदेसाय। दो भंते ! पोग्गलस्थिकायपएसा किं दव्वं दव्वदेसे पुच्छा तहेव, गोयमा ! सिय दव्वं १ सियदव्वदेसे २ सिय दव्वाइं ३ सिय दव्वदेसा ४ सिय दव्वं च दव्वदेसे य ५ नो दव्वं च दबदेसा य६ सेसा पडिसेहेयच्या। तिन्नि भंते ! पोग्गलत्थिकायपएसा किं दव्वं दव्वदेसे०? पुच्छा, गोयमा ! सिय दव्वं १ सिय दव्वदेसे २ एवं सत्त भंगा भाणियव्वा, जाब सिय दव्वाइंच दबदेसे य नो दव्वदेसाया __ चत्तारि भंते ! पोग्गलस्थिकायपएसा किं दव्वं? पुच्छा, गोयमा ! सिय दव्वं १ सिय दबदेसे २ अट्ठवि भंगा भाणियव्वा जाव सिय दव्वाइंच दव्वदेसा य ८॥ जहिचत्तारि भणियाएवंपंचछ सत्तजावअसंखेजा। अनंता मंते! पोग्गलस्थिकायपएसा किं दव्वं०?, एवं चेव जाव सिय दव्वाइं च दव्वदेसा य ।। वृ. 'एगे भंते पोग्गलस्थिकाये' इत्यादि, पुद्गलास्तिकायस्य-एकागुणाकादिपुद्गलराशेः प्रदेशो-निरंशोऽशः पुद्गलास्तिकायप्रदेशः-परमाणुः द्रव्यं-गुणपर्याययोगि द्रव्यदेशो-द्रव्यावयवः, एवमेकत्वबहुत्वाभ्यां प्रत्येक विकल्पाश्चत्वारः, द्विकसंयोगा अपि चत्वार एवेति प्रश्नः उतरंतु स्याइव्यं द्रव्यान्तरा-सम्बन्धे सति, स्याद्रव्यदेशो द्रव्यान्तरसम्बन्धे सति, शेषविकल्पानां तुप्रतिषेधः, परमाणोरेकत्वेन बहुत्वस्य द्विकसंयोगस्य चाभावादिति। __ 'दो भंते!' इत्यादि, इहाष्टासु भङ्गकेषु मध्ये आधाः पञ्च भवन्ति, नशेषाः, तत्र द्वौ प्रदेशी स्याहव्यं, कथं ?, यदा तौ द्विप्रदेशिकस्कन्धतया परिणतौ तदा द्रव्यं १, यदा तु द्वयणुकस्कन्धभावगतावेव तौ द्रव्यान्तरसम्बन्धमुपगतौ तदा द्रव्यदेशः २, यदा तुतौ द्वावपि भेदेन व्यवस्थिती तदा द्रव्ये ३, यदातुतावेवद्वयणुकस्कन्धतामनापद्य द्रव्यान्तरेण सम्बन्धमुपगतौ तदा द्रव्यदेशाः 15 1291 Page #453 -------------------------------------------------------------------------- ________________ ४५० भगवतीअगसूत्र ८/-/१०/४३३ यदा पुनस्तयोरेकः केवलतया स्थितो द्वितीयश्च द्रव्यान्तरेण सम्बद्धस्तदा द्रव्यं च द्रव्यदेशश्चति पञ्चमः, शेषविकल्पानां तु प्रतिषेधोऽसम्भवादिति । 'तिनिभंते!' इत्यादि, त्रिषुप्रदेशेष्वष्टमविकल्पवर्जाःसप्तविकल्पाः संभवन्ति, तथाहियदा त्रयोऽपि त्रिप्रदेशिकस्कन्धतया परिणतास्तदा द्रव्यं १, यदातुत्रिप्रदेशिकस्कन्धतापरिणता एव द्रव्यान्तरसम्बन्धमुपगतास्तदा द्रव्यदेशः २, यदापुनस्तत्रयोऽपि भेदेन व्यवस्थिता द्वौ वा द्वयणुकीभूतावेकस्तु केवल एव स्थितस्तदा 'दव्वाईति ३, यदा तु ते त्रयोऽपि स्कन्धतामनागता एव द्वौ वा द्वयणुकीभूतावेकस्तु केवल एवेत्येवं द्रव्यान्तरेण संबद्धास्तदा 'दव्वदेसा' इति ४, यदा तु तेषां द्वौ द्वयणुकतयापरिणतावेकश्चद्रव्यान्तरेण संबद्धः अथवैकः केवल एव स्थितोद्वौतु द्वयणुकतया परिणभ्य द्रव्यान्तरेण संबद्धौ तदा ‘दव्वं च दव्वदेसेय'ति ५, यदा तुतेषामेकः केवल एव स्थितो द्वौ च भेदेन द्रव्यान्तरेणसंबद्धौतदा 'दबंचदव्वदेसाय'त्ति ६, यदा पुनस्तेषां द्वौभेदेन स्थितावेकश्च द्रव्यान्तरेण संबद्धास्तदा ‘दव्वाइं च दव्वदेसे यत्ति ७, अष्टमविकल्पस्तु न संभवति, उभयत्र त्रिषु प्रदेशेषु बहुवचनाभावात्, प्रदेशचतुष्टयादौ त्वष्टमोऽपि संभवति, उभयत्रापि बहुवचनसद्भावादिति मू. (४३४) केवतियाणंभंते! लोयागासपएसा पन्नत्ता?, गोयमा! असंखेशा लोयागासपएसा पनत्ता॥ एगमेगस्सणं भंते ! जीवस्स केवइयाजीवपएसा पन्नत्ता?, गोयमा! जावतिया लोगागासपएसा एगमेगस्स णं जीवस्स एवतिया जीवपएसा पन्नता।। वृ. अनन्तरं परमाण्वादिवक्तव्यतोक्ता, परमाण्वादयश्च लोकाकाशप्रदेशावगाहिनो भवन्तीति तद्वक्तव्यतामाह-'केवइया णमित्यादि, 'असंखेज्जति यस्मादसङ्घययप्रदेशिको लोकास्तस्मात्तस्य प्रदेशा असङ्घयेयाइति । प्रदेशाधिकारादेवेदमाह-एगमेगस्से त्यादि, एकैकस्य जीवस्य तावन्तः प्रदेशा यावन्तो लोकाकाशस्य, कथं?, यस्माजीवः केवलिसमुद्घातकाले सर्व लोकाकाशं व्याप्यावतिष्ठति तस्माल्लोकाकाशप्रदेशप्रमाणास्त इति। जीवप्रदेशाश्च प्रायः कर्मप्रकृतिभिरनुगता इति तद्वक्तव्यतामभिधातुमाह मू. (४३५) कति णं भंते ! कम्मपगडीओ पन्नत्ताओ?, गोयमा ! अट्ट कम्मपगडीओ पन्नत्ताओ, तंजहा-नाणावरणिजंजाव अंतराइयं । नेरइयाणं भंते ! कइ कम्मपगडीओ पन्नताओ?, गौयमा ! अट्ट, एवं सव्वजीवाणं अट्टकम्मपगडीओठावेयव्वाओ जाव वेमाणियाणं । नाणावरणिज्जस्स णं भंते ! कम्मस्स केवतिया अविभागपलिच्छेदा पन्नता?, गोयमा! अनंता अविभागपलिच्छेदा पन्नता, नेरइयाणं भंते ! नाणावरणिजस्स कम्मस्स केवतिया अविभागपलिच्छेया पन्नत्ता?, गोयमा! अनंता अविभागपलिच्छेदा पन्नत्ता, एवंसव्वजीवाणं जाव वैमाणियाणं पुच्छा, गोयमा! अनंताअविभागपलिच्छेदा पन्नत्ता, एवंजहानाणावरणिजस्स अविभागपलिच्छेदा भणिया तहा अट्टाहवि कम्मपगडीणं भाणियव्वाजाव वेमाणियाणं। ___अंतराइयस्स। एगमेगस्सणंभंते! जीवस्स एगमेगे जीवपएसे नाणावरणिजस्स कम्मस्स केवइएहिं अविभागपलिच्छदेहिं आवेदिएपरिवेढिएसिया?, गोयमा! सियाआवेढियपरिवेदिए Page #454 -------------------------------------------------------------------------- ________________ शतकं-८, वर्गः-, उद्देशकः-१० ४५१ सिय नो आवेढियपरिवेढिए, जइ आवेढियपरिवेढिए नियमा अनंतेहिं, एगमेगस्स णं भंते ! नेरइयस्स एगमेगे जीवपएसे नाणावरणिजस्स कम्मस्स केवइएहिं अविभागपलिच्छेदेहिं आवेदिए परिवेदिते?, गोयमा! नियमाअनंतेहिं, जहा नेरइयस्स एवंजाव वेमाणियस्स, नवरंमणूसस्स जहा जीवस्स। एगमेगस्सगंभंते! जीवस्स एगमेगे जीवपएसे दरिसणावरणिज्जस्स कम्मस्स केवतिएहिं एवं जहेव नाणावरणिजस्स तहेव दंडगो भाणियब्वो जाव वेमाणियस्स, एवं जाव अंतराइयस्स भाणियब्वं। नवरं वेयणिजस्स आउयस्स नामस्स गोयस्स एएसिं चउण्हवि कम्माणं मणूसस्स जहा नेरइयस्स तहा भाणियध्वं सेसंतं चेव ॥ वृ. 'कइण'मित्यादि, 'अविभागपलिच्छेद त्ति परिच्छिद्यन्त इति परिच्छेदा-अंशास्तेच सविभागा अपि भवन्त्यतो विशेष्यन्ते अवभागाचते परिच्छेदाश्चेत्यविभागपरिच्छेदाः, निरंशा अंशाइत्यर्थः,तेच ज्ञानावरणीयस्य कर्मणोऽनन्ताः, कथं?, ज्ञानावरणीयं यावतो ज्ञानस्याविभागान्भेदान्आवृणोति तावन्त एव तस्याविभागपरिच्छेदाः, दलिकापेक्षया वाऽनन्ततत्पर-माणुरूपाः 'अविभागपलिच्छेदेहि'ति तत्परमाणुभि ‘आवेढिए परिवेढिए'त्ति आवेष्टितपरिवेष्टितोऽत्यन्तं परिवेष्टित इत्यर्थः आवेष्टय परिवेष्टित इति वा 'सिय नो आवेढियपरिवेढिए'त्ति केवलिनं प्रतीत्य तस्य क्षीणज्ञानावरणत्वेन त प्रदेशस्य ज्ञानावरणीयाविभागपलिच्छेदैरावेष्टनपरिवेष्टनाभावादिति। _ 'मणूसस्सजहा जीवस्स'त्ति सियआवेढिये त्यादिवाच्यमित्यर्थः, मनुष्यापेक्षयाऽऽवेष्टितपरिवेष्टितत्वस्य तदितरस्य चसम्भवात्। एवं दर्शनावरणीयमोहनीयान्तरायेष्वपि वाच्यं, वेदनीयायुष्कनामगोत्रेषु पुनर्जीवपद एव भजना वाच्या सिद्धापेक्षया, मनुष्यपदे तु नासौ, तत्र वेदनीयादीनां भावादित्येतदेवाह-'नवरं वेयणिजस्से'त्यादि। अथ ज्ञानावरणं शेषैः सह चिन्त्यते-- मू. (४३६) जस्स णं भंते ! नाणावरणिजं तस्स दरिसणावरणिजं जस्स दंसणावरणिज्नं तस्स नाणावरणिशं ?, गोयमा ! जस्स णं नाणावरणिजं तस्स दंसणावरणिज्जं नियमा अस्थि जस्सणंदरिसणावरणिशं तस्सवि नाणावरणिज्जं नियमा अस्थि । जस्स णं भंते ! नाणावरणिजं तस्स वैयणिजं जस्स वेयणिजं तस्स नाणावरणिलं ?, गोयमा! जस्स नाणावरणिजंतस्सवेयणिशं नियमाअस्थिजस्स पुणवेयणितंतस्स नाणावरणिशं सिय अस्थि सिय नत्यि। जस्स णं भंते ! नाणावरणिशं तस्स मोहणिजं जस्स मोहणिजं तस्स नाणावरणिज्जं?, गोयमा! जस्स नाणावरणिजं तस्स मोहणिज्जं सिय अस्थि सिय नस्थि, जस्स पुण मोहणिजं तस्स नाणावरणिजं नियमा अस्थि । जस्सणंभंते!णाणावरणिशंतस्स आउयंएवंजहा वेयणिज्जेणसमंभणियंतहाआउएणवि समं भाणियव्वं, एवं नामेणवि एवं गोएणि समं, अंतराइएण समंजहा दरिसणावरणिज्जेणं समं Page #455 -------------------------------------------------------------------------- ________________ ४५२ भगवतीअङ्गसूत्रं ८/-190/४३५ TW. तहेव नियमा परोप्परंभाणियव्वाणि १।। जस्स णं भंते ! दरिसणावरणिजं तस्स वेयणिजं जस्स वेयणिजं तस्स दरिसणावरणिजं जहा नाणावरणिजं उवरिमेहिं सत्तहिं कम्मेहिं समं भणियंतहा दरिसणावरणिशंपि उवरिमेहिं छहिं कम्मेहिं समं भाणियध्वं जाव अंतराइएणं २ । जस्स णं भंते ! वेयणिज्जं तस्स मोहणिजं जस्स मोहणिजं तस्स वेयणिजं?, गोयमा! जस्स वेयणिजं तस्स मोहणिजं सिय अस्थि सिय नत्यि, जस्स पुण मोहणिज्जं तस्स वेयणिज्जं नियमा अस्थि। जस्सणंभंते! वेयणिजंतस्स आउयं?, एवं एयाणि परोप्परं नियमा, जहाआउएणसमं एवं नामेणवि गोएणवि समंभाणियव्वं । जस्सणंभंते! वेयणिज्नं तस्सअंतराइयं? पुच्छा, गोयमा! जस्स वेयणिजंतस्स अंतराइयं सिय अस्थि सिय नथि, जस्स पुण अंतराइयं तस्स वेयणिज्जं नियमा अस्थि ३। जस्स णं भंते ! मोहणिज्जं तस्स आउयंजस्स आउयं तस्स मोहणिजं?, गोयमा! जस्स मोहणिशं तस्स आउयं नियमा अस्थि जस्स पुण आउयं तस्स पुण मोहणिज्जं सिय अस्थि सिय नस्थि, एवं नामंगोयं अंतराइयं च भाणियब्बं ४ । जस्सणंभंते! आउयंतस्स नामं०? पुच्छा, गोयमा! दोविपरोप्परं नियम, एवं गोत्तेणवि समं भाणियव्वं। जस्स णं भंते ! आउयं तस्स अंतराइं०?, गोयमा! जस्स आउयं तस्स अंतराइयं सिय अस्थि सिय नस्थि, जस्स पुण अंतराइयं तस्स आउयं नियमा५/ जस्सणं भंते ! नामं तस्स गोयंजस्सणं गोयं तस्स णं नामं?, पुच्छा, गोयमा ! जस्सणं नामं तस्सणं नियमा गोयंजस्सणं गोयं तस्स नियमा नाम, गोयमा ! दोवि एए परोप्परं नियमा, जस्सणं भंते ! नामंतस्स अंतराइयं०? पुच्छा, गोयमा! जस्स नामं तस्स अंतराइयं सिय अस्थि सिय नस्थि, जस्स पुण अंतराइयं तस्स नाम नियमा अस्थि६। जस्सणं भंते ! गोयं तस्स अंतराइयं०? पुच्छा, गोयमा! जस्स णं गोयं तस्स अंतराइयं सिय अस्थि सिय नत्यि, जस्स पुण अंतराइयंतस्स गोयं नियमा अस्थि७॥ वृ. 'जस्सण मित्यादि, 'जस्सपुणवेयणिजंतस्सनाणावरणिजंसियअस्थि सिय नत्यित्ति अकेवलिनं केवलिनं च प्रतीत्य, अकेवलिनो हि वेदनीयं ज्ञानावरणीयं चास्ति, केवलिनस्तु वेदनीयमस्ति न तु ज्ञानावरणीयमिति । 'जस्स नाणावरणिशं तस्स मोहणिज्जं सियअत्थिसियनस्थित्ति अक्षपकंक्षपकंच प्रतीत्य, अक्षपकस्य हि ज्ञानावरणीयं मोहनीयं चास्ति, क्षपकस्य तु मोहक्षये यावत् केवलज्ञानं नोत्पद्यते तावज्ज्ञानावरणीयमस्ति न तु मोहनीयमिति । एवं च यथा ज्ञानावरणीयं वेदनीयेन सममघीतं तथाऽऽयुषा नाम्नागोत्रेणच सहाध्येयं, उक्तप्रकारेण भजनायाः सर्वेषु तेषु भावात्, 'अंतराएणं च समं ज्ञानावरणीयं तथा वाच्य यथा दर्शनावरणं, निर्भजनमित्यर्थः, एतेवाह-'एवं जहा वेयणिज्जेणसम'मित्यादि, 'नियमा परोप्परं Page #456 -------------------------------------------------------------------------- ________________ ४५३ शतकं-८, वर्गः-, उद्देशकः-१० भाणियव्वाणित्ति कोऽर्थः ? -'जस्स नाणावरणिज्जं तस्स नियमा अंतराइयं जस्स अंतराइयं तस्स नियमा नाणावरणिज्ज'मित्येवमनयोः परस्परं नियमो वाच्य इत्यर्थः । ___अथदर्शनावरणं शेषैःषङ्भिः सह चिन्तयन्नाह-'जस्से त्यादि, अयंच गमोज्ञानावरणीयगमसम एवेति । ‘जस्सणं भंते ! वेयणिज''मित्यादिना तु वेदनीयं शेषः पञ्चभिः सह चिन्त्यते, तत्र च 'जस्स वेयणिज्जं तस्स मोहणिशं सिय अस्थि सिय नस्थित्ति अक्षीणमोहं क्षीणमोहं च प्रतीत्य, अक्षीणमोहस्य हि वेदनीयंमोहनीयंचास्ति, क्षीणमोहस्यतुवेदनीयमस्तिनतु मोहनीयमिति ‘एवंएयाणि परोप्परं नियमतिकोऽर्थः? यस्य वेदनीयंतस्यनियमादायुर्यस्यायुस्तस्य नियमावेदनीयमित्येवमेते वाच्येइत्यर्थः, एवंनामगोत्राभ्यामपि वाच्यं, एतदेवाह-जहाआउएणे त्यादि, अन्तरायेण तु भजनया यतो वेदनीयं अन्तरायं चाकेवलिनामस्ति केवलिनां तु वेदनीयमस्ति न त्वन्तरायं, एतदेव दर्शयतोक्तं 'जस्स वेयणिज्जं तस्य अंतराइयं सिय अस्थि सिय नत्थि'त्ति । ___अथ मोहनीयमन्यैश्चतुर्भि सह चिन्त्यते, तत्र यस्य मोहनीयं तस्यायुर्नियमादकेवलिन इव, यस्य पुनरायुस्तस्य मोहनीयं भजनया, यतोऽक्षीणमोहस्यायुर्मोहनीयं चास्ति क्षीणमोहस्य त्वायुरेवेति, ‘एवं नामं गोयं अंतराइयं च भाणियव्वं'ति, अयमर्थः-यस्य मोहनीयं तस्य नाम गोत्रमन्तरायंचनियमादस्ति, यस्य पुनर्नामादित्रयंतस्य मोहनीयं स्यादस्त्यक्षीणमोहस्येव, स्यान्नास्ति क्षीणमोहस्येवेति। अथायुरन्यैस्त्रिभिःसह चिन्त्यते-'जस्सणं भंते! आउय'मित्यादि, 'दोविपरोप्परंनियम'त्ति कोऽर्थः ?-'जस्स आउयं तस्स नियमा नामं जस्स नामं तस्स नियमा आउयं' इत्यर्थः, एवं गोत्रेणापि, 'जस्स आउयं तस्स अंतराइयं सिय अस्थि सिय नत्थि"त्ति यस्यायुस्तस्यान्तरायं स्यादस्ति अकेवलिवत् स्यान्नास्ति केवलिवदिति । ___'जस्स णं भंते ! नाम'इत्यादिना नामान्येन द्वयेन सह चिन्त्यते, तत्र यस्य नाम तस्य नियमाद्गोत्रं यस्य गोत्रं तस्य नियमानाम, तथा यस्य नाम तस्यान्तरायं स्यादस्त्यकेवलिवत् स्यानास्ति केवलिवदिति । एवं गोत्रान्तराययोरपि भजना भावनीयेति। मू. (४३७) जीवेणं भंते! किं पोग्गली पोग्गले?, गोयमा! जीवे पोग्गलीवि पोग्गलेवि, से केणटेणं भंते! एवं वुच्चइ जीवे पोग्गलीवि पोग्गलेवि?, गोयमा! से जहानामए छत्तेणं छत्ती दंडेणं दंडी घडेणं घडी पडेणं पड़ी करेणं करी एवामेव गोयमा ! जीवेवि सोइंदियचक्खिंदियघाणिदियजिभिदियफासिंदियाइं पडुच्च पोग्गली, जीवं पडुच्च पोग्गले, से तेगड्डेणं गोयमा ! एवं वुच्चइ जीवे पोग्गलीवि पोग्गलेवि। नेरइएणंभंते! किं पोग्गली०?, एवं चेव, एवं जाव वेमाणिए नवरं जस्स जइ इंदियाई तस्स तइवि भाणियव्वाइं। सिद्धे णं भंते ! किं पोग्गली पोग्गले?, गोयमा! नो पोग्गली पोग्गले, से केण्डेणं भंते ! एवं वुइ जाव पोग्गले?, गोयमा! जीवं पडुच्च, से तेणटेणं गोयमा! एवं बुच्चइ सिद्धे नो पोग्गली पोग्गले । सेवं भंते ! सेवं भंतेत्ति॥ वृ. अनन्तरं कर्मोक्तं तच्च पुद्गलात्मकमतस्तदधिकारादिदमाह-'जीवे ण'मित्यादि, 'पोग्गलीवित्ति पुद्गलाः-श्रोत्रादिरूपा विद्यन्ते यस्यासौ पुद्गली, 'पुग्गलेवित्ति 'पुद्गल इति Page #457 -------------------------------------------------------------------------- ________________ ४५४ भगवती अङ्गसूत्रं ८/-/१०/४३७ सञ्ज्ञा जीवस्य ततस्तद्योगात् पुद्गल इति । एतदेव दर्शयन्नाह - 'से केणट्टेण "मित्यादि ॥ शतकं - ८ उद्देशकः - १० समाप्तः सद्भक्त्याहुतिना विवृद्धमहसा पार्श्वप्रसादाग्निना, तन्नामाक्षरमन्त्रजप्तिविधिना विघ्नेन्धनप्लोषितः । सम्पन्नेऽनधशान्तिकर्म्मकरणे क्षेमादहं नीतवान्, सिद्धि शिल्पिवदेतदष्टमशत- व्याख्यानसन्मन्दिरम् ॥ शतकं - ८ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभय देवसूरिविरचिता भगवती अङ्गसूत्रे अष्टमशतकस्य टीका परीसमाप्ता । शतकं ९ वृ. व्याख्यातमष्टमशतमथ नवरममारभ्यते, अस्य चायमभिसम्बन्धः - अष्टमशते विविधाः पदार्था उक्ताः, नवमेऽपित एव भङ्गयन्तरेणोच्यन्ते, इत्येवंसम्बन्धस्योद्देशकार्यः संसूचिकेयं गाथामू. (४३८) जंबुद्दीवे १ जोइस २ अंतरदीवा ३० असोच १ गंगेय ३२ । कुंडग्गा ३३ पुरिसे ३४ नवमंमि सए चउत्तीसा ॥ वृ. 'जंबुद्दीवे' इत्यादि, तत्र 'जंबुद्दीवे' त्ति तत्र जम्बूद्वीपवक्तव्यताविषयः प्रथमोद्देशकः १, 'जोइस 'त्ति ज्योतिष्कविषय द्वितीयः २, 'अंतरदीव 'त्ति अन्तरद्वीपविषया अष्टाविंशतिरुदेशकः ३०, 'असोच्च' त्ति अश्रुत्वा धर्म लभेतेत्याद्यर्थः प्रतिपादनार्थः एकत्रिंशत्तमः ३१, 'गंगेय'त्ति गाङ्गेयाभिधानगारवक्तव्यतार्थो द्वात्रिंशत्तमः ३२, 'कुंडग्गामेत्ति ब्राह्मणकुण्डग्रामविषययस्त्रिंशत्तमः ३३, 'पुरिसे' ति पुरुषः पुरुषं घ्नन्नित्यादिवक्तव्यतार्थः श्चतुस्त्रिंशत्तम ३४ इति ।। -: शतकं - ९ उद्देशकः-१ : मू. (४३९) तेणं कालेणं तेणं समएणं महिलानामं नगरी होत्था वन्नओ, माणभद्दे चेइए वत्रओ, सामी समोसढे परिसा निग्गया जाव भगवं गोयमे पजुवासमाणे एवं बयासी- कहिणं भंते! जंबुद्दीवे दीवे ? किंसंठिए णं भंते! जंबुद्दीवे दीवे । एवं जंबुद्दीव पत्रत्ती भाणियव्वा जाव एवामेव सपुव्वावरेणं जंबुद्दीवे २ चोद्दस सलिला सयसहस्सा छप्पन्नं च सहस्सा भवंतीतिमक्खाया। सेवं भंते ! सेवं भंतेत्ति ॥ वृ. 'कहिणं भंते' इत्यादि, कस्मिन् देशे इत्यर्थः 'एवं जंबुद्दीवपन्नत्ती भाणियव्व' त्ति, सा चेयम्- 'केमहालए णं भंते! जंबुद्दीवे दीवे किमागारभावपडोयारे णं भंते! जंबुद्दीवे दीवे पन्नत्ते कस्मिन्नाकारभावे प्रत्यवतारो यस्य स तथा 'गोयमा ! अयन्नं जंबुद्दीवे दीवे सब्वदीवसमुद्दाणं सव्वब्धंतरए सव्वखुड्डाए वट्टे तिल्लपूयसंठाणसंठिए वठ्ठे रहचक्कवालसंठाणसंठिए वट्टे पुक्खरकन्नियासंठाणसंठिए बट्टे पडिपुन्नचंदसंठाणसंठिए पन्नत्ते एवं जोयणसयसहस्सं आयामविक्खंभेण 'मित्यादि, किमन्तेयं व्याख्या ? इत्याह- 'जावे' त्यादि । 'एवामेव 'त्ति उक्तेनैव न्यावेन पूर्वापरसमुद्रगमनादिना 'सपुव्वावरेणं' ति सह पूर्वेण Page #458 -------------------------------------------------------------------------- ________________ शतकं-९, वर्ग:-, उद्देशकः-१ ४५५ नदीवृन्देनापरंसपूर्वापरंतेन चोद्दस सलिलासहयसहस्साछप्पन्नंचसहस्सा भवंतीतिमक्खाय'त्ति इह 'सलिलाशतसहस्राणि नदीलक्षाणि, एतत्सङ्ग्या चैवं-भरतैरावतयोगङ्गासिन्धरक्तारक्तवत्यः प्रत्येकं चतुर्दशभिर्नदीनां सहस्रैर्युक्ताः, तथा हैमवतैरण्यवतयोः रोहिद्रोहितांशा सुवर्णकूला रूप्यकूलाः प्रत्येकमष्टाविंशत्या हौर्युक्ताः, तथा हरिवर्षरम्यकवर्षयोहरिहरिकान्तानरकान्तानारीकान्ताः प्रत्येकंषट्पञ्चाशता हनैर्युक्ताः समुद्रमुपयान्ति, तथा महविदेहे शीताशीतोदे प्रत्येक पञ्चभिर्लक्षात्रिंशताच सहस्रैर्युक्ते समुद्रमुपयात इति, सर्वासांच मीलने सूत्रोक्तंप्रमाणं भवति वाचनान्तरे पुनरिदं दृश्यते-'जहा जंबूद्दीवपन्नत्तीए तहा नेयव्वं जोइसविहूणं जाव॥१॥ खंडा जोयण वासा पव्वय कूडा य तित्थ सेढीओ। विजयद्दहसलिलाउ य पिंडए होति संगहणी ॥ति। तत्र 'जोइसविहूणं'ति जंबूद्वीपप्रज्ञप्त्यां ज्योतिष्कवक्तव्यताऽस्तिं तद्विहीनं समस्तं जम्बूद्वीपप्रज्ञप्तिसूत्रमस्योद्देशकस्य सूत्रंज्ञेयं, किंपर्यवसानं पुनस्तद्? इत्याह- 'जावखंडे'त्यादि, तत्र 'खंडे'त्ति जम्बूद्वीपो भरतक्षेत्रप्रमाणानि खण्डानि कियन्ति स्यात् ?, उच्यते, नवत्यधिकं खण्डशतं, जोयण'त्ति जम्बूद्वीपः कियन्ति योजनप्रमाणानि खण्डानि स्यात् ?, उच्यते॥१॥ 'सत्तेव य कोडिसया णउया छप्पन्नसयसहस्साइं। चउनउइंच सहस्सा सयं दिवइंच साहीयं ।। इति, ॥२॥ गाउयमेगं पन्नरस धनुस्सया तह धनूणि पन्नरसा। सद्धिं च अंगुलाई जंबु दीवस्स गणियपयं ॥ गणितपदमित्येवंप्रकारस्य गणितस्य सज्ञा 'वास'त्ति जम्बूद्वीपे भरतहेमवतादीनि सप्त वर्षाणि क्षेत्राणीत्यर्थः, 'पव्वय'त्ति जम्बूद्वीपे कियन्तः पर्वताः ?, उच्यन्ते, षड् वर्षधरपर्वता हिमवदादयःएको मन्दरः एकश्चित्रकूटः एक एव विचित्रकूटः, एतौचदेवकुरुषु, द्वौ यमकपर्वतो, एतौ चोत्तरकुरुषु, द्वेशतेकाञ्चनकानाम्, एतेच शीताशीतोदयोः पावतो, विंशति वक्षस्काराः, चतुस्त्रिंशद्दीर्घविजयाद्धपर्वताश्चत्वारोवर्तुलविजयार्धाः, एवं द्वेशते एकोनसप्तत्यधिके पर्वतानां भवत । 'कूड'त्ति कियन्तिपर्वकूटानि?,उच्यते, षट्पञ्चाशद्वर्षघरकूटानिपन्नवतिर्वक्षस्कारकूटानित्रीणि षडुत्तराणि विजयार्द्धकूटानांशतानि नवचमन्दरकूटानि, एवं चत्वारिसप्तषष्ट्यधिकानि कूटशतानि भवन्ति । 'तित्थ'त्तिजम्बूद्वीपे कियन्तितीर्थानि?, उच्यते, भरतादिषुचतुस्त्रिंशतिखण्डेषुमागधवरदामप्रभासाख्यानि त्रीणि त्रीणि तीर्थानि भवन्ति, एवं चैकं द्वयुत्तरं तीर्थःशतं भवतीति । 'सेढीओ त्ति विद्याधरश्रेणयः आभियोगिकश्रेणयश्च कियन्त्यः?, उच्यते, अष्टषष्टि प्रत्येकमासां भवन्ति, विजयार्द्धपर्वतेषु प्रत्येकं द्वयोर्द्वयोर्भावात्, एवं च षट्त्रिंशदधिकं श्रेणिशतं भवतीति । विजय'त्ति कियन्ति चक्रवर्त्तिविजेतव्यानि भूखण्डानि?,उच्यते, चतस्त्रिंशत्, एतावन्त एव राजघान्यादयोऽर्था इति । दह'त्ति क्रियन्तो महाहदाः ?, उच्यते, पद्मादयः षड् दश च नीलवदादय उत्तरकुरुदेवकुरुमध्यवर्त्तिन इत्येवं षोडश । 'सलिल'त्तिनद्यस्तप्रमाणंच दर्शितमेव, 'पिंडए होतिसंगहणि'त्ति उद्देशकार्थानां पिण्डके-मीलके विषयभूते इयं सङ्ग्रहणीगाथा भवतीति । शतकं-९ उद्देशकः-१ समाप्तः Page #459 -------------------------------------------------------------------------- ________________ ४५६ भगवतीअगसूत्रं ९/-/२/४४० -शतकं-९ उद्देशकः-२:वृ.अनन्तरोद्देशके जम्बूद्वीपवक्तव्यतोक्ता द्वितीये तुजम्बूद्वीपादिषु ज्योतिष्कवक्तव्यताऽभिधीयते, तस्य चेदमादिसूत्रम् मू. (४०) रायगिहे जाव एवं वयासी-जम्बुद्दीवेणं भंते! दीवे केवइया चंदा पभासिंसु वा पभासेति वा पभासिस्संति वा?, एवं जहा जीवाभिगमे जाव वृ. 'रायगिहे'इत्यादि, ‘एवं जहा जीवाभिगमे'त्ति तत्र चैतत्सूत्रमेवम्-'केवतिया चंदा पभासिसुवा पभासिंति वा पभासिस्संतिवा३? केवतिया सूरिया तविंसुवातवंतिवातविस्संति वा? केवइया नक्खत्ता जोयंजोइंसु वा ३? केवइया महग्गहा चारं चरिंसुवा ३? केवइयाओ तारागणकोडाकोडीओ सोहिंसु वा ३?' शोभां कृतवत्य इत्यर्थः। "गोयमा ! जंबुद्दीवे दीवे दो चंदा पभासिंसु वा ३ दो सूरिया तविंसु वा ३ छप्पन्नं नक्खत्ता जोगं जोइंसु वा ३ छावत्तरंगहसयं चारं चरिंसु वा ३' बहुवचनमिह छान्दसत्वादिति। मू. (४) 'एगं च सयसहस्सं तेत्तीसं खलु भवे सहस्साई। नव य सया पन्नासा तारागणकोडिकोडीणं ।' मू. (४२) सोभं सोभिंसु सोमिति सोभिस्संति।। वृ. 'एगं च सयसहस्सं तेत्तीसं खलु भवे सहस्साई शेषं तु सूत्रपुस्तके लिखितमेवास्ते। मू. (४३) लवणेणंभंते! समुद्दे केवतिया चंदापभासिसुवा पभासिंति वा पभासिस्संति वा ३ एवं जहा जीवाभिगमे जाव ताराओ॥धायइसंडे कालोदे पुक्खरवरे अभितरपुक्खरद्धे मणुस्सखेत्ते, एएसुसव्वेसु जहा जीवाभिगमे जाव-'एगससीपरिवारे तारागणकोडाकोडीणं'। पुक्खरद्धेणंभंते! समुद्दे केवइयाचंदा पभासिंसुवा?,एवंसब्वेसुदीवसमुद्देसुजोतिसियाणं भाणियव्वं जाव सयंभूरमणे जाव सोभं सोभिंसु वा सोमंति वा सोभिस्संति वा। सेवं भंते ! सेवं भंतेत्ति॥ वृ. 'लवणे णं भंते!'इत्यादौ ‘एवं जहाजीवाभिगमे'त्ति तत्र चेदं सूत्रमेवं-केवइया चंदा पभासिंसु वा ३ केवतिया सूरिया तविंसु वा ३'इत्यादि प्रश्नसूत्र पूर्ववत्, उत्तरं तु गोयमा ! लवणेणं समुद्दे चत्तारिचंदा पभासिंसुवा ३ चत्तारि सूरिया तर्विसुवा ३ बारसोत्तरंनक्खत्तसयं जोगं जोइंसु वा ३ तिन्नि बावन्ना महग्गहसया चारं चरिंसु वा ३ दोनि सयसहस्सा सत्तष्टुिं च सहस्सा नवसया तारागणकोडिकोणीणं सोहं सोहिंसु वा ३' सूत्रपर्यन्तमाह-'जाव ताराओ'त्ति तारकासूत्रं यावत्तच्च दर्शितमेवेति। ____ 'घायइसंडे'इत्यादौ यदुक्तं 'जहा जीवाभिगमे' तदेवं भावनीयं-'धायइसंडे णं भंते ! दीवे-केवतिया चंदा पभासिंसुवा ३ केवतिया सूरिया तविंसुवा ३?' इत्यादिप्रश्नाः पूर्ववत्, उत्तरंतु 'गोयमा ! बारस चंदा पभासिंसु वा ३ बारस सूरिया तविंसु वा ३, एवं॥१॥ 'चउवीसंससिरविणो नक्खत्तसया य तिन्निछत्तीसा। एगंच गहसहस्सं छप्पन धायईसंड ।' ॥२॥ अट्ठव सयसहस्सा तिनि सहस्साइंसत्तय सयाई। धायइसंडे दीवे तारागणकोडिकोडीणं॥ Page #460 -------------------------------------------------------------------------- ________________ शतकं-९, वर्गः-, उद्देशकः-२ ४५७ सोहं सोहिंसु वा ३' । 'कालोए णं भंते ! समुद्दे केवतिया चंदा' इत्यादि प्रश्नः, उत्तरंतु 'गोयमा!॥१॥ 'वायालीसं चंदा बायालीसंच दिनयरा दित्ता। कालोदहिमिएए चरंति संबद्धलेसागा ।। ॥२॥ नक्खत्तसहस्स एगंएगंछावत्तरं च सयमन्नं । छच्च सया छन्नउया महागहा तिनि य सहस्सा ।। ॥३॥ अठ्ठावीसं कालोदहिमि बारस य तह सहस्साइं। नवयसया पन्नासा तारागणकोडिकोडीणं ।। सोहं सोहिंसु वा ३। तथा 'पुक्खरवरदीवेणं भंते ! दीवे केवइया चंदा इत्यादि प्रश्नः, उत्तरं त्वेतद्गाथाऽनुसारेणावसेयं॥१॥ 'चोयालं चंदसयं चोयालं चेव सूरियाण सयं । पुक्खरवरंमि दीवे भमंति एए पयासिंता॥' इहच यद्भ्रमणमुक्तंन तत्सर्वांश्चन्द्रादित्यानपेक्ष्य, किंतर्हि ? पुष्करद्वीपाभ्यन्तरार्द्धवर्तिनी द्विसप्ततिमेवेति चत्तारि सहस्साइंबत्तीसं चेव होंति नक्खत्ता । छच्च सया बावत्तरि महागहा बारससहस्सा ।। ॥२॥ छन्नउइ सयसहस्सा चोयालीसंभवे सहस्साइं। चत्तारि सया पुखरितारागणकोडिकोडीणं ।। सोहं सोहिंस वा। तथा-'अमितरपुक्खरद्धेणं भंते ! केवतिया चंदा ?' इत्यादि प्रश्नः, उत्तरंतु॥१॥ 'बावत्तरिंच चंदा बावत्तरिमेव दिनयरा दित्ता। __पुक्खरवरदीवड्ढे चरंति एए पभासिता॥ ॥२॥ तिनिसया छत्तीसा छच्च सहस्सा महग्गहाणं तु । नक्खत्ताणंतु भवे सोलाई दुवे सहस्साई ।। ॥३॥ अडयाल सयसहस्सा बावीसं खलु भवे सहस्साई। दो य सय पुक्खरखे तारागणकोडिकोडीणं ।। सोभं सोभिंसु वा३। तथा-'मणुस्सखेत्तेणं भंते ! केवइया चंदा ?' इत्यादि प्रश्नः, उत्तरं तु॥१॥ 'बत्तीसं चंदसयं बत्तीसं चेव सूरियाणसयं । सयलं मणुस्सलोयं चरंति एए पयासिंता ॥ ॥२॥ एक्कारस य सहस्सा छप्पिय सोला महागहाणंतु। छच्च सया छन्नउया णक्खत्ता तिनि य सहस्सा ।। Page #461 -------------------------------------------------------------------------- ________________ ४५८ भगवतीअगसूत्रं ९/-/२/४४३ ॥३॥ अडसीइ सयसहस्सा चालीस सहस्स मणुयलोगमि। सत्त यसया अणूणा तारागणकोडिकोडीणं । -इत्यादि, किमन्तमिदंवाच्यम्? इत्याह--'जावे'त्यादि,अस्यचसूत्रांशस्यायंपूर्वोऽश:॥१॥ 'अठासीइंच गहा अट्ठावीसंच होइ नखत्ता । एगससीपरिवारो एत्तो ताराण वोच्छामि ॥ छावठि सहस्साई नव चेव सयाईपंच सयराइं ति। 'पुक्खरोदे णं भंते ! समुद्दे केवइया चंदा' इत्यादौ प्रश्ने इदमुत्तरं द्दस्य-संखेज्जा चंदा पभासिंसु वा ३' इत्यादि, “एवं सव्वेसु दीवसमुद्देसुत्ति पूर्वोक्तेन प्रश्नेन यथासम्भवं सङ्ख्याता असङ्ख्याताश्चचन्द्रादय इत्यादिनाचोत्तरेणेत्यर्थः, द्वीपसमुद्रनामानि चैवं-पुष्करोदसमुद्रादनन्तरो वरुणवरो द्वीपस्ततोवरुणोदःसमुद्रः, एवंक्षीरवरक्षीरोदौघृतवरघृतोदी क्षोदवरक्षोदोदीनन्दीश्वरवरनन्दीश्वरोदौ अरुणारुणोदौ अरुणवरारुणवरोदौ अरुणवरावभासारुणवरावभासोदी कुण्डलकुण्डलोदीकुण्डलवरकुण्डलवरोदौकुण्डलवरावभासकुण्डलवरावभासोदौ रुचकरुचकोदो रुचकवररुचकवरोदौ रुचकवरावभासरुचकवरावभासोदौइत्यादीन्यसङ्ख्यातानि, यतोऽसङ्ख्याता द्वीपसमुद्रा इति॥ शतकं-९-उद्देशकः २-समाप्तः - शतकं-९ उद्देशकः३-३०:वृ.द्वितीयोद्देशके द्वीपवरवक्तव्यतोक्ता, तृतीयेऽपिप्रकारामन्तरेण सैवोच्यते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् मू. (४४) रायगिहे जाव एवं वयासी,कहि गं भंते ! दाहिणिल्लाणं एगोरुयमणुस्साणं एगोरुयदीवे नामंदीवे पनते?, गोयमा जंबुद्दीवेदीवे मंदरस्सपब्वयस्स दाहिणेणं चुल्लहिमवंतस्स वासहरपव्वयस्स पुरच्छिमिल्लाओ चरिमंताओ लवणसमुहं उत्तरपुरच्छिमेणंतिनिजोयणसयाई ओगाहिता एत्य णं दाहिणिलाणं एगोरुयमणुस्साणं एगोरुयदीवे नामं दीवे पन्नत्ते, तंगोयमा! तिविजोयणसयाईआयामविखंभेणं नवएकोनवनेजोयणसए किंचिविसेसूर्ण परिक्खेवणंपन्नते। सेणं एगाए पउमवरवेइयाए एगेण य वनसंडेणं सव्वओ समंता संपरिक्खित्ते दोण्हवि पमाणंवत्रओय, एवंएएणं कमेणंजहाजीवाभिगमेजाव सुद्धदंतदीवेजाव देवलोगपरिग्गहिया णं ते मणुया पन्नत्ता समणासो!! एवं अट्ठावीसं अंतरदीवा सएणं २ आयामविक्खंभेणंभाणियब्वा, नवरंदीवेर उद्देसओ एवं सब्वेवि अट्ठावीसं उद्देसगा भाणियव्वा । सेवं भंते ! सेवं भंते! ति॥ घृ.'रायगिहे'इत्यादि, 'दाहिणिल्लाणं तिउत्तरान्तरद्वीपव्यवच्छेदार्थःम् एवं जहाजीवाभिगमे'त्ति, तत्र चेदमेवं सूत्रं 'चुल्लहिमवंतस्स वासहरपव्वयस्स उत्तरपुरच्छिमिल्लाओ चरिमंताओ लवणसमुई तिन्निजोयणयसाइंओगाहित्ता एत्थ णंदाहिणिल्लाणं एगोरुयमणुस्साणं एगोरुयनाम दीवे पन्नत्ते, तिन्नि जोयणसयाई आयामविस्खंभेणं नवएगूणपन्ने जोयणसए किंचिविसेसूणे Page #462 -------------------------------------------------------------------------- ________________ शतकं - ९, वर्ग:-, उद्देशकः - ३-३० ४५९ परिक्खेवेणं । से णं एगाए पउमवरवेइयाए एगेण य वनसंडेणं सव्वओ समंता संपरिक्खित्ते इत्यादि, इह च वेदिकावनखण्डकल्पवृक्षमनुष्यमनुष्यीवर्णकोऽभिधीयते, तथा तन्मनुष्याणां चतुर्थः भक्तादाहार्थः उत्पद्यते, ते च पृथिवीरसपुष्पफलाहाराः, तत्पृथिवी च रसतः खण्डादितुल्या, ते च मनुष्या वृक्षगेहाः, तत्र च गेहाद्यभावः, तन्मनुष्याणां च स्थिति पल्योपमा सङ्ख्येवभागप्रमाणा, षण्मासावशेषा-युषश्च ते मिथुनकानि प्रसुवते, एकाशीतंच दिनानि तेऽपत्यमिथुनकानि पालयन्ति, उच्छ्वसितादिना च ते मृत्वा देवेषूद्यन्ते, इत्यादयश्चार्था अभिधीयन्ते इति । - वाचनान्तरे त्विदं दृश्यते- 'एवं जहा जीवाभिगमे उत्तरकुरुवत्तव्वयाए नेयव्वो, नाणत्तं अणुसया उस्सेहो चउसट्ठी पिट्ठकरंडया अणुसज्जणा नत्थि' त्ति, तत्रायमर्थः- उत्रकुरुषु मनुष्याणां त्रीणि गव्यतान्युत्सेध उक्त इह त्वष्टौ धनुःशतानि तथा तेषु मनुष्याणां द्वे शते षट्पञ्चाशदधिके पृष्ठकरण्डकानामुक्ते इह तु चतुःषष्टिरिति तथा- 'उत्तरकुराए णं भंते! कुराए कइविहा मणुस्सा अनुसांति ?, गोयमा ! छव्विहा मनुस्सा अनुसज्जंति, तंजहा - पम्हगंधा मियगंधा अममा तेयली सहा सनिचारी' इत्येवं मनुष्याणामनुषञ्जना तत्रोक्ता इह तु सा नास्ति, तथाविधमनुष्याणां तत्राभावात्, एवं चेह त्रीणि नानात्वस्थानान्युक्तानि सन्ति पुनरन्यान्यपि स्थित्यादीनि, किन्तु तान्यभियुक्तेन भवानीयानीति, अयं चेहैकोरुकडी- पोद्देशकस्तृतीयः । अथ प्रकृतवाचनामनुसृत्योच्यते - किमन्तमिदं जीवाभिगमसूत्रमिह वाच्यम् ? इत्याह‘जावे’त्यादि ‘यावत् शुद्धदन्दद्वीपः' शुद्धदन्ताभिधानाष्टाविंशतितमान्तरद्वीपवक्तव्यतां यावत्, साऽपि कियद्दूरं यावद्वाच्या ? इत्याह 'देवलोकपरिग्गहे' त्यादि, देवलोकः परिग्रहो येषां ते देवलोकपरिग्रहाः देवगतिगामिनः इत्यर्थः इह चैकैकस्मिन्नन्तरद्वीपे एकैक उद्देशकः, तत्र चैकोरुकद्वीपोद्देशकानन्तरमाभासिकद्वीपोद्देशकः, तत्र चैवं सूत्रं 4 'कहिणं भंते ! दाहिणिल्लाणं आभासियमणूसाणं आभासिए नामं दीवे पन्नत्ते ?, गोयमा जंबुद्दीवे दीवे चुल्लहिमवंतस्स वासहरपव्वयस्स दाहिणपुरच्छिमिल्लाओ चरिमंताओ लवणसमुद्द तिन्नि जोयणसयाइं ओगाहित्ता एत्थ णं दाहिणिल्लाणं आभासियनामं दीवे पन्नत्ते' शेषमेकोरुकद्वीपवदिति चतुर्थः । एवं वैषाणिकद्वीपोद्देशकोऽपि नवरं दक्षिणापराञ्चरमान्तादिति पञ्चमः ५ । एवं लाङ्गूलिकद्वीपोद्देशकोऽपि, नवरमुत्तरापराञ्चरमान्तादिति षष्ठः ६ । एवं हयकर्णद्वीपोद्देशको नवरमेकोरुकस्योत्तरंपौरस्त्याञ्चरमान्ताल्लवणसमुद्रं चत्वारि योजनशतान्यवगाह्य चतुर्योजनशतायामविष्कम्भो हयकर्णद्वीपो भवतीति सप्तमः ७ । एवं गजकर्णद्वीपोद्दे शकोऽपि, नवरंगजकद्वीप आभासिकद्वीपस्य दक्षिणपौरस्त्याच्चरमान्ताल्लवणसमुद्रमवगाह्य चत्वारि योजनशतानि हयकर्णद्वीपसमो भवतीत्यष्टमः ८ । एवं गोकर्णद्वीपोद्देशकोऽपि, नवरमसी वैषाणिकद्वीपस्य दक्षिणापराच्चरमान्तादित नवमः ९ । एवं शष्कुलीकर्णद्वीपोद्देशकोऽपि, नवरमसी लाङ्गूलिकद्वीपस्योत्तरापराच्चरमान्तादिति दशमः १० । - एवमादर्शमुखद्वीपमेण्ढमुखद्वीपायोमुखद्वीपगोमुखद्वीपा हयकर्णादीनां चतुर्णां क्रमेण पूर्वोत्तरपूर्वदक्षिणदक्षिणापरापरोत्तरेभ्यश्चरमान्तेभ्यः पञ्च योजनशतानि लवणोदधिमवगाह्य Page #463 -------------------------------------------------------------------------- ________________ भगवतीअगसूत्रं ९/-३-३०/४४४ पञ्चयोजनशतायामविष्कम्भा भवन्ति, तत्प्रतिपादकाश्चान्ये चत्वार उद्देशका भवन्तीति १४ । एतेषामेवादर्शमुखादीनां पूर्वोत्तरादिभ्यश्चरमान्तेभ्यः षड् योजनशतानि लवणसमुद्रमवगाह्य षड्योजनशतायामविष्कम्भाः क्रमेणाश्वमुखद्वीपहस्तिमुखद्वीपसिंहमुखद्वीपव्याघ्रमुखद्वीपा भवन्ति, तअतिपादकाश्चान्ये चत्वार उद्देशका भवन्तीति १८ एतेषामेवाश्वमुखादीनां तथैव सप्त योजनशतानि लवणसमुद्रगाह्य सप्तयोजनशतायामविष्कम्भा अश्वकर्णद्वीपहस्तिकर्णद्वीपकर्णद्वीपकर्णप्रावरणद्वीपाः प्रावरणद्वीपा भवन्ति, तत्प्रतिपादकाश्चापरे चत्वार एवोद्देशका इति २२ एतेषामेवाश्वकर्णादीनां तथैवाष्टयोजनशतानिलवणसमुद्रमवगाह्याष्टयोजनशतायामविष्कम्भा उल्कामुखद्वीपमेघमुखद्वीपविद्युन्मुखद्वीपविद्युद्दन्तद्वीपा भवन्ति, तत्प्रतिपादकाश्चान्ये चत्वार एवोद्देशका इति २६। एतेषामेवोल्कामुखद्वीपादीनां तथैव नव योजनशतानि लवणसमुद्रमवगाह्य नवयोजनशतायाविष्कम्भाः घनदन्तद्वीपलष्टदन्तद्वीपगूढदन्तद्वीपशुद्धदन्तद्वीपाभवन्ति,तप्रतिपादकाश्चान्ये चत्वार एवोद्देशका इति, एवमादितोऽत्र त्रिंशत्तमः शुद्धदन्तोद्देशकः३० इति । शतकं-९ उद्देशकाः-३-३० समाप्ताः शतकं-९ उद्देशकः-३१ वृ.उक्तरूपाश्चार्था केवलिधर्माद्ज्ञायन्तेतंचाश्रुत्वाऽपि कोऽपिलाभत इत्याद्यर्थःप्रतिपादनपरमेकत्रिंशत्तममुद्देशकमप्याह, तस्य चेदमादिसूत्रम् मू. (४५) रायगिहे जावएवं ययासी-असोचाणंभंते! केवलिस्स वा केवलिसावगस्स चाकेवलिसावियाए वा केवलिउवासगस्सवाकेवलिउवासियाएवातप्पक्खियस्सवातप्पतिक्खयसावगस्सवातप्पक्खियसावियाए वा तप्पक्खियउवासगस्सवातप्पक्खियउवासियाएवा केवलिपन्नत्तं धम्मलभेजा सवणयाए?, गोयमा! असोचाणं केवलिस्स वाजावतप्पक्खियउवासियाए वाअत्थेगतिए केवलिपन्नत्तंधम्मलभेजासवणयाएअत्यंगतिए केवलिपन्नतंधम्मनोलभेजासवणयाए। से केणद्वेणं भंते ! एवं वुच्चइ-असोचा गंजाव नो लभेजा सवणयाए?, गोयमा! जस्स णं नाणावरणिज्जाणं कम्माणं खओवसमे कडे भवइ से णं असोचाकेवलिस वा जाव तप्पक्खियउवासियाए वा केवलिपन्नत्तं धम्म लभेज सवणयाए, जस्स णं नाणावरणिजाणंकम्माणं खओवसमे नोकडे भवइसेणं असोचाणं केवलिस्सवाजाव तप्पक्खियउवासियाए केवलिपन्नत्तं धम्म नो लभेजा सवणयाए, से तेणटेणं गोयमा! एवं वुझाइ-तंचेव जाव नो लभेज सवणयाए। असोचाणंभंते ! केवलिस्स वाजावतप्पक्खियउवासियाए वा केवलंबोहिं बुझेजा?, गोयमा ! असोचा णं केवलिस्स वा जाव अत्यंगतिए केवलं बोहिं बुझेजा अत्थेगतिए केवलं बोहिं नो वुझेजा। से केणडेणं भंते ! जाव नो बुझेजा? गोयमा ! जस्स णं दरिसणावरणिजाणं कम्माणं खओवसमे कडे भवइ से णंअसोचाकेवलिस्सवाजाव केवलं बोहिं बुन्झेजा, जस्सणंदरिसणावरणिज्जाणं कम्माणं खओवसमे नो कडे भवइ से णं असोचाकेवलिस वा जाव केवलं बोहिं नो Page #464 -------------------------------------------------------------------------- ________________ शतर्क- ९, वर्ग:, उद्देशक:- ३१ ४६१ बुज्झेज्जा, से तेणट्टेणं जाव नो बुज्झेजा । असोच्द्या णं भंते! केवलिस्स वा जाव तप्पक्खियउवासियाए वा केवलं मुंडे भविता आगाराओ अनगारियं पव्वज्जा ?, गोयमा ! असोचा णं केवलिस्स वा जाव उवासियाए वा अत्थेगतिए केवलं मुंडे भवित्ता आगाराओ अनगारियं पव्वज्जा अत्थेगतिए केवलं मुंडे भवित्ता अगाराओ अनगारियं नो पव्वएज्जा । सेकेणद्वेणं जाव नो पव्वज्जा ?, गोयमा ! जस्स णं धम्मंतराइयाणं कम्माणं खओवसे कडे भवति से णं असोचाकेवलिस्स वा जाव केवलं मुंडे भवित्ता अगाराओ अनगारियं पव्वएजा, जस्स णं धम्मंतराइयाणं कम्माणं खओवसमे नो कडे भवति से णं असोच्चाकेवलिस्स वा जाव मुंडे भवित्ता जाव नो पव्वज्जा, से तेणट्टेणं गोयमा ! जाव नो पव्वज्जा । असोचा णं भंते! केवलिस्स वा जाव उवासियाए वा केवलं बंभचेरवास आवसेज्जा ?, गोयमा ! असोचा णं केवलिस्स वा जाव उवासियाए वा अत्येगतिए केवलं बंभचेरवास आवसेज्जा अत्थेगतिए केवलं बंभचेरवासं नो आवसेज्जा, से केणट्टेणं भंते! एवं बुच्चइ जाव नो आवसेज्जा ?, गोयमा ! जस्स णं चरित्तावरणिज्जाणं कम्माणं खओवसमे कडे भवइ से णं असोच्चाकेवलिस्स वा जाव केवलं बंभचेरवासं आवसेजा, जस्स णं चरितावरणिजाणं कम्माणं खओवसमे नो कडे भवइ से णं असोच्चाकेवलिस्स वा जाव नो आवसेज्जा, से तेणट्टेणं जाव नो आवसेज्जा । असोचा णं भंते! केवलिस्स वा जाव केवलेणं संजमेणं संजमेजा ?, गोयमा ! असोचाणं केवलिस्स जाव उवासियाए वा जाव अत्थेगतिए केवलेणं संजमेणं संजमेज्जा अत्थेगतिए केवलेणं संजमेणं नो संजमेज्जा, से केणट्टेणं जाव नो संजमेजा ?, गोयमा ! जस्स णं जयणावरणिजाणं कम्माणं खओवसमे कडे भवइ से णं असोच्चा णं केवलिस्स वा जाव केवलेण संजमेणं संजमेञ्जा जस्स णं जयणावरणिज्जणं कम्माणं खओवसमे नो कडे भवइ से णं असोच्चाकेवलिस्स वा जाव नो संजमेज्जा, से तेणद्वेणं गोयमा ! जाव अत्थेगतिए नो संजमेजा । असोचाणं भंते! केवलिरस वा जाव उवासियाए वा केवलेणं संवरेणं संवरेजा ?, गोयमा असोचाणं केवलिस जाव अत्येगतिए केवलेणं संवरेणं संवरेज्जा अत्थेगतिए केवलेणं जाव नो संवरेज्जा, सेकेणट्टेणं जाव नो संवरेज्जा ?, गोयमा ! जस्स णं अज्झवसाणावरणिजाणं कम्माणं खओवसमे कडे भवइ से णं असोनाकेवलिस्स वा जाव केवलेणं संवरेणं संवरेज्जा, जस्स णं अज्झवसाणावर णिज्जाणं कम्माणं खओवसमे नो कडे भवइ से णं असोच्चाकेवलिस्स वा जाव नो संवरेजा, से तेणट्टेणं जाव नो संवरेजा । असोच्चा णं भंते! केवलिस्स जाव केवलं आभिनिबोहियनाणं उप्पाडेज्जा ?, गोयमा ! असोचाणं केवलिस्स वा जाव उवासियाए वा अत्थेगतिए केवलं आभिनिबोहियनाणं उप्पाडेजा अत्थेrइए केवलं आभिनिबोहियनाणं नो उप्पाडेज्जा, से केणट्टेणं जाब नो उप्पाडेज्जा ?, गोयमा जस्सणं आभिनिबोहियनाणावरणिज्जा णं कम्माणं खओवसमे कडे भवइ से णं असोच्चाकेवलिस्स वा जाव केवलं अभिनोबोहियनाणं उप्पाडेज्जा, जस्स णं आभिनिबोहियनाणं नो उप्पाडेज्जा से तेणट्टेणं जाव नो उप्पाडेज्जा । Page #465 -------------------------------------------------------------------------- ________________ ૪૬ર भगवतीअङ्गसूत्रं ९/-/३१/४४५ __ असोचाणंभंते! केवलि० जावकेवलंसुयनाणंउप्पाडेजाएवंजहाआभिनिबाहियनाणस्स वत्तव्वयाभणियातहा सुयनाणस्सविभाणियव्वा, नवरंसुयनाणावरणिजाणंकम्माणं खओवसमे भाणियव्ये।एवं चेव केवलं ओहिनाणं भाणियध्वं, नवरंओहिनाणावरणिजाणं कम्माणंखओवसमे भाणियव्वे, एवं केवलं मणपञ्जनाणं उप्पाडेजा, नवरं मणपज्जवणनणावरणिजाणं कम्माणं खओवसमे भाणियचे। असोचा णं भंते ! केवलिस्स वा जाव तप्पक्खियउवासियाए वा केवलनाणं उप्पाडेजा, एवं चेव नवरं केवलनाणावरणिजाणं कम्माणं खए भाणियब्वे, सेसं तं चेव, से तेणटेणं गोयमा एवं वुच्चइ जाव केवलनाणं उप्पाडेजा। असोचाणंभंते! केवलिस्स वाजावतप्पक्खियउवासियाएवाकेवलिपन्नत्तं धम्मलभेजा सवणयाए केवलं बोहिं बुझेज्जा केवलं मुंडे भवित्ता आगाराओ अनगारियं पव्वएजा केवलं बंभचेरवासं आवसेजा केवलेणं संजमेणं संजमेजा केवलेणं संवरेणं संवरेजा केवलं आभिनिबोहियनाणं उप्पाडेजा जाव केवलं मणपञ्जवनाणं उप्पाडेजा केवलनाणं उप्पाडेजा?, गोयमा! असोचाणं केवलिस्स वा जाव उवासियाए वा अत्थेगतिए केवलिपन्नत्तं धम्म लभेजा सवणयाए अत्यंगतिए केवलिपन्नत्तं धम्मनो लभेजा सवणयाए अत्थेगतिए केवलंबोहिं बुज्झेजा अत्थेगतिए केवलंबोहिं नोबुझेजा अत्यंगतिए केवलं मुंडे भवित्ताआगाराओअनगारियंपव्वएज्जा अत्यंगतिए जाव नो पव्वएजा अत्थेगतिए केवलं बंभचेरवासं आवसेना अत्यंगतिए केवलं बंभचेरवास नो आवसेजा अत्थेगतिए केवलेणं संजमेणं संजमेजा अत्थेगतिए केवलेणं संजमेणं नो संजमेजा एवं संवरेणवि, अत्यंगतिए केवलं आभिनिबोहियनाणंउप्पाडेजा अत्यैगतिएजाव नोउप्पाडेजा, एवंजावमणपजवनाणं, अत्थेगतिए केवलनाणं उप्पाडेजा अत्येगतिए केवलनाणं नो उप्पाडेजा। से केणटेणं भंते ! एवं वुच्चइ असोचाणं तं चैव जाव अत्यंगतिए केवलनाणं नो उप्पाडेजा ?, गोयमा! जस्स णं नाणावरणिजाणं कमाणं खओवसमे नो कडे भवइ १ जस्स णं दरिसणावरणिजाणं कम्माणं खओवसमे नो कड़े भवइ २ जस्स णं धम्मंतराइयाणं कम्माणं खओवसमे नोकडे भवइ३एवं चरित्तावरणिजाणं४जयणावरणिजाणं५ अज्झवसाणावरणिजाणं ६ आभिनिबोहियनाणावरणिजाणं७ जाव मणपञ्जवनाणावरणिजाणं कम्माणं खओवसमे नो कडे भवइ १० जस्सणं केवलनाणावरणिजाणं जावखए नो कडे भवइ १११ -सेणं असोयाकेवलिस्स वा जाव केवलिपन्नतं धम्मं नो लभेजा सवणयाए केवलं बोहिं नो बुझेजा जाव केवलनाणं नो उप्पाडेजा, जस्स णं नाणावरणिजाणं कम्माणं खओवसमे भवति जस्सणं दरिसणावणिजाणं कम्माणं खओवसमे कडे भवइ जस्सणं धम्मतराइयाणं एवं जाव जस्स णं केवलनाणावरणिजाणं कम्माणं खए कडे भवइ से णं असोसाकेवलिस्स वा जाव केवलिपन्नत्तं धम्मं लभेजा सवणयाए केवलं बोहिं बुझेजा जाव केवलनाणं उप्पाडेजा।। वृ.'रायगिहे'इत्यादि, तत्रच 'असोच'त्तिअश्रुत्वा-धर्मफलादिप्रतिपादकवचनमनाकर्ण्य प्राक्कृतधानुरागादेवेत्यर्थः 'केवलिस्स वत्ति केवलिनः' जिनस्य 'केवलिसावगस्स दत्ति केवली येन स्वयमेव पृष्टः श्रुतं वा येन तद्वचनमसी केवलिश्रावकस्तस्य 'केवलिउवासगस्स Page #466 -------------------------------------------------------------------------- ________________ ४६३ शतकं-९, वर्गः-, उद्देशकः-३१ व'त्ति केवलिन उपासनां विदघानेन केवलिनैवान्यस्य कथ्यमानं श्रुतं येनासौ केवल्युपासकः 'तप्पक्खियस्स'त्ति केवलिनः पाक्षिकस्यस्वयंबुद्धस्य धम्मति श्रुत्रचारित्ररूपं लभेजत्तिप्राप्नुयात् 'सवणयाए'त्ति श्रवणतया श्रवणरूपतया श्रोतुमित्यर्थः । ___ 'नाणावरणिजाणंति बहुवचनं ज्ञानावरणीयस्य मतिज्ञानावरणादिभेदेनावग्रहमत्यावरणादिभेदेन च बहुत्वात्, इहच क्षयोपशमग्रहणात्मत्यावरणाद्येव तद् ग्राह्यं नतु केवलावरणं तत्र क्षयस्यैवभावात, ज्ञानावरणीयस्यक्षयोपशमश्च गिरिसरिदुपलघोलनान्यायेनापिकस्यचिस्यात्, तत्सद्भावे चाश्रुत्वाऽपि धर्म लभते श्रोतुं, क्षयोपशमस्यैव तल्लाभेऽन्तरङ्गकारणत्वादिति। 'केवलंबोहि'तिशुद्धं सम्यग्दर्शनं 'बुज्झेजत्तिबुद्धयेतानुभवेदित्यर्थः यथा प्रत्येकबुद्धादि, एवमुत्तरत्राप्युदाहर्त्तव्यं, 'दरिसणावरणिज्जाणं'ति इह दर्शनावरणीयं दर्शमोहनीयमभिगृह्यते, बोधेः सम्यग्दर्शनपर्यायत्वात् तल्लाभस्य च तत्क्षयोपशमजन्यत्वादिति । 'केवलंमुंडे भवित्ताआगाराओअनगारिय'ति केवला' शुद्धांसम्पूर्णां वाऽनगारितामिति योगः 'धम्मंतराइयाण ति अन्तरायो-विघ्नः सोऽस्तियेषुतान्यन्तरायिकाणिधर्मस्य-चारित्रप्रतिपत्तिलक्षणस्यान्तरायिकाणिधर्मान्तरायिकाणि तेषां वीर्यान्तरायचारित्रमोहनीयभेदानामित्यर्थः, 'चारित्तावरणिजाणं'ति, इह वेदलक्षणानिचारित्रावरणीयानि विशेषतो ग्राह्याणि, मैथुनविरतिलक्षणस्य ब्रह्मचर्यवासस्य विशेषतस्तेषामेवावारकत्वात्। "केवलेणं संजमेण संजमेज'त्ति इह संयमः प्रतिपन्नचरित्रस्य तदतिचारपरिहाराय यतनाविशेषः, 'जयणावरणिज्जाणं'तिइह तुयतनावरणीयानिचारित्रविशेषविषयीवीर्यान्तरायलक्षणानिमन्तव्यानि 'अज्झवसाणावरणिज्जाणं'ति संवरशब्देन शुभाध्यवसायवृत्तेविक्षितत्वात् तस्याश्च भावचारित्ररूपत्वेन तदावरणक्षयोपशमलभ्यत्वात् अध्यवसानावरणीयशब्देनेह भावाचारित्रावरणीयान्युक्तानीति । पूर्वोक्तानेवार्थान पुनःसमुदायनाह-'असोच्चाणंभंते!'इत्यादि ॥अथाश्रुत्वैव केवल्यादिवचनं यथा कश्चित् केवलज्ञानमुत्पादयेत्तथा दर्शयितुमाह- . मू. (४६) तस्स णं भते! छटुंछद्रेणं अनिक्खित्तेणं तवोकम्मेणं उद्धं बाहाओ पगिल्झिय पगिझिय सूराभिमुहस्स आयावणभूमीए आयावेमाणस्स पगतिभद्दयाए पगइउवसंतयाए पगतिपयणुकोहमाणमायालोभयाएमिउमद्दवसंपन्नयाए अल्लीवणयाए भद्दयाए विनीययाए अन्नया कयाइ सुभेणं अज्झवसाणेणं सुभेणं परिणामेणं लेस्साहिं विसुज्झमाणीहिं २ तयावरणिञ्जाणं कम्माणं खओवसमेणं ईहापोहमग्गणगवेसणं करेमाणस्स विभंगे नामं अन्नाणे समुप्पञ्जइ। सेणंतेणंविब्भंगनाणेणंसमुप्पनेणंजहन्नेणं अंगुलस्सअसंखेनइभागंउक्कोसेणंअसंखेजाई जोयणसहस्साई जाणइ पासइ। सेणं तेणं विन्मंगनाणेणं समुप्पन्नणं जीवेवि जाणइ अजीवैवि जाणइ पासंडत्थे सारंभे सपरिग्गहे संकिलिस्समाणेवि जाणइ विसुज्झमाणेवि जाणइ से णं पुवामेव सम्मत्तं पडिवञ्जइ संमतं पडिवजित्ता समणधम्म रोएति समणधम्म रोएत्ता चरित्तं पडिवनइ चरित्तं पडिवजित्ता लिंगंपडिवाइ, तस्सणं तेहिं मिच्छत्तपज्जवेहिं परिहायमाणेहिं २ सम्मइंसणपज्जवेहिं परिवड्डमाणेहिं Page #467 -------------------------------------------------------------------------- ________________ ४६४ २ से विब्भंगे अन्नाणे सम्मत्तपरिग्गहिए खिप्पामेव ओही परावत्तइ ॥ वृ. 'तस्से' त्यादि 'तस्स' त्तियोऽश्रुत्वैव केलज्ञानमुत्पादयेत्तस्य कस्यापि 'छछद्वेण'- मित्यादि च यदुक्तं तत्प्रायः षष्ठतपश्चरणवतो बालतपस्विनो विभङ्गः - ज्ञानविशेष उत्पद्यत इति ज्ञापनार्थःमिति, 'पगिज्झिय'त्ति प्रगृह्य धृत्वेत्यर्थः 'पगतिभद्दयाए' इत्यादीनि तु प्राग्वनत्, 'तयावरणि जाणं 'ति विभङ्गज्ञानावरणीयानाम् 'ईहापोहमग्गणगवेसणं करेमाणस्स 'त्ति इहेहा - सदर्थाभिमुखा ज्ञानचेष्टा अपोहस्तु - विपक्षनिरासः मार्गणंच - अन्वयधम्र्म्मालोचनं गवेषणं तु व्यतिरेकधर्मा- लोचनमिति 'से णं' ति असी बालतपस्वी 'जीवेवि जाणइ' त्ति कथञ्चिदेव न तु साक्षात् मूर्त्तगोचरत्वा-त्तस्य 'पासंडत्थे' त्ति व्रतस्थान् 'सारंभे सपरिग्गहे' त्ति सारम्भान् सपरिग्रहान् सतः, किंविधान् जानाति ? इत्याह 'संकिलिस्समाणेवि जाणइ' त्ति महत्या सङ्क्लिश्यमानतया सङ्क्लिश्यमानानपि जानाति 'विसुज्झमाणेवि जाणइ 'त्ति अल्पीयस्याऽपि विशुद्धयमानतया विशुद्धमानानपि जानाति, आरम्भादिमतामेवंस्वरूपत्वात्, 'सेणं' ति असौ विभङ्गज्ञानी जीवाजीवस्वरूपपाषण्डस्थसडक्लिश्यमानतादिज्ञायकः सन् ‘पुव्वामेव' त्ति चारित्रप्रतिपत्तेः पूर्वमेव 'सम्मत्तं' ति सम्यगभावं 'समणधम्मं 'ति साधुधर्म्म 'रोएइ 'त्ति श्रद्धत्ते चिकीर्षति वा 'ओही परावत्तइ' त्ति अवधिर्भवतीत्यर्थः, इह च यद्यपि चारित्रप्रतिपत्तिमादावभिधाय सम्यक्त्वपरिगृहीतं विभङ्गज्ञानमवधिर्भवतीति पश्चादुक्तं तथाऽपि चारित्रप्रतिपत्तेः पूर्वं सम्यक्त्वप्रतिपत्तिकाल एव विभङ्गज्ञान्यावधिभावो द्रष्टव्यः, सम्यक्त्वचारित्रभावे विभङ्गज्ञानस्याभावादिति । भगवती अङ्गसूत्रं ९/-/३१/४४६ अथैनमेव लेश्यादिभिर्निरूपयन्नाह मू. (४४७) से णं भंते! कतिलेस्सासु होज्जा ?, गोयमा ! तिसु विसुद्धलेस्सासुं होज्जा, तंजा - तेउलेस्साए पम्हलेस्साए सुक्कलेस्साए । से णं भंते! कतिसु नाणेसु होना ?, गोयमा ! तिसु आभिनिबोहियनाणसुयनाण ओहिनाणेसु होज्जा । से णं भंते! किं सजोगी होज्जा अजोगी होजा ?, गोयमा ! सजोगी होजा नो अजोगी होज्जा, जइ सजोगी होज्जा किं मणजोगी होजा वइजोगी होज्जा कायजोगी होज्या ?, गोयमा ! मणजोगी वा होज्जा वइजोगी वा होज्जा कायजोगी वा होजा से णं भंते! किं सागरोवउत्ते होज्जा अनागारोवउत्ते होज्जा ?, गोयमा ! सागारोवउत्ते वा होज्जा अनागारोवउत्ते वा होज्जा । से णं भंते! कयरंमि संघयणे होज्जा ?, गोयमा ! वइरोसभनारायसंघयणे होजा । से णं भंते! कयरंमि संठाणे होज्जा ?, गोयमा ! छण्हं संठाणाणं अन्नयरे संठाणे होज्जा । से णं भंते! कयरंमि उच्चत्ते होज्जा ?, गोयमा ! जहनेणं सत्त रयणी उक्कोसेणं पंचधनुसतिए होज्जा । से णं भंते! कयरंमि आउए होज्जा ?, गोयमा ! जहन्त्रेणं सातिरेगट्ठवासाउए उक्कोसेणं पुव्वकोडिआउए होजा । से णं भंते! किं सवेदए होज्जा अवेदए होज्जा ?, गोयमा ! सवेदए होज्जा नो अवेदए होज्जा, Page #468 -------------------------------------------------------------------------- ________________ शतकं-९, वर्गः-, उद्देशकः-३१ जइ सवेदए होझा किं इत्थीवेयए होजा पुरिसवेदए होजा नपुंसगवेदए होज्जा पुरिसनपुंसगवेदए होजा?, गोयमा! नो इस्थिवेदए होजा पुरिसवेदए वा होजा नो नपुसंगवेदए होजा पुरिसनपुंसगवेदए वा होजा। सेणं भंते ! किं सकसाई होजा अकसाई होज्जा ?, गोयमा ! सकसाई होज्जा नो अकसाई होजा, जई सकसाई होज्जा से णं भंते ! कतिसु कसाएसु होजा?, गोयमा ! चउसु संजलणकोहमाणमायालोभेसु होला। तस्स णं भंते ! केवतिया अज्झवसाणा पन्नत्ता?, गोयमा ! असंखेजा अज्झवसाणा पन्नत्ता, ते णं भंते ! पसत्था अप्पसत्था?, गोयमा! पसत्था नो अम्पसत्था । से णं भंते ! तेहिं पसत्थेहिं अज्झवसाणेहिं वट्टमाणेहिं अनंतेहिं नेरइयभवग्गहणेहितो अप्पाणं विसंजोइए अणंतेहिं तिरिक्खजोणियजाव विसंजोएइ अणंतेहिं मणुस्सभवग्गहणेहितो अप्पाणं विसंजोएइ अणंतेहिं तिरिक्खजोणियजाव विसंजोएइ अणंतेहिं मणुस्सभवग्गहणेहितो अप्पाणं विसंजोएइ अणंतेहिं देवभवग्गहणेहिंतो अप्पाणं विसंजोएइ। जाओविय से इमाओ नेरइयतिरिक्खजोणियमणुस्सदेवगतिनामाओचत्तारिउत्तरपयडीओ तासिं च णं उवग्गहिए अणंताणुबंधी कोहमाणायालोभे खवेइ अणं० २ अपञ्चकखाणकसाए कोहमाणमायोलेभ खवेइ अणं० २ अपचक्खाणकसाए कोहमाणमायालोभे खवेइ अप्प०२ पञ्चक्खाणावरणकोहमाणमायालोभे खवेइ पञ्च०२ संजलणकोहमाणमायाभे कवेइ संज०२ पंचविहं नाणाव० नवविवंह दरिसणाव० पंचविहमंतराइयं तालमत्थकडं च णं मोहणिज्जं कट्ट कम्मरयविकरणकरं अपुवकरणं अणुपविट्ठस्स अगंते अणुत्तरे निव्वाधाए निरावरणे कसिणे पडिपुन्ने केवलवरनाणदंसणे समुप्पन्ने । वृ. 'से णं भंते !' इत्यादि, तत्र ‘से णं ति स यो विभङ्गज्ञानी भूत्वाऽवधिज्ञानं चारित्रंच प्रतिपन्नः 'तिसु विसुद्धलेस्सासु होज'त्ति यतो भावलेश्यासुप्रशस्तास्वेव सम्यक्त्वादि प्रतिपद्यते नाविसुद्धास्विति। _ 'तिसुआभिनिबोहिए'त्यादि, सम्यक्त्वमतिश्रुतावधिज्ञानिनां विभङ्गविनिवर्तनकालेतस्य युगपद्भावादाचे ज्ञानत्रय एवासौ तदा वर्तत इति। _ 'नो अजोगी होज'त्ति अवधिज्ञानकालेऽयोगित्वस्याभावात्, ‘मणजोगी'त्यादि चैकतरयोगप्रधान्यापेक्षयाऽवगन्तव्यं । 'सागारोवउत्ते वे'त्यादि, तस्य हि विभङ्गज्ञानानिवर्तमानस्योपयोगद्वयेऽपि वर्तमानस्य सम्यक्त्वावधिज्ञानप्रतिपत्तिरस्तीति, ननु 'सव्वाओ लद्धीओ सागारोवओगोवउत्तस्स भवंती'त्यागमादनाकारोपयोगे सम्यक्त्वावधिलब्धिविरोधः?, नैवं, प्रवर्द्धमानपरिणामजी-वविषयत्वात् तस्यागमस्य, अवस्थितपरिणामापेक्षया चानाकारोपयोगेऽपि लब्धिलाभस्य सम्भवादिति । 'वइरोसभनारायसंघयणे होञ्जत्ति प्राप्तव्यकेवलज्ञानत्वात्तस्य, केवलज्ञानप्राप्तिश्च प्रथमसंहनन एव भवतीति, एवमुत्तरत्रापीति । [5130 Page #469 -------------------------------------------------------------------------- ________________ भगवतीअगसूत्रं ९/-/३१/४४७ "सवेयए होज्जत्ति विभङ्गस्यावधिभावकालेनवेदक्षयोऽस्तीत्यसौ सवेद एव, नोइस्थिवेयए होज'त्ति स्त्रिया एवंविधस्य व्यतिकरस्य स्वभावत् एवाभावात् 'पुरिसनपुंसगवेयए'त्ति वर्द्धितकत्वादित्वे नपुंसकः पुरुषनपुंसकः। ___'सकसाई होज्जत्तिविभङ्गावधिकाले कषायक्षयस्याभावाद्त चउसुसंजलणकोहमाणमायालोभेसुहोज'त्तिस ह्यवधिज्ञानतापरिणतविभङ्गज्ञानश्चरणप्रतिपन्नः उक्तः, तस्य चतत्काले चरणयुक्तत्वात्सज्वलना एव क्रोधादयो भवन्तीति। ____ पसत्य'त्तिविभङ्गस्यावधिभावो हि नाप्रशस्ताध्यवसानस्य भवतीत्यत उक्तं-प्रशस्तान्यध्यवसायस्थानानीति । 'अनंतेहिंति 'अनन्तैः' अनन्तानागतकालमाविभिः "विसंजोएइत्ति विसंयोजयति, तप्राप्तियोग्यताया अपनोदादिति। 'जाओऽविय'त्तियापि च 'नेरइयतिरिक्खजोणियमणुस्सदेवगतिनामाओ'त्तिएतदभिधानाः 'उत्तरपयडीओ'त्ति नामकर्माभिधानाया मूलप्रकृतेरुत्तरभेदभूताः 'तासिं चणं'ति तासां च नैरयिकगत्याधुत्तरप्रकृतीनां चशब्दादन्यासां च 'उवग्गहिए'त्ति औपग्रहिकान्-उपष्टम्भप्रयोजनान्अनन्तानुबन्धिनःक्रोधमानमायालोभान्क्षपयति, तथाऽप्रत्याख्यानादींश्च तथाविधानेव क्षपयतीति, 'पंचविहं नाणावरणिज्जति मतिज्ञानावरणादिभेदात् 'नवविहं दंसणावरणिज्जति चक्षुर्दर्शनाद्या-वरणचतुष्कस्य निद्रापञ्चकस्य च मीलनानवविधत्वमस्य पंचविहं अंतराइय'ति दानलाभ- भोगोपभोगवीर्यविशेषितत्वादिति पञ्चविधत्वमन्तरायस्य, तत्र क्षपयतीति सम्बन्धः किं कृत्वा? इत्यत आह____ 'तालमत्थकडंचणं मोहणिज्जंकटु'त्तिमस्तकं-मस्तकशूची कृतं-छिन्नं यस्यासौ मस्तककृत्तः, तालश्चासौ मस्तककृत्तश्च तालमस्तककृत्तः,छान्दसत्वाच्चैवं निर्देशः,तालमस्तककृत्तइव यत्तत्तालमस्तककृत्तम्, अयमर्थः-छिन्नमस्तकतालकल्पंच मोहनीयं कृत्वा, यथा हि छिन्नमस्तकस्तालः क्षीणो भवति एवं मोहनीयं च क्षीणं कृत्वेति भावः, इदं चोक्तमोहनीयभेदशेषापेक्षया द्रष्टव्यमिति, अथवाऽथ कस्मादनन्तानुबन्ध्यादिस्वभावेतत्र क्षपितेसति ज्ञानावरणीयादिक्षपयत्येव? इति, अत आह . 'तालमत्थे' त्यादि, तालमस्तकस्येव कृत्वं-क्रिया यस्य तत्तालमस्तककृत्वं तदेवंविधं च मोहनीयं 'कटु'त्ति इतिशब्दस्यह गम्यमानत्वादितिकृत्वा-इतिहेतोस्तत्र क्षपिते ज्ञानावरणीयादि क्षपयत्येवेति, तालमस्तमोहनीययोश्च क्रियासाधर्ममेव, यथा हि तालमस्तकविनाशक्रियाऽवश्यम्भावितालविनाशा एवं मोहनीयकर्मविनाशक्रियाऽप्यवश्यम्भाविशेषकर्मविनाशेति, आह च॥१॥ "मस्तकसूचिविनाशे तालस्य यथा ध्रुवो भवति नाशः। __तद्वत्कर्मविनासोऽपि मोहनीयक्षये नित्यम् ॥" । ततश्च कर्मरजोविकरणकर-तद्विक्षेपकम् अपूर्वकरणम्-असहशाध्यवसायविशेषमनुप्रविष्टस्य, अनन्तंविषयानन्यात् अनुत्तरं सर्वोत्तमत्वात् निव्यातिंकटकुट्यादिभिरप्रतिहननात् निरावरणं सर्वथा स्वावरणक्षयात् कृत्स्नं सकलार्थःग्राहकत्वात् प्रतिपूर्ण सकलस्वांशयुक्ततयोत्पन्नत्वात् केवलवरज्ञानदर्शनं केवलमभिधानतो वरं ज्ञानान्तरापेक्षया ज्ञानं च दर्शनं च Page #470 -------------------------------------------------------------------------- ________________ ४६७ शतक-९, वर्गः-, उद्देशकः-३१ ज्ञानदर्शनं समाहारद्वन्द्वस्ततः केवलादीनां कर्मधारयः । इह च क्षपणाक्रमः-- ॥१॥ अणमिच्छमीससम्मं अठ्ठ नपुंसित्थिवेयछक्कं च । पुमवेयं च खवेई कोहाईए य संजलणे॥" । इत्यादिग्रन्थान्तरप्रसिद्धो, नचायमिहाश्रितोयथा कथञ्चित्क्षपणामात्रस्यैव विवक्षितत्वादिति मू. (४४८) से णं भंते ! केवलिपन्नत्तं धम्म आधवेज वा पनवेज वा परूवेज वा?, नो तिणढे समढे, गन्नत्थ एगन्नाएण वा एगवागरणेण वा। सेणंभंते ! पव्वावेज वा मुंडावेजवा?, नो तिणढे समढे, उवदेसं पुण करेजा, सेणं भंते सिज्झति जाव अंतं करेति?, हंता सिज्झति जाव अंतं करेति। वृ. आघवेजत्तिआग्राहयेच्छिष्यान् अर्धापयेद्वा-प्रतिपादनतः पूजांप्रापयेत् 'पनवेज्जत्ति प्रज्ञापयेभेदभणनतो बोधयेद्वा 'परूवेजत्ति उपपत्तिकथनतः “नन्नत्थ एगनाएण वत्ति न इति योऽयं निषेधः सोऽन्यत्रैकज्ञाताद, एकमुदाहरणं वर्जयित्वेत्यर्थः, तथाविधकल्पत्वादस्येति, 'एगवागरणेणवत्ति एकव्याकरणादेकोत्तरादित्यर्थः 'पव्वावेजाव'त्तिप्रव्राजयेद्रजोहरणादिद्रव्यलिङ्गदानतः 'मुंडावेज वत्तिमुण्डयेच्छिरोलुञ्चनतः उवएसंपुण करेज्जत्तिअमुष्य पार्श्वे प्रव्रजेत्यादिकमुपदेशं कुर्यात् । मू. (४४९) से णं भंते ! किं उद्धं होज्जा अहे होजा तिरियं होजा?, गोयमा! उद्धं वा होजा अहे वा होजा तिरियं वा होञ्जा, उई होज्जमाणे सद्दावइ वियडावइ गंधावइ मालवंतपरियाएसु वट्टवेयड्डपव्वएसु होजा, साहरणं पडुच्च सोमनसवने वा पंडगवने वा होजा, अहे होञ्जमाणे गड्याए या दरीए वा होजा, साहरणं पडुच्च पायाले वा भवणे वा होजा, तिरियं होजमाणे पन्नरससु कम्मभूमीसु होज्दा, साहरणं पडुच्च अष्टाइज्जे दीवसमुद्दे तदेकदेसभाए होजा। तेणं भंते ! एगसमएणं केवतिया होजा?, गोयमा ! जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं दस, से तेणडेणं गोयमा! एवंयुच्चइअसोचाणं केवलिस वा जाव अत्थेगतिएकेवलिपन्नत्तं धम्मलभेजा सवणयाए अत्थेगतिए केवलनाणं नो उप्पाडेजा। वृ. 'सद्दावई'त्यादि, शब्दापातिप्रभृतयो यथाक्रमं जम्बूद्वीपप्रज्ञप्त्यभिप्रायेण हैमवतहरिवर्षरम्यकैरण्यवतेषु क्षेत्रसमासाभिप्रायेण तु हैमवतैर्ण्यवतहरिवर्षरम्यकेषु भवन्ति, तेषु च तस्य भाव आकाशगमनलब्धिसम्पन्नस्य तत्र गतस्य केवलज्ञानोत्पादसद्भावे सति, 'साहरणं पडुचत्ति देवेन नयनं प्रतीत्य । ___ 'सोमनसवनेत्ति सौमनसवनंमेरी तृतीयं पंडगवने'त्तिमेरी चतुर्थः 'गड्डाएव'त्तिगर्ते-निम्ने भूभागेऽधोलोकग्रामादौ 'दरिए वत्ति तत्रैव निम्नतरप्रदेशे पायाले वत्ति महापातालकलशे वलयामुखादी 'भवणे व त्ति भवनवासिदेवनिवासे। ___'पन्नरससु कम्मभूमीसुत्तिपञ्च भरतानि पञ्च ऐरवतानि पञ्चमहाविदेहा इत्येवंलक्षणासु कर्माणिकृषिवाणिज्यादीनितप्रधाना भूमयः कर्मभूमयस्तासु 'अड्डाइजे' त्यादिअर्द्ध तृतीयं येषां तेऽर्द्धतृतीयास्तेच ते द्वीपाश्चेति समासः, अर्द्धतृतीयद्वीपाश्चसमुद्रौ च तत्परिमितावर्द्धतृतीयद्वीपसमुद्रास्तेषांस चासौ विवक्षितो देशरूपो भागः-अंशोऽर्द्धतृतीयद्वीप-समुद्रतदेकदेशभागस्तत्र Page #471 -------------------------------------------------------------------------- ________________ ४६८ भगवतीअङ्गसूत्रं ९/-/३१/४५० अनन्तरं केवल्यादिवचनाश्रवणे यत्स्यात्तदुक्तमथ तच्छ्रवणे यत्स्यात्तदाह मू. (४५०) सोचाणं भंते ! केवलिस्स वा जाव तप्पक्खियउवासियाए वा केवलिपन्नत्तं धम्म लभेजा सवणयाए?, गोयमा! सोचाणं केवलिस वा जाव अत्यैगतिए केवलिपन्नत्तं धम्म एवं जाव चेव असोचाए वत्तव्वया सा चेव सोच्चाएवि भाणियव्वा, नवरं अभिलावो सोचेति, सेसंतं चेव निरवसेसंजाव जस्सणं मणपञ्जवनाणवरणिज्जाणं कम्माणं खओवसमे कडे भवइ जस्सणं केवलनाणावरणिजाणं कम्माणं खए कडे भवइ ।। से णं सोचाकेवलिस्स वा जाव उवासियाए वा केवलिपन्नत्तं धम्म लब्भइ सवणयाए केवलं बोहिं बुज्झेजाजाव केवलनाणं उप्पाडेजा, तस्सणं अट्ठमंअट्टमेणं अनिक्खित्तेणंतवोकम्मेणं अप्पाणं भावेमाणस्स पगइभद्दयाए तहेवजाव गवेसणं करेमाणस्स ओहिणाणे समुप्पजइ, सेणं तेणं ओहिनाणेणं समुप्पनेणं जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणं असंखेजाई अलोए लोयप्पमाणमेत्ताइ खण्डाइं जाणइ पासइ । सेणंभंते! कतिसुलेस्सासुहोजा?, गोयमा! छसुलेस्सासु होज्जा, तंजहा-कण्हलेसाए जाव सुक्कलेसाए। सेणं भंते ! कतिसु नाणेसु होजा?, गोयमा! तिसु वा चउसु वा होजा, तिसु होजमाणे तिसु आभिनिबोहियनाणसुयनाणओहिनाणेसु होजा, चउसु होजा माणे आभि० सुय० ओहि० मणप० होजा। से णं भंते ! किं सयोगी होजा अयोगी होजा?, एवं जोगोवओगो संघयणं संठाणं उच्चत्तं आउयं च, एयाणि सव्वाणि जहा असोचाए तहेव भाणियव्वाणि। से णं भंते ! किं सवेदए०? पुच्छा, गोयमा! सवेदए वा होजा अवेदए वा, जइ अवेदए होज्जा किं उवसंतवेयए होना खीणवेयए होजा?, गोयमा ! नो उवसंतवेदए होज्जा खीणवेदए होजा, जइ सवेदए होजा किं इत्थीवेदए होजा पुरिसवेइए होज्जा नपुंसगवेदए वा होजा पुरिसनपुंसगवेदए होजा?,पुच्छा, गोयमा! इत्थीवेदए वा होजा पुरिसवेदए वा होजा पुरिसनपुंसगवेदए होला । सेणंभंते ! किं सकसाई होजा अकसाई वा होजा?, गोयमा! सकसाई वा होजा अकसाई वा होजा, जई अकसाई होजा किं उवसंतकसाई होजा खीणकसाई होजा?, गोयमा नो उवसंतकसाई होजा खीणकसाई होजा, ___जई सकसाई होजा। से णं भंते ! कतिसु कसाएसु होजा?, गोयमा! चउसु वा दोसुवा एक्कमि वा होजा, चउसु होज्जमाणे चउसु संजलणकोहमाणमायालोभेसु होज्जा, तिसु होज्जमाणे तिसु संजलणमाणमायालोभेसु होजा, दोसु होजमाणे दोसु संजलणमायालोभेसु होजा, एगमि होजमाणे एगमि संजलणे लोभे होज्जा। तस्सणंभंते! केवतियाअन्झवसाणा पन्नता?, गोयमा! असंखेजा, एवंजहा असोचाए तहेव जाव केवलवरनाणदंसणे समुपज्जइ, सेणं भंते ! केवलिपन्नत्ते धम्मं आघवेज वा पन्नवेज वा परवेज वा?, हंता आघवेज वा पन्नवेज वा परवेज वा। से गं भंते ! पव्वावेज वा मुंडावेज वा?, हंता गोयमा ! पव्वावेज वा मुंडावेज वा, तस्स Page #472 -------------------------------------------------------------------------- ________________ शतकं-९, वर्गः:, उद्देशकः-३१ णं भंते ! सिस्सावि पवावेज वा मुंडावेज वा?, हंता पवावेज वा मुण्डावेज वा, तस्स गंभंते! पसिस्सावि पव्वावेज वा मुंडावेज वा?, हंता पव्वावेज वा मुंडावेज वा। सेणं भंते ! सिज्झति बुज्झति जावं अंतं करेइ ?, हंता सिज्झइ वा जाव अंतं करेइ तस्स गंभंते ! सिस्सावि सिझंति जाव अंतं करेन्ति?, हंता सिझंति जाव अंतं करेन्ति, तस्सणं भंते ! पसिस्वावि सिझंति जाव अंतं करन्ति, एवं चेव जाव अंतं करेन्ति। से णं भंते ! किं उर्ल्ड होजा जहेव असोच्चाए जाव तदेकदेसभाए होजा । ते णं भंते ! एगसमएणं केवतिया होजा?, गोयमा ! जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं अट्ठसयं १०८, से तेणटेणं गोयमा! एवं वुच्चइ-सोच्चाणं केवलिस्स वा जाव केवलिउवासियाए वा जाव अस्थेगतिए केवलनाणं उप्पाडेजा अत्थेगतिए नो केवलनाणं उप्पाडेजा। सेवंभंते ! २त्ति ।। वृ. सोच्चाण'मित्यादि, अथयथैव केवल्यादिवचनाश्रवणावाप्तबोध्यादेः केवलज्ञानमुत्पद्यते न तथैव तच्छ्रवणावाप्तबोध्यादेः किन्तु प्रकारान्तरेणेति दर्शयितुमाह 'तस्स णमित्यादि, तस्स'त्तियः श्रुत्वा केवलज्ञानमुत्पादयेत्तस्य कस्याप्यर्थात् प्रतिपन्नसम्यग्दर्शनचारित्रलिङ्गस्य 'अट्ठमंअट्टमेण मित्यादि च यदुक्तं तत्प्रायो विकृष्टतपश्चरणवतः साधोरवधिज्ञानमुत्पद्यत इतिज्ञापनार्थःमिति, 'लोयप्पमाणमेत्ताइति लोकस्यय यतप्रमाणं तदेव मात्रा-परिमाणं येषां तानि तथा । अथैनमेव लेश्यादिभिर्निरूपयन्नाह ____ 'से णं भंते !' इत्यादि, तत्र ‘से णं'ति सोऽनन्तरोक्तविशेषणोऽधिज्ञानि 'छसुलेसासु होजत्ति यद्यपि भावेलेश्यासु प्रशस्तास्वेव तिसृष्वपि ज्ञानं लभते तथाऽपि द्रव्यलेश्याः प्रतीत्य षट्स्वपि लेश्यासुलभते सम्यक्त्वश्रुतवत्, यदाह–“सम्मत्तसुयंसव्वासुलब्भइत्ति तल्लाभेचासौ षट्स्वपि भवतीत्युच्यतइति, तिसुवत्ति अवधिज्ञानस्याद्यज्ञानद्वयाविनाभूतत्वादधिकृतावधिज्ञानी त्रिषुज्ञानेषुभवेदिति, चउसु वा होज्जत्ति मतिश्रुतमनःपर्यायज्ञानिनोऽवधिज्ञानोत्पत्तौ ज्ञानचतुष्यभावाच्चतुषु ज्ञानेष्वधिकृतावधिज्ञानी भवेदिति । _ 'सवेयएवा इत्यादि, अक्षीणवेदस्याधिज्ञानोत्पत्तौ सवेदकः सन्नवधिज्ञानी भवेत्, क्षीणवेदसय चावधिज्ञानोत्पत्ताववेदकः सन्नयं स्यात, 'नो उवसंतवेयए होज्जत्तिउपशान्तवेदोऽयमवधिज्ञानी न भवति, प्राप्तव्यकेवलज्ञानस्यास्य विवक्षितत्वादिति। 'सकसाई वा' इत्यादि, यः कषायाक्षये सत्यवधिं लभते ससकषायी सन्नवधिज्ञानीभवेत्, यस्तु कषायक्षयेऽसावकषायीति 'चरसुवेत्यादि, यद्यक्षीणकषायः सन्नविधं लभतेतदाऽयंचारित्रयुक्तत्वाच्चतुषु सजवलनकषायेषु भवति, यदा तु क्षपकश्रेणिवर्तित्वेन सञ्जवलनक्रोधे क्षीणेऽवधिं लभते तदा त्रिषु सञ्जवलनमानादिपु, यदा तु तथैव सञ्जवलनक्रोधमानयोः क्षीणयोस्तदा द्वयोः, एवमेकत्रेति । शतकं-९ उद्देशकः-३१ समाप्तः -शतकं-९ उद्देशकः-३२:वृ. अनन्तरोद्देशके केवल्यादिवचनं श्रुत्वा केवलज्ञानमुत्पादयेदित्युक्तम्, इह तु येन केवलिवचनं श्रुत्वा तदुत्पादितं स दर्श्यते, इत्येवंसंबद्धस्य द्वात्रिंशत्तमोद्देशकस्येदमादिसूत्रम् Page #473 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं ९/-/३२/४५१ मू. (४५१) तेणं कालेणं तेणं समएणं वाणियगामे नगरे होत्था वन्नओ, दूतिपलासे चेइए, सामी समोसढे, परिसा निग्गया, धम्मो कहिओ, परिसा पडिगया। ते काणं तेणं समएणं पासावचिजे गंगेए नामं अनगारे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ तेणेव उवागच्छत्ता समणस्स भगवओ महावीरस्स अदूरसामंते ठिच्चा समणं भगवं महावीरं एवं वयासी ४७० संतरं भंते! नेरइया उववज्रंति निरंतरं नेरइया उववज्रंति ?, गंगेया ! संतरंपि नेरइया उववज्रंति निरंतरंपि नेरइया उववज्जंति, संतरं भंते! असुरकुमारा उववज्रंति निरंतरं असुरकुमारा उववज्जति ?, गंगेया ! संतरपि असुरकुमारा उववज्रंति निरंतरंपि असुरुकमारा उववशंति एवं जाव थणियकुमारा। संतरं भंते! पुढविकाइया उववज्रंति निरंतरं पुढविकाइया उववज्रंति ?, गंगेया ! नो संतरं पुढविकाइया उववज्रंति निरंतरं पुढविकाइया उववचंति, एवं जाव वणस्सइकाइया, बेइंदिया जाव वैमाणिया एते जहा नेरइया । वृ. 'ते' मित्यादि, 'संतरं' ति समयादिकालापेक्षया सविच्छेदं, तत्र चैकेन्द्रियाणामनुसमयमुत्पादात् निरन्तरत्वमन्येषां तूत्पादे विरहस्यापि भावात् सान्तरत्वं निरन्तरत्वं साविच्छेदं, तत्र चैकेन्द्रियाणामनुसमयमुत्पादात् निरन्तरत्वमन्येषां तूत्पादे विरहस्यापि भावात् सान्तरत्वं निरन्तरत्वं च वाच्यमिति । मू. (४५२) संतरं भंते! नेरइया उववद्वंति निरंतरं नेरइया उवववंति ?, गंगेया ! संतरंपि नेरइया उववट्टेति निरंतरंपि नेरइया उववट्टंति, एवं जाव थणियकुमारा । संतरं भंते! पुढविक्काइया उववट्टंति ? पुच्छा, गंगेया ! नो संतरं पुढविक्काइया उव्वद्वंति निरंतरं पुढविक्काइया उव्वट्टंति, एव जाव वणस्सइकाइया नो संतरं निरंतरं उब्वट्टंति । संतरं भंते! बेइंदिया उच्यनंति निरंतरं बेइंदिया उव्ववंति ?, गंगेया ! संतरंपि बेइंदिया उव्वति निरंतरंपि बेइंदिया उच्चट्टंति, एवं जाव वाणमंतरा । संतरं भंते! जोइसिया चयंति ? पुच्छा, गंगेया ! संतरंपि जोइसिया चयंति निरंतरंपि जोइसिया चयंति, एवं जाव वेमाणियावि । बृ. उत्पन्नानां च सतामुद्वर्त्तना भवतीत्यतस्यां निरूपयन्नाह - 'संतरं भंते! नेरइया उववहंती'त्यादि ॥ उवृत्तानां च केषाञ्चिद्गत्यन्तरे प्रवेशनं भवतीत्यतस्तन्निरूपणायाह- मू. (४५३) कइविहे णं भंते ! पवेसणए पन्नत्ते ?, गंगेया ! चउव्विहे पवेसणए पन्नत्ते तंजहा - नेरइयपवेसणए तिरियजोणियपवेसणए मणुस्सपवेसणए देवपवेसणए । नेरइयपवेसण णं भंते! कहविहे पन्नत्ते ?, गंगेया! सत्तविहे पन्नत्ते, तंजहारयणप्पभापुढविनेरइयपवेसणए जाव अहेसत्तमापुढविनेरइयपवेसणए । एगे णं भंते! नेरइए नेरइयपवेसणएणं पविसणमाणे किं रयणप्पभाए होज्जा सक्करप्पभाए होजा जाव अहोसत्तमाए होजा ?, गंगेया ! रयणप्पभाए वा होज्जा जाव अहेसत्तमाए वा होज्जा । दो भंते! नेरइया नेरइयपवेसणएणं पविसमाणा किं रयणप्पभाए होज्जा जाव अहेसत्तमाए - Page #474 -------------------------------------------------------------------------- ________________ शतकं-९, वर्ग:-, उद्देशक:-३२ ४७१ होजा?, गंगेया! रयणप्पभाए वा होजा जाव अहेसत्तमाए वा होजा, अहवा एगे रयणपभाए एगे सकरप्पभाए होजा अहवा एगे रयणम्भाए एगे वालुयप्पभाए होज्जा जाव एगे रयणप्पभाए एगे अहेसत्तमाए होजा, अहवा एगे सक्करप्पभाए एगे वालुयप्पभाए होजा जाव अहवा एगे सक्करप्पभाए एगे अहेसत्तभाए होजा, अहवा एगे वालुयप्पभाए एगे पंकप्पभाए होजा एवं जाव अहवा एगे वालुयप्पभाए एगे अहेसत्तमाए होज्जा, एवं एक्वेक्का पुढवी छड्डेयव्वा जाव अहवा एगे तमाए एगे अहेसत्तमाए होजा। तिन्निभंते! नेरइया नेरइयपवेसणएणंपविसमाणा किंरयणप्पभाए होजा जावअहेसत्तभाए होजा?, गंगेया! रयणप्पभाए वा होजाजाव अहेसत्तमाए वा होज्जा, अहवाएगे रयणप्पभाए दो सक्करप्पभाए होजाजाव अहवा एगे रयणप्पभाए दो अहेसत्तमाए होजा ६अहवा दो रयणप्पभाए एगे सक्करप्पभाए होजा जाव अहवा दो रयणप्पभाए एगे अहेसत्तमाए होजा १२ अहवा एगे सक्करप्पभाए दो वालुयप्पभाए होज्जा जाव अहवा एगे सक्करप्पभाए एगे अहेसत्तमाए होजा १७ अहवा दो सक्करप्पभाए एगे वालुयप्पभाए होजा जाव अहवा दो सक्करप्पभाए एगे अहेसत्तमाए होजा २२ एवं जहा सकरप्पभाए बत्तव्बया भणिया तहा सव्वपुढवीणं भाणियव्वा जाव अहवा दो तमाए एगे अहेसत्तमाए होजा, ४-४-३-३-२-२-१-१ (४२) । अहवा एगे रयणप्पभाएएगेसक्करप्पभाए एगेवालुयप्पभाए होजा १ अहवाएगेरयणप्पभाए एगे सक्करप्पभाए एगे पंकप्पभाए होज्जा २ जाव अहवा एगे रयणप्पभाए एगे सक्करप्पभाए एगे अहेसत्तमाए होजा ५ अहवा एगे रयणप्पभाए एगेवालुयप्पभाए एगे पंकप्पभाए होजा ६ अहवा एगे स्यणप्पभाए एगे वालुयप्पभाए एगे धूमप्पभाए होजा एवं जाव अहवा एगे रयणप्पभाए एगे वालुय प्पभाए एगे अहेसत्तमाए होजा ९। __अहवा एगे रयणप्पभाए एगे पंकप्पभाए एगे धूमप्पभाए होजा १० जाव अहवा एगे रयणप्पभाए एगे पंकप्पभाए एगे अहेसत्तमाए होज्जा १२ अहवाएगे रयणप्पभाएएगेधूमप्पभाए एगे तमाए होज्जा १३ अहवा एगे रयणप्पभाए एगे घूमप्पभाए एगे अहेसत्तमाए होज्जा १४ अहवा एगे रयणप्पभाए एगे तमाए एगे अहेसत्तमाए होला १५ अहवा एगे सक्करप्पभाए एगे वालुयप्पभाएएगे पंकप्पभाए होजा १६ अहवाएगेसक्करप्पभाए एगे वालुयपभाए एगे घूमप्पभाए होजा १७ जाव अहवा एगे सक्करप्पभाए एगे वालुयप्पभाए एगे अहेसत्तमाए होज्जा १९।। अहवा एगे सकरप्पभाए एगे पंकप्पभाए एगे घूमप्पभाए होञ्जा २० जाव अहवा एगे सक्कर० एगे पंक० एगे अहेसत्तमाए होजा २२ अहवा एगे सक्करप्पभाए एगे घूमप्पभाए एगे तमाए होजा २३ अहवा एगे सक्करप्पभाए एगे घूमप्प० एगे अहेसत्तमाए होजा २४ अहवा एगे सक्करप्पभाए एगे तमाए एगे अहेसत्तमाए होजा २५ अहवा एगे वालुयप्पमाए एगे पंकप्पभाए एगे घूमप्पभाए होञ्जा २६ अहवा एगे वालुयप्पभाए एगे पंकप्पभाए एगे तमाए होजा २७ । ___ अहवा एगे वालुयप्पभाए एगे पंकप्पभाए एगे अहेसत्तमाए होज्जा २७ अहवा एगे वालुयप्पभाए एगे घूमप्पभाए एगे तमाए होज्जा २९ अहवा एगे वालुयप्पभाए एगे घूमप्पभाए एगे अहेसत्तमाए होज्जा ३० अहवा एगे वालुयप्पभाए एगे तमाए एगे अहेसत्तमाए होजा ३१ Page #475 -------------------------------------------------------------------------- ________________ - ४७२ भगवतीअगसूत्रं९/-/३२/४५३ अहवाएगे पंकप्पभाए एगे घूमप्पभाएएगेतमाए होजा३२ अहवाएगे पंकप्पभाए एगे घूमप्पभाए एगे अहेसतमाए होज्जा ३३ अहवा एगे पंकप्पभाए एगे तमाए एगे अहेसत्तमाए होना ३४ अहवा एगे घूमप्पभाए एगे तमाए एगे अहेसत्तमाए होजा ३५॥ चत्तारि भंते ! नेरइया नेरइयपवेसणएणं पविसमाणा किं रयणप्पभाए होजा ? पुच्छा, गंगेया! रयणप्पभाए वा होजा जाव अहेसत्तमाए वा होज्जा ७, अहवा एगे रयणप्पभाए तिनि सक्करप्पभाए होजा अहवा एगे रयणप्पभाए तिनि वालुयष्पभाए होजा एवं जाव अहवा एगे रयणप्पभाए तिन्नि अहेसत्तमाए होज्जा ६ अहवा दो रयणप्पभाए दो सक्करप्पभाए होजा एवं जाव अहवा दो रयणप्पभाए दो अहेसत्तमाए होजा १२, अहवा तिन्नि रयणप्पभाए एगे सक्करप्पभाए होजा, एवंजाव अहवा तिन्नि रयणप्पभाए एगे अहेसत्तमाए होज्जा १८, अहवा एगे सक्करप्पभाए तिनि वालुयप्पभाए होजा, एवं जहेव रयणप्पभाए उवरिमाहिं समंचारियं तहा सक्करप्पभाएवि उवरिमाहिं समं चारेयव्वं ५, एवं एकेकाए समंचारियव्वंजावअहवातित्रितमाएएगेअहेसत्तमाए होजा १२-६-३-(६३)। अहवा एगे रयणप्पभाए एगे सक्करप्पभाए दोवालुयप्पभाए होजा अहवाएगे रयणप्पभाए एगे सक्कर० दो पंक० होजा एवं जाव एगे रयणप्पभाए एगे सक्क० दो अहेसत्तमाए होज्जा ५ अहवा एगे रयण० दो सक्कर० एगे वालुयप्पभाए होजा एवं जाव अहवाएगे रयण० दो सक्कर० एगे अहेसत्तमाए होज्जा १० अहवा दो रयण० एगे सक्कर० एगे वालुयप्पभाए होज्जा, एवं जाव अहवा दो रयण० एगे सक्कर० एगे अहेसत्तमाए होजा १५ अहवा एगे रयण० एगे वालुय० दो पंकप्पभाए होजा एवं जाव अहवाएगे रयणप्पभाए एगे वालुय० दो अहेसत्तमाए होना ४ एवं एएणं गमएणं जहा तिण्हं तियजोगो तहा भाणियच्यो जाव अहवा दो घूमप्पभाए एगे तमाए एगे अहेसत्तमाए होजा १०५ __ अहवा एगे रयणप्पभाए एगे सक्करप्पभाए एगे वालुयप्पभाए एगे पंकप्पभाए होज्जा १ अहवा एगे रयणप्पभाए एगे सक्कर० एगेवालुय० एगे धूमप्पभाए होजा र अहवा एगे रयण एगे सक्कर० एगे वालुय० एगे तमाए होजा ३ अहवा एगे रयणप्पभाए एगे सक्करप्यभाए एगे वालुयप्पभाएएगेअहेसत्तमाए होज्जा ४ अहवा एगे रयण० एगे सक्कर० एगे पंक० एगे घूमप्पभाए ५ अहवा एगे रयण० एगे सक्कर० एगे पंकप्पभा० एगे तमाए होजा ६ अहवा एगे रयणः एगे सक्कर० एगे पंक० एगे अहेसत्तमाए होजा ७ अहवा एगे रयणप्पभाए एगे सक्कर० एगे घूम० एगे तमाए होजा ८ अहवा एगे रयण० एगे सक्कर० एगे घूम० एगे अहेसत्तमाए होज्जा ९। अहवा एगे रयण० एगे सक्करप्पभाए एगे तमाए एगे अहेसत्तमाए होज्जा १० अहवा एगे रयण० एगे वालुय० एगे पंक० एगे घूमप्पभाए होजा ११ अहवा एगे रयण० एगे वालुय० एगे पंक० एगेतमाए होज्जा १२ अहवा एगे रयण० एगे वालुय० एगे पंक० एगे अहेसत्तमाए होजा १३ अहवा एगे रयण० एगे वालुय० एगे घूम० एगे तमाए होज्जा १४ अहवा एगे रयणप्पभाए एगे वालुय० एगे घूम० एगे अहेसत्तमाए होज्जा १५ अहवा एगे रयण० एगे वालुय० एगे तमाए एगे अहेसत्तमाए होजा १६ अहवा एगे रयण० एगे पंक० एगे घूम० एगे तमाए होज्जा १७ Page #476 -------------------------------------------------------------------------- ________________ शतकं - ९, वर्ग:, उद्देशकः - ३२ अहवा एगे रयण० एगे पंक० एगे घूम० एगे अहेसत्तमाए होज्जा १८ । अहवा एगे रयण० एगे पंक० एगे तमाए एगे अहेसत्तमाए होजा १९ अहवा एगे रयण० एगे घूम० एगे तमाए एगे अहेसत्तमाए होज्जा २० अहवा एगे सक्कर • एगे वालुय० एगे पंक० एगे घूमप्पभाए होज्जा २१ एवं जहा रयणप्पभाए उवरिमाओ पुढवीओ चारियाओ तहा सक्करप्पभाएवि उवरिमाओ चारियव्याओ जाव अहवा एगे सक्कर० एगे घूम० एगे तमाए एगे अहेसत्तमाए होजा ३०/ अहवा एगे वालुय० एगे पंक० एगे घूम० एगे तमाए होजा ३१ अहवा एगे वालुव० एगे पंक० एगे घूमप्पभाए एगे अहेसत्तमाए होज्जा ३२ अहवा एगे वालुय० एगे पंक० एगे तमाए एगे अहेसत्तमाए होज्जा ३३ अहवा एगे वालुय० एगे घूम० एगे तमाए एगे अहेसत्तमाए होचा ३४ अहवा एगे पंक एगे घूम० एगे तमाए एगे अहेसत्तः माए होजा ३५ । वृ. 'कइविहे ग’मित्यादि, 'पवेसणए 'त्ति गत्यन्तरादुद्वृत्तस्य विजातीयगतौ जीवस्य प्रवेशनं, उत्पाद इत्यर्थः, 'एगेभंते! नेरइए' इत्यादी सप्त विकल्पाः । ‘दो भंते! नेरइए’त्यादावष्टाविंशतिर्विकल्पास्तत्र रत्नप्रभाद्याः सप्तापि पृथिवीक्रमेण पट्टादौ व्यवस्थाप्याक्षसञ्चारणया पृथिवीनामेकत्वद्विकसंयोगाभ्यां तेऽवसेयाः, तत्रैकैकपृथिव्यां नारकद्वयोत्पत्ति, लक्षणैकत्वे सप्त विकल्पाः, पृथिवीद्वये नारकद्वयोत्पत्तिलक्षणद्विकयोगे त्वेकविंशतिरित्येवमष्टाविंशति 'एवं एक्केक्का पुढवी छडेयच्वे 'ति अक्षसञ्चारणापेक्षयेदमुक्तमिति 'तिन्नि भंते! नेरइए' त्यादौ चतुरशीतिर्विकल्पाः, तथाहि - पृथिवीनामेकत्वे सप्त विकल्पाः, द्विकसंयोगे तु तासामेको द्वावित्यनेन नारकातोपादविकल्पेन रत्नप्रभया सह शेषाभि क्रमेण चारिताभिर्लब्धाः षड्, द्वावेक इत्यनेनापि नारकोत्पादविकल्पने षडेव, तदेते द्वादश १२, एवं शर्कराप्रभया पञ्च पञ्चेति दश एवं वालुकाप्रभयाऽष्टौ पङ्कप्रभया षट् घूमप्रभया चत्वारः तमः प्रभया द्वाविति द्विकयोगे द्विचत्वारिंशत्, त्रिकयोगे तु तासां पञ्चत्रिंशद्विकल्पास्ते चाक्षसञ्चारणया गम्यास्तदेवमेते सर्वेऽपि चतुरशीतिरिति । ७ । ४२ । ३५ ॥ ८४ ॥ 'चत्तारि भंते! नेरइया' इत्यादौ दशोत्तरे द्वे शते विकल्पानां तथाहि पृथिवीनामेकत्वे सप्त विकल्पाः, द्विकसंयोगे तु तासामेकस्त्रय इत्यनेन नारकोत्पादविकल्पेन रत्नप्रभया सह शेषाभिः क्रमेण चारिताभिर्लब्धाः षट्, द्वौ द्वावित्यनेनापि षट्, त्रय एक इत्यनेनापि षडेव, तदेवमेतेऽष्टादश, शर्कराप्रभया तु तथैव त्रिषु पूर्वोक्तनारकोत्पादविकल्पेषु पञ्च पञ्चेति पञ्चदश, एवं वालुकाप्रभया चत्वारवश्चत्वार इति द्वादश, पङ्कप्रभया त्रयस्त्रय इति नव, घूमप्रभया द्वौ द्वाविति षट्, तमःप्रभयैकैक इति त्रयः, तदेवमेते द्विकसंयोगे त्रिषष्टिः ६३ । तथा पृथिवीनां त्रिकयोगे एक एको द्वौ चेत्येवं नारकोत्पादविकल्पे रत्नप्रभाशर्कराप्रभाभ्यां सहान्याभिक्रमेण चारिताभिर्लब्धाः पञ्च, एको द्वावेकश्चेत्येवं नारकोत्पादविकल्पांन्तरेऽपि पञ्च, द्वावेक एकश्चेत्येवमपि नारकोत्पादविकल्पान्तरे पञ्चैवेति पञ्चदश १५, एवं रत्नप्रभावालुकाप्रभाभ्यां सहोत्तराभि क्रमेण चारिताभिर्लब्धा द्वादश १२ । एवं रत्नप्रभापङ्कप्रभाभ्यां नव रत्नप्रभाघूमप्रभाभ्यां षट्, रत्नप्रभातमःप्रभाभ्यां त्रयः, ४७३ -- Page #477 -------------------------------------------------------------------------- ________________ ४७४ भगवतीअङ्गसूत्रं ९/-1३२/४५२ शर्कराप्रभावालुकाप्रभाभ्यां द्वादश १२, शर्कराप्रभापङ्कप्रमाभ्यां नव, शर्कराप्रभाधूमप्रभाभ्यां षट्, शर्कराप्रभातमःप्रभाभ्यां त्रयः, वालुकाप्रभापङ्कप्रभाभ्यां नव, वालुकाप्रभाघूमप्रभाभ्यां षट्, वालुकाप्रभातमःप्रभाभ्यां त्रयः, पङ्कप्रभाघूमप्रभाभ्यां षट्, पङ्कप्रभातमःप्रभाभ्यां त्रयः, घूमप्रभदिभिस्तु त्रय इति। तदेवं त्रिकयोगे पञ्चोत्तरं शतं चतुष्कसंयोगे तु पञ्चत्रिंशदिति, एवं सप्तानां त्रिषष्टेः पञ्चोत्तरशतस्य पञ्चत्रिंशतश्च मीलने द्वे शते दशोत्तरे भवत इति ।। मू. (४५३ वर्तते) पंच भंते ! नेरइया नेरइयप्पवेसणएणं पविसमाणा किं रयणप्पभाए होजा? पुच्छा, गंगेया ! रयणप्पभाए वा होज्जा व अहेसत्तभाए वा होजा अहवा एगे रयण चत्तारि सक्करप्पभाए होजा जाव अहवाएगे रयण चत्तारिअहेसत्तमाए होजा अहवादो रयण तिनि सकरप्पभाए होजा एवंजाव अहवा दोरयणप्पभाए तिनि अहेसत्तमाए होजा अहवा तिन्नि रयण० दोसक्करप्पभाए होजा एवंजाव अहेसत्तमाए होजाअहवा चत्तारि रयण० एगे सक्करप्पभाए होजा एवं जाव अहसा चत्तारि रयण० एगे अहेसत्तमाए होजा अहवा एगे सक्कर० चत्तारि वालुयप्पभाए होजा एवंजहारयणप्पभाए समंउवरिमपुढवीओ चारियाओतहासकरप्पभाएवि समं चारेयव्वाओ जाव अहवा चत्तारि सक्करप्पभाए एगे अहेसत्तमाए होज्जा । एवं एकेक्काए समंचारेयव्वाओजावअहवा चत्तारितमाएएगेअहेसत्तमाए होजा अहवा एगे रयण० एगे सक्कर० तिनि वालुयप्पभाए होजा एवं जाव अहवा एगे रयण० एगे सक्कर० तन्नि अहेसत्तमाए होञ्जा एहवा एगे रयण० दो सकर० दो वालुयप्पभाए होजा एवं जाव अहवा एगे रयण० एगे सक्कर तिनि अहेसत्तमाए होज्जा अहवा एगे रयण० दो सक्कर तिन्नि वालुयप्पभाए होजा एवंजाव अहवा एवं जाव अहवा एगे रयण दो सक्कर० दो अहेसत्तमाए होजा अहवा दो रयणप्पभाए एगे सक्करप्पभाए दो वालुयप्पभाए होज्जा एवं जाव अहवा दो रयणप्पभाए एगे सक्करप्पभाए दो अहेसत्तमाए होज्जा अहवा एगे रयण० तिन्नि सक्कर० एगे वालुयप्पभाए होजा एवंजाव अहवा एगे रयण तिनि सकर० एगे अहेसत्तमाए होजाअहवा दो रयण० दो सक्कर० एगे वालुयप्पभाए होना। एवं जाव अहेसत्तमाए अहवा तिन्नि रयण० एगे सक्कर० एगे वालुयप्पभाए होजा एवं जाव अहवा तिन्निरयण० एगे सक्कर० एगे अहेसत्तमाए होजा अहवा एगे रयण० एगे वालुय० तिनि पंकप्पभाए होज्जा, एवं एएणं कमेणं जहा चउम्हं तियासंजोगो भणितो तहा पंचण्हवि तियासंजोगो भाणियव्यो नवरं तत्थ एगो संचारिजइ इह दोनि सेसं तं चैव जाव अहवा तिनि घूमप्पभाए एगे तमाए एगे अहेसत्तमाए होजा अहवा एगे रयण० एगे सक्कर एगे वालुय० दो पंकप्पभाए होला। ___ एवं जाव अहवा एगे रयण० एगे सक्न० एगे वालुय दो अहेसत्तमाए होज्जा ४, अहवा एगे रयण०एगे सक्छ० दो वालुय० एगे पंकप्पमाए होज्जा एवंजाव अहेसत्तमाए ८, अहवा एगे रयण० एगे सक्काप्पमाए एगे वालुय० एगे पंकप्पमाए होज्जा! एवं जाव अहवा एगे रयण० दो सक्कर० एगे वालुय एगे अहेसत्तमाए होज्जा १२ अहवा Page #478 -------------------------------------------------------------------------- ________________ शतकं - ९, वर्ग:-, उद्देशक: - ३२ ४७५ दो रयण० एगे सक्कर० एगे वालुय० एगे पंकप्पभाए होज्जा एवं जाव अहवा दो रयण० एगे सक्कर० एगे वालुय० एगे अहेसत्तमाए होज्जा १६ अहवा एगे रयण० एगे सक्कर० एगे पंक० दो धूमप्पभाए होज्जा एवं जहा चउण्हं चउक्कसंजोगो भणिओ तहा पंचण्हवि चउक्कसंजोगो भाणियव्वो । नवरं अब्भहियं एगो संचारेयव्वो, एवं जाव अहवा दो पंक एगे घूम० एगे तमाए एगे अहेसत्तमाए होज्जा अहवा एगे रयण० एगे सक्कर० एगे वालुय० एगे पंक० एगे घूमप्पभाए होज्जा १ अहवा एगे रयण० एगे सक्कर० एगे वालुय० एगे पंक० एगे तमाए होजा २ अहवा एगे रयण० जाव एगे पंक एगे अहेसत्तमाए होज्जा ३ अहवा एगेरयण० एगे सक्कर० एगे वालुयप्पभाए एगे घूमप्पभाए एगे तमाए होज्जा ४ अहवा एगे रयण० एगे सक्कर० एगे वालुय० एगे घूमाए एगे अहेसत्तमाए होज्जा ५ । अहवा एगे रयण० एगे सक्कर० एगे वालुय० एगे तमाए एगे अहेसत्तमाए होजा ६ अहवा एगे रयण० एगे सक्कर० एगे पंक० एगे घूम० एगे तमाए होज्जा ७ अहवा एगे रयण० एगे सक्कर० एगे पंक० एगे घूम० एगे अहेसत्तमाए होज्जा ८ अहवा एगे रयण० एगे सक्कर० एगे पंक० एगे तम० एगे अहेसत्तमाए होज्जा ९ अहवा एगे रयण० एगे सक्कर० एगे घूम एगे तम० एगे अहेसत्तमाए होज्जा १० अहवा एगे रयण० एगे वालुय० एगे पंक० एगे घूम० एगे तमाए होज्जा ११ अहवा एगे रयण० एगे वालुय० एगे पंक० एगे घूम० एगे अहेसत्तमाए होजा १२ अहवा एगे रयण० एगे वालुय० एगे पंक० एगे घूम० एगे अहेसत्तमाए होज्जा १३ अहवा एगे रयण० एगे वालुय० एगे गूम० एगे तम० एगे अहेसत्तमाए होजा १४ अहवा एगेरयण० एगे पंक० जाव एगे अहेसत्तमाए होजा १५/ अहवा एगे सक्कर० एगे वालुय० जाव एगे तमाए होज्जा १६ अहवा एगे सक्कर० जाव एगे पंक एगे घूम० एगे अहेसत्तमाए होज्जा १७ अहवा एगे सक्कर० जाव एगे पंक० एगे तमाए एगे असत्तमाए होज्जा १८ अहवा एगे सक्कर० एगे वालुय० एगे घूम० एगे तमाए एगे अहेसत्तमाए होजा १९ अहवा एगे सक्कर० एगे पंक० जाव एगे अहेसत्तमाए होजा २० अहवा एगे वालुय० जाएगे अहे सत्तमाए होज्जा २१ ॥ वृ. 'पंच भंते! नेरइया' इत्यादि, पूर्वोक्तक्रमेण भावनीयं, नवरं सङक्षेपेण विकल्पसङ्ख्या दर्श्यते - एकत्वे सप्त विकल्पाः । द्विकसंयोगे तु चतुरशीति, कथं ?, द्विकसंयोगे सप्तानां पदानामेकविशंतिर्भङ्गाः, पञ्चानां चनारकाणां द्विधाकरणेऽक्षसञ्चारणावगम्याश्चत्वारो विकल्पा भवन्ति, तद्यथा - एकश्चत्वारश्च, त्रयश्च त्रयो द्वौ च चत्वार एकश्चेति, तदेवमेकविंशतिश्चतुर्भिर्गुणिता चतुरशीतिर्भवतीति । त्रिकयोगे तु सप्तानां पदानां पञ्चत्रिंशद्विकल्पाः, पञ्चानां च त्रित्वेन स्थापने षड् विकल्पास्तद्यथा - एक एकस्त्रयश्च, एको द्वौ द्वौ च, द्वावेको द्वौ च, एकस्त्रय एकश्च, द्वौ द्वावेकश्च त्रय एक एकश्चेति, तदेवं पञ्चत्रिंशतः षड्भिर्गुणने दसोत्तरं भङ्गशतद्वयं भवति । चतुष्कसंयोगे तु सप्तानां पञ्चत्रिंशद्विकल्पाः, पञ्चानांचतूराशितया स्थापने चत्वारोविकल्पा Page #479 -------------------------------------------------------------------------- ________________ ४७६ भगवतीअङ्गसूत्रं ९/-३२/४५३ स्तद्यथा-१११२ । ११२१ । १२१११२१११। तदेवं पञ्चत्रिंशतश्चतुर्भिर्गुणने चत्वारिंशदधिकंशतं भवतीति, पकयोगे त्वेकविंशतिरिति, सर्वमीलने च चत्वारि शतानि द्विषष्टधिकानि भवन्तीति ॥ मू. (४५३ वर्तते) छन्भंते ! मेरइया भनेरइयप्पवेसणएणं पविसमाणा किं रयणप्पभाए होजा पुच्छा, गंगेया! रयणप्पभाए वा होजा? जाव अहेसत्तमाए वा होजा ७ अहवाएगे रयण पंच सकरप्पभाए वा होजा अहवा एगे रयण पंच वालुयप्पभाए वा होजा जाव अहवा एगे रयण पंच अहेसत्तमाए होज्जा अहवा दो रयण० चत्तारि सक्करप्पभाए होजा जाव अहवा दो रयण चत्तारि अहेसत्तमाए होजा अहवा तिन्न रयण तिन्नि सक्कर। एवं एएणं कमेणं जहा पंचण्हंदुयासंजोगो तहाछण्हविभाणियव्वो नवरंएको अब्महिओ संचारेयव्वो जाव अहवा पंच तमाए एगे अहेसत्तमाए होजा, अहवा एगे रयण० एगे सक्कर० चत्तारि वालुयप्पभाए होजा अहवा एगे रयण० एगे सक्कर० चत्तारि पंकप्पभाए होला । एवं जाव अहवा एगे रयण० एगे सक्कर० चत्तारि अहेसत्तमाए होजा अहवा एगे रयण दो सक्कर तिन्नि वालुयप्पभाए होज्जा । एवंएएणं कमेणं जहा पंचण्हं तियासंजोगो भणिओतहा छण्हविभाणियव्यो नवरं एको अहिओ उच्चारेयव्यो, सेसं तं चेव ३४। चउक्कसंजोगोवि तहेव, पंचगसंजोगोवि तहेव, नवरं एक्को अन्महिओ संचारेयवो जाव पच्छिमो भंगो अहवा दो वालुय० एगे पंक० एगे घूम० एगे तम० एगे अहेसत्तभाए होजा अहवा एगे रयण० एगे सक्कर० जाव एगे तमाए होजा १ अहवा एगे रयण जाव एगे घूम० एगे अहेसत्तमाए होजा २ अहवा एगे रयण जाव एगे पंक० एगे तमाए एगे अहेसत्तमाए होज्जा ३ अहवा एगे रयण० जाव एगे वालुय० एगे घूमजाव एगे अहेसत्तमाए होजा ४ अहवा एगे रयण० एगे सक्क० एगे पंक० जाव एगे अहेसत्तमाए होला ५ अहवा एगे रयण० एगे वालुय० जाव एगे अहेसत्तमाए होजा ६ अहवा एगे सक्करप्पभाए एगे वालुयप्पभाए जाव एगे अहेसत्तमाए होजा ७। वृ. 'छब्भंते नेरइये'त्यादि । इहैकत्वे सप्त, द्विकयोगे तु षन्नां द्वित्वे पञ्च विकल्पास्तद्यथा-१५१२४।३३। ४२ । ५१ । तैश्च सप्तपदद्विकसंयोगएकविंशतेर्गुणनात् पञ्चोत्तरं भङ्कशतं भवति, त्रिकयोगे तुषन्नां त्रित्वे दश विकल्पास्तद्यथा-1११४११२३।२१३/१३२ । २२२ । ३१२ । १४१ ।२३१।३२१।४११। एतैश्च पञ्चत्रिंशतः सप्तपदत्रिकसंयोगानांगुणनात्त्रीणिशतानि पञ्चाशदधिकानि भवन्ति चतुष्कसंयोगे तुषन्नां चतूराशितया स्थापने दश विकल्पास्तद्यथा-1१११३।११२२ । १२१२ । २११२ । ११३११ १२२१४२१२१।१३११।२२१११३१११।। पञ्चत्रिंशतश्च सप्तपदचतुष्कसंयोगानांदशभिर्गुणनात्त्रीणिशतानिपञ्चाशदधिकानि भवन्ति, पञ्चकसंयोगे तुषन्नां पञ्चधाकरणे पञ्च विकल्पास्तद्यथा-११११२।१११२११११२११। १२११११२१११११ सप्तानांच पदानां पञ्चकसंयोगे एकविंशतिर्विकल्पाः, तेषांच पञ्चभिर्गुणने Page #480 -------------------------------------------------------------------------- ________________ गतक-९, वर्गः-, उद्देशकः-३२ पश्चोत्तरं शतमिति, षट्कसंयोगे तु सप्तैव । ते च सर्वमीलने नव शतानि चतुर्विशत्युत्तराणि भवन्तीति ॥ मू. (४५३ वर्तते) सत्त भंते ! नेरइया नेरइयपवेसणएमं पविसमाणा पुच्छा, गंगेया ! रयणप्पभाए वा होजा जाव अहे सत्तमाएवा होजा७, अहवाएगे रयणप्पभाएछ सक्करप्पभाए होजा। एवंएएणं कमेणं जहाछहंदुयासंजोगो तहा सत्तण्हविभाणियव्वंनवरंएगो अब्भहिओ संचारिजइ । सेसं तं चेव, तियासंजोगो चउक्कसंजोगो पंचसंजोगो छक्कसंजोगो य छण्हं जहा तहा सत्तण्हवि भाणियध्वं। नवरं एकेको अमहिओ संचारेयव्यो जावछक्कगसंजोगो अहवा दो सक्कर० एगे वालुय० जाव एगे अहेसत्तमाए होजा अहवा एगे रयण० एगे सक्कर० जाव एगे अहेसत्तमाए होजा ।। वृ. 'सत्त भंते !'इत्यादि, इहैकत्वे सप्त, द्विकयोगे तु सप्तानां द्वित्वे षड् विकल्पास्तद्यथा-१६।२५।३४१४३१५२।६१। षभिश्च सप्तपदद्विकसंयोगएकविंसतेर्गुणनात् पडविंसत्युत्तरं भङ्गकशतं भवति, त्रिकयोगे तु सप्तानां त्रित्वे पञ्चदश विकल्पास्तद्यथा-११५। १२४ १२१४ । १३३ १२२३१३१३१४२।३३२ । ३२२।४१२११५११२४१1३३१ ।४२११५११ एतैश्च पञ्चत्रिशतः सप्तपदत्रिकसंयोगानां गुणनात् पञ्च शतानि पञ्चविंशत्यधिकानि भवन्तीति, चतुष्कयोगे तु सप्तानां चतूराशितया स्थापने एक एक एकश्चत्वारश्चेत्यादयो विंशतिर्विकल्पाः ते च वक्ष्यमाणाश्च पूर्वोक्तभङ्गकानुसारेणाक्षसञ्चारणाकुशलेन स्वयमेवावगन्तव्याः, विंशत्याच पञ्चत्रिंशतः सप्तपदचतुष्कसंयोगानां गुणनात्सप्तशतानि विकल्पानां भवन्ति, पञ्चकसंयोगे तु सप्तानां पञ्चतया स्थापने एक एक एक एकयश्चेत्यादयः पञ्चदश विकल्पाः, एतैश्च सप्तपदपञ्चकसंयोगएकविंशतेर्गुणनात्रीणि शतानि पञ्चदशोत्तराणि भवन्ति । पटकसंयोगे तु सप्तानां षोढाकरणे पकका द्वौ चेत्यादयः १११११२ षड् विकल्पाः । सप्तानांच पदानांषट्कसंयोगे सप्तविकल्पाः. तेषांच षड्भिर्गुणनेद्विचत्वारिंशद्विकल्पा भवन्ति, सप्तकसंयोगे त्वेक एवेति, सर्वमीलने च सप्तदः शतानि षोडशोत्तराणि भवन्ति ।। मू. (४५३ वर्तते) अट्ट भंते नेरतिया नेरइयपवेसणएणं पविसमाणा पुच्छा, गंगेया ! रयणप्पभाए वा होजा जाव अहेसत्तभाए वा होज्जा अहवा एगे रयण० सत्त सक्करप्पभाए होजा एवं दुयासंजोगो जाव छक्कसंजोगो यजहा सत्तण्हं भणिओ तहा अट्टाहवि भाणियव्यो। नवरं एकेको अमहिओ संचारेयन्वो सेसंतं चैव जाव छक्कसंजोगस्स अहवा तिनि सक्कर० एगे वालुय० जाव एगे अहेसत्तमाए होज्न अहवा एगे रयण जाव एगे तमाए दो अहेसत्तमाए होजा अहवा एगे रयण० जाव दो तमाए एगे अहेसत्तमाए होज्जा। एवं संचारेयव्व जाव अहवा दो रयण० एगे सक्कर० जाव एगे अहेसत्तमाए होज्जा ।। पृ. 'अट्ट भंते !' इत्यादि, इहैकत्वे सप्त विकल्पाः । द्विकसंयोगे त्वष्टानां द्वित्वे एकः सप्तेत्यादयः सप्त विकल्पाः प्रतीता एव, तैश्च सप्तपदद्विकसंयोगैकविंशतेर्गुणनाच्छतं सप्तचत्वारिंशदधिकानां भवतीति। Page #481 -------------------------------------------------------------------------- ________________ ४७८ भगवतीअङ्गसूत्रं ९/-/३२/४५३ त्रिकसंयोगे त्वष्टानां त्रित्वे एक एकः षड इत्यादय एकविंशतिर्विकल्पाः, तैश्च सप्तपदत्रिकसंयोगे पञ्चत्रिंशतो गुणने सप्त शतानि पञ्चत्रिंशदधिकानि भवन्ति। चतुष्कसंयोगे त्वष्टानां चतुर्द्धात्वे एक एक एकः पञ्चेत्यादयः पञ्चविंशद्विकल्पाः, तैश्च सप्तपदचतुष्कसंयोगानां पञ्चत्रिंशतो गुणनेद्वादशशतानि पञ्चविंशत्युत्तराणि भङ्गकानां भवन्तीति पञ्चकसंयोगे त्वष्टानां पञ्चत्वे एक एक एक एकश्चत्वारश्चेत्यादयः पञ्चत्रिंशद्विकल्पाः, तैश्च सप्तपदपञ्चकसंयोगैकविंशतेर्गुणने सप्त शतानि पञ्चत्रिंशदधिकानि भवन्तीति। षट्कसंयोगे त्वष्टानां षोढात्वे पञ्चैककास्त्रयश्चेत्यादयः ११११३ एकविंशतिर्विकल्पाः तैश्च सप्तपदषट्कसंयोगानां सप्तकस्य गुणने सप्तचत्वारिंशदधिकं भङ्गकशतं भवतीति, सप्तसंयोगे पुनरष्टानां सप्तघात्वे सप्त विकल्पाः प्रतीता एव, तैश्चैकैकस्य सप्तकसंयोगस्य गुणने सप्तैव विकल्पाः, एषां च मीलने त्रीणि सहस्राणि व्युत्तराणि भवन्तीति ॥ मू. (४५३ वर्तते) नवभंते ! नेरतिया नेरतियपवेसणएणं पविसमाणा किंपुच्छा, गंगेया रयणप्पभाए वा होजा जाव अहेसत्तमाए वा होज्जा अहवा एगे रयण० अट्ट सक्करप्पभाए होज्जा एवंदुयासंजोगो जाव सत्तगसंजोगो य जहा अट्ठण्हं भणियंतहा नवण्हंपि भाणियव्वं । नवरं एकेको अब्भहिओ संचारेयव्वो, सेसंतंचव पच्छिमो मालवगो अहवा तिनि रयण० एगे सक्कर० एगे वालुय० जाव एगे अहेसत्तमाए वा होज्जा ।। वृ. 'नव भंते !'इत्यादि, इहाप्येकत्वे सप्तैव । द्विकसंयोगेतुनवानां द्वित्वेऽौविकल्पाः प्रतीताएव,तैश्चैकविंशतेः सप्तपदद्विकसंयोगानां गुणनेऽटषष्ट्यधिकं भङ्गकशतं भवतीति । त्रिकसंयोगेतुनवानां द्वावेककी तृतीयश्चसप्तकः ११७ इत्येवमादयोऽष्टाविंशतिर्विकल्पाः, तैश्च सप्तपदत्रिकसंयोगपञ्चत्रिंशतो गुणने नवशतान्यशीत्युत्तराणि भङ्गकानां भवन्तीति । चतुष्कयोगेतुनवानांचतुर्द्धात्वे त्रय एककाः षट्चेत्यादयः १११६षटपञ्चाशद्विकल्पाः, तैश्च सप्तपदचतुष्कसंयोगपञ्चत्रिंशतो गुणने सहं नव शतानि षष्टिश्च भङ्गकानां भवन्तीति। पञ्चकसंयोगे तु नवानां पञ्चधात्वे चत्वार एककाः पञ्चकश्चेत्पादयः ११११५ सप्तति-० विकल्पाः, तैश्च सप्तपदपञ्चकसंयोगएकविंशतेर्गुणने सहं चत्वारि शतानि सप्ततिश्च भङ्गकानां भवन्तीति। षट्कसंयोगेतुनवानांषोढात्वे पञ्चैककाश्चतुष्ककश्चेत्यादयः १११११४ षट्पञ्चाशद्विकल्पाभवन्ति, तैश्च सप्तपदषट्कसंयोगसप्तकस्य गुणने शतत्रयं द्विनवत्यधिकं भङ्गकानां भवन्तीति सप्तपदसंयोगेपुनर्नवानां सप्तत्वे एककाःषत्रिकश्चेत्यादयो ११११११३ऽष्टाविंशतिविकल्पा भवन्तीति। ___ तैश्चैकस्य सप्तकसंयोगस्य गुणनेऽष्टाविंशतिरेवभङ्गकाः, एषांचसर्वेषांमीलनेपञ्चसहनाणि पञ्चोत्तराणि विकल्पानां भवन्तीति ।। मू. (४५३ वर्तते) दस भंते ! नेरइया नेरइयपवेसणएणं पविसमाणा पुच्छा, गंगेया! रयणप्पभाए होजा जाव अहेसत्तमाए वा होता७अहवाएगेरयणप्पभाए नव सकरप्पभाए होला। Page #482 -------------------------------------------------------------------------- ________________ शतकं-९, वर्ग:-, उद्देशकः-३२ ४७९ एवं दुयासंजोगो जाव सत्तसंजोगो य जहा नवण्हं नवरं एकेको अब्भहिओ संचारेयचो सेसंतं चैव अपच्छिमअलावगो अहवा चत्तारि रयण० एगेसकरपभाएजाव एगेअहेसत्तमाए होजा ।। वृ. 'दस भंते !'इत्यादि, इहाप्येकत्वे सप्तैव।। द्विकसंयोगे तु दशानां द्विधात्वे एको नव चेत्येवमादयो नव विकल्पाः,तैश्चैकविंशतेः सप्तपदद्विकसंयोगानं गुणने एकोननवत्यधिकं भङ्गकशतं भवतीति । त्रिकयोगेतुदशानां त्रिधात्वे एक एकोऽष्टौ चेत्येवमादयः षट्त्रिंशद्विकल्पाः, तैश्च सप्तपदत्रिकसंयोगपञ्चत्रिंशतो गुणने द्वादश शतानि षष्ट्यधिकानि भङ्गकानां भवन्तीति । चतुष्कसंयोगे तु दशानां चतुर्धात्वे एककत्रयं सप्तकश्चेत्येवमादयश्चतुरशीतिर्विकल्पाः, तैश्च सप्तपदचतुष्कसंयोगपञ्चत्रिंशतो गुणेन एकोनत्रिंशच्छतानि चत्वारिंशदधिकानि भङ्गकानां भवन्तीति। पञ्चकसंयोगेतुदाशानांपञ्चधात्वे चत्वार एककाः षट्कश्चेत्यादयः षडविंशत्युत्तरशतसङ्ख्या विकल्पा भवन्तितैश्च सप्तपदपञ्चकसंयोगैकविंशतेर्गुणनेषड्विंशति शतानिषटचत्वारिंशदधिकानि भङ्गकानां भवन्तीति। षट्कसंयोगे तु दशानां षोढात्वे पञ्चककाः पञ्चकश्चेत्यादयः षड्विंशलुत्तर शतसङ्ख्या विकल्पा भवन्ति, तैश्च सप्तपदषट्कसंयोगसप्तकस्य गुणनेऽष्टौ शतानि द्वयीत्यदिकानि भङ्गकानां भवन्तीति। सप्तकसंयोगे तु दशानां सप्तधात्वे षडेककाश्चतुष्कश्चेत्येवमादयश्चतुरशीतिर्विकल्पाः । तैश्चैकस्य सप्तकसंयोगस्य गुणने चतुरशीतिरेव भङ्गकानां भवन्ति, सर्वेषां चैषांमीलनेऽष्ट सहस्राणि अष्टोत्तराणि विकल्पानां भवन्तीति॥ म. (४५३ वर्तते) संखेज्जा भंते! नेरइया नेरइयप्पवेसणएणं पविसमाणा पुच्छा, गंगेया! रयणप्पभाए वा होज्जा जाव अहेसत्तमाए वा होज्जा ७ अहवा एगे रयण० संखेजा सकरप्पभाए होजा । एवं जाव अहवा एगे रयण० संखेजा अहेसत्तमाए होजा अहवा दो रयण० संखेजा सक्करप्पभाए वा होजा एवं जाव अहवा दो रयण संखेज्जा अहेसत्तमाए होजा अहवा तित्रि रयण संखेजा सक्करप्पभाए होजा। एवं एएणं कमेणं एक्केको संचारेयब्बो जाव अहवा दसरयण संखेजा सक्करप्पभाए होजा एवंजावअहवादस रयण० संखेजाअहेसत्तमाए होजाअहवा संखेजारयण संखेज्जा सक्करप्पभाए होजा जाव अहवा संखेज्जा रयणप्पभाए संखेज्जा अहेसत्तमाए होञ्जा अहवा एगे सक्कर० संखेजा वालुयप्पभाए होना। एवंजहारयणप्पभाएउपरिमपुढवीएहिं समंचारिया एवंसकरप्पभाएविउवरिमपुढवीएहिं समं चारेयव्वा, एवं एक्केक्का पुढवी उवरिमपुढवीएहिं समंचारेयव्या जाव अहवा संखेज्जा तमाए संखेज्ञा अहेसत्तमाए होज्जा अहया एगे रयण० एगे सकर० संखेजा वालुयप्पभाए होजा अहवा एगे रयण० एगे सक्कर० संखेजा पंकप्पभाए होजा जाव अहवाएगे रयण० एगे सक्कर० संखेज्जा अहेसत्तमाए होजा अहवा एगे रयण दो सक्कर० संखेजा वालुयप्पभाए होज्जा अहवा एगे Page #483 -------------------------------------------------------------------------- ________________ ४८० भगवतीअगसूत्रं ९/-/३२/४५३ रयण दो सक्कर० संखेजा अहेसत्तमाए होजा अहवा एगे रयण संखेज्जा वालुयप्पभाए होञ्जा। एवं एएणं कमेणं एकेक्को संचारेयव्यो अहवा एगे रयण० संखेजा सक्कर० संखेजा वालुयप्पभाए होजा जाव अहवाएगे रयण० संखेजा वालुय० संखेज्जा अहेसत्तमाए होजा अहवा दो रयण संखेजा सक्कर० संखेजा वालुयप्पभाए होजा जाव अहवा दो रयण संखेजा सकर संखेजा अहेसत्तमाए होजा अहवा तिनि रयण० संखेजा सक्कर० संखेज्जा वालुयप्पभाए होला । एवं एएणं कमेणं एक्केको रयणप्पभाए संचारेयव्वो जाच अहवा संखेना रयण संखेज्जा सक्कर० संखेजा वालुयप्पभाए होजा जाव अहवा संखेज्जा रयण० संखेज्ञा सक्कर० संखेजा अहेसत्तमाए होजा अहवाएगे रयण० एगे वालुय० संखेजा पंकप्पभाए होजा जाव अहवाएपए रयण० एगे वालुय० संखेजा अहेसत्तमाए होजा अहवा एगे रयण दो वालुय० संखेजा पंकप्पभाए होज्जा एवं एएणं कमेणं तियासंजोगो चउक्कसंजोगो जाव सत्तगसंजोगो य जहा दसण्हं तहेव भाणियव्यो पच्छिमो आलावगो सत्तसंजोगस्स अहवा संखेचा रयण संखेजा सक्कर० जाव संखेजा अहेसत्तमाए होला । वृ. 'संखेज्जा भंते !' इत्यादि, तत्र सङ्ख्याता एकादशादयः शीर्षप्रहेलिकान्ताः । इहाप्येकत्वे सप्तैवद्विकसंयोगेतुसङ्ख्यातानां द्विघालेएकः सङ्ख्याताश्चेत्यादयोदशसङ्ख्याताः सङ्ख्याताश्चेत्येतदन्ता एकादश विकल्पाः, एते चोपरितनपृथिव्यामेकादीनामेकादशानां पदानामुच्चारणे अघस्तनपृथिव्यांतु सङ्ख्यातपदस्यैवोच्चारणे सत्यवसेयाः, येत्वन्येउपरितनपृथिव्यां सङ्ख्यातपदस्याघस्तनपथिव्यां त्वेकादीनामेकादशानां पदानामुच्चारणे लभ्यन्तेतेइह न विवक्षिताः, पूर्वसूत्रक्रमाश्रयणात्, पूर्वसूत्रेषु हि दशादिराशीनां वैविध्यकलप- नायामुपर्येकादयो लघवः सङ्ख्याभेदाः पूर्वं न्यस्ता अघस्तु नवादयो महान्तः एवमिहाप्येकादय उपरि सङ्ख्यातराशिश्चाघः। -तत्र च सङ्ख्यातशराशेरघस्तनस्यैकाद्याकर्षणेऽपि सङ्ग्यातत्वमवस्थितमेव प्रचुरत्वात्, न पुनः पूर्वसूत्रेषु नवादीनामिवैकादितया तस्यावस्थानमित्यतो नेहाध एकादिभावः, अपितु सङ्ख्यातसम्भवएवेति नाधिकविकल्पविवक्षेति, तत्र रलप्रभा एकादिभिः सङ्ख्यातान्तैरेकादशभि पदैःक्रमेण विशेषिता सङ्ख्यातपदविशेषिताभिशेषाभि सह क्रमेण चारिताषटषष्टिर्भङ्गकाल्लभते एवमेव शर्कराप्रभा पञ्चपञ्चाशतं वालुकाप्रभा चतुश्चत्वारिंशतं पङ्कप्रभा त्रयस्त्रिंशतं घूमप्रभा द्वाविंशतिं तमःप्रभा त्वेकादशेति। एवंच द्विकसंयोगविकल्पानां शतद्वयमेकत्रिंशदधिकं भवति । त्रिकयोगे तु विकल्पपरमाणमात्रमेव दर्शयते रत्नप्रभा शर्कराप्रभा वालुकाप्रभा चेति प्रथमकियोगः, तत्र चैक एकः सङ्ख्याताश्चेतिप्रथमविकल्पस्ततःप्रथमायामेकस्मिन्नेव तृतीयायां सङ्घयातपद एव स्थिते द्वितीयायां क्रमेणाक्षविन्यासे च द्वयाद्यक्षभावेन दशमचारे सङ्ख्यातपदं भवति, एवमेते पूर्वेण सहैकादश, ततो द्वितीयायां तृतीयायां च सङ्ख्यातपद एव स्थिते प्रथमायां तथैव द्वयाद्यक्षभावेन दशमचारे सङ्ख्यातपदं भवति, एवं चैते दश, समाप्यते चेतोऽक्षविन्यासोऽन्त्यपदस्य प्राप्तत्वात, एवं चैते सर्वेऽप्येकत्र त्रिकसंयोगेएकविंशति, अनयाचपञ्चत्रिशतः सप्दपदत्रिकसंयोगानां गुणने सप्त शतान पञ्चत्रिंशदधिकानि भवन्ति, चतुष्कसंयोगेषु Page #484 -------------------------------------------------------------------------- ________________ शतकं-९, वर्गः-, उद्देशकः-३२ ४८१ पुनराधाभिश्चतसृभिः प्रथमश्चतुष्कसंयोगः, तत्र चाद्यासुतिसृष्वेवैकचतुर्थ्यातुसङ्ख्याता इत्येको विकल्पस्ततः पूर्वोक्तक्रमेण तृतीयायां दशमचारे सङ्ख्यातपदं, एवं द्वितीयायां प्रथमायांच। ततएते सर्वेऽप्येकत्रचतुष्कयोगे एकत्रिंशत्, अनयाचसप्तपदचतुष्कसंयोगानांपञ्चत्रिंशतो गुणने सहस्रं पञ्चाशीत्यधिकं भवति, पञ्चकसंयोगेषुत्वाद्याभिः पञ्चभिः प्रथमः पञ्चकयोगः, तत्र चाद्यासुचतसृष्वेकैकः पञ्चम्यांतुसङ्ख्याता इत्येको विकल्पः ततः पूर्वोक्तक्रमेण चतुर्थ्यादशमचारे सझ्यातपदं, एवं शेषास्वपि। ' ततएते सर्वेऽप्येकत्र पञ्चकयोगे एकचत्वारिंशत्, अस्याश्च प्रत्येकं सप्तपदपञ्चकसंयोगानामेकविंशतेलाभादष्ट शतानि एकषष्टयधिकानि भवन्ति । षट्कसंयोगेषुतुपूर्वोक्तक्रमेणैकत्र षट्कसंयोगे एकपञ्चाशद्विकल्पा मवन्ति, अस्याश्च प्रत्येकं सप्तपदषट्कयोगे सप्तकलाभात्रीणि शतानि सप्तपञ्चाशदधिकानि भवन्ति। सप्तकसंयोगेतुपूर्वोक्तभावनयैकषष्टिर्विकल्पाभवन्ति, सर्वेषांचैषांमीलने त्रयस्त्रिंशच्छतानि सप्तत्रिंशदधिकानि भवन्ति ।। मू.(४५३ वर्तते) असंखेज्जा भंते! नेरइया नेरइयपवेसणएणंपुच्छा, गंगेया! रयणप्पभाए वा होजा जाव अहेसत्तमाए होजा, अहवा एगे रयण० असंखेज्जा सक्करप्पभाए होज्जा। एवं दुयासंजोगो जाव सत्तगसंजोगो य जहा संखिजाणं भणिओ तहा असंखेजाणवि भाणियव्यो, नवरं असंखेजाओ अब्भहिओ भाणियव्यो। सेसंतंचेव जाव सत्तगसंजोगस्स पच्छिमो मालावगो अहवा असंखेजारयण असंखेजा सक्कर० जाव असंखेज्जा अहेसत्तमाए होजा ।।। वृ. 'असंखेजा भंते !' इत्यादि, सङ्ख्यातप्रवेशनकवदेवैतदसङ्ख्यातप्रवेशनकं वाच्यं, नवरमिहासङ्ख्यातपदं दवादशमधीयते, तत्र चैकत्वे सप्तैव । द्विकसंयोगादौतु विकल्पप्रमाणवृद्धिर्भवति,साचैवं-द्विकसंयोगेद्वेशतेद्विपञ्चाशदधिके त्रिकसंयोगेऽष्टौ शतानि पञ्चोत्तराणि ८०५। चतुष्कसंयोगे त्वेकादश शतानि नवत्यधिकानि ११९०। पञ्चकसंयोगे पुनर्नव शतानि पञ्चचत्वारिंशदधिकानि ९४५ । षट्कसंयोगे तुत्रीणि शतानि द्विनवत्यधिकानि ३९२ । सप्तकसंयोगेपुनः सप्तषष्टिः, एतेषांचसर्वेषां मीलनेषत्रिंशच्छतानिअष्टपञ्चाशदधिकानि भवन्तीति। अथ प्रकारान्तरेण नारकप्रवेशनकमेवाह मू.(४५३ वर्तते) उक्कोसेणं भंते ! नेरइया नेरतियपवेसएणं पुच्छा, गंगेया! सब्वविताव रयणप्पभाए होजाअहवा रयणप्पभाए यसकरप्पभाएय होजा अवारयणप्पभाएयवालुयप्पभाए यहोजा जाव अहवा रयणप्पभाए य अहेसत्तमाए होजा अहवारयणप्पभाए यसक्करप्पभाए य वालुयप्पभाए य होजा एवं जाव अहवा रयण सक्करप्पभाए य अहेसत्तमाए य होझा ५ अहवा 15131 Page #485 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं ९/-/३२/४५३ रयण० वालुय० पंकप्पभाए य होजा जाव अहवा रयण० वालुय० अहेसत्तमाए होजा ४ अहवा रयण० पंकप्पभाए घूमाए होज्जा एवं रवणप्पभं अमुयंतेसु जहा तिन्हं तियासंजोगो भणिओ भणिओ तहा भाणियव्वं जाव अहवा रयण० तमाए य अहेसत्तमाए य होज्जा १५ । ४८२ अहवा रयणप्पभाए सक्करप्पभाए वालुय० पंकप्पभाए य होज्जा अहवा रयणप्पभाए सकरप्पभाए वालुय० धूमप्पभाए य होज्जा जाव अहवा रयणप्पभाए सक्करम्पभाए वालुय० अहेसत्तमाए य होजा ४ | अहवा रयण० सक्कर० पंक० धूमप्पभाए य होज्जा एवं रयणप्पभं अमुयंतेसु जहा चउण्हे चउक्कसंजोगो तहा भाणियव्वं जाव अहवा रयण० घूम० तमाए अहेसत्तमाए होज्जा अहवा रयण० सक्कर० वालुय० पंक० धूमप्पभाए य होज्जा १ अहवा रयणप्पभाए जाव पंक० तमाए य होज्जा २ अहवा रयण० जाव पंक० अहेसत्माए य होज्जा ३ अहवा रयण० सक्कर० वालुय० घूम० तमाए य होजा ४ । एवं रयणप्पभं अमुयंतेसु जहा पंचण्हं पञ्चकसंजोगो तहा भाणियव्वं जाव अहवा रयण० पंकप्पभा० जाव अहेसत्तमाए होजा अहवा रयण० सक्कर० जाव घूमप्पभाए पमाए य होजा १ अहवा रयण० जाव घूम० अहेसत्तमाए य होज्जा २ अहवा रयण० सकर० जाव पंक० तमाए य असत्तमाए य होज्जा ३ अहवा रयण० सक्कर० वालुय० घूमप्पभाए तमाए अहेसत्तमाए होजा ४ अहवा रयण० सक्कर० पंक० जाव अहेसत्तमाए य होज्जा ५ अहवा रयण० चालुय० जाव असत्तमाए होज्जा ६ अहवा रयणप्पभाए य सक्कर० जाव अहेसत्तमाए य होज्जा ७ ॥ एयस्स णं भंते ! रयणप्पभापुढविनेरइयपवेसणगस्स सक्करप्पभापुढवि० जाव अहेसत्तमापुढविनेरइयपवेसगगस्स य कयरे २ जाव विसेसाहिया वा ?, गंगेया ! सव्वत्थोवे असत्तमापुढविनेरइयपवेसणए तमापुढविनेरइयपवेसणए असंखेज्जगुणे एवं पडिलोमगं जाव रयणप्पभापुढविनेरइयवेसणए असंखेज्जगुणे ॥ वृ. 'उक्कोसेण 'मित्यादि, उत्कर्षा- उत्कृष्टपदिनो येनोत्कर्षत उत्पद्यन्ते 'ते सब्वेवि' त्ति ये उत्कृष्टपदिनस्ते सर्वेऽपि रलप्रभायां भवेयुः सद्भामिनां तत्स्थानानां च बहुत्वात् । इह प्रक्रमे द्विकयोगे षड् भङ्गका स्त्रिकयोगे पञ्चदश चतुष्कसंयोगे विंशति । पञ्चकसंयोगे पञ्चदश षङ्योगे षट् सप्तकयोगे त्वेक इति । अथ रत्नप्रभादिष्वेव नारकप्रवेशनकस्याल्पत्वादिनिरूपणायाह- 'एयरस ण' मित्यादि, तत्र सर्वस्तोकं सप्तमपृथिवीनारकप्रवेशनकं, तद्गामिनां शेषापक्षया स्तोकत्वात्, ततः षष्ठयामसङ्ख्यातगुणं, तद्गामिनामसङ्ख्यातगुणत्वात् एवमुत्तरत्रापि । अथ तिर्यग्योनिकप्रवेशनकप्ररूपणायाह मू. (४५४) तिरिक्खजोणियपवेसणए णं भंते! कतिविहे पन्नत्ते ?, गंगेया ! पंचविहे पत्ते, तंजा - एगिंदियतिरिक्खजोणियपवेसणए जाव पंचेदियतिरिक्खजोणियपवेसणए । एगे भंते! तिरिक्खजोणिए तिरिक्खजोगियपवेसणएणं पविसमाणे किं एगिंदिएसु होजा जाव पंचिंदिएसु होज्जा ?, गंगेया! एगिंदिएसु वा होज्जा जाव पंचिंदिएसु वा होज्जा । Page #486 -------------------------------------------------------------------------- ________________ ४८३ शतकं-९, वर्गः-, उद्देशकः-३२ दो भंते ! तिरिक्खजोणिया पुच्छा, गंगेया! एगिदिएसु वा होजा जाव पंचिंदियएसु वा होजा, अहवा एगे एगिदिएसु होजा एगे बेइंदिएसु होजा एवं जहा नेरइयपवेसणए तहा तिरिक्खजोणियपवेसणएवि भाणियव्व जाव असंखेजा। उकोसा भंते ! तिरिक्खजोणिया पुच्छा, गंगेया! सब्वेवि ताव एगिदिएसु होजा अहवा एगिदिएसुवा बेइंदिएसुवा होजा, एवंजहा नेरतिय चारिया तहा तिरिक्खजोणियाविचारेयव्वा, एगिदिया अमुञ्छतेसुदुयासंजोगोतियासंजोगो चउक्कसंजोगो पंचसंजोगोउवउवजिऊण भाणियब्बो जाव अहवा एगिदिएसु वा बेइंदिय जाव पंचिंदिएसु वा होजा । एयस्स णं भंते ! एगिदियतिरिक्खजोणियपवेसणगस्स जाव पंचिंदियतिरिक्खजोणियपवेसणयस्स कयरे २ जाव विसेसाहिया वा?, गंगेया! सव्वत्योवा पंचिंदियतिरिक्खजोणियपवेसणए चउरिदियतिरिक्खजोणिय विसेसाहिए तेइंदिय० विसेसाहिए बेइंदिय० विसेसाहिए एगिदियतिरिक्ख० विसेसाहिए।।. वृ. 'तिरिक्खे’त्यादि, इहैकस्तिर्यग्योनिक एकेन्द्रियेषु भवेदित्युक्तं, तत्र च यद्यप्येकेन्द्रियेष्वेकः कदाचिदप्युत्पद्यमानो नलभ्यतेऽनन्तानामेव तत्रप्रतिसमयमुत्पत्तेस्तथाऽपि देवादिभ्य उद्धृत्य यस्तत्रोत्पद्यते तदपेक्षयैकोऽपि लभ्यते, एतदेव च प्रवेशनकमुच्यते यद्विजातीयेभ्य आगत्य विजातीयेषु प्रविशति सजातीयस्तु सजातीयेषु प्रविष्ट एवेति किं तत्र प्रवेशनकमिति, तत्र चैकस्य क्रमेणैकेन्द्रियादिषु पञ्चसु पदेषूत्पादे पञ्च विकल्पाः, द्वयोरप्येकैकस्मिन्नुत्पादे पञ्चैव, द्विकयोगे तुदश, एतदेव सूचयता अहवा एगे एगिदिएसु' इत्याधुक्तम् । अथ सङक्षेपार्थं व्यादीनामसङ्ग्यातपर्यन्तानां तिर्यग्योनिकानां प्रवेशनकमतिदेशेन दर्शयन्नाह-‘एवं जहे'त्यादि, नारकप्रवेशनकसमानमिदं सर्वं, परं तत्र सप्तसु पृथिवीष्वेकादयो नारका उत्पादिताः तिर्यञ्चस्तु तथैव पञ्चसु स्थानेषू,त्पादनीयाः, ततो विकल्पनानात्वं भवति, तच्चाभि- युक्तेन पूर्वोक्तन्यायेन स्वयमवगन्तव्यमिति, इह चानन्तानामेकेन्द्रियाणामुत्पादेड. प्यनन्तपदं नास्ति प्रवेशनकस्योक्तलक्षणस्यासङ्ख्यातानामेव लाभादिति, सव्वेविताव एगिदिएसु होजत्ति एकेन्द्रियाणामतिबहूनामनुसमयमुत्पादात्, 'दुयसंजोगो' इत्यादि, इह प्रक्रमे द्विकसंयोगचतुर्द्धा त्रिकसंयोगः षोढा चतुष्कसंयोगश्चतुर्द्धा पञ्चकसंयोगस्त्वेक एवेति । ___'सव्वथोवा पंचिंदियतिरिक्खजोणियपवेसणए'त्ति पञ्चेन्द्रियजीवानां स्तोकत्वादिति, ततश्चतुरिन्द्रियादिप्रवेशनकानि परस्परेण विशेषाधिकानीति ॥ मू. (४५५) मणुस्सपवेसणए णं भंते ! कतिविहे पन्नते ?, गंगेया ! दुविहे पन्नत्ते, तंजहा-संमुच्छिममणुस्सपवेसणए गब्मवक्कंतियमणुस्सपवेसणए य। एगे भंते! मणुस्सेमणुस्सपवेसणएणंपविसमाणे किं समुच्छिमभणुस्सेसुहोजा गब्भवतियमणुस्सेसु होजा?, गंगेया! संमुच्छिममणुस्सेसु वा होजा गब्भवतियमणुस्सेसु वा होज्जा । दो भंते ! मणुस्सा० पुच्छा, गंगेया! संमुच्छिममणुस्सेसु वा होज्जा गब्भवतियमणुस्सेसु वा होजा अहवा एगे समुच्छिममणुस्सेसुपा होजा एगे गब्भवतियमणुस्सेसु वा होजा, एवं एएणं कमेणं जहा नेरइयपवेसणए तहा मणुस्सपवेसणएवि भाणियब्वे जाव दस । lain Education International Son Puvate & Parsonal Use Only www.iainelibranzorg Page #487 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं ९/-/३२/४५५ संखेजा भंते! मणुस्सा पुच्छा, गंगेया! संमुच्छिममणुस्सेसु वा होज्जा गब्भवक्कंतियमणुस्सेसु चा होज्जा अहवा एगे संमुच्छिममणुस्सेसु होज्जा संखेज्जा गब्भवतिय मणुस्सेसु वा होज्जा अहवा दो संमुच्छिममणुस्सेसु होज्जा संखेज्जा गब्भवक्कंतियमणुस्सेसु होज्जा एवं एक्केक्कं उस्सारितेसु जाव अहवा संखेजा संमुच्छिममणुस्सेसु होज्जा संखेज्जा गब्भवकंतियमणुस्सेसु होज्जा । ४८४ असंखेजा भंते! मणुस्सा पुच्छा, गंगेया ! सव्वेवि ताव संमुच्छिममणुस्सेसु होज्जा अहवा असंखेजा संमुच्छिममणुस्से एगे गब्भवक्कंतियमणुस्सेसु होज्जा अहवा असंखेजा संमुच्छिममस्से दो गव्भवतियमणुस्सेसु होज्जा एवं जाव असंखेज्जा संमुच्छिममणुस्सेसु होज्जा संखेजा गब्भवतियमणुस्से होज्जा ।। उक्कोसा भंते! मणुस्सा पुच्छा, गंगेया ! सव्वेवि ताव संमुच्छिममणुस्सेसु होज्जा अहवा संमुच्छिममणुस्सेसु य गब्भवक्कंतियमणुस्सेसु वा होजा । एयस्स णं भंते! संमुच्छिममणुस्सपवेसणगस्स गब्भवक्कंतियमणुस्सपवेसणगस्स यकयरे २ जाव विसेसाहिया ?, गंगेया ! सव्वत्थोवा गब्भवक्कंतियमणुस्सपवेसणए संमुच्छिममणुस्सपवेसणए असंखेज्जगुणे । बृ.मनुष्यप्रवेशनकं देवप्रवेशनकं च सुगमं, तथाऽपि किञ्चिल्लिख्ये- मनुष्याणां स्थानकद्वये संमूर्च्छिमगर्भजलक्षणे प्रविशतीति द्वयमाश्रित्यैकादिसङ्ख्यातान्तेषु पूर्ववद्विकल्पाः कार्या, तत्र चातिदेशानामन्तिमं सङ्ख्यातपदमिति तद्विकल्पान् साक्षाद्दर्शयन्नाह 'संखेज्जे' त्यादि, इह द्विकयोगे पूर्ववदेकादश विकल्पाः, असङ्ख्यातपदे तु पूर्वं द्वादश विकल्पा उक्ता इह पुनरेकादशैव, यतो यदि संमूर्च्छिमेषु गर्भजेषु चासङ्ख्यातत्वं स्यात्तदा द्वादशोऽपि विकल्पो भवेत्, न चैवं, इह गर्भजमनुष्याणां स्वरूपतोऽप्यसङ्ख्यातानामभावेन तठप्रवेशनकेऽसङ्ख्यातासम्भवाद् । अतोऽसङ्ख्यातपदेऽपि विकल्पैकादशकदर्शनायाह- 'असंखेज्जा' इत्यादि । ‘उक्कोसा भंते’इत्यादि, ‘सव्वेवि ताव संमुच्छिममणुस्सेसु होज्ज' त्ति संमूर्च्छिमानामसङ्ख्यातानां भावेन प्रविशतामप्यसङ्ख्यातानां सम्भवस्ततश्च मनुष्यप्रवेशनकं प्रत्युत्कृष्टपदिनस्तेषु सर्वेऽपि भवन्तीति, अत एव संमूर्च्छिममनुष्यप्रवेशनकमितरापेक्षयाऽसङ्ख्यातगुणमवगन्तव्यमिति । मू. (४५६) देवपवेसणए णं भंते ! कतिविहे पन्नत्ते ?, गंगेया ! चउब्विहे पत्रत्ते, तंजा-भवणवासिदेवपवेसणए जाव वेमाणियदेवपवेसणए । एगे भंते! देवपवेसणएणं पविसमाणे किं भवणवासीसु होज्जा वाणमंतरजोइसियवेमाणिएसु होज्जा ?, गंगेया ! भवणवासीसु वा होज्जा वाणमंतरजोइसियवेमाणिएसु वा होज्जा । दो भंते! देवा देवपवेसण पुच्छा, गंगेया! भवणवासीसु वा होज्जा वाणमंतरजोइसियवेमाणिएसु वा होजा अहवा एगे भवणवासीसु एगे वाणमंतरेसु होजा एवं जहा तिरिक्खजोणियपवेसणए तहा देवपवेसणएवि भाणियव्वे जाव असंखेज्जत्ति । उक्कोसा भंते! पुच्छा, गंगेया! सव्वेवि ताव जोइसिएसु होजा अहवा जोइसियभवणवासीसु य होजा अहवा जोइसियवाणमंतरेसु य होज्जा अहवा जोइसियवेमाणिएसु य होजा अहवा जोइसिएस य भवणवासीसु य वाणमंतरेसु य होज्जा अहवा जोइसिएसु य भवणवासिसु य वेमाणिएसु य Page #488 -------------------------------------------------------------------------- ________________ ४८५ शतकं-९, वर्गः-, उद्देशकः-३२ . होज्जा अहवाजोइसिएसुवाणमंतरेसुवेमाणिएसु य होज्जा अहवाजोइसिएसुयभवणवासीय वाणमंतरेसु य वैमाणिएसुय होना । एयस्स णं भंते ! भवणवासिदेवपवेसणगस्स वाणमंतरदेवपवेसणगस्स जोइसियदेवपवेसणगस्स वेमाणियदेयपवेसणगस्स य कयरे २ जाव विसेसाहिया वा?, गंगेया ! सव्वत्थोवे वेमाणियदेवपवेसणए भवणवासिदेवपवेसणए असंखेजगुणे वाणमंतरदेवपवेसणए असंखेजगुणे जोइसियदेवपवेसणए संखेज्जगुणे। वृ. देवप्रवेशनके 'सव्वेवि ताव जोइसिएसु होज्जत्ति ज्योतिष्कगामिनो बहव इति तेषूत्कृष्टपदिनो देवप्रवेशनकवन्तः सर्वेऽपि भवन्तीति । मू.(४५७) एयस्स णं भंते ! नेरइयपवेसणगस्स तिरिक्ख० मणुस्स० देवपवेसणगस्स कयरे कयरे जाव विसेसाहिए वा? गंगेया! सव्वत्थोवेमणुस्सपवेसणए नेरइयपवेसणए असंखेजगुणे देवपवेसणए असंखेजगुणे तिरिक्खजोणियपवेसणए असंखेनगुणे। ___ 'सव्वत्थोवे वैमाणियदेवप्पवेसणे'त्ति तद्गामिनां तत्स्थानानां चाल्पत्वादिति। वृ. अथ नारकादिप्रवेशनकस्यैवाल्पत्वादि निरूपयन्नाह-'एयस्स ण'मित्यादि, तत्र सर्वस्तोकं मनुष्यप्रवेशनकं, मनुष्यक्षेत्र एव तस्य भावात्, तस्य च स्तोकत्वात् । नैरयिकप्रवेशनकं त्वसङ्ख्यातगुणं, तद्गामिनामसङ्ख्यातगुणत्वात्, एवमुत्तरत्रापीति । अनन्तरं प्रवेशनकमुक्तं तत्पुनरुत्पादोद्वर्तनारूपमिति नारकादीनामुत्पादमुद्वर्त्तनां च सान्तरनिरन्तरतया निरपयन्नाह-- मू. (४५८)संतरंभंते! नेरइयाउववजंति निरंतरं नेरइया उववनंति संतरं असुरकुमारा उववजंति निरंतरं असुरकुमारा जाव संतरं चेमाणिया उववजति निरंतरंवेमाणिया उववनंति संतरं नेरइया उववति निरंतरं नैरतिया उववटुंति जाव संतरं वाणमंतरा उववर्ल्डति नरंतरं वाणमंतरा उववट्टति संतरं जोइसिया चयंति निरंतरंजोइसिया चयंति संतरं वेमाणिया चयंति निरंतरं वेमाणिया चयंति। गंगेया! संतरंपिनेरतिया उववजंति निरंतरं नेरतियाउववजंति जावसंतरंपिथणियकुमारा उववजंति निरंतरं धणियकुमाराउववजंति नोसंतरंपिपुढविक्काइयाउववजंति निरंतरंपुढविक्काइया उववजंति एवं जाव वणस्सइकाइया सेसा जहा नेरइया जाव संतरंपि वेमाणिया उववनंति निरंतरंपि वैमाणिया उववजंति। ___ संतरंपि नेरइया उववहति निरंतरंपि नेरइया उववटुंति एवं जाव थणियकुमारा नो संतरं पुढविकाइया उववदति निरंतरं पुढविक्काइया उववति एवं जाव वणस्सइकाइया सेसा जहा नेरइया, नवरं जोइसियवेमाणिया चयंति अभिलावो, जाव संतरपि वेमाणिया चयंति निरंतरं वेमाणिया चयंति। संतो भंते ! नेरतिया उववनंति असंतो भंते ! नेरइया उववजंति?, गंगेया! संतो नेरइया उववजति नो असंतो नेरइया ववजंति, एवं जाव वैमाणिया Page #489 -------------------------------------------------------------------------- ________________ ४८६ भगवतीअगसूत्रं ९/-/३२/४५८ संतो भंते ! नेरतिया उववदृति असंतो नेरइया उववति?, गंगेया! संतो नेरइया उववट्टति नो असंतो नेरइया उववम॒ति, एवं जाव वेमाणिया, नवरंजोइसियवेमाणिएसु चयंति भाणियब्वं। संतो भंते ! नेरइया उववटुंतिअसंतो भंते! नेरइया उववद्वृति संतोअसुरकुमारा उववटंति जाव सतो वेमाणिया उववजंति असतो वेमाणिया उववजति सतो नेरतिया उववति असतो नेरइया उववद्वृति संतो असुरकुमारा उववति जाव संतो वेमाणिया चयंति असतो वेमाणिया चयंति? गंगेया! सतो नेरइयाउववर्जतिनोअसओनेरइया उववति सओअसुरकुमाराउववजंति नोअसतोअसुरकुमारा उववजंति जावसओवेमाणियाउववजंति नोअसतो वेमाणियाउववअंति सतो नेरतिया उववदृति नो असतो नेरइया उववनंति जाव सतो वेमाणिया चयंति नो असतो वेमाणिया०। से केणटेणं भंते ! एवं पुच्चइ सतो नेरइया उववनंति नो असतो नेरइया उववजंति जाव सओ वेमाणिया चयंति नो असओ वेमाणिया चयंति?, से नूनं भंते ! गंगेया ! पासेणं अरहया पुरिसादानीएणं सासए लोए बुइए अनादीए अणवयग्गे जहा पंचमसए जावजे लोक्कइ से लोए, से तेणटेणं गंगेया! एवं वुच्चइ जाव सतो वेमाणिया चयंति नो असतो वेमाणिया चयंति। सयं भंते ! एवं जाणह उदाहु असयं असोचा एते एवं जाणह उदाहु सोच्चा सतो नेरइया उववजंति नो असतो नेरइया उबवजंति जाव सओ बेमाणिया चयंति नो असओ वेमाणिया चयंति?, गंगेया! सयं एते एवं जाणामि नो सयं, असोचा एते एवं जाणामि नो सोचा सतो नेरइया उववजंति नोअसओ नएरइया उववर्जति जाव सतो वेमाणिया चयंति, नो असतो वेमाणिया चयंति, सेकेणष्टेणं भंते! एवं वुच्चइतंचेव जाव नो असतो वेमाणिया चयंति?, गंगेया! केवली णं पुरच्छिमेणं मियंपिजाणइ अमियंपिजाणइ दाहिणेणं एवं जहा सगड्डदेसएजाव निव्वुडे नाणे केवलिस्स, से तेण?णं गंगेया! एवं वुच्चइ तं चेव जाव नो असतो वेमाणिया चयंति। सयं भंते ! नेरइया नेरइएसु उववञ्जन्ति असयं नेरइया नेरइएसु उववअंति?, गंगेया! सय नेरइया नेरइएसु उववनंति नो असयं नेरइया नेरइएसु उववञ्जति?, से केणटेणं भंते! एवं बुच्चइ जाव उववशंति ?, गंगेया! कम्मोदएणं कम्मगुरुयत्ताए कम्मभारियत्ताए कम्मगुरुसंभारियत्ताएअसुभाणं कम्माणं उदएणं असुभाणं कम्माणं विवागेणं असुभाणं कम्माणंफलविवागेणं सयंनेरइया नेरइएसुउववजंति नो असयंनेरइया नेरइएसुउववाजंति, से तेणद्वेणं गंगेया! जाव उववजंति सयं भंते ! असुरकमारा पुच्छा, गंगेया ! सयं असुरकुमारा जाव उववजंति नो असयं असुरकुमारा जाव उववजंति, से केणद्वेणं तं चैव जाव उवयजति ?, गंगेया ! कम्मोदएणं कम्मोवसमेणं कम्मविगतीए कम्मविसोहीए कम्मविसुद्धीए सुभाणं कम्माणं उदएणंसुभाणं कम्माणं विवागणंसुभाणं कम्माणं फलविवागेणं सयं असुरकुमारा असुरकुमारत्ताएजाव उववर्जति नो असयं असुरकुमाराअसुरकुमारत्ताए उववनंति से तेणदेणंजाव उववजंति एवं जाव थणियकुमारा सयं भंते! पुढविक्काइया० पुच्छा, गंगेया! सयं पुढयिकाइया जाव उववजंति नो असयं Page #490 -------------------------------------------------------------------------- ________________ शतर्क- ९, वर्ग:-, उद्देशकः-३२ पुच्छा जाव उववज्रंति, से केणट्टेणं भंते! एवं बुच्चइ जाव उववज्जति ?, गंगेया ! कम्मोदएणं कम्मगुरुयत्ताए कम्मभारियत्ताए कम्मगुरुसंभारियत्ताए सुभासुभाणं कम्माणं उदएणं सुभासुभाणं कम्माणं विवागेणं सुभासुभाणं कम्माणं फलविवागेणं सयं पुढविकाइया जाव उववज्रंति नो असयं पुढविकाइया जाव उववज्रंति, से तेणट्टेणं जाव उववज्रंति । ૪૮૭ एवं जाव मणुस्सा, वाणमंतरजोइसिया वेमाणिया जहा असुरकुमारा, से तेणट्टेणं गंगेया एवं वुइ सयं वैमाणिया जाव उववज्रंति नो असयं जाव उववज्रंति । वृ. 'संतरं भंते!' इत्यादि, अथ नारकादीनामुत्पादातेः सान्तरादित्वं प्रवेशनकात्पूर्वं निरूपितमेवेति किं पुनस्तन्निरूप्यते? इति, अत्रोच्यते, पूर्वं नारकादीनां प्रत्येकमुत्पादस्य सान्तरत्वादि निरूपितं, तथैवोद्वर्त्तनायाः, इह तु पुनर्नारकादिसर्वजीवभेदानां समुदायतः समुदितयोरेव चोत्पादोद्वर्त्तनयोस्तन्निरूप्यत इति ।। अथ नारकादीनामेव प्रकारान्तरेणोत्पादोद्वर्त्तने निरपयन्नाह 'सओ भंते' ! इत्यादि, तत्र च 'सओ नेरइया उववज्र्ज्जति' त्ति 'सन्तः' विद्यमाना द्रव्यार्थः तया, नहि सर्वथैवासत् किञ्चिदुत्पद्यतेस असत्त्वादेव खरविषाणवत्, सत्त्वं च तेषां जीवद्रव्यापेक्षया नारकपर्यायापेक्षया वा, तथाहि - भाविनारकपर्यायापेक्षया द्रव्यतो नारकाः सन्तोनारका उत्पद्यन्ते, नारकायुष्कोदयाद्वाभावनारका एव नारकत्वेनोत्पद्यन्त इति । अथवा 'सओ' त्तिविभक्तिपरिणामात् सत्सु प्रागुत्पन्नेष्वन्ये समुत्पद्यन्ते नासत्सु, लोकस्य शाश्वतत्वेन नारकादीनां सर्वदैव सद्भावादिति । 'से नूनं भंते! गंगेया' इत्यादि, अनेन च तत्सिद्धान्तेनैव स्वमतं पोषितं, यतः पार्श्वेनार्हता शाश्वतो लोक उक्तोऽतो लोकस्य शाश्वतत्वात्सन्त एव सत्स्वेव वा नरकादय उत्पद्यन्ते च्यवन्ते चेति साध्वेवोच्यत इति । अथ गाङ्गेयो भगवतोऽतिशायिनीं ज्ञानसम्पदं सम्भावयन् विकल्पयन्नाह - 'सयं भंते !' इत्यादि, स्वयमात्मना लिङ्गानपेक्षमित्यर्थः ' एवं 'ति वक्ष्यमाणप्रकारं वस्तु 'असयं'ति अस्वयं परतो लिङ्गत इत्यर्थः, तथा 'असोच्च' त्ति अश्रुत्वाऽऽगमानपेक्षम् 'एतेवं' ति एतदेवमित्यर्थः 'सोच्च' त्ति पुरुषान्तरवचनं श्रुत्वाऽऽगमत इत्यर्थः 'सर्व एतेवं जाणामि त्ति स्वयमेतदेवं जानामि, परमार्थिःकप्रत्यक्षसाक्षात्कृतसमस्तवस्तुस्तोमस्वभावत्वान्मम 'सयं नेरइया नेरइएस उववज्रंति' ति स्वयमेव नारका उत्पद्यन्ते नास्वयं-नेश्वरपारतन्त्र्यादेः, यथा कैश्चिदुच्यते“अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वगं वा श्वभ्रमेव वा ॥” इति 119 11 ईश्वरस्य हि कालादिकारणकलापव्यतिरिक्तस्य युक्तिभिर्विचार्यमाणस्याघटनादिति, 'कम्मोदएणं' ति कर्म्मणामुदितत्वेन, न च कर्म्मोदयमात्रेण नारकेषूत्पद्यन्ते, केवलिनामपि तस्य भावाद्, अत आह—‘कम्मगुरुयत्ताए त्ति कर्म्मणां गुरुकता कर्म्मगुरुकता तया 'कम्मभारियत्ताए 'त्ति भारोऽस्ति येषां तानि भारिकाणि तद्भावो भारिकता कर्म्मणां भारिकता कर्म्मभारिकता तया चेत्यर्थः, तथा महदपि किञ्चिदल्पभारं दृष्टं तथाविधभारमपि च किञ्चिदमहदित्यत आह- 'कम्मगुरुसंभारि यत्ताए 'त्ति गुरोः सम्भारिकस्य च भावो गुरुसम्भारिता, गुरुता सम्भारिकता चेत्यर्थः, कर्म्मणां गुसम्भारिकता कर्म्मगुरुसम्भारिकता तया, अतिप्रकर्षावस्थयेत्यर्थः, एतच्च त्रयं शुभकम्मपिक्षयाऽपि Page #491 -------------------------------------------------------------------------- ________________ ૪૮ भगवती अङ्गसूत्रं ९/-/३२/४५८ स्यादत आह 'असुभाण' मित्यादि, उदयः प्रदेशतोऽपि स्यादत आह- विवागेणं' ति विपाको यथाबद्धरसानुभूति, स च मन्दोऽपि स्यादत आह- 'फलविवागेणं' ति फलस्येवालाबुकादेर्विपाकोविपच्यमानता रसप्रकर्षावस्था फलविपाकस्तेन । असुरकुमारसूत्रे 'कम्मोदएणं' ति असुरकुमारोचितकर्म्मणामुदयेन, वाचनान्तरेषु 'कम्मोवसमेणं' ति दृश्यते, तत्र चाशुभकर्म्मणामुपशमेन सामान्यतः 'कम्मविगईए' त्ति कर्म्मणामशुभानां विगत्या-विगमेन स्थितिमाश्रित्य 'कम्मविसोहीए' त्ति रसमाश्रित्य 'कम्मविसुद्धीए' ति प्रदेशापेया, एकार्था वैते शब्दा इति । पृथ्वीकायिकसूत्रे 'सुभासुभाणं 'ति शुभानां शुभवर्णगन्धादीनाम् अशुभानां तेषामेकन्द्रियजात्यादीनां च । मू. (४५९) तप्पभिइंच णं से गंगेये अनगारे समणं भगवं महावीरं पञ्चभिजाणइ सव्वन्नु सव्वदरिसी । तणं से गंगेये अनगारे समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ करेत्ता वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी । इच्छामि णं भंते! तुझं अंतियं चाउज्जामाओ धम्माओ पंचमहत्वइयं एवं जहा कालासवेसियपुत्तो तहेव भाणियव्वं जाव सव्वदुक्खप्पहीणे ॥ सेवं भंते! सेवं भंते । वृ. 'तप्पभिइंच 'त्ति यस्मिन् समयेऽनन्तरोक्तं वस्तु भगवता प्रतिपादितं ज्ञानस्य तत्तथा, चशब्दः पुनरर्थे समुच्चये वा 'से' त्ति असी 'पञ्चभिजाणइ 'त्ति प्रत्यभिजानाति स्म, किं कृत्वा ? इत्याह- सर्वज्ञं सर्वदर्शिनं, जातप्रत्ययत्वादिति ॥ शतकं - ९ उद्देशक- ३२ समाप्तः -: शतर्क- ९ उद्देशकः-३३: घृ. गाङ्गेयो भवदुपासनातः सिद्धः अन्यस्तु कर्मवशाद्विपर्ययमप्यवाप्नोति यथा जमालिरित्येद्दर्शनाय त्रयशिंत्तमोद्देशकः, तस्य चेदं प्रस्तावनासूत्रम् मू. (४६०) तेणं कालेणं तेणं समएणं माहणकुंडग्गामे नयरे होत्था बन्नओ, बहुसालए चेतिए वन्नओ, तत्थ णं माहणकुंडग्गामे नयरे उसभदत्ते नामं माहणे परिवसति अड्डे दित्ते वित्ते जाव अपरिभूए रिउवेदजजुवेदसामवेद अथव्वणवेद जहा खदंओ जाव अन्नेसु य बहुसु बंभन्नएसु नएसु सुपरिनिट्ठिए समणोवासए अभिगयजीवाजीवे उवलद्धपुन्नपावे जाव अप्पाणं भावेमाणे विहरति । तस्स णं उसभदत्तमाहणस्स देवानंदा नाभं माहणी होत्या, सुकुमालपाणिपाया जाव पियदंसणा सुरूवा समणोवासिया अभिगयजीवाजीवा उवलद्धपुन्नपावा जाव विहरइ । तेणं कालेणं तेणं समएणं सामी समोसढे, परिसा जाब पज्जुवासति, तए णं से उसभदत्ते माहणे इमी से कहाए लट्टे समाणे हट्ठ जाव हियए जेणेव देवानंदा माहणी तेणेवउवागच्छति २ Page #492 -------------------------------------------------------------------------- ________________ ४८९ शतकं-९, वर्ग:-, उद्देशकः-३३ देवानंद माहणिं एवं वयासी एवंखलुदेवाणुम्पिए! समणेभगवंमहावीरेआदिगरेजावसव्वन्नूसव्वदरिसी आगासगएणं चक्कणं जाव सुहंसुहेणं विहरमाणे बहुसालए चेइए अहापिडरूपंजावविहरति, तं महाफलं खलु देवाणुप्पिए ! जाव तहारूवाणं अरिहंताणं भगवंताणं नामगोयस्सवि सवणयाए किमंग पुण अभिगमनवंदननमसणपडिपुच्छणपजुवासणयाए। _एगस्सव आयरियस्स धम्मियस्स सुवणस्स सवणयाए किमंग पुण विउलस्स अट्ठस्स गहणयाए। -तंगच्छामोणं देवाणुप्पिए! समणं भगवं महावीर चंदामो नमसामोजाव पजुवासामो, एयन्नं इहभवे य परभवे य हियाए सुहाए खमाए निस्सेसाए आनुगामियत्ताए भविस्सइ । तएणं सा देवानंदा माहणी उसभदत्तेणं माहणेणं एवं वुत्ता समाणी हट्ठजाव हियया करयलजावकड उसभदत्तस्स माहणस्स एयमटुं विनएणं पडिसुणेइ, तएणं से उसमदत्ते माहणे कोडुंबियपुरिसे सद्दावेइ कोडुंबिय पुरिसे सद्दावेत्ता एवं वयासि खिप्पामेव भो देवाणुप्पिया! लहुकरणजुत्तजोइयसमखुरवालिहाणसमलिहियसिंगेहिं जंबूनयामयकलावजुत्त (स्स)परिविसिटेहिं रययामयघंटासुत्तरजुयपवरकंचणनत्थपग्गहोग्गहियएहिं नीलुप्पलकयामेलएहि पवरगोणजुवाणएहिं नाणामणियणघंटियाजालपरिगयं सुजायजुगजोत्तरज्जुयजुगपसस्थसुविरचितनिम्मियं पवरलक्खणोववेयं धम्मियंजाणप्पवरंजुत्तामेव उवट्ठवेह २ मम एयमाणत्तियं पञ्चप्पिणह। तएणते कोडुंबियपुरिसाउसमदत्तेणंमाहणेणंएवं वुत्तासमाणा हट्ठजाव हिययाकरयल० एवं सामी ! तहत्ति आणाए विनएणं वयणं जाव पडिसुणेत्ता खिप्पामेव लहुकरणजुत्तजाव धम्मियं जाणप्पवरं जुत्तामेव उववेत्ता जाव तमाणत्तियं पञ्चप्पिणंति। तएणं से उसमदत्ते माहणे हाए जाव अप्पमहग्घाभरणालंकियसरीरे साओ गिहाओ पडिनिक्खमति साओ गिहाओ पडिनिक्खमित्ताजेणेव बाहिरिया उवट्ठाणसालाजेणेव धम्मिए जाणम्पवरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता धम्मियं जाणप्पवरं दुरूढे । तए णं सा देवानंदा माहणी अंतो अंतेउरंसि पहाया कयबलकम्मा कयकोउयमंगलपायच्छित्ता किंच वरपादपत्तनेउरमणिमेहलाहारविरइयउचियकडगखुडायएकावलीकंठसुत्तउरस्थगेवेजसोणिसुत्तगनाणामणिरयणभूसणविराइयंगी चीणंसुयवस्थपवरपरिहिया दुगुल्लसुकुमालउत्तरिजासब्बोउयसुरभिकुसुमवरियसिरया वरचंदणवंदिया वराभरणभूसियंगी कालागुरूधूवधूविया सिरिसमाणवेसाजाव अप्पमहग्याभरणालंकियसरीरा बहूहिं खुजाहिं चिलाइयाहिं वामणियाहिं वडहियाहिं बब्बरियाहिं ईसिगणियाहिं जोण्हियाहिं चारूगणियाहिं पल्लवियाहिं ल्हासियाहिं लउसियाहिं आरबीहिं दमिलीहिं सिंघलीहिं पुलिंदीहिं पुक्खलीहिं मुरुंडीहिं सबरीहिं पारसीहि नाणादेसीहि विदेसपरिपंडियाहिं इंगितचिंतितपत्थियवियाणियाहिं सदेसनेवत्यगहियवेसाहिं कुसलाहिं विनीयाहियचेडियाचक्कवाल वरिसघर धेरकंचुइज्ज महत्तरगवंदपक्खित्ता अंतेउराओ निग्गच्छति अंतेउराओनिग्गच्छिता जेणेव बाहिरिया उवट्ठाणसाला जेणेव धम्मिए Page #493 -------------------------------------------------------------------------- ________________ ४९० भगवतीअङ्गसूत्र९/-/३३/४६० जाणप्पवरे तेणेव उवागच्छइ तेणेव उवाच्छित्ता जाव धम्मियं जाणप्पवरं दुरुढा। तएणं से उसमदत्ते माहणे देवानंदाए माहणीए सद्धिं धम्मियं जाणप्पवरं दुरुढे समाणे णियगपरियालसंपरिवुड़े माहणकुंडग्गाम नगरं मझंमज्झेणं निग्गच्छइ निग्गच्छइत्ता जेणेव बहुसालए चेइए तेणेव उवागच्छइ तेणेव उवागच्छइत्ता छत्तादीए तित्यकरातीसए पासइ छ०२ धम्मियंजाणप्पवरंठवेइ र त्ताधम्मियाओजाणंपवराओ पन्नोरुहइघ०२ समणंभगवं महावीर पंचविहेणं अभिगमेणं अभिगच्छति। तंजहा-सचित्ताणंदव्वाणंविउसरणयाएएवंजहा बितियसएजावतिविहाएपज्जुवासणयाए पञ्जुवासति, तएणंसा देवानंदा माहणी धम्मियाओजाणप्पवराओपचोरुमति धम्मियाओ जाणप्पवराओ पचोरुभित्ता बहूहिं खुजाहिं जाव महत्तरगवंदपरिखित्ता समणं भगवं महावीर पंचविहेणं अभिगमेणं अभिगच्छइ। तंजहा सचित्ताणंदव्वाणंविउसरणयाए अचित्ताणंदवाणं अविमोयणयाए विनयोणयाए गायलट्ठीएचक्षुफासे अंजलिपग्गहेणं मणस्सएगत्तीभावकरणेणंजेणेव समणे भगवं महावीरे तेणेव उवाग्छइ तेणेव उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २त्ता वंदइनमंसइवंदित्तानमंसित्ताउसमदत्तंमाहणंपुरओ कटुठियाचेवसपरिवारासुस्सूसमाणी नमसमाणी अभिमुहा विनएणं पंजलिउडा जाव पञ्जुवासइ । वृ. 'तेणं कालेण'मित्यादि, 'अड्डे'त्तिसमृद्धः "दित्ते'त्तिदीप्तः-तेजस्वीप्तोवा-दर्पवान् 'वित्तेत्तिप्रसिद्धः, यावत्करणात् विच्छिन्नविउलभवणसयणासणजाणवाहणाइन्ने' इत्यादिश्यं 'हियाए'त्ति हिताय पथ्यानवत् सुहाए'त्ति सुखाय शर्मणे खमाए'तिक्षमत्वाय सङ्गतत्वायेत्यर्थः 'आनुगामियत्ताए'त्ति अनुगामिकत्वाय शुभानुबन्धायेत्यर्थः 'हट्ट' इह यावत्करणादेवं श्य'हट्टतुट्टचित्तमाणंदिया' हृष्टतुष्टम्-अत्यर्थं तुष्टं हृष्टं वा-विस्मितं तुष्टं-तोषवञ्चित्तं यत्र तत्तथा, तथा भवत्येवमानंदिता-ईषन्मुखसौम्यतादिभावैः समृद्धिमुपगता। ततश्च नन्दिता-स्मृद्धितरतामुपगता पीइमणा'प्रीति-प्रीणनं-आप्यायनंमनसियस्याः साप्रीतिमनाः 'परमसोमनस्सिया' परमसौमनस्यं-सुष्टुसुमनस्कता सातं यस्याःसा परमसौमनस्थिता 'हरिसवसविसप्पमाणहियया हर्षवशेन विसप्रपद्-विस्तारयायि हृदयं यस्याः सा तथा 'लहुकरणजुत्तजोइए' इत्यादि,लघुकरणं-शीघ्रक्रियादक्षत्वं तेनयुक्तौ यौगिको च-प्रशस्तयोगवर्तीप्रशस्तसद्दशरूपत्वाद्यौ तौ तथा, समाः खुराश्च-प्रतीताः 'वालिहाण'त्ति वालघाने-पुच्छौ ययौस्तौ तथा, समानि लिखितानि उल्लिखितानि श्रृङ्गाणि तथा, समाः खुराश्च-प्रतीताः 'चालिहाण तिवालघाने पुच्छौ ययोस्तौतथा, समानि लिखितानि उल्लिखितानिश्रृङ्गाणि ययौस्तौतथा। ततः कर्मधारयोऽस्ताभ्यांलघुकरणयुक्तयौगिकसमखुरवालिघानसमलिखितशृङ्गकाभ्यां, गोयुवभ्यांयुक्तमेव यानप्रवरमुपस्थापयतेति सम्बन्धः,पुनः किंभूताभ्याम्? इत्याह-जाम्बूनदमयौ -सुवर्णनिर्वृत्तौ यौ कलापौकण्ठाभरणविशेषौ ताभ्यां युको प्रतिविशिष्टौ च-प्रधानौजवादिभिर्यो तौतथा ताभ्यांजाम्बूनदमयकलापयुक्तप्रतिविशिष्टकाभ्यां रजतमय्यौ-रूप्यविकारौ घण्टेययोस्ती तथा, सूत्ररज्जूके कार्यासिकसूत्रदवरकमय्यौ वरकाञ्चने-प्रवरसुवर्णमण्डितत्वेन प्रधानसुवर्णे Page #494 -------------------------------------------------------------------------- ________________ ४९५ शतकं-९, वर्गः-, उद्देशकः-३३ ये नस्ते-नासिकारज्जू तयोः प्रग्रहेण-रश्मिनाऽवगृहीतकौ-बद्धौ यौ तौ तथा । ततःकर्मधारयोऽतस्ताभ्यां रजतमयघण्टसूत्ररज्जुकवरकाञ्चननस्ताप्रग्रहावगृहीतकाम्यां, नीलोत्पलैः-जलजविशेषः कृतो-विहितः ‘आमेल'त्ति आपीड:-शेखरो ययोस्ती तथा ताभ्यां नीलोत्पलकृतापीडकाभ्यां पवरगोणजुवाणएहिँति प्रवरगोयुवाभ्यांनानामणिरलानां सत्कंयद् घण्टिकाप्रधानं जालं-जालकं तेन परिगतं-परिक्षिप्तं यत्तत्तथा, सुजातं-सुजातदारुमयं यद् युगं-यूपस्तत्सुजातयुगंतच्च यौकरज्जुकायुगंच-योक्राभिधानरज्जुकायुग्मं सुजातयुगयोत्करज्जुकायुगेते प्रशस्ते-अतिशुभे सुविरचिते सुघटितेनिर्मिते-निवेशिते यत्र यत् सुजातयुगयोकरज्जुकायुगप्रशस्तसुविरचितनिर्मितम् । एव'मित्यादि, एवं स्वामिन्! तथेत्याज्ञयाइत्येवंब्रुवाणा इत्यर्थः 'विनयेन'अञ्जलिकरणादिना। 'तए णं सा देवानंदा माहणी'त्यादि, इह च स्थाने वाचनान्तरे देवानन्दावर्णक एवं ४श्यते--'अंतो अंतेउरंसि ण्हाया' 'अन्तः' मध्येऽन्तःपुरस्य स्नाता, अनेन च कुलीनाः स्त्रियः प्रच्छन्नाः स्नान्तीति दर्शितं। _ 'कयबलिकम्मा' गृहदेवताः प्रतीत्य कयकोउयमंगलपायच्छित्ता' कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तान्यवश्यंकार्यत्वात् यया सा तथा, तत्र कौतुकानिमषीतिलकादीनि मङ्गलानिसिद्धार्थक- दूर्वादीनि 'किञ्चति किञ्चान्यद् 'वरपादपत्तनेउरमणिमेहलाहारविरइयउचियकडगखुड्डयएगा- वलीकंठसुत्तउरत्थगेवेअसोणिसुत्तगणाणामणिरयणभूसणविराइयं गी' वराभ्यां पादपराप्तनुपुराभ्यां मणिमेखलया हारेणविरचितै रतितैर्वा उचितैः-युक्तैः कटकैश्च ‘खुड्डाग'त्ति अङ्गुलीयकैश्च एकावल्याच-विचित्रमणिकमय्या कण्ठसूत्रेणच-उरःस्थेनचरूढिगम्येन ग्रैवेयकेण चप्रतीतेन उरःस्थग्रैवेयकेण वा श्रोणिसूत्रकेण च-कटीसूत्रेण नानामणिरलानां भूषणैश्च विराजितमङ्ग-शरीरं यस्याः सा तथा । 'चीणंसुयवत्थपवरपरिहिया' चीनांशुकं नाम यद्वस्त्राणांमध्ये प्रवरतत्परिहितं-निवसनीकृतंययासातथा 'दुगुल्लसुकुमालउत्तरिजा दुकूलो वृक्षविशेषस्तद्वल्काज्जातंदुकूलं-वस्त्रविशेषस्तत् सुकुमारमुत्तरीयम्-उपरिकायाच्छादनं यस्याः सा तथा 'सव्वोउयसुरभिकुसुमवरियसिरया' सर्चर्तुकसुरभिकुसुमैर्वृत्ता-वेष्टिताः शिरोजायस्याः सा तथा वरचंदणवंदिया' वरचन्दनं वन्दितंललाटेनिवेशितंययासा तथा वराभरणभूसियंगीति व्यक्तं 'कालागुरुधूवघूविया' इत्यपि व्यक्तं 'सिरीसमाणवेसा' श्रीः-देवता तया समाननेपथ्या, इतः प्रकृतवाचनाऽनुश्रियते 'खुजाहिति कुब्जिकाभिर्वक्रजवाभिरित्यर्थः 'चिलाइयाहिंति चिलातदेशोत्पन्नाभिः, यावत्करणादिदं श्यं-'वामणियाहिं ह्रस्वशरीराभिः 'वडहियार्हि' मडहकोष्ठाभिः ‘बब्बरियाहिं पओसियाहं ईसिगणियाहिं वासगणियाहिं जोण्हियाहिं पल्हवियाहिं ल्हासियाहिं लउसियाहिं आरबीहिं दमिलाहिं सिंहलीहिं पुलिंदीहिं पक्कनीहिं बहलीहिं मुरुंडीहिं सबरीहिं पारसीहिं नाणादेसविदेसपरिपिडियाहिं' नानादेशेभ्यो-बहुविधजनपदेभ्यो विदेशे तद्देशापेक्षया देशान्तरे परिपिण्डिता यास्तास्तथा 'सदेसनेवस्थगहियवेसाहिं' स्वदेशनेपथ्यमिव गृहीतो वेषो Page #495 -------------------------------------------------------------------------- ________________ ४९२ भगवतीअङ्गसूत्रं९/-/३३/४६० यकाभिस्तास्तथा ताभिः -'इंगियचिंतियपत्थियवियाणियाहिं इङ्गितेन-नयानादिचेष्टया चिन्तितं च परेण प्रार्थिःतं च-अभिलषितंविजानन्ति यास्तास्तथा ताभिः 'कुसलाहिं विणीयाहिं युक्ताइतिगम्यते 'चेडियाचक्वालवरिसघरथेरकंचुइज्जमहत्तरयवंदपरिक्खित्ता' चेटीचक्रवालेनार्थात्स्वदेशसम्भवेन वर्षधारणां-वर्धितककरणेन नपुंसकीकृतानामन्तःपुरमहल्लकानां 'धेरकंचुइज'त्ति स्थविरकञ्चुकिनां-अन्तःपुरप्रयोजननिवेदकानांप्रतीहाराणांवा महत्तरकाणांच–अन्तःपुरकार्यचिन्तकानां वृन्देन परिक्षिप्ता या सा तथा। इदं च सर्वं वाचनान्तरे साक्षादेवास्ति-- ‘सच्चित्ताणं दव्वाणं विउसरणयाए'त्तिपुष्पताम्बूलादिद्रव्याणां व्युत्सर्जनया त्योगेनेत्यर्थः 'अचित्ताणंदव्वाणं अविमोयणयाए'त्तिवस्त्रादीनामत्यागेनेत्यर्थः ‘मणस्स एगत्तीभावकरणेणं' अनेकस्य सत एकतालक्षणभावकरणेन 'ठिया चेव'त्ति ऊर्ध्वस्थानस्थितैव अनुपविष्टेत्यर्थः । मू.(४६१)तएणंसा देवानंदा माहणी आगयपण्हाया पप्फुयलोयणा संवरियवलयबाहा कंचुयपरिक्खित्तिया धाराहयकलंबगंपिव समूसवियरोमकूवा समणंभगवं महावीरं अनिमिसाए दिट्ठीए देहमाणी चिट्ठति। भंतेत्ति भगवंगोयमेसमणंभगवंमहावीरं वंदति नमंसति वंदित्ता नमंसित्ताएवं वयासीकिन्नभंते ! एसा देवानंदा माहणी आगयपण्हवा तंचेव जाव रोमकूवा देवानुप्पिए अनिमिसाए दिट्ठीए देहमाणी चिट्ठइ?, गोयमादि समणे भगवं महावीरे भगवं गोयम एव वयासी एवं खलु गोयमा! देवाणंदा माहणीमम अम्मगा, अहन्नं देवानंदाए माहणीए अत्तए, तए णंसा देवानंदामाहणी तेणेपुचपुत्तसिणेहानुराएणं आगयपण्हया जाव समूसवियरोमकूवा मम अनिमिसाए दिट्ठीए देहमाणी २ चिट्ठइ। वृ.'आगयपण्हय'त्ति आयातप्रश्रवा पुत्रस्नेहादागतस्तनमुखस्तन्येत्यर्थः पप्फुयलोयणा' प्रस्तुतलोचना पुत्रदर्शनात् प्रवर्तितानन्दजलेन 'संवरियलयबाहा' संवृतौ-हर्षातिरेकादतिस्थूरीभवन्तौ निषिद्धौवलयैः-कटकैर्बाहू-भुजौयस्याःसा तथा 'कंचुयपरिखित्तिया' कञ्चकोवारबाणः परिक्षिप्तोविस्तारितो हर्षातिरेकस्थूरीभूतशरीरतयायया सातथा 'धाराहयकयंवगंपिव समूसवियरोमकूवा' मेघधाराभ्याहतकदम्बपुष्पमिव समुच्छसितानि रोमाणि कूपेषु-रोमरन्ध्रेषु यस्याः सा तथा 'देहमाणी'ति प्रेक्षमाणा, आभीक्ष्णये चात्र द्विरुक्तिः ।। मू. (४६२) तए णं समणे भगवं महावीरे उसभदत्तस्स माहणस्स देवानंदाए माहणीए तीसे य महतिमहालियाए इसिपरिसाए जाव परिसा पडिगया। तए णं से उसभदत्ते माहणे समणस्स भगवओ महावीरस्स अंतियं धम्म सोचा निसम्म हट्ठतुडेउडाएउठेइ उठाए उठेत्ता समणंभगवंमहावीरं तिक्खुत्तोजाव नमंसित्ता एवंवदासी-एवमेयं भंते! तहमेयंभंते! जहाखंदओजाव सेयं तुझेवदहत्ति कट्टउत्तरपुरच्छिमंदिसीभागंअवक्कमइ उत्तरपु० २त्ता सयमेव आभरणमल्लालंकारं ओमुयइ समयमे० २त्ता सयमेव पंचमुट्ठियं लोयं करेति समयमे० २त्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ समणं भगवं महावीरं Page #496 -------------------------------------------------------------------------- ________________ शतकं - ९, वर्ग:-, उद्देशक: - ३३ तिक्खुत्ती आयाहिणं पयाहिणं जाव नमंसित्ता एवं वयासी आलित्ते णं भंते! लोए पलित्ते णं भंते! लोए आलित्तपलित्ते णं भंते! लोए जराए मरणेण य, एवं एएणं कमेणं इमं जहा खंदओ तहेव पव्वइओ जाव सामाइयमाइयाई एक्कारस अंगाई अहिजइ जाव बहूहिं चउत्थछट्टट्ठमदसमजाव विचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे बहूइं वासाई सामन्नपरियागं पाउणइ २ मासियाए संलेहणाए अत्ताणं झूसेति मास० २ सहि भत्ताई अनसणाए छेदेति सट्ठि २ त्ता जस्सट्ठाए कीरति नग्गभावी जाव तमहं आराहइ जाव तमट्ठ आराहेत्ता तए णं सो जाव सव्यदुक्खप्पहीणे । ४९३ तए णं सा देवानंदा माहणी समणस्स भगवओ महावीरस्स अंतियं धम्मं सोचा निसम्म तुट्ठा समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं जाव नमंसित्ता एवं वयासी- एवमेयं भंते! तहमेयं भंते! एवं जहा उसभदत्तो तहेव जाव धम्माइक्खियं । तणं समणे भगवं महावीरे देवानंदे माहणिं सयमेव पव्वावेति सय २ सयमेव अज्जचंदनाए अज्जाए सीसिणित्ताए दलयइ । तएणं सा अज्झचंदणा अज्ञा देवानंदं माहणिं सयमेव पव्वावेति सयमेव मुंडावेति सयमेव सेहावेति एवं जहेब उसभदत्तो तहेव अज्जचंदनाए अज्जाए इमं एयारूवं धम्मियं उवदेसं सम्मं संपडिवज्जइ तमाणाए तह गच्छइ जाव संजमेणं संजमति, तए णं सा देवानंदा अज्जा अज्जचंदनाए अज्जाए अंतियं सामाइयमाइयाइं एक्कारस अंगाई अहिज्जइ सेसं तं चेव जाव सव्वदुक्खप्पहीणा । वृ. 'भंते 'त्ति भदन्त ! इत्येवमामन्त्रणवचसाऽऽमन्त्रयेत्यर्थः 'गोयभाइ' त्ति गौतम इति एवमामन्त्र्येत्यर्थः अथवा गौतम इति नामोच्चारणम् 'अहे' ति आमन्त्रणार्थो निपातः हे भो इत्यादिवत् 'अत्तए'त्ति आत्मजः- पुत्रः 'पुव्वपुत्तसिणेहाणुराएणं' ति पूर्व-प्रथमगर्भाधानकालसम्भवो यः पुत्रस्नेहलक्षणोऽनुरागः स पूर्वपुत्रस्नेहानुरागस्तेन 'महतिमहालियाएत्ति महती चासावतिमहती चेति महातिमहती तस्यै, आलप्रत्ययश्चेह प्राकृतप्रभवः, 'इसिपरिसाए' त्ति पश्यन्तीतिऋषयोज्ञानिनस्तद्रूपा पर्षत् परिवार ऋषिपर्षत्तस्यै । - यावत्करणादिदं दृश्यं - 'मुनिपरिसाए जइपरिसाए अनेगसयाए अनेगसयविंदपरिवाराए' इत्यादि, तत्र मुनयो - वाचंयमा यतयस्तु-धर्मक्रियासु प्रयतमानाः अनेकानि शतानि यस्याः सा तथा तस्यै अनेकशतप्रमाणानि वृन्दानि - परिवारो यस्याः सा तथा तस्यै । - 'तए णं सा अजचंदना अज्जे 'त्यादि, इह च देवानन्दाया भगवता प्रव्राजनकरणेऽपि यदार्यचन्दनया पुनस्तत्करणं तत्तत्रैवानवगतावगमकरणादिना विशेषाधानमित्यवगन्तव्यमिति 'तमाणाए 'ति तदाज्ञया - आर्यचन्दनाज्ञया ॥ मू. (४६३) तस्स णं माहणकुंडग्गामस्स नगरस्स पञ्चत्थिमेणं एत्थ णं खत्तियकुंडग्गामे नाम नगरे होत्था वन्नओ, तत्थ णं खत्तियकुंडग्गामे नयरे जमालीनामं खत्तियकुमारे परिवसति अड्डे दित्ते जाव अपरिभूए उप्पिं पासायवरगए फुट्टमाणेहिं मुइंगमत्थएहिं बत्तीसतिबद्धेहिं नाडएहिं नाणाविहवरतरुणी संपउत्तेहिं उवनचिज्जमाणे उवनविजमाणे उवगिजमाणे २ उवलालिजमाणे उव० २ पाउसवासात्तसरद हेमंत वसंतगिम्हपचंते छप्पिउऊ जहा विभवेणं माणमाणे २ कालं Page #497 -------------------------------------------------------------------------- ________________ ४९४ भगवतीअगसूत्रं ९/-/३३/४६३ गालेमाणे इढे सद्दफरिसरसत्वगंधे पंचविहे माणुस्सए कामभोगे पच्चणुब्भवमाणे विहरइ । तएणंखत्तियकुंडग्गामेनगरे सिंघाडगतियचउक्कचच्चरजाव बहुजणसहइवाजहाउववाइए जाव एवं पन्नवेइ एवं परूवेइ-एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे आइगरे जाव सव्वत्रूसव्वदरिसी माहणकुंडग्गामस्स नगरस्स बहिया बहुसालएचेइएअहापडिरूवंजाव विहरइ, तंमहप्फलं खलु देवाणुप्पिया! तहारूवाणंअरहंताणं भगवंताणं जहाउववाइए जावएगाभिमुहे खत्तियकुंडग्गामनगरंमज्झमज्झेणं निग्गच्छंति निग्गछित्ताजेणेव माहणकुंडग्गामे नगरे जेणेव बहुसालए चेइए एवंजहा उववाइए जाव तिविहाए पजुवासणाए पज्जुवासंति। तए णं तस्स जमालिस्स खत्तियकुमारस्स तं महया जणसदं वा जाव जणसनिवार्य वा सुणमाणस्स वा पासमाणसवा अयमेयारूवे अज्झथिएजावसमुप्पजित्था-किन्नं अज्ज खत्तियकुंडग्गामे नगरे इंदमहेइ वाखंदमहेइ वा मुगुंदमहेइ वाणागमहेइ वा जक्खमहेइ वा भूयमहेइ वा कूवमहेइ वा तडागमहेइ वा नईमहेइ वा दहमहेइ वा पव्वयमहेइ वा रुक्खमहेइ वा चेइयमहेइ वा थूभमहेइ वा जन्नं एए बहवे उग्गा भोगा राइन्ना इक्खागा नाया कोरब्बा खत्तिया खत्तियपुत्ता भडा भडपुत्ता जहा उववाइएजाव सत्यवाहप्पभिइएण्हाया कयबलिकम्मा जहा उववाइए जाव निग्गच्छंति ?, एवं संपेहेइ एवं संपेहित्ता कंचुइज्जपुरिसंसद्दावेति कंचु०२ एवं वयासी-किण्हं देवाणुप्पिया! अज्ज खत्तियकुंडग्गामे नगरे इंदमहेइ वा जाव निग्गच्छंति? तए णं से कंचुइज्जपुरिसे जमालिणा खत्तियकुमारेणं एवं वुत्ते समाणे हट्टतुढे समणस्स भगवओ महावीरस्स आगमणगहियविणिच्छए करयल० जमालिं खत्तियकुमारंजएणं विजएणं वद्धावेइ वद्धावेत्ता एवं वयासी-नो खलु देवाणुप्पिया! अञ्ज खत्तियकुंडग्गामे नयरे इंदमहेइ वा जाव निग्गच्छइ, एवं खलु देवाणुप्पिया! अज्ज समणे भगवं महावीरे जाव सव्वन्नू सचदरिसी माहणकुंडगामस्स नयरस्स बहिया बहुसालए चेइए अहापडिरूवं उग्गहं जाव विहरति, तएणं एए बहवे उग्गा भोगा जाव अप्पेगइया वंदणवत्तियं जाव निग्गच्छंति। ___ तएणंसेजमालियखत्तियकुमारे कंचुइजपुरिसस्स अंतिएएयमढे सोचा निसम्म हट्टतुट्ट० कोडुंबियपुरिसे सद्दावेइ कोडुबियपुरिसे सदावइत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! चाउग्घंटं आसरहं जुत्तामेव उवट्ठवेह उवट्ठवेत्ता मम एयमाणत्तियं पञ्चप्पिणह, तए णं ते कोडुंबियपुरिसा जमालिणा खत्तियकुमारेणं एवं वुत्ता समाणा जाव पञ्चप्पिणंति। तएणं से जमालियखत्तियकुमारे जेणेव मजणधरे तेणेव उवागच्छइतेणेव उवागछित्ता पहाए कयबलिकम्मे जहा उववाइए परिसावन्नओ तहा भाणियव्वं जाव चंदणाकिन्नगायसरीरे सव्वालंकारविभूसिएमजणघराओपडिनिक्खमइ मजणघराओपडिनिक्खमित्ताजेणेव बाहिरिया उवट्ठाणसालाजेणेव चाउग्घंटेआसरहे तेणेव उवागच्छइ तेणेव उवागच्छित्ता चाउग्घंटेआसरह दुरूहेइ चाउ०२ तासकोरंटमल्लदामेणंछत्तेणंधरिजमाणेणंमहया भडचडकरपहकरवंदपरिक्खित्ते खत्तियकुंडग्गामनगरंमज्झमझेणं निग्गच्छइ निग्गच्छित्ताजेणेव माहणकुंडग्गामे नगरे जेणेव बहुसालए चेइए तेणेव उवागच्छइ तेणेव उवागच्छित्ता तुरए निगिण्हेइ तुरए २ ता रहं ठवेइ रहे ठवेत्ता रहाओ पचोरुहति रहार त्तापुष्फतंबोलाउहमादीयं वाहणाओयविसजेइर त्ताएगसाडियं Page #498 -------------------------------------------------------------------------- ________________ शतकं - ९, वर्ग:-, उद्देशकः - ३३ ४९५ उत्तरासंग करेइ उत्तरासंगं करेत्ता आयंते चोक्खे परमसुइब्भूए अंजलिमउलियहत्थे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ तेमेव उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ २ तिक्खुत्तो २ जाव तिविहाए पज्जुवासणाए पज्जुवासइ । तणं समणे भगवं महावीरं जमालिस्स खत्तियकुमारस्स तीसे य महतिमहालियाए इसिजावधम्मकहा जाव परिसा पडिगया, तए णं ते जमाली खत्तियकुमारे समणस्स भगवओ महावीरस्स अंतिए धम्मं सोच्चा निसम्म हट्ट जाव उट्ठाए उट्ठेइ उट्टाए उट्टेत्ता समणं भगवं महावीरं तिक्खुत्तो जाव नमसित्ता एवं वयासी सदहामि णं भंते! निग्गंथं पावयणं पत्तयामि णं भंते! निग्गंधं पावयणं रोएमि णं भंते ! निग्गंथं पावयणं अब्भुमि णं भंते! निग्गंधं पावयणं एवमेयं भंते! तहमेयं भंते! अवितहमेयं भंते! असंदिद्धमेयं भंते! जाव से जहेयं तुज्झे वदह, जंनवरं देवाणुष्पिया ! अम्मापियरो आपुच्छामि । तए णं अहं देवाणुप्पियाणं अंतियं मुंडे भवित्ता अगाराओ अनगारियं पव्वयामि, अहासुहं देवाणुप्पिया ! मा पडिबंधं ॥ - वृ. 'फुट्टमाणेहिं' ति अतिरभसाऽऽ स्फालनात्फुटद्भिरिव विदलद्भिरिवेत्यर्थः 'भुइंगमत्यएहिं ' ति मृदङ्गानां - मर्दलानां मस्तकानीव मस्तकानि - उपरिभागाः पुटानीत्यर्थः मृदङ्गमस्तकानि 'बत्तीसतिबद्धेहिं'ति द्वात्रिंशताऽभिनेतव्यप्रकारैः पात्रैरित्येके बद्धानि द्वात्रिंशद्धानि तैः 'उवनच्चित्रमाणे'त्ति उपनृत्यमानः तमुपश्रित्य नर्त्तनात् 'उवगिजमाणे 'ति तद्गुणगानात् ‘उवलालिज्जमाणे’त्ति उपलाल्यमान ईप्सितार्थः सम्पादनात् 'पाउसे' त्यादि, तत्र प्रावृट् श्रावणादि वर्षारात्रोऽश्वयुजादि शरत् मार्गशीर्षादि हेमन्तो माघादि वसन्तः चैत्रादि ग्रीष्मो ज्येष्ठादि, ततश्च प्रावृट् च वर्षारात्रश्च शरच्च हेमन्तश्च वसन्तश्चेति प्रावृड्वर्षारात्रशरद्धेमन्तवसन्तास्ते च ते ग्रीष्मपर्यन्ताश्चेति कर्म्मधारयोऽतस्तान षडपि 'ॠतून' कालविशेषान् 'माणमाणे' त्ति मानयन् तदनुभावमनुभवन् 'गालेमाणे' त्ति 'गालयन्' अतिवाहयन् ॥ ‘सिघाडगतिगचउक्कचचर' इह यावत्करणादिदं दृश्यं - 'चउम्मुहमहापहपेसु'त्ति, 'बहुजणसद्देइ व 'त्तियत्र श्रृङ्गाटकादी बहूनां जनानां शब्दस्तत्र बहुजनोऽन्योऽन्यस्यैवमाख्यातीति वाक्यार्थः, तत्र च बहुजन शब्दः परस्परालापादिरूपः, इतिशब्दो वाक्यालङ्कारे बाशब्दो विकल्पे, 'जहा उववाइए' त्ति तत्र चेदं सूत्रमेवं लेशतः - 'जनवूहेइ वा जनबोलेइ वा जनकलकलेति वा जनुम्मीइ वा जनुक्कलियाइ वा जनसन्निवाएइ वा बहुजणो अन्नमन्नस्स एवमाइक्खइ एवं भासइत्ति, अस्यायमर्थः 'जनव्यूहः' जनसमुदायः बोलः अव्यक्तवर्णो ध्वनि कलकलः - स एवोपलभ्यमानवचनविभागः ऊर्म्मि-सम्बाधः उत्कलिका - लघुतरः समुदायः संनिपातः - अपरापरस्थानेभ्यो जनानामेकत्र मीलनं आख्याति सामान्यतः भाषते व्यक्तपर्यायवचनतः, एतदेवार्थः द्वयंपर्यायतः क्रमेणाहएवं प्रज्ञापयति एवं प्ररूपयतीति, 'अहापडिरूवं' इह यावत्करणादिदं द्दश्यम्- 'उग्गहं ओगिण्हति ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे'त्ति, 'जहा उववाइए' त्ति, तदेव लेशतो दर्श्यते'नामगोयस्सवि सवणयाए किमंग पुण अभिगमनवंदननमंसणपडिपुच्छणपजुवासणयाए Page #499 -------------------------------------------------------------------------- ________________ ४९६ भगवतीअगसूत्रं ९/-/३३/४६३ एगस्सवि आयरियस्स सुवयणस्स सवणयाए? किमंग पुण विउलस्स अट्ठस गहणयाए?, तं गच्छामो णं देवाणुप्पिया ! समणं ३ वंदामो एयं णे पेच्च भवे हियाए ५ भविस्सइत्तिक? बहवे उग्गा उग्गपुत्ताएवंभोगा राइन्ना खत्तिया भडाअप्पेगइयावंदणवत्तियं एवंपूयणवत्तियंसक्कारवत्तियं (सम्मानवत्तिय) कोउहलवत्तियंअप्पेगतियाजीयमेयंतिकटुण्हाया कयबलिकम्मा इत्यादि एवं जहा उक्वाइए' तत्र चैतदेवं सूत्रं 'तेणामेव उवागच्छति तेणामेव उवागचछित्ता छत्ताइए तित्थयरातिसए पासंति जाणवाहणाई ठाईति'इत्यादि। 'अयमेयारूवे'त्ति अयमेतद्रूपो वक्ष्यमाणस्वरूपः 'अज्झथिए'त्ति आध्यात्मिकःआत्माश्रितः,यावत्करणादिदं दृश्य-चिंतिए'त्तिस्मरणरूपः पत्थिए तिप्रार्थिःतः-लब्धुप्रार्थिःतः 'मनोगए'त्ति अबहिप्रकाशितः संकप्पे'त्ति विकल्पः इंदमहेइव'त्तिइन्द्रमह-इन्द्रोत्सवः 'खंदमहेइ वत्ति स्कन्दमह:-कार्तिकेयोत्सवः 'मुगुंदमहेइ वत्ति इह मुकुन्दो वासुदेवो बलदेवो वा 'जहा उववाइए'त्तितत्र चेदमेवं सूत्रं-'माहणा भडाजोहा मल्लई लेच्छई अन्ने य बहवे राईसरतलवरमाइंबियकोडुंबियइब्भसेट्टिसैणावइत्तितत्र 'भटाः' शूराः 'योधाः सहसयोधादयः, मल्लई लेच्छई राजविशेषाः 'राजानः' सामन्ताः 'ईश्वराः' युवराजादयः 'तलवराः राजवल्लभाः ‘माडम्बिकाः' संनिवेशविशेषनायकाः 'कोडुम्बिकाः कतिपयकुटुम्बनायकाः 'इभ्याः' महाधनाः 'जहाउववाइए'त्तिअनेनचेदं सूचितं 'कयकोउयमंगलापयच्छित्ता सिरसाकंठेमालाकडा इत्यादि, शिरसा कंठे चमाला कृता-धृतायैस्तेतषा प्राकृतत्वाच्चैवंनिर्देशः, 'आगमणगहियविणिच्छए'त्तिआगमने गृहीतः कृतो विनिश्चयोनिर्णयो येन स तथा 'जएणं विजएणं वद्धावेइत्ति जय त्वं विजयस्व त्वमित्येवमाशीर्वचनेन भगवतः समागमनसूचनेन तमानन्देन वर्द्धयतीति भावः । 'अप्पेगतिया वंदणवत्तियं जाव निग्गच्छंति' इह यावत्करणादिदं श्यम्-'अप्पेगइया पूयणवत्तियं एवं सकारवत्तियं सम्मानवत्तियं कोउहल्लवत्तियं असुयाइं सुणिस्सामो सुयाई निस्संकियाइं करिस्सामो मुंडे भवित्ता आगाराओ अनगारियं पव्वइस्सामो अप्पेगइया हयगया एवंगयरहसिबियासंदमाणियागयाअप्पेगइयापायविहारचारिणो पुरिसवग्गुरापरिक्खित्ता महत्ता उक्कडिसीहणायबोलकलकलरवेणं समुद्दरवभूयंपि व करेमाणा खत्तियकुंडग्गामस्स नगरस्स मज्झमज्झेणं'ति। ___'चाउग्घंटेति चतुर्घण्टोपेतम् आसरहंति अश्ववाह्यरथ जुत्तामेव'त्ति युक्तमेव जहा उववाइएपरिसावन्नओत्तियथा कौणिकस्यौपपातिकेपरिवारवर्णक उक्तःसतथाऽस्यापीत्यर्थः, सचायम्- 'अनेगगणनायगदंडनायगराईसरतलवरमाइंबियकोडुंबियमंतिमहामंतिगणगदोवारियअमञ्चचेडपीढमद्दनगरनिगमसेडिसत्थवाह दूयसंघिवालसद्धि संपरिबुडे'ति, तत्रानेके ये गणनायकाः-प्रकृतिमहत्तराः दण्डनायकाः-तन्त्रपालकाः राजानोमाण्डलिकाः ईश्वरा-युवराजानः तलवराः परितुष्टनरपतिप्रदत्तपट्टबन्धविभूषिता राजस्थानीयाःमाडम्बिकाः-छिन्नमडम्बा धिपाः कोडुम्बिकाः-कतिपयकुटुम्बप्रभवः अवलगका सेवकाःमन्त्रिणः-प्रतीताःमहामन्त्रिणोमन्त्रिमण्डलप्रधानाः हस्तिसाधनोपरिका इतिच वृद्धाः। गणकाः-गणितज्ञाः भाण्डागारिकाइतिचवृद्धाः दीवारिकाः-प्रतीहाराः अमात्या-राज्या Page #500 -------------------------------------------------------------------------- ________________ शतकं - ९, वर्ग:, उद्देशकः - ३३ ४९७ धिष्ठायकाः चेटा:- पादमूलिकाः पीठर्मद्दाः - आस्थाने आसनासीनसेवकाः वयस्या इत्यर्थः नगरंनगरवासिकप्रकृतयः निगमाः -- कारणिकाः श्रेष्ठिनः -श्रीदेवताऽध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गा सेनापतयः --सैन्यनायकाः दूताः - अन्येषां राजादेशनिवेदकाः सन्धिपाला - राज्यसन्धिरक्षकाः, एषां द्वन्द्वस्ततस्तैः, इह तृतीयाबहुवचनलोपो द्रष्टव्यः 'सार्द्ध' सह, न केवलं सहितत्वमेवापि तु तैः समिति - समन्तात् परिवृतः - परिकरित इति 'चंदणुक्खित्तगायसरीरे' त्ति चन्दनोपलिप्ताङ्गदेहा इत्यर्थः 'महयाभडचडगरपहकरवंदपरिक्खित्ते' त्ति 'महय'त्ति महता वृहता प्रकारेणेति गम्यते, भटानां प्राकृतत्वान्महाभटानां वा 'चडगर 'त्ति चटकरवन्तो- विस्तरवन्तः 'पहकर 'ति समूहास्तेषां यद्वृन्दं तेन परिक्षिप्तो यः स तथा 'पुप्फतंवोलाउहमाइयं' ति इहादिशब्दा- च्छेखरच्छत्रचामरादिपरिग्रहः 'आयंते 'त्ति शौचार्थः कृतजलस्पर्श 'चोक्खे' त्ति आचमनादपनी- ताशुचिद्रव्यः 'परमसुइभूए 'त्ति अत एवात्यर्थः शुचीभूतः 'अंजलिमउलियहत्थे ' त्ति अञ्जलिना मुकुलमिव कृतौ हस्ती येन स तथा ॥ मू. (४६४) तए णं से जमाली खत्तियकुमारे समणेणं भगवया महावीरेणं एवं वृत्ते समाणे हट्टतुट्टे समणं भगवं महावीरं तिक्खुत्तो जाव नमसित्ता तमेव चाउग्घंटं आसरहं दुरूहेइ दुरूहित्ता समणस्स भगवओ महावीररस अंतियाओ वहुसालाओ चेइयाओ पडिनिक्खभइ पडिनिक्खमित्ता सकोरंटजाव धरिजमाणेणं महया भडचडगर जावपरिक्खित्ते । जेणेव खत्तियकुंडग्गामे नयरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता खत्तियकुंडग्गामं नगरं मज्झमज्झेणं जेणेव सए गिहे जेणेव वाहिरिया उवट्टाणसाला तेणेव उवागच्छइ तेणेव उवागच्छित्ता तुरए निगिण्हइ तुरए निगिण्हित्ता रहं ठवेइ रहं टवेत्ता रहाओ पचोरुहइ रहाओ पचोरुहित्ता जेणेव अभितरिया उवट्टाणसाला जेणेव अम्मापियरो तेणेव उवागच्छइ तेणेव उवागच्छित्ता अम्मापियरो जएणं विजएणं वद्धावेइ वद्धावेत्ता एवं वयासी एवं खलु अम्मताओ! मए समणस्स भगवओ महावीररस अंतियं धम्मे निसंते, सेविय मे धम्मे इच्छिए पडिच्छिए अभिरुइए, तए णं तं जमालिं खत्तियकुमारं अम्मापियरो एवं वयासि-धनेसि गं तुमं जाया ! कयत्थेसि गं तुमं जाया! कयपुन्नेसि णं तुमं जाया ! कयलक्खणेसि गं तुमं जाया जन्नं तु समणस्स भगवओ महावीरस्स अंतियं धम्मे निसंते सेवि य धम्मे इच्छिए पडिच्छिए अभिरुइए, तए णं से जमाली खत्तियकुमारे अम्मापियरो दोचंपि एवं वयासी । एवं खलु मए अम्मताओ समणस्स भगवओ महावीरस्स अंतिए धम्मेनिसंते जाव अभिरुइए, तए णं अहं अम्मताओ! संसारभउव्विग्गे भीए जम्मजरामरणेणं तं इच्छामिणं अम्म ! ताओ ! तुज्झेहिं अब्भणुन्नाए समाणे समणस्स भगवओ महावीरस्स अंतियं मुंडे भवित्ता आगाराओ अनगारियं पव्वइत्तए । तए णं सा जमालिस्स खत्तियकुमारस्स माता तं अनिडं अकंतं अप्पियं अमणुत्रं अमणामं असुयपुव्यं गिरं सोचां निसम्म सेयागयरोमकूपगलंतविलीनगत्ता सोगभरपवेवियंगमंगी नित्तेया दीनविमनवयणा करयलमलियव्व कमलमाला तक्खणओलुग्गदुब्बलसरीरलायन्नसुन्ननिच्छाया गयसिरीया पसिढिलभूसणपडंतखुन्नियसंचुन्नियधवलवल 5 32 Page #501 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं ९/-/३३ / ४६४ उत्तरिजा मुच्छावसणटुचेतगुरुई सुकुमालविकिन्नकेसहत्था परसुणियत्तव्व चंपगलया निव्वत्तमहे व्व इंदलट्ठीविमुक्कसंधिबंधणा कोट्टिमतलंसि धसत्ति सव्वंगेहिं संनिवडिया। तए णं सा जमालिस खत्तियकुमारस्स माया संसंभमोयत्तियाए तुरियं कंचनभिंगारमुहविनिग्गयसीयलविमलजलधारापरिसिंचमाणनिव्ववियगायलंट्टी उक्खेवयतालियंटवीयणगजणियवाएणं सफसिएणं अंतेउरपरिजणेणं आसासिया समाणी रोयमाणी कंदमाणी सोयमाणी विलवमाणी जमालिं खत्तियकुमारं एवं वयासी । तुमंसिणं जाया ! अम्हं एगे पुत्ते इट्ठे कंते पिए मणुन्ने मणामे थेज्जे वेसासिया संमए बहुमए अनुमए भंडकरंडगसमाणे रयणे रयणब्लूए जीविऊसविये हिययानंदिजणणे उंबरपुप्फमिव दुल्लभे सवणयाए किमंग पुणे पासणयाए ?, तं नो खलु जाया ! अम्हे इच्छामो तुज्झं खणमवि विप्पओगं, तं अच्छाहि ताव जाया ! जाव ताव अम्हे जीवामो, तओ पच्छा अम्हेहिं कालगएहिं समाणेहिं परिणयवये वड्ढियकुलवंसतंतुकज्जमि निरवयक्खे समणस्स भगवओ महावीरस्स अंतियं मुंडे भवित्ता आगाराओ अनगारियं पव्यइहिसि । तए णं से जमाली खत्तियकुमारो अम्मापियरो एवं वयासी तहावी णं तं अम्म ! ताओ ! जन्नं तुज्झे मम एवं वदह तुमंसि णं जाया ! अम्हं एगे पुत्ते इट्टे कंते तं चैव जाव पव्वइहिसि, एवं खलु अम्म ! ताओ ! माणुस्सए भवे अनेगजाइजरामरणरोगसारीरमाणुस्सए कामदुक्खवेयणवसणसतोवद्दवाभिभूए अघुए अनितिए असासए संज्झब्मरागसरिसे जलबुब्बुदसमाणे कुसग्गजलबिंदुसन्निभे सुविणगदंसणोवमे विजुलयाचंचले अनिच्चे सडणपडणविद्धंसणधम्मे पुि वा पच्छा वा अवस्सविप्पजहियव्वे भविस्सइ, से केस णं जाणि अम्म ! ताओ ! के पुचिं गमणयाए के पच्छागमणयाए ?, तं इच्छामि णं अम्मताओ ! तुज्झेहिं अब्भणुन्नाए समाणे समणस्स भगवओ महावीरस्स जाव पव्वइत्तए । तए णं तं जमालिं खत्तियकुमारं अम्मापियरो एवं वयासी ४९८ इमं च ते जाया ! सरीरगं पविसिरूवलक्खणवंजणगुणोववेयं उत्तमबलवीरियसत्तजुत्तं विन्नाणवियक्खणं ससोहग्गगुणसमुस्सिवं अभिजायमहक्खमं विविहवाहिरोगरहियं निरुवहयउदत्तलठ्ठे पंचिंदियपडुपढमजोव्वणत्थं अनेगउत्तमगुणेहिं संजुत्तं तं अणुहोहि ताव जाव जाया ! नियगसरीररूवसोहग्गजोव्वणगुणे, तओ पच्छा अनुभूयनियगसरीररूवसोहग्गजोव्वणगुणे अम्हेहिं कालगएहिं समाणेहिं परिणयवये वड्ढियकुलवंसतंतुकमि निरवयक्खे समणस्स भगवओ महावीरस्स अंतियं मुंडे भवित्ता आगाराओ अनगारियं पव्वइहिसि, तए णं से जमाली खत्तियकुमारे अम्मापियरो एवं वयासी तहावि णं तं अम्मत्ताओ ! जन्नं तुज्झे ममं एवं वदह-इमं च णं ते जाया ! सरीरगं तं चैव जाव पव्वइहिसि, एवं खलु अम्मताओ ! माणुस्सगं सरीरं दुक्खाययणं विविहवाहिसयसंनिकेतं अडियकडुट्टियं छिराण्हारुजालओणद्धसंपिणद्धं मद्द्वियभंडं व दुब्बलं असुइकिलिङ्कं अनिट्ठवियसव्व कालसंठप्पियं जराकुणिमजज्ञ्जरघरं व सडणपडणविद्धंसणधम्मं पुव्विं वा पच्छा वा अवस्सविप्पजहियव्वं भविस्सइ । से केस णं जाणति ? अम्मताओ ! के पुव्विं तं चैव जाव पव्वइत्तए । तए णं तं जमालिं Page #502 -------------------------------------------------------------------------- ________________ शतकं - ९, वर्ग:-, उद्देशक:- ३३ ४९९ खत्तियकुमारं अम्मापियरो एवं वयासी इमाओ य ते जाया! विपुलकुलबालियाओ सरित्तयाओ सरिव्ययाओ सरिसलावन्नरूवजोव्वणगुणोववेयाओ सरिरसएहिंतो अ कुलेहिंतो आणियल्लियाओ कलाकुसलसव्वकाललालियसुहोचियाओ मद्दवगुणजुत्तनिउणविणओवयारपंडियवियक्खणाओ मंजुलमियमहुरभणियविहसियविप्पेक्खियगतिविसालचिट्ठियविसारदाओं अविकलकुलसीलसालिणीओ विसुद्ध कुलवंससंताणतंतुवद्धणप्पग (ब्भु) ब्भवप्पभाविणीओ मणाणुकूलहियइछियाओ अट्ठ तुज्झ गुणवल्लहाओ उत्तमाओ निधं भावाणुत्तरसव्वंगसुंदरीओ भारियाओ । - तं भुंजाहि ताव जाया ! एताहिं सद्धिं विउले माणुस्सए कामभोगे, तओ पच्छा भुत्तभोगी विसयविगयवोच्छिन्नकोउहल्ले अम्हेहिं कालगएहिं जाव पव्वइहिसि । तए णं से जमाली खत्तियकुमारे अम्मापियरो एवं वयासी तहावि णं तं अम्म ! ताओ ! जन्नं तुज्झे मम एवं वयह इमाओ ते जाया विपुलकुलजावपव्वइहिसि, एवं खलु अम्म ! ताओ ! माणुस्सयकामभोगा असुई असासया वंतासवा पित्तासवा खेलासवा सुक्कासवा सोणियासवा उच्चारपासवणखेलसिंघाणगवंतपित्तपूयसुक्कसोणियसमुब्भवा अमणुत्रदुरूवमुत्तपूइयपुरीसपुन्ना मयगंधुस्सास असुभनिस्सासाउब्वेयणगा बीभत्था अप्पकालिया लहूसगा कलमलाहिया शदुकखबहुजणसाहारणा परिकिलेस किच्छदुक्खसज्झा अबुहजननिसेविया सदा साहुगरणिजा अनंतसंसारवद्धणा कडुगफलविवागा चुडलिव्व अमुद्यमा दुक्खाणुवंधिणो सिद्धिगमणविग्घा, से केस णं जाणति अम्मताओ ! के पुव्विं गमणयाए के पच्छ गमणयाए ?, तं इच्छामि णं अम्मताओ ! जाव पव्वइत्तए । तए णं तं जमालिं खत्तियकुमारं अम्मापियरो एवं वयासी-इमे य ते जाया ! अजयपज्जयपिउपज्जयागए बहु हिरन्ने य सुवन्ने य कंसे य दूसे य विउलघणकणगजाव संतसार- सावएजे अलाहि जाव आसत्तमाओ कुलवंसाओ पकामं दाउँ पकामं भोत्तुं पकामं परिभाएडं तं अनुहोहि ताव जाया ! विउलेमाणुस्सए इड्डिसकारसमुदए, तओ पच्छा हूयकल्लाणे वह्नियकुलतंतु जाव पव्वइहिसि । तए णं से जमाली खत्तियकुमारे अम्मापियरो एवं वयासी तहावि णं तं अम्मताओ ! जन्नं तुज्झे ममं एवे वदह-इमं च ते जाया ! अज्रगपजगजावपव्वइहिसि एवं खलु अम्मताओ ! हिरन्ने य सुवन्ने य जाव सावएजे अग्गिसाहिए चोरसाहिए रायसाहिए मधुसाहिए दाइयसाहिए अग्गिसामन्ने जाव दाइयसामन्ने अघुवे अनितिए असासए पुव्धिं वा पच्छा वा अवस्सविप्पजहियव्वे भविस्सइ, से केस णं जाणइ तं चैव जाव पव्वइत्तए । तए णं तं जमालिं खत्तियकुमारं अम्मताओ जाहे नो संचाएन्ति विसयानुलोमाहिं बहूहिं आघवमाहिय पन्नवणाहि य सन्नवणाहि य विन्नवणाहि य आघवेत्तए वा पनवेत्तए वा सन्नवेत्तए वा विन्नवेत्तए वा ताहे विसयपडिकूलाहिं संजमभयुव्वेयणकराहिं पन्नवणाहिं पत्रवैमाणा एवं वयासीएवं खलु जाया ! निग्गंथे पावयणे सच्चे अनुत्तरे केवले जहा आवस्सए जाव सव्वदुक्खाणमंत करेति अहीव एतदिट्टीए खुरो इव एगंतधाराए लोहमया जवा चावेयव्वा वालुयाकवले इव निस्साए गंगा वा महानदी पडिसोयगमणयाए महासमुद्दे वा भुयाहिं दुत्तरो तिक्खं कमियव्वं गरुयं लंबेयव्वं असिधारगं वतं चरियव्वं, नो खलु कप्पइ जाया ! समणाणं निग्गंथाणं अहाकम्मिएत्ति Page #503 -------------------------------------------------------------------------- ________________ ५०० भगवतीअङ्गसूत्रं ९/-/३३/४६४ वा उद्देसएइ वा मिस्सजाएइ वा अग्झोयरएइ वा पूइवइ वा कीएइ वा पामिछेइ वा अच्छेज्जेइ वा अनि सढेइ वा अभिहडेइ वा कंतारभत्तेइ वा दुभिक्खभत्तेइ वा गिलाणभत्तेइ वा वद्दलियाभत्तेइ वा पाहुणगभत्तेइ वा सेज्जायरपिंडेइवारायपिंडेइ वामूलभोयणेइ वा कंदभोयणेइ वा फलभोयणेइ वा बीयभोयणेइ वा हरियभोयणेइ वा भुत्तए वा पायए वा। तुमंचणंजाया! सुहसमुचिए नो वेवणंदुसमुचिते नालंसीयं नालंउण्हं नालंखुहा नालं पिपासा नालं चोरा नालं वाला नालंदंसा नालं मसया नालं वाइयपित्तियसेंभियसन्निवाइए विविहे रोगायके परीसहोवसग्गे उदिने अहियासेत्तए, तं नो खलु जाया! अम्हे इच्छामो तुझं खणमवि विप्पओगंतं अच्छाहि ताव जाया! जाव ताव अम्हे जीवामो, तओ पच्छा अम्हेहिं जाव पव्वइहिसि तएणं से जमाली खत्तियकुमारे अम्मापियरो एवं वयासी तहाविणं तं अम्म! ताओ जन्नं तुझे ममं एवं वयह-एवं खलु जाया! निग्गंधे पावयणे सच्चे अनुत्तरे केवले तं चैव जाव पब्वइहिसि, एवं खलु अम्मताओ! निग्गंथे पावयणे कीवाणं कायराणं कापुरिसाणं इहलोगपडिबद्धाणं परलोगपरंमुहाणं विसयतिसियाणं दुरणुचरे पागयजणस्स, धीरस्स निच्छियस्स ववसियस नो खलु एत्थं किंचिवि दुक्कर करणयाए, तंइच्छामिणं अम्म! ताओ! तुज्झेहिं अब्भुणुनाए समाणे समणस्स भगवओ महावीरस्स जाव पव्वइत्तए। तएणंजमालिं खत्तियकुमारं अम्मापियरोजाहे नो संचाएंति विसयानुलोमाहि य विसयणडिकूलाहि य बहूहि य आघवणाहि य पन्नवणाहि य ४ आघवेत्तए वा जाव विनवेत्तए वा हे अकामए चेव जमालिस्स खत्तियकुमारस्स निखमणं अणुमन्नित्था ।।। वृ. 'सद्दहामि'त्ति श्रद्दधे सामान्यतः पत्तियामि'त्ति उपपत्तिभि प्रत्येमि प्रीतिविषयं वा करोमि रोएमिति चिकीर्षामि अब्भुट्टेमि'त्तिअभ्युत्तिष्ठामि एवमेयंति उपलभ्यमानप्रकारवत् 'तहमेय'ति आप्तवचनावगतपूर्वाभिमतप्रकारवत् ‘अवितहमेयंतिपूर्वमभिःमतप्रकारयुक्तमपि सदन्यदा विगताभिमतप्रकारमपि किञ्चित्स्यादतउच्यते–'अवितथमेतत् न कालान्तरेऽपि विगताभिमतप्रकारमिति। _ 'अम्म! ताओ'त्ति हे अम्ब! हे मातरित्यर्थः हे तात! हे-पितरित्यर्थः 'निसंतेत्तिनिशमितः श्रुत इत्यर्थः 'इच्छिए'त्ति इष्ट : पडिच्छिए'त्ति पुनः पुनरिष्टः भावतो वा प्रतिपन्नः 'अभिरुइए'त्ति स्वादुभावमिवोपगतः 'धन्नेऽसित्तिधनं लब्धा असि' भवसि 'जाय'त्ति हे पुत्र! कृतलक्षणः॥ 'अनि ति आवाञ्छिताम् ‘अकंतंति अकमनीयाम् अप्पियं ति अग्रीतिकरीम् 'अणुमन्नतिन मनसा ज्ञायते सुन्दरतयेत्यमनोज्ञा ताम् ‘अमणाम'ति न मनसा अम्यते-गम्यते पुनः पुनः संस्मरणेनेत्यमनोज्ञातां 'सेयागयरोमकूवपगलंतविलीणगत्ता' स्वेदानागतेन रोमकूपेभ्यः प्रगलन्ति-क्षरन्ति विलीनानि च-क्लिन्नानि गात्राणि यस्याः सा तथा ‘सोगभरपवेवियंगमंगी' शोकभरेण प्रवेपितं-प्रकम्पितमङ्गमङ्गं यस्याः सा तथा नित्तेया' निर्वीर्या 'दीनविमणवयणा' दीनस्येव विमनस इव वदनं यस्याः सा तथा तक्खणओलुग्गदुव्बलसरीरलावन्नसुन्ननिच्छाय'त्ति तक्षणमेव-प्रव्रजामीतिवचनश्रवणक्षण एव अवस्लग्णं-म्लानं दुर्बलं च शरीरं यस्याः सा तथा, लावण्येन शून्या लावण्यशून्, निश्छायानिष्प्रभा, ततः पदत्रयस्य कर्मधारयः । Page #504 -------------------------------------------------------------------------- ________________ शतकं -९, वर्गः-, उद्देशकः - ३३ ‘गयसिरीय’त्ति निशोभा ‘पसिढिलभूसणपडंतखुन्नियसंचुत्रियधवलवलयपब्मट्ठउत्तरिज्जा' प्रशिथिलानि भूषणानि दुर्बलत्वाद्यस्याः सा तथा पतन्ति - कृशीभूतबाहुत्वाद्विगलन्ति 'खुन्निय'त्ति भूमिपतनात् प्रदेशान्तरेषु नमितानि संचूर्णितानि च - भग्नानि कानिचिद्धवलयवलयानि - तथाविघकटकानि यस्याः सा तथा, प्रभृष्टं व्याकुलत्वादुत्तरीयं - वसनविशेषो यस्याः सा तथा, ततः पदत्रयस्य कर्मधारयः, ‘मुच्छावसणट्टचेयगरुइ'त्ति मूर्च्छावशान्नष्टे चेतसि गुर्व्वी- अलघुशरीरा या सा तथा 'सुकुलमाला वा विकीर्णा केशा हस्तौ च यस्याः सा तथा ।' 'परसुनियत्तव्य चंपगलय'त्ति परशुच्छिन्नेव चम्पकलता 'निव्वत्तमहे व्व इंदलिट्ठ 'त्ति निवृत्तोत्सवेवेन्द्रयष्टिः 'विमुक्कसंधिबंधण' त्ति श्लथीकृतसन्धिबन्धना 'ससंभभोयत्तियाए तुरियंकंचभिंगारमुहविणिग्गयसीयलजलविमलधारपरिसिंचमाणनिव्ववियगायलट्ठि त्ति ससम्भ्रमं व्याकुलचित्ततया अपवर्तयति-क्षिपति या सा तथा तथा ससम्भ्रमापवर्त्तिकया चेट्येति गम्ये त्वरितं शीघ्रं काञ्चनभृङ्गारमुखविनिर्गता या शीतजलविमलधारा तया परिषिच्यमाना निर्व्वापितास्वस्थीकृता गात्रयष्टिर्यस्याः सा तथा । अथवा ससम्भ्रमापवर्त्तितया - ससम्भ्रमक्षिप्तया काञ्चनभृङ्गारमुखविनिर्गतशीतलजलविमलधारयेत्येवं व्याख्येयं लुप्ततृतीयैकवचनदर्शनात्, 'उक्खेवगतालियंटवीयणगजणियवाएणं' ति उत्क्षेपकोवंशलादिमयो मुष्टिग्राह्यदण्डमध्यभागः तालवृन्तं तालाभिधानवृक्षपत्रवृन्तं तत्पत्रच्छोट इत्यर्थः तदाकारं वा चर्म्ममयं वीजनकं तु-वंशादिमयमेवान्तग्राह्यदण्ड एतैर्जनितो यो वातः स तथा तेन 'सफुसिएणं' सोदकबिन्दुना 'रोयमाणी' अश्रुविमोचनात् 'कंदमाणी' महाध्वनिकरणात् 'सोयमाणी ' मनसा शोचनात् 'विलवमाणी' आर्त्तवचनकरणात् । 'इट्टे' इत्यादि पूर्ववत् 'थेचे 'त्ति स्थैर्यगुणयोगात्स्थैर्य 'चेसासिए 'त्ति विश्वासस्थानं 'संमए' त्ति संमतस्तत्कृतकार्याणां संमतत्वात् 'बहुमए' त्ति बहुमतः - बहुष्वपि कार्येषु बहुवा - अनल्पतयाऽस्तोकतया मतो बहुमतः ‘अनुमए' त्ति कार्य्यव्याघातस्य पश्चादपि मतोऽनुमतः 'भंडकरण्डगसमाणे' भाण्डं-आभरणं करण्डकः-तद्भाजनं तत्समानस्तस्यादेयत्वात् 'रयणे' त्ति रत्नं मनुष्यजातावुत्कृष्टत्वात् रजनो वा रञ्जक इत्यर्थः 'रयणभूए' त्ति चिन्तारलादिविकल्पः 'जीविऊसविए 'त्ति जीवितमुत्सूते - प्रसूत इति जीवितोत्सवः स एव जीवितोत्सविकः जीवितविषये वा उत्सवो-महः स इव यः स जीवितोत्सविकः जीवितोच्छसिक इति पाठान्तरं 'हिययाणंदिजणणे' मनः समृद्धिकारकः 'उंबरे 'त्यादि, उदम्बरपुष्पं ह्यलभ्यं भवत्यतस्तेनोपमानं 'सवणयाए' ति श्रवणतायै श्रोतुमित्यर्थः । 'किमंग पुण’'त्ति किं पुनः अंगेत्यामन्त्रणे 'अच्छाहि ताव जाया ! जाव ताव अम्हे जीवामो' त्ति, इत्यत्राऽऽस्व तावद् हे ता ! यावद्वयं जीवाम इत्यैतावतैव विवक्षितसिद्धौ यत्पुनस्तावच्छब्दस्योच्चारणं तदुभाषामात्रमेवेति 'वह्नियकुलवंसतंतुकज्जम्मि निरयवक्खे'त्ति 'वड्डिय'त्ति सप्तम्येकवचनलोपदर्शनाद्वर्द्धिते - पुत्रपौत्रादिभिर्वृद्धिमुपनीते कुलरूपो वंशो न वेणुरूपः कुलवंशः - सन्तानः स एव तन्तुर्दीघत्वसाधर्म्यात कुलवंशतन्तुः स एव कार्यं कृत्यं कुलवंशतन्तुकार्यं तत्र, अथवा वर्द्धितशब्दः कर्म्मधारयेण सम्बन्धनीयस्तत्र सति 'निरवकाङ्क्षः ' निरपेक्षः सन् सकलप्रयोजनानाम् 'तहावि णं तं’ति तथैव नान्यथेत्यर्थः यदुक्तं 'अम्हेहिं कालगएहिं पव्वइहिसि' तदाश्रित्या ५०१ Page #505 -------------------------------------------------------------------------- ________________ ५०२ भगवतीअङ्गसूत्रं ९/-३३/४६४ सावाह-एवं खलु'इत्यादि, एवं वक्ष्यमाणेनन्यायेन अनेगजाइजरामरणरोगसारिरमाणसएकामदुक्खवेयणवसणसओवद्दवाभिभूए'त्ति अनेकानि यानि जातिजरामरणरोगरूपाणि शारीराणि मानसिकानि च प्रकाम-अत्यर्थं दुःखानि तानि तथा तेषां यद्वेदनं, व्यसनानां च-चौर्यधूतादीनां यानि शतानि उपद्रवाश्च-राजचौर्यादिकृतास्तैरभिभूतो य स तथा, अत एव अधुवे'त्तिन ध्रुवः-सूर्योदयवन्न प्रतिनियतकालेऽवश्यम्भावी 'अणितिए'त्तिइतिशब्दोनियतरूपोपदर्शनपरः ततश्चन विद्यत इति यत्रासावनितिकः-अविद्यमाननियतस्वरूप इत्यर्थः,ईश्वरादेरपिदारियादिभावात्, ‘असासए'त्तिक्षणनश्वरत्वात्, अशाश्वतत्वमेवोपमानैर्दर्शयन्नाह-संज्ञे' त्यादि, किमुक्तं भवति? इत्याह-- ____'अनिच्चेत्ति अथवा प्राग जीवितापेक्षयाऽनित्यत्वमुक्तमथ शरीरस्वरूपापेक्षया तदाह 'अनिच्चे 'सडणपडणविद्धंसणधम्मेत्तिशटनं-कुष्ठादिनाऽङ्गुल्यादेः पतनंबाह्यादेः खड्गच्छेदादिना विध्वंसनं-क्षयः एत एव धर्मा यस्य स तथा 'पुचि वित्ति विवक्षितकालात्पूर्व वा ‘पच्छा वित्ति विवक्षितकालात्पश्चाद्वा अवस्सविप्पजहियव्वे'त्ति अवश्यं विप्रजहातव्यः'त्याज्यः 'जे केसणं जाणइत्ति अथ कोऽसौ जानात्यस्माकं, न कोऽपीत्यर्थ, 'केपुट्विं गमणयाए'त्तिकः पूर्वं पित्रोः पुत्रस्य वाऽन्यतोगमनाय परलोक उत्सहते कः पश्चाद्गमनाय तत्रैवोत्सहते, कः पूर्व को वा पश्चान्नियत इत्यर्थः। ___'पविसिहरूवं'त्ति प्रविशिष्टरूपं 'लक्खणवंजणगुणोववेयं' लक्षणम् ‘अस्थिष्वर्थः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु ।गतौ यानंस्वरे चाज्ञा, सर्वसत्त्वे प्रतिष्ठितम्॥१॥" इत्यादि, व्यञ्जनं-मषतिलकादिकं तयोर्यों गुणः-प्रशस्तत्वं तेनोपपेतं-सङ्गतं यत्तत्तथा 'उत्तमबलवीरियसत्तजुत्तं उत्तमैर्बलवीर्यसत्वैर्युक्तंयत्तत्तथा, तत्र बलं-शारीरःप्राणो वीर्य-माजसोऽवष्टम्भः सत्त्वं-चित्तविशेष एव, यदाह-“सत्त्वमवैक्लव्यकरमध्यवसानकरं च अथवा उत्तमयोर्बलवीर्ययोर्यत्सत्वं-सत्ता तेन युक्तयत्तत्था 'ससोहग्गगुणसमूसियत्तिसमीभाग्यं गुणसमुच्छ्रितंचेत्यर्थः 'अभिजायमहक्खमंतिअभिजातं-कुलीनं महतीक्षमा यत्र तत्तथा, ततः कर्मधारयः, अथवाऽभिजातानां मध्ये महत्-पूज्यं क्षम-समर्थं च यत्तत्तथा, 'निरुवहयउदत्तलठ्ठपंचिंदियपहुं'ति नुिरुपहतानि-अविद्यमानवाताधुपघातानि उदात्तानि-उत्तमवर्णादिगुणानि अत एव लष्टानिमनोहराणि पञ्चापीन्द्रियाणि पटूनि च-स्वविषयग्रहणदक्षाणि यत्र तत्तथा 'विविहवाहिसयसंनिकेयंति इहसंनिकेतं-स्थानम् अढियकछुट्ठिय'ति अस्थिकान्येवकाष्ठानिकाठिन्यसाधाततभ्यो यदुत्थितं तत्तथा। -'छिराण्हारुजालओणद्धसंपिणद्धं तिशिरा-नाड्यः ‘ण्हारुत्तिस्नायवस्तासांयञ्जालंसमूहस्तेनोपद्धं संपिनद्धं-अत्यर्थं वेष्टितं यत्तत्तथा 'असुइसंकिलिडे'ति अशुचिना-अमेध्येन सङ्क्लिष्टं-दुष्टं यत्तत्तथा अनिट्ठवियसव्वकालसंठप्पयंति अनिष्ठापिता-असमापितासर्वकालंसदा संस्थाप्यता-तत्कृत्यकरणं यस्य सतथा 'जराकुणिमजजरधरंव' जराकुणपश्च-जीर्णताप्रधानशबोजर्जरगृहंच-जीर्णगेहंसमाहारद्वन्द्वाज्जराकुणपजर्जरगृहं, तदेवं किम्? इत्याह-'सडणे त्यादि "विपुले'त्यादि, विपुलकुलाश्च ता बालिकाश्चेति विग्रहः कलाकुशलाश्च ताः सर्वकाल Page #506 -------------------------------------------------------------------------- ________________ शतकं-९, वर्ग:-, उद्देशकः-३३ लातिकाचेति कलाकुशलसर्वकाललालिताः ताश्चताः सुखोचिताश्चेतिविग्रह-, मार्दवगुणयुक्तो निपुणो यो विनयोपचारस्तत्र पण्डितविचक्षणा–अत्यन्तविशारदा यास्तास्तथा ततः कर्मधारयः, 'मंजुलमियमहुरभणियविहसियविप्पेक्खियगइविलासविट्ठियविसारयाओ' मञ्जुलं-कोमलंशब्दतः मितं-परिमितं मधुरं-अकठोरमर्थःतो यद्भणितं तत्तथा तच्च विहसितं च विप्रेक्षितं च गतिश्च विलासश्च नेत्रविकारो गतिविलासो वा-विलसन्ती गति विस्थितं च-विशिष्टा स्थितिरितिद्वन्द्वः एतेषुविशारदा यास्तास्तथा, 'अविकलकुलसीलसालिणीओ' अविकलकुलाः--ऋद्धिप-रिपूर्णकुलाः शीलशालिन्यश्च-शीलशोभिन्य इति विग्रहः । _ विसुद्धकुलवंससंताणतंतुवद्धणपगब्भवयभाविणीओ' विशुद्धकुलवंश एव सन्तानतन्तुः-विस्तरितन्तुस्तद्वर्द्धनेन-पुत्रोत्पादनद्वारेण तवृद्धौ प्रगल्भं-समर्थं यद्वयो-यौवनं तस्य भावः-सत्ता विद्यते यासांतास्तथा विसुद्धकुलवंससंताणतंतुवद्धणपगभुभवपभाविणीओ'त्ति पाठान्तरं तत्र च विशुद्धकुलवंशसन्तानतन्तुवर्द्धना ये प्रगल्भाः-प्रकृष्टगस्तेिषां य उद्भवःसम्भूतिस्तत्रयःप्रभावः-सामर्थ्यं स यासामस्तितास्तथा मणाणुकूलहियइच्छियाओ' मनोऽनुकूलाश्च ता हृदयेनेप्सिताश्चेति कर्मधारयः ‘अट्ठ तुझ गुणवल्लभाओ'त्ति गुणैर्वल्लभा यास्तास्तथा 'विसयविगयवोच्छिन्नकोउहल्लेत्ति, विषयेषु-शब्दादिषु विगत-व्यवच्छिन्नम्-अत्यन्तक्षीणं कौतुहलं यस्य स तथा ॥ माणुस्सगा कामभोगत्ति, इह कामभोगग्रहणेन तदाधारभूतानि स्त्रीपुरुषशरीराण्यभिप्रेतानि, 'उच्चारे त्यादि, उच्चारादिभ्यः समुद्भवो येषांतेतथा अमणुन्नदुरूवमुत्त-पूयपुरीसपुन्ना' अमनोज्ञाश्च ते दुरूपमूत्रेण पुतिकपुरीषेण च पूर्णाश्चेति विग्रहः-, इह च दूरूपं-विरूपं पूतिकंच-कुथितं, 'मयगंधुस्सासअसुभनिस्सासउव्वेयणगा' मृतस्येव गन्धो यस्य स मृतगन्धि स चासावुच्छस मृतगन्ध्युच्छसस्तेनाशुभनिश्वासेन चोद्वेगजनकाउद्वेगकाणो जनस्य येते तथा उच्छ्वासश्च-मुखादिना वायुग्रहणं निश्वासस्तु-तन्निर्गमः ‘बीभच्छ'त्ति जुगुप्सोत्पादकाः 'लहुस्सग'त्ति लघुस्वकाः-लघुस्वभावाः 'कलमलाहिवासदुक्खवहुजणसाहारणा' कलमलस्य-- शरीरसत्काशुभद्रव्यविशेषस्याधिवासेन–अवस्थानेन दुःखा-दुखरूपायये तेतथा तथा बहुजनानां साधारणा भोग्यत्वेन ये ते तथा, ततः कर्मधारयः । _ 'परिकिलेसकिच्छदुक्खसज्झा' परिक्लेशेन-महामानसायासेन कृच्छ्रदुःखेन चगाढशरीरायासेन ये साध्यन्ते-वशीक्रियन्ते येते तथा 'कडुगफलविवागा' विपाकः पाकोऽपि स्यादतो शेष्यते-फलरूपो विपाकः फलविपाकः कटुकः फलविपाको येषां ते तथा 'चुडलिव्य'त्ति प्रदीप्ततृणपूलिकेव 'अमुच्चमाणे'त्ति इह प्रथमावहुवचनलोपो दृश्यः । 'इमे यते जाया ! अज्जयपज्जयपिउपञ्जयागए' इदंच तव पुत्र! आर्य-पितामहःप्रार्यकःपितुः पितामहः पितृप्रार्यकः-पितुः प्रपितामहस्तेभ्यः सकाशादागतं यत्तत्तथा, अथवाऽऽर्यकप्रार्यकपितॄणांयः पर्ययः--पर्यायः परिपाटिरित्यर्थः तेनागतंयत्तत्तथा विपुलधणकणग' इहयावत्करणादिदं दृश्यं-'रयणमणिमोत्तियसंखसिलप्पवालरत्तरयणमाइए'त्ति तत्र ‘विपुलधणेति प्रचुरं गवादि कणग'त्ति दान्यं ‘रयण'त्तिकर्केतनादीनि मणि त्ति चन्द्रकान्ताद्याः मौक्तिकानि सङ्खाश्च Page #507 -------------------------------------------------------------------------- ________________ ५०४ भगवतीअङ्गसूत्रं ९/-३३/४६४ प्रतीताः ‘सीलप्पवाल'त्ति विद्रुमाणि रत्तरयण'त्ति पद्मरागास्तान्यादिर्यस्त तत्तथा 'संतसारसावएजे'त्ति 'संत'त्ति विद्यमानं स्वायत्तमित्यर्थः 'सार'त्ति प्रधानं 'सावएज्जत्ति स्वापतेयं द्रव्यं, ततः कर्मधारयः, किम्भूतं तत् ? इत्याह-- 'अलाहित्तिअलं-पर्याप्तं भवति यावत्तियत्परिमाणम् 'आसत्तमाओकुलवंसाओ'त्ति आसप्तमात् कुलवंश्यात्-कुललक्षणवंशे भवः कुलवंश्यस्तस्मात्, सप्तमपुरुषंयावदित्यर्थः 'पकामं दाउन्ति अत्यर्थं दीनादिभ्यो दातुम्, एवं भोक्तुं-स्वयं भोगेन ‘परिभाएउंति परिभाजयितुं दायादादीनां, प्रकामदानादिषु यावत् स्वापतेयमलं तावदस्तीति हृदयम् ‘अग्गिसाहिए'इत्यादि, अग्न्यादेः साधारणमित्यर्थः 'दाइयसाहिए'त्ति दायादाः-पुत्रादयःएतदेव द्रव्यस्यातिपारवश्यप्रतिपादनार्थंपर्यायान्तरेणाह-'अग्गिसामन्ने'इत्यादि, विसयाणुलोमाहिति विषयाणां-शब्दादीनामनुलोभाः-तेषु प्रवृत्तिजनकत्वेनानुकूला विषयानुलोमास्ताभिः 'आघवणाहि यत्ति आख्यापनाभि-सामान्यतो भणनैः ‘पन्नवणाहिय'त्तिप्रज्ञापनाभिश्च–विशेषकथनैः सन्नवणाहि यत्ति सज्ञापनाभिःश्च-सम्बोधनाभिः 'विनवणाहियत्ति विज्ञापनाभिश्च-विज्ञप्तिकाभिसप्रणयप्रार्थःनैः, चकाराः समुच्चयार्थाः, 'आघवित्तए वत्ति आख्यातुम्, एवमन्यान्यपि पूर्वपदेषुक्रमेणोत्तराणि योजनीयानि, 'विसयपडिकूलाहिति विषयाणां प्रतिकूलाः-तत्परिभोगनिषेधकत्वेन प्रतिलोभायास्तास्तथा ताभिः संजमभउब्वेयणकरीहिंति संयमाद्भयं-भीतिं उद्वेजनंच-चलनं कुर्वन्तीत्येवंशीला यारतास्तथा ताभिः । ‘सचे'त्ति सद्भ्यो हितत्वात् ‘अनुत्तरे'त्ति अविद्यमानप्रधानतरम्, अन्यदपि तथाविधं भविष्यतीत्याह- केवल'त्ति केवलं-अद्वितीयं 'जहावस्सए'त्त एवं चेदं तत्र सूत्रं-'पडिपुन्ने' अपवर्गप्रापकगुणैर्भूतं 'नेयाउए' नायकं मोक्षगमकमित्यर्थः नैयायिकं वा न्यायानपेतत्वात् 'संसुद्धे'सामस्त्येन शुद्धं सल्लगत्तणे' मायादिशल्यकर्तनं सिद्धिमग्गे हितार्थःप्राप्युपायः 'मुत्तिमग्गे' अहितविच्युतेरुपायः निजाणमग्गे' सिद्धिक्षेत्रगमनोपायः, 'निव्वाणमग्गे' सकलकर्मविरहजसुखोपायः अवितहे कालान्तरेऽप्यनपगततथाविधाभिमतप्रकारम् अविसंधि' प्रवाहणाव्यवच्छिन्नं 'सव्वदुक्खप्पहीणमग्गे' सकलाशर्मक्षयोपायः ‘एत्यं ठिया जीवा सिझंति बुझंति मुन्नति परिनिब्वायंति'त्ति ___ 'अहीवेगंतदिट्ठीए' अहेरिव एकोऽन्तो-निश्चयो यस्याः सा (एकान्ता सा) ष्टि:बुद्धिर्यस्मिन् निर्ग्रन्थप्रवचने चारित्रपालनं प्रति तदेकान्तष्टिकम्, अहिपक्षे आमिषग्रहणैकतानतालक्षणा एकान्ता-एकनिश्चया दृष्टि-ग्यस्य स एकान्तदृष्टिकः 'खुरोइव एगंतधाराए'त्ति एकान्ता-उत्सर्गलक्षणैकविभागाश्रयाधारेवधारा-क्रिया यत्रतत्तथा, 'लोहमये'त्यादि, लोहमया यवा इव चर्वयितव्याः, नैर्ग्रन्थं प्रवचनं दुष्करमिति हृदयं, 'वालुये' त्यादि, वालुकाकवल इव निरास्वादं वैषयिकसुखास्वादनापेक्षया, प्रवचनमिति, 'गंगे'त्यादि, गङ्गा वा-गङ्गेव महानदी प्रतिश्रोतसा गमनं प्रतिश्रोतोगमनंतद्भावस्तत्था तया, प्रतिश्रोतोगमनेन गङ्गेवदुस्तरं प्रवचनमिति भावः, एवंसमुद्रोपमंप्रवचनमपि, तिक्खं कमियव्वंतियदेतत्प्रवचनंततीक्ष्णं खङ्गादिक्रमितव्यं, यथा हि खङ्गादि क्रमितमशक्यमेवमशक्यं प्रवचनमनुपालयितुमितिभावः 'गरुयं लंबेयच्वं ति Page #508 -------------------------------------------------------------------------- ________________ शतकं-९, वर्ग:-, उद्देशकः-३३ ५०५ 'गुरुकं महाशिलादिकं लम्बयितव्यम् अवलम्बनीयं रज्वादिनिबद्धं हस्तादिना धरणीयंप्रवचनं, गुरुकलम्बनमिव दुष्करं तदिति भावः, 'असी'त्यादि, असेधारा यस्मिन् व्रते आक्रमणीयतया तदसिधाराकं व्रतं' नियमः चरितव्यम् आसेवितव्यं, यदेतत्प्रवचनानुपालनंतद्बहुदुष्करमित्यर्थः अथ कस्मादेतस्य दुष्करत्वम्? अनोच्यते 'नो' इत्यादि, आधाकर्मिकमिति, एतद्वा अज्झोयरएइवा' अध्यवपूरक इति वा, तल्लक्षणंचेदं स्वार्थं मूलाद्रहणे कृते साध्वाद्यर्थःमधिकतरकणक्षेपणमिति कंतारभत्तेइ वत्ति कान्तारं अरण्यं तत्र यद्भिक्षुका) संस्क्रियते तत्कान्तारभक्तम्, एकमन्यान्यपि, 'भोत्तए वत्ति भोक्तुं पायए वत्तिपातुंवा 'नालं' नसमर्थः शीताद्यधिसोदुमिति योगः, इह चक्लचियाकृतत्वेन द्वितीयार्थेप्रथमा दृश्या, 'वाल'त्तिव्यालाश्वापदभुजगलक्षणान् रोगायंकेत्तिइह रोगाः कुष्ठादयः आतङ्का-आशुघातिनःसूलादयः ‘कीवाणं'तिमन्दसंहननानां 'कायराणं तिचित्तावष्टम्भवर्जितानाम् अत एव 'कापुरिसाणं ति, पूर्वोक्तमेवार्थःमन्वयव्यतिरेकाभ्यां पुनराह 'दुर इत्यादि, दुरनुचरं' दुःखासेव्यंप्रवचनमितिप्रकृतं धीरस्स'त्तिसाहसिकस्य तस्यापि 'निश्चितस्य' कर्त्तव्यमेवेदमितिकृतनिश्चयस्य तस्यापि 'व्यस्थितस्य' उपायप्रवृत्तस्य ‘एत्यंति प्रवचने लोके वा, दुष्करत्वं च ज्ञानोपदेशापेक्षयाऽ स्यादत आह-'करणतया' करणेन संयमस्य अनुष्ठानेनेत्यर्थः॥ मू. (४६५) तए णं तस्स जमालिस्स खत्तियकुमारस्स पिया कोडुबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी खिप्पामेव भो देवाणुप्पिया! खत्तियकुंडग्गामं नगरं सम्भितरबाहिरियं आसियसंमजिओवलितंजहा उववाइएजाव पञ्चप्पिणंति, तएणं से जमालिस्स खत्तियकुमारस्स पिया दोघंपि कोडुवियपुरिसे सद्दावेइ सद्दावइत्ता एवं वयासी खिप्पामेव भो देवाणुप्पिया! जमालिस्स खत्तियकुमारस्स महत्थं महग्धं महरिहं विपुलं निक्खमणाभिसेयं उवट्टवेह, तए णं ते कोडुबियपुरिसा तहेव जाव पञ्चप्पिणंति। तएणतं जमालि खत्तियकुमारं अंग्मापियरो सीहासणवरंसि पुरत्याभिमुहं निसीयाति निसीयावेत्ता अट्टसएणं सोवन्नियाणं कलसाणं एवंजहा रायप्पसेणइजे जावअट्ठसएणं भोमेजाणं कलसाणं सब्विड्डीएजावरवेणंमहया महया निखमणाभिसेगेणं अभिसिंचइ निक्खमणाभिसेगेणं अभिसिंचित्ता करयल जाव जएणं विजएणं वद्धान्ति, जएणं विजएणं वद्धावेत्ता एवं वयासी भणजाया! किं देमो! किं पयच्छामो? किणा वा ते अट्ठो?, तएणंसेजमाली खत्तियकुमारे अम्मापियरो एवं वयासी इच्छामिणं अम्म! ताओ ! कुत्तियावणाओ रयहरणं च पडिग्गहं च आणिउं कासवगंच सद्दाविउं, तएणं से जमालिस खत्तियकुमारस्स पिया कोडुंबियपुरिसे सदावेइ सद्दावेत्ता एवंवयासी खिप्पामेव भो देवाणुप्पिए! सिरिघराओ तिनि सयसहस्साइं गहाय दोहि सयसहस्सेहिं कुत्तियावणाओ रयहरणं च पडिग्गहं च आणेह सयसहस्सेणं कासवगं च सद्दावेह, तए णं ते कोडुबियपुरिसा जमालिस्स खत्तियकुमारस्स पिउणा एवं वुत्ता समाणा हट्टतुट्ठा करयल जाव Page #509 -------------------------------------------------------------------------- ________________ ५०६ भगवतीअगसूत्रं ९/-1३३/४६५ पडिसुणेत्ता खिप्पामेव सिरिधराओ तिनि सयसहस्साइं तहेव जाव कासवगं सदावेति । तएणं से कासवएजमालिस्सखत्तियकुमारस्सपिउणाकोडुबियपुरिसेहिं सद्दाविएसमाणे हढे तुढे पहाए कयबलिकम्मेजाव सरीरेजेणेवजमालिस्स खत्तियकुमारस्सपियातेणेव उवागच्छइ तेणेव उवागच्छित्ता करयल० जमालिस्स खत्तियकुमारस्स पियरंजएणं विजएणवद्धावेइजएणं विजएणं वद्धावित्ता एवं वयासी संदिसंतुणं देवाणुप्पिया! जंमए करणिझं। तएणं से जमालिस्स खत्तियकुमारस्स पिया तं कासवगं एवं वयासी तुमं देवाणुप्पिया! जमालिस्स खत्तियकुमारस्स परेणं जत्तेणं चउरंगुलवज्ञे निक्खमणपयोगे अग्गकेसे पडिकप्पेहि तएणं से कासवे जमालिस खत्तियकुमारस्स पिउणा एवं वुत्त समाणे हद्वतुढे करयल जाव एवं सामी ! तहत्ताणाए विनएणं वयणं पडिसुणेइ २ त्ता सुरभिणा गंदोदएणं हत्थपादे पखालेइ सुरभिणा २ सुद्धाए अट्ठपडलाए पोत्तीए मुहं बंधइ मुहं बंधित्ता जमालिस्स खत्तियकुमारस्स परेणं जत्तेणं चउरंगुलवज्जे निक्खमणपयोगे अग्गकेसे कप्पइ। ____ तएणंसाजमालस्सखत्तियकुमारस्समाया हंसलक्खणेणं पडसाइएणंअग्गकेसे पडिच्छइ अग्गकेसे पडिच्छित्ता सुरभिणा गंधोदएणं पखालेइ सुरभिणा गंधोदएणं पक्खालेत्ता अग्गेहिं वरहिं गंधेहि मल्लेहिं अधेतिर सुद्धवत्थेणं बंधेइ सुद्धवत्येणं बंधित्तारयणकरंडगंसि परिखवति २ हारवारिधारासिंदुवारछिन्नमुत्तावलिप्पगासाइं सुयवियोगदूसहाई अंसूई विणिम्मुयमाणी २ एवं व्यासी एसणं अम्हंजमालिस्स खत्तियकुमारस्स बहूसुतिहीसुय पव्वणीसु य उस्सवेसुयजन्नेसु यछणेसु य अपच्छिमे दरिसणे भविस्सतीतिकट्ठओसीसमगूले ठवेति, तएणं तस्स जमालिस्स खत्तियकुमारस्स अम्मापियरो दोचंपि उत्तरावकमणं सीहासणं रयाति २दोन्नपि जमालिस्स खत्तियकुमारस्ससीयापीयएहिकलसेहिं नाण्हेति सीयापीयएहिं कलसेहिं नाण्हेतापम्हसुकुमालाए सुरभिए गंधकासाइए गायाइंलूहेति सुरभिएगंधकासाइए गायाइं लूहेत्तासरसेणं गोसीसचंदणेणं गायाइं अनुलिपन्ति गायाइं अनुलिपित्ता नासानिस्सासवायवोग्झं चक्खुहरं वनफरिसजुत्तं हयलालापेलवातिरेगंधवलं कणगखचियंतकम्मं महरिहं हंसलक्खणपडसाडगं परिहिति र हारं पिणद्धेति २ अद्धहारं पिणद्वैत २ एवं जहा सूरियाभस्स अलंकारो तहेव जाव चित्तंरयणसंकडुक्कडंमउड पिणद्धति, किंबहुणा?, गंथिमवेढिमपूरिमसंघातिमेणंचउबिहेणंमल्लेणंकप्परुक्खगं पिव अलंकियविभूसियं करेति। तए णं से जमालिस्स खत्तियकुमारस्स पिया कोडुबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! अनेगखंभसयसन्निविडं लीलट्ठियसालभंजियागं जहा रायप्पसेणइज्जे विमाणवन्नओ जावमणिरयणघंटियाजालपरिक्खित्तं पुरिससहस्सवाहणीयं सीयं उवहवेह उवट्टवेत्ता मम एयमाणत्तियं पञ्चप्पिणह, तए णं ते कोडुबियपुरिसा जाव पञ्चप्पिणति तएणंसेजमालीखत्तियकुमारे केसालंकारेणंवत्थालंकारेणंमल्लालंकारेणंआभरणालंकारेणं चविहेणं अलंकारेणं अलंकारिए समाणे पडिपुन्नालंकारे सीहासणाओ अब्मुढेइ सीहासणाओ Page #510 -------------------------------------------------------------------------- ________________ शतकं-९, वर्गः-, उद्देशकः-३३ ५०७ अब्भुढेत्ता सीयं अणुप्पदाहिणीकरेमाणे सीयं दुरूहइ २ सीहासणवरंसि पुरत्याभिमुहे सन्निसन्ने तएणं तस्स जमालिस्स खत्तियकुमारस्स माया ण्हाया कयबलि जाव सरीरा हंसलक्खणं पडसाडगंगहायसीयं अणुप्पदाहिणीकरेमाणी सीयंदुस्म्हइ सीयंदुरुहिताजमालिस्सखत्तियकुमारस्स दाहिणेपासे भद्दासणवरंसिसंनिसन्ना, तएणंतस्सजमालिस्स खत्तियकुमारस्सअम्मधाईण्हाया जाव सरीरा रयहरणं च पडिग्गहं च गहाय सीयं अणुप्पदाहिणी करेमाणी सीयं दुरूहइ सीयं दुरूहित्ता जमालिस्स खत्तियकुमारस्स वामे पासे भद्दासणवरंसि संनिसन्ना। तए णं तस्स जमालिस्स खत्तियकुमारस्स पिट्टओ एगा वरतरुणी सिंगारागारचारुवेसा संगयगय जाव रूवजोव्वणविलासकलिया सुंदरयणहिमरययकुमुदकुंदेंदुप्पगासंसकोरेंटमल्लदामं धवलं आयवत्तं गहाय सलील उवरि धारेमाणी २ चिट्ठति, तएणंतस्स जमालिस्स उभओपासिं दुवे वरतरुणीओ सिंगारागारचारुजावकालियाओ नाणामणिकणघरयणविमलमहरिहतवणिजुलविचित्तचित्तदंडाओ चिल्लियाओ संखंककुंदेंदुदगरयअमयमहियफेणपुन्नपुंजसंनिकासाओ धवलाओ चामराओ गहाय सलील वीयमाणीओ वीयमाणीओ चिट्ठति तएणं तस्स जमालिस्स खत्तियकुमारस्स उत्तरपुरच्छिमेणं एगावरतरुणी सिंगारागारजाव कलिया सेतरययामयविमलसलिलपुन्नं मत्तगयमहामुहाकितिसमाणं भिंगारं गहाय चिट्ठा। तएणंतस्स जमालिस्सखत्तियकुमारस्स दाहिणपुरच्छिमेणंएगा वरतरुणी सिंगारागारजाव कलिया चित्तकणगदंड तालवेंटंगहाय चिट्ठति, तए णं तस्स जमालिस्स खत्तियकुमारस्स पिया कोडुबियपुरिसे सद्दावेइ को०२ ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! सरिसयं सरित्तयं सरिव्वयं सरिसलावन्नरूवजोव्यणगुणोववेयं एगाभरणं वसणगहियनिजोयं कोडुंबियवरतरुणसहस्संसद्दावेह। तएणं ते कोडुबियपुरिसा जाव पडिसुणेत्ता खिप्पामेव सरिसयं सरितयं जाव सद्दावेंति, तए णं ते कोडुबियपुरिसा जमालिस्स खत्तियकुमारस्स पिउणा कोडुंबियपुरिसेहिं सद्दाविया समाणा हट्टतुट्ट० ण्हायाकयबलिकम्मा यकोउयमंगलपायच्छिताएगाभरणवसणगहियनिजोया जेणेव जमालिस्स खत्तियकुमारस्स पिया तेणेव उवागच्छइ ते० २ ता करयलजाव बद्धावेत्ता एवं वयासी-संदिसंतुणं देवाणुप्पिया! जं अम्हेहिं करणिज। -तएणं से जमालिस्स खत्तियकुमारस्स पियातंकोडुंबियवरतरुणसहस्संपिएवंवदासीतुझे णं देवाणुप्पिया! व्हाया कयबलिकम्मा जाव गहियनिजोगा जमालिस्स खत्तियकुमारस्स सीयं परिवहह । तए णं ते कोडुवियपुरिसा जमालिस्स खत्तियकुमारस्स जाव पडिसुणेत्ता बहाया जाव गहियनिजोगा जमालिस्स खत्तियकुमारस्स सीयं परिवहंति। तएणं तस्स जमालिस खत्तियकुमारस्स पुरिससहस्सवाहिणीं सीयं दुरूढस्स समाणस्स तप्पढमयाए इमे अट्ठट्ठमंगलगा पुरओ अहाणुपुब्बीए संपडिया, तं०-सोस्थिय सिरिवच्छजाव दप्पणा, तदानंतरं च णं पुन्नकलसभिंगारं जहा उववाइए जाव गगणतलमणुलिहंती पुरओ अहानुपुब्बीए संपट्ठिया, एवं जहा उववाइए तहेव भाणियव्वं जाव आलोयं वा करेमाणा जय २ Page #511 -------------------------------------------------------------------------- ________________ ५०८ भगवतीअङ्गसूत्रं ९/-/३३/४६५ सदं च पउंजमाणा पुरओ अहानुपुच्चीए संपविया । तदानंतरचणंबहवे उग्गा भोगाजहाउववाइएजावमहापुरिसवग्गुरपरिखित्ता जमालिस्स खत्तियस्स पुरओ य मग्गओय पासओ य अहानुपुव्वीए संपडिया। तएणंसेजमालिस्स खत्तियकुमारस्सपिया ण्हाया कयबलिकम्माजावविभूसिएहत्थिखंधवरगए सकोरेंटमल्लदामेणं छत्तेणं धरिजमाणेणं सेयवरचामराहिं उद्धव्वमाणे २ हयगयरहपवरजोहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिचुडे महयाभडचडगर जावपरिक्खित्तेजमालिस्स खत्तियकुमारस्स पिट्ठओ २ अनुगच्छइ। तएणं तस्स जमालिस्स खत्तियकुमारस्स पुरओ महं आसा आसवरा उभओ पासिं नागा नागवरा पिट्ठओ रहा रहसंगेल्ली। तएणं से जमाली खत्तियकुमारस्सअन्मुग्गयभिंगारे परिग्गहियतालियंटे ऊसवियसेतछत्ते पवीइयसेतचामरवालवीयणीए सव्विड्डीए जाव नादितरवेणं । तयानंतरचणं बहवे लडिग्गाहा कुंतग्गाहा जाव पुत्थयगाहा जाववीणगाहा, तयानंतरं च णं अट्ठसयं गयाणं अट्ठसयं तुरयाणं अट्ठसयंरहाणं तयानंतरंचणंलउडअसिकोतहत्थाणं बहूणं पायत्ताणीणं पुरओ संपट्टिये, तयानतरं चणंबहवेराईसरतलवरजावसत्यवाहप्पभिइओपुरओ संपट्ठियाजावनादितरवेणं खत्तियकुंडग्गाम नगरं मझमझेणं जेणेव माहणकुंडग्गामे नयरे जेणेव बहुसालए चेइए जेणेव समणे भगवं महावीरे तेणेव पहारेत्थ गमणाए। तएणं तस्सजमालिस्स खत्तियकुमारस्सखत्तियकुंडग्गाणं नगरंमज्झमझेणं निग्गच्छमाणस्स सिंघाडगतियचउक्कजाव पहेसु बहवे अत्यत्थिया जहा उववाइए जाव अभिनंदंता य अभित्थुणता य एवं वयासी-जय जय नंदा धम्मेणं जय जय नंदा तवेण जय जय नंदा! भदं ते अभग्गेहिं नाणदंसणचरित्तमुत्तमेहिं जिणाहि इंदियाइं जियंचपालेहि समणधम्म जियविग्धोऽवि य वसाहि तं देव ! सिद्धिमज्झे निहणाहि य रागदोसमल्ले तवेण धितिधणियबद्धकच्छे मद्दाहि अढकम्मसत्तू झाणेणं उत्तमेणं सुक्केणं अप्पमत्तो हराहि याराहणपडागं च धीर! तेलोकरंगमञ्झे पावय वितिमिरमनुत्तरं केवलं च नाणं गच्छय मोक्खं परं पदं जिणवरोवदितुणं सिद्धिमग्गेणं अकुडिलेणं हंता परीसहच अभिभविय गामकंटकोवसग्गाणं धम्मेतेअविग्धमत्युत्तिकटुअभिनंदति यअभिथुणंति य । तएणंसे जमाली खत्तियकुमारे नयणमालासहस्सेहिं पिच्छिज्जमाणे २ एवंजहा उववाइए कूणिओ जाव निग्गच्छति निग्गच्छित्ता जेणेव माहणकुंडग्गामे नयरे जेणेव बहुसालए चेइए तेणेव उवागच्छइ तेणेव उवागच्छित्ता छत्तादीए तित्थगरातिसएपासइ पासित्ता पुरिससहस्सवाहिणी सीयं ठवेइ २ पुरिससहस्सवाहिणीओ सीयाओ पञ्चोरुहइ। तए णं तं जमालिं खत्तियकुमारं अम्मापियरो पुरओ काउं जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो जाव नमंसित्ता एवं वदासी-एवं खलु भंते! जमालीखत्तियकुमारे अम्हं एगे पुत्ते इढेकंतेजाव किमंगपुण पासणयाए सेजहानामए-उप्पलेइ वा पउमेइवाजाव पउमसहस्सपत्तइ वा पंके जाएजले संवुढे नोवलिप्पति Page #512 -------------------------------------------------------------------------- ________________ शतकं - ९, वर्ग:-, उद्देशकः - ३३ ५०९ पंकरएणं नोवलिप्पइ जलरएणं एवामेव जमालीवि खत्तियकुमारे कामेहिं जाए भोगेहिं संवुढे नोवलिप्पइ कामरएणं नोवलिप्पइ भोगरएणं नोवलिप्पइ मित्तनाइनियग-सयणसंबंधिपरिजणेणं एस णं देवाणुप्पिया ! संसारभउव्विग्गे भीए जम्मणमरणेणं देवाणुप्पियाणं अंतिए मुंडे भवित्ता अगाराओ अनगारियं पव्वएइ, तं एयन्नं देवाणुप्पियाणं अम्हे भिक्खं दलयामो, पडिच्छंतु णं देवाणुप्पिया ! सीसभिक्खं । तए णं सम० ३ तं जमालिं खत्तियकुमारं एवं वयासी-अहासुहं देवाणुप्पिया ! मा पडिबंध तणं से जमाली खत्तियकुमारे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हट्टतुट्टे समणं भगवं महावीरं तिक्खुत्तो जाव नमंसित्ता उत्तरपुरच्छिमं दिसीभागं अवक्कमइ २ सयमेव आभरणमल्लालंकारं ओमुयइ, तते गं से जमालिस्स खत्तियकुमारस्स माया हंसलक्खणेणं पडसाडएणं आभरणमल्लालंकारं पडिच्छति पडिच्छिता हारवारिजाव विणिम्मुयमाणा वि० २ जमालिं खत्तियकुमारं एवं वयासी- घडियव्वं जाया ! जइयव्वं जाया ! परिक्कमियव्वं जाया! अस्सि चणं अट्ठे नो पमायेतव्वंतिकट्टु जमालिस्स खत्तियकुमारस्स अम्मापियरो समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता जामेव दिसं पाउब्भूया तामेव दिसिं पडिगया । तणं से जमाली खत्तिए सयमेय पंचमुट्ठियं लोयं करेति २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता एवं जहा उसभदत्तो तहेव पव्वइओ नवरं पंचहिं पुरिससएहिं सद्धिं तहेव जाव सव्वं सामाइयमाइयाई एक्कारस अंगाई अहिज्जइ सामाइयमा० अहिजेत्ता बहूहिं चउत्थछट्टट्ठमजावमासद्धमासखमणेहिं विचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे विहरइ ॥ वृ. 'सभितरबाहिरियं 'ति सहाभ्यन्तरेण बाहिरिकया च - बहिर्भागन यत्तत्तथा 'आसियसम्मजिओवलित्तं' ति आसिक्तमुदकेन संमार्जितं प्रमार्जनिकादिना उपलिप्तं च गोमयादिना यत्तत्तथा ‘जहा उववाइए’त्ति एवं चैतत्तत्र - 'सिंघाडगतियचउक्कचच्चरचउम्मुहमहापहपहेसु आसित्तसित्तसुइयसंमट्टरत्थंतरावणवीहियं आसिक्तानि - ईषत्सिक्तानि सिक्तानिच- तदन्यान्यत एव शुचिकानि - पवित्राणि संमृष्टानि कचवरापनयनेन रध्यान्तराणि - रथ्यामध्यानि आपणवीधयश्च हट्टमार्गा यत्र तत्तथा 'मंचाइमंचकलियं नानाविहरागभूसियझयपडागाइपडागमंडियं' नानाविधरागैरुच्छ्रितैर्ध्वजैः- चक्रसिंहादिलाञ्छनोपेतैः पताकाभिश्च तदितराभिइरति पताकाभिश्च - पताकोपरिवर्त्तिनीभिर्मण्डितं यत्तत्तथा इत्यादि 'महत्थं 'ति महाप्रयोजनं 'महग्धं'ति महामूल्यं 'महरिहं' ति महार्ह - महापूज्यं महतां वा योग्यं 'निक्खमणाभिसेयं 'ति निष्क्रमणाभिषेकसामग्रीम् 'एवं जहा रायप्पसेणइजे 'ति । एवं चैतत्तत्र - 'अट्ठसएणं सुवन्नमयाणं कलसाणं अट्ठसएणं रूप्पमयाणं कलसाणं अट्टस एणं मणिमयाणं कलसाणं अट्ठसएणं सुवन्नरूप्पमयाणं कलसाणं अट्ठसएणं सुवन्नमणिमयाणं कलसाणं असणं रुप्पमणिमयाणं कलसाणं अट्ठसएणं सुवन्नरुप्पमणिमयाणं कलसाणं अडसरणं' 'भोमेज्जाणं' ति मृन्मयानां 'सव्विड्ढडीए' त्ति सर्व्वद्धर्या-समस्तछत्रादिराजचिह्नरूपया, यावत्करणादिदं दृश्यं सव्वजुईए' सर्वद्युत्या - आभरणादिसम्बन्धिन्या सर्वयुक्त्या वा उचितेष्टवस्तुघटनालक्षणया 'सव्वबलेणं' सर्व्वसैन्येन 'सव्वसमुदएणं' पीरादिभी-लनेन 'सव्वायरेणं' सर्वोचितकृत्यकरणरूपेण Page #513 -------------------------------------------------------------------------- ________________ ५१० भगवतीअगसूत्रं९/-३३/४६५ 'सव्वविभूईए' सर्वसम्पदा 'सव्वविभूसाए' समस्तशोभया 'सव्वसंभमेणं' प्रमोदकृतीत्सुक्येन 'सव्वपुप्फगंधमल्लालंकारेणं सव्वतुडियसद्दसंनिनाएण' सर्चतूर्यशब्दानां मीलने यः सङ्गतो निनादो-महाघोषः स तथा तेन, अल्पेष्वपि ऋद्धयादिषु सर्वशब्दप्रवृत्तिष्टित्यत आह । 'महया इवीए महया जुईए महया बलेणं महया समुदएणं' 'महया वरतुडियजमगसमगप्पवाइएणं' यमकसमकं युगपदित्यर्थः: 'संखपणवपडहभेरिझल्लरिखरमुहिहुडुक्कमुरयमुइंगदुंदुहिनिग्घोसनाइय'त्ति पणवो-भाण्डपटहः भेरी-महती ढक्का महाकाहला वा झल्लरीअल्पोच्छ्रयामहामुखाचावनद्धाखरमुखी-काहलामुरजो-महामईलः मृदङ्गो-मईलः दुन्दुभीढक्काविशेषएवततःशङ्खादीनां निर्घोषोमहाप्रयलोत्पादितः शब्दोनादितंतु-ध्वनिमात्रंएतस्यलक्षणो यो रवः स तथा तेन। "किं देमो'त्ति किं दद्मो भवदभिमतेभ्यः किं पयच्छामो'त्ति भवते एव, अथवा दद्मः सामान्यतः प्रयच्छामः प्रकर्षेणेति विशेषः 'किणा वत्ति केन वा 'कुत्तियावणाओ'त्ति कुत्रिकंस्वर्गमर्त्यपाताललक्षणं भूत्रयंतत्सम्भविवस्त्वपि कुत्रिकंतत्सम्पादकोयआपणो-हट्टोदेवाधिष्ठितत्वेनासौ कुत्रिकापणस्तस्मात् ‘कासवगं'ति नापितं 'सिरिधराओ'त्ति भाण्डागारात् 'अग्गकेसे'त्ति अग्रभूताः केशाअग्रकेशास्तान् ‘हंसलक्खणेणं' शुक्लेन हंसचिह्नेन वा पडसाडएणं'ति पटरूपः शाटकः पटशाटकः,शाटको हिशटनकारकोऽप्युच्यत इतितद्व्यवच्छेदार्थेः पटग्रहणम्, अथवा शाटको वस्त्रमात्रंस च पृथलः पटोऽभिधीयत इति पटशाटकः, 'अग्गेहिंति 'अयैः' प्रधानैः, एतदेव व्याचष्टे–'वरेहि ति ‘हारवारिधारसिंदुवारच्छिन्नमुत्तावलिप्पगासाईति इह 'सिंदुवार'त्ति वृक्षविशेषो निर्गुण्डीती केचित् तत्कुसुमानि सिन्दुवाराणि तानि च शुक्लानीति । "एसणंति एतत्, अग्रकेशवस्तु अथवैतद्दर्शनमिति योगो णमित्यलकारे 'तिहीसुय'त्ति मदनत्रयोदश्यादितिथिषु 'पव्वणीसुय'त्तिपर्वणीषु च कार्तिक्यादिषु उस्सवेसुय'त्ति प्रियसङ्गमादिमहेषु 'जन्नेसुय'त्तिनागादिपूजासु 'छणेसुय'त्तिइन्द्रोत्सवादिलक्षणेषु अपच्छिमे'त्ति अकारस्यामङ्गलपरिहारार्थःत्वात्पश्चिम्दर्शनं भविष्यति एतत् केशदर्शनमपनीतकेशावस्थस्य जमालिकुमारस्य यद्दर्शनं सर्वदर्शनपाश्चात्यं तद्भविष्यतीति भावः, अथवा न पश्चिमं पौनःपुन्येन जमालिकुमारस्य दर्शनमेतद्दर्शने भविष्यतीत्यर्थः । दोच्चंपि'त्ति द्वितीयं वारं 'उत्तरावक्कमणंति उत्तरस्यां दिश्यपक्रमणं-अवतरणं यस्मात्तद्उत्तरापक्रमणम्-उत्तराभिमुखपूर्वतुपूर्वाभिमुखमासीदिति सीयापीयएहिं तिरूप्यमयैः सुवर्णमयैश्चेत्यर्थः ‘पम्हलसुकुमालाए ति पक्ष्मवत्या सुकुमालया चैत्यर्थः 'गंधकासाइए'त्ति गन्धप्रधानया कषायरक्तया शाटिकयेत्यर्थः 'नासानीसासे त्यादिनासानिश्वासवातवाह्यमतिलधुत्वात् चक्षुहरं-लोचनानन्ददायकत्वात् चक्षरोधकंवा घनत्वात् 'वनफरिसजुत्तंति प्रधानवर्णस्पर्शमित्यर्थः हयलालायाः सकाशात् पेलवं-मृदु अतिकरण अतिशयेन यत्तत्तथा कनकेन खचितं-मण्डितं अन्तयोः अञ्चलयोः कर्म-वानलक्षणं यत्तत्तथा 'हार'ति अष्टादशसरिक "पिणद्धंति पिनह्यतः पितराविति शेषः अद्धहारं तिनवसरिकम् ‘एवंजहा सूरियाभस्सअलंकारो तहेव'त्ति, सचैवम्। Page #514 -------------------------------------------------------------------------- ________________ शतर्क- ९, वर्ग:-, उद्देशकः - ३३ ५११ एगावलिं पिणद्धंति एवं मुत्तावलिं कणगावलिं रयणावलिं अंगाई केऊराई कडगाई तुडियाई कडिसुत्तयं दसमुद्दयाणंतयं वच्छसुत्तं मुरविं कंटमुरविं पालंबं कुंडलाई चूडामणि' ति तत्रैकावली-विचित्रमणिकमयी मुक्तावली - केवलमुक्ताफलमयीकनकावली - सौवर्णमणिकमयी रलावली - रत्नमयी अङ्गदं केयूरं च बाह्वाभरणविशेषः, एतयोश्च यद्यपि नामकोशे एकार्थः तोक्ता तथाऽपीहाऽऽकारविशेषाद् भेदोऽवगन्तव्यः, कटकं - कलाचिकाभरणविशेषः त्रुटिकं - बाहुरक्षिका दशमुद्रिकानन्तकं- हस्ताङ्गुलीमुद्रिकादशकं वक्षः सूत्रं - हृदयाभरणभूतसुवर्णसङ्कलकं 'वेच्छासुतं 'ति पाठान्तरं तत्र वैकक्षिकासूत्रम् - उत्तरासङ्गपरिधानीयं सङ्कलकं मुरवीमुरजाकारमाभरणं कण्ठमुखी तदेव कण्ठासन्नतरावस्थानं प्रालम्बं झुम्बनकं, वाचनान्तरे त्वयमलङ्कारवर्णकः साक्षाल्लिखित एव ध्यत इति, 'रयणसंकडुक्कडं ति रत्नसङ्कटं च तदुत्कटं च-उत्कृष्टं रत्नसङ्कटोत्कटं ‘गंधिमवेढिमपूरिमसंघाइमेणं' ति इह ग्रन्थिमं-ग्रन्थननिर्वृत्तं सूत्रग्रथितमालादि वेष्टिमं - वेष्टितनिष्पन्नं पुष्पलम्बूसकादि पूरिमं येन वंशशलाकामयपञ्जरकादि कूर्यादि वा पूर्यते सङ्घातिमं तु यत्परस्परतो नालसङ्घातनेन सङ्घात्यते 'अलंकियविभूसियं' ति अलङ्कृतश्चासौ कृतालङ्कारोऽत एव विभूषितश्च - सञ्जातविभूषश्चेत्यलङ्कृतविभूषितस्तं । वाचनान्तरे पुनरिदमधिकं 'दद्दरमलयसुगंधिगंधिएहिं गायाई भुंकुंडेंति ' त्ति दृश्यते, तत्र च दर्द्दरमलयाभिधापर्वतयोः सम्बन्धिस्तदुदूतचन्दनादिद्रव्ययजत्वेन ये सुगन्धयो गन्धिकागन्धावासास्ते तथा, अन्ये त्वाहुः - दर्द्दरः -- चीवरावनद्धं कुण्डिकादिभाजनमुखं तेन गालितास्तत्र पक्वा वा ये ‘मलय'त्ति मलयोद्भवत्वेन मलयजस्य - श्रीखण्डस्य सम्बन्धिनः सुगन्धयोगन्धिकागन्धास्ते तथा तैर्गात्राणि 'भुकुंडेंति 'त्ति उद्धूलयन्ति । “अनेगखंभसयसन्निविट्टं ति अनेकेषु स्तम्भशतेषु सन्निविष्टद्य या सा तथा अनेकानि वा स्तम्भशतानि संनिविष्टानि यस्यां सा तथा तां 'लीलट्ठियसालिभंजियागं ति लीलास्थिताः शालिभचिकाः - पुत्रिकाविशेषा यत्र सातथातां, वाचनान्तरे पुनरिदमेवंध्श्यते- 'अब्मुग्गयसुक - यवइरवेइयतोरणवररइयलीलठ्ठियसालिभंजियागं 'ति तत्र चाभ्युद्गते - उच्छ्रिते सुकृतव- वेदिकायाः सम्बन्धिनि तोरणवरे रचिता लीलास्थिता शालभञ्जिका यस्यां सा तथा तां 'जहा रायप्पसेणइज्जे विमाणवन्नओ'त्ति एवमस्या अपि वाच्य इत्यर्थः स चायम्- 'ईहामियउसभतुरगनरमगरविहगवालकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं' ईहामृगादिभिभक्तिभि - विच्छित्तमिश्चित्रा - चित्रवती या सा तथा तां, तत्र ईहामृगा-वृकाः ऋषभाः वृषभाः व्यालकाः - श्वापदा भुजङ्गा वा किन्नरा-देवविशेषाः रुरवो - मृगविशेषाः सरभाः - परासराः वनलता-चम्पकलसादिकाः पद्मलता - मृणालिकाः शेषपदानि प्रतीतान्येव 'संभुग्गयवइरवेइ - यापरिगयाभिरामं' स्तम्भेषु उद्गता- निविष्टा या वज्रवेदिका तया परिगता-परिकरिता अत एवाभिरामा च - रम्या या सा तथा तां 'विज्जाहरजमलजुयलजंतजुत्तंपिव' विद्याधरयोर्यद् यमलं- सम श्रेणीकं युगलं- द्वयं तेनेव यन्त्रेण-सञ्चरिष्णुपुरुषप्रतिमाद्वयरूपेण युक्ता या सा था ताम्, आर्षत्वाच्चैवंविधः समासः । 'अच्चीसहस्समालिणीयं' अर्चिसहमालाः- दीप्तिसहस्राणामावल्यः सन्ति यस्यां सा तथा, स्वार्थिः ककप्रत्यये च अर्द्धिः सहस्रमालिनीका तां, 'रूवगसहस्सकलियं' 'भिसमाणं' दीप्यमानां Page #515 -------------------------------------------------------------------------- ________________ ५१२ भगवतीअगसूत्रं ९/-३३/४६५ 'भिभिसमाणां अत्यर्थं दीप्यमानां चक्खुलोयणलेसं चक्षु कर्तृलोकने-अवलोकनेसतिलिशतीवदर्शनीयत्वातिशयात् श्लिष्यतीव यस्यां सा तथा तां 'सुहफासं सस्सिरीयरूवं सशोभरूपकां 'घंटावलिचलियमहुरमणहरसरं घण्टावल्याश्चलिते-चलने मधुरो मनोहरश्च स्वरो यस्यां सा तथा तां 'सुहं कंतं दरिसणिज्जं निउणोवियमिसिमिसंतमणिरयणघंटियाजालपरिक्खित्तं' निपुणेन-शिल्पिना ओपितं-परिकर्मितं मिसिमिसंत' चिकचिकायमानं मणिरलानांसम्बन्धि यद् घण्टिकाजालं-किङ्किणीवृन्दं तेन परिक्षिप्ता परिकरिता या सा तथा तां, वाचनान्तरे पुनरयं वर्णकः साक्षाद् ध्यत एवेति।। केसालंकारेणं ति केशा एवालङ्कारः केशालङ्कारस्तेन, यद्यपि तस्य तदानीं केशाः कल्पिता इति केशालङ्कारो न सम्यक् तथाऽपिकियतामपि सद्भावात्तद्भाव इति, अथवा केशानामलङ्कारः पुष्पादि केशालङ्कारस्तेन, ‘वत्थालंकारेणं'ति वस्त्रलक्षणालङ्कारेण 'सिंगारागारचारुवेस'त्ति श्रृङ्गारस्य-रसविशेषस्या गारमिवयश्चारुश्चवेषो नेपथ्यं यस्याः सा तथा, अथवा श्रृङ्गारप्रधान आकारश्चारुश्च वेषो यस्याः सा तथा 'संगते त्यादी यावत्करणादेवं दृश्यं-'संगयगयहणियभणियचिट्ठियविलाससंलाससंलावुल्लावनिउणजुत्तोवयारकुसल तितत्रचसङ्गतेषुगतादिषु निपुणा युक्तेषूपचारेषु कुशला च या सा तथा, इह च विलासो नेत्रविकारो, यदाह "हावो मुखविकारः स्याद्भावश्चित्तसमुद्भवः। विलासो नेत्रजो ज्ञेयो, विनमो भ्रूसमुद्भवः ।।१॥" इति -तथा संलापो-मिथोभाषा उल्लापस्तु काकुवर्णनं, यदाह॥१॥ "अनुलापो मुहुर्भाषा, प्रलापोऽनर्थःकं वचः । काक्वा वर्णनमुल्लापः, संलापो भाषणं मिथः॥१॥" इति 'सुन्दरथण' इत्यनेन 'सुंदरथणजहणवयणकरचरणणयणलावन्नरूवजोव्वणगुणोववेय'त्ति सूचितं, तत्रच सुन्दराये स्तनादयोऽस्तैिरुपेता या सा तथा, लावण्यं चेह स्पृहणीयता रूपं-आकृतिौवनं-तारुण्यं गुणा-मृतुस्वरत्वादयः 'हिमरययकुमुयकुंदेंदुप्पगासंति हिमंच रजतंच कुमुदंचकुन्दश्चेन्दुश्चेतिद्वन्द्वस्तेषामिवप्रकाशोयस्यतत्तथा ‘सकोरेंटमल्लदामंतिसकोरेण्टकानि-कोरण्टपुष्पगुच्छयुक्तानि माल्यदामानि-पुष्पमाला यत्र तत्तथा 'नणामणिकणगरयणविमलमहरिहतवणिजउज्जलविचित्तदंडाओ'ति नानामणिकनकरलानां विमलस्य महार्हस्य महाघस्य वातपनीयस्य च सत्कावुज्ज्वली विचित्रौदण्डको ययोस्ते तथा, अथात्र कनकतपनीययोः को विशेषः? उच्यते, कनकंपीतं तपनीयंरक्तमिति, चिल्लियाओ'त्ति दीप्यमानेलीनेइत्येके 'संखंककुंददगरयअमयमहियफेणपुंजसंनिगासाओ'त्ति शङ्खाङ्ककुन्ददकरजसाममृतस्य मथितस्य सतो यः फेनपुञ्जस्तस्य च संनिकाशे-सशे ये ते तथा, इह चाङ्को रलविशेष इति, 'चामराओ'त्ति यद्यपि चामरशब्दो नपुंसकलिङ्गो रूढस्तथाऽपीह स्त्रीलिङ्गतया निर्दिष्टस्तथैव कचिद्रूढत्वादिति ___ 'मत्तगयमहामुहाकिइसमाणं'तिमत्तगजस्ययन्महामुखं तस्ययाऽऽकृति-आकारस्तया समानंयत्तत्तथा 'एगाभरगवसणगहियणिज्जोय'त्तिएकः-एकाशआभरणवसनलक्षणो गृहीतो Page #516 -------------------------------------------------------------------------- ________________ शतकं - ९, वर्ग:-, उद्देशक:- ३३ निर्योगः - परिकरो यैस्ते तथा । 'तप्पढमयाए' त्ति तेषां विवक्षितानां मध्ये प्रथमता तत्प्रथमता तया 'अट्ठट्ठमंगलग'त्ति अष्टावष्टाविति वीप्सायां द्विर्वचनं मङ्गलकानि - माङ्गल्यवस्तूनि अन्ये त्वाहुः - अष्टसङ्क्षयानि अष्टमङ्गलकज्ञानि वस्तूनि 'जाव दप्पणं' ति इह यावत्करणादिदं दृश्यं - 'नंदियावत्तवद्धमाणगमद्दासणकलसमच्छ'ति तत्र वर्द्धमानकं - शरावं ( वसंपुटं पुरुषारूढपुरुष इत्यन्ये स्वस्तिकपञ्चकमित्यन्ये प्रासादविशेषमित्यन्ये 'जहा उववाइए 'त्ति, अनेन च यदुपात्तं तद्वचनान्तरे साक्षादेवास्ति तच्चेदं । 'दिव्वा य छत्तपडागा' दिव्येव दिव्याप्रधाना छत्रसहिता तथा 'सचामरादरसरइयआलोयदरिसज्जा वाउयविजयवेजयंती य ऊसिय'त्ति सह चामराभ्यां या सा सचामरा आदर्शी रचितो यस्यां साऽऽदर्शरचिता आलोकं दृष्टगोचरं यावदृश्यतेऽत्युच्चत्वेन या साऽऽलोकदर्शनीया, ततः कर्म्मधारयः, 'सचामरा दंसणरइयआलोयदरिसणिज्ज' त्ति पाठान्तरे तु सचामरेति भिन्नपदं, तथा दर्शने - जमालेद्दष्टिपथे रचिता-विहिता दर्शनरचिता दर्शने वा सति रतिदा- सखप्रदा दर्शनरतिदा सा चासावालोकदर्शनीया चेति कर्म्मधारयः, काऽसौ ? इत्याह-वातोद्धूता विजयसूचिका वैजयन्ती - पार्श्वतो लघुपताकिकाद्वययुक्ता पताकाविशेषा वातोद्धूतविजयवैजयन्ती 'उच्छ्रिता' उच्चा, कथमिव ? ५१३ गगणतलमणुलिर्हतीति गगनतलं आकाशतलमनुलिख्तीवानुलिखन्ती अत्युच्चतयेति 'जहा उववाइए 'त्ति अनेन यत्सूचितं तदिदं - ' तयानंतर च णं वैरुलियभिसंतविमलदंड' 'भिसंत'त्ति दीप्यमानं 'पलंबकोरंटमल्लदामोवसोहिय चंदमंडलनिभं समूसियं विमलमायवत्तं पवरं सीहासणं चमणिरयणपायपीढं' 'सपाउयाजुगसमाउत्तं' स्वकीयपादुकायुगसमायुक्तं 'बहुकिंकरकम्मगरपुरिसपायत्तपरिक्खित्तं' बहवो ये किङ्कराः - प्रतिकर्म्म प्रभोः पृच्छाकिरणः कर्मकराश्च तदन्यथाविधास्ते च ते पुरुषाश्चेति समासः पादातं च-तितसमूहः बहुकिङ्करादिभिः परिक्षिप्तं यत्तत्तथा 'पुरओ अहानुपुवीए संपट्ठियं, तयानंतरं च णं बहवे लठ्ठिग्गाहा कुंग्गाहा चामरग्गाहा पासग्गाहा चावग्गाहा पोत्थयग्गाहा फलगग्गाहा पीढयग्गाहा वीणग्गाहा कूवयग्गाहा' कुतपः - तैलादिभाजनविशेषः 'हडप्पग्गाहा' हडप्पो - द्रम्मादिभाजनं ताम्बूलार्थं पूगफलादिभाजनं वा 'पुरओ अहानुपुब्बीए संपट्टिया' । तयानंतरं च णं बहवे दंडिणो मुंडिणी सिहंडिगो - शिखाधारिणः जटिणो- जटाधराः पिच्छिणो-मयूरादिपिच्छवाहिनः हासकरा ये हसन्ति डमरकरा - विडवरकारिणः दवकराःपरिहासकारिणः चाटुकराः - प्रियवादिनः कंदप्पिया कामप्रधानकेलिकारिणः कुकुइया--भाण्डाः भाण्डप्राया वा 'वायंता गायंता य नच्चंता य हासंता य भासंता य सासिंता य शिक्षयन्तः 'साविंता य' इदं चेदं भविष्यतीत्येवंभूतवचांसि श्रावयन्तः 'रुक्खंता य' अन्यायं रक्षन्तः 'आलोकं च करेमाणे' त्यादि तु लिखितमेवास्ति इति, एतच्च वाचनान्तरे प्रायः साक्षाद्दश्यत एव, तथेदमपरं तत्रैवाधिकं । 'तयानंतरं च णं जच्चाणं वरमल्लिहाणाणं चंचुच्चियललियपुलयविक्कमविलासियगईणं 5 33 Page #517 -------------------------------------------------------------------------- ________________ ५१४ भगवतीअगसूत्रं ९/-३३/४६५ हरिमेलामउलमल्लियच्छाणं थासगअमिलाणचमरगंडपरिमंडियकडीणंअट्ठसयंवरतुरगाणंपुरओ अहानुपुव्वीए संपठियं, तयानंतरं चणं ईसिं दंताणं ईसिंमत्ताणं ईसिं उन्नयविसालधवलदंताणं कंचणकोसीपविठ्ठदंतोवसोहियाणं अट्ठसयं गयकलहाणं पुरओ अहानुपुब्बीए संपट्ठियं ।। तयानंतरंचणंसच्छत्ताणं सज्झयाणं सघंटाणंसपडागाणंसतोरणवराणंसखिखिणीहेमजालपेरंतपरिक्खित्ताणं सनन्दिघोसाणं हेमवयवित्ततिणिसकणगनिजुत्तदारुगाणं सुसंविद्धचकमंडलधुराणं कालायससुकयनेमिजंतकम्माणं आइन्नवरतुरगसुसंपउत्ताणंकुसलनरच्छेयसारहिसुसंपग्गहियाणं सरसबत्तीसतोणपरिमंडियाणं सकंकडवडेसगाणं सचावसरपहरणावरणभरियजुद्धसञ्जाणं अट्ठसंय रहाणं पुरओ अहानुपुवीए संपडियं, तयानंतरं च णं असिसत्तिकोंततोमरसूललउडाभिंडिमालघणुबाणसजं पायत्ताणीयं पुरओ अहानुपुब्बीए संपट्ठियं । तयानंतरचणंबहवेराईसरतलवरकोडुंबियमाडंबियइब्मसेठिसेणावइसत्यवाहपभिइओ अप्पेगइया हयगया अप्पेगया गयगयाअप्पेगइया रहगया पुरओ अहानुपुब्बीए संपट्ठिय'त्ति तत्र च 'वरमल्लिहाणाणं'ति वरं माल्याधानं-पुष्पबन्धनस्थानं शिरःकेशकलापो येषां ते वरमाल्या. धानास्तेषाम्, इकारःप्राकृतप्रभवो ‘वालिहाग मित्यादाविवेति, अथवावरमल्लिकावद् शुक्लत्वेन प्रवरविचकिलकुसुमवध्राणं-नासिका येषांतेतथा तेषां क्वचित् 'तरमल्लिहायणाणं तिश्यते तत्र चतरो-वेगोबलं, तथा मल मल्लधारणे'ततश्चतरोमल्ली-तरोधारको वेगादिधारको लयनःसंवत्सरो वर्तते येषां ते तरोमल्लिहायनाः-यौवनवन्त इत्यर्थः अतस्तेषां वरतुरगाणामितियोगः वरमल्लिभासणाणं ति क्वचिद्दश्यते। तत्र तु प्रधानमाल्यवतामत एव दीप्तिमतां चेत्यर्थः 'चंचुचियललियपुलियविक्कमविलासियगईणं'ति चंचुच्चियंति प्राकृतत्वेन चञ्चुरितं-कुटिलगमनम्, अथवा चञ्चु-शुकचञ्चुस्तद्वद्वक्रतया उच्चितम्-उच्चता करणंपदस्योत्पाटनं वा (शुक) पादस्येवेति चञ्चुचितंतञ्च ललितंक्रीडितं पुलितंच-गतिविशेषः प्रसिद्ध एव विक्रमश्च-विशिष्टंक्रमणं क्षेत्रलङ्घनमिति द्वंद्वस्तदेतप्रधाना विलासिता-विशेषेणोल्लासिता गतिर्यैस्ते तथा तेषां कचिदिदं विशेषणेवं श्यते-'चंचुच्चिय-ललियपुलियचलचवलचंचलगईणं तितत्रचचञ्चरितललितपुलितरूपचलानांअस्थिराणां सतां चञ्चलेभ्यः सकाशाच्चञ्चला-अतीवचटुला गतिर्येषां ते तथा तेषां 'हरिमेलमउलमल्लियच्छाणं ति हरिमेलको-वनस्पतिविशेषस्तस्य मुकुलं-कुङ्मलमल्लिकाच-विचकिलस्तद्वदक्षिणी येषां, शुक्लाक्षाणामित्यर्थः, 'थासगअमिलाणचामरगंडपरिमंडिय-करीण'ति स्थासका-दर्पणाकारा अस्वालङ्कारविशेषास्तरम्लानचामरैर्गण्डैश्च-अमलिनचामरदण्डैः परिमण्डिता कटिर्येषां ते तथा तेषां कचित्पुनरेवमिदं विशेषणमेवश्यते 'मुहभंडगओचूलगथासगमिलाणचामरगण्डपरिमंडियकडीणं'ति तत्र मुखभाण्डकंमुखाभरणम् अवचूलाञ्च-प्रलम्बमानपुच्छाः स्थासकाः-प्रतीताः 'मिलाण'तिपर्याणानिच येषां सन्ति ते तथा मत्वर्थीयलोपदर्शनात्, चमरी (चामर)गण्डपरिमण्डितकटय इति पूर्ववत्, ततश्च कर्मधारयोऽतस्तेषांक्वचित्पुनरेवमिदं श्यते-'थासगअहिलाणचामरगंडपिरमंडियकडीण'ति तत्र तु अहिलाणं-मुखसंयमनं ततश्च धासगअहिलाण' इत्यत्र मत्वर्थीयलोपेनोत्तरपदेन सह कर्मधारयः कार्य,तथा इसिं दंताणं'ति ईषद्दान्तानां मनागग्राहितशिक्षाणां गजकलभानामिति ___ Page #518 -------------------------------------------------------------------------- ________________ शतकं-९, वर्गः-, उद्देशकः-३३ ५१५ योगः 'ईसिंउच्छंगउन्नयविसालधवलदंताणं ति उत्सङ्गः-पृष्ठदेशः ईषदुत्सङ्गे उन्नता विशालाश्च ये यौवनारम्भवतित्वात्ते तथा ते च ते धवलदन्ताश्चेति समासोऽतस्तेषां 'कंचणकोसीपविठ्ठदंतोवसोहियाण तिइह काञ्चनकोशी-सुवरणमयीखोला, रथवर्णकेतु सज्झयाणंसपडागाणं' इत्यत्र गरुडादिरूपयुक्तो ध्वजः तदितरातुपताका 'सखिखिणीहेमजालपेरंतपरिस्खित्ताणं'ति सकिङ्किणीकं-क्षुद्रघण्टिकोपेतं यद् हेमजालं-सुवर्णमयस्तदाभरणविशेषस्तेन पर्यन्तेषुपरिक्षिप्ता येते तथा, तेषां सनंदिघोसाणं ति इह नन्दी-द्वादशतूर्यसमुदायः, तानि चेमानि॥१॥ "भंभा १ मउंद २ मद्दल ३ कडंब ४ झल्लरि ५ हुडुक्क ६ कंसाला ७ । काहल ८ तलिमा ९ वंसो १० संखो ११ पणवो १२ य बारसमो।" इति 'हेमवयचित्ततिणिसकणगनिजुत्तदारुगाणं'ति हैमवतानि-हिमवद्गिरिसम्भवानि चित्राणि-विविधानि तैनिशानि-तिनिशाभिधानतरुसम्बन्धीनि कनकनियुक्तानि-- सुवर्णखचितानि दारुकाणि-काष्ठानि येषु ते तथा तेषां, 'सुसंविद्धचक्कमंडलधाराणं'ति सुष्टुसंविद्धानि चक्राणिमण्डलाश्चवृत्ताधारायेषांतेतथा तेषां 'सुसिलिट्टचित्तमंडलधुराण'तिक्वचिद्दश्यते तत्र सुष्छु संश्लिष्टाः चित्रवत्कुर्वत्यो मण्डलाश्च--वृत्ता धारा येषां ते तथा तेषां 'सुसिलिट्ठचित्तमंडलधुराण'ति क्वचिद्दश्यते तत्र सुष्ठुसंश्लिष्टाः चित्रवत्कुर्वत्यो मण्डलाश्च-वृत्ताधुरो येषां ते तथा तेषां 'कालायससुकयनेमिजंतकम्माणं'ति कालायसेन-लोहविशेषेण सुष्टु कृतं नेमे:चक्रमण्डनधाराया यन्त्रकर्म-बन्धनक्रिया येषां तेतथा तेषाम् 'आइन्नवरतुरगसुसंपउत्ताण'ति आकीर्णे जात्यैर्वरतुरगैः सुष्ठुसंप्रयुक्ताये तेततातेषां कुसलनरच्छेयसारहिसुसंपग्गहियाणं'ति कुशलनरैः-विज्ञपुरुषैश्छेकसारथिमिश्च दक्षप्राजिभिसुष्टु संप्रगृहीता येतेतथा तेषां सरसयबत्तीसतोणपरिमंडियाणं ति शरशतप्रधानायेद्वात्रिंशत्तोणा-भस्त्रकास्तैः परिमण्डिता येते तथा तेषां ‘सकंकडवडेंसगाणं'ति सह कङ्कटैः-कवचैरवतंसकैश्च-शेखरकैः शिरस्त्राणैर्वा येते तथा तेषां 'सचावसरपहरावरणभरियजुद्धसञ्जाणं'ति सह चापैः शरैश्च यानि प्रहरणानि-कुन्तादीनि आवरणानि च-स्फुरकादीनि तेषां भरिता युद्धसज्जाश्च-युद्धप्रगुणा ये ते तथा तेषां, शेषं तु प्रतीतार्थःमेवेति। अथाधिकृतवाचनाऽनुश्रियते-'तयानंतरचणंबहवे उग्गा' इत्यादि, तत्र 'उग्राः' आदिदेवेनारक्षकत्वे नियुक्तास्तद्वंश्याश्च भोगास्तेनैव व्यवहृतास्तद्वंश्याश्च 'जहा उववाइए'त्तिकरणादिदं श्य-'राइन्ना खत्तियाइक्खागा नायाकोरब्बा इत्यादि, तत्र 'राजन्याः' आदिदेवेनैव वयस्यतया व्यवहृतास्तद्वंश्याश्च क्षत्रियाश्चप्रतीताः 'इक्ष्वाकवः' नाभेयवंशजाः 'ज्ञाताः' इक्ष्वाकुवंशविशेषभूताः 'कोरव्य'त्ति कुरवः कुरुवंशजाः, अथकियदन्तमिदं सूचमिहाध्येयम् ? इत्याह-जाव महापुरिसवगुरापरिक्खित्ते'त्ति वागुरा-मृगबन्धनं वागुरेव वागुरा सर्वतः परिवारणसाधात्पुरुषाश्च ते वागुराच पुरुषवागुरा महती चासौ पुरुषवागुरा च महापुरुषवागुरा तथा परिक्षिप्ता ये ते तथा 'महंआस'त्ति महाश्वाः, किम्भूताः ? इत्याह _ 'आसवरा अश्वानांमध्येवराः आसवार'त्तिपाठान्तरंतत्र 'अश्ववाराः' अश्वारूढपुरुषाः 'उभओपार्सि'तिउभयोः पार्श्वयोः 'नाग'त्ति नागाहस्तिनः नागवरा-हस्तिनां प्रधानाः 'रहसंगेलित्ति रथसमुदायः ‘अब्भुग्गयभिंगारे'त्ति अभ्युद्गतः-अभिमुखमुत्पाटितो भृङ्गारो यस्य स तथा पग्गहियतालियंटे' प्रगृहीतंतालवृन्तंयंप्रति सतथा ऊसवियसेयच्छत्ते उच्छ्रितश्वेतच्छत्रः Page #519 -------------------------------------------------------------------------- ________________ भगवतीअगसूत्रं ९/-३३/४६५ 'पवीइयसेयचामरवालवीयणीए'प्रवीजिता श्वेतचामरवालानां सत्का व्यजनिका यं अथवा प्रवीजिते श्वेतचामरे वालव्यजनिके च यं स तथा - ___'जहा उववाइए'त्ति करणादिदं दृश्य--'कामस्थिया मोगस्थिया' कामी-शुभशब्दरूपे भोगा:-शुभगन्धादयः 'लाभत्थिया' धनादिलाभार्थिःनः इडिसिय'त्ति रूढिगम्याः 'किट्टिसिय'त्ति किल्बिषिका भाण्डादय इत्यर्थः क्वचित् किट्टिसिकस्थाने 'किब्विसिय'त्ति पठ्यते 'कारोडिया' कापालिकाः कारवाहिया' कारंराजदेयं द्रव्यंवहन्तीत्येवंशीलाः सकारवाहिनस्त एवकारवाहिकाः करबाधितावा 'संखिया'चन्दनगर्भशङ्खहस्तामाङ्गल्यकारिणःशङ्खवादकावा चक्किया' चाक्रिकाः-- चक्रप्रहरणाः कुम्भकारादयो वा नंगलिया' गलावलम्बितसुवर्णादिमयलाङ्गलप्रतिकृतिधारिणो भट्टविशेषाः कर्षका वा 'मुहमंगलिया' मुखे मङ्गलं येषामस्ति ते मुखमङ्गलिकाः-चाटुकारिणः 'वद्धमाणा' स्कन्धारोपितपुरुषाः 'पूसमाणवा' मागधाः 'इज्झिसिया पिंडिसियाघंटिय'त्ति क्वचिद् ६श्यते, तत्र चइज्यां-पूजामिच्छन्त्येषयन्ति वा येते इज्यैषास्त एव स्वार्थि केकप्रत्ययविधानाद् इज्यैषिकाः, एवं पिण्डैषिका अपि, नवरंपिण्डो-भोजनं, घण्टिकास्तु ये घण्टया चरन्ति तां वा वादयन्तीति, 'ताहिं'ति ताभिर्विवक्षिताभिरित्यर्थः, विवक्षित्वमेवाह 'इट्ठाहिं' इष्यन्ते स्मेतीष्टस्ताभि, प्रयोजनवशादिष्टमपि किञ्चित्स्वरूपतः कान्तं स्यादकान्तं चैत्यतआह कंताहिं' कमनीयशब्दाभिरित्यर्थः 'पियाहिं' प्रियार्थाभिः 'मणुन्नाहिं मनसा ज्ञायन्ते सुन्दरतया यास्ता मनोज्ञा भावतः सुन्दरा इत्यर्थः ताभिः 'मणामाहि' मनसाऽन्यन्ते-गम्यन्ते पुनःपुनर्यासुन्दरत्वातिशयात्ता मनोऽमास्ताभिः 'ओरालाहिं उदाराभिः शब्दतोऽर्थःतश्च 'कल्लाणाहिं कल्याणप्राप्तिसूचिकाभिः सिवाहिँ उपद्रवरहिताभि शब्दार्दूषणराहताभिरित्यर्थः धन्नाहिं धनलम्भिकाभिः 'मंगलाहिं' मङ्गले–अनर्थःप्रतिधाते साध्वीभिः “सस्हिरीयाहिं' शोभायुक्ताभि "हिययगमणिज्जाहि गम्भीरार्थःतः सुबोधाभिःरित्यर्थः “हिययपल्हायणिजाहिं' हृदयगतकोपशोकादि- ग्रन्थिविलयनकरीभिरित्यर्थः 'मियमहुरगंभीरगाहियाहिं' मिताः-परिमिताक्षरा मधुराः कोमलशब्दाः गम्भीरामहाध्वनयोदुरवधार्यामप्यर्थं श्रोतृन्ग्राहयन्तियास्ता ग्राहिकास्ततः पदचतुष्टयस्य कर्मधारयोऽतस्ताभि 'मियमहुरगंभीरसस्सिरीयाहिंति क्वचिद् दृश्यते । तत्रच मिताः अक्षरतो मधुराःशब्दतो गम्भीरा-अर्थःतोध्वनितश्चस्वश्रीः-आत्मसम्पद यासां तास्तथा तामि 'अट्टसइयाहिं' अर्थःशतानि यासु सन्ति ना अर्थःशतिकास्ताभिः अथवा सह-बहुफलत्वंअर्थःतः सइयाओअट्ठसइयाओ ताहिं अपुणरुत्ताहिं वहूहिँ वाग्भिीभिरकार्थिःकानिवाप्राय इष्टादीनिवाग्विशेषणानीति 'अनवरयं' सन्ततम् 'अभिनंदंतायेत्यादितु लिखितमेवास्ते, तत्रचाभिनन्दयन्तो जयजीवेत्यादि भणन्तोऽभिवृद्धिमाचक्षाणाः 'जय जयेत्याशीर्वचनं भक्तिसम्भ्रमे च द्विवचनं 'नंदाधम्मेणं'ति नन्द' वर्द्धस्वधर्मेण एवं तपसाऽपि, अथवा जय जय विपक्ष, केन? धर्मेण हे नन्द! इत्येवमक्षरघटनेति 'जय २ नंदा ! भदंते' जय त्वं हे जगन्नन्दिकर! भद्रं ते भवतादिति गमयं 'जियविग्योऽविय'त्ति जितविघ्नश्च ‘वसाहितं देव! सिद्धमज्झेत्ति वसत्वं हे देव ! सिद्धिमध्ये देवसिद्धिमध्ये वा 'निहणाहि येत्यादि निर्घातय च रागद्वेषमल्लौ तपसा, कथम्भूतः न् ? इत्याह-धृतिरेव धनिकं अत्यर्थं बद्धा कक्षा (कच्छोटा) येन स तथा, मल्लो हि मल्लान्तरजयसमर्थो भवति गाढबद्धकक्षः सन्नितिकृत्वोक्तं धिइधणिये'त्यादि, तथ 'अप्पमत्तो' Page #520 -------------------------------------------------------------------------- ________________ शतकं-९, वर्गः-, उद्देशकः-३३ ५१७ इत्यादि, 'हराहित्ति गृहाण आराधना-ज्ञानादिसम्यकपालना सैव पताका जयप्राप्तनटग्राह्या आराधनापताका तां त्रैलोक्यमेव रङ्गमध्यं-मल्लयुद्धद्रष्टुमहाजनमध्यं तत्र, "हंता परीसहचति हत्वापरीषहसैन्यं, अथवा 'हन्ता' घातकः परीषहचम्बा इतिविभक्तिपरिणामात्शीलार्थःकतन्नन्तत्वाद्वा हन्ता परीषहचमूमिति 'अभिभविय'त्ति अभिभूय-जित्वा 'गामकंटकोवसग्गाणं'ति इन्द्रियग्रामप्रतिकूलोपसर्गानित्यर्थःणं वाक्यालङ्कारे अथवा 'अभिभविता' जेता ग्रामकण्टकोपसर्गाणामिति, किंबहुना?-'धम्मे ते' इत्यादि। 'नयणमालासहस्सेहिंति नयनमालाः-श्रेणीभूतजननेत्रपङ्कयः ‘एवंजहा उववाइए'त्ति अनेन यत्सूचितं तदिदं-'वयणमासहस्लेहिंअभिथुव्वमाणे २ हिययमालासहस्सेहिंअभिनंदिज्जमाणे २' जनमनःसमूहैः समृद्धिमुपनीयमानो जयजीवनन्देत्यादिपालोचनादिति भावः 'मणोरहमालासहस्सेहिं विच्छिप्पमाणे २' एतस्य पादमूले वत्स्याम इत्यादिभिर्जनविकल्पैर्विशेषण स्पृश्यमान इत्यर्थः 'कंतिरूवसोहग्गजोव्वणगुणेहिं पस्थिजमाणे २' कान्त्यादिभिर्गुणैर्हेतुभूतैः प्रार्थ्यमानो भर्तृतया स्वामितया वाजनैरिति अंगुलिमासहस्सेहिं दाइजमाणे २' 'दाहिणहत्थेणंबहूणं नरनारिसहस्साणंअंजलिमालासहस्साइंपडिच्छेमाणे २ भवणभित्ती(पन्ती) सहस्साई' 'समइच्छिमाणे २' समतिका-मन्नित्यर्थः तंतीलतालगीयवाइयरवेणं तन्त्री-वीणातलाः-हस्ताःतालाः-कांसिकाः तलताला वा-हस्ततालाः गीतवादिते-प्रतीते एषां योरवः स तथा तेन 'महुरेणं मणहरेणं' 'जय २ सद्दुग्योस-मीसएणं' जयेतिशब्दस्य यद् उद्घोषणं तेन मिश्रो यः स तथा तेन तथा मंजुमंजुणा घोसेणं' अतिकोमलेन ध्वनिना स्तावकलोकसम्बन्धिनानूपुरादिभूषणसम्बन्धिना वा अप्पडिबुज्झमाणे'त्ति अप्रतिबुद्धयमानः-शब्दान्तराण्यनवधारयन् अप्रत्युह्यमानोवा-अनपहियमाणमानसो वैराग्यगतमानसत्वादिति । _ 'कंदरगिरिविवरकुहरगिरिवरपासादुद्धधणभवणदेवकुलसिंघाडगतिगचउक्कचच्चर आरामुजाणकाणणसभप्पवप्पदेसदेसभागे'त्ति कन्दराणि-भूमिविवराणि गिरीणां विवरकुहराणिगुहाः पर्वतान्तराणि वा गिरिवराः-प्रधानपर्वताःप्रासादाः-सप्तभूमिकादयः ऊर्द्धधनभवनानिउच्चाविरलगेहानि देवकुलानि-प्रतीतानि शृङ्गाटकत्रिकचतुष्कचत्वराणि प्राग्वत् आरामाःपुष्पजातिप्रधाना वनखण्डाः उद्यानानि-पुष्पादिमवृक्षयुक्तानि काननानि-नगराद्दूरवर्तीनि सभा-आस्थायिकाः प्रपा-जलदानस्थानि एतेषां ये प्रदेशदेशरूपा भागास्ते तथा तान्, प्रदेशा-लघुतराभागाः देशास्तुमहत्तराः, अयंपुनर्दण्डकः क्वचिदन्यथा दृश्यते-'कंदरदरिकुहरविवरगिरिपायारट्टालचरियदारगोउरपा सायदुवारभवणदेवकुलआरामुजाकाणणसभपएस'त्ति प्रतीतार्थःश्चायं, 'पडिसुयाससहस्ससंकुले करेमाणे'त्ति प्रतिश्रुच्छतसहनसकुलान्प्रतिशब्दलक्षसङ्कुलानित्यर्थः कुर्वन् २ निर्गच्छतीति सम्बन्धः 'हयहेसियहस्थिगुलुगुलाइयरहघणघणाइयसद्दमीसएणं महया कलकलरवेण य जणस्स सुमहुरेणं पूरेतोऽवरं समंता सुयंधवरकुसुमचुन्नउविद्धवासरेणुमइलं णभं करेंते' सुगन्धीनां-वरकुसुमानां चूर्णानां च 'उब्बिद्ध' ऊर्द्धगतो यो वासरेणुः-वासकं रजस्तेन मलिनं यत्तत्तथा। ___ 'कालागुरुपवरकुंदुरुक्कतुरुक्कधूवनिववहेण जीवलोगमिव वासयंते' कालागुरुगन्धद्रव्यविशेषःप्रवरकुन्दुरुक्कं-वरचीडा तुरुङसिल्हकंधूपः-तदन्यः एतल्लक्षणो वा एषामेतस्य Page #521 -------------------------------------------------------------------------- ________________ ५१८ भगवतीअगसूत्र ९/-३३/४६५ वायोनिवहः सतथा तेनजीवलोकं वासयन्निवेति समंतओ खुमियचकनाल क्षुभितानि चक्रवालानि-जनमण्डलानियत्र गमने तत्तथा तद्यता भवत्येवं निर्गच्छतीतिसम्बन्धः परजणबालवुडपमुइयतुरियपहावियविउलाउलबोलबहुलंनभं करेंते पौरजनाश्चअथवा प्रचुरजनाश्चबाला वृद्धाश्त ये प्रमुदिताः त्वरितप्रधाविताश्च-शीग्रं गच्छन्तस्तेषां नगरस्स मज्झमझेणंति, शेषं तु लिखितमेवास्त इति। 'पउमेइ वत्ति इह यावत्करणादिदं दृश्यं-'कुमुदेइ वा नलिणेइ वा सुभगेइ वा सोगंधिएइ वा' इत्यादि, एषां च भेदोरूढिगम्यः, 'कामेहिं जाए'त्ति कामेषु--शब्दादिरूपेषु जातः "भोगेहिं संवुड़े'त्ति भोगा--गन्धरसस्पर्शास्तेषु मध्ये संवृद्धो-वृद्धिमुपगतः 'नोवलिप्पइ कामरएणत्ति कामलक्षणं रजः कामरजस्तेनकामरजसा कामरतेन वा-कामानुरागेण 'मित्तनाई इत्यादि, मित्राणि-प्रतीतानि ज्ञातयः-स्वजातीयाः निजका-मातुलादयः स्वजनाः-पितृपितृ-व्यादयः सम्बन्धिनः-श्वशुरादयः परिजनो-दासादि, इह समाहारद्वन्द्वस्ततस्तेन नोपलिप्यते- स्नेहतः सम्बद्धोन भवतीत्यर्थः 'हारवारि' इहयावत्करणादिदं दृश्य-धारासिंदुवारच्छिनमुत्ता-वलिपयासाई अंसूणि'त्ति। 'जइयव्वं तिप्राप्तेषु संयमयोगेषुप्रयत्नः कार्य जाया!' हे पुत्र! घडियव्वं तिअप्राप्तानां संयमयोगानां प्राप्तये घटना कार्या परिकमियव्वं ति पराक्रमः कार्य पुरुषत्वाभिमानःसिद्धफलः कर्तव्य इति भावः, किमुक्तं भवति ?-'अस्सिं चेत्यादि, अस्मिंश्चार्थे-प्रव्रज्यानुपालनलक्षणे न प्रमादयितव्यमिति, “एवं जहा उसभदत्तो' इत्यनेन यत्सूचितं तदितं-'तेणामेव उवागच्छइ उवागच्छित्तासमणं भगवंमहावीरं तिक्खुत्तो आयाहिणंपयाहिणंपकरेइ२ वंदइ नमसइवंदित्ता नमंसित्ता एवं वयासी-आलित्ते णं भंते ! लोए' इत्यादि, व्याख्यातं चेदं प्रागिति। मू.(४६८) तएणं से जमाली अनगारे अन्नया कयाई जेणेव समणे भगवं महावीरे तेणेव उवागच्छइतेणेव उवागच्छइत्तासमणंभगवंमहावीरं वंदतिनमंसति वंदित्तार एवंवयासी-इच्छामि णं भंते! तुज्झेहिं अब्गुन्नाए समाणे पंचहि अनगारसएहिं सद्धिं बहियाजणवयविहारं विहरित्तए ,तएणंसेसमणेभगवंमहावीरेजमालिस्स अनगारस्सएयमट्ठनोआढाइनोपरिजाणाइतुसिणीएसंचिट्ठइ तएणंसेजमाली अनगारे समणं भगवं महावीरं दोच्चपि तपिएवंवयासी-इच्छामि गं भंते ! तुज्झेहिंअब्भणुन्नाए समाणे पंचहि अनगारसएहिं सद्धिं जाव विहरित्तए, तए णं समणे भगवं महावीरे जमालिस्स अनगारस दोनपि तञ्चपि एयमटुंणोआढाइ जाव तुसिणीएसंचिट्टइ तएणं से जमाली अनगारे समणंभगवं महावीरं बंदइ नमसइ वंदित्ता नमंसित्ता समणस्स भगवओ महावीरस्स अंतियाओ बहुसालाओ चेइयाओ पडिनिक्खमइ पडिनिक्खमित्ता पंचहिं अनगारसएहिं सद्धिं बहिया जणवयविहारं विहरइ, तेणं कालेणं तेणं समएणं सावत्थीनामं नयरी होत्था वन्नओ, कोहए चेइए वन्नओ, जाव वनसंडस्स, तेणं कालेणं तेणं समएणंचंपा नाम नयरी होत्या वन्नओ पुन्नभद्दे चेइएवन्नओ,जाव पुढविसिलावट्टओ। तएणं सेजमालीअनगारे अन्नया कयाइपंचहिं अनगारसएहिं सद्धिं संपरिबुडे पुव्यानुपुब्बिं चरमाणे गामाणुगामं दूइजमाणे जेणेव सावत्थी नयरी जेणेव कोहए चेइए तेणेव उवागच्छइ तेणेव उवागच्छित्ता अहापडिरूवं उग्गहं उग्गिण्हति अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं Page #522 -------------------------------------------------------------------------- ________________ ५१९ शतकं-९, वर्गः-, उद्देशकः-३३ तवसा अप्पाणं भावमाणे विहरइ। तए णं समणे भगवं महावीरे अन्नया कयावि पुव्वाणुपुत्विं चरमाणे जाव सुहं सुहेणं विहरमाणेजेमेवचंपानगरीजेणेव पुन्नभद्दे चेइएतेणेव उवागच्छइ तेणेव उवागच्छित्ताअहापडिरूवं उग्गहं उग्गिण्हति अहा०२ संजमेणं तवसा अप्पाणं भावेमाणे विहरइ। तएणं तस्स जमालिस्सअनगारस्सतेहिं आरसेहि य विरसेहिय अंतेहि य पंतेहि यलूहेहि य तुच्छेहि य कालाइक्कतेहि य पमाणाइक्कतेहि य सीतएहि य पाणभोयणेहिं अन्नया कयावि सरीरगंसि विउले रोगातंके पाउब्भूए उज्जले विउले पगाढे ककसे कडुए चंडे दुक्खे दुग्गे तिव्ये दुरहियासे पित्तजरपरिगतसरीरे दाहवर्कतिए यावि विहरी तए णं से जमाली अनगारे वेयणाए अभिभूए समागे समणे निग्गंधे सदावेइ सद्दावेत्ता एवं वयासी-तुझे णं देवाणुप्पिया! मम सेजासंथारगं संथरेह । तएणंते समणा निग्गंथा जमालिस अनगारस्स एयमलु विनएणं पडिसुणेति पडिसुणेत्ता जमालिस्स अनगारस्स सेजासंथारगं संथरेति । तए णं से जमाली अनगारे बलियतरं वेदनाए अभिभूए समाणे दोच्चंपि समणे निगधे सद्दावेइ र त्ता दोचंपि एवं वयासी-ममन्नं देवाणुपिया ! सेञ्जासंधारए किं कडे कजइ ?, एवं वुत्ते समाणे समणा निग्गंथा बिति-भो सामी! कीरइ, तएणते समणा निग्गंथा जमालिं अनगारं एवं वयासीणो खलु देवाणुपियाणं सेजासंथारए कडे कज्जति। तए णं तस्स जमालिस्स अनगारस्स अयमेयारूबे अज्झथिए जाव समुप्पज्जित्था-जन्नं समणे भगवं महावीरे एवं आइक्खइ जाव एवं परूवेइ-एवं खलु चलमाणे चलिए उदीरिजमाणे उदीरिए जाव निजरिज्जमाणे निजिन्ने तं णं मिच्छा इमं च णं पञ्चक्खमेव दीसइ सेञ्जासंधारए कञ्जमाणे अकडे संथरिजमाणे असंथरिए जम्हाणं सेजासंथारए कञ्जमाणे अकडे संथरिजमाणे असंथरिए तम्हाचलमाणेविअचलिए जाव निजरिजमाणेविअनिजिन्ने, एवं संपेहेइएवं संपेहेत्ता समणे निग्गंथे सदावेइ समणे निग्गंथे सदावेत्ता एवं वयासी-जन्नं देवाणुप्पिया ! समणे भगवं महावीरे एवं आइक्खइजाव परूवेइ-एवं खलु चलमाणे चलिए तंचेव सव्वंजाव निजरिज्जमाणे अनिचिन्ने। तएणंजमालिस्सअनगारस्स एवं आइक्खमाणस्सजाव परूवेमाणस्स अस्थैगइया समणा निग्गंथा एयमद्वं सद्दहति पत्तियंति रोयंति अत्थेगइया समणा निग्गंथा एयमद्वं नो सद्दहति ३, तत्य णं जे ते समणा निग्गंथा जमालिस्स अनगारस्स एवमट्ठ सद्दहति ३ ते णं जमालिं चैव अनगारं उवसंपञ्जित्ताणं विहरंति। तत्यणंजेते समणा निग्गंधा जमालिस्स अनगारस्स एयमट्ट नो सद्दहति नो पत्तियंति नो रोयंतितेणंजमालिस्स अनगारस्स अंतियाओकोट्टयाओ चेइयाओ पडिनिक्खमंतिर पुवाणुपुट्विं घरमाणे गाभाणुगामं दूइ० जेणेव चंपानयरी जेणेव पुन्नभद्दे चेइए जेणेव समणं भगवं महावीरे तेणेव उवागच्छइ २ तासमणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करोति २ त्ता वंदइ नमसइ २ समणं भगवं महावीरं उवसंपञ्जित्ता णं विहरंति। Page #523 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं ९/-/३३ / ४६६ घृ. 'नो आढाइ 'त्ति नाद्रियते तत्रार्थेनादरवान् भवति 'नो परिजाणइत्ति न परिजानातीत्यर्थः भाविदोषत्वेनोपेक्षणीयत्वात्तस्येति । 'अरसेहि य'त्ति हिङ्गवादिभिरसंस्कृतत्वादविद्यमानरसैः 'विरसेहिय'त्ति पुराणत्वाद्विगतरसैः 'अंतेहि य'त्ति अरसतया सर्वधान्यान्तवर्तितभिर्वल्लचणकादिभिः 'पंतेहि य'त्ति तैरेव भुक्तावशेषत्वेन पर्युधितत्वेन वा प्रकर्षेणान्तवर्तित्वाप्रान्तैः 'लूहेहि य'त्ति रूक्षैः 'तुच्छेहि य'त्ति अल्पैः 'कालाइक्कंतेहि य'त्ति तृष्णावुभुक्षाकालाप्राप्तैः 'पमाणाइकंतेहि य'त्ति वुभुक्षापिपासामात्रानुचितैः 'रोगायंके' त्ति रोगो-व्याधि स चासावातङ्कश्च-कृच्छ्रजीवितकारीति रोगातङ्कः 'उज्जले' त्ति उज्यलो - विपक्षलेशेनाप्यलङ्कितत्वात् 'तिउले' त्तित्रीनपि मनःप्रभृतिकानार्थान् तुलयति - जयतीति त्रितुलः, कचिद्विपुल इत्युच्यते, तत्र विपुलः सकलकायव्यापकत्वात् 'पगाढे' त्ति प्रकर्षवृत्ति 'कक्कसे 'त्ति कर्कशद्रव्यमिव कर्कशोऽनिष्ट इत्यर्थः - 'कडुए 'त्ति कटुकं नागरादि तदिव यः स कटुकोऽनिष्ट एवेति 'चंडे' त्ति रौद्रः 'दुक्खे' त्ति दुःखहेतुः 'दुग्गे 'त्ति कष्टसाध्य इत्यर्थः 'तिव्वे' त्तितीव्रं - तिक्तं निम्बादिद्रव्यं तदिव तीव्रः, किमुक्तं भवति 'दुरहियासे 'त्ति दुरधिसा: 'दाहवकंतिए 'त्ति दाहो व्युत्क्रान्तः- उत्पन्नो यस्यासी दाहव्युकान्तः स एव दाहव्युकान्तिकः 'सेज्जासंथारगं'ति शय्यायै- शयनाय संस्तारकः शय्यासंस्तारकः । 'बलियतरं' ति गाढतरं किं कडे कज्जइ' त्ति किं निष्पन्न उत निष्पाद्यते ?, अनेनातीतकालनिर्देशेन वर्त्तमानकालनिर्देशेन च कृतकिर्यिमाणयोर्भेद उक्तः, उत्तरेऽप्येवमेव, तदेवं संस्तारककर्तृसाधुभिरपि क्रियमाणस्याकृततोक्ता, ततश्चासौ स्वकीयवचनसंस्तारककर्तृसाधुवचनयोर्विमर्शात् प्ररूपितवान् क्रियमाणं कृतं यदभ्युपगम्यते तन्न सङ्गच्छते, यतो येन क्रियमाणं कृतमित्यभ्युपगतं तेन विद्यमानस्य करणक्रिया प्रतिपन्ना, तथा च बहवो दोषाः, तथाहि - यत्कृतं तक्रियमाणं न भवति, विद्यमानत्वाचिरन्तनघटवत् । ५२० अथ कृतमपि क्रियते ततः क्रियतां नित्यं कृतत्वात् प्रथमसमय इवेति, न च क्रियासमाप्तिर्भवति सर्वदा क्रियमाणत्वादादिसमयवदिति, तथा यदि क्रियमाणं कृतं स्यात्तदा क्रियावैफल्यं स्याद् अकृतविषय एव तस्याः सफलत्वात्, तथा पूर्वमसदेव भवद्द्दश्यते इत्यध्यक्षविरोधश्च, तथा घटादिकार्यनिष्पत्तौ दीर्घ क्रियाकलो ध्श्यते, यतो नारम्भकाल एव घटादिकार्यं दृश्यते नापि स्थासकादिकाले, किं तर्हि, तक्रियाऽवसाने, यतश्चैवं ततो न क्रियाकालेषु युक्तं कार्यं किन्तु क्रियाऽवसाने एवेति, आह च भाष्यकारः ॥१॥ ॥२॥ ॥ ३ ॥ ॥४॥ "जस्सेह कज्रमाणं कयंति तेणेह विजमाणस्स । करणकिरिया पवन्ना तहा य बहुदोसपडिवत्ती ॥ कयमिह न कजमाणं तब्भावाओ चिरंतनघडोव्व । अहचा कiपि कीरइ कीरउ निच्च न य समत्ती ॥ किरियावेफल्लंपि य पुव्वमभूयं च दीसए हुतं । दीसइ दीहो य जओ किरियाकालो घडाईणं ॥ नारंभे चियदीसइन सिवादद्धाइ दीसइ तदंते । तो नहि किरियाकाले जुत्तं कर्ज तदंतंमि ॥ इति Page #524 -------------------------------------------------------------------------- ________________ शतर्क- ९, वर्ग:, उद्देशक:- ३३ 'अत्येगइया समणा निग्गंथा एयमहं नो सद्दहंति 'त्ति ये च न श्रद्दधति तेषां मतमिदं नाकृतं अभूतमविद्यमानमित्यर्थः क्रियते अभावात् खपुष्पवत् यदि पुनरकृतमपि असदपीत्यर्थः क्रियते तदा खरविषाणमपिक्रियताभसत्त्वा विशेषात्, अपिच कृतकरण पक्षे नित्यक्रियादयो दोषा भणितास्ते च असत्करणपक्षेऽपि तुल्या वर्तन्ते, तथाहि नात्यन्तमसत् क्रियतेऽ सद्भावात् खरविषाणमिव, अथात्यन्तासदपि क्रियते तदा नित्यं तत्करणप्रसङ्गः, न चात्यन्तासतः करणे क्रियासमाप्तिर्भवति, तथाऽत्यन्तासतः करणे क्रियावेफल्यं च स्यादसत्वादेव खरविषाणवत्, अथ च अविद्यमानस्य करणाभ्युपगमे नित्यक्रियादयो दोषाः कष्टतरका भवन्ति, अत्यन्ताभावरूपत्वात् खरविषाण इवेति, विद्यमानपक्षे तु पर्यायविशेषणापर्ययणात् स्यादपि क्रियाव्यपदेशो यथाऽऽकाशं कुरु, तथा च नित्यक्रियादयो दोषा न भवन्ति, न पुनरयं न्यायोऽत्यन्तासति खरविषाणादावस्तोति, यच्चोक्तंपूर्वमसदेवोत्पद्यमानं ध्श्यत इति प्रत्यक्षविरोधः', तत्रोच्यते, यदि पूर्वमभूतं समवश्यते तदा पूर्वमभूतं सद्भवत् कस्त्वया खरविषाणमपि न दृश्यते, यत्रोक्तं- 'दीर्घ क्रियाकालो दृश्यते, तत्रोच्यते', प्रतिसमयमुत्पन्नानां परस्परेणेषद्विलक्षणानां सुबह्वह्नीनां स्थासकोसादीनामारम्भसमयेष्वेव निष्ठानुयायिनीनां कार्यकोटीनां दीर्घ क्रियाकालो यदि दृश्यते तदा किमत्र घटस्यायातं ? येनोच्यते-- ६श्यते दीर्घश्च क्रियाकालो घटादीनामिति, यच्चोक्तं- 'नारम्भएव दृश्यते' इत्यादि, तत्रोच्यते, कार्यान्तरारम्भे कार्यान्तरं कथं दृश्यतां पटारम्भे घटवत् ?, शिवकस्थासकादयश्च कार्यविशेषा घटस्वरूपा न भवन्ति, ततः शिवकादिकाले कतं घटो दृश्यतामिति । 119 11 किंच-- अन्त्यसमय एव घटः समारब्धः ?, तत्रैव च यद्यसौ दृश्यते तदा को दोषः ?, एवं च क्रियमाण एव कृतो भवति, क्रियमाणसमयस्य निरंशत्वात्, यदि च संप्रतिसमये क्रियाकालेऽप्यकृतं वस्तु तदाऽतिक्रान्ते कथं क्रियतां कषायति ?, क्रियाया उभयोरपि विनष्टत्वानुत्पन्नत्वेनासत्त्वादसम्बध्यमानत्वात्, तस्मात् क्रियाकाल एव क्रियमाणं कृतमिति, आह च— “थेराण मयं नाकयमभावओ कीरए खपुप्फंव । अहव अकपि कीरइ कीरउ तो खरविसाणंपि ॥ निच्च किरियाई दोसा नणु तुल्ला असइ कट्टतरया वा । पुव्वमभूयं न ते दीसइ किं खरविसाणंपि ॥ पइसमउप्पन्नाणं परोप्परविलक्खणाण सुबहूणं । दीहो किरियाकालो जइ दीसइ किं च कुंभस्स ।। अन्नारंभ अन्नं किह दीसउ ? जह घडो पडारंभे । ॥२॥ ॥ ३ ॥ 118 11 ॥५॥ ५२१ सिवगादओ न कुंभो किह दीसउ तदद्धाए ॥ अंते च्चिय आरद्धो जइ दीसइ तंमि चैव को दोसो ? 1 अयं च संपइ गए किहु कीरउ किह व एसंमि ? || -इत्यादि बहु वक्तव्यं तच्च विशेषावश्यकादवगन्तव्यमिति । - मू. (४६७) तए णं से जमाली अनगारे अन्नया कयावि ताओ रोगायंकाओ विप्पमुळे हट्टे तुट्ठे जाए अरोए बलियसरीरे सावत्थीओ नयरीओ कोट्टयाओ चेइयाओ पडिनिक्खमइ २ Page #525 -------------------------------------------------------------------------- ________________ ५२२ भगवतीअगसूत्रं ९/-/३३/४६७ पुव्वाणुपुट्विं चरमाणे गामाणुगामं दूइजमाणे जेणेव चंपा नयरी जेणेव पुनभद्दे घेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ समणस्स भगवओ महावीरस्स अदूरसामंते ठिचा समर्ण भगवं महावीरं एवं वयासी जहाणंदेवाणुप्पियाणंबहवेअंतेवासी समणा निग्गंथाछठमत्याभवेत्ताछउमत्थावक्कमणेणं अवकंतानोखलु अहं तहाछउमत्थे भविताछउमत्थावक्कमणेणं अवकमिए, अहन्नं उप्पन्नणाणदसणधरे अरहा जिणे केवली भवित्ता केवलिअवकमणेणं अवक्कमिए। तएणं भगवंगोयमेजमालिं अनगारंएवं वयासी-नो खलु जमाली! केवलिस्स नाणे वा दसणे वा सेलसि वा थंभंसि वा थूभंसि वा आवरिजइ वा निवारिजइ वा, जइणं तुमंजमाली! उप्पन्ननाणदसणधरे अरहा जिणे केवली भवित्ता केवलिअवक्कमणेणं अवकंते तो णं इमाइंदो वागरणाई वागरेहि-सासए लोए जमाली ! असासए लोए जमाली?, सासए जीवे जमाली ! असासए जीवे जमाली? तए णं से जमाली अनगारे भगवया गोयमेणं एवं वुत्ते समाणे संकिए कंखिए जाव कलुससमावन्नेजाए यावि होत्या, नो संचाएतिभगवओ गोयमस्स किंचिविषमोक्खमाइक्खित्तए तुसिणीए संचिट्ठइ, जमालीति समणे भगवं महावीरे जमालिं अणगारं एवं वयासी-- अस्थि णं जमाली ममं बहवे अंतेवासी समणा निग्गंथा छउमत्था जे णं एवं वागरणं वागरित्तए जहा णं अहं नो चेव णं एयप्पगारं भासं भासित्तएजहाणं तुणं, सासए लोए जमाली जन्न कयावि नासिन कयाविन भवति न कदाविन भविस्सइ भविंच भवइय भविस्सइ य धुवे नतिएसासए अक्खएअब्बएअवट्ठिएनिन्छे, असासएलोए जमाली!जओओसप्पिणी भवित्ता उस्सप्पिणी भवइ उस्सप्पिणी भवित्ता ओसप्पिणी भवइ, सासए जीवे जमाली ! जं न कयाइ नासिजाव निचे असासएजीवेजमालीजन नेरइएभक्त्तिातिरिक्खजोणिएमवइतिरिक्खजोगिए भवित्ता मणुस्से भवइ मणुस्से भवित्ता देवे भवइ । तएणं से जमाली अनगारे समणस्स भगवओ महावीरस्स एवमाइक्खमणस्स जाव एवं परूवेमाणस्स एयमटुंनोसद्दहइ नो पत्तिएइनो रोएइएयमढ़असद्दहमाणे अपत्तियमाणे अरोएमाणे दोच्चंपि समणस्स भगवओमहावीरस्सअंतियाओ आयाए अवकमइ दोचंपिआयाए अवक्कमित्त बहूहिं असब्भावुब्भावणाहिं मिच्छत्ताभिनिवेसेहि य अप्पाणं च परं च तदुभयं च वुग्गाहेमाणे वुप्पाएमाणे बहूयाइं वासाइं सामनपरियागं पाउणइ २ अद्धमासियाए संलेहणाए अत्ताणं झूसेइ अ० २ तीसं भत्ताइं अनसणाए छैदेति २ तस्स ठाणस्स अनालोइयपडिक्कते कालमासे कालं किचालतएकप्पे तेरससागरोवमठितिएसुदेवकिञ्चिसिएसुदेवेसुदेवकिब्विसियत्ताए उववन्ने। वृ.'छउमत्थावक्कमणेणं'तिछद्मस्थानांसतामपक्रमणं-गुरुकुलानिर्गमनं छद्मस्थापक्रमणं तेन, 'आवरिजइत्ति ईषदवियते 'निवारिजइत्ति नितरां वार्यते प्रतिहन्यत इत्यर्थः 'न कयाइ नासी'त्यादि तत्र न कदाचिन्नासीदनादित्वात् न कदाचिन भवति सदैव भावात् न कदाचिन भविष्यति अपर्यवसितत्वात्, किं तर्हि ? ‘भुविंचे'त्यादिततश्चायं त्रिकालमावित्वेनाचलत्वाध्रुवोमेर्वादिवत् ध्रुवत्वादेव नियतः' Page #526 -------------------------------------------------------------------------- ________________ शतकं-९, वर्गः-, उद्देशकः-३३ ५२३ -andramayal-MeREED नियताकारो नियतत्वादेव शाश्वतः प्रतिक्षणमप्यसत्वस्याभावत् शाश्वतत्वादेव 'अक्षयः' निर्विनाशः, अक्षयत्वादेवाव्ययः प्रदेशापेक्षया, अवस्थितो द्रव्यापेक्षया, नित्यस्तदुभयापेक्षया, एकार्था चैते शब्दाः। मू. (४६८) तए णं से भगवं गोयमे जमालिं अनगारं कालगयं जाणित्ता जेणेव समणे भगवंमहावीरे तेणेव उवागच्छइते०२ समणं भगवंमहावीरं वंदति नमंसति २ एवं वयासी-एवं खलु देवाणुप्पियाणं अंतेवासी कुसिस्से जमालिनामं अनगारे सेणंभंते! जमालीअनगारे कालमासे कालं किच्चा कहिं गए कहिं उववन्ने। गोयमादिसमणेभगवं महावीरेभगवंगोयमंएवं वयासी-एवंखलु गोयमा! ममंअंतेवासी कुसिस्से जमाली नाम से णं तदा मम एवं आइक्खमाणस्स ४ एयमटुंणो सद्दहइ ३ एयमद्वं असदहमाणे ३ दोच्चपि ममं अंतियाओ आयाए अवक्कमइ र बहूहिं असब्भावुब्भावणाहिं तं चैव जाव देवकिदिवसियत्ताए उववन्ने। वृ. 'आयाए'त्ति आत्मना 'असदभावुब्मावणार्हिति असद्भावानां-वितथार्थानुद्भावना-उत्प्रेक्षणानि असद्भावोद्भावनास्ताभिः 'मिच्छत्ताभिनिवेसेहि यत्ति मिथ्यात्वात्मिथ्यादर्शनोदयाद्येऽभिनिवेशा-आग्रहास्तेतथातैः 'वुग्गाहेमाणे'त्ति व्युद्ग्राहयविरुद्धग्रहवन्तं कुर्वन्नित्यर्थः 'वुप्पाएमाणे'त्ति व्युत्पादयन् दुर्विदग्धीकुर्वन्नित्यर्थः। मू. (४६९) कतिविहा णं भंते ! देवकिव्विसिया पन्नत्ता?, गोयमा! तिविहा देवकिविसिया पन्नत्ता, तंजहा-तिपलिओवमट्टिइया तिसागरोवमट्टिइया तेरससागरोवमट्टिइया, कहि णं भंते ! तिपलिओवमद्वितीया देवकिदिवसिया परिवसंति? गोयमा! उपिंजोइसियाणं हिदि सोहम्मीसाणेसु कप्पेसु एत्थ णं तिपिलिओवमहिइया देवकिञ्चिसिया परिवसंति। कहिणंभंते! तिसागरोवमट्टिइया देवकिबिसिया परिवसंति?, गोयमा! उपिसोहम्मीसाणाणं कप्पाणं हिदि सणंकुमारमाहिदेसु कप्पेसु एत्थ णं तिसागरोवमहिइया देवकिचिसिया परिवसंति, कहिणं भंते ! तेरससागरोवमहिइया देवकिब्बिसिया देवा परिवसंति?, गोयमा! उप्पिं बंभलोगस्स कप्पस्स हिटलंतए कप्पे एत्य णं तेरससागरोवमट्टिइया देवकिव्विसिया देवा परिवसति । देवकिब्विसिया गंभंते ! केसुकम्मादानेसु देवकिदिवसियत्ताए उववत्तारोभवंति? गोयमा! जेइमेजीवा आयरियपडिणीया उवज्झायपडिणीयाकुलपडिणीया गणपडिणीया संघपडिणीया आयरियउवझायाणंअयसकराअवनकरा अकित्तिकराबहूहि असल्भावुब्भावणाहिं मिच्छत्ताभिनिवेसेहि य अप्पाणं च ३ वुग्गाहेमाणा वुप्पाएमाणा बहूई वासाइं सामनपरियागं पाउणंति पा०२ तस्स ठाणस्सअनालोइयपडिकते कालमासे कालं किच्चा अन्नयरेसुदेवकिञ्चिसिएसु देवकिदिवसियत्ताए उववत्तारो भवतं, तं०-तिपलिओवमट्टितीएसु वा तिसागरोवमहितीएसुवा देवकिष्विसियाणंभंते! ताओ देवलोगाओ आउक्खएणंभवक्खएणंठिइक्खएणंअनंतरं चयं चइत्ता कहिं गच्छंति कहिं उववजंति?, गोयमा! जाव चत्तारिपंच नेरइयतिरिक्खजोणियमणुस्सदेवभवग्गहणाई संसारं अनुपरियट्टित्ता तओ पच्छ सिझंति बुझंति जाव अंतं करेंति, अत्गइया अनादीयं अनवदग्गं दीहमद्धं चाउरंतसंसारकंतारं अनुपरियति । Page #527 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं ९/-/३३/४६९ जमाली णं भंते! अनगारे अरसाहारे विरसाहारे अंताहारे लूहाहारे तुच्छाहारे अरसजीवी विरसजीवी जाव तुच्छजीवी उवसंतजीवी पसंतजीवी विवित्तजीवी ?, हंता गोयमा ! जमाली णं अनगारे अरसाहारे विरसाहारे जाव विवित्तजीवी । ५२४ जति णं भंते! जमाली अनगारे अरसाहारे विरसाहारे जाव विवित्तजीवी कम्हा णं भंते! जमाली अनगारे कालमासे कालं किच्चा लंतए कप्पे तेरससागरोवमट्ठितिएसु देवकिव्विसिएसु देवेसु देवकिव्विसियत्ताए उववन्ने ?, गोयमा ! जमाली णं अनगारे आयरियपडिणीए उवज्झायपडिणीए आयरियउवज्झायाणं अयसकारए जाव वुप्पाएमाणे जाव बहूई वासाई सामन्नपरियागं पारणित्ता अद्धमासियाए संलेहणाए तीसं भत्ताइं अनसणाए छेदेति तीसं० २ तस्स ठाणस्स अनालोइयपडिक्कंते कालमासे कालं किच्चा लंतए कप्पे जाव उववने । वृ. 'केसु कम्मादानेसु' त्ति केषु कर्महेतुषु सत्स्वित्यर्थः 'अजसकारगे' त्यादौ सर्वदिग्गामिनी प्रसिद्धिर्यशस्तव्प्रतिषेधादयशः, अवर्णस्त्वप्रसिद्धिमात्रम्, अकीर्त्ति पुनरेकदिग्गामिन्यप्रसिद्धिरिति 'अरसाहारे' त्यादि, इहच 'अरसाहारे' इत्याद्यपेक्षया 'अरसजीवी' त्यादि न पुनरुक्तं शीलादिप्रत्यचार्थेन भिन्नार्थः त्वादिति, 'उवसंतजीवि 'त्ति उपशान्तोऽन्तर्वृत्या जीवतीत्येवं शील उपशान्तजीवी, एवं प्रशान्तजीवी नवरं प्रशान्तो बहिर्वृत्या, ' विवित्तजीवि ' त्ति इह विविक्तः स्यादिसंसक्तासनादिवर्जनत इति । अथ भगवता श्रीमन्महावीरेण सर्वज्ञत्त्वादमुं तद्वयतिकरं जानताऽपि किमिति प्रब्राजितोऽसौ ? इति उच्यते अवश्यम्भाविभावानां महानुभावैरपि सर्वज्ञत्वादमुं तद्वयतिकरं जानताऽपि किमित प्रव्राजितोऽसौ ? इति उच्यते, अवश्यम्भाविभावानां महानुभावैरपि प्रायो लङ्घयितुमशक्यत्वाद् इत्थमेव वा गुणविशेषदर्शनाद्, अमूढलक्षा हि भगवन्तोऽर्हन्तो न निष्प्रयोजनं क्रियासु प्रवर्तन्त इति ॥ मू. (४७०) जमाली णं भंते! देवे ताओ देवलोयाओ आउक्खएणं जाव कहिं उवव जइ ?, गोयमा ! चत्तारि पंच तिरिक्खजोणियमणुस्सदेवभवग्गहणाई संसारं अनुपरियट्टित्ता तओ पच्छा सिज्झिहिति जाव अंतं काहेति । सेवं भंते २ त्ति ॥ शतकं - ९ उद्देशक:- ३३ समाप्तः -: शतकं - ९ उद्देशकः-३४: बृ. अनन्तरोद्देशके गुरुप्रत्यनीकतया स्वगुणव्याघात उक्तश्चतुस्त्रिंशत्तमे तु पुरुषव्याघातेन तदन्यजीवव्याघात उच्यत इत्यैवंसंबद्धस्यास्येदमादिसूत्रम् मू. (४७१) तेणं कालेणं तेणं समएणं रायगिहे जाव एवं वयासी- पुरिसे णं भंते! पुरिसं हणमाणे किं पुरिसं हाइ नोपुरिसं हणइ ?, गोयमा ! पुरिसंपि हणइ नोपुरिसेवि हणति, से केणणं भंते! एवं बुच्चइ पुरिसंपि हणइ नोपुरिसेवि हणइ ?, गोयमा ! तस्स णं एवं भवइ एवं खलु अहं एगं पुरिसं हणामि से णं एगं पुरिसं हणमाणे अनेगजीवा हणइ, से तेणट्टेणं गोयमा ! एवं वुञ्चइ पुरिसंपि हणइ नोपुरिसेवि हणति । पुरिसे णं भंते! आसं हणमाणे किं आसं हणइ नोआसेवि हणइ ?, गोयमा ! आसंपि Page #528 -------------------------------------------------------------------------- ________________ शतकं - ९, वर्ग:-, उद्देशकः - ३४ हणइ नोआसेवि हणइ, से केणट्टेणं अट्टोतहेव, एवं हत्यिं सीहं वग्धं जाव चिल्ल लगं । पुरिसे णं भंते! अन्नयरं तसपाणं हणमाणे किं अन्नयरं तसपाणं हणइ नो अन्नयरे तसपाणे हणइ ? गोयमा ! अन्नयरंपि तसपाणं हणइ नो अन्नयरेवि तसेपाणे हणइ, से केणद्वेणं भंते एवं वुच्चइ अन्नयरंवि तसंपाणं नो अन्नयरेवि तसेपाणे हणई ? गोयमा! तस्सणं एवं भवइ एवं खलु अहं एवं अन्नयरं तसं पाणं हणामि सेणं एवं अन्नयरं तसं पाणं हणेमाणे अनेगे जीवे हणइ, से तेणट्टेणं गोयमा ! तं चेव सव्वेवि एक्क गमा । पुरिसे णं भंते! इसिं हणमाणे किं इसिं हणइ नोइसिं हणइ ? गोयमा इसिपि हणइ नो इसिपि हणइ से केणणं भंते! एवं बुचइ जाव नोइसिंपि हणइ ?, गोयमा ! तस्स णं एवं भवइ एवं खलु अहं एवं इसि हणामि, से णं एगं इसि हणमाणे अनंते जीवे हणइ से तेणट्टेणं निक्खेवओ ५२५ पुरिसे णं भंते! पुरिसं हणमाणे किं पुरिसवेरेणं पुढे नोपुरिसवेरेणं पुढे ?, गोयमा ! नियमा ताव पुरिसवेरेणं पुढे अहवा पुरिसवेरेण य नोपुसवेरेण य पुढे अहवा पुरिसवेरेण य नोपुरिसवेरेहि पुट्टे, एवं आसं एवं जाव चिल्ललगं जाव अहवा चिल्ललगवेरेण य नो चिल्ललगवेरेहि य पुट्ठे, पुरिसे णं भंते! इसिं हणमाणे किं इसिवेरेणं पुढे नोइसिवेरणं ?, गोयमा ! नियमा इसिवेरेण य नोइसिवेरेहि य पुढे 7 वृ. ' ते 'मित्यादि, 'नोपुरिसं हणइ' ति पुरुषव्यतिरिक्तं जीवान्तरं हन्ति 'अनेगे जीवे हणइ'त्ति 'अनेकान् जीवान्' यूकाशतपदिकाकृमिगण्डोलकादीन् तदाश्रितान् तच्छरीरावष्टब्धांस्तदुधिरप्लावितादींश्च हन्ति, अथवा स्वकायस्याकुञ्चनप्रसरणादिनेति, 'छणइ ' त्तिक्वचित्पाठ्तत्रापि स एवार्थः, क्षणघातोहिसार्थः त्वात्, बाहुल्याश्रयं चेदं सूत्रं तेन पुरुषं घ्नन् तथाविधसामग्रीवशात् कश्चित्तमेव हन्ति कश्चिदेकमपि जीवान्तरं हन्तीत्यपि द्रष्टव्यं वक्ष्यमाणभङ्गकत्रयान्यथाऽनुपपत्तेरिति, 'एते सव्वे एक्कगमा' 'एते' हस्त्यादयः 'एकगमाः ' सध्शाभिलापाः 'इसिं'ति ऋषिम् 'अनंते जीवे हणइ त्ति ऋषि घ्नन्ननन्तान् जीवान् हन्ति, यतस्तद्घातेऽनन्तानां घातो भवति, मृतस्य तस्य विरतेरभावेनानन्तजीवघातकत्वभावात्, अथवा ऋषिर्जीवान् बहून् प्राणिनः प्रतिबोधयति, ते च प्रतिबुद्धाः क्रमेण मोक्षमासादयन्ति, मुक्तञ्चानन्तानामपि संसारिणामघातका भवन्ति, तद्वधे चैतत्सर्वं न भवत्यतस्तद्वधेऽनन्तजीववधो भगवतीति, 'निक्खेवओ'त्ति नगमनं 'नियमा पुरिसवेरेणेत्यादि, पुरुषस्य हतत्वान्नियमात्पुरुषवधपापेन स्पृष्ट इत्येको भङ्गः, तत्र च यदि प्राण्यन्तरमपि हतं तदा पुरुषवैरेण नोपुरुषवैरेण चेति द्वितीयः, यदि तु बहवः प्राणिनो हतास्तत्र तदा पुरुषवैरेण नोपुरुषवैरैश्चेति तृतीयः, एवं सर्वत्र त्र्यम्, ऋषिपक्षे तु ऋषिवैरेण नोऋषिवैरैश्चेत्वमेक एव, ननु यो मृतो मोक्षं चास्यत्यविरतो न भविष्यति तस्यर्षैर्वधे ऋ, षिवैरमेव भवत्यतः प्रथमविकल्पसम्भवः, अथ चरमशरीरस्य निरुपक्रमायुष्कत्वान्न हननसम्भवस्ततोऽचरमशरीरापेक्षया यथोक्तभङ्गसम्भवो, नैवं, यतो यद्यपि चरमशरीरो निरुपक्रमायुष्कस्तथाऽपि तद्बधाय प्रवृत्तस्य यमुनराजस्येव वैरमस्त्येवेति प्रथमभङ्गकसम्भव इति, सत्यं, किन्तु यस्य ऋषेः सोपक्रमायुष्कत्वात् पुरुषकृतो बधो भवति तमाश्रित्येदं सूत्रं प्रवृत्तं, तस्यैव हननस्य मुख्यनृत्या पुरुषकृतत्वादिति । प्रागू हननमुक्तं, हननं चोच्छसादिवियोगोऽतउच्छ्वासादिवक्तव्यतामाह Page #529 -------------------------------------------------------------------------- ________________ ५२६ भगवतीअङ्गसूत्रं ९/-/३४/४७२ मू. (०७२) पुढविकाइयाणं भंते ! पुढविकायं चैव आणमंति वा पाणमंति वा ऊससंति वानीससंति वा?, हंता गोयमा! पुढविक्काइए पुढविक्काइयं चेव आणमंतिवा जावनीससंति वा पुढवीकाइएणंभंते! आउक्काइयं आणमंतिवाजावनीससंति?,हंतागोयमा! पुढविक्काइए आउकाइयं आणमंति वा जाव नीससंति वा, एवं तेउक्काइयं वाउक्काइयं एवं वणस्सइयं । आउक्काइएणंभंते! पुढवीक्काइयं आणमंति वा पाणमंतिवा?, एवं चेव, आउक्काइएणं भंते ! आउक्काइयं चैव आणमंति वा?, एवं चेव, एवं तेउवाऊवणस्सइकाइयं । तेऊक्काइ णं भंते ! पुढविक्काइयं आणमंति वा ?, एवं जाव वणस्सइकाइए णं भंते ! वणस्सइकाइयं चेव आणमंति वा तहेव। पुढविक्काइए णं भंते ! पुढविकाइयं चैव आणममाणे वा पाणममाणे वा ऊससमाणे वा नीससमाणे वा कइकिरिए ?, गोयमा! सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए। पुढविक्काइएणं भंते ! आउक्काइयंआणममाणे वा०? एवं चेवएवंजाव वणस्सइकाइयं, एवं आउकाइएणवि सब्वेवि भाणियव्वा, एवं तेउक्काइएणवि, एवं वाउक्काइएणवि, जाव वणस्सइकाइएणं भंते ! वणस्सइकाइयं चेव आणममाणे वा? पुच्छा, गोयमा! सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए। वृ. 'पुढविक्काइएणंभंते'इत्यादि, इहपूज्यव्याख्यायथा वनस्पतिरन्यस्योपर्यन्यः स्थितस्तत्तेजोग्रहणं करोति एवं पृथिवीकायिकादयोऽप्यन्योऽन्यसंबद्धत्वात्तत्तद्रूपं प्राणापानादि कुर्वन्तीति, तत्रैक-पृथिवीकायिकोऽन्यं स्वसंबद्धं पृथिवीकायिकम्अनिति-तद्रूपमुच्छसंकरोति, यथोदरस्थितकर्पूरः पुरुषः कर्पूरस्वभावमुच्छसं करोति, एवमकायादिकानिति, एवं पृथिवीकायिकसूत्राणि पञ्च, एवमेवाप्कायादयः प्रत्येकं पञ्च सूत्राणि लभन्त इति पञ्चविंशति सूत्राण्येतानीति। क्रियासूत्राण्यपि पञ्चविंशतिस्तत्र 'सिय तिकिरिए ति यदा पृथिवीकायिकादि पृथिवीकायिकादिरूपमुच्छसं कुर्वन्नपि न तस्य पीडामुत्पादयति स्वभावविशेषात्तदाऽसौ कायिक्यादित्रिक्रियः स्यात्, यदातुतस्य पीडामुत्पादयतितदा पारितापनिकीक्रियाभावाच्चतुष्क्रियः, प्राणातिपातसद्भावे तु पञ्चक्रिय इति।। मू. (४७३) वाउक्काइएणंभंते ! रुक्खस्स मूलं पचालेमाणे वा पवाडेमाणे वा कतिकिरिए गोयमा! सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए। एवंकंदंएवंजाव मूलंबीयंपचालेमाणे वापुच्छा, गोयमा! सियतिकिरिएसियचउकिरिए सिय पंचकिरिए। सेवंभंते! सेवं भंतेत्ति। .. वृ. क्रियाधिकारादेवेदमाह-'वाउचाइए णमित्यादि, इह च वायुना वृक्षमूलस्य प्रचलनं प्रपातनं वा तदा संभवतियथा नदीभित्यादिषु प्रतिव्याअनावृत्तं तत्स्यादिति । अथ कथं प्रपातेन त्रिक्रियत्वं परितापादेः सम्भवात्?, उच्यते, अचेतनमूलापेक्षयेति। शतकं-९ उद्देशकः-३४ समाप्तः Page #530 -------------------------------------------------------------------------- ________________ ५२७ - -- - - शतकं-९, वर्गः:, उद्देशकः-३४ ॥५॥ असम्मनोव्योमतलप्रचारिणा, श्रीपार्श्वसूर्यस्य विसर्पितेजसा। दुर्घष्यसंमोहतमोऽ-पसारणाद्, विभक्तमेवं नवमं शतं मया । शतकं-९ समाप्तम् मुनि दीपरलसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता भगवतीअगसूत्रे नवमशतकस्य टीका परिसमाप्ता । (शतकं-१०) वृ. व्याख्यातं नवमंशतम्, अथ दशमं व्याख्यायते, अस्य चायमभिसम्बन्धः-अनन्तरशते जीवादयोऽर्था प्रतिपादिताः इहापि त एव प्रकारान्तरेण प्रतिपाद्यन्ते, इत्येवंसम्बन्धस्यास्योदेशकार्थःसङ्ग्रहगाथेयम्मू. (४७४)' दिसि १ संवुडअनगारे २ आयडी ३ सामहत्थि ४ देवे ५ सभा ६। उत्तर अंतरदीवा २८ दसमंभिसयंमि चोत्तीसा ।। वृ. 'दिसे त्यादि, 'दिस तिदिशमाश्रित्यप्रथमउद्देशकः १ संवुडअनगारे'त्ति संवृतानगारविषयो द्वितीयः२ 'आइवित्तिआत्मदेिवोदेवी वावासान्तराणिव्यतिक्रामेदित्याद्यर्थाभिधायकस्तृतीयः ३ 'सामहत्थि'त्ति श्यामहस्तयभिदानश्रीमन्महावीरशिष्टप्रश्नप्रतिबद्ध-श्चतुर्थः ४ ! 'देवित्तिचमराद्यग्रमहिषीप्ररूणार्थः पञ्चमः ५ *सभ'त्ति सुधर्मसभाप्रतिपादनार्थः षष्ठः ६'उत्तरअंतरदीवित्ति उत्तरस्यां दिशियेऽन्तरद्वीपास्तव्यतिपादनार्था अष्टाविंशततिरुदेशकाः, एवं चादितो दशमे शते चतुस्त्रिंशदुद्देशका भवन्तीति ।। -शतकं-१० उद्देशक:-:मू. (७५) रायगिहे जाव एवं वयासी-किमियं भंते ! पाईणत्ति पवुच्चई?, गोयमा ! जीवा चेव अजीवा चेव, किमियं भंते! पडीणाति पवुच्चई ?, गोयमा ! एवं चेवएवं दाहिणा एवं उदीणा एवं उड्डा एवं अहोवि। कति णंभंते ! दिसाओ पन्नत्ताओ?, गोथमा! दस दिसाओ पन्नताओ, तंजहा-पुरच्छिमा १ पुरच्छिमदाहिणा २ दाहिणा ३ दाहिणपञ्चस्थिमा ४ पञ्चस्थिमा ५ पञ्चस्थिमुत्तरा ६ उत्तरा ७ उत्तरपुरच्छिमा ८ उड्डा ९ अहो १०॥ एयासि णं भंते ! दसण्हं दिसाणं कति नामधेजा पन्नता?, गोयमा ! दस नामधेजा पन्नत्ता, तंजहा इंदा 9 अग्गेयी २ जमा य ३ नेरती ४ वारुणी ५ वायव्वा ६ सोमा ७ ईसाणीय ८ विमला य ९ तमा य १० बोद्धव्वा । इंदाणं भंते ! दिसा किंजीवा जीवदेसाजीवपएसा अजीवा अजीवपदेसा अजीवपएसा गोयमा! जीवावि ३ तं चेव जाव अजीयपएसावि, जे जीवा ते नियमा एगिदिया बेइंदिया जाव पंचिंदिया अनिंदिया, जे जीवदेसाते नियमा एगिदियदेसाजाव अनिंदियदेसा, जेजीवपएसा ते एगिदियपएसा बेइंदियपएसा जाव अनिंदियपएसा। Page #531 -------------------------------------------------------------------------- ________________ ५२८ भगवतीअगसूत्रं १०/-19/४७५ जे अजीवा ते दुविहा पन्नत्ता, तंजहारूवी अजीवाय अरूची अजीवाय, जे ख्वी अजीवा ते चउब्विहा पन्नत्ता, तंजहा-खंधा १ खंधदेसा २ खंधपएसा ३ परमाणुपोग्गला४। जे अरूवी अजीवा ते सत्तविहा पन्नत्ता, तंजहा-नोधम्मस्थिकाए धम्मस्थिकायस्स देसे धम्मत्थिकायस्स पएसा नोअधम्मस्थिकाए अधम्मस्थिकायस्स देसे अधम्मत्थिकायस्स पएसा नोआगसस्थिकाए आगासस्थिकायस्स देसे आकासत्थिकायस्स पएसा अद्धासमए। __ अग्गेई णं भंते ! दिसा किं जीवा जीवदेसा जीवपएसा ? पुच्छा, गोयमा ! नो जीया जीवदेसावि १ जीवपएसावि २ अजीवावि १ अजीवदेसावि २ अजीवपएसावि३ । जे जीवदेसा ते नियमा एगिदियदेसा अहवा एगिदियदेसा य बेइंदियस्स देसे १ अहवा एगिदियदेसायबेइंदियस्स देसा २ अहवाएगिदियदेसायबेइंदियाणयदेसा३अहवा एगिदियदेसा तेइंदियस्स देसे एवं चेव तियभंगो भाणियचो एवंजाव अनिंदियाणं तिय भंगो, जे जीवपएसा ते नियमा एगिदियपएसा अहवा एगिदियपएसा य बेइंदियस्स पएसा अहवा एगिदियपदेसा य बेइंदियाण य पएसा एवं आइल्लविरहिओ जाव अनिंदियाणं । जे अजीवाते दुविहा पन्नत्ता, तंजहा-रुविअजीवाय अस्वीअजीवा यजे रुवी अजीवा ते चउब्विहा पन्नत्ता, तंजहा-खंधा जाव परमाणुपोग्गला ४, जे अरूवी अजीवा ते सत्तविहा पन्नत्ता, तंजहा–नो धम्मत्थिकाए धम्मत्थिकायस्स देसे धम्मस्थिकायस्स पएसा एवं अधम्मस्थिकायस्सविजाव आगासस्थिकायस्स पएसा अद्धासमए। विदिसासु नस्थि जीवा देसे भंगो य होइ सव्वत्थाजमाणंभंते! दिसा जिजीवा जहा इंदा तहेव निरवसेसा नेरई य जहा अग्गेयी वारुणीजहा इंदा वायव्वा जहा अग्गेयी सोमा जहा इंदा ईसाणी जहा अग्गेयी, विमलाए जीवा जहा अग्गेयी, अजीवा जहा इंदा, एवं तमाएवि, नवरं अस्वी छब्बिहा अद्धासमयो न भन्नति ।। वृ. 'किमियं भंते ! पाईणत्ति पवुच्चइ'त्ति किमेतद्वस्तु यत् प्रागेव प्राचीनं दिग्विवक्षायां 'प्राची वा प्राची पूर्वेति प्रोच्यते, उत्तरंतुजीवाश्चैव भवति-प्राच्यां दिशिजीवा अजीवाश्च सन्तीति। 'इंदे' त्यादि, इन्द्रो देवता यस्याः सैन्द्री अग्निर्देवता यस्याः साऽऽग्नेयी, एवं यमो देवता, याम्यानितिर्देवता नैर्ऋती वरुणोदेवता वारुणीवायुर्देवतावायव्यासोमदेवता सौम्याईशानदेवता ऐशानी विमलतया विमला तमा-रात्रिस्तदाकारत्वात्तमाऽन्धकारेत्यर्थः, अत्र ऐन्द्री पूर्वाशेषाःक्रमेण, विमलातूातमा पुनरधोदिगिति, इहच दिशःशकटोद्धिसंस्थिताःविदिशस्तुमुक्तावल्याकाराः ऊधिोदिशौ च रुचकाकारे, आह च __ “सगडुद्धिसंठियाओ महादिसाओ हवंति चत्तारि। मुत्तावलीव चउरो दो चेव य होति रुयगनिभे।" इति 'जीवावी'त्यादि, ऐन्द्री दिग्जीवातस्यांजीवानामस्तित्वात्, एवंजीवदेशाजीवप्रदेशाचेति, तताऽजीवानां पुद्गलादीनामस्तित्वादजीवाः धर्मास्तिकायादिदेशानां पुनरस्तित्वादजीवदेशाः एवमजीवप्रदेशाअपीति, तत्रयेजीवास्त एकेन्द्रियादयोऽनिन्द्रियाश्च केवलिनः, येतुजीवदेशास्त एकेन्द्रियादीनाम् ६। Page #532 -------------------------------------------------------------------------- ________________ शतकं-१०, वर्गः-, उद्देशक:-१ ५२९ एवं जीवप्रदेशा अपि, 'जे अरूवी अजीवा ते सत्तविह'त्ति, कथं ?, नोधम्मस्थिकाए, अयमर्थः-धर्मास्तिकायः समस्त एवोच्यते, सच प्राचीदिग्न भवति, तदेकदेशभूतत्वात्तस्याः, किन्तुधर्मास्तिकायस्य देशः,सातदेकदेशभागलपेति १,तथा तस्यैव प्रदेशाःसा भवति,असङ्घयेयप्रदेशात्मकत्वात्तस्याः २, एवमधर्मास्तिकायस्य देश-प्रदेशाश्च३-४, एवामाकाशास्तिकायस्यापि देशः प्रदेशाश्च ५-६, अद्धासमयश्चेति७, तदेवं सप्तप्रकारारूप्यजीवरूपा ऐन्द्री दिगिति। 'अग्गेयीण मित्यादप्रश्नः, उत्तरे तुजीवा निषेधनीयः, विदिशामेकप्रदेशेच जीवानामवगाहाभावात, असङ्ख्यातप्रदेशावगाहित्वात्तेषां, तत्र 'जे जीवदेसा ते नियगा लागेदियदेस'त्ति एकेन्द्रियाणां सकललोकव्यापकत्वादाग्नेय्यां नियमादेकेन्द्रियदेशाः सन्तीति, 'अहवे त्यादि, एकेन्द्रियाणां सकललोकव्यापकत्वादेव द्वीन्द्रियाणांचाल्पत्वेन कचिदेकस्यापितर सम्भवादुच्यते एकेन्द्रियाणां देशाश्च द्वीन्द्रियस्य देशश्चेति द्विकयोगे प्रथमः, अथवैकेन्द्रियपदं तथैव द्वीन्द्रियपदे त्वेकवचनं देशपदे पुनर्वहुवचनमिति द्वितीयः, अयं च यदा द्वीन्द्रियो द्वयादिभिर्देशैस्तां स्पृशति तदा स्यादिति, अथवैकेन्द्रियपदं तथैव द्वीन्द्रियपदं देशपदं च बहुवचनान्तमिति तृतीयः, स्थापना-एगि० देसा ३ बेइं १ देसे एगि० देसा ३ वेइं १ देसा ३ एगि० देसा ३ बेइं०३ देसा ३ एवं त्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियानिन्द्रियैः सह प्रत्येकंभङ्गकत्रयंदृश्यम्, एवंप्रदेशपक्षोऽपि वाच्यो, नवरमिह द्वीन्द्रियादिषु प्रदेशपदं बहुवचनान्तमेव, यतो लोकव्यापकावस्थानिन्द्रियवर्जजीवानां यत्रैकः प्रदेशस्तत्रासङ्ख्यातास्ते भवन्ति, लोकव्यापकावस्थानिन्द्रियस्य पुनर्यद्यप प्येकत्र क्षेत्रप्रदेशे एक एव प्रदेशस्तथाऽपित प्रदेशपदे वहुवचनमेवाग्नेय्यां तटादेशानामसङ्ख्यातानामवगाढत्वाद्, अतः सर्वेषु द्विकयोगेष्वाद्यविरहितं भङ्गकद्वयमेव भवतीत्येतदेवाहआइल्लविरिहओ'त्ति द्विकभङ्ग इति शेषः । ___'विमलाए जीवा जहा अग्गेईए'त्ति विमलायामपि जीवानामनवगाहात् 'अजीवा जहा इंदाए ति समानवक्तव्यत्वात्, ‘एवं तमावित्ति विमलावत्तमाऽपि वाच्येत्यर्थः, अथ विमलायामनिन्द्रियसम्भवात्तद्देशादयो युक्तास्तमायां तु तस्यासम्भवात्कथं ते? इति, उच्यते, दण्डाद्यवस्थं तमाश्रित्य तस्य देशो देशाः प्रदेशाश्च विवक्षायां तत्रापि युक्ता एवेति। अथ तमायां विशेषमाह-'नवर'मित्यादि, 'अद्धासमयो न भनइत्ति समयव्यवहारो हि सञ्जरिष्णुसूर्यादिप्रकाशकृतः, स च तमाया नास्तीति तत्राद्धासमयो न भण्यत इत्यर्थः । अथ विमलायामपि नास्त्यसाविति कथं तन समयव्यवहारः ? इति, उच्यते, मन्दरावयवभूतस्फटिककाण्डे सूर्यादिप्रभासक्रान्तिद्वारेणतत्रसञ्चरिष्णुसूर्यादिप्रकाशभावादिति अनन्तरंजीवादिरूपा दिशः प्ररूपिताः,जीवाश्च शरीरिणोऽपि भवन्तीति शरीरप्ररूप-णायाह मू. (१७६) कतिणंभंते! सरीरा पन्नत्ता?, गोयमा! पंच सरीरा पन्नत्ता, तंजहा-ओरालिए जाव कम्मए । ओरालियसरीरे णं भंते ! कतिविहे पन्नत्ते?, एवं ओगाहणसंठाणं निरवसेसं भाणियध्वं जाव अप्पाबहुगंति । सेवं भंते ! सेवं भंतेत्ति। घृ. 'कइ णं भंते !'इत्यादि, 'ओगाहणसंठाणं'ति प्रज्ञापनायामेकविंशतितमं पदं, 534 Page #533 -------------------------------------------------------------------------- ________________ ५३० भगवतीअगसूत्रं १०/-/9/४७६ तश्चैवं-पंचविहे पन्नत्ते, तंजहा-एगिदियओरालियसरीरेजावपंचिंदियओरालियसरीरे' इत्यादि, पुस्तकान्तरे त्वस्य सङ्ग्रहगाथोपलभ्यते, सा चेयम्॥१॥ “कइसंठाणपमाणं पोग्गलचिणणा सरीरसंजोगी। दव्वपएसप्पबहुं सरीरओगाहणाए या।।" तत्र च कतीति कति शरीराणीति वाच्यं, तानि पुनरौदारिकादीनि पञ्च, तथा संठाण'ति औदारिकादीनां संस्थानं वाच्यं, यथा नानासंस्थानमौदारिकं, तथा पमाणं ति एषामेव प्रमाणं वाच्यं, यथा-औदारिकं जघन्यतोऽङ्गुलासङ्खयेयभागमात्रमुत्कृष्टतस्तुसातिरेकयोजनसहस्रमानं, तथैषामेव पुद्गलचयो वाच्यो, यथौदारिकस्य निव्यातिन षट्सु दिक्षु व्याघातं प्रतीत्य स्यात्रिदिशीत्यादि, तथैषामेव संयोगो वाच्यो। यथायस्यौदारिकशरीरंतस्य वैक्रियं स्यादस्तीत्यादि, तथैषामेव द्रव्यार्थःप्रदेशार्थःतयाऽल्पबहुत्वं वाच्यं, यथा 'सव्वत्थोवा आहारगसरीरा दब्बठ्ठयाए' इत्यादि, तथैषामेवावगाहनाया अल्पबहुत्वं वाच्यं, यथा 'सव्वत्थोवा ओरालियसरीरस्स जहनिया ओगाहणा इत्यादि। शतकं-१० उद्देशकः-१ समाप्तः -शतक-१० उद्देशकः-२:वृ.अनन्तरोद्देशकान्ते शरीराण्युक्तानि शरीरी च क्रियाकारी भवतीति क्रियाप्ररूपणाय द्वितीय उद्देशकः-, तस्य चेदमादिसूत्रम् मू. (७७) रायगिहे जाव एवं वयासी-संवुडस्स णं भंते ! अनगारस्स वीयीपंथे टिच्चा पुरऔ रूवाइंनिज्झायमाणस्स मग्गओरूवाईअवयक्खमाणस्स पासओ रुवाइंअवलोएमाणस्स उर्ल्डरूवाइं ओलोएमाणस्स अहे रूवाई आलोएमाणस्स तस्सणं भंते! किं ईरियावहिया किरिया कञ्जइ संपराइया किरिया कज्जइ ? गोयमा! संवुडस्सणं अनगारस्स वीयीपंथेटियाजावतस्सणं नो ईरियावहिया किरिया कजइ संपराइया किरिया कज्जइ, से केणद्वेणं भंते ! एवं वुच्चइ संवड० जाव संपराइया किरिया कन्नइ ?, गोयमा ! जस्स णं कोहमाणमायालोभा एवं जहा सत्तमसए पढमोदेसए जाव से णं उस्सुत्तमेव रीयति, से तेणटेणं जाव संपराइया किरिया कजइ।। संवुडस्स णं भंते ! अनगारस्स अवीयीपंथे ठिचा पुरओ रूवाई निल्झायमाणस्स जाव तस्सणंभंते! किं ईरियावहिया किरिया कज्जइ?, पुच्छा, गोयमा! संवुड० जाव तस्स णं ईरियावहिया किरिया कज्जइनो संपराइया किरिया कजइ, से केणटेणं भंते! एवंवुच्चइ जहासत्तमे सए पढमोद्देसए जाव से गं अहासुत्तमेव रीयति से तेणटेणं जाव नो संपराइया किरिया कञ्जइ ।। वृ. 'रायगिहे' इत्यादि, तत्र 'संवुडस्स'त्ति संवृतस्य सामान्येन प्राणातिपाताद्याश्रवद्वारसंवतोपेतस्य 'वीईपंथे ठिच्चेति वीचिशब्दः सम्प्रयोगे, स च सम्प्रयोगोईयोर्भवति, ततश्चेह कषायाणां जीवस्य च सम्बन्धो वीचिशब्दवाच्यः ततश्च चीचिमतः कषायवतो मतुपप्रत्ययस्य षष्ठयाश्च लोपदर्शनात्, अथवा विचिर्पृथगभावे'इति वचनाद्विविच्य-पृथग्भूय यथाऽऽख्यातसंयमात कषायोदयमनपवार्येत्यर्थः । Page #534 -------------------------------------------------------------------------- ________________ ५३१ शतकं-१०, वर्ग:-, उद्देशकः-२ अथवा विचिन्त्य रागादिविकल्पादित्यर्थः, अथवा विरूपा कृति-क्रिया सरागत्वात् यस्मिन्नवस्थाने तद्विकृति यथा भवतीत्येवं स्थित्वा पंथे'त्तिमार्गे 'अवयक्खमाणस्स'त्तिअवका. ह्नतोऽपेक्षमाणस्य वा, पथिग्रहणस्य चोपलक्षणत्वादन्यत्राप्याधारे स्थित्वेति द्रष्टव्यं, 'नो ईरियावहिया किरिया कजइत्तिन केवलयोगप्रत्यया कर्मबन्धक्रिया भवति सकषायत्वात्तस्येति 'जस्सणं कोहमाणमायालोभा' इह एवं जहे' त्याद्यतिदेशादिदं दृश्य--'वोच्छिन्नाः भवंति तस्सणंईरियावहिया किरिया कजइ, जस्सणंकोहमाणमायालोभाअवोरीयंरीयमाणस्स संपराइया किरिया कजइ'त्ति व्याख्या चास्य प्राग्वदिति। 'सेणंउस्सुत्तमेव त्तिसपुनरुत्सूत्रमेवागमातिक्रमणतएव 'रीयइत्तिगच्छति। 'संवुडस्से'त्याधुक्तविपर्ययसूत्रं, तत्र च 'अवीइत्ति अवीचिमतः' अकषायसम्बन्धवतः ‘अविविच्य' वा अपृथग्भूय यथाऽऽख्यातसंयमात्, अविचिन्त्य वा रागविकल्पाभावेनेत्यर्थः अविकृति वायथा भवतीति अनन्तरं क्रियोकता, क्रियावतां च प्रायो योनिप्राप्तिर्भवतीति योनिप्ररूपणायाह मू. (१७८) कइविहा णं भंते ! जोणी पन्नत्ता ?, गोयमा ! तिविहा जोणी पन्नत्ता, तंजहा-सीया उसिणा सीतोसिणा, एवं जोणीपयं निरवसेसं भाणियध्वं ।। वृ. 'कतिविहा णमित्यादि, तत्र च 'जोणित्ति 'यु मिश्रणे' इतिवचनाद् युवन्तितैजकार्मणशरीरवन्त औदारिकादिशरीरयोग्यस्कन्धसमुदायेन मिश्रीभवन्ति जीवा यस्यां सा योनि, साचत्रिविधा शीतादिभेदात्, तत्र 'सीय'त्तिशीतस्पर्शा उसिण'त्तिउष्णस्पर्शा 'सीओसिणत्ति द्विस्वभावा एवंजोणीपयंनिरवसेसंभाणियव्यंति योनिपदंचप्रज्ञापनायांनवमंपदं, तच्चेदं 'नेरइयाणं भंते ! किं सीया जोणी उसिणा जोणी सीओसिणा जोणी?,गोयमा ! सीयावि जोणी उसिणावि जोणी नो सीओसिणा जोणी'त्यादि, अयमर्थ:-'सीयावि जोणि'त्ति आद्यासु तिसृषु नरकपृथिवीषु चतुर्थ्यांच केषुचिन्नरकावासेषु नारकाणां यदुपपातक्षेत्रंतच्छीतस्पर्शपरिणतमिति तेषांशीताऽपियोनि, उसिणाविजोणि'त्तिशेषासुपृथिवीषु चतुर्थःपृथिवीनरकावासेषु चकेषुचिनारकाणां यदुपपातक्षेत्रंतदुष्णस्पर्शपरिणतमिति तेषामुष्णाऽपि योनि, 'नो सीओसिणा जोणि तिनमध्यमस्वभावायोनिस्तथास्वभावत्वात, शीतादियोनिग्रकरणार्थःसङ्ग्रहस्तुप्रायेणैवं॥१॥ “सीओसिणजोणीया सव्वे देवा य गब्मवक्कंती। उसिणा य तेउकाए दुह नरए तिविह सेसेसु ॥" __ -'गब्भवक्रतित्ति गर्भोत्पत्तिकाः।तथा-'कतिविहाणंभंते! जोणी पन्नत्ता?,गोयमा!तिविहाजोणी पन्नत्ता, तंजहा-सच्चित्ता अचित्ता मीसिया' इत्यादि, सच्चित्तादियानिप्रकरणार्थःसङ्ग्रहस्तु प्रायेणैवम्॥२॥ “अचित्ता खलु जोणी नेरइयाणं तहेव देवाणं । मीसा य गमवासे तिविहा पुण होइ सेसेसु ।" सत्यप्येकेन्द्रियसूक्ष्मजीवनिकायसम्भवे नारकदेवानां यदुपपातक्षेत्रं तन्न केनचिज्जीवेन परिगृहीतमित्यचित्ता तेषां योनि, गर्भवासयोनिस्तु मिश्रा शुक्रशोणितपुद्गलानामचित्तानां, गर्भाशयस्य सचेतनस्य भावादिति, शेषाणांपृथिव्यादीनां संमूर्छनजानांच मनुष्यादीनामुपपातक्षेत्रे Page #535 -------------------------------------------------------------------------- ________________ ५३२ भगवतीअङ्गसूत्रं १०/-/२/४७८ जीवेन परिगृहीतेऽपरिगृहीते उभयरूपे चोत्पत्तिरिति त्रिविधाऽपि योनिरिति । तथा-कतिविहाणंभंते! जोणी पन्नता?, गोयमा ! तिविहा जोणी पन्नत्ता, तंजहा संवुडजोणी वियडाजोणी संवुडवियडाजोणी'त्यादि, संवृत्तादियोनिप्रकरणार्थःसङ्ग्रहस्तु प्राय एवम्॥१॥ “एगिंदियनेरइया संवुडजोणी तहेव देवाय। विगलिदिएसु वियडा संवुडवियडा य गभंमि।।" एकेन्द्रियाणां संवृतायोनिस्तथास्वभावत्वात्, नारकाणामपि संवृतैव, यतो नरकनिष्कुटाः संवृतगवाक्षकल्पास्तेषु च जातास्ते वर्द्धमानमूर्तयस्तेभ्यः पतन्ति शीतेभ्यो निष्कुटेभ्य उष्णेषु नरकेषु उष्णेभ्यस्तु शीतेष्विति, देवानामपि संवृतैव यतो देवशयनीये दूष्यान्तरितोऽ. गुलासङ्ख्यातमागमात्रावगाहनो देव उत्पद्यत इति । तथा 'कतिविहाणं भंते! जोणी पन्नत्ता? गोयमा! तिविहा जोणी पन्नत्ता, तंजहा-कुम्मुन्नया संखावत्ता वंसीपत्ते'त्यादि, एतद्वक्तव्य- तासङ्ग्रहश्चैवं॥१॥ संखावत्ता जोणी इत्थीरयणस्स होति विनेया। तीए पुण उप्पन्नो नियमा उ विणस्सइ गब्भो ।। ॥२॥ कुम्मुन्नयजोणीए तित्थयरा चक्किवासुदेवा य । रामावियजायते सेसाए सेसगजणो उ ।। अनन्तरं योनिरुक्ता, योनिमतां च वेदना भवन्तीति तनरुपणायाह मू. (४७९) कतिविहा णं भंते ! वेयणा पन्नत्ता?, गोयमा ! तिविहा वेयणा पन्नत्ता, तंजहा-सीया उसिणा सीओसिणा, एवं वेयणापयं निरवसेसं भाणियव्वंजाव नेरइयाणं भंते। किं दुक्खं वेदणं वर्देति सुहं वेयणं वेयंतिअदुक्खमसुहं वेयणं वेयंति?, गोयमा! दुक्खंपि वेयणं वेयंति सुहंपि वेयणं वेयंति अदुक्खमसुहंपि वेयणं वेयंति ॥ वृ. 'कइविहा ण मित्यादि, ‘एवं वेयणापयं भाणियव्य'ति वेदनापदं च प्रज्ञापनायां पञ्चत्रिंशत्तमं, तच्च लेशतो दर्शाते-'नेरइयाणं भंते ! किं सीयं वेयणं वेयंति ३?, गोयमा ! सीयंपिवेयणं वेयंति एवंउसिणंपिनोसीओसिणं' एवमसुरादयो वैमानिकान्ताः ‘एवं चउब्विहा वेयणा दब्वओ खेत्तओ कालओ भावओ' तत्र पुद्गलद्रव्यसम्बन्धाद्रव्यवेदना नरकादिक्षेत्रसम्बन्धाक्षेत्रवेदना नारकादिकालसम्बन्धात्कालवेदना शोकक्रोधादिभावसम्बन्धाद्भाववेदना, सर्वे संसारिणश्चतुर्विधामपि । तथा 'तिविहावेयणा सारीरामाणसासारीरमाणसा' समनस्कास्त्रिविधामपिअसज्ञिनस्तु शारीरीमेव, तथा 'तिविहा वेयणा साया असाया सायासाया' सर्वे संसारिण- स्त्रिविधामपि, तथा 'तिविहावेयणा-दुक्खासुहाअदुक्खमसुहा' सर्वे त्रिविधामपि, सातासातसुखदुःखयोश्चायं विशेषः-सातासाते अनुक्रमेणोदयप्राप्तानां वेदनीयकर्मपुद्गलानाम- नुभवरूपे, सुखदुःखे तु परीदीर्यमाणवेदनीयानुभवरूपे। ____ तथा दुविहावेयणा अब्भुवगमिया उवक्कमिया' आभ्युपगमिकी यास्वयम्भुपगम्यवेद्यते यथा साधवः केशोल्लुचनातापनादिभिर्वेदयन्ति औपक्रमिकी तु स्वयमुदीर्णस्योदीरणाकरणेन Page #536 -------------------------------------------------------------------------- ________________ शतकं-१०, वर्गः:, उद्देशकः-२ ५३३ चोदयमुपनीतस्य वेद्यस्यानुभवात्, द्विविधामपि पञ्चेन्द्रियतिर्यञ्चो मनुष्याश्च शेषास्त्वीपक्रमिकीमेवेति, तथा 'दुविहा वेयणा-निदायअनिदाय' निदा-चित्तवती विपरीता त्वनिदेति, सचिनोद्विविधामसज्ज्ञिनस्त्वनिदामेवेति। -इह च प्रज्ञापनायां द्वारगाथाऽस्ति, सायं॥१॥ “सीया व दव्व सारीरसाय तह वेयणा हवइ दुक्खा । अब्भुवगमुवक्किमया निदा य अनिदा य नायव्वा॥" अस्याश्च पूर्वार्धोक्तान्येव द्वाराण्यधिकृतवाचनायां सूचितानि यतस्तत्राप्युक्तं 'निदा य अनिदा य वज्जति ।। वेदनाप्रस्तावाद्वेदनाहेतुभूतां प्रतिमां निरूपयन्नाह मू. (४८०) मासियन्नं भंते ! भिक्खुपडिमं पडिवनस्स अनगारस्स निचचं वौसढे काये चियत्ते देहे, एवंमासिया भिक्खुपडिमा निरवसेसा भाणियचा (जावदसाहि) जाव आराहिया भवइ । वृ. 'मासियन्न मित्यादि, मासः परिमाणं यस्याः सा मासिकी तां 'भिक्षुप्रतिमां' साधुप्रतिज्ञाविशेषं वोसट्टेकाए'त्ति व्युत्सृष्टे स्नानादिपरिकर्मवर्जनात् 'चियत्ते देहे'त्ति त्यक्ते वधवन्धाधवारणात्, अथवा 'चियत्ते' संमते प्रीतिविषये धर्मसाधनेषु प्रधानत्वाद्देहस्येति ‘एवं मासिया भिक्खुपडिमा'इत्यादि अनेनच यदतिदिदंतदिदं-'जे केइपरीसहोवसग्गा उप्पजंति, तंजहा-दिव्वा वा माणुसा वा तिरिक्खजोषिया वा ते उप्पन्ने सम्मं सहइ खमइ तितिक्खइ अहयासेई त्यादि, तत्र सहते स्थानाविचलनतः क्षमते क्रोधाभावात्, तितिक्षते दैन्याभावात् क्रमेण वा मनःप्रभृतिभि, किमुक्तं भवति?-अधिसहत इति। मू. (४८१) भिक्खु य अन्नयरं अकिच्चट्टाणं पडिसेवित्ता से णं तस्स ठाणस्स अनालोइयपडिकते कालं करेइ नस्थि तस्स आराहणा, सेणं तस्स ठाणस्स आलोइयपडिक्कते कालं करेइ अस्थि तस्स आराहणा, भिक्खू य अन्नयरं अकिच्चठाणं पडिसेवित्ता तस्स णं एवं भवइ पच्छावि णं अहं घरमकालसमयंसि एयरस ठाणस्स आलोएस्सामिजाव पडिवजिस्सामि। सेणं तस्स ठाणस्स अनालोइयपडिक्कते जाव नत्थितस्स आराहणा, सेणं तस्स ठाणस्स आलोइयपडिक्कते कालं करेइ अस्थितरस अराहणा, भिक्खू य अन्नयरं अकिञ्चट्ठाणं पडिसेवित्ता तस्स णं एवं भवइ। जइ ताव समणोवासगावि कालमासे कालं किच्चा अन्नयरेसुदेवलोएसुदेवत्ताए उववत्तारो भवंति किमंग पुणअहं अन्नपन्नियदेवत्तणंपिनो लभिस्सामित्तिकटुसेणं तस्स ठाणस्सअनालोइयपडिक्कते कालं करेइ नत्थि तस्स आराहणा से णं तस्स ठाणस्स आलोइयपडिकंते कालं करेइ अस्थि तस्स आराहणा। सेवं भंते ! सेवं भंतेत्ति ॥ वृ.आराहिया भवतीत्युक्तमथाराधनाः यथा न स्याद्यथा च स्यात्तद्दर्शयन्नाह-'भिक्खू य अन्नयरंअकिञ्चट्ठाण'मित्यादि, इह चशब्दश्चेदित्येतस्यार्थे वर्तते, सच भिक्षोरकृत्यस्थानासेनस्य प्रायेणासम्भवप्रदर्शनपरः, डिसेवित्त'त्ति अकृत्यस्थानं प्रतिषेविता भवतीति गम्यं, वाचनान्तरे त्वस्य स्थाने 'पडिसेविज ति दृश्यते, सेणं'तिसभिःशु तस्स ठाणस्स'त्ति तत्स्थानम् 'अणपन्नियदेवत्तणंपिनो लभिस्सामि'त्ति अणपन्निका व्यन्तरनिकायविशेषास्तत्सम्बन्धिदेवत्वमणपनिकदेवत्वं तदपि नोपलप्स्य इति। शतकं-१० उद्देशकः-२ समाप्तः Page #537 -------------------------------------------------------------------------- ________________ ५३४ भगवती अङ्गसूत्रं १०/-/३/४८२ -: शतकं - १० उद्देशकः - ३ : द्वितीयोद्देशकान्ते देवत्वमुक्तम्, अथ तृतीये देवस्वरूपमभिधीयते, इत्येवंसम्बन्ध स्यास्येदमादिसूत्रम् मू. (४८२) रायगिहे जाव एवं वयासी- आइडीए णं भंते! देवे जाव चत्तारि पंच देवावासंतराइं वीतिकंते तेण परं परिट्टीए ?, हंता गोयमा ! आइडीए णं तं चेव, एवं असुरकुमारेवि, नवरं असुरकुमारावासंतराई सेसं तं चैव, एवं एएणं कमेणं जाब धणियकुमारे, एवं वाणमंतरे जोइसवेमाणिय जाव तेण परं परिड्डीए । अप्पडिए णं भंते! देवे से महड्डियस्स देवस्स मज्झमज्झेणं वीइवइज्जा ?, नो तिणट्टे समट्टे समिड्डीए णं भंते! देवे समड्डियस्स देवस्स मज्झंमज्झेणं वीइवएज्जा ?, नो तिणट्टे समट्टे, पमत्तं पुण वीइवएज्जा । से णं भंते! किं विमोहित्ता पभू अविमोहित्ता पभू?, गोयमा ! विमोहेत्ता पभू नो अविमोहेत्ता पभू। से भंते! किं पुव्विं विमोहेत्ता पच्छा वीइवएजा पुव्विं वीइवएत्ता पच्छ विमोहेज्जा ?, गोयमा पुव्विं विमोहेत्ता पच्छा वीइवएजा नो पुबिं वीवइत्ता पच्छा विमोहेज्जा । महिड्डीए णं भंते! देवे अप्पड्डियस्स देवरस मज्झंमज्झेणं वीइवएजा ? हंता, वीइवएज्जा । से गं भंते! किं विमोहित्ता पभू अविमोहेत्ता पभू?, गोयमा ! विमोहेत्तावि पभू अविमोहेत्तावि पभू । से भंते! किं पुव्विं विमोहेत्ता पच्छा वीइवइज्जा पुव्विं वीइवइत्ता पच्छा विमोहेज्जा ?, गोयमा पुव्वि वा विमोहेत्ता पच्छा वीइवएज्जा पुव्विं वा वीइवएत्ता पच्छा विमोहेजा । अप्पिड्डिए णं भंते! असुरकुमारे महड्डीयस्स असुरकुमारस्स मज्झंमज्झेणं वीइवएज्जा ?, नो इट्टे समट्टे, एवं असुरकुमारेवि तिन्नि आलावगा भाणियव्या जहा ओहिएणं देवेण भणिया, एवं जाव धणियकुमाराणं, वाणमंतरजोइसियवेमाणिएणं एवं चेव । अप्पहिए णं भंते! देवे महिड्डियाए देवीए मझंमज्झेणं वीइवएज्जा ?, नो इणट्टे समट्ठे, समड्डिए णं भंते! देवे समिडीयाए देवीए मज्झमज्झेणं० एवं तहेव देवेण य देवीण य दंडओ भाणियव्वो जाव वेमाणियाए । अप्पड़िया णं भंते! देवी महड्डीयस्स देवरस मज्झमज्झेणं एवं एसोवि तइओ दंडओ भाणियव्वो जाव महड़िया वैमाणिणी अप्पडियस्स वेमाणियस्स मज्झमज्झेणं वीइवएज्जा ?, हंता वीइवएज्जा । अप्पड्डिया गं भंते! देवी महिड्डियाए देवीए मज्झमज्झेण वीइवएज्जा ?, नो इणट्टे समट्टे, एवं समडिया देवी समड्डियाए देवीए तहेव, महड्डियावि देवी अप्पड्डियाए देवीए तहेव, एवं एक्केके तिन्नि २ आलावगा भाणियव्व जाव महड्डिया णं भंते! वैमाणिणी अप्पड्डियाए वेमाणिणीए मज्झमज्झेणं वीइवएज्जा ?, हंता वीइवएजा । सा भंते! किं विमोहित्ता पभूतहेव जाव पुब्बिं वा वीइवइत्ता पच्छा विमोहेजा एए क्तारि दंडगा ॥ वृ. 'रायगिहे’इत्यादि, ‘आइड्डीए णं' ति आत्मद्धर्या स्वकीयशक्त्या, अथवाऽऽत्मन एव ऋद्धिर्यस्यासावात्मर्द्धिकः देवे' त्ति सामान्यः 'देवावासंतराई' ति देवावासविशेषान् 'वीइक्कंते' त्ति 'व्यतिक्रान्तः' लङ्घितवान् क्वचिद् व्यतिव्रजतीति पाठः, 'तेण परं 'ति ततः परं 'परिड्डीए' त्ति Page #538 -------------------------------------------------------------------------- ________________ शतकं-१०, वर्ग:-, उद्देशकः-३ ५३५ परा परर्द्धिको वा 'विमोहित्ता पमुत्ति विमोह्य' महिकायन्धकारकरणेन मोहमुत्पाद्य अपश्यन्तमेव तंव्यतिक्रामेदिति भावः। ___एवं असुरकुमारेणवि तिन्नि आलावग'त्तिअल्पर्धिकमहर्द्धिकयोरेकः समर्द्धिकयोरन्यः महर्द्धिकाल्पर्द्धिकयोरपर इत्येवंत्रयः, 'ओहिएणंदेवेणं ति सामान्येन देवेन १, एवमालापकत्रयोपेतो देवदेवीदण्डको वैमानिकान्तोऽन्यः २, एवमेव च देवीदेवदण्डको वैमानिकान्त एवापरः ३, एवमेव च देव्योर्दण्डकोऽन्यः ४ इत्येवं चत्वार एते दण्डकाः। अनन्तरं देवक्रियोक्ता, सा चातिविस्मयकारिणीति विस्मयकरं वस्त्वन्तरं प्रश्नयन्नाह मू. (४८३) आसस्स णं भंते! धावमाणस्स किंखुखुत्ति करेति?, गोयमा ! आसस्स णं धावमाणस्स हिदयस्स य जगयस्स य अंतरा एत्थ णं कब्बडए नामं वाए संमुच्छइ जेणं आसस्स धावमाणस्स खुखुत्ति करेइ ।। वृ. 'आसस्से'त्यादि, 'हिययस्स य जगयस्स यत्ति हृदयस्य यकृतश्च-दक्षिणकुक्षिगतोदरावयवविशेषस्य 'अन्तरा' अन्तराले । अनन्तरं 'खुखु’त्ति प्ररूपितं तच्च शब्दः, स च भाषारूपोऽपि स्यादिति भाषाविशेषान् भाषणीयत्वेन प्रदर्शयितुमाह-- मू. (४८४) अह भंते ! आसइस्सामो सइस्सामो चिहिस्सामो निसिइस्सामो तुयहिस्सामो वृ. 'अह भंते!' इत्यादि, अथेतिपरिप्रश्नार्थ: भंते!'ति भदन्त! इत्येवं भगवन्तं महावीरमामन्त्रय गौतमः पृच्छति-'आसइस्सामोत्ति आश्रयिष्यामो वयमाश्रयणीयं वस्तु 'सइस्सामोत्ति शयिष्यामः 'चिट्ठिस्सामो'त्तिऊर्ध्वस्थानेन स्थास्यामः 'निसिइस्सामो त्तिनिषेत्स्याम उपवेश्याम इत्यर्थः 'तुयट्टिस्सामो'त्ति संस्तारके भविष्याम इत्यादिका भाषा किं प्रज्ञापनी? इति योगः। मू. (४८५) आमंतणि आणवणी जायणि तह पुच्छणी य पन्नवणी। पच्चक्खाणी भासा भासा इच्छानुलोमा य॥ वृ अनेन चोपलक्षणपरवचनेन भाषाविशेषाणमेवंजातीयानां प्रज्ञापनीयत्वं पृष्टमथ भाषाजातीनां तत्पृच्छति-'आमंतणि' गाहा, तत्र आमन्त्रणी हे देवदत्त ! इत्यादिका, एषा च किल वस्तुनोऽविधायकत्वादनिषेधकत्वाञ्च सत्यादिभाषात्रयलक्षणवियोगतश्चासत्यामृषेति प्रज्ञापनादावुक्ता, एवमाज्ञापन्यादिकामपि । आणवणि'त्ति आज्ञापनी कार्ये परस्य प्रवर्तनी यथा घटं कुरु 'जायणि त्ति याचनी-- वस्तुविशेषस्य देहीत्येवंमार्गणरूपा तथेति समुच्चये 'पुच्छणीय'त्तिप्रच्छनी-अविज्ञातस्य संदिग्धस्य वाऽर्थःस्य ज्ञानार्थं तदभियुक्तप्रेरणरूपा पन्नवणि त्तिप्रज्ञापनी-विनेयस्या-पदेशदानरूपायथा॥१॥ "पाणवहाओ नियत्ता भवंति दीहाउया अरोगा य । एमाई पन्नवणी पन्नत्ता वीयरागेहिं ॥" 'पञ्चक्खाणीभास'त्ति प्रत्याख्यानी याचमानस्यादित्सा मे अतो मां मा याचस्वेत्यादि प्रत्याख्यानरूपा भाषा 'इच्छानुलोम'त्ति प्रतिपादयितुर्याइच्छातदनुलोमा-तदनुकूला इच्छानुलोमा यथा कार्ये प्रेरितस्य एवमस्तु ममाप्यभिप्रेतमेतदिति वचः। मू.(४८६) अनभिग्गहिया भासा भासा य अभिग्गहँभि बोद्धव्वा । संसयकरणी भासा वोयडमव्वोयडा चेव ।। Page #539 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं १०/-1३/४८६ पनवणी णं एसान एसाभासामोसा?, हंता गोयमा! आसइस्सामोतं चेव जाव नएसा भासा मोसा | सेवं भंते ! सेवं भंतेत्ति। वृ. 'अणभिग्गहिया भासा गाहा, अनभिगृहीता-अर्थानभिग्रहेण योच्यते डित्यादिवत् 'भासा य अभिग्गहमि बोद्धव्वा भाषा चाभिग्रह बोद्धव्या अर्थःमभिगृह्य योच्यते घटादिवत्, 'संसयकरणी भास'त्ति याऽनेकार्थःप्रतिपत्तिकरी सा संशयकरणी यथा सैन्धवशब्दः पुरुषलवणवाजिषु वर्तमान इति 'वोयड'त्ति व्याकृता लोकप्रतीतशब्दार्था 'अव्वोयड'त्ति अव्याकृता-गम्भीरशब्दार्था मन्मनाक्षर- प्रयुक्ता वाऽनाविर्भावितार्था, ‘पन्नवणी णं'ति प्रज्ञाप्यतेऽर्थोऽनयेति प्ररज्ञापनी-अर्थःकथनी वक्तव्येत्यर्थः। _ 'नएसामोसत्तिनैषामृषा-नार्थानभिधायिनीनावक्तव्येत्यर्थः, पृच्छतोऽयमभिप्राय:आश्रयिष्याम इत्यादिका भाषा भविष्यकालविषयासाचान्तरायसम्भवेन व्यभिचारिण्यपिस्यात् तथैकार्थःविषयाऽपिबहुवचनान्ततयोक्तेत्येवमयथार्थातथा आमान्त्रणीप्रभृतिका विधिप्रतिषेभ्यां न सत्यभाषावद्वस्तुनि नियतेत्यतः किमियं वक्तव्या स्यात् ? इति, उत्तरं तु 'हंता' इत्यादि, इदमत्र हृदयमआश्रयिष्याम इत्यादिकाऽनवधारणत्वाद्वर्त्तमानयोगेनेत्येतद्विकल्पगर्भवादात्मनि गुरौ चैकार्थःम्त्वेऽपि बहुवचनस्यानुमतत्वाप्रज्ञापन्येव, तथाडऽमन्त्रण्यादिकाऽपि वस्तुनो विधिप्रतिषेधा विधायकत्वेऽपि या निरवद्यपुरुषार्थ साधनी सा प्रज्ञापन्येवेति । शतकं-१० उद्देशकः-३ समाप्तः -शतक-१० उद्देशकः-४:वृ. तृतीयोद्देशके देववक्तव्यतोक्ता, चतुर्थेऽप्यसावेवोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् मू. (४८७) तेणं कालेणं तेणं समएणं वाणियगामे नाम नयरे होत्था वन्नओ, दूतिपलासए चेइए, सामी समोसढे, जाव परिसा पडिगया । तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेढे अंतेवासी इंदभूई नाम अणगारे जाब उटुंजाणूजाव विहरइ। तेणंकालेणं तेणं समएणंसमणस्स भगवओमहावीरस्सअंतेवासीसामहत्थी नाम अनगारे पयइभद्दए जहा रोहे जाव उड्डंजाणू जाव विहरइ, तए णं ते सामहत्थी अनगारे जायसढे जाय उठाए उठेत्ता जेणेव भगवंगोयमे तेणेव उवागच्छइ तेणेव उवागच्छित्ता भगवं गोयमं तिक्खुत्तो जाव पञ्जुवासमाणे एवं वयासी-अस्थिभंते! चमरस्सअसुरिंदस्सअसुरकुमारस्सतायत्तीसगा देवा?, हंता अस्थि, सेकेणटेणं भंते! एवं वुच्चइ चमरस्स असुरिंदस्स असुरकुमारस्सतायत्तीसगा देवा ता०२?, एवं खलु सामहत्थी!। तेणं कालेणं तेणं समएणं इहेवजंबुद्दीवे २ भारहे वासे कायंदी नामं नयरी होत्या वन्नओ, तत्थणंकायंदीए नयरीए तायत्तीसंसहायागाहावईसमणोवासगा परिवसइअवाजावअपरिभूया अभिगयजीवाजीवा उचलद्धपुन्नपावा विहरति जाव तए णं ते तायत्तीसं सहाया गाहावई समणोवासया पुब्बिं उग्गा उग्गविहारी संविग्गा संविग्गविहारी भवित्ता तओ पच्छा पासत्था पासस्थविहारी ओसन्ना ओसन्नविहारी कुसीला कुसीलविहारी अहाछंदा अहाछंदविहारी बहूई Page #540 -------------------------------------------------------------------------- ________________ स्थ्शतकं-१०, वर्ग:-, उद्देशकः-४ ५३७ वासाइं समणोवासगपरियागं पाउणंति २ अद्धमासियाए संलेहणाए अत्ताणं झूसेति अत्ताणं झूसेत्ता तीसं भत्ताइं अणसणाए छेदेति २ तस्स ठाणस्स अनालोइयपडिकंता कालमासे कालं किच्चा चमरस्स असुरिंदस्स असुरकुमाररन्नो तायत्तीसगदेवत्ताए उववन्ना। जप्पभिइंचणंभंते! कायंदगातायत्तीसंसहाया गाहावई समणोवासगाचमरस्स असुरिंदस्स असुरकुमाररन्नो तायत्तीसदेवत्ताए उववन्ना तप्पभिइंचणं भंते! एवं बुच्चइ चमरस्स असुरिंदस्स असुरकुमाररन्नो तायत्तीसगा देवा ?, तए णं भगवं गोयमे सामहत्थिणा अनगारेणं एवं वुत्ते समाणे संकिए कंखिए वितिगिच्छिए उठाए उट्टेइ उट्ठाए उद्वेत्ता सामहत्थिणा अनगारेणं सद्धिं जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता समणं भगवं महावीरं वंदइ नमंसइ वंदित्ता नमंसित्ता एवं वयासी ___ अस्थिणं भंते ! चमरस्स असुरिंदस्स असुररन्नो तायत्तीसगा देवा ता०२?, हंता अस्थि, से केणडेणं भंते ! एवं बच्चइ?, एवं तं चेव सव्वं भाणियबंजाव तप्पभिइंच णं एवं बुच्चइ चमरस्स असुरिंदस्स असुरकुमाररन्नो तायत्तीसगा देवा २?, नो इणढे समढे, गोयमा! चमरस्स णं असुरिंदरस असुरकुमाररन्नो तायत्तीसगाणं देवाणं सासए नामधेजे पन्नत्ते, जंन कयाइ नासी नकयाइन भवति न कयाईन भविस्सईजावनिचे अव्वोच्छित्तिनयट्टयाए अन्ने चयंतिअन्ने उववजेति। अस्थिणंभंते! बलिस्स वइरोयर्णिदस्स वइरोयणरन्तायत्तीसगा देवा? ता०२?, हंता अस्थि, से केणढेणं भंते ! एवं वुच्चइ बलिस्स वइरोयणिदस्स जाव तायत्तीसगा देवा ता०२?, एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे २ भारहे वासे बिभेले नाम संनिवेसे होत्या वनओ, तत्थ णं विभेले संनिवेसे जहा चमरस्स जाव उववन्ना, जप्पभिइं च णं भंते ! ते विभेलगा तायत्तीसं सहाया गाहावइसमणोवासगा बलिस्स वइ० सेसं तं चेव जाव निचे अव्वोच्छित्तिणयट्टयाए अन्ने चयंति अन्ने उववजंति। अस्थि णं भंते ! धरणस्स नागकुमारिंदस्स नागकुमाररन्नो तायत्तीसगा देवा ता०२?, हंता अस्थि, से केगटेणं जाव तायत्तीसगा देवा २ ?, गोयमा! धरणस्स नागकुमारिंदस्स नागकुमाररन्नो तायत्तीसगाणं देवाणं सासए नामधेजे पन्नत्तेजंन कयाइ नासी जावअन्ने चयंति अन्ने उववजंति, एवं भूयानंदस्सवि एवंजाव महाघोसस्स। अस्थिभंते! सक्क स्स देविंदस्स देवरन्नो पुच्छा, हंताअस्थि, से केणटेणंजावतायत्तीसगा देवा २?, एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबूद्दीवे दीवे भारहे वासे पालासए नामसंनिवेसे होत्या वन्नओ, तत्थ णं पालासए सन्निवेसेतायत्तीसंसहायागाहावई समणोवासया जहा चमरस्स जाव विहरंति, तएणं तायत्तीसं सहाया गाहावई समणोवासगा पुबिपि पच्छावि उग्गा उग्गविहारी संविग्गा संविग्गविहारी बहूइंवासाइंसमणोवासगपरियागं पाउणित्ता मासियाए संलेहणाएअत्ताणंझूसेइ झूसित्ता सहिँ भत्ताइअणसणाएछेदेतिर आलोइयपडिक्ता समाहिपत्ता कालमासे कालं किच्चा जाव उववन्ना। जप्पभियं च णं भंते !पालासिगा तायत्तीस सहाया गाहावई समणोवासगा सेसं जहा चमरस्स जाव उववजंति। अस्थिणं भंते ईसाणस्स एवं जहा सक्कस्स नवरं चंपाए नयरीए जाव उववन्ना, जप्पभिइंच णं भंते! चंपिज्जा तायत्तीसं सहाया, सेसंतंचेव जाव अन्ने उववज्जति । Page #541 -------------------------------------------------------------------------- ________________ ५३८ भगवतीअगसूत्रं १०/-1४/४८७ अस्थि णं भंते ! सणंकुमारस्स देविंदस्स देवरन्नो पुच्छा, हंता अस्थि, से केपट्टेणं जहा धरणस्स तहेव एवं जाव पाणयस्स एवं अच्चुयस्स जाव अन्ने उववजंति । सेवं भंते ! सेवं भंते ।। वृ. 'तेण'मित्यादि, 'तायत्तीसग'त्ति त्रायस्त्रिंशा-मन्त्रिविकल्पाः 'तायत्तीसं सहाया गाहावईत्तित्रयस्त्रिंशत्परिमाणाः ‘सहायाः परस्परेणसाहायककारिणः ‘गृहपतयः कुटुम्बनायकाः 'उग्ग'तिउग्राउदात्त भावतः उग्गविहारित्ति उदात्ताचाराःसदनुष्ठानत्वात् ‘संविग्ग'त्तिसंविग्नाःमोक्ष प्रति प्रचलिताः संसारभीरवो वा 'संविग्गविहारि'त्ति संविग्नविहारः-संविग्नानुष्ठानमस्ति येषां ते तथा पासत्थि'त्ति ज्ञानादिबहिर्वर्तिनः 'पासत्यविहारी'तिआकालं पार्श्वस्थसमाचाराः ___ 'ओसन्नित्तिअवसन्नाइव-श्रान्ताइवावसन्नाआलस्यादनुष्ठानासम्यक्करणात् ‘ओसन्नविहार'त्तिआजन्म शिथिलाचारा इत्यर्थः 'कुसील'त्तिज्ञानाद्याचारविराधनात् 'कुसीलविहारित्ति आजन्मापिज्ञानाद्याचारविराधनात 'अहाछंद'त्तियथाकथञ्चिन्नागमपरतन्त्रतयाछन्दः-अभिप्रायो बोधःप्रवचनार्थेषु येषां ते यथाच्छन्दाः,तेचैकदाऽपि भवन्तीत्यत आह-'अहाच्छंदविहारित्ति आजन्मापि यथाच्छन्दा एवेति । 'तप्पभियं च णं'ति यत्रभृति त्रयस्त्रिंशत्सङ्घयोपेतास्ते श्रावकास्तत्रोत्पन्नास्ताभृति न पूर्वमिति॥ शतकं-१० उद्देशकः-४ समाप्तः -शतकं-१० उद्देशकः-५:वृ. चतुर्थोद्देशके देववक्तव्यतोक्ता, पञ्चमे तु देवीवक्तव्यतोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् मू. (४८८) तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे गुणसिलए चेइए जाव परिसा पडिगया, तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस बहवे अंतेवासी थेरा भगवंतो जाइसंपन्ना जहा अट्ठमे सए सत्तमुद्देसए जाव विहरंति। तएणं ते धेरा भगवंतोजायसवाजाव संसया जहा गोयमसामी जाव पञ्जुवासमाणा एवं वयासी-चमरस्स णं भंते ! असुरिंदस्स असुरकुमाररन्नो कति अग्गमहिसीओ पन्नत्ताओ?, अजो! पंच अग्गमहिसीओ पन्नत्ताओ, तंजहा-काली रायी रयणी विज्जु मेहा, तत्यणंएगमेगाए देवीए अट्ठद्वदेवीसहस्सा परिवारोपनत्तो, पभूणंभंते! ताओएगमेगा देवी अन्नाइंअट्ट-ट्टदेवीसहस्साई परिवारं विउन्चित्तए?, एवामेव सुपुब्वावरेणंचत्तालीसं देवीसहस्सा, सेतंतुडिए। पभूणं भंते ! चमरे असुरिंदे असुरकुमारराया चमरचंचाए रायहाणीए सभाए चमरंसि सीहासणंसि तुडिएणं सद्धिं दिव्वाइं भोगभोगाई भुंजमाणे विहरित्तए?, नो तिणढे समढे, से केणटेणं भंते ! एवं वुच्चइ नो पभू चमरे असुरिंदे चमरचंचाए रायहाणीए जाव विहरित्तए ?, अजो चमरस्सणं असुरिंदस्स असुरकुमाररन्नो चमरचंचाए रायहाणीएसभाए सुहम्माएमाणवए घेइयखंभे वइरामएसु गोलवट्टसमुग्गएसुबहूओ जिणसकहाओ संनिक्खित्ताओ चिट्ठति, जाओ णं चमरस्स असुरिंदस्स असुरकुमाररन्नो अन्नेसिं च बहूणं असुरकुमाराणं देवाण य देवीण य अच्चणिजाओवंदणिज्जाओ नमंसणिजाओ पूयणिज्जाओसक्कारणिजाओ सम्माणणिजाओ कल्लाणं मंगल देवयं चेइयं पञ्जुवासणिजाओ भवंति तेसिं पणिहाए नो पभू, से तेणटेणं अञ्जो ! एवं बुच्चइ-नो पभू चमरे असुरिंदे जाब राया चमरचंचाए जाव विहरित्तए। Page #542 -------------------------------------------------------------------------- ________________ शतकं-१०, वर्गः-, उद्देशकः-५ पभूणं अशो! चमरे असुरिंदे असुरकुमारराया चमरचंचाए रायहाणीए सभासुहम्माए चमरंसि सीहासणंसि चउसट्ठीए सामाणियसाहस्सीहि सामाणियसाहस्सीहिं तायत्तीसाए जाव अनेहिं च बहूहिं असुरकुमारेहिं देवेहि य देवीहि य सद्धिं संपरिबुडे महयाहय जाव भुंजमाणे विहरित्तए० केवलं परियारिडीए नो चेवणं मेहणवत्तियं ॥ मू. (४८९) घमरस्स णं भंते ! असुरिंदस्स असुरकुमाररनो सोमस्स महारन्नो कति अग्गमाहिसीओपन्नत्ताओ?, अजो!चत्तारिअग्गमहिसीओ पन्नत्ताओ, तंजहाकणगाकणगलया चित्तगुत्ता वसुंधरा, तत्य णं एगमेगाए देवीए एगमेगंसि देविसहस्सं परिवारो पन्नत्तो, पभू णं ताओ एगमेगाए देवीए अन्नं एगमेगं देवीसहस्सं परियारं विउवित्तए, एवामेव सपुव्वावरेणं चत्तारि देविसहस्सा, सेत्तं तुडिए । पभू णं भंते ! चमरस्स असुरिंदस्स असुरकुमाररन्नो सोमे महारायासोमाए रायहाणीए सभाए सुहम्माए सोमंसि सीहासणंसितुडिएणं अवसेसंजहा चमरस्स, नवरं परियारो जहा सूरियाभस्स, सेसंतं चेव, जाव नो चेवणं मेहुणवत्तियं । चमरस्स णं भंते ! जाव रन्नो जमस्स महारन्नो कति अग्गमहिसीओ?, एवं चेव नवरं जमाए रायहाणीए सेसं जहासोमस्स एवं वरुणस्सवि, नवरं वरुणाएरायणाहीए, एवं वेसमणस्सवि नवरं वेसमणाए रायहाणीए सेसंतं चेव जाव मेहुणवत्तियं। बलिस्स णं भंते ! वइरोयणिंदस्स पुच्छा, अञ्जो ! पंच २ अग्गमिहीसीओ पन्नत्ताओ, तंजहा-सुभा निसुंभा रंभा निरंभा मदणा, तत्य णं एगमेगाए देवीए अट्ठ सेसं जहा चमरस्स, नवरं बलिचंचाए रायहाणीए परियारो जहा मोउद्देसए, सेसंतं चेव, जाव मेहुणवत्तियं । बलिस्सणं भंते ! वइरोयर्णिदस्स पइरोयणरन्नो सोमस्स महारनो कति अग्गमहिसीओ पन्नताओ?, अजो! चत्तारि अग्गमसिहीओ पन्नत्ताओ, तंजहा-मीणगा सुभद्दा विजया असणी, तत्य णं एगमेगाए देवीए सेसं जहा चमरसोमस्स, एवं जाव वेसमणस्स। धरणस्स णं भंते ! नागकुमारिंदस्स नागकुमाररन्नो कति अग्गमहिसीओ पन्नत्ताओ?, अजो छ अग्गमहिसीओ पन्नत्ताओ, तंजहा-इला सुक्का सदारा सोदामणी इंदा घणविजुया, तत्थ णं एगमेगाए देवीए छ छ देविसहस्सा परिवारो पन्नतो, पभू णं भंते ! ताओ एगमेगाए देवीए अन्नाइंछछ देविसहस्साई परियारं विउवित्तएएवामेव सपुव्वावरेणंछत्तीसंदेविसहस्साइं, सेत्तं तुडिए । पभूणं भंते ! धरणे सेसं तं चेव, नवरं धरणाए रायहाणीए धरणंसि सीहासणंसि सओ परियाओ संसे तं चेव। धरणस्सणंभंते! नागकुमारिंदस्स कालवालस्स लोगपालस्समहारन्नो कतिअग्गमहिसीओ पन्नत्ताओ?,अशो! चत्तारिअग्गमहिसीओपन्नत्ताओ, तंजहा--असोगाविमला सुप्पभासुदसणा, तत्य णं एगमेगाए अवसेसंजहाचमरस्स लोगपालाणं, एवं सेसाणंतिण्हवि। भूयाणंदस्सणंभंते पुच्छा, अञ्जो! छ अग्गमहिस्सीओ पन्नत्ताओ, तंजहा-रूया रूयंसा सुरूया रुयगावती रुयकता रुयप्पभा, तत्थ णं एगमेगाए देवीए अवसेसंजहा धरणस्स, भूयानंदस्स णं भंते ! नागवित्तस्स पुच्छा अजो! चत्तारि अग्गमहिसीओ पन्नत्ताओ, तंजहा-सुणंदा सुभद्दा सुजाया सुमणा । तत्थणंएगमेगाए देवीए अवसेसंजहा चमरलोगपालाणं एवं सेसाणंतिण्हवि लोगपालाणं, जे दाहिणिल्लाणिंदा तेसिं जहा धरणिंदस्स, लोगपालाणंपि तेसिं जहा धरणस्स लोगपालाणं, Page #543 -------------------------------------------------------------------------- ________________ ५४० भगवतीअगसूत्रं १०/-/५/४८९ उत्तरिल्लाणं इंदाणं जहा भूयानंदस्स, लोगपालाणवि तेसिं जहा भूयानंदस्स लोगपालाणं, नवरं इंदाणं सब्वेसिं रायहाणीओ सीहासणाणि य सरिसणामगाणि परियरो जहा तइयसए पढमे उद्देसए, लोगपालांसव्वेसिं रायहाणीओसीहासणाणियसरिसनामगाणि परियारोजहा चमरस्स लोगापालाणं कालस्स। कालस्सर्णभंते! पिसार्यिदस्स पिसायरनो कति अग्गमहिसीओपन्नत्ताओ अजो ! चत्तारि अग्गमहिसीओ पन्नत्ताओ, तंजहा-कमला कमलप्पभा उप्पला सुदंसणा, तस्य णंएगमेगाए देवीए एगमेगंदेवीसहस्सं सेसंजहा चमरलोगपालाणं, परियारो तहेव, नवरंकालाए रायहाणीए कालंसि सीहासणंसि, सेसंतं चैव, एवं महाकालस्सवि। सुरुवस्स णं भंते ! भूइंदस्स रनो पुच्छा, अशो! चत्तारि अग्गमहिसीओ पन्नत्ताओ, तंजहा-रूववती बहुरूवा सुरूवासुभगा, तत्थणं एगमेगाएसेसंजहा कालस्स, एवं पडिरूवस्सवि पुन्नभद्दस्स णं भंते ! जक्खिदस्स पुच्छा अज्जो ! चत्तारि अग्गमहिसीओ पन्नत्ताओ, तंजहापुन्ना बहुपुत्तिया उत्तमा तारया, तत्थणं एगमेगाए सेसं जहा कालस्स, एवं पडिरूवस्सवि । पुनभहस्स णं भंते ! जखिंदस्स पुच्छा अजो! चत्तारि अग्गमहिसीओ पन्नत्ताओ, तंजहा पुत्रा बहुपुत्तिया उत्तमा तारया, तत्थ णं एगमेगाए सेसं जहा कालस्स, एवं माणिभद्दस्सवि। भीमस्सणंभंते ! रक्खसिंदस्सपुच्छा, अजो! चत्तारि अग्गमहिसीओपन्नत्ताओ, तंजहापउणा पउमावती कणगारयणप्पभा, तत्थ णं एगमेगा सेसंजहा कालस्सा एवं महाभीमस्सवि किन्नरस्स णं भंते ! पुच्छा अञ्जो ! चत्तारि अग्गमहिसीओ पन्नत्ताओ, तंजहा-बडेंसा केतुमती रतिसेणा रइप्पिया, तत्थणं सेसंतं चेव, एवं किंपुरिसस्सवि। सप्पुरिसस्सणं पुच्छा अशो! चत्तारिअग्गमहिसीओपन्नत्ताओ, तंजहा-रोहिणी नवमिया हिरी पुष्पवती, तत्थ णं एगमेगा०, सेसंतं चेव, एवं महापुरिसस्सवि । अतिकायस्स णं पुच्छा, अजी! चत्तारि अग्गमहिसी पन्नत्ता, तंजहा-भुयंगा भुयंगवती महाकच्छा फुडा, तत्थ णं०, सेसं तं चेव, एवं महाकायस्सवि । गीयरइस्स णं भंते ! पुच्छा, अञ्जो ! चत्तारि अग्गमहिसी पन्नत्ता, तंजहा-सुधोसा विमला सुस्सरा सरस्सई, तत्य णं०, सेसंतं चेव, एवं गीयजसस्सवि, सव्वेसि एएसिंजहा कालस्स, नवरं सरिसनामिया ओरायहाणीओ सीहासणाणि य, सेसंतं चेव। चंदस्स णं भंते ! जोइसिंदस्स जोइसरनो पुच्छा, अञ्जो चत्तारि अग्गमहिसी पन्नत्ता, तंजहा-चंदप्पभा दोसिणाभा अच्चिमाली पभंकरा, एवंजहा जीवाभिगमेजोइसियउद्देसएतहेव, सूरस्सवि सूरप्पभा आयवाभा अचिमाली पभंकरा, सेसं तं चेव, जहा नो चेवणं मेहुणवत्तियं इंगालस्सणं भंते ! महग्गहस्स कति अग्ग० पुच्छा, अज्जो ! चत्तारि अग्गमहिसी पन्नत्ता, तंजहा-विजया वेजयंती जयंती अपराजिया, तत्थणं एगमेगाए देवीए सेसंतं चेवजहा चंदस्स, नवरं इंगालवडेंसए विमाणे इंगालगंसिसीहासणंसि सेसंतंचेच, वियालगस्सवि, एवं अट्ठासीतीएवि महागणाणंभाणियब्वंजाव भावकेउस्स, नवरंवडेंसगा सीहासणाणिय सरिसनामगाणि, सेसंतंचेव। सक्कस्सणं भंते! देविंदस्स देवरन्नो पुच्छा, अजो! अठ्ठअग्गमहिसी पन्नत्ता, तंजहा-पउमा सिवा सेया अंजु अमला अच्छरा नवमिया रोहिणी, तत्थ णं एगमेगाए देवीए सोलस सोलस देविसहस्सा परिवारो पन्नत्तो, पभू णं ताओ एगमेगा देवी अन्नाइं सोलस देविसहस्सपरियारं विउब्वित्तए, एवामेव सपुव्वावरेणं अट्ठावीसुत्तरं देविसयसहस्सं परिवारं विउव्बित्तए, सेत्तंतुडिए Page #544 -------------------------------------------------------------------------- ________________ शतकं-१०, वर्गः-, उद्देशकः-५ ५४१ पभूणं भंते ! सक्के देविंदे देवराया सोहम्मे कप्पे सोहम्मवडेंसए विमाणे सभाए सुहम्माए सकसि सीहासणंसि तुडिएणं सद्धिं सेसंजहा चमरस्स, नवरं परियारो जहा मोउद्देसए। सक्कस्स णं देविंदस्स देवरन्नो सोमस्स महारन्नो कति अग्गमहिसीओ?, पुच्छा, अजी! चत्तारि अग्गमहिसी पन्नत्ता, तंजहा-रोहिणी मदणा चित्ता सोमा, तत्थ णं एगमेगा० सेसं जहा चमरलोगपालाणं, नवरं सयंपभे विमाणे सभाए सुहम्माए सोमंसि सीहासणंसि, सेसंतंचेव, एवं जाव वेसमणस्स, नवरं विमाणाईजहा तइयसए। ईसाणस्स णं भंते ! पुच्छा, अज्जो ! अट्ट अग्गमहिसी पन्नत्ता, तंजहा-कण्हा कण्हराई रामा रामरक्खिया वसू वसुगुत्ता वसुमित्ता वसुंधरा, तत्थ णं एगमेगाए०, सेसं जहा सक्कस्स। __ ईसाणस्स णं भंते ! देविंदस्स सोमस्स महारन्नो कति अग्गमहिसीओ?, पुच्छा, अजो! चत्तारि अग्गमहिसी पन्नत्ता, तंजहा-पुढवी रायी रयणी विजू, तत्थ पं०, सेसं जहा सक्कस्स लोगपालाणं, एवं भंतेत्ति जाव विहरइ ।।। वृ. 'तेण'मित्यादि, सेतं तुडिए'त्ति तुडिकं नामवर्गः, वइरामएसुत्ति वज्रमयेषु 'गोलवदृसमुगएसु'त्ति गोलकाकारा वृत्तसमुद्रकाः गोलवृत्तसमुद्गकास्तेषु 'जिणसकहाओ'त्ति "जिनसक्थीनि' जिनास्थीनि 'अच्चणिज्जाओ'त्ति चन्दनादिना 'वंदणिज्जाओ'त्ति स्तुतिभिः 'नमंसणिज्जाओ' प्रणामतः ‘पूयणिज्जाओ' पुष्पैः 'सक्कारणिज्जाओ' वस्त्रादिभिः 'सम्माणणिज्जाओ' प्रतिपत्तिविशेषैः कल्याणमित्यादिवुझ्या पजुवासणिज्जाओ'त्ति, 'महयाहय' इह यावत्करणादिदं दृश्यं–'नट्टगीयवाइयतंतीतलतालतुडियधणमुइंगपडुप्पवाइयरवेणं दिव्वाइंभोगभोगाईति तत्र च महता-बृहताअहतानि-अच्छिन्नानि आख्यानकप्रतिबद्धानि वा यानि नाट्यगीतवादितानि तेषां तन्त्रीलतालानां च 'तुडिय'त्ति सेषतूर्याणां च घनमृदङ्गस्य च-मेघसमानध्वनिमलस्य पटुना पुरुषेण प्रवादितस्य यो रवः स तथा तेन प्रभु गान् भुञ्जानो विहर्तुमित्युक्तं । तत्रैव विशेषमाह–'केवलं परयारिड्डीए'त्ति केवलं' नवरं परिवारः-परिचारणा स चेह स्त्रीशब्दश्रवणरूपसंदर्शनादिरूपः स एव ऋद्धि-सम्पत् परिवारर्द्धिस्तया परिवारद्धर्या वा कलत्रादिपरिजनपरिचारणामात्रेणेत्यर्थः 'नो चेवणं मेहुणवत्तियति नैव च मैथुनप्रत्ययं यथा भवति एवं भोगभोगान् भुञ्जानो विहर्तु प्रभुरिति प्रकृतमिति। 'परियारो जहा मोउद्देसए'त्ति तृतीयशतस्य प्रथमोद्देशके इत्यर्थः 'सओ परिवारो'त्ति धरणस्य स्वकः परिवारो वाच्यः, सचैवं-'छहिंसामाणियसाहस्सीहिंतायत्तीसाए तायत्तीसएहिं अन्नेहियवहूहिं नागकुमारेहिंदेवेहियदेवीहिय सद्धिं संपरिवुडे'त्ति एवंजहाजीवाभिगमे' इत्यादि अनेनच यत्सूचितं तदिदं-'तत्य णंएगमेगाएदेवीएचत्तारि २ देविसाहस्सीओ परिवारो पन्नत्तो, पहूणंताओ एगमेगा देवी अन्नाइंचत्तारि २ देवीसहस्साइं परिवारं विउवित्तए, एवामेव सपुव्वावरेणंसोलस देविसाहस्सीओ पन्नत्ताओ'इति सेत्तं तुडिय'मित्यादीति, ‘एवं अट्ठासीतिएवि महागहाणं भाणियव्वं'ति, तत्र द्वयोर्वक्तव्यतोक्तैव शेषाणां तु लोहिताक्षशनैश्चराघुणिकप्राघुणिककणककणकणादीनांसा वाच्येति । विमाणाईजहा तइयसए'त्ति तत्र सोमस्योक्तमेव यमवरुणवैश्रमणानांतुक्रमेण वरसिढे सयंजले वग्गुत्ति विमाणा 'जहा चउत्थसए'त्ति क्रमेण च तानीशानलोकपालानामिमानि-'सुमणे सव्वओभद्दे वग्गू सुवग्गू' इति ॥ शतकं-१० उद्देशकः-५ समाप्तः Page #545 -------------------------------------------------------------------------- ________________ ५४२ भगवती अङ्गसूत्रं १०/-/६/४९० -: शतकं - १० उद्देशकः - ६ : वृ. पञ्चमोद्देशके देववक्तव्यतोक्ता, षष्ठे तु देवाश्रयविशेषं प्रतिपायन्नाह मू. (४९०) कहि णं भंते! सक्कस्स देविंदस्स देवरन्नो सभा सुहम्मा पत्रत्ता ?, गोयमा ! जंबुद्दीवे २ मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए एवं जहा रायम्पसेणइज्जे जाव पंच वडेंगापन्नत्ता, तंजा - असोगवडेंसए जाव मज्झे सोहम्मवडेंसए, सेणं सोहम्मवडेंसए महाविमाणे अद्धतेरस य जोयणसय सहस्साइं आयामविक्खंभेणं । वृ. 'कहि ग' मित्यादि, 'एवं जहा रायप्यसेणइज्जे ' इत्यादिकरणादेवं दृश्यं - 'पुढवीए बहुसमरमणिजाओ भूमिभागाओ उड्डुं चंदमसूरियगहगणनचखत्ततारारूवाणं बहूइं जोयणाई बहूई जोयणसयाई एवं सहस्साइं एवं सयसहस्साइं बहूओ जोयणकोडी ओ बहूओ जोयणकोडा - कोडीओ उ दूर वीइवइत्ता एत्थ णं सोहम्मे नामं कप्पे पन्नत्ते इत्यादि, 'असोगवडेंसए' इह यावत्करणादिददृश्यं'सत्तवन्त्रवडेंसए चंपगवडेंसए चूयवडेंसए' त्ति, विवक्षिताभिधेयसूचिका चेयमतिदेशगाथामू. (४९१) एवं जह सूरियाभे तहेव माणं तहेव उववाओ । सक्करस य अभिसेओ तहेव जह सूरियाभस्स ॥ वृ. 'एवं जह सूरियाभे 'एवम्' अनेन क्रमेण यथा सूरिकाभे विमाने राजप्रश्नकृताख्यग्रन्थोक्ते प्रमाणमुक्तं तथैवास्मिन् वाच्यं तथा यथा सूरिकाभाभिधानदेवस्य देवत्वेन तत्रोपपात उक्तस्तथैवोपपातः शक्रस्येह वाच्योऽभिषेकश्चेति, तत्र प्रमाणं - आयामविष्कम्भसम्बन्धि दर्शितं, शेषं पुनरिदम्- 'ऊयालीसं च सयसहस्साइं बावन्नं सहस्साइं अट्ठ य अडयाले जोयणसए परिक्खेवेणं'ति । उपपातश्चैवं- 'तेणं कालेणं तेणं समएणं सक्के देविंदे देवराया अहुणोववन्नमेते चैव समाणे पंचविहाए पत्तीए पञ्जत्तिभावं गच्छइ, तंजहा- आहारपद्धत्तीए ५' इत्यादि । अभिषेकः पुनरेवं- 'तणं सक्के देविंदे देवराया जेणेव अभिसेयसभा तेणेव उवागच्छइ तेणेव उवागच्छित्ता अभिसेयसमं अणुप्पयाहिणीकरेमाणे २ पुरच्छिमिल्लेणं दारेणं अनुपविसइ जेणेव सीहासणे तेणेव उवागच्छइ तेणेव उवागच्छित्ता सीहासणवरगते पुरच्छाभिमुहे निसन्ने । तणं तस्स सक्क्स्स ३ सामानियपरिसोववन्नगा देवा आभिओगिए देवे सद्दावेंति सद्दावेत्ता एवं वयासी - खिप्पामेव भो देवाणप्पिया ! सक्कस्स ३ सामाणियपरिसोववन्नगा देवा अभिओगिए देवे सहावेंति सद्दावेत्ता एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! सक्कस्स ३ महत्थं महरिहं विउलं इंदाभिसेयं उवठ्ठवेह' इत्यादि, 'अलंकार अच्चणिया य तहेव'त्ति यथा सूरिकाभस्य तथैवालङ्कारः अर्चनिका चेन्द्रस्य वाच्या । मू. (४९२) अलंकार अच्चणिया तहेव जाव आयरक्खत्ति, दो सागरोवमाइं ठिती। सके णं भंते! देविंदे देवराया केमहिड्डीए जाव केमहसोक्खे ?, गोयमा ! महिड्डीए जाव महसोक्खे, से णं तत्य बत्तीसार विमाणावाससयसहस्साणं जाव विहरति एवंमहड्डिए जाव महासोक्खे सक्के देविंदे देवराया । सेवं भंते ! सेवं भंतेत्ति ॥ वृ. तत्रालङ्कारः - 'तए णं से सक्के देवे तप्पढमयाए पम्हलसूमालाए सुरभीए गंधकासाईयाए गायाई लहेइ २ सरसेणं गोसीसचंदणेणं गायाई अनुलिंपइ २ नासानीसासवायवोज्नं चक्खहरं वनफरिसजुत्तं हयलालापेलवातिरेगं धवलकणगखचियंतकममं आगासफालियसमप्पभं दिव्वं देवदूतजुयलं नियंसेति २ हारं पिणद्धेती'त्यादीति । Page #546 -------------------------------------------------------------------------- ________________ शतकं - १०, वर्ग:-, उद्देशकः - ६ ५४३ अर्चनिकाले शस्त्वेवं- 'तए णं से सक्के ३ सिद्धाययणं पुरच्छिमिल्लेणं दारेणं अनुष्पविसइ २ जेणेव देवच्छंदए जेणेव जिनपडिमा तेणेव उवागच्छइ तेणेव उवागच्छित्ता जिनपरिमाणं आलोए पणामं करेइ २ लोमहत्यगं गेहइ २ जिणपडिमाओ लोमहत्थएणं पमज्जइ २ जिनपडिमाओ सुरभिणा गंधोद णं ण्हाणेइ' त्ति, 'जाव आयरकख 'त्ति अर्चनिकायाः परो ग्रन्थस्तावद्वाच्यो यावदात्मरक्षाः, स चैवं लेशतः - 'तए णं से सक्के ३ सभं सुहम्मं अनुष्पविसइ २ सीहासणे पुरच्छाभिमुहे निसीयइ, तए णं तस्स सक्क्स्स ३ अवरुत्तरेणं उत्तरपुरच्छिमेणं चउरासीई सामानियसाहस्सीओ निसीयंति पुरच्छिमेणं अट्ठ अग्गमहिसीओ दाहिणपुरच्छिमेणं अब्भितरिया परिसा बारस देवसाहस्सीओ निसीयंति दाहिणेणं मज्झिमियाए परिसाए चोद्दस देवसाहस्सी ओ दाहिणपञ्च्चत्थिमेणं बाहिरीयाए परिसाए सोलस देवसाहस्सीओ पच्चत्थिमेणं सत्त अणियाहिवईणो, तए णं तस्स सक्कस्स ३ चउदिसिंद चत्तारि आयरक्खदेवचउरासीसाहस्सीओ निसीयंती' त्यादीति, 'केमहड्डीए' इह यावत्करणादिदं दृश्यं 'के महज्जुइए केमहानुभागे केमहायसे केमहाबले ? 'त्ति, 'बत्तीसाए विमाणावाससयसहस्साणं' इह यावत्करणादिदं दृश्यं - 'चउरासीए सामानियसाहस्सीणं तायत्तीसाए तायत्तीसगाणं अट्ठण्हं अग्गमहिसीणं जाव अन्नेसिं च बहूणं जाव देवाणं देवीण य आहेवच्चं जाव कारेमाणे पालेमाणे 'ति ॥ शतकं - १० उद्देशकः - ६ समाप्तः -: शतर्क- १० उद्देशकः-७ः वृ. षष्ठोद्देशके सुधर्मसभोक्ता सा चाश्रय इत्याश्रयाधिकारादाश्रयविशेषानन्तरद्वीपाभिधानान् मेरोरुत्तरदिग्वर्त्तिशिखरिपर्वतदंष्ट्रागतान् लवणसमुद्रान्तर्वर्त्तिनोऽष्टाविंशतिमभिधित्सुरष्टाविंशतिमुद्देशकानाह मू. (४९३) कहिनं भंते! उत्तरिल्लां एगोरुयमणुस्साणं एगोरुयदीवे नामं दीवे पन्नत्ते ?, एवं जहा जीवाभिगमे तहेव निरवसेसं जाव सुद्धदंतदीवोत्ति, एए अट्ठावीसं उद्देसगा भाणियव्वा सेवं भंते! सेवं भंतेत्ति जाव विहरति ।। वृ. 'कहि णं भंते ! उत्तरिल्लाण' मित्यादि । 'जहा जीवाभिगमे' इत्यमतिदेशः- पूर्वोक्तदाक्षिणात्यान्तरद्वीपवक्तव्यताऽनुसारेणावगन्तव्यः ॥ शतकं - १० उद्देशकः - ७ समाप्तः ॥ १ ॥ इति गुरुजनशिक्षापार्श्वनाथप्रसादप्रसृततरपतत्रद्वन्द्वसामर्थ्यमाप्य । दशमशतविचारक्ष्माधराग्रयेऽधिरूढः शकुनिशिशुरिवाहं तुच्छबोधाङ्गकोऽपि ॥ शतकं - १० समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता भगवती अङ्गसूत्रे अभयदेवसूरि विरचिता दशम शतकस्य टीका परि समाप्ता । ५ भगवती अङ्गसूत्र - भा. १ - समाप्तः Page #547 -------------------------------------------------------------------------- ________________ ૬૪૪ भगवतीअगसूत्रं IIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIM (શતર્ક-૧૧ થી ૪૧માટે જુઓ) “લાગુત્તસિટીમા-૬ કિ નોંધ: પાંચમુ અંગસૂત્ર ભગવતી બે વિભાગમાં છે. ભાગ-પ અને ભાગ-૨ જેના શતક ૧ થી ૧૦ ભાગ-૫માં છે. બાકીના બધાં ભાગમાં છે. * * * Page #548 -------------------------------------------------------------------------- ________________ [1] ભાવભરી વંદના જેમના દ્વારા સૂત્રમાં ગુંથાયેલ જિનવાણીનો ભવ્ય વારસો વર્તમાનકાલીન “આગમસાહિત્ય'માં પ્રાપ્ત થયો એ સર્વે સૂરિવર આદિ આર્ષ પૂજ્યશ્રીઓનેપંચમ ગણધર શ્રી સુધર્મા સ્વામી | ચૌદ પૂર્વધર શ્રી ભદ્રબાહુ સ્વામી દશ પૂર્વધર શ્રી શäભવસૂરિ (અનામી) સર્વે શ્રુત વીર મહર્ષિઓ દેવવાચક ગણિ શ્રી શ્યામાચાર્ય દેવર્ધ્વિગણિ ક્ષમાશ્રમણ જિનભદ્ર ગણિ ક્ષમાશ્રમણ સંઘદાસગણિ. સિદ્ધસેન ગણિ જિનદાસ ગણિ મહત્તર અગત્સ્યસિંહ સૂરિ શીલાંકાચાર્ય અભયદેવસૂરિ મલયગિરિસૂરિ ક્ષેમકીર્તિસૂરિ હરિભદ્રસૂરિ આર્યરક્ષિત સૂરિ (?) દ્રોણાચાર્ય ચંદ્ર સૂરિ - વાદિવેતાલ શાંતિચંદ્ર સૂરિ મલ્લધારી હેમચંદ્રસૂરિ શાંતિચંદ્ર ઉપાધ્યાય ધર્મસાગર ઉપાધ્યાય ગુણરત્નસૂરી વિજય વિમલગણિ વીરભદ્ર | ઋષિપાલ | બ્રહ્મમુનિ | તિલકસૂરિ સૂત્ર-નિયુક્તિ - ભાષ્ય-ચૂર્ણિ-વૃત્તિ - આદિના રચયિતા અન્ય સર્વે પૂજ્યશ્રી વર્તમાન કાલિન આગમ સાહિત્ય વારસાને સંશોધન-સંપાદન-લેખન આદિ દ્વારા મુદ્રીતઅમુદ્રીત સ્વરૂપે રજૂ કર્તા સર્વે ઋતાનુરાગી પૂજ્યપુરુષોને આનંદ સાગરસૂરિજી | ચંદ્રસાગર સૂરિજી મુનિ માણેક જિન વિજયજી પુન્યવિજયજી ચતુરવિજયજી જંબુ વિજયજી અમરમુનિજી કિનૈયાલાલજી ( લાભસાગરસુરિજી | આચાર્ય તુલસી ચંપક સાગરજી સ્મરણાંજલિ બાબુ ધનપતસિંહ પં. બેચરદાસ પંજીવરાજભાઈ પં. ભગવાનદાસ | પંરૂપેન્દ્રકુમાર ૫૦ હીરાલાલ શ્રુત પ્રકાશક સર્વે સંસ્થાઓ Page #549 -------------------------------------------------------------------------- ________________ क्रम ४०० ५६३० ૪૫ આગમ મૂળ તથા વિવરણનું શ્લોક પ્રમાણદર્શક કોષ્ટક आगमसूत्रनाम वृत्ति-कर्ता वृत्ति श्लोक प्रमाण श्लोकप्रमाण १. आचार २५५४ शीलाङ्काचार्य १२००० २. सूत्रकृत २१०० शीलाक्षाचार्य १२८५० ३. स्थान ३७०० अभदेवसरि १४२५० ४. समवाय १६६७ अभयदेवसूरि ३५७५ ५. |भगवती । १५७५१ | अभयदेवसरि १८६१६ ६. ज्ञाताधर्मकथा ५४५० अभयदेवसूरि ३८०० ७. उपासकदशा ८१२ अभयदेवसूरि ८०० ८. अन्तकृद्दशा ९०० | अभवदेवसूरि ९. अनुत्तरोपपातिकदशा १९२ अभयदेवसूरि १०० १०. |प्रश्नव्याकरण | १३०० अभयदेवसूरि ११. |विपाक श्रुत १२५० अभयदेवसूरि ९०० | १२. औपपातिक ११६७ | अभयदेवसूरि ३१२५ |१३. राजप्रश्निय २१२० मलयगिरिसूरि ३७०० १४. जीवाजीवाभिगम ४७०० मलयगिरिसूरि १४००० |१५. |प्रज्ञापना ७७८७ | मलयगिरिसूरि १६००० सूर्यप्रज्ञप्ति २२९६ मलयगिरिसूरि ९००० १७. चन्द्रप्रज्ञप्ति २३०० मलयगिरिसूरि ९१०० १८. जम्बूद्वीपप्रज्ञप्ति ४४५४ शान्तिचन्द्रउपाध्याय १८००० १९थी निरयावलिका ११०० चन्द्रसूरि ६०० २३. (पञ्च उपाङ्ग) २४. चतुःशरण ८० विजयविमलयगणि (?) २०० २५. आतुर प्रत्याख्यान १०० गुणरलसूरि (अवचूरि) (?) १५० २६. महाप्रत्याख्यान १७६ आनन्दसागरसूरि (संस्कृतछाया) १७६ २७. भक्तपरिज्ञा २१५ आनन्दसागरसूरि (संस्कृतछाया) २१५ |२८. तन्दुल वैचारिक ५०० | विजयविमलगणि (?) ५०० |संस्तारक १५५ | गुणरल सूरि (अवचूरि) ११० |३०. गच्छाचार १७५ विजयविमलगणि १५६० ३१. गणिविद्या १०५ आनन्दसागरसूरि (संस्कृतछाया) १०५ | २९. Page #550 -------------------------------------------------------------------------- ________________ [3] क्रम • वृत्ति आगमसूत्रनाम वृत्ति-कर्ता श्लोक प्रमाण श्लोकप्रमाण ३२. | देवेन्द्रस्तव ३७५ | आनन्दसागरसूरि (संस्कृत छाया) | ३७५ । ३३. मरणसमाधि * ८३७ आनन्दसागरसूरि (संस्कृत छाया) | ८३७ ३४. | निशीथ ८२१ | जिनदासगणि (चूणि) २८००० सङ्घदासगणि (भाष्य) ७५०० ३५. बृहत्कल्प ४७३ मलयगिरि+क्षेमकीर्ति ४२६०० सङ्घदासगणि (भाष्य) ७६०० |३६. | व्यवहार ३७३ | मलयगिरि ३४००० | सङ्घदासगणि (भाष्य) ६४०० |३७. | दशाश्रुतस्कन्ध ८९६ /- ? - (चूर्णि) २२२५ ३८. | जीतकल्प, १३० सिद्धसेनगणि (चूणि) १००० |३९. महानिशीथ ४५४८ ४०. | आवश्यक १३० हरिभद्रसूरि २२००० ४१. ओघनियुक्ति नि.१३५५ द्रोणाचार्य (?)७५०० पिण्डनियुक्ति * नि. ८३५ मलयगिरिसूरि ७००० ४२. | | दशवकालिक ८३५ | हरिभद्रसूरि ७००० ४३. | उत्तराध्ययन २००० शांतिसूरि १६००० नन्दी ७०० मलयगिरिसूरि ७७३२ ४५. अनुयोगद्वार | २००० मलधारीहेमचन्द्रसूरि ५९०० नोध:(१) 6. ४५ मागम सूत्रोभा वतमान आणे पडेट १ थी ११ अंगसूत्रो, १२ थी २३ उपांगसूत्रो, २४थी33 प्रकीर्णकसूत्रो ३४थी उ८ छेदसूत्रो, ४० थी ४3 मूळसूत्रो, ४४-४५ चूलिकासूत्रोन नामे प्रसिद्ध छे. (૨) ઉક્ત શ્લોક સંખ્યા અમે ઉપલબ્ધ માહિતી અને પૃષ્ઠસંખ્યા આધારે નોંધેલ છે. જો કે તે સંખ્યા માટે મતાંતર તો જોવા મળે જ છે. જેમકે આચાર સૂત્રમાં ૨૫૦૦, ૨૫૫૪, ૨૫૨પ એવા ત્રણ શ્લોક પ્રમાણ જાણવા મળેલ છે. આવો મત-ભેદ અન્ય સૂત્રોમાં પણ છે. (3) 65 वृत्ति-हिनों छे ते अभे रेल संपाइन भुखमनी छ. ते सिपायनी 4g वृत्ति-चूर्णि माहिसाहित्य मुद्रित समुद्रित अवस्थामा (6414 छ ०४. (४) गच्छाचार भने मरणसमाधि नविय चंदावेज्झय भने वीरस्तव प्रकीर्णक भावे छ. ४ सभे “आगमसुत्ताणि" भi भूग ३पे भने "समय"मां अक्षरश: ગુજરાતી અનુવાદ રૂપે આપેલ છે. તેમજ ગીત| જેના વિકલ્પ રૂપે છે એ ४४. Page #551 -------------------------------------------------------------------------- ________________ [4] પંકજૂનું માથું અમે “સામસુત્તળિમાં સંપાદીત કર્યું છે. (૫) અને વિષ્ણુ એ બંને નિમિત્ત વિકલ્પ છે. જે હાલ મૂછપુત્ર રૂપે પ્રસિધ્ધ છે. જે બંનેની વૃત્તિ અમે આપી છે. તેમજ તેમાં ભાષ્યની ગાથાઓ પણ સમાવિષ્ટ થઈ છે. (9) ચાર પ્રકીર્ણ પુત્રો અને માનિશીથ એ પાંચ આગમની કોઈ વૃત્તિ આદિ ઉપલબ્ધ થવાનો ઉલ્લેખ મળતો નથી. પ્રવર ની સંસ્જત છાયા ઉપલબ્ધ છે તેથી મૂકી છે. નિશીથ શા-ગિતવા એ ત્રણેની પૂર્ણિ આપી છે. જેમાં સુશા અને નીતપ એ બંને ઉપર મળતી હોવાનો ઉલ્લેખ છે, પણ અમે તે મેળવી શક્યા નથી. જ્યારે નિશીથ ઉપર તો માત્ર વીસમા દેશવાની જ વૃત્તિ નો ઉલ્લેખ મળે છે. - વર્તમાન કાળે ૪૫ આગમમાં ઉપલબ્ધ નિર્યુક્તિઃ જ क्रम नियुक्तिश्लोकप्रमाण क्रम नियुक्ति श्लोकप्रमाण 9. માવા- નિત્ત. ४५० | માવજ- નિત્ત २५०० ૨સૂત્રકૃત્ત-નિવૃત્તિ ७. ओघनियुक्ति १३५५ રૂ. વૃહત્વ નિવૃત્તિ ૪ - . ૮. વિનિવૃત્તિ ૪. વ્યવહાર નિવિત ક. - _ ९. दशवैकालिक-नियुक्ति | રાવ્યુત-નિર્યુલિત | ૧૮૦ | ૨૦. સત્તરાધ્યયન નિવૃત્તિ ! ૭૦૦ પ09 નોંધ:(૧) અહીં આપેલ સ્ત્ર પ્રમા એ ગાથા સંખ્યા નથી. “૩૨ અક્ષરનો એક શ્લોક" એ પ્રમાણથી નોંધાયેલ જ્ઞ પ્રમાણ છે. (૨) વૃહત્વ અને વ્યવહાર એ બંને સૂત્રોની નિયુતિ હાલ ભાષ્ય માં ભળી ગઈ છે. જેનો યથાસંભવ ઉલ્લેખ વૃત્તિકર મહર્ષિ એ માર્ગ ઉપરની વૃત્તિમાં કર્યો હોય તેવું જોવા મળેલ છે. (૩) મોઘ અને શિષ્યનિવૃત્તિ સ્વતંત્ર મૂત્તમામ સ્વરૂપે સ્થાન પામેલ છે તેથી તેનું સ્વતંત્ર સંપાદન કામ-૪૧ રૂપે થયેલ છે. તેમજ આ સંપાદનમાં પણ છે.) (૪) બાકીની છ નિધિમાંથી મૃતબ્ધ વિવિા ઉપર પૂર્ણ અને અન્ય પાંચ નિયુવા ઉપરની વૃત્તિ અમે અમારા સંપાદનમાં પ્રકાશીત કરી છે. જ્યાં આ છે નિવિજ્ઞ સ્પષ્ટ અલગ જોઈ શકાય છે. (૫) નિત્તિકર્તા તરીકે મકવાયાની નો ઉલ્લેખ જ જોવા મળે છે. Page #552 -------------------------------------------------------------------------- ________________ क्रम १. २. ३. ४. ५. [5] વર્તમાન કાળે ૪૫ આગમમાં ઉપલબ્ધ ભાષ્ય श्लोकप्रमाणक्रम भाष्य निशीषभाष्य वृहत्कल्पभाष्य व्यवहारभाष्य पञ्चकल्पभाष्य जीतकल्पभाष्य ७५०० ७६०० ६४०० ३१८५ ३१२५ ६. ७. ८. ९. १०. - भाष्य आवश्यकभाष्य ओघनियुक्तिभाष्य ★ पिण्डनियुक्तिभाष्य ★ दशवैकालिकभाष्य ★ उत्तराध्ययनभाव्य ( ? ) नोंध : सङ्घदासगणि होवानुं भगाय छे. (१) निशीष, वृहत्कल्प भने व्यवहारभाष्य ना अभारा संपाहनमां निशीष भाष्य तेनी चूर्णि साधे जने बृहत्कल्प तथा व्यवहार भाष्य तेनी-तेनी वृत्ति साधे समाविष्ट धयुं छे. (२) पञ्चकल्पभाष्य भभारा आगमसुत्ताणि भाग-३८ मां प्राशीत धयुं. ( 3 ) आवश्यकभाष्य भां गाथा प्रमाण ४८३ सच्युं मां १८३ गाथा मूळभाष्य ३ये छे जने ३०० गाथा अन्य भेड भाष्यनी छे. टेनो समावेश आवश्यक सूत्र- सटीकं भां यो छे. [भे 3 विशेषावश्यक भाष्य भूषण प्रसिद्ध युं छे पहाते समय आवश्यकसूत्र- (उपरनुं भाष्य नधी भने अध्ययनो अनुसारनी अलग अलग वृत्ति આદિ પેટા વિવરણો તો આવશ્યક અને નીતત્ત્વ એ બંને ઉપર મળે છે. જેનો અત્રે ઉલ્લેખ અમે કરેલ નથી.] - (४) ओघनियुक्ति, पिण्डनियुक्ति, दशवैकालिकभाष्य नो समावेश तेनी तेनी वृत्ति भां थयो ४ छे । तेनो इर्ता विशेनो उसेज अमोने भजेल नथी. [ ओघनियुक्ति ઉપર ૩૦૦૦ શ્લોક પ્રમાણ મા—નો ઉલ્લેખ પણ જોવા મળેલ છે.] (4) उत्तराध्ययनभाष्य नी गाथा नियुक्तिभां लजी गयानुं संभजाय छे (?) (5) खा. रीते अंग - उपांग प्रकीर्णक चूलिका भे ३५ आगम सूत्रो परनो માળનો ઉલ્લેખ અમારી જાણમાં આવેલ નથી. કોઈક સ્થાને સાક્ષી પાઠ-આાદિ स्व३पे भाष्यगाथा भेवा भजेछे. ( 3 ) भाष्यकर्ता तरी मुख्य नाम सङ्घदासगणि भेवा भणेल छे तेम४ जिनभद्रगणिक्षमाश्रमण ने सिद्धसेन गणि नो ५५ उल्लेख भने छे. डेटलांड भाष्यना અજ્ઞાત જ છે. गाथाप्रमाण ४८३ ३२२ ४६ ६३ Page #553 -------------------------------------------------------------------------- ________________ क्रम ३२७५ १००० १५०० १२०० [6] वर्तमान आणे ४५मागममा ५५ चूर्णिः चूर्णि श्लोकप्रमाण क्रम | चूर्णि श्लोकप्रमाण १. आचार-चूर्णि ८३०० । ९. दशाश्रुतस्कन्धचूर्णि २२२५ २. सूत्रकृत-चूर्णि ९९००। १०. पञ्चकल्पचूर्णि ३. भगवती-चूर्णि ३११४] ११. जीतकल्पचूर्णि ४. जीवाभिगम-चूर्णि । १५०० १२. आवश्यकचर्णि १८५०० ५. जंबूद्वीपप्रज्ञप्ति-चूर्णि १८७९ | १३. दशवैकालिकचूर्णि ७००० ६. निशीथचूर्णि | २८००० १४. उत्तराध्ययनचूर्णि ५८५० ७. वृहत्कल्पचूर्णि १६००० १५. नन्दीचूर्णि | ८. व्यवहारचूर्णि १२००, १६. | अनुयोगदारचूर्णि । २२६५ नोध:(१) (351 १६ चूर्णिमांधी निशीथ , दशाश्रुतस्कन्ध, जीतकल्प भेज चूर्णि २ भा२॥ २१॥ संपनमा समाना गये छ. (२) आचार, सूत्रकृत, आवश्यक, दशवैकालिक, उत्तराध्ययन, नन्दी, अनुयोगद्वार એ સાત પૂર્ણિ પૂજ્યપાદ આગમોદ્ધારક શ્રી એ પ્રકાશીત કરાવી છે. (3) दशवैकालिकनी जी मे चूर्णि है अगत्स्यसिंहसूरिकृत छेतेनुं प्राशन पूय श्री. પુન્યવિજયજીએ કરાવેલ છે. (४) जंबूद्वीपप्रज्ञप्तिचूर्णि विशे lune sysीय प्रश्नायिह 6j ४३. छे. भगवती चूर्णि तो मजे०४ छ, ५ & Hशीत नथी. तेम४ वृहत्कल्प , व्यवहार, पञ्चकल्प मे स्तरतो. सोछे ५९ माशीत थया- म नथी. (५) चूर्णिकार तरी जिनदासगणिमहत्तरन्j नाम भुज्यत्वे संमणाय छे. 321 मते અમુક જૂના કર્તાનો સ્પષ્ટોલ્લેખ મળતો નથી. "मागम-पंथांगी" यिन्त्यमावत" ૧ વર્તમાન કાળે પ્રાપ્ત આગમ સાહિત્યની વિચારણા પછી ખરેખર આગમના પાંચ અંગોમાં કેટલું અને શું ઉપલબ્ધ છે તે જાણ્યા પછી એક પ્રશ્ન થાય કે આગમ પંચાંગી नी बात ही चित्य छ. अंग-उपांग-प्रकीर्णक-चूलिका में उ५ मागमो 6५२ મળ્યું નથી. એટલે ૩પ આગમનું એક અંગ તો અપ્રાપ્ય જ બન્યું. સૂત્ર પરત્વે ઉપલબ્ધ નિયુક્તિ ફક્ત છ છે. એટલે ૩૯ આગમોનું એક અંગ અપ્રાપ્ય જ બન્યું. सारीत sis भाष्य, ज्यां नियुक्ति भने ३is चूर्णिन! समा वर्तमान ने सुव्यवस्थित पंचांगी मात्र आवश्यक सूत्रनी माय. २ नंदीसूत्र मा पंचांगीने पहले संग्रहणी, प्रतिपत्तिमोवना ५४ छ, Page #554 -------------------------------------------------------------------------- ________________ [7]. ( ૪૫ આગમ અંતર્ગત વર્તમાન કાળે ઉપલબ્ધ વિભાગો છે સૂિચના :- અમે સંપાદિત કરેલ કાનકુળમ્મટ માં બેકી નંબરના પૃષ્ઠો ઉપર જમણી બાજુ કામસૂત્ર ના નામ પછી અંકો આપેલ છે. જેમકે ૧૩૨૫૪ વગેરે. આ અંકો તે તે આગમના વિભાગીકરણને જણાવે છે. જેમકે વાવીરમાં પ્રથમ અંક મૃતન્યનો છે તેના વિભાગ રૂપે બીજો અંક જૂના છે તેના પેટા વિભાગ રૂપે ત્રીજો અંક બચ્ચનનો છે. તેના પેટા વિભાગ રૂપે ચોથો અંક દેશવા નો છે. તેના પેટા વિભાગ રૂપે છેલ્લો અંક મૂનો છે. આ મૂન ગદ્ય કે પદ્ય હોઈ શકે. જો ગદ્ય હોય તો ત્યાં પેરેગ્રાફ સ્ટાઈલથી કે છૂટુ લખાણ છે અને જથા/પદ ને પદ્યની સ્ટાઈલથી II - || ગોઠવેલ છે. " પ્રત્યેક આગમ માટે આ રીતે જ ઓબ્લિકમાં () પછી ના વિભાગને તેના-તેના પેટા-પેટા વિભાગ સમજવા. જ્યાં જે-તે પેટા વિભાગ ન હોય ત્યાં () ઓબ્લિક પછી ડેસ મુકીને તે વિભાગ ત્યાં નથી તેમ સુચવેલું છે.] (૧) કાવાર - શ્રુતબ્ધ: પૂજા/અધ્યયોદ્દેશ:/પૂi પૂરા નામક પેટા વિભાગ બીજા ઋતત્વમાં જ છે. (૨) સૂત્રત - શ્રુતઋ:/અધ્યય/દેશ:/મૂi (૩) થાન - થાન/ધ્યવન/મૂર્ત (४) समवाय - समवायः/मूलं (૬) કવિતા - શતષ્ઠાવાદ-મંતરશત/ઉદ્દેશ: મૂi અહીં શતકના પેટા વિભાગમાં બે નામો છે. (૧) વા (ર) સંતશતવ કેમકે શત ૨૧, ૨૨, ૨૩ માં શત ના પેટા વિભાગનું નામ : જ શાવેલ છે. શત • રૂ૩,૩૪,૩૫,૩૬,૪૦ ના પેટા વિભાગને અંતઃશત અથવા શતવારા નામથી ઓળખાવાય છે. ज्ञाताधर्मकथा- श्रुतस्कन्धः/वर्गः/अध्ययन/मूलं પહેલા શુન્યમાં ધ્યાન જ છે. બીજા કુતબ્ધ નો પેટાવિભાગ વ નામે છે અને તે જ ના પેટા વિભાગમાં અધ્યન છે. (७) उपासकदशा- अध्ययन/मूलं अन्तकृद्दशा- वर्ग:/अध्ययन/मूलं अनुत्तरोपपातिकदशा- वर्ग:/अध्ययन/मूलं (१०) प्रश्नव्याकरण- द्वार/अध्ययनं/मूलं કાકવ અને સંત એવા સ્પષ્ટ બે ભેદ છે જેને આશ્રવઠા અને સંવાર કહ્યા છે. કોઈક ને બદલે શબ્દ પ્રયોગ પણ કરે છે) (૧૭) વિપાશ્રુત- કૃતન્ય: મધ્યપનીમૂને (૨) તિજ- મૂર્ત (૧૩) રાય- મૂi Page #555 -------------------------------------------------------------------------- ________________ 18] (१७) (१४) जीवाजीवाभिगम- *प्रतिपत्तिः/* उद्देशकः/मूलं આ આગમમાં ફક્ત ત્રણ વિભાગો કર્યા છે તો પણ સમજણ માટે શક્તિઃ પછી એક પેટાવિભાગ नोपनीय छ.33 प्रतिपति -३-41. नेरइय, तिरिक्खजोणिय, मनुष्य, देव वा यार पाविलायो ५४ छ. तेथी तिपत्ति (नेरइयआदि)/उद्देशकः/मूलं ते स्पष्ट असर पाउसा छ, ४ रीते भी प्रतिपत्ति न्। उद्देशकः नप नया पात विमा प्रतिपत्तिः ना ४ छ. (१५) प्रज्ञापना- पदं/उद्देशकः/द्वारं/मूलं पदना व विIAisis उद्देशकः छ, this द्वार के पक्ष ५८-२८1 22 विराम उद्देशकः અને તેના પેટા વિભાગમાં કI પણ છે. (१६) सूर्यप्रज्ञप्ति- प्राभृतं/प्राभृतप्राभृत/मूलं चन्द्रप्रज्ञप्ति- प्राभृतं/प्राभृतप्राभृतं/मूलं मागम १६-१७भ प्रामृतप्रामृत ना या प्रतिपत्तिः नाम 22 दिन . ५९उद्देशकः l મુજબ તેનો વિશેષ વિસ્તાર થાયેલ નથી. (१८) जम्बूदीपप्रज्ञप्ति- वक्षस्कारः/मूलं (१९) निरयावलिका - अध्ययन/मूलं (२०) कल्पवतंसिका - अध्ययन/मूलं (२१) पुष्पिता - अध्ययन/मूलं (२२) पुष्पचूलिका - अध्ययन/मूलं (२३) वण्हिदशा • अध्ययन/मूलं ____ाराम १८ या २३ निरयावलिकादि नामी सोपा मलेछ भने ५in-1 via plan सूत्रा३ मीणमाता छे.भा [-1, निरयावलिका, क-२ कल्पवतंसिका... पोरे ४११ (२४ थी ३३) चतुःशरण (आदि दशेपयन्ना) मूलं (३४) निशीथ - उद्देशकः/मूलं (३५) बृहत्कल्प - उद्देशकः/मूलं (३६) व्यवहार - उद्देशकः/मूलं (३७) दशाश्रुतस्कन्ध - दशा/मूलं (३८) जीतकल्प - मूलं (३९) महानिशीथ - अध्ययन/उद्देशकः/मूलं (४०) आवश्यक - अध्ययन/मूलं (४१) ओघ/पिण्डनियुक्ति - मूलं (४२) दशवैकालिक - अध्ययन/उद्देशकः/मूलं (४३) उत्तराध्ययन - अध्ययनं//मूलं (४४- ४५) नन्दी-अनुयोगद्वार - मूलं Page #556 -------------------------------------------------------------------------- ________________ [9] गाथा ३. | स्थान FFERREECH ४. ५७ ] २९ ७३ ८२ । ८२ vio ४७ ६६४ અમારા સંપાદીત ૪૫ આગમોમાં આવતા મૂલ નો અંક તથા તેમાં સમાવિષ્ટ ગાથા क्रम | आगमसूत्र | मूलं | गाथा | क्रम | आगमसूत्र मूलं |१. | आचार ५५२ १४७ | २४. | चतुःशरण २. | सूत्रकृत | ८०६ |७२३ | २५. | आतुरप्रत्याख्यान । ७१ |१०१० १६९ | २६. | महाप्रत्याख्यानं । १४२ , १४२ समवाय ३८३ । ९३ | २७. । भक्तपरिज्ञा । १७२ भगवती १०८७ ११४ | २८. तंदुलवैचारिक १६१ १३९ ज्ञाताधर्मकथा २४१ संस्तारक १३३ १३३ उपासक दशा १३ ३०. | गच्छाचार १३७ १३७ अन्तकृद्दशा १२ । ३१. गणिविद्या अनुत्तरोपपातिक | १३ देवेन्द्रस्तव ३०७ ३०७ १०. प्रश्नव्याकरण १४ । ३३. मरणसमाधि ६६४ | ११.] विपाकश्रुत ४७ ३४. | निशीष १४२० १२. औपपातिक ३० । ३५. बृहत्कल्प २१५ १३.| राजप्रश्निय ८५ व्यवहार २८५ १४. जीवाभिगम | ३९८ ३७. | दशाश्रुतस्कन्ध ११४ १५. प्रज्ञापना ६२२ | २३१ । ३८. | जीतकल्प। - १०३ १०३ १६. सूर्यप्रज्ञप्ति २१४ १०३ महानिशीथ १५२८ १७. | चन्द्रप्रज्ञप्ति १०७ | ४०. आवश्यक ९२ | २१ १८. जम्बूदीपप्रज्ञप्ति ३६५ १३१ | ४१. ! ओघनियुक्ति ११६५ ११६५ १९. निरयावलिका ___- ४१. पिण्डनियुक्ति ७१२ ७१२ २०. कल्पवतंसिका दशवैकालिक ५४० २१. पुष्पिता उत्तराध्ययन १७३१ १६४० २२. पुष्पचूलिका १४४. | नन्दी | १६८ | ९३ २३. वहिदशा ५ । १ । ४५. | अनुयोगद्वार ३५० | १४१ ७७ नों :- 65 गाथा संज्यानो समावेश मूलं भांप ४°१५छे. ते मूल सिवायनी मला गाथा समावी नही. मूल श६ मे मो सूत्र भने गाथा ने भाटे नो सापेली संयुक्त અનુક્રમ છે. ગાથા બધાંજ સંપાદનોમાં સામાન્ય અંક ધરાવતી હોવાથી તેનો અલગ અંક આપેલ છે. પણ સૂત્રના વિભાગ દરેક સંપાદકે ભિન્નભિન્ન રીતે કર્યા હોવાથી અમે સૂત્રાંક જુદો પાડતા નથી. Page #557 -------------------------------------------------------------------------- ________________ [10] [૧૧] – અમારા પ્રકાશનો – अभिनव हेम लघुप्रक्रिया - १ - सप्ताङ्ग विवरणम् अभिनय हेम लघुप्रक्रिया - २ • सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - ३ . सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - ४ - सप्ताङ्ग विवरणम् कृदन्तमाला चैत्यवन्दन पर्वमाला चैत्यवन्दन सङ्ग्रह - तीर्थजिनविशेष चैत्यवन्दन चोविशी शत्रुअय भक्ति आवृत्ति-दो] अभिनव जैन पञ्चाङ्ग - २०४६ અભિનવ ઉપદેશ પ્રાસાદ - ૧- શ્રાવક કર્તવ્ય- ૧ થી ૧૧ [૧૨] અભિનવ ઉપદેશ પ્રાસાદ - ૨-શ્રાવક કર્તવ્ય – ૧૨ થી ૧૫ અભિનવ ઉપદેશ પ્રાસાદ - ૩- શ્રાવક કર્તવ્ય - ૧૬ થી ૩૬ '[૧૪] નવપદ – શ્રીપાલ (શાશ્વતી ઓળીના વ્યાખ્યાન રૂપે). [૧૫] સમાધિ મરણ [વિધિ - સૂત્ર - પદ્ય – આરાધના-મરણભેદ-સંગ્રહ] [૧૬] ચૈત્યવંદન માળા [૭૭૯ ચૈત્યવનંદનોનો સંગ્રહ] તત્વાર્થ સૂત્ર પ્રબોધટીકા [અધ્યાય-૧] તત્વાર્થ સૂત્રના આગમ આધાર સ્થાનો સિદ્ધાચલનો સાથી [આવૃત્તિ – બે] ચૈત્ય પરિપાટી, અમદાવાદ જિનમંદિર ઉપાશ્રય આદિ ડિરેક્ટરી શત્રુંજય ભક્તિ [આવૃત્તિ - બે [૨૩] શ્રી નવકારમંત્ર નવલાખ જાપ નોંધપોથી શ્રી ચારિત્ર પદ એક કરોડ જાપ નોંધપોથી શ્રી બારવ્રત પુસ્તિકા તથા અન્ય નિયમો – આવૃત્તિ - ચાર) અભિનવ જૈન પંચાંગ - ૨૦૪૨ સર્વપ્રથમ ૧૩ વિભાગોમાં શ્રી જ્ઞાનપદ પૂજા [૨૮] અંતિમ આરાધના તથા સાધુ સાધ્વી કાળધર્મ વિધિ [૨૯]. શ્રાવક અંતિમ આરાધના આવૃત્તિ ત્રણ]. [30]. વિતરાગ સ્તુતિ સંચય [૧૧૫૧ ભાવવાહી સ્તુતિઓ [૩૧] ઉપૂજ્ય આગમોદ્ધારફ શ્રી ના સમુદાયના) કાયમી સંપર્ક સ્થળો તત્વાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૧ [૩૩] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા- અધ્યાય-૨ [૩૪] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૩ [૩૫] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૪ [૧૭] [૧૮] [૨૦] [૨૧] [૩૨] Page #558 -------------------------------------------------------------------------- ________________ [11] [3] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૫ [] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય[३८] તત્વાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૭ [૩૯ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા- અધ્યાય-૮ [४०] તત્વાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૯ [૪૧] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા- અધ્યાય-૧૦ પ્રકાશન ૧ થી ૪૧ અભિનવશ્રત પ્રકાશને પ્રગટ કરેલ છે. [४२] आयारो [आगमसुत्ताणि-१] पढमं अंगसुत्तं [४३] सूयगडो [आगमसुत्ताणि-२] बीअं अंगसुत्तं [४४] ठाणं [आगमसुत्ताणि-३] तइयं अंगसुत्तं [४५] समवाओ [आगमसुत्ताणि-४] चउत्यं अंगसुत्तं [४६] विवाहपन्नति [आगमसुत्ताणि-५] पंचम अंगसुतं [४७] नायाधम्मकहाओ [आगमसुत्ताणि-६] छठे अंगसुत्तं [४८] उवासगदसाओ [आगमसुत्ताणि-७] सत्तमं अंगसुत्तं [४९] अंतगडदसाओ [आगमसुत्ताणि-८] अट्ठमं अंगसुत्तं [५०] अनुत्तोववाइयदसाओ [आगमसुत्ताणि-९] नवमं अंगसुत्तं [५१] पण्हावागरणं [आगमसुत्ताणि-१०] दसमं अंगसुत्तं [५२] विवागसूयं [आगमसुत्ताणि-११] एमरसमं अंगसुत्तं [५३] उववाइयं [आगमसुत्ताणि-१२ ] पढम उवंगसुत्तं [५४] रायप्पसेणियं [आगमसुत्ताणि-१३ ] वीअं उवंगसुत्तं [५५] जीवाजीवाभिगमं [आगमसुत्ताणि-१४ ] तइयं उवंगसुत्तं [५६] पन्नवणासुतं [आगमसुत्ताणि-१५] चउत्थं उयंगसुत्तं [५७] सूरपन्नतिः [आगमसुत्ताणि-१६ ] पंचमं उवंगसुतं [५८] चंदपन्नत्तिः [आगमसुत्ताणि-१७] छठं उवंगसुत्तं [५९] जंबूद्दीवपन्नति [आगमसुत्ताणि-१८ ] सत्तम उवंगसुत्तं [६०] निरयावलियाणं [आगमसुत्ताणि-१९] अष्ठमं उवंगसुत्तं [६१] कप्पवडिसियाणं [आगमसुत्ताणि-२०] नवमं उवंगसुत्तं [६२] पुफियाणं [आगमसुत्ताणि-२१] दसमं उवंगसुत्तं [६३] पुष्फचूलियाणं [आगमसुत्ताणि-२२] एक्षरसमं उवंगसुत्तं [६४] वण्हिदसाणं [आगमसुत्ताणि-२३ ] बारसमं उवंगसुत्तं [६५] चउसरणं [आगमसुत्ताणि-२४] पटमं पईण्णगं [६६] आउरपच्चक्खाणं [आगमसुत्ताणि-२५] वीअं पईण्णगं [६७] महापच्चक्खाणं [आगमसुत्ताणि-२६] तीइयं पईण्णगं [६८] भत्तपरिण्णा [आगमसुत्ताणि-२७] चन्त्यं पईण्णगं Page #559 -------------------------------------------------------------------------- ________________ [12] EEEEEEEEEEEEEEEEEEEEEELT33333333 [६९] तंदुलवेयालियं [आगमसुत्ताणि-२८] पंचमं पईण्णगं [७०] संथारगं [आगमसुत्ताणि-२९] छठु पईण्णगं [७१] गच्छायार [आगमसुत्ताणि-३०/१] सत्तमं पईगं-१ [७२] चंदावेज्झयं [आगमसुत्ताणि-३०/२ ] सत्तमं पईण्णगं-२ [७३] गणिविजा [आगमसुत्ताणि-३१] अट्ठमं पईण्णगं [७४] देविंदत्थओ [आगमसुत्ताणि-३२] नवमं पईण्णगं [७५] मरणसमाहि [आगमसुत्ताणि-३३/१] दसमं पईण्णग-१ [७६] वीरत्थव [आगमसुत्ताणि-३३/२ ] दसमं पईण्णगं-२ {७७] निसीह [आगमसुत्ताणि-३४ ] पढम छेयसुत्तं [७८] बुहत्कप्पो [आगमसुत्ताणि-३५] बीअं छेयसुत्तं [७९] ववहार [आगमसुत्ताणि-३६] तइयं छेयसुत्तं [८०] दसासुयक्खंधं [आगमसुत्ताणि-३७] चउत्थं छेयसुत्तं [८१] जीयकप्पो [आगमसुत्ताणि-३८/१] पंचमं छेयसुत्तं-१ [८२] पंचकप्पभास [आगमसुत्ताणि-३८/२ ] पंचमं छेयसुत्तं-२ [८३] महानिसीहं [आगमसुत्ताणि-३९] छळ छेयसुत्तं [८४] आवसस्सयं [आगमसुत्ताणि-४०] पढमं मूलसुत्तं [८५] ओहनि त्ति [आगमसुत्ताणि-४१/१ ] बीअं मूलसुत्तं-१ [८६] पिंडनिजुत्ति [आगमसुत्ताणि-४१/२ ] बीअं मूलसुत्तं-२ [८७] दसवेयालियं [आगमसुत्ताणि-४२] तइयं मुलसुत्तं [८८] उतरल्झयणं [आगमसुत्ताणि-४३ ] चउत्थं मूलसुत्तं [८९] नंदीसूर्य [आगमसुत्ताणि-४४] पढमा चूलिया [९०] अनुओगदारं [आगमसुत्ताणि-४५ ] बितिया चूलिया પ્રકાશન ૪૨ થી ૯૦ આગમશ્રત પ્રકાશને પ્રગટ કરેલ છે. [८१] मायार ગુજરાતી અનુવાદ (આગમદીપ-૧] પહેલું અંગસૂત્ર [२] सू413 ગુજરાતી અનુવાદ (આગમદીપ-૧] બીજું અંગસૂત્ર [८3] - ગુજરાતી અનુવાદ આગમદીપ-૧] ત્રીજું અંગસૂત્ર [४] समवाय ગુજરાતી અનુવાદ (આગમદીપ-૧] ચોથું અંગસૂત્ર [८५] विवाहपत्ति - ગુજરાતી અનુવાદ [આગમદીપ-પાંચમું અંગસૂત્ર [es] नयाधम्म- ગુજરાતી અનુવાદ (આગમદીપ-૩] છઠ્ઠ અંગસૂત્ર ८७] वासगसा - ગુજરાતી અનુવાદ (આગમદીપ-૩] સાતમું અંગસૂત્ર [८] संतसा - ગુજરાતી અનુવાદ આગમદીપ-૩] આઠમું અંગસૂત્ર ૯૯] અનુત્તરોપપાતિકદસા- ગુજરાતી અનુવાદ [આગમદીપ-૩ નવમું અંગસૂત્ર [१००] पावाग२६४- ગુજરાતી અનુવાદ (આગમદીપ-૩] દશમું અંગસૂત્ર Page #560 -------------------------------------------------------------------------- ________________ [13]. [૧૦૧} વિવાગય - ગુજરાતી અનુવાદ (આગમદીપ-૩] અગિયારમું અંગસૂત્ર [૧૦૨] ઉવવાઈય ગુજરાતી અનુવાદ [આગમદીપ-૪] પહેલું ઉપાંગસૂત્ર ૧૦૩ રાયપ્પાસેણિય - ગુજરાતી અનુવાદ [આગમદીપ-૪] બીજું ઉપાંગસૂત્ર ૧૦૪ જીવાજીવાભિગમ - ગુજરાતી અનુવાદ [આગમદીપ-૪] ત્રીજું ઉપાંગસૂત્ર [૧૫ પન્નવણાસુર ગુજરાતી અનુવાદ [આગમદીપ-૪] ચોથું ઉપાંગસૂત્ર [૧૦૬ સૂરપન્નત્તિ – ગુજરાતી અનુવાદ [આગમદીપ-૫] પાચમું ઉપાંગસૂત્ર [૧૦૭ ચંદપન્નતિ ગુજરાતી અનુવાદ [આગમદીપ-૫] છઠ્ઠ ઉપાંગસૂત્ર [૧૦૮ જંબુદ્દીવપતિ – ગુજરાતી અનુવાદ [આગમદીપ-૫ સાતમું ઉપાંગસૂત્ર ૧ નિરયાવલિયા- ગુજરાતી અનુવાદ [આગમદીપ-૫ આઠમું ઉપાંગસૂત્ર [૧૧] કષ્પવાડિંસિયા - ગુજરાતી અનુવાદ [આગમદીપ-૫ નવમું ઉપાંગસૂત્ર ૧૧૧] પુષ્ક્રિયા - ગુજરાતી અનુવાદ [આગમદીપ-૫] દશમું ઉપાંગસૂત્ર [૧૧૨ પુષ્કચૂલિયા - ગુજરાતી અનુવાદ આગમદીપ-૫] અગિયારમું ઉપાંગસૂત્ર [૧૧૭] વહિદસા - ગુજરાતી અનુવાદ [આગમદીપ-૫] બારમું ઉપાંગસૂત્ર [૧૪] ચઉસરણ - ગુજરાતી અનુવાદ (આગમદીપ%] પહેલો પત્રો [૧૧૫] આઉરપ્પચ્ચખાણ – ગુજરાતી અનુવાદ [આગમદીપ-] બીજે પત્રો [૧૧] મહાપચ્ચખાણ - ગુજરાતી અનુવાદ [આગમદીપ-દ) ત્રીજો પયગ્નો [૧૧૭] ભત્તપરિણા - ગુજરાતી અનુવાદ [આગમદીપ-] ચોથો પયત્રો [૧૧૮] તંદુલવેયાલિય - ગુજરાતી અનુવાદ (આગમદીપ-] પાંચમો પડ્યો [૧૧] સંથારગ - ગુજરાતી અનુવાદ [આગમદીપ-] છઠ્ઠ પડ્યો [૧૨૦ ગચ્છાયાર - ગુજરાતી અનુવાદ આગમદીપ-૬] સાતમો પયો-૧ [૧૨૧ ચંદાય - ગુજરાતી અનુવાદ આગમદિપ-૬] સાતમો ૫યો-૨ [૧૨૨] ગણિવિજ્જ – ગુજરાતી અનુવાદ (આગમદીપ-૬] આઠમો પડ્યો ૧૩] દેવિદત્ય ગુજરાતી અનુવાદ (આગમદીપ-] નવમો પયગ્નો [૨૪] વીરત્યવ - ગુજરાતી અનુવાદ (આગમદીપ-s] દશમો પડ્યો [૧૨૫ નિસીહ ગુજરાતી અનુવાદ આગમદીપ-૬] પહેલું છેદસૂત્ર [૧૨] બુહતકM - ગુજરાતી અનુવાદ અગમદીપ-૬] બીજું છેદસૂત્ર ૧૨૭] વવહાર - ગુજરાતી અનુવાદ [આગમદીપ-૬] ત્રીજું છેદસૂત્ર [૧૨૮] દસાસુયફખંધ -- ગુજરાતી અનુવાદ [આગમદીપ-] ચોથું છેદસૂત્ર [૧૯] જીયકપ્પી- ગુજરાતી અનુવાદ [આગમદીપ-] પાંચમું છેદસૂત્ર [૧૩] મહાનિસહ- ગુજરાતી અનુવાદ [આગમદીપ-] છઠ્ઠ છેદસૂત્ર [૧૩૧] આવસ્મય - ગુજરાતી અનુવાદ [આગમદીપ-૭] પહેલું મૂલસુત્ર [૧૩૨ ઓહનિસ્તુતિ - ગુજરાતી અનુવાદ [આગમદીપ-૭] બીજું મૂલસુત્ર-૧ [૩૩] પિંડનિજુત્તિ - ગુજરાતી અનુવાદ [આગમદીપ-૭] બીજું મૂલસુત્ર-૨ [૧૩૪] દસયાલિય- ગુજરાતી અનુવાદ આગમદીપ-કો ત્રીજું મુલસૂત્ર Page #561 -------------------------------------------------------------------------- ________________ [14] ગુજરાતી અનુવાદ [આગમદીપ-૭] ચોથું મૂલસુત્ર ગુજરાતી અનુવાદ [આગમદીપ-૭] પહેલી ચૂલિકા ગુજરાતી અનુવાદ આગમદીપ-બીજી ચૂલિકા પ્રકાશન ૯૧ થી ૧૩૭ આગમદીપ પ્રકાશને પ્રગટ કરેલ છે. [१34 ] (उत्तरनुयश - [१35] नंहीसुतं - [१3७] अनुयोगद्वार - [૧૭૮] દીક્ષા યોગાદિ વિધિ ૧૩૯ ૪૫ આગમ મહાપૂજન आचाराङ्गसूत्रं सटीक सूत्रकृताङ्गसूत्रं सटीकं स्थानाङ्गसूत्रं सटीकं समवायाङ्गसूत्रं सटीकं [१४० ] [१४१] [१४२ ] [१४३] વિધિ [१४४ ] भगवती अङ्गसूत्रं सटीकं [१४५ ] ज्ञाताधर्मकथाङ्गसूत्रं सटीकं [१४६] [१४७ ] अन्तकृद्दशाङ्गसूत्र सटीकं [१४८] अनुत्तरोपपातिकदशाङ्गसूत्रं सटीक उपासकदशाङ्गसूत्रं सटीकं [१४९ ] प्रश्नव्याकरणाङ्गसूत्रं सटीकं [१५०] विपाकश्रुताङ्गसूत्रं सटीकं [१५१] औपपातिकउपाङ्गसूत्रं सटीकं [१५२ ] राजप्रश्नियउपाङ्गसूत्रं सटीकं [१५३] [१५४ ] प्रज्ञापनाउपाङ्गसूत्रं सटीक [१५५] सूर्यप्रज्ञप्तिउपाङ्गसूत्रं सटीकं [१५६ ] चन्द्रप्रज्ञप्तिउपाङ्गसूत्रं सटीकं [१५७ ] जम्बूद्वीवप्रज्ञप्तिउपाङ्गसूत्रं सटीकं [१५८] निरयावलिका उपाङ्गसूत्रं सटीकं [१५९ ] कल्पवर्तसिकाउपाङ्गसूत्रं सटीकं [१६० ] पुष्पिताउपाङ्गसूत्रं सटीकं [१६१] पुष्पचूलिकाउपाङ्गसूत्रं सटीक [१६२ ] वहिदसाउपाङ्गसूत्रं सटीकं [१६३] चतुःशरणप्रकीर्णकसूत्र सटीकं [१६४ ] आतुरप्रत्याव्यानप्रकीर्णकसूत्रं सटीकं [१६५ ] महाप्रत्याख्यानप्रकीर्णकसूत्रं सच्छायं [ १६६ ] भक्तपरिज्ञाप्रकीर्णकसूत्रं सच्छायं जीवाजीवाभिगमउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं -9 आगमसुत्ताणि सटीकं-२ आगमसुत्ताणि सटीकं - ३ आगमसुत्ताणि सटीकं - ४ आगमसुत्ताणि सटीकं - ५/६ आगमसुत्ताणि सटीकं - ७ आगमसुताणि सटीकं ७ आगमसुत्ताणि सटीकं - ७ आगमसुत्ताणि सटीकं-७ आगमसुत्ताणि सटीकं - ७ आगमसुत्ताणि सटीकं-८ आगमसुत्ताणि सटीकं-८ आगमसुताणि सटीकं-८ आगमसुत्ताणि सटीक - ९ आगमसुत्ताणि सटीकं- १०/११ आगमसुत्ताणि सटीकं - १२ आगमसुत्ताणि सटीकं - १२ आगमसुताणि सटीकं - १३ आगमसुत्ताणि सटीक - १४ आगमसुत्ताणि सटीक - १४ आगमसुत्ताणि सटीकं- १४ आगमसुत्ताणि सटीक - १४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं -१४ आगमसुत्ताणि सटीकं- १४ Page #562 -------------------------------------------------------------------------- ________________ [15) [१६७] तंदुलवैचारिकप्रकीर्णकसूत्रं सटीक आगमसुत्ताणि सटीकं-१४ [१६८] संस्तारकप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१६९] गच्छाचारप्रकीर्णकसूत्रं सटीक आगमसुत्ताणि सटीकं-१४ [१७०] गणिविद्याप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१७१] देवेन्द्रस्तवप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१७२] मरणसमाधिप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीक-१४ [१७३] निशीथछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-१५-१६-१७ [१७४] वृहत्कल्पछेदसूत्रं सटीक आगमसुत्ताणि सटीकं-१८-१९-२० {१७५] व्यवहारछेदसूत्रं सटीक आगगम सुत्ताणि सटीक-२१-२२ [१७६] दशाश्रुतस्कन्धछेदसूत्रं सटीक आगमसुत्ताणि सटीकं-२३ [१७७] जीतकल्पछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-२३ [१७८] महानिशीथसूत्रं (मूल) आगमसुत्ताणि सटीकं-२३ [१७९] आवश्यकमूलसूत्रं सटीक आगमसुत्ताणि सटीक-२४-२५ [१८०] ओघनियुक्तिमूलसूत्रं सटीक आगम सुत्तामि सटीकं-२६ [१८१] पिण्डनियुक्तिमूलसूत्रं सटीकं आगमसुत्ताणि सटीकं-२६ [१८२] दशवैकातिकमूलसूत्रं सटीक आगमसुत्ताणि सटीकं-२७ [१८३] उत्तराध्ययनमूलसूत्रं सटीकं आगमसुत्ताणि सटीक-२८-२९ [१८४] नन्दी-चूलिकासूत्रं सटीक आगमसुत्ताणि सटीक-३० [१८५] अनुयोगद्वारचूलिकासूत्रं सटीक आगमसुत्ताणि सटीक-३० પ્રકાશન ૧૩૯ થી ૧૮૫ આગમશ્રત પ્રકાશને પ્રગટ કરેલ છે. संपई स्थण: આગમ આરાધના કેન્દ્ર, શીતલનાથ સોસાયટી-વિભાગ-૧, ફલેટ નં-૧૩, ૪થે માળે શ્રી નમિનાથ જૈન દેરાસરજી પાછળ, બાઈ સેન્ટર, ખાનપુર અમદાવાદ-૧ Page #563 -------------------------------------------------------------------------- ________________ [16] "आगमसुत्ताणि-सटीकं" म १ थी उ०नु विवरण आगमसुत्ताणि समाविष्टाआगमा: भाग-१ भाग-२ भाग-३ भाग-४ भाग-५-६ भाग-७ भाग-८ आयार -- - - ------ सूत्रकृत ------ -- - स्थान समवाय --- - ----- |भगवती (अपरनाम व्याख्याप्रज्ञप्ति) ज्ञाताधर्मकथा, उपासकदशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा, प्रश्नव्याकरण |विपाकश्रुत, औपपातिक, राजप्रश्निय जीवाजीयाभिगम प्रज्ञापना सूर्यप्रज्ञप्ति, चन्द्रप्रज्ञप्ति जम्बूद्वीपप्रज्ञप्ति निरवायलिका, कल्पवतंसिका, पुष्पिका, पुष्पचूलिका वण्हिदशा, चतुःशरण, आतुरप्रत्याख्यान, महाप्रत्याख्यान, भक्तपरिज्ञा, तन्दुलकैचारिक, संस्तारक, गच्छाचार, गणिविद्या, देवेन्द्रस्तव, मरणसमाधि भाग-९ | भाग-१०-११ भाग-१२ भाग-१३ भाग-१४ भाग-१५-१६-१७ भाग-१८-१९ भाग-२१-२२ भाग-२३ भाग-२४-२५ बृहत्कल्प व्यवहार | दशाश्रुतस्कन्ध, जीतकल्प, महनिशीथ आवश्यक ओघनियुक्ति, पिण्डनियुक्ति दशवैकालिक उत्तराध्ययन नन्दी, अनुयोगद्वार भाग-२६ भाग-२७ भाग-२८-२९ भाग-३० Page #564 -------------------------------------------------------------------------- ________________ भाष्यं or Private & Personal Use Only Page #565 -------------------------------------------------------------------------- ________________ नमो नमो निम्मल दंसणस्स AHAama भगमसुवाणि (सटीक) भागः -६ :संशोधक सम्पादकश्च: मनि दीपरत्नसागर Page #566 -------------------------------------------------------------------------- ________________ - - बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मल सणस्स श्री आनंद क्षमा ललित-सुशील-सुधर्मसागर गुरूभ्योनमः आगम सुत्ताणि (सटीक भागः-६ भगवतीअङ्गसूत्रं-२ । अपरनाम - व्याख्याप्रज्ञप्ति-अङ्गसूत्र -: संशोधकः सम्पादकश्चः : दीपरत्नसागर ता. १४/४/२००० रविवार २०५६ चैत्र सुद ११ -- ४५- आगम सुत्ताणि-सटीकं मूल्य रू.११०००/ 卐 आगम श्रुत प्रकाशन म -----: संपर्क स्थल :- -- "आगम आराधना केन्द्र'' शीतलनाथ सोसायटी विभाग-१, ।। फ्लेट नं-१३, ४-थी मंझिल, व्हायसेन्टर, खानपुर, अहमदाबाद (गुजरात) Page #567 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसत्रं भगवत्यङ्गसूत्रस्य विषयानुक्रमः शतकानि ११ - ४१, मूलाङ्काः-४९४......१०८६ मूलाङ्कः विषयः ११७ 10 शतक-११ ४९४.४९८ उद्देशकः-१ उत्पलः 1-४९९ / उद्देशकः-२ शालूकः |५०० उद्देशकः-३ पलाशः -५०१ उद्देशकः-४ कुंभिकः (-५०२ / उद्देशकः-५ नालिकः |-५०३ | उद्देशकः-६ पञ -५०४ उद्देशकः-७ कर्णिकः |-५०५ | उद्देशकः-८ नलिनं |-५०१ | उद्देशकः-९ शिवराजर्षि |-५१३ | उद्देशकः १० लोकः 1-५२४ / उद्देशकः-११ काल: -५२८ | उद्देशकः-१२ आलभिका | | शतकं-१२ -५३३ | उद्देशकः-१ शंखः -५३६ | उद्देशकः-२ जयंति [-५३७ | उद्देशकः-३ पृथ्वी -५४१ / उद्देशकः-४ पुद्गल |-५४५ उद्देशकः-५ अतिपात |-५४९ उद्देशकः-६ राहु |-५५१ / उद्देशकः-७ लोकः |-५५३ / उद्देशकः-८ नाग |-५५९ / उद्देशकः-९ देव 1-५६२ / उद्देशकः-१० आत्मा शतकं-१३ 1-५६६ / उद्देशकः-१ पृथ्वी -५६७ / उद्देशकः-२ देवः | पृष्ठाङ्कः मूलाङ्कः विषय. पृथा. 1-4६८ | उद्देशकः-३ नरक १०४ ५ -५८३ | उद्देशकः-४ पृथ्वी १०४ १०.५८४ | उद्देशकः-५ आहारः १०-५८८ | उद्देशकः-६ उपपातः ११७ १०-५९२ [ उद्देशकः-७ भाषा १२१ १०/-५९३ / उद्देशकः-८ कर्मप्रकृतिः १२६ १०|-५९४ / उद्देशकः-९ अनगारवैक्रियः । १२७ १० -५९५ | उद्देशकः-१० समुद्धात १२९ | ११० शतकं-१४ | ११ |-५९९ / उद्देशकः-१ चरमः १३१ १८ -६०२ | उद्देशकः-२ उन्मादः १३५ |-६०६ उद्देशकः-३ शरीरं । ४८ -६११ | उद्देशकः-४ पुद्गलः १४० -६१४ | उद्देशकः-५ अग्निः १४३ | ५१-६१७ | उद्देशकः-६ आहार १४५ ५५ -६:३ | उद्देशकः-७ संश्लिष्टः ५९ -६३० उद्देशकः-८ अंतरं १५४ ६०.६३५ | उद्देशकः-९ अनगारः १५७ ७०-६३६ | उद्देशकः-१० केवली १६० ७४ 0 शतक-१५ ७८-६५९ | गोशालकः ८१ ० | शतक-१६ ८२ -६६५ | उद्देशकः १ अधिकरण: १९९ ८७-६६९ | उद्देशकः-२ जरा -६७१ | उद्देशकः-३ कर्मः ९५ /-६७२ / उद्देशकः-४ जावंतियं २०७ १००/-६७६ / उद्देशकः-४ गंगदत्तः २०८ १४८ Page #568 -------------------------------------------------------------------------- ________________ विषयानुक्रमः मूलाङ्कः विषयः -६८१ उद्देशकः - ६ स्वप्नः -६८२ उद्देशकः - ७ उपयोगः -६८६ उद्देशकः-८ लोकः | ६८७ | उद्देशक:- ९ बलिन्द्रः -६८८ उद्देशक: १० अवधिः -६९२ उद्देशकः -११-१४ द्विपः दिभावः शतक-१७ -६९८ उद्देशक:- १ कुंजरं - ७०२ उद्देशक :- २ संयतः - ७०५ उद्देशकः - ३ शैलेषी -७०७ उद्देशकः-४ क्रिया -७१४ | उद्देशकः-६-११ पृथ्व्यादि कायः -७१५ उद्देशकः - १२ एकेन्द्रियः -७२० उद्देशकः-१३-१७ नागादिकुमाराः शतकं - १८ उद्देशकः-१ प्रथमः - ७२६ -७२७ उद्देशक :- २ विशाखा -७३२ उद्देशकः-३ माकंदी पुत्रः - ७३५ उद्देशकः ४ प्राणातिपातः ם O -७३९ उद्देशक: ५ असुरकुमारः - ७४१ उद्देशकः-६ गुडवर्णादिः -७४८ | उद्देशकः ७ केवली - ७४८ उद्देशकः-८ अनगारक्रिया -७५२ उद्देशक:- ९ भव्यद्रव्यं -७५७ उद्देशकः १० सोमिल: शतकं - १९ -७५९ उद्देशक:- १ लेश्या -७६० उद्देशकः - २ गर्भः -७६४ उद्देशकः - ३ पृथ्वी -७६५ उद्देशक :- ४ महाश्रवः ט पृष्ठाङ्कः मूलाङ्कः विषयः उद्देशकः-५ चरमः २१२ - ७६७ २१७७६८ उद्देशकः-६ द्वीपः २१८-७६९ | उद्देशकः - ७ भवनं २२१-७७३ उद्देशकः-८ निर्वृत्तिः २२२७७४ २२३-७७८ O 10 शतक - २० २२४ -७८० | उद्देशकः - १ बेइन्द्रियं २२७-७८२ उद्देशकः-२ आकाशः २३०-७८४ उद्देशकः-३ प्राणवधः २३३ - ७८५ २३५ -७८८ उद्देशकः ४ उपचयः उद्देशकः-५ परमाणु २३६ - ७९१ उद्देशकः-६ अंतर २३७-७९२ उद्देशकः-७ बन्धः -८०० उद्देशकः-८ भूमिः २३७-८०२ उद्देशक:- ९ चारणः २४४-८०५ उद्देशकः. शतक - २१ वर्ग-9 शाल्यादिः २४६० २५१ - ८१४ २५३ - ८२१ २५५ २५६० २६११-८२८ २६९ २६९ २६४. २६४० उद्देशक:- ९ करणः उद्देशकः- १० व्यंतरः -८३४ २७०-८४२ २७६ -८४३ : १० आयुः वर्गा-२-८ मूलअलसी, वंश, इक्षु, सेडिय, अम्ररुह, तुलसी शतक - २२ वर्मा-१-६ ताड, निंब, अगस्तिकः, वेंगन, सिरियक पुष्पकलिका शतकं - २३ वर्गा-१-४ आलु, लोही, आय, पाठा शतक - २४ उद्देशकः - १ नैरयिकः उद्देशकः - २ परिमाणः पृष्ठाङ्कः ૨૦૦ २७८ २७९ २७९ २८१ २८२ २८३ २८४ २८६ २८७ २८७ २९९ ३०० ३०१ ३०४ ३०५ ३११ ३१३ ३१४ ३१६ ३१७ ३३० Page #569 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं 0 ४७६ . ४८० ४९९ | विषयः | पृष्ठाङ्क: मूलाङ्कः विषयः पृष्ठाङ्क: -८४५ | उद्देशकाः-३-११ नागादि कुमाराः| ३३४ |शतकं-३२ 1-८५२ | उद्देशकाः-१२-१६ पृथ्व्यादिः | ३३६-१०११ उद्देशकाः-१-२८. ४७५ -८५६ | उद्देशकाः-१७-२० बेइन्द्रियादि, ३४७/ नारकम्य उद्धर्तनं, उपपातः -८६० | उद्देशकाः-२१-२४ मनुष्यादि | ३५६] लेश्या आदिः शतकं-२५ शतकं-३३ -९७४ | उद्देशकाः-१-१२ लेश्या, द्रव्यं, ३६६/-१०३३ एकेन्द्रिय शतकानि १२ संस्थानं, युग्मं, पर्यव, निर्गन्धः, |शतकं-३४ संयतः, ओघः, भव्यः अभव्यंः, | १०४३ एकेन्द्रियशतकानि १२ सम्यगदृष्टिः, मिथ्याष्टिः 10 शतक-३५ शतक-२६ |-१०५७ एकन्द्रिय शतकानि-१२ उद्देशकाः-१.११ जीवः लेश्या, ४५०/० शतक-३६ पक्खियं, दृष्टिः, अज्ञानं, ज्ञानं, -१०६व द्विइन्द्रियशतकानि १२ संज्ञा वेदः, कषायः, उपयोगः, योगः ॥ शतक-३७ शतकं-२७ 1-१०६१ त्रिइन्द्रिय शतकं -९९१ | उद्देशकाः-१-११ जीव आदि | ४६१० | |शतकं ३८ जाव-२६ शतकं |-१०६२ चतुरिन्द्रियशतकं शतक-२८ शतकं.३९ उद्देशकः-१-११ जीव आदि | ४६१-१०६६ असंज्ञी पञ्चेन्द्रियशतकानि ५०० जाव-२६ शतक ० शतकं.४० शतक-२९ |-१०६९ संज्ञीपञ्चन्द्रिय शतकानि-२१ । ५०० उद्देशकाः-१-११ जीव आदि | ४६३/० | शतक-४१ आदि जाव-२६ शतकं | -१०७९ उद्देशकाः-१-१९६ ५०५ शतक-३० राशियुग्मं, व्योजराशिः, |-१००२/ उद्देशकः-१-११ समवसरणः | ४६५/ द्वापर युग्मं राशिः, कल्योजः लेश्यादि राशिः, इत्यादि | शतक-३१ |-१०८६ उपसंहार गाथा |-१०१५/ उद्देशकाः-१-२८ युग्मं, नरकः, उपपातः आदि ५०० ५०० -९९ ४७२ Page #570 -------------------------------------------------------------------------- ________________ આર્થિક અનુદાતા પ.પૂ. માલવભુષણ તપસ્વી આચાર્યદેવ શ્રી નવરત્નસાગર સૂરીશ્વરજી || મ.સા.ની પ્રેરણાથી શ્રી લાલભાઈ દેવચંદ શાહ તરફથી - નકલ એફ. -પ.પૂ. સરળ સ્વભાવી-શ્રીમદ્ ભગવતીસૂત્ર વ્યાખ્યાન પટુ આચાર્યદેવ શ્રી નરદેવસાગરસૂરીશ્વરજી મ. સા. તથા પૂજ્યશ્રીના શિષ્યરત્ન તપસ્વી ગણિવર્યશ્રી ચંદ્રકીર્તિસાગરજી મ.સા.ની પ્રેરણાથી શ્રી પુરુષાદાનીય પાર્શ્વનાથ જે. મૂર્તિ. જૈન સંઘ, દેવકીનંદન સોસાયટી, અમદાવાદ તરફથી નકલ એક. -પ. પૂ. શાસન પ્રભાવફ-ક્રિચારાગ આચાર્યદેવશ્રી વિજય ચકચંદ્ર સૂરીશ્વરજી મ. સા.ની પ્રેરણાથી એક સહસ્થ તરફથી નકલ એક. પ.પૂ. સાહિત્યપ્રેમી મુનિરાજ શ્રી સર્વોદય સાગરજી મ.સા.ની પ્રેરણાથી-“અચલગચ્છાધિપતિ પ.પૂ.આ.ભ. શ્રી ગુણસાગરસૂરીશ્વરજી મ.સા.ના શિષ્યરત્ન પ.પૂ. મુનિરાજ શ્રી ચારિત્રરત્નસાગરજી મ. ની ૧લ્મી અઢાઇ નિમિત્તે-શ્રી ચારિત્રરન ફા.ચે. ટ્રસ્ટ તરફથી નકલ એક. પ.પૂ. વૈયાવૃત્યકારિફા સાધ્વી શ્રી મલયાશ્રીજી મ. સા.ના શિષ્યા વ્યવહાર વિચક્ષણા પૂ. સાધ્વી શ્રી હિતજ્ઞાશ્રીજી મ.ની પ્રેરણાથી જૈન આરાધના મંદિર-“જ્ઞાનખાતા” તરફથી નકલ એક. પ.પૂ. સૌમ્યમૂર્તિ સાધ્વીશ્રી સૌમ્યગણાશ્રીજી મ.ની પ્રેરણાથી પ.૫. ગુરુમાતા-વાત્સલ્યમૂર્તિ સા. શ્રી રત્નત્રયાશ્રીજી મ.ની પંચમી પુન્યતિથિ નિમિત્તે શ્રીમતી લીલમબૈન પ્રાણલાલ પી. દામાણી તરફથી નકલ એક. પ.પૂ. સ્વનામધન્ય સા. શ્રી સોમ્યગુણાશ્રીજી તથા તેઓના શિષ્યા ! સા. શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી-૨૦૧૩ના યશસ્વી ચાતુમાસ નિમિત્તે ! શ્રી પાર્શ્વપદ્માવતી જૈન સંઘ, પારૂલનગર, અમદાવાદ તરફથી નકલ બે. પ.પૂ. રત્નાસચારાધકો સાધ્વીશ્રી સમ્યગણાશ્રીજી તથા તેઓશ્રીના શિષ્યા સા. શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી સંવત ૨૦૫૪ના નિર્મળ આરાધનામય ચાતુર્માસની સ્મૃતિમાં-ઘાટલૌડિયા (પાવાપુરી) જેન જે. મૂર્તિ. સંઘ, અમદાવાદ તરફથ્રી નકલ એફ. Page #571 -------------------------------------------------------------------------- ________________ -પ.પૂ. સાધ્વી શ્રી રત્નગયાશ્રીજી મ.ના પરમ વિનેયા સા. શ્રી સૌમ્યગુણાશ્રીજીની પ્રેરણાથી તેઓના સંસારીભાઈશ્રી ઇન્દ્રવદનભાઈ દામાણીના અનુમોદનીય પુરુષાર્થથી “આગમ દીપ-સંપુટ"ના બદલામાં પ્રાપ્ત રફમમાંથી-નકલ યાર. -પ.પૂ. પ્રશમરસનિમગ્ના સાધ્વીશ્રી પ્રશમશીલાશ્રીજી મ.ની પ્રેરણાથીસમ્મેતશિખર તિર્થોદ્ધારિકા પ.પૂ. સાધ્વીશ્રી રંજનશ્રીજી મ.સા.ના શિષ્યા અપ્રતિમ વૈયાવૃત્ત્વકારિકા સા.શ્રી મલચાશ્રીજી તત્ શિષ્યા સા. શ્રી નરેન્દ્રશ્રીજી-તત્ શિષ્યા સા. શ્રી પ્રગુણાશ્રીજી મ.ના. આત્મશ્રેયાર્થેઅરિહંત ટાવર, જૈન સંઘ, મુંબઇ તરફથી નકલ એક. -પ.પૂ. આગમોદ્ધારક આચાર્યદેવશ્રી ના સમુદાયવર્તી પ.પૂજ્ય વૈયાવૃષ્યકારિકા સા. શ્રી મલયાશ્રીજી મ. ના શિષ્યા પૂ.સા. શ્રી કૈવલ્યશ્રીજી મ.ના શિષ્યા પૂ. સા.શ્રી ભવ્યાનંદશ્રીજી મ.સા.ના સુશિષ્યા મિષ્ટભાષી સાધ્વીશ્રી પૂર્ણપ્રજ્ઞાશ્રીજી મ. સા. તથા તેમના વિનિત શિષ્યા સા. શ્રી પૂર્ણદર્શિતાશ્રીજી તથા સા. પૂર્ણનંદીતાશ્રીજીની પ્રેરણાથી-સર્વોદય પાર્શ્વનાથ ચેરીટેબલ ટ્રસ્ટ, મુલુન્ડ મુંબઈ તરફથી નકલ એક. ૫.પૂ. વૈચાવૃત્ત્વકારિકા સાધ્વીશ્રી મલયાશ્રીજી મ.ના પ્રશિષ્યા સા. શ્રી ભવ્યાનંદશ્રીજીમ.ના સુવિનિતા સા.શ્રી કલ્પપ્રજ્ઞાશ્રીજી તથા કોકીલકંઠી સા. શ્રી કૈરવપ્રજ્ઞાશ્રજી ની પ્રેરણાથી -મેહુલ સોસાયટી, આરાધનાભવન, સુભાષનગર, વડોદરાની બહેનો તરફથી નકલ એફ શ્રી વિશાશ્રીમાળી તપગચ્છજ્ઞાતિ-જ્ઞાનખાતું, જૈન પાઠશાળા, જામનગર તરફથી નફલ બે. -શ્રી મંગળ પારેખનો ખાંચો-જૈન શ્વે. મૂર્તિ. સંઘ, અમદાવાદ, તરફથી ૨૦૫૪ના ચાતુર્માસ નિમિત્તે નકલ બે. · • શ્રી આકોટા જૈન સંઘ, વડોદરાની બહેનો તરફથી નકલ એક. -શ્રીમતી નયનાબેન રમેશચંદ્ર શાહ, વડોદરાની પ્રેરણાથી આગમોના સેટના બદલામાં પ્રાપ્ત રકમમાંથી નકલ પાંચ. શેષ સર્વે રકમ “અમારા આજ પર્યન્ત પ્રકાશનોના બદલામાં પ્રાપ્ત થયેલી છે. Page #572 -------------------------------------------------------------------------- ________________ शतर्क-११, वर्गः-, उद्देशक:- 9 नमो नमो निम्मल दंसणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः ५ भगवती अङ्गसूत्रं (२) सटीकं ( अपरनाम - व्याख्या प्रज्ञप्त्यङ्गसूत्रं-सटीकं) पञ्चम अङ्गसूत्रं (भाग-२) (मूलम् + अभयदेवसूरिविरचिता वृत्तिः) शतकं -११ वृ. व्याख्यातं दशमं शतं, अथैकादशं व्याख्यायते, अस्य चायमभिसम्बन्धःअनन्तरशतस्यान्तेऽन्तरद्वीपा उक्तास्ते च वनस्पतिबहुला इति वनस्पतिविशेषप्रभृतिपदार्थः स्वरूपप्रतिपादनायैकादशं शतं भवतीत्येवंसम्बद्धस्यास्योद्देशकार्थः सङ्ग्रहगाथामू. (४९४) उप्पल १ सालु २ पलासे ३ कुंभी ४ नाली य ५ पउम ६ कन्नी ७ य । नलिनसिव ९ लोग १० काला ११ लंभिय १२ दस दोय एक्कारे ।। वृ. 'उप्पले'त्यादि, उत्पलार्थः प्रथमोद्देशकः १ 'सालु'त्ति शालूकं - उत्पलकन्दस्तदर्थो द्वितीयः २ ‘पलासे' त्ति पलाशः - किंशुकस्तदर्थः स्तृतीयः ३ 'कुंभी' ति वनस्पतिविशेषस्तदर्थःश्चतुर्थः ४ नाडीवद्यस्य फलानि स नाडीको - वनस्पतिविशेष एव तदर्थः पञ्चमः ५ 'पउम 'त्ति पद्मार्थः षष्ठः ६ 'कन्नीय'त्ति कर्णिकार्थः सप्तमः ७ 'नलिण' त्ति नलिनार्थोऽष्टमः ८ यद्यपि चोत्पलपद्मनलिनानां नामकोशे एकार्थः तोच्यते तथाऽपीह रूढेर्विशेषोऽवसेयः, 'सिव' त्ति शिवराजर्षिवक्तव्यतार्थो नवमः ९ 'लोग' त्ति लोकार्थो दशमः १० 'कालालभिए 'त्ति कालार्थः एकादशः ११ आलभिकायां नगर्यां यत्प्ररूपितं तत्प्रतिपादक उद्देशकोऽ प्यालभिक इत्युच्यते ततोऽसौ द्वादश १२, 'दस दो य एक्कारि ति द्वादशोद्देशका एकादशे शते भवन्तीति । तत्र प्रथमोद्देशकद्वारसङ्ग्रहगाथा वाचनान्तरे टास्ताश्चेमाः मू. (४९५) उववाओ १ परिमाणं २ अहवाल ३ चत्त ४ बंध ५ वेदे ६ य । उदए ७ उदीरणाए ८ लेसा ९ दिट्ठी १० य नाणे ११ य ।। मू. (४९६) जोगु १२ वओगे १३ वन्न १४ रसमाई १५ ऊसासगे १६ य आहारे १७ । विरई १८ किरिया १९ बंधे २० सन्न २१ कसायि २२ त्थि २३ बंधे २४ य ॥ मू. (४९७) सन्निं २५ दिय २६ अणुबंधे २७ संवेहा २८ हार २९ ठिइ ३० समुग्धाए ३१ । चयणं ३२ मूलादीसु य उववाओ ३३ सव्वजीवाणं ॥ बृ. 'उववाओ' इत्यादि, एतासां चार्थः उद्देशकार्थाधिगमगम्य इति । Page #573 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं (२) ११/-/-/४९७ मू. (४९८) तेणं कालेणं तेणं समएणं रायगिहे जाव पज्जुवासमाणे एवं वयासी उप्पले णं भंते! एगपत्तए किं एगजीवे अनेगजीवे ?, गोयमा ! एगजीवे नो अनोगजीवे, तेण परं जे अन्ने जीवा उबवति ते णं नो एगजीवा अनेगजीवा । ६ णं भंते! जीवा कओहिंतो उववज्रंति ? किं नेरइएहिंतो उववज्रंति तिरि० मणु० देवेहिंतो उववज्रंति ?, गोयमा ! नो नेरतिएहिंतो उववज्ज्रंति तिरिक्खजोणिएहिंतोवि उववज्जन्ति मणुरसेहिंतो • देवेहिंतो वि उववज्रंति, एवं उववाओ भाणियव्वो जहा वकंतीए वणस्सइकाइयाणं जाव ईसाणेति १ । ते णं भंते! जीवा एगसमएणं केवइया उववज्रंति ?, गोयमा ! जहत्रेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा वा असंखेज्जा वा उववज्जति २ ते णं भते ! जीवा समए २ अवहीरमाणा २ केवतिकालेणं अवहीरंति ?, गोयमा ! ते णं असंखेज्जा समए २ अवहीरमाणार असंखेजाहिं उस्सप्पिणिओसप्पिणीहिं अवहीरंति नो चेव णं अवहिया सिया ३ । तेसि णं भंते! जीवाणं केमहालिया सरीरोगाहणा पन्नत्ता ?, गोयमा ! जहन्त्रेणं अंगुलस्स असंखेज भागं उक्कोसेणं सातिरेगं जोयणसहस्सं ४ ते णं भंते! जीवा नाणावरणिजस्स कम्मरस किं बंधगा अबंधगा ?, गोयमा ! नो अबंधगा बंधए वा बंधगा वा एवं जाव अंतराइयस्स, नवरं आउयरसपुच्छा, गोयमा ! बंधए वा अबंधए वा बंधगा वा अबंधगा वा अहवा बंधए य अबंधए य अहवा बंधए य अबंधगा य अहवा बंधगा य अबंधए य अहबा बंधगाय अबंधगाय ८ एते अट्ठ भंगा ५ । ते णं भंते! जीवा नाणावरणिजस्स कम्मस्स किं वेदगा अवेदगा ?, गोयमा ! नो अवेदगा वेदए वा वेदगा वा एवं जाव अंतराइयस्स, ते णं भंते! जीवा किं सायावेयगा असायावेयगा ?, गोयमा ! सायावेदए वा असायावेयए वा अट्ठ भंगा ६ । ते णं भंते! जीवा नाणावरणिज्जरस कम्मरस किं उदई अनुदई ?, गोयमा ! नो अनुदई उदई वा उदइणो वा, एवं जाव अंतराइयस्स ७ ते णं भंते! जीवा णाणावरणिज्जस्स कम्मस्स किं उदीरगा० ?, गोयमा ! नो अनणुदीरगा उदीरए वा उदीरगा वा, एवं जाव अंतराइयस्स, नवरं वेयणिञ्जाउएसु अट्ट भंगा ८ | ते णं भंते! जीवा किं कण्हलेसा नीललेसा काउंलेसा तेउलेसा ?, गोयमा ! कण्हलेसे वा जाव तेउलेसे वा कण्हलेस्सा वा नीललेस्सा वा काउलेस्सा वा तेउलेसा वा अहवा कण्हलेसे य नीललेस्से य एवं एए दुयासंजोगतियासंजोगचउक्कसंजोगेणं असीती भंगा भवंति ९ । ते णं भंते! जीवा किं सम्मद्दिट्ठी मिच्छादिट्टी सम्मामिच्छादिट्ठी ?, गोयमा ! नो सम्मदिट्ठी नो सम्मामिच्छादिट्ठी मिच्छादिट्ठ वा मिच्छादिट्टिणो वा १० | ते णं भंते! जीवा किं नाणी अन्नाणी ?, गोयमा ! नो नाणी अन्नाणी वा अन्नाणिणो वा ११ ते णं भंते! जीवा किं मणजोगी वयजोगी कायजोगी ?, गोयमा ! नो मणजोगी नो वयजोगी कायजो गीवा कायजोगिणो वा १२ । ते णं भंते! जीवा किं सागारोवउत्ता अनागारोवउत्ता ?, गोयमा ! सागारोवउत्ते वा अनागारोवउत्ते वा अट्ठ भंगा १३ तेसि णं भंते ! जीवाणं सरीरगा कतिवन्ना कतिगंधा कतिरसा Page #574 -------------------------------------------------------------------------- ________________ शतकं-११, वर्गः-, उद्देशकः-१ कतिफासा पन्नत्ता ?, गोयमा ! पंचवन्ना पंचरसा दुगंधा अट्ठफासा पनत्ता, ते पुण अप्पणा अवन्ना अगंधा अरसा अफासा पन्नत्ता १४-१५॥ तेणं भंते जीवाकिंउस्सासानिस्सासानो उस्सासनिसासा?,गोयमा! उस्सासए वा १ निस्सासए वा२ नो उस्सासनिस्सासए वा३ उस्सासगावा४निस्सासगा वा ५ नोउस्सासनीसासगा वा ६, अहवा उस्सासए य निस्सासए य ४ अहवा उस्सासएय नो उस्सासनिस्सासए य अहवा निस्सासए य नो उस्सासनीसासएय ४, अहवा ऊसासए य नीसासए य नो उस्सानिस्सासए य अट्ठ भंगा एए छव्वीसं भंगा भवंति १६॥ ते णं भंते ! जीवा किं आहारगा अनाहारगा?, गोयमा! नो अनाहारगा आहारए वा अनाहारए वा एवं अट्ठ भंगा १७ 1 ते णं भंते ! जीवा किं विरता अविरता विरताविरता?, गोयमा! नो विरता नो विरयाविरया अविरए वा अविरया वा १८॥ ते णं भंते ! जीवा किं सकिरिया अकिरिया), गोयमा ! नो अकिरिया सकिरिए वा सकिरिया वा १९। तेणं भंते! जीवा किं सत्तविहबंधगा अढविहबंधगा?, गोयमा! सत्तविहबंधए वा अट्ठविहबंधए वा अठ्ठ भंगा २० ते णं भंते! जीवा कि आहारसन्नोवउत्ता भयसन्नोवउत्ता मेहुणसनोवउत्तापरिग्गहसन्नोवउत्ता?, गोयमा! आहारसन्नोवउत्तावा असीतीभंगा २१ तेणं भंते ! जीवा किं कोहकसाई माणकसाई मायाकसाई लोभकसाई?, असीती भंगा २२ । तेणंभंते! जीवा किं इत्थीवेदगा पुरिसवेदगा नपुंसगवेदगा?, गोयमा ! नो इत्थिवेदगा नो पुरिसवेदगा नपुंसगवेदए वा नपुंसगवेदगा वा २३ । ते णं भंते ! जीवा किं इत्थीवेदबंधगा पुरिसवेदबंधगा नपुंसगवेदबंधगा?, गोयमा इस्थिवेदबंधएवापुरिसवेदबंधए वा नपुंसगवेयवंधए वा, छव्वीसं भंगा २४/ . ते मभंते ! जीवा किंसन्नी असन्नी?, गोयमा! नो सन्नी असन्त्री वा असन्निणो वा २५ । तेणं भंते! जीवा किंसइंदिया अनिंदिया?, गोयमा! नो अनिंदिया सइंदिए वा सइंदिया वा २६ से गंभंते! उप्पलजीवेति कालतो केवचिरं होई? गोयमा जहन्नेणंअंतोमुहूतं उक्कोसेणं असंखेज कालं २७/ सेणंभंतेउप्पलजीवे पुढविजीवे पुणरवि उप्पलजीवेत्ति केवतियंकालं सेवेजा?, केवितयं कालं गतिरागतिं करेजा ?, गोयमा ! भवादेसेणं जहन्नेणं दो भवग्गहणाई उक्कोसेणं असंखेजाई भवग्गहणाई, कालादेसेणं जहन्नेणं दो अंतोमुहुत्ता उक्कोसेणं असंखेनं कालं, एवतियं कालं सेवेजा एवतियं कालं गतिरागतिं करेजा, से णं भंते ! उप्पलजीवे आउजीवे एवं चेव एवं जहा पुढविजीवे भणिए तहा जाव वाउजीवे भाणियव्ये, से णं भंते ! उप्पलजीवे से वणस्सइजीवे से पुणरवि उप्पलजीवेत्ति केवइयं कालं सेवेचा केवतियं कालं गतिरागतिं कज्जइ?, गोयमा ! भवादेसेणं जहन्नेणं दो भवग्गहणाइं उक्कोसेणं अनंताई भवग्गहणाई, कालाएसेणं जहन्नेणं दो अंतोमुहुत्ताउकोसेणं अनंत कालंतरुकालं एवइयं कालं सेवेचा एवइयं कालंगतिरागतिकजइ, से णं भंते ! उप्पलजीवे बेइंदियजीवे पुणरवि उप्पलजीवेत्ति केवइयं काल सेवेचा केवइयं कालं गतिरागतिकज्जइ?, गोयमा भवादेसेणं जहन्नेणं दोभवग्गहणाइंउक्कोसेणंसंखेनाइंभवग्गहणाई, कालादेसेणं जहन्नेणं दो अंतोमुहुत्ता उक्कोसेणं संखेनं कालं एवतियं कालं सेवेजा एवतियं कालं Page #575 -------------------------------------------------------------------------- ________________ भगवतीअगसूत्रं (२) ११/-/१/४९८ गतिरागतिं कजइ, एवं तेइंदियजीवे, एवं चउरिदियजीवेवि, से णं भंते ! उप्पलजीवे पंचेंदियतिरिक्खजोणियजीवे पुणरवि उप्पलजीवेत्ति पुच्छा, गोयमा ! भवादेसेणं जहन्नेणं दो भवग्गहणाइं उक्कोसेणं अट्ठ भवग्गहणाई कालादेसेणं जहन्नेणं दो अंतोमुत्ताई उक्कोसेणं पुब्बकोडिपुहुत्ताइएवतियं कालं सेवेज्जा एवतियं कालंगतिरागतिंकरेजा, एवं मणुस्सेणवि समं जाव एवतियं कालं गतिरागतिं करेज्जा २८ तेणं भंते ! जीवा किमाहारमाहारेंति?, गोयमा ! दवओ अनंतपएसियाइंदब्वाइं एवं जहा आहारुद्देसए वणस्सइकाइयाणं आहारो तहेव जाव सव्वप्पणयाए आहारमाहारेंति नवरं नियमा छदिसि सेसंतंचेव २९ । तेसिणं भंते ! जीवाणं केवइयं कालं ठिई पण्णता?, गोयमा जहन्नेणं अंतोमुहुत्तं उक्कोसेणं दस वाससहस्साइं३०। तेसि णं भंते ! जीवाणं कति समुग्घाया पन्नत्ता ?, गोयमा ! तओ समुग्घाया पन्नत्ता, तंजहा-वेदणासमुग्धाए कसायस० मारणंतियस०३१॥ तेणंभंते! जीवा मारणंतियसमुग्धाएणं किं समोहया मरंति असमोहया मरंति?, गोयमा! समोहयाविमरंति असमोहयावि मरंति ३२ तेणं भंते! जीवाअनंतरं उव्वट्टित्ता कहिं गच्छति कहिं उववजंति किं नेरइयसु उववजंति तिरिक्खजोणिएसु उवव० एवं जहा वकंतीए उव्वदृणाएवणस्सकाइयाणंतहाभाणियव्वं अह भंते! सव्वपाणा सव्वभूया सव्वजीवा सव्वसत्ता उप्पलमूलत्ताए उप्पलकंदत्ताए उप्पलनालत्ताए उप्पलपत्तत्ताए उप्पलकेसरताए उप्पलकनियत्ताए उप्पलथिश्रुगत्ताए उववनपुवा?, हंता गोयमा असतिं अदुवा अनंतक्खुत्तो । सेवं भंते ! सेवं भंतेत्ति ३३॥ वृ. 'उप्पले णं भंते ! एगपत्तए'इत्यादि, 'उत्पलं' नीलोत्पलादि एक पत्रं यत्र तदेकपत्रकं अथवा एकंच तत्पत्रं चैकपत्रं तदेवैकपत्रकं तत्र सति, एकपत्रकंचेह किशलयावस्थाया उपरि द्रष्टव्यम्, 'एगजीवे'त्तियदा हि एकपत्रावस्थं तदैकजीवंतत्, यदातु द्वितीयादिपत्रं तेन समारब्धं भवति तदा नैकपत्रावस्था तस्येति बहवो जीवास्तत्रोतपद्यन्त इति, एतदेवाह___'तेण पर'मित्यादि, 'तेण परं'ति ततः-प्रथमपत्रात् परतः 'जे अन्ने जीवा उववजंति'त्ति येऽन्ये-प्रथमपत्रव्यतिरिक्ता जीवा जीवाश्रयत्वात्पत्रादयोऽवयवा उत्पद्यन्ते ते 'नैकजीवाः' नैकजीवाश्रयाः किन्त्वनेकजीवाया इति, अथवा 'तेणे’त्यादि, ततः--एकपत्रात्परतः सेषपत्रादिष्वित्यर्थः येऽन्ये जीवा उत्पद्यन्ते ते 'नैकजीवा' नैककाः किन्त्वनेकजीवा अनेके इत्यर्थः 'तेणंभंते!जीवत्तियेउत्पले प्रथमपत्राद्यवस्थायामुत्पद्यन्ते 'जहावकंतीए'त्तिप्रज्ञापनायाः षष्ठपदे, स चैवमुपपातः-'जइ तिरिक्खजोगिएहितो उववजंति किं ?, गोयमा ! एगिदियतिरिक्खजोणिएहिंतोवि उववजंति'इत्यादि, एवं मनुष्यभेदा वाच्याः-'जइ देवेहिंतो उववजंति किं भवणवासी'त्यादि प्रश्नो निर्वचनं च ईशानान्तदेवेभ्य उत्पद्यन्त इत्युपयुज्य वाच्यमिति, तदेतेनोपपात उक्तः ।। 'जहन्नेणएको वेत्यादिनातुपरिमाणम् २ । तेणंअसंखेजा समए'इत्यादिना त्वपहार उक्तः, एवंद्वारयोजना कार्या३ ।उच्चत्वद्वारे 'सारेगंजोयणसहस्सं तितथाविधसमुद्रगोतीर्थःकादाविदमुच्चत्व-मुत्पलस्यावसेयम् ४ । ___बन्धद्वारे ‘बंधए बंधया वत्ति एकपत्रावस्थायां बन्धक एकत्वात् द्वयादिपत्रावस्थायांच बन्धका बहुत्वादिति, एवं सर्वकर्मसु,आयुष्केतुतदबन्धावस्थाऽपि स्यात्तदपेक्षया चाबन्धकोऽपि Page #576 -------------------------------------------------------------------------- ________________ शतकं - ११, वर्ग:, उद्देशक :- १ अवन्धका अपि च भवन्तीति एतदेवाह - 'नवर' मित्यादि, इह बन्धकाबन्धकपदयोरेकत्वयोगे एकवचनेन द्वौ विकल्पौ बहुवचनेन च द्वौ द्विकयोगे तु यथायोगमेकत्ववहुत्वाभ्यां चत्वारः इत्येवमष्टौ विकल्पाः, ९ वेदनद्वारे ते भदन्त ! जीवा ज्ञानावरणीयस्य कर्मणः किं वेदका अवेदकाः ?, अत्रापि एकपत्रतायामेकवचनान्तता अन्यत्र तु बहुवचनान्तता एवं यावदन्तरायस्य, वेदनीये साता साताभ्यां पूर्ववदष्टौ भङ्गाः, इह च सर्वत्र प्रथमपत्रापेक्षयैकवचनान्तता, ततः परं तु बहुवचनान्तता, वेदनं अनुक्रमोदितस्योदीरणोदीरितस्य वा कर्म्मणोऽनुभवः, उदयञ्चानुक्रमोदितस्यैवेति वेदकत्वप्ररूपणेऽपि भेदेनोदयित्व प्ररूपण ७ मिति । उदीरणाद्वारे 'नो अनुदीरग' त्ति तस्यामवस्थायां तेषामनुदीरकत्वस्यासम्भवात् । 'वेयणिज्जाउएसु अट्टभंग' त्ति वेदनीये-सातासातापेक्षया आयुषि पुनरुदी रकत्वानुदीर-कत्वापेक्षयाऽटी भङ्गाः, अनुदीरकत्वं चायुष उदीरणायाः कादाचित्कत्वादिति । लेश्याद्वारेऽशीतिर्भङ्गाः, कथम् ?, एककयोगे एकवचनेन चत्वारो बहुवचनेनापि चत्वार एव, द्विकयोगे तु यथायोगमेकवचनवहुवचनाभ्यां चतुर्भङ्गी, चतुर्णां च पदानां षड् द्विकयोगास्ते चतुर्गुणाश्चतुर्विंशति, त्रिकयोगे तुत्रयाणां पदानामष्टौ भङ्गाः, चतुर्णां च पदानां चत्वारस्त्रिकसंयोगास्ते चाष्टाभिर्गुणिता द्वात्रिंशत्, चतुष्कसंयोगे तु षोडश भङ्गाः, सर्वमीलने चाशीतिरिति, अत एवोक्तं 'गोयमा ! कण्हलेसे वे 'त्यादि । वर्णादिद्वारे 'ते पुण अप्पणा अवन्न' त्ति शरीराण्येव तेषां पञ्चवर्णादीनि ते पुनरुत्पलजीवाः 'अप्पण' ति स्वरूपेण 'अवर्णा' वर्मादिवर्जिताः अमूर्त्तत्वात्तेषामिति । उच्छ्वासकद्वारे 'नो उत्सासनिस्सासए' ति अपर्याप्तावस्थायाम्, इह च षडविंशतिर्भङ्गाः, कथम् ?, एककयोगे एकवचनान्तास्त्रयः बहुवचनान्ता अपि त्रयः, द्विकयोगे तु यथायोगमेकत्वबहुत्वाभ्यां तिश्चतुर्भङ्गिका इति द्वादश, त्रिकयोगे त्वष्टाविति, अत एवाह - 'एए छव्वीसं भंगा भवंति त्ति ॥ आहारकद्वारे ‘आहारए वा अनाहारए व 'त्ति विग्रहगतावनाहारकोऽन्यदा त्वाहारकस्तत्र चाट भङ्गाः पूर्ववत् । सञ्ज्ञीद्वारे कषायद्वारे चाशीतिर्भङ्गाः लेश्याद्वारवद्वयाख्येयाः । 'से णं भंते ! उप्पलजीवेत्ति इत्यादिनोत्पलत्वस्थितिरनुबन्धपर्यायतयोक्ता । 'से णं भंते ! उप्पलजीवे पुढविजीवे 'त्ति इत्यादिना तु संवेधस्थितिरुक्ता, तत्र च 'भवादेसेणं'ति भवप्रकारेण भवमाश्रित्येत्यर्थः 'जहन्त्रेणं दो भवग्गहणाई' ति एकं पृथिवीकायिकत्वे ततो द्वितीयमुत्पलत्वे ततः परं मनुष्यादिगतिं गच्छेदिति । ‘कालेदेसेणंजहन्त्रेणं दो अंतोमुहुत्त' त्ति पृथिवीत्वेनान्तर्मुहूर्तं पुनरुत्पलत्वे नान्तर्मुहूर्त्तमित्येवं कालादर्शन जघन्यतो द्वे अन्तर्मुहूर्ते इति, एवं द्वीन्द्रियादिषु नेयम्, 'उक्कोसेणं अट्ठ भवग्गहणाई' ति चत्वारि पञ्चेन्द्रियतिरश्चश्चत्वारि चोत्पलस्येत्येवमष्टौ भवग्रहणान्युत्कर्षत इति, 'उक्कोसेणं पुव्यकोडी हुतं' ति चतुर्षु पञ्चेन्द्रियतिर्यग्भवग्रहणेषु चतः पूर्वकोट्यः उत्कृष्टकालस्य विवक्षितत्वेनोत्पलकायोद्वत्तजीवयोग्योत्कृष्टपञ्चेन्द्रियतिर्यकस्थितेग्रहणात् उत्पलजीवितं त्वेतास्वधिकमित्येवमुत्कृष्टतः पूर्वकोटीपृथकत्वं भवतीति । Page #577 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं (२) ११/-/१/४९८ - 'एवं जहा आहारुद्देसए वणस्सइकाइयाण' मित्यादि, अनेन च यदतिदिष्टं तदिदं - " खेत्तओ असंखेजपएसोगाढाई कालओ अन्नयरकालट्ठिइयाई भावओ चन्नमंताई' इत्यादि, - 'सव्वप्पणयाए 'ति सर्वात्मना 'नवरं नियमा छद्दिसिं' ति पृथिवीकायिकादयः सूक्ष्मतया निष्कुटगतत्वेन स्यादिति स्यात्, तिसृषु दिक्षु स्याच्चतसृषु दिक्षु इत्यादिनापि प्रकारेणाहारमाहारयन्ति, उत्पलजीवास्तु वादरत्वेन तथाविधनिष्कुटेष्वभावान्नियमात्षटसु दिक्ष्वाहारयन्तीति । 'वक्कंती 'ति प्रज्ञापनायाः षष्ठपदे 'उवट्टणाए 'त्ति उद्वर्त्तनाधिकारे, तत्र चेदमेवं सूत्रं - 'मणुएसु उववज्जंति देवेसु उववज्रंति ?, गोयमा ! नो नेरइएसु उववज्रंति तिरिएसु उववज्रंति मणुएसु उववज्रंति नो देवेसु उववज्रंति' 'उप्पलकेसरत्ताए' त्ति इह केसराणि - कर्णिक्याः परितोऽवयवाः ‘उप्पलकन्नियत्ताए’ति इह तु कर्णिका - वीजकोशः 'उप्पलधिभुगत्ताए' त्ति थिभुगा च यतः पत्राणि प्रभवन्ति ॥ १० शतकं - ११ उद्देशक:- १ समाप्तः -: शतकं - ११ उद्देशकः -२ : मू. (४९९) सालुए णं भंते! एगपत्तए किं एगजीवे अनेगजीवे ?, गोयमा ! एगजीवे एवं उप्पलुद्देसगवत्तव्वया अपरिसेसा भाणियव्वा जाव अनंतखुत्तो, नवरं सरीरोगाहणा जहन्त्रेणं अंगुलस्स असंखेजइभागं उक्कोसेणं घणुपुहुत्तं, सेसं तं चेव । सेवं भंते! सेवं भंतेत्ति ॥ -: शतर्क- ११ उद्देशकः-३ : मू. (५००) पलासे णं भंते! एगपत्तए किं एगजीवे अनेगजीवे ?, एवं उप्पलुद्देसगवत्तवया अपरिसेसा भाणियव्वा, नवरं सरीरोगाहणा जहन्त्रेणं अगुलस्स असंखेजइभागं उक्कीसेणं गाउयपहुत्ता, देवा एएसु चेव न उववज्रंति । लेसासु ते णं भंते! जीवा किं कण्हलेस नीललेसे काउलेसे० ?, गोयमा ! कण्हलेस्से वा नीललेस्से वा काउलेस्से वा छव्वीसं भंगा, सेसंतं चेव । सेवं भंते ! २त्ति ॥ - -: शतकं - ११ उद्देशक:-४: मू. (५०१) कुंभिए णं भंते जीवा एगपत्तए किं एगजीवे अनेगजीवे ?, एवं जहा पलासुद्देसए तहा भाणियव्वे, नवरं ठिती जहत्रेणं अंतोमुहुत्तं उक्कोसेणं वासपुहुत्तं, सेसं तं चेव । सेवं भंते! सेवं भंतेत्ति ॥ -: शतर्क- ११ उद्देशकः-५: मू. (५०२) नालिए णं भंते! एगपत्तए किं एगजीवे अनेगजीवे ?, एवं कुंभिउद्देसगवतव्यया निरवसेसं भाणियव्वा । सेवं भंते! सेवं भंते त्ति ॥ -: शतकं - ११ उद्देशकः-६ : मू. (५०३) पउमे णं भंते! एगपत्तए किं एगजीवे अनेगजीवे ?, एवं उप्पलुद्देसगवत्तव्यया निरवसेस भाणियव्वा । सेवं भंते! सेवं भंते! त्ति ।। -: शतकं - ११ उद्देशकः-७: मू. (५०४) कन्निए णं भंते! एगपत्तए किं एगजीवे० ?, एवं चैव निरवसेसं भाणियव्वं सेवं भंते! सेवं भंते त्ति । Page #578 -------------------------------------------------------------------------- ________________ शतकं - ११, वर्ग:-, उद्देशकः-८ शतकं - ११ उद्देशकः--८ मू. (५०५) नलिणे णं भंते! एगपत्तए किं एगजीवे अनेगजीवे ?, एवं चेव निरवसेसं जाव अनंतक्खुत्तो ॥ सेवं भंते सेवं भंतेत्ति । वृ. शालुकोद्देशकादयः सप्तोद्देशकाः प्राय उत्पलोद्देशकसमानगमाः । विशेषः पुनर्यो यत्र स तत्र सूत्रसिद्ध एव, नवरं पलाशोद्देशके यदुक्तं 'देवेसुन उववज्रंति' ति तस्यायमर्थः- उत्पलोद्देशके हि देवेभ्य उद्वृत्ता उत्पले उत्पद्यन्त इत्युक्तमिह तु पलाशे नोत्पद्यन्त इति वाच्यम्, अप्रशस्तत्वात्तस्य, यतस्ते प्रशस्तेष्वेवोत्पलादिवनस्पतिषूत्पद्यन्त इति । तथा 'लेसासु' त्ति लेश्याद्वारे इदमध्येयमिति वाक्यशेषः, तदेव दर्श्यते 7 119 11 'ते ण' मित्यादि, इयमत्र देवत्वोवृत्त उत्पद्यते पूर्वोक्तयुक्तेः एवं चेह तेजोलेश्या न संभवति, तदभावादाद्या एव तिम्लो लेश्या इह भवन्ति, एतासु च षड्विंशतिर्भङ्गकाः, त्रयाणां पदानमेतावताव भावादिति । एतेषु चोद्देशकेषु नानात्वसङ्ग्रहार्थास्तिम्नो गाथाः"सालंमि घणुपुहत्तं होइ पलासे य गाउयपुहत्तं । जोयणसहस्समहियं अवसेसाणं तु छण्हंपि ॥ कुंभीए नालियाए वासपुहत्तं ठिई उ वोद्धव्या । दस वाससहस्साइं अवसेसाणं तु छण्हंपि ॥ कुंभीए नालियाए होति पलासे य तिनि लेसाओ । चत्तारि उ लेसाओ अवसेसाणं तु पंचन्हं ॥ शतकं - ११ उद्देशकाः-८ समाप्ताः ॥२॥ ॥३॥ 99 -: शतकं - ११ उद्देशकः-९ : वृ. अनन्तरमुत्पलादयोऽर्था निरूपिताः, एवंभूताश्चार्थान् सर्वज्ञ एव यथावज्ञातुं समर्थो पुनरन्यो, द्वीपसमुद्रानिव शिवराजर्षिः, इति सम्बन्धेन शिवराजार्षिसंविधानकं नवमोद्देशकं प्राह, तस्य चेदमादिसूत्रम् - मू. (५०६) तेणं कालेणं तेणं समएणं हत्थिणापुरे नामं नगरे होत्या वनओ, तस्स णं हस्थिनागपुरस्स नगरस्स वहिया उत्तरपुरच्छिमे दिसीभागे एत्थ णं सहसंबवणे नामं उज्जाणे पासादीए जाव पडिरूवे, तत्थ णं हत्थिणापुरे नगरे सिवे नामं राया होत्या महयाहिमवंत० वन्नओ, तस्स णं सिवस्स रनो धारिणी नामं देवी होत्था सुकुमाल पाणिपाया वन्नओ, तस्स णं सिवस्स रन्नो पुत्ते धारणीए अत्तए सिवभद्दए नामं कुमारे होत्था सुकुमाल० जहा सूरियकंते जाव पच्चुवेक्खमाणे पवेक्खमाणे विहरइ । तए णं तस्स सिवस्स रन्नो अन्नया कयावि पुव्वरत्तवरत्तकालसमयंसि रज्जधुरं चिंतेमाणस्स अयमेयारूवे अब्भथिए जाव समुप्पज्जित्था - अस्थि ता मे पुरा पोराणाणं जहा तामलिस्स जाव पुत्तेहिं वड्डामि पसूहिं वहामि रज्जेणं बह्नामि एवं रहेणं वलेणं वाहणेणं कोसेणं कोट्ठागारेणं पुरेणं अंतेउरेणं वड्डामि विपुलधणकणगरयणजावसंतसारसावएजेणं अतीव २ अभिवद्दामि तं किन्नं अहं पुरा पोराणाणं जाव एगंतसोक्खयं उब्वेहमाणे विहरामि ?, तं जाव ताव अहं हिरनेणं Page #579 -------------------------------------------------------------------------- ________________ १२ भगवतीअङ्गसूत्रं (२) ११/-/९/५०६ वड्वामितंचेवजाव अभिवड्वामिजावमे सामंतरायाणोविवसेवति तावता मे सेयंकल्लंपाउप्पभयाए जाव जलंते सुबहुं लोहीलोहकडाहकडुच्छुयं तंबियं तावसभंडगं घडावेत्ता सिवभई कुमारं रजे ठावेत्ता तं सुवहुं लोहीलोहकडाहकडुच्छुयं तंवियं तावसभंडगंगहाय जे इमे गंगाकूले वाणपत्था तावसा भवंति। होत्तिया पोतिया कोत्तिया जन्नई सई थालई जंच उट्टदंतुक्खलिया उम्मजया संमजगा निमज्जगा संपनक्खाला उद्धकंडूयगाअहोकंडूयगादाहिणकूलगा उत्तरकूलगा संखधमया कूलधमगा मितलुद्धा हत्थितावसा जलाभिसेयकिढिणगाया अवंवासिणो वाउवासिणो जलवासिणो चेलवासिणो अंबुभक्खिणो वायभक्खिणो सेवालभक्खिणो मूलाहारा कंदाहारा पत्ताहारा पुप्फाहारा फलाहारा बीयाहारा परिसडियकंदमूलपंडुपत्तपुप्फफलाहारा उदंडा रुक्खमूलिया वालवासिणो वक्कपासिणो दिसापोक्खिया आयावणाहिं पंचग्गितावेहिं इंगालसोल्लियंपिव कंडुसोल्लियंपिव कट्ठसोल्लियंपिव अप्पाणं जाव करेमाणा विहरंति जहा उववाइ जाव कट्ठसोल्लियंपिव अप्पाणं करेमाणा विहरंति। तत्थ णंजे ते दिसापोखियतावसा तेसिं अंतियं मुंडे भवित्ता दिसापोक्खियतावसत्ताए पव्यइतए, पब्बइएवियणं समाणे अयमेयारूवंअभिग्गहअभिगिहिस्सामि कप्पइमेजावजीवाए छटुंछडेणं अनिक्खित्तेणं दिसाचक्कवालेणं तवोकम्मेणं उड़ बाहाओ पगिझिय २ जाव विहरित्तएत्तिकटु, एवं संपेहेति संपेहेत्ता कल्लं जाव जलते सुबहुं लोहीलोह जाव घडावेत्ता कोडं बियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! हत्थिनागपुरं नगरं सभितरबाहिरियं आसियजावतमाणत्तियंपञ्चप्पिणंति। तएणं से सिवेरायादोचंपिकोडुबियपुरिसे सद्दावेंति २ एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! सिवभद्दस्स कुमारस्स महत्थं ३ विउलं रायाभिसेयं उवठ्ठवेह, तए णं ते कोडुबिय- पुरिसा तहेव उवठ्ठति। तए णं से सिवे राया अनेगगणनायगदंडनायग जाव संधिपाल सद्धिं संपरिबुडे सिवभई कुमारंसीहासणवरंसि पुरत्याभिमुहंनिसीयावेन्ति २ अट्ठसएणं सोवनियाणं कलसाणंजावअट्ठसएणं भोमेजाणं कलसाणं सब्बिड्डीएजाव रवेणं महया २ रायाभिसेएणं अभिसिंचइ २ पम्हलसुकुमालाए सुरभिए गंधकासाईए गायाइंलूहेइ पम्ह० २ सरसेणं गोसीसेणं एवं जहेवजमालिस्स अलंकारो तहेव जावकप्परुक्खगंपिव अलंकियविभूसियं करेंति २ करयल जाव कटु सिवभई कुमार जएणं विजएणं वद्धावेंतिजएणं विजएणं वद्धावेत्ता ताहिं इहाहि कंताहिं पियाहिं जहा उववाइए कोणियस्स जाव परमाउं पालयाहि इठ्ठजणसंपरिबुडे हथिणपुरस्स नगरस्स अन्नेसिं च वहूणं गामागरनगर जाव विहराहित्तिक? जयजयसदं पउंजंति। तए णं से सिवभद्दे कुमारे राया जाए महया हिमवंत० वनओ जाव विहरइ, तए णं से सिवेराया अन्नयाकयाइं सोभनंसि तिहिकरणदिवसमुहुत्तनखत्तंसिविपुलं असनपानखाइमसाइमं वक्खडाति उवक्खडावेत्ता मित्तनाइनियगजावपरिजणं रायाणोय खत्तिया आमंतेति आमंतेत्ता तओ पच्छा बहाए जाव सरीरे भोयणवेलाए भोयणमंडवंसि सुहासणवरगए तेणं मित्तणनतिनियगसयण जाव परिजणेणं राएहि य खत्तिएहि य सद्धिं विपुलं असनपानखाइमसाइमं एवं जहा तामली जाव सकारेति संमाणेति सकारेत्ता संमाणेत्ता तं मित्तनाति जाव परिजणं रायाणो य Page #580 -------------------------------------------------------------------------- ________________ शतकं-११, वर्गः-, उद्देशकः-९ १३ खत्तिए य सिवभई च रायाणं आपुच्छइ आपुच्छित्ता सुबहुं लोहीलोहकडाहकडुच्छं जाव भंग गहायजेइमे गंगाकूलगावाणपत्था तावसा भवंतितंचेवजावतेसिंअंतियं मुंडे भवित्ता दिसापोक्खियतावसत्ताए पब्वइए, पव्वइएऽविय णं समाणे अयमेयारूवं अभिग्गहं अभिगिण्हइ-कप्पइ मे जावजीवाएछटुंतंचेवजावअभिग्गहं अभिगिण्हइ २ पढमछट्टक्खमणं उवसंपञ्जिताणं विहरइ तए णं से सिवे रायरिसी पढमछट्टक्खमणपारणगंसि आयावणभूमीए पचोरुहइ आयावणभूमिए पच्चोरुहित्ता वागलवत्थनियत्थे जेणेव सए उडए तेणेवउवागच्छइ तेणेव उवागच्छित्ता किढिणसंकाइयगं गिण्हइ गिण्हित्ता पुरछिमं दिसंपोक्खेइ पुरच्छिमाए दिसाए सोमे महाराया पत्थाणे पत्थियं अभिरक्खउ सिवे रायरिसी अभि० २, जाणि य तत्थ कंदाणि य मूलाणि यतयाणि य पत्ताणियपुप्फाणिय फलाणिय बीयाणि यहरियाणि यताणि अनुजाणउत्ति कट्ट पुरच्छिमंदिसं पसरति पुर०२ जाणि य तत्थ कंदाणि य जव हरियाणि य ताइं गेण्हइ २ किढिणसंकाइयं भरेइ किढि० २ दन्भे य कुसे य समिहाओ य पत्तामोडं च गेण्हेइ २ जेणेव सए उडए तेणेव उवागच्छइ २ किदिणसंकाइयगं ठवेइ किढि०२ वेदि वढेइ २ उबलेवणसंमजणं करेइ उ०२ दब्भसगब्भकलसाहत्थगए। जेणेव गंगा महानदी तेणेव उवागच्छइ गंगामहानदी ओगाहेति २ जलमजणं करेइ २ जलकीडंकरेइ २ जलाभिसेयं करेति २ आयंते चोक्ने परमसुइभूए देवयपितिकयकजे दब्भसगब्भकलसाहत्थगए गंगाओ महानईओ पछुत्तरइ २ जेणेव सए उडए तेणेव उवागच्छइ तेणेव उवागछित्ता दब्भेहि य कुसेहि य वालुयाएहि य वेति रएति वेति रएत्ता सरएणं अरिणं महेति सर०२ अग्गिं पाडेति२ अग्गि संघुक्केइ २ समिहाकट्ठाइंपक्खिवइ समिहाकट्ठाइंपखिवित्ता अग्गि उज्जालेइ अगि उज्जालेत्ता-अग्गिस्स दाहिणे पासे, सत्तंगाइं समादहे। तं०- . वृ.'तेणं कालेणमित्यादि, 'महया हिमवंत वन्नओ'त्तिअनेन 'महयाहिमवंतमहंतमलयमंदरमहिंदसारे' इत्यादि राजवर्णको वाच्य इति सूचितं, तत्र महाहिमवानिव महान् शेषराजापेक्षया तथा मलयः-पर्वतविशेषो मन्दरो-मेरु महेन्द्र:-शकादिर्देवराजस्तद्वत्सारः-प्रधानो यः स तथा, 'सुकुमाल० वन्नओ'त्ति अनेन च 'सुकुमालपाणियाये' त्यादि राज्ञीवर्णको वाच्य इति सूचितं, 'सुकुमालजहा सूरियकंते जावपचुवेक्खमाणे २ विहरइत्ति अस्यायमर्थः-'सुकुमाल-पाणिपाएलक्खणवंजणगुणोववेए'इत्यादिना यथा राजप्रश्नकृताभिधाने ग्रन्थे सूर्यकान्तो राजकुमारः 'पच्चुवेक्खमाणे २ विहरई'इत्येतदन्तेन वर्णकेन वर्णितस्तथा, 'पच्चुवेक्खमाणे २ विहरइ' इत्येतच्चैवमिह सम्बन्धीनीयं । 'सेणं सिवभद्दे कुमारे जुवराया याविहोत्था सिवस्स रन्नो रज्जं चरटुं च बलं च वाहणंच कोसंच कोट्ठागारंच पुरं च अंतेउरं च जणवयं च सयमेव पन्चुवेक्खमाणे विहरइ'त्ति। 'वाणपत्थ'त्तिवने भवा वानी प्रस्थानं प्रस्था-अवस्थितिर्वानी प्रस्था येषां ते वानप्रस्थाः, अथवा-"ब्रह्मचारीगृहस्थश्च, वानप्रस्थो यतिस्तथा" इतिचत्वारो लोकप्रतीता आश्रमाः, एतेषां चतृतीयाश्रमवर्तिनोवानप्रस्थाः, 'होत्तियत्ति अग्निहोत्रिकाः ‘पोत्तिय'त्तिवस्त्रधारिणः 'सोत्तियत्ति क्वचित्पाठस्तत्राप्ययमेवार्थः “जहा उववाइए' इत्येतस्मादतिदेशादिदं दृश्यं–'कोत्तिया जन्नई थालई हुंवउद्या दंतुक्खलियाउम्मजगासम्मजगा निमजगा संपक्खला दक्खिणकूलगा उत्तरकूलगा Page #581 -------------------------------------------------------------------------- ________________ १४ भगवतीअङ्गसूत्रं (२) ११/-/९/५०६ संखधमगा कूलधमगामिगलुद्धया हत्थितावसाउदंडगा दिसापोक्खिणो वक्तवासिणोचेलवासिणो जलवासिणो रुक्खमूलिया अंबुभक्खिणो वाउभक्खिणो सेवालभक्खिणो मूलाहारा कंदाहारा तयाहारा पत्ताहारा पुष्फाहारा फलाहारा वीयाहारा परिसडियकंदमूलतयपत्तपुप्फफलाहारा जलाभिसेयकढिणगाया आयावणाहिं पंचग्गितावेहिं इंगालसोल्लियं कंदुसोल्लियंति तत्र । _ 'कोत्तिय'त्ति भूमिशायिनः 'जन्नइत्ति यज्ञयाजिनः ‘सड्डइत्ति श्राद्धाः 'थालइ'त्ति गृहीतभाण्डाः 'हुंवउटुं'त्ति कुण्डिकाश्रमणाः 'दंतुक्खलिय'त्ति फलभोजिनः 'उम्मजग'त्ति उन्मज्जनमात्रेण ये स्नान्ति 'संमज्जगत्ति उन्मजनस्यैवासकृतकरणेन ये स्नान्ति 'निमज्जग'त्ति स्थानार्थं निमग्ना एव ये क्षणं तिष्ठन्ति ‘संपक्खाल'त्ति मृत्तिकादिघर्षणपूर्वकं येऽङ्ग क्षालयन्ति 'दक्खिणफूलग'त्ति थैर्गङ्गाया दक्षिणकूल एव वास्तव्यम् ‘उत्तरकूलग'त्ति उक्तविपरीताः 'संखधमग त्ति शङ्खध्मात्वा ये जेमन्ति यधन्यः कोऽपि नागच्छतीति ‘कूलधमग'त्ति ये कूले स्थित्वा शब्दं कृत्वा भुञ्जते 'मियलुद्धय'त्ति प्रतीता एव 'हत्थितावसत्ति ये हस्तिनं मारयित्वा तेनैव बहुकालं भोजनतो यापयन्ति 'उदंडग'त्ति ऊर्द्धकृतदण्डा ये संचरन्ति 'दिसापोक्खिणो'त्ति उदकेन दिशः प्रोक्ष्ययेफलपुष्पादि समुचिन्वन्ति वक्कलवासिणो'त्तिवल्कलवाससः चेवासिणो'त्ति व्यक्तं पाठान्तरे 'वेलवासिणो'त्ति समुद्रवेलासंनिधिवासिनः 'जलवासिणो'त्ति ये जलनिमग्ना एवासते, शेषाः प्रतीता, नवरं 'जलाभिसेयकिढिणगाय'त्ति येऽस्नात्वा न भुंजते स्नानाद्वा पाण्डुरीभूतगात्राइति वृद्धाः,कचित् जलाभिसेयकढिणगायभूय'त्तिदृश्यते तत्र जलाभिषेककठिनं गात्रं भूताः-प्राप्ता येतेतथा, 'इंगालसोल्लिय'ति अङ्गारैरिव पकं 'कंदुसोल्लिय'ति कन्दुपकमिवेति 'दिसाचक्कवालएणंतवोकम्मेणं'ति एकत्र पारणकेपूर्वस्यादिशियानि फलादीनितान्याहृत्य भुङ्क्ते द्वितीये तु दक्षिणस्यामित्येवं दिक्चक्रवालेन यत्र तपः-कर्मणि पारणककरणं तत्तपः कर्म दिकचक्रवालमुच्यते तेन तपःकर्मणेति 'ताहिं इट्टाहिं कंताहिं पियार्हि' इत्यत्र ‘एवं जहा उववाइए' इत्येतत्करणादिदं दृश्यं-'मणुन्नाहिं मणामाहिं जाव वग्गूहि अनवरयं अभिनंदंता य अभिथुणंताय एवं वयासी-जय २ नंदा जय जय भद्दा ! जय २ नंदा ! भदं ते अजियं जिणाहि जियं पालियाहि जियमझे वसाहि अजियं च जिणाहि सत्तपुक्खं जियं च पालेहि मित्तपक्खं जियविग्घोऽविय वसाहितं देव! सयणमज्झदंदो इव देवाणं चंदो इव ताराणं धरणोइव नागाणं भरहो इवमणुयाणं बहूइंवासाइंबहूई वाससयाइवहूई' वाससहस्साइंअणहसमग्गेय हद्वतुहोत्ति, एतच्च व्यक्तमेवेति। ___'वागलवत्थनियत्थे'त्ति वल्कलं-वल्कस्तस्येदं वाल्कलं तद्वं निवसितं येन स वाल्कलवनिवसितः 'उडए'त्ति उटजः--तापसगृहं 'किढिणसंकाइयगं'ति 'किढिण'त्ति वंशमयस्तापसभाजनविशेषस्ततश्च तयोः साङ्कायिक-भारोद्वहनयन्त्रं किढिणसाङ्कायिकं 'महाराय'त्ति लोकपालः 'पत्थाणे पत्थियति 'प्रस्थाने' परलोकसाधनमार्गे 'प्रस्थितं' प्रवृत्तं फलाद्याहरणार्थ गमने वा प्रवृत्तं शिवराजर्षि 'दब्भे यत्ति समूलान् 'कुसे यत्ति दर्भानेव निर्मूलान् ‘समिहाओ य'त्ति समिधः-काष्ठिकाः ‘पत्तामोडं च' तरुशाखामोटितपत्राणि 'वेदिवड्डेइ'त्ति वेदिकांदेवार्चनस्थानं वर्द्धनी-बहुकरिका तांप्रयुको इतिवर्द्धयति-प्रमार्जयतीत्यर्थः: 'उवलेवणसंमज्जणं करेइ'त्तिइहोपलेपनं गोमयादिना संमजनं तुजलेन संमार्जनं वासोधनं 'दमफलसाहत्थगए'त्ति Page #582 -------------------------------------------------------------------------- ________________ शतकं - ११, वर्गः, उद्देशक:- ९ १५ दर्भाश्च कलशश्च हस्ते गता यस्य स तथा 'दब्भसगब्भकलसगहत्थगए 'त्ति कचित् तत्र दर्भेण सगर्भो यः कलशकः स हस्ते गतो यस्य स तथा 'जलमजणं' ति जलेन देहशुद्धिमात्रं 'जलकीडं' ति देहशुद्धावपि जलेनाभिरतं 'जलाभिसेयं'ति जलक्षरणन् 'आयंते'त्ति जलस्पर्शात् 'चोक्खे' त्ति अशुचिद्रव्यापगमात्, किमुक्तं भवति ? - 'परमसुइभूए 'त्ति, 'देवयपिइकयकज्जे' त्ति देवतानां पितॄणां च कृतं कार्यं जलाअलिदानादिकं येन सतथा, 'सरएणं अरणि महेइ'त्ति 'शरकेन' निर्मन्थनकाष्ठेन 'अरणिं' निर्मन्थनीयकाष्ठं 'मथ्नाति' गर्पयति, 'अग्गिस्स दाहिणे' इत्यादि साद्ध श्लोकस्तद्यथाशब्दवर्जः । मू. (५०७) सकहं वक्कलं ठाणं, सिजा भंडं कमंडलुं ॥ दंडदारुं तहा पाणं अहे ताइं समादहे । महुणा य घएण य तंदुलेहि य अग्गिं हुइ, अग्गिं हुणित्ता चरुं साहेइ, चरुं साहेत्ता बलिं वइरस देवं करेइ बलिं वइस्सदेवं करेत्ता अतिहिपूर्व करेइ अतिहिपूर्व करेत्ता तओ पच्छा अप्पणा आहारमाहारेति । वृ. तत्र च 'सत्तंगाई' सप्ताङ्गानि 'समादघाति' संनिघापयति सकथां १ वल्कलं २ स्थानं ३ शय्याभाण्डं ४ कमण्डलुं ५ दंडदारु ६ तथाऽऽत्मान ७ मिति, तत्र सकथा - तत्समयप्रसिद्ध उपकरणविशेषः स्थानं - ज्योतिस्थानं पात्रस्थानं वा शय्याभाण्डंशय्योपकरणं दण्डदारु - दण्डकः आत्मा-प्रतीत इति । 'चरुं साहेति' त्ति चरु-भाजनविशेषस्तत्र पच्यमानद्रव्यमपि चरुरेव तं चरुं बलिमित्यर्थः: 'साधयति' रन्धयति 'बलिवइस्सदेयं करेइ' त्ति बलिना वैश्वानरं पूजयतीत्यर्थः, 'अतिहिपूयं करेइ' त्ति अतिथेः- आगन्तुकस्य पूजां करोतीति । मू. (५०८) तए णं से सिवे रायरिसी दोच्चं छट्ठक्खमणं उवसंपजित्ताणं विहरइ, तए णं से सिवे रायरिसी दोघे छट्ठक्खमणपारणगंसि आयावणभूमीओ पच्चोरुहइ आयावण० २ एवं जहा पढमपारणगं नवरं दाहिणगं दिसं पोक्खेति २ दाहिणाए दिसाए जमे महाराया पत्थाणे पत्थियं सेसं तं चेव आहारमाहारेइ । तणं से सिवरायरिसी तच्चं छट्ठक्खमणं उवसंपज्जित्ताणं विहरति, तए णं से सिवे रायरिसी सेसं तं चैव नवरं पञ्चच्छिमाए दिसाए वरुणे महाराया पत्थाणे पत्थियं सेसं तं चैव जाव आहारमाहारेइ, तए णं से सिवे रायरिसी चउत्थं छट्ठक्खमणं उवसंपचित्ताणं विहरइ । तए णं से सिवे रायरिसी चउत्थं छट्ठक्खमणं एवं तं चैव नवरं उत्तरदिसं पोक्खेइ उत्तराए दिसाए वेसमणे महाराया पत्थाणे पत्थियं अभिरक्खड सिवं, सेसं तं चैव जाव तओ पच्छा अप्पणा आहारमाहारेइ । तए णं तस्स सिवस्स रायरिसिस्स छट्टछट्टेणं अनिक्खित्तेणं दिसाचक्कवालेणं जाव आयावेमाणस्स पगइभद्दयाएजाव विणीययाए अन्नया कयावि तयावरणिजाणं कम्माणं खओवसमेणं ईहापोहमग्गगगवेसणं करेमाणस्स विब्भंगे नामं अन्नाणे समुप्पत्रे, से णं तेणं विब्भंगनाणेणं समुपनेणं पासइ अस्सि लोए सत्त दीवे सत्त समुद्दे तेण परं न जाणति न पासति, तए णं तस्स सिवस्स रायरिसिस्स अयमेयारूवे अब्भत्थिए जाव समुप्पज्जित्था - अत्थिणं ममं अइसेसे नाणदंसणे समुप्पने एवं खलु अस्सि लोए सत्त दीवा सत्त समुद्दा तेण परं वोच्छिन्ना दीवा य समुद्दा य, एवं संपेइ एवं० २ आयावणभूमीओ पच्चोरुहइ आ० २ वागलवत्थनियत्थे जेणेव सए उडए तेणेव Page #583 -------------------------------------------------------------------------- ________________ १६ भगवतीअङ्गसूत्रं (२) ११/-/९/५०८ उवागच्छइ २ सुवहुं लोहीलोहकडाहकडुच्छयुंजाव भंडगं किढिणसंकाइयं च गेण्हइ २ । जेणेव हत्थिणापुरे नगरे जेणेव तावसावसहे तेणेव उवागच्छइ उवा० २ भंडनिक्खेवं करेइ २ हस्थिणापुरेनगरे सिंघाडगतिगजावपहेसुबहुजणस्स एवमाइक्खइजावएवंपरूवेइ-अस्थि णं देवाणुप्पिया! ममं अतिसेसे नाणदंसणे समुप्पन्ने, एवं खलु असि लोए जाव दीवा य समुद्दा य, तएणं तस्स सिवस्स रायरिसिस्स अंतियं एयमढे सोचा निसम्म हस्थिणापुरे नगरे सिंघाडगतिगजाव पहेसु बहुजणो अन्नमन्त्रस्स एवमाइक्खइ जाव परूवेइ । एवंखलु देवाणुप्पिया! सिवे रायरिसी एवं आइक्खइजावपरूवेइ-अस्थिणं देवाणुप्पिया ममं अतिसेसे नाणदंसणे जाव तेण परं वोच्छिन्ना दीवाय समुद्दा य, से कहमेयं मन्ने एवं? | तेणं कालेणं तेणं समएणं सामी समोसढे परिसा जाव पडिगया। तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्सजेट्टे अंतेवासी जहा बितियसए नियंठुद्देसए जाव अडमाणे बहुजणसदं निसासेइ बहुजणो अन्नमन्नस्स एवं आइक्खइ एवं जाव परूवेइ-एवंखलु देवाणुप्पिया! सिवेरायरिसी एवं आइक्खइजावपरूवेइ-अस्थिणंदेवाणुप्पिया तंचेव जाव वोच्छिन्ना दीवा समुद्दा य, से कहमेयं मन्ने एवं? तएणं भगवं गोयमे बहुजणस्सअंतियं एयमट्टसोचा निसम्म जाव सट्टे जहा नियंटुद्देसए जाव तेण परं वोच्छिन्ना दीवा य समुद्दा य, से कहमेयं भंते ! एवं ? गोयमादि समणे भगवं महावीरे भगवं गोयमं एवं वयासी-जनं गोयमा ! से वहुजणे अन्नमन्नस्स एवमातिक्खइतंचेव सव्वं भाणियव्वं जाव भंडनिक्खेवं करेति हत्थिणापुरे नगरे सिंघाडग० तं चेव जाव वोच्छिन्ना दीवा य समुदाय, तएणं तस्स सिवस्स रायरिसिस्स अंतिए एयमढे सोच्चा निसम्म तं चेव सव्वं भाणियव्यंजावतेण परंवोच्छिन्नादीवा यसमुद्दायतण्णं मिच्छा, अहं पुण गोयमा! एवमाइक्खामि जाव परूवेमि । एवं खलु जंबुद्दीवादीया दीवा लवणादीया समुद्दा संठाणओ एगविहिविहाणा वित्थारओ अनेगहिविहिणाएवंजहा जीवाभिगमेजाव सयंभूरमणपञ्जवसाणा अस्सिं तिरियलोए असंखेने दीवसमुद्दे पन्नत्ते समणाउसो!! अस्थि णं भंते ! जंबुद्दीवे दीवे दव्वाइं सवन्नाइंपि० अवन्नाइंपि सगंधाइपि अगंधाइंपि सरसाइपिअरसाइपिसफासाइपि अफासाईपिअन्नमनबद्धाइंअन्नमनपुट्ठाइंजावघडताए चिट्ठति?, हंता अस्थि अस्थिणं भंते! लवणसमुद्दे दव्वाइंसवत्राइंपिअवनाईपि सगंधाइंअगंधाइंपि सरसाइंपि अरसाइंपिसफासाइंपिअफासाइंपि अन्नमन्त्रबद्धाइं अन्नमनपुट्ठाईजाव घडताए चिट्ठति?, हंता अस्थि अस्थि णं भंते! घायइसंडे दीवेदव्वाइंसवन्नाइंपि० एवंचेव एवंजाव सयंभूरमणसमुद्दे ? जावहंता अस्थितिए णं सा महतिमहालिया महच्चपरिसासमणस्स भगवओ महावीरस्सअंतियं एयमटुं सोचा निसम्म हट्टतुट्ठा समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता जामेव दिसं पाउन्भूया तामेव दिसं पडिगया। तए णं हथिणापुरे नगरे सिंघाडगजावपहेसु बहुजणो अन्नमन्नस्स एवमाइक्खइ जाव परूवेइ-जनं देवाणुप्पिया! सिवे रायरिसी एवमाइक्खइजाव परूवेइ-अस्थिणं देवाणुप्पिया! ममं अतिसेसे नाणे जाव समुद्दा यतं नो इणढे समढे, समणे भगवं महावीरे एवमाइक्खइ जाव परूवेइ-एवंखलु एयस्स सिवस्स रायरिसिस्सछटुंछट्टेणंतंचेवजाव भंडनिक्खेवं करेइभंडनिक्खेवं Page #584 -------------------------------------------------------------------------- ________________ शतकं-११, वर्गः-, उद्देशकः-९ १७ करेत्ता हथिणापुरे नगरे सिंघाडग जाव समुद्दा य । तए णं तस्स सिवस्स रायरिसिस्स अंतियं एयमढं सोचा निसम्म जाव समुद्दा यतण्णं मिच्छा, समणे भगवं महावीरे एवमाइक्खइ०-एवं खलुजंबुद्दीवादीया दीवालवणादीयासमुद्दातंचेवजाव असंखेजादीवसमुद्दा पन्नत्ता समणाउसो तए णं से सिवे रायरिसी बहुजणस्स अंतियं एयमढं सोचा निसम्म संकिए कंखिए वितिगिच्छिए भेदसमावन्ने कलुससमावन्ने जाए यावि होता। तएणं तस्स सिवस्स रायरिसिस्स संखियस्स कंखियस्स जावकलुससमावनस्स से विभंगे अन्नाणे खिप्पामेव परिवडिए, तए णं तस्स सिवस्स रायरिसिस्स अयमेयारूवे अन्भथिए जाव समुप्पज्जित्था-एवं खलु समणे भगवं महावीरे आदिगरे तित्थगरे जाव सव्वन्नू सव्वदरिसी आगासगएणं चक्केणं जाव सहसंबवने उजाणे अहापडिरूवं जाव विहरइ, तं महाफलं खलु तहारूवाणं अरहंताणं भगवंताणं नामगोयस्स जहा उववाइए जाव गहणयाए, तं गच्छामि णं समणं महावीरं वदामि जाव पञ्जुवासामि । एवंणेइहभवेय परभवेयजाव भविस्सइत्तिकट्ठएवं संपेहेति एवं र ताजेणेव तावसावसहे तेणेव उवागच्छइ तेणेव उवागच्छित्ता तावसक्सहं अनुप्पविसति २ त्ता सुबहुं लोहीलोहकडाह जाव किढिणसंकातिगं च गेण्हई गेण्हित्ता ताचसावसहाओ पडिनिक्खमति ताव०२ परिवडियविभंगे हत्थिनागपुर नगरं मझंमज्झेणं निग्गच्छइ निग्गच्छित्ता जेणेव सहसंबवने उज्जाणे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ वंदति नमसति वंदित्ता नमंसित्ता नच्चासन्ने नाइदूरे जाव पंजलिउडे पजुवासइतएणंसमणेभगवं महावीरेसिवस्स रायरिसिस्सतीसेयमहतिमहालियाए जाव आणाए आराहए भवइ, तए णं से सिवे रायरिसी समणस्स भगवओ महावीरस्स अंतियं धम्मं सोचानिसम्मजहाखंदओजाव उत्तरपुरच्छिमं दिसीभागंअवकमइ२ सुबहॅलोहीलोहकडाह जाव किढिणसंकातिगंएगंते एडेइए०२ सयमेव पंचमुडियंलोयं करेति सयमे०२ समणं भगवं महावीरं एवं जहेव उसभदत्ते तहेव पव्वइओ तहेव इकारस अंगाई अहिजति तहेव सव्वं जाव सव्वदुक्खप्पहीणे॥ वृ. 'से कहमेयं मन्ने एवं'ति अत्र मन्येशब्दो वितर्कार्थः 'बितियसए नियंठुद्देसएति द्वितीयशतेपञ्चमोद्देशक इत्यर्थः “एगविहिविहाण'त्तिएकेन विधिना-प्रकारेण विधान-व्यवस्थानं येषां ते तथा, सर्वेषां वृत्तत्वात्, 'वित्थारओ अनेगविहिविहाण'त्तिद्विगुण २ विस्तारत्वात्तेषामिति "एवं जहाजीवाभिगमे' इत्यनेन यदिह सूचितं तदिदं _ 'दुगुणादुगुणं पडुप्पाएमाणा पवित्थरमाणा ओभासमाणवीइया' अवभासमानवीचयःशोभमानतरङ्गाः, समुद्रापेक्षमिदं विशेषणं, 'बहुप्पलकुमुदनलिणसुभगसोगंधियपुंडरीयमहापुंडरीयसयपत्तसहस्सपत्तसयसहस्सपत्तपफुल्लकेसरोववेया' बहूनामुत्पलादीनां प्रपुल्लानां-विकसितानां यानि केशराणि तैरुपचिताः-संयुक्ता ये ते तथा, तत्रोत्पलानि-नीलोत्पलादीनि कुमुदानिचन्द्रबोध्यानि पुण्डरीकाणि-सितानि शेषपदानि तु रूढिगम्यानि 'पत्तेयं पत्तेयं पउमवरवेइया परिक्खित्ता पत्तेयं २ वनसंडपरिक्खित्त'त्ति । 1512 Page #585 -------------------------------------------------------------------------- ________________ १८ भगवतीअङ्गसूत्र (२) ११/-/९/५०८ 'सवन्नाइंपित्तिपुद्गलद्रव्याणि 'अवन्नाइंपित्तिधर्मास्तिकायादीनि अन्नमन्त्रबद्धाइंति परस्परेण गाढाश्लेषाणि 'अन्नमनपुट्ठाईति परस्परेण गाढाश्लेषाणि, इह यावत्करणादिदमेवं दृश्यम्-'अन्नमनबद्धपुठ्ठाइं अन्नमन्नघडताए चिठंति' तत्र चान्योऽन्यबद्धस्पृष्टान्यनन्तरोक्तुणद्वययोगात्, किमुक्तंभवति? -अन्योऽन्यघटतया-परस्परसम्बद्धतया तिष्ठन्ति तावसावसहे'त्ति तापसावसथः-तापसमठ इति । अनन्तरं शिवराजर्षे सिद्धिरुक्ता, तां च संहननादिभिर्निरुपयनिदमाह मू. (५०९) भंतेत्तिभगवं गोयमे समणं भगवं महावीरं बंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी-जीवाणं भंते! सिज्झमाणा कयरंमि संघयणे सिझंति?, गोयमा! वयरोसभणारायसंघयणे सिज्झंति एवं जहेव उववाइए तहेव संघयणं संठाणं उच्चत्तं आउयं च परिवसणा। एवं सिद्धिगंडिया निरवसेसाभाणियब्वा जावअव्वाबाहं सोक्खं अणुहवंति सासयासिद्धा सेवं भंते ! २ ति॥ वृ. भंते ति' इत्यादि, अथ लाघवार्थःमतिदेशमाह-“एवं जहेवे'त्यादि, 'एवम्' अनन्तरदर्शितेनाभिलापेन यथौपपातिके सिद्धानधिकृत्य संहननाद्युक्तं तथैवेहापि वाच्यं, तत्र च संहननादिद्वाराणां सङ्ग्रहाया गाथापूर्वार्द्ध-'संघयणं संठाणं उच्चत्तं आउयंच परिवसण'त्ति तत्रसंहननमुक्तमेव, संस्थानादि त्वेवं तत्र संस्थानेषण्णां संस्थानानामन्यतरस्मिन् सिद्धयन्ति। . उच्चत्वे तु जघन्यतः सप्तरत्निप्रमाणे उत्कृष्टतस्तु पञ्चधनुःशतके, आयुषि पुनर्जघन्यतः सातिरेकाष्टवर्षप्रमाणे उत्कृष्टतस्तु पूर्वकोटीमाने, परिवसना पुनरेवं-रलप्रभादिपृथिवीनां सौधर्मादीनांचेषवाग्भारान्तानां क्षेत्रविशेषाणामधो न परिवसन्ति सिद्धाः किन्तु सर्वार्थ सिद्धमहाविमानस्योपरितनास्तूपिकाग्रादूर्ध्वं द्वादश योजनानि व्यतिक्रम्येषयाम्भारा नाम पृथिवी पञ्चचत्वारिंशद्योजनलक्षप्रमाणाऽऽयामविष्कम्भाभ्यांवर्णतःश्वेताऽत्यन्तरभ्याऽस्तितस्याश्चोपरि योने लोकान्तो भवति, तस्य च योजनस्योपरितनगव्यूतोपरितनषड्भागे सिद्धाः परिवसन्तीति। __ "एवं सिद्धिगंडिया निरवसेसा भाणियव्य'त्ति एवमिति-पूर्वोक्तसंहननादिद्वारनिरूपणक्रमेण 'सिद्धिगण्डिका' सिद्धिस्वरूपप्रतिपादनपरा वाक्यपद्धतिरौपपातिकप्रसिदाऽध्येया, इयं च परिवसनद्वारं यावदर्थःलेशतोदर्शिता, तत्परतस्त्वेवं--'कहिं पडिहया सिद्धा कहिं सिद्धा पइट्ठिया ?'इत्यादिका, अथ किमन्तेयम् ? इत्याह-'जावे'त्यादि । 'अव्वाबाहं सोक्ख'मित्यादि चेह गाथोत्तराद्धमधीतं, समग्रगाथा पुनरियं॥१॥ "निच्छिन्नसव्वदुक्खा जाइजरामरणबंधणविमुक्का। अव्वाबाहं सोक्खं अणुहुंती सासयं सिद्धा॥" इति । शतकं-११ उद्देशकः-९ समाप्तः -शतक-११ उद्देशकः-१०:वृनवमोद्देशकस्यान्ते लोकान्ते सिद्धपरिवसनोक्तेत्यतोलोकस्वरूपमेवदशमेप्राह, तस्य चेदमादिसूत्रम् मू. (५१०) रायगिहे जाव एवं वयासी-कतिविहे णं भंते ! लोए पन्नत्ते?, गोयमा ! चारबिहे लोए पन्नत्ते, तंजहा-दब्बलोए खेत्तलोए काललोए भावलोए। Page #586 -------------------------------------------------------------------------- ________________ शतकं-११, वर्गः-, उद्देशकः-१० खेत्तलोएणभंते! कतिविहे पन्नत्ते?, गोयमा! तिविहे पन्नत्ते, तंजहा-अहोलोयखेत्तलोए तिरियलोयखेत्तलोए २ उड्डलोयखेत्तलोए ३। अहोलोयखेत्तलोए णं भंते ! कतिविहे पन्नत्ते ?, गोयमा ! सत्तविहे पनत्ते, तंजहारयणप्पभापुढविअहेलोयखेत्तलोए जाव अहेसत्तमापुढविअहोलोयखेत्तलए। तिरियलोयखेत्तलोए णं भंते ! कतिविहे पन्नत्ते ?, गोयमा! असंखेजविहे पन्नत्ते, तंजहा-जंबुद्दीवे तिरियखेत्तलोए जाव सयंभूरमणसमुद्दे तिरियलोयखेत्तलोए । उड्डलोगखेत्तलोए णं भंते ! कतिविहे पत्रत्ते?, गोयमा ! पन्नरसविहे पन्नत्ते, तंजहा-सोहम्मकप्पउड्डलोगखेत्तलोए जाव अचुयउडलोए गेवेञ्जविमाणउडलोए अनुत्तरविमाण० ईसिंपन्भारपुढविउड्ढलोगखेत्तलोए। अहोलोगखेत्तलोए णं भंते ! किंसंठिए पन्नत्ते ?, गोयमा ! तप्पागारसंठिए पनत्ते । तिरियलोयखेत्तलोएणंभंते! किंसंठिए पन्नत्ते?, गोयमा! झल्लरिसंठिएपन्नत्ते । उड्डलोयखेत्तलोयपुच्छा उड्डमुइंगाकारसंठिए पन्नत्ते । लोए णं भंते ! किंसंठिए पन्नत्ते?, गोयमा सुपइट्ठगसंठिए लोए पन्नते, तंजहा-हेट्ठा विच्छिन्ने मन्झे संखित्ते जहा सत्तमसए पढमुद्देसएजाव अंतं करेंति। अलोए णं भंते ! किंसंठिए पन्नत्ते?, गोयमा! झुसिरगोलसंठिए पन्नत्ते । अहेलोगखत्तलोए णं भंते ! किं जीवा जीवदेसाजीवपएसा? एवंजह इंदा दिसा तहेव निरवसेसं भाणियव्वं जाव अद्धासमए। तिरियलोयखेत्तलोएणं भंते ! किंजीवा०?, एवं चेव, एवं उड्डलोयखेत्तलोएवि, नवरं अस्वी छव्विहा अद्धासमओ नत्थि।। लोए णं भंते ! किं जीवा जहा बितियसए अस्थिउद्देसए लोयागासे, नवरं अरूवी सत्तविजाव. अहम्मत्थिकायस्स पएसा नो आगासस्थिकाये आगासस्थिकायस्स देसे आगासस्थिकायपएसा अद्धासमए सेसं तं चेव।। अलोए ण भंते ! किं जीवा०? एवं जहा अस्थिकायउद्देसए अलोयागासे तहेव निरवसेसं जाव अनंतभागूणे। अहेलोगखेत्तलोगस्स णं भंते ! एगमि आगासपएसे किं जीवा जीवदेसा जीवप्पएसा अजीवा अजीवदेसा अजीवपएसा?, गोयमा! नोजीवा जीवदेसाविजीवपएसा वि अजीवावि अजीवदेसाविअजीवपएसा वि, जे जीवदेसा ते नियमा एगिदियदेसा १ अहवा एगिदियदेसाय बेइंदियस्स देसे २ अहवा एगिदियदेसा य बेइंदियाण य देसा ३ एवं मज्झिल्लविरहिओ जाव अनिदिएसुजावअहवा एगिदियदेसा यअनिंदियदेसाय, जे जीवपएसाते नियमा एगिदियपएसा १ अहवा एगिदियपएसा य दियस्स पएसा २ अहवा एगिदियपएसाय बेइंदियाण य पसा ३ एवं आइल्लविरहिओ जाव पंचिंदिएसु अणिदिएसु तियभंगो, जे अजीवा ते दुविहा पन्नता, तंजहा-रूवी अजीवा य अरूवी अजीवा य, रूवी तहेव,जे अरूवी अजीवा ते पंचविहा पन्नता, तंजहा-नो धम्मस्थिकाए धम्मत्थिकायस्स देसे १ धम्मस्थिकायस्सपएसे २ एवं अहस्थिकायस्सवि ४ अद्धासमए ५। तिरियलोगखेत्तलोगस्स णं भंते ! एगंभि आगासपएसे किं जीवा०?, एवं जहा अहोलोगखेतलोगस्स तहेव, एवं उद्यलोगखेत्तलोगस्सवि, नवरं अद्धासमओ नस्थि, अरूवी चउबिहा । लोगस्स जहा अहेलोगखेत्तलोगस्स एगमि आगासपएसे || अलोगस्स णं भंते ! एगमिआगासपएसेपुच्छा, गोयमा! नोजीवानोजीवदेसातं चेवजाव अनंतेहिं अगुरुयलहुयगुणेहि Page #587 -------------------------------------------------------------------------- ________________ २० संजुते सव्वागासस अनंतभागूणे । दव्वओ णं अहेलोगखेत्तलोए अनंताइं जीवदव्याइं अनंताई अजीवदव्वाइं अनंता जीवाजीवदव्वा एवं तिरियलोयखेत्तलोएवि, एवंऊडलोयखेत्तलोएवि, दव्वओ णं अलोए नेवत्थि जीवदव्वा नेवत्थि अजीवदव्वा नेवत्थि जीवाजीवदव्वा एगे अजीवदव्वदेसे जाव सव्वागास अनंतभागणे । कालओ णं अहेलोयखेत्तलोए न कयाइ नासि जाव निच्चे एवं जाव अहोलोगे । भावओ णं अहेलोगखेत्तलोए अनंता वन्नपजवा जहा खंदए जाव अनंता अगुरुयलहुयपजवा एवं जाव लोए, भावओ गं अलोए नेवत्थि वत्रपज्जया जाव नेवत्थि अगुरुयलहुयपजवा एगे अजीवदव्यदेसे जाव अनंतभागूणे ॥ भगवती अङ्गसूत्रं (२) ११/-/१०/५१० बृ. 'रायगिहे' इत्यादि, 'दव्वलोए 'त्ति द्रव्यलोक आगमतो नोआगमतश्च तत्रागमतो द्रव्यलोको लोकशब्दार्थः ज्ञस्तत्रानुपयुक्तः 'अनुपयोगो द्रव्य' मिति वचनात्, आह च मङ्गलं प्रतीत्य द्रव्यलक्षणम् #19 11 "आगमओऽनुवउत्तो मंगलसद्दाणुवासिओ वत्ता। तन्नाणलद्धिजुत्तो उ नोवउत्तोत्ति दव्वं ॥" ति नो आगमतस्तु ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तभेदात्रिविधः, तत्र लोकशब्दार्थः ज्ञस्य शरीरं मृतावस्थं ज्ञानापेक्षया भूतलोकपर्यायतया घृतकुम्भवल्लोकः स घ ज्ञशरीररूपो द्रव्यभूतो लोको ज्ञशरीरद्रव्यलोकः, नोशब्दश्चेह सर्वनिषेधे, तथा लोकशब्दार्थं ज्ञास्यति यस्तस्य शरीरं सचेतनं भाविलोकभावत्वेन मदुघटवद् भव्यशरीरद्रव्यलोकः, नोशब्दश्चेह सर्वनिषेधे, तथा लोकशब्दार्थ ज्ञास्यति यस्तस्य शरीरं सचेतनं भाविलोकभावत्वेन मधुघटवद् भव्यशरीरद्रव्यलोकः, नोशब्द इहापि सर्वनिषेध एव, ज्ञशरीरभव्यशरीरव्यतिरिक्तश्च द्रव्यलोको द्रव्याण्येव धर्मास्तिकायादीनि, आह च ॥१॥ इहापि नोशब्दः सर्वनिषेधे आगमशब्दवाच्यस्य ज्ञानस्य सर्वथा निषेधात्, 'खेत्तलोए' त्ति क्षेत्ररूपो लोकः स क्षेत्रलोकः, आह च 119 11 "आगासस्स पएसा उड्डुं च अहे य तिरियलोए य । जाणाहि खेत्तलोयं अनंतजिणदेसियं सम्मं ॥" 119 11 “जीवमजीवे रूविमरूवि सपएस अप्पएसे य । जाणाहि दव्वलोयं निञ्चमणिचं च जं दव्वं ॥” 'काललोए' त्ति कालः--समयादि - तद्रूपो लोकः काललोकः, आह च"समयावली मुहुत्ता दिवस अहोत्तपक्खमासा य । संवच्छरजुगपलिया सागरउस्सप्पिपरियट्टा ।।" 'भावलोए 'ति भावलोको द्वेधा-आगमतो नोआगमतश्च, तत्रागमतो लोकशब्दार्थः ज्ञस्तत्र चोपयुक्तः भावरूपो लोको भावलोक इति नो आगमस्तु भावा - औदायिकादयस्तद्रूपो लोको भावलोकः, आह च॥ १ ॥ "ओदइए उवसमिए खइए य तहा खओवसमिए य । परिणामसन्निवाए य छव्विहो भालोगो उ ॥” इति Page #588 -------------------------------------------------------------------------- ________________ शतकं-११, वर्गः-, उद्देशकः-१० इह नोशब्दः सर्वनिषेधे मिश्रवचनो वा, आगमस्य ज्ञानत्वात् क्षायिकक्षायोपशमिकज्ञानस्वरूपभावविशेषेण च मिश्रत्वादौदयिकादिभावलोकस्येति । 'अहेलोयखेत्तलोए'त्ति अधोलोकरूपः क्षेत्रलोकोऽधो लोकक्षेत्रलोकः, इह किलाष्टप्रदेशो रुचकस्तस्य चाधस्तनप्रतरस्याधोनवयोजनशतानियावत्तिर्यगलोकस्ततः परेणाधः-स्थितत्वादधोलोकः साधिकसप्तरज्जुप्रमाणः, 'तिरियलोयखेत्तलोए'त्ति रुचकापेक्षयाऽध उपरि च नव २ योजनशतमानस्तिर्यगूरपत्वात्तिर्यगलोकस्तद्रूपः क्षेत्रलोकस्तिर्यगलोकक्षेत्रलोकः, ‘उडलोय. खेत्तलोए'त्ति तिर्यगलोकस्योपरि देशोनसप्त रज्जुप्रमाण ऊर्द्धभागवर्तित्वादूर्द्धलोकस्तद्रूपःक्षेत्रलोक ऊर्द्धलोकक्षेत्रलोकः ।अथडाऽधः-अशुभः परिणामो बाहुल्येन क्षेत्रानुभावाद्यत्र लोके द्रव्याणामसावधोलोकः, तथा तिर्यङ्-मध्यमानुभावं क्षेत्रं नातिशुभंनाप्तत्यशुभंतद्रूपो लोकस्तिर्यगलोकः, तथा ऊर्ध्व-शुभः परिणामो बाहुल्येन द्रव्याणां यत्रासावूक्लोकः, आह च॥१॥ “अहव अहोपरिणामो खेत्तणुभावेण जेण ओसत्रं । असुहो अहोत्ति भणिओ दव्वाणं तेणऽहोलोगोः॥ इत्यादि, 'तप्पागारसंठिए'त्ति तपः-उडुपकः, अधोलोकक्षेत्रलोकोऽधोमुखशरावाकारसंस्थान इत्यर्थः, दालरिसंठिए'तिअल्पोच्छ्रायत्वा महाविस्तारत्वाच्च तिर्यग्लोकक्षेत्रलोको झल्लरीसंस्थितः, 'उद्दमुइंगागारसंठिए'त्ति ऊर्ध्वः-ऊर्ध्वमुखो यो मृदङ्गस्तदाकारेण संस्थितो यः स तथाशरावसंपुटाकार इत्यर्थः, 'सुपइट्ठगसं, ठिए'त्ति सुप्रतिष्ठकं-स्थापनकंतचेहारोपितवारकादि गृह्यते, तथाविधेनैव लोकसादृश्योपपत्तेरिति, जहा सत्तमसए' इत्यादौ यावत्करणादिदं श्यम्-'उप्पिं विसाले अहे पलियंकसंठाणसंठिएमझे वरवइरविग्गहिए उप्पिं उद्धमुइंगागरसंठिए तेसिंचणंसासयंसि लोगंसि हेठ्ठा विच्छिन्नंसिजाव उप्पिं उड्डमुइंगागारसंठियंसि उप्पन्नाणदसणधरे अरहा जिणे केवली जीवेवि जाणइ अजीवेवि जाणइ तओ पच्छा सिज्झइ बुज्झइ 'इत्यादीति, 'झुसिरगोलसंठिए'त्ति अन्तःशुपिरगोलकाकारो यतोऽलोकस्य लोकः शुषिरमिवाभाति, । 'अहेलोयखेत्तलोएणंभंते!'इत्यादि, एवं जहाइंदा दिसा तहेव निरवसेसं भाणियव्वं'ति दशमशतेप्रथमोद्देशके यथा ऐन्द्री दिगुक्ता तथैव निरवशेषमधोलोकस्वरूपं भणितव्यं, तच्चैवम्'अहोलोयखेत्तलोए णं भंते ! किं जीवा जीवदेसा जीवपएसा अजीवा अजीवदेसा अजीवपएसा?, गोचमा! जीवावि जीवदेंसाविजीवपएसाविअजीवाविअजीदेसावि अजीवपएसावि'इत्यादि, नवरमित्यादि, अधोलोकतिर्यग्लोकयोररूपिणः सप्तविधाःप्रागुक्ताः धर्माधर्माकाशास्तिकायानां देशाः ३ प्रदेशाः ३ कालश्चेत्येवम्, ऊर्ध्वंलोके तुरविप्रकाशाभिव्यङ्गयः कालो नास्ति, तिर्यगधोलोकयोरेव रविप्रकाशस्य भावाद्, अतः षडेव त इति। 'लोएणमित्यादि, 'जहा वीयसए अस्थिउद्देसए'त्ति यता द्वितीयशते दशमोद्देशक इत्यर्थः 'लोयागासे'त्ति लोकाकाशे विषयभूते जीवादय उक्ता एवमिहापीत्यर्थः, 'नवर'मिति केवलमयं विशेषः-तत्रारूपिणः पञ्चविधा उक्ता इह तु सप्तविधा वाच्याः, तत्र हि लोकाकाशमाधारतया विवक्षितमत आकाशभेदास्तत्र नोच्यन्ते, इह तु लोकोऽस्तिकायसमूदायरूप आधारतया विवक्षितोऽतआकाशभेदा अप्याधेया भवन्तीति सप्त, ते चैवं-धर्मास्तिकायः, लोके परिपूर्णस्य तस्य विद्यमानत्वात्, धर्मास्तिकायदेशस्तुन भवतिधर्मास्तिकायस्यैव तत्र भावात्, धर्मास्तिकाय Page #589 -------------------------------------------------------------------------- ________________ २२ भगवती अङ्गसूत्रं (२) ११/-/१०/५१० प्रदेशाश्च सन्ति, तद्रूपत्वाद्धर्मास्तिकायस्येति द्वयं एवमधर्मास्तिकायेऽपि द्वयं ४, तथा नो आकाशास्तिकायो, लोकस्य तस्यैतद्देशत्वात्, आकाशदेशस्तु भवति, तदंशत्वात् लोकस्य, तठप्रदेशाश्च सन्ति ६, कालश्चे ७ ति सप्त ।। 'अलोए णं भंते! ' इत्यादि, इदं च 'एवं जहे' त्याद्यतिदेशादेवश्यम्- 'अलोए णं भंते! किं जीवा जीवदेस जीवपएसा अजीवा अजीवदेसा अजीवपएसा ? गोयमा ! नो जीवदेसा नो जीवपएसा नो अजीवदेसा नो अजीवपएसा एगे अजीवदव्वदेसे अनंतेहिं अगुरुल हुयगुणेहिं संजुते सव्वागासे अनंतभागूणेत्ति तत्र सर्वाकाशमनन्तभागोनमित्यस्यायमर्थः--लोकलक्षणेन समस्ताकाशस्यानन्तभागेन न्यूनं सर्वाकाशमलोक इति । 'अहोलोगखेत्तलोगस्स णं भंते ! एगंमि आगासपएसे' इत्यादि, नो जीवा एकप्रदेसे तेषामनवगाहनात्, बहूनां पुनर्जीवानां देशस्य प्रदेशस्य चावगाहनात् उच्यते 'जीवदेसावि जीवपएसावित्ति, यद्यपि धर्मास्तिकायाद्यजीवद्रव्यं नैकत्राकाशप्रदेशेऽवगाहते तथाऽपि परमाणुकादिद्रव्याणां कालद्रव्यस्य चावगाहनादुच्यते- 'अजीवावित्ति द्वयणुकादिस्कन्धदेशानां त्ववगाहनादुक्तम्- 'अजीवदेसावित्ति, धर्माधर्मास्तिकायप्रदेशयोः पुद्गलद्रव्यप्रदेसानां चावगाहनादुच्यते'अजीवपएसावित्ति, एवं मज्झिल्लविरहिओ' त्ति दशमशतप्रदर्शितत्रिकभङ्गे 'अहवा एगिंदियदेसाय बेइंदियदेसाय' इत्येवंरूपो यो मध्यमभङ्गस्तद्विरहितोऽसौ त्रिकभङ्गः, 'एव' मिति सूत्रप्रदर्शितभङ्गद्वयरूपोऽध्येतव्यो मध्यमभङ्गस्येहासम्भवात्, तथाहि - द्वीन्द्रियस्यैकस्यैकत्राकाशप्रदेशे बहवो देशा न सन्ति, देशस्यैव भावात्, 'एवं आइल्लविरहिओ' त्ति 'अहवा एगिंदियस्स पएसा य बेंदियस्स पएसाय' इत्येवंरूपाद्यभङ्गकविरहितस्त्रिभङ्गः, 'एव' मिति सूत्रप्रदर्शितभङ्गद्ववयरूपोऽध्येतव्यः, आद्यभङ्गकस्येहासम्भवात् तथाहि - नास्त्येवैकत्राकाशप्रदेशे केवलिसमुदघातं विनैकस्य जीवस्यैकप्रदेशसम्भवोऽसङखयातामेव भावादिति, 'अणिदिएसु तियभंगो' त्ति अनिन्द्रियेषूक्तभङ्गकत्यमपि सम्भवतीतिकृत्वा तेषु तद्वाच्यमिति । 'रूवी तहेव' त्ति स्कन्धाः देशाः प्रदेशा अणवश्चेत्यर्थः 'नो धम्मत्थिकाये' त्ति नो धर्मास्तिकाय एकत्राकाशप्रदेशे संभवत्यसङ्ख्यातप्रदेशावगाहित्वात्तस्येति, 'धम्मत्थिकायस्स देसे ' त्ति यद्यपि धर्मास्तिकायस्यैकत्राकाशप्रदेशे प्रदेश एवास्ति तथाऽपि देशोऽवयव इत्यनर्थान्तरत्वेना- वयवमात्रस्यैव विवक्षितत्वात् निरंशतायाश्च तत्र सत्या अपि अविवक्षितत्वाद्धर्मास्तिकायस्य देश इत्युक्तं, प्रदेशस्तु निरुपचरित एवास्तीत्यत उच्यते- 'धम्मत्थिकायस्स पएसे' त्ति, 'एवमहम्मत्थिकायस्सवि' त्ति 'नो अधम्मत्थिकाए अहम्मत्थिकायस्स देसे अहम्मत्थिकायस्स पएसे' इत्येवमध मस्तिकायसूत्रं वाच्यमित्यर्थः, 'अद्धासमओ नत्थि, अरूवी चउव्विह' त्ति ऊर्द्धलोकेऽद्धा- समयो नास्तीति अरूपिणश्चतुर्विधाः- धर्मास्तिकायदेशादयः ऊर्द्धलोक एकत्राकाशप्रदेशे सम्भवन्तीति 'लोगस्स जहा अहोलोगखेत्त लोगस्स एगमि आगासपएसे' त्ति अधोलोक क्षेत्रलोक-स्यैकत्राकाशप्रदेशे यद्वक्तव्यमुक्तं तल्लोकस्याप्येकत्रा काशप्रदेशे वाच्यमित्यर्थः तच्चैदं लोगस्स णं भंते! एगंभि आगासपएसे किं जीवा ०? पुच्छा गोयमा ! 'नो जीवे' त्यादि प्राग्वत् । 1 'अहेलोयखेत्तलए अनंता वनपजव' त्ति अधोलोक क्षेत्रलोकेऽनन्ता वर्णपर्यवाः एकगुणकालकादीनामनन्तगुणकालाद्यवसानानां पुद्गलानां तत्र भावात् । अलोकसूत्रे 'नेवत्थि Page #590 -------------------------------------------------------------------------- ________________ शतकं-११, वर्ग:-, उद्देशकः-१० . २३ अगुरुलहुयपज्जवत्ति अगुरुलघुपर्यवोपेतद्रव्याणां पुद्गलादीनां तत्राभावात् ।। मू. (५११) लोए णं भंते ! केमहालए पन्नते?, गोयमा ! अयन्नं जंबुद्दीवे २ सव्वद्वी० जाव परिखेवेणं, तेणं कालेणं तेणं समएणंछ देवा महिड्डीया जाव महेसक्खा जंबुद्दीवे २ मंदरे पब्बए मंदरचूलियं सवओ समंता संपरिस्खित्ताणं चिटेज्जा, अहे णं चत्तारि दिसाकुमारीओ महत्तरियाओ चत्तारि बलिपिंडे गहाय जंबुद्दीवस्स २ चउसुवि दिसासुबहियाभिमुहीओ ठिचा ते चत्तारि बलिपिंडे जमगसमगं बहिगाभिमुहे पक्खिवेजा, पभूणं गोयमा! ताओ एगमेगे देवे ते चत्तारि बलिपिंडे धरणितलमसंपत्ते खिप्पामेव पडिसाहरित्तए। .. तेणं गोयमा ! देवा ताए उक्किट्ठाए जाव देवगइए एगे देवे पुरच्छाभिमुहे पयाते एवं दाहिणाभिमुहे एवं पञ्चत्वाभिमुहे एवं उत्तराभिमुहे एवंउड्वाभि० एगे देवेअहोभिमुहे पयाए, तेणं कालेणं तेणं समएणं वाससहस्साउए दारए पयाए। तएणं तस्स दारगस्स अम्मापियरो पहीणा भवंति नो चेवणं ते देवा लोगंतं संपाउणंति, तए णं तस्स दारगस्स आउए पहीणे भवति, नो चेवणं जाव संपाउणंति, तए णं तस्स दारगस्स अद्विमिंजा पहीणा भवंति नोचेवणं ते देवा लोगंतं संपाउणंति, तएणं तस्स दारगस्स आसत्तमेवि कुलवंसे पहीणे भवति नो.चेवणं ते देवा लोगंतं संपाउणंति, तए णं तस्स दारगस्स नामगोएवि पहीणे भवति नो चेवणं ते देवा लोगंतं संपाउणंति। तेसिणं भंते ! देवाणं किं गए बहुए अगए बहुए?, गोयमा! गए बहुए नो अगए बहुए, गयाउ से अगए असंखेजइभागे अगयाउ से गए असंखेज्जगुणे, लोए णं गोयमा! एमहालए पन्नत्ते । अलोए गंभंते! केमहालए पन्नत्ते?, गोयमा! अयनं समयखेत्तेपणयालीसंजोयणसयसहस्साइं आयामविक्खंभेणं जहा खंदए जाव परिक्खेवेणं, तेणं कालेणं तेणं समएणं दस देव महिड्डिया तहेव जाव संपरिस्खित्ताणं संचिडेजा। अहे णं अट्ठ दिसाकुमारीओ महत्तरियाओ अट्ठ बलिपिंडे गहाय माणुसुत्तरस्स पब्वयस्स चउसुवि दिसासु चउसुवि विदिसासु बहियाभिमुहीओ ठिचा अट्ट बलिपिंडे गहाय माणुसुत्तरस्स पव्वयस्स जमगसमगं बहियाभिमुहीओ पक्खिवेजा, पभूणं गोयमा! तओ एगमेगे देवे ते अट्ठ वलिपिंडे धरणितलमसंपत्ते खिप्पामेव पडिसाहरित्तए। तेणं गोयमा! देवा ताए उक्किट्ठाए जाव देवगईए लोगसि ठिच्चा असब्भावपट्ठवणाए एगे देवे पुरच्छाभिमुहे पयाए एगे देवे दाहिणपुरच्छाभिमुहे पयाए एवं जाव उत्तरपुरच्छाभिमुहे एगे देवे उड्वाभिमुहे एगे देवे अहोभिमुहे पयाए। तेणं कालेणं तेणं समएणं वाससयसहस्साउए दारए पयाए, तए णं तस्स दारगस्स अम्मापियरोपहीणा भवंति नो चेव णं ते देवा अलोयतं संपाउणंति, तंचेव०, तेसिणं देवाणं किं गए बहुए अगए वहुए?, गोयमा ! नो गए बहुए अगए बहुए गयाउ से अगए अनंतगुणे अगयाउ से गए अनंतभागे, अलोए णं गोयमा ! एमहालए पत्रत्ते।।। वृ.'सव्वदीवत्तिइहयावत्करणादिदंश्यं-'समुद्दाणं अभंतरए सब्बखुड्डाएवढे तेल्लापूपसंठाणसंठिए वट्टे रहचकवालसंठाणसंठिए व पुक्खरकग्नियासंठाणसंठिएवढे पडिपुन्नचंदसंठाणसंठिए एक्कजोयणसयसहस्सं आयामविक्खंभेणं तिनि जोयणसयसहस्साई सोलस यसहस्साई Page #591 -------------------------------------------------------------------------- ________________ २४ भगवतीअङ्गसूत्रं (२) ११/-/१०/५११ दोन्नि य सत्तावीसे जोयणसए तिन्नि य कोसे अट्ठावीसं च धनुसयं तेरस अंगुलाई अद्धंगुलं च किंचि विसेसाहियति। 'ताएउक्किट्ठाए'त्तिइहयावत्करणादिदंश्यं तुरियाएचवलाए चंडाए सिहाए उद्भुयाए जयणाएछेयाए दिव्वाए'त्ति तत्र त्वरितया आकुलया 'चपलया' कायचापल्येन 'चण्डयारौद्रया गत्युत्कर्षयोगात् 'सिंहया' दाढर्यस्थिरतया 'उद्धतया' दातिशयेन 'जयिन्या' विपक्षजेतृत्वेन 'छेकया' निपुणया 'देव्यया' दिव भवयेति, 'पुरच्छाभिमुहे'त्ति मेपेक्षया, 'आसत्तमे कुलवंसे पहीणे'त्ति कुलरूपो वंशःप्रहीणो भवति आसप्तमादपि वंश्यात्, सप्तममपि वंश्यं यावदित्यर्थः । __गयाउसेअगएअसंखेलिभागेअगयाउ से गएअसंखेनगुणे'त्ति, ननुपूर्वादिषु प्रत्येकमर्द्धरज्जुप्रमाणत्वाल्लोकस्यो धश्चकिञ्चिन्यूनाधिकसप्तरज्जुप्रमाणत्वात्तुल्यया गत्यागच्छतां देवानां कथं षट्स्वपि दिक्षुगतादगतंक्षेत्रमसङ्ख्यातभागमानंअगताच्चगतमसङ्ख्यातगुणमिति?, क्षेत्रवैषम्यादिति भावः, अत्रोच्यते, धनचतुरीकृतस्यलोकस्यैव कल्पितत्वान्नदोषः, ननुयधुक्तस्वरूपयाऽपि गत्या गच्छन्तो देवा लोकान्तं बहुनापि कालेन न लभन्ते तदा कथमच्युताजिनजन्मादिषु द्रागवतरन्ति? बहुत्वाक्षेत्रस्याल्पत्वादवतरणकालस्येति, सत्यं, किन्तुमन्देयं गति जिनजन्माधवतरणगतिस्तु शीघ्रतमेति 'असब्भावपट्टवणाए'त्ति असद्भतार्थःकल्पनयेत्यर्थः। मू. (५१२) लोगस्सणंभंते! एगमिआगासपएसेजे एगिदियपएसाजाव पंचिंदियपएसा . अनिंदियपदेसा अन्नमनबद्धा अन्नमनपुट्ठा जाव अन्नमन्नसमभरघडत्ताए चिट्ठति। . अस्थि णं भंते ! अन्नमन्नस्स किंचि आबाहं वा वाबाहं वा उप्पायंति छविच्छेदं वा करेंति ?, नो तिणढे समढे, से केणतुणं भंते ! एवं वुच्चइ लोगस्स णं एगमि आगासपएसे जे एगिदियपएसा जाव चिट्ठति नस्थिणं भंते! अन्नमनस्स किंचि आवाहं वा जाव करेंति?, गोयमा से जहानामए नट्टिया सिया सिंगारगारचारुवेसा जाव कलिया रंगट्ठाणंसि जणसयाउलंसि जणसयसहस्साउलंसि बत्तीसइविहस्स नट्टस्स अन्नयरं नट्टविहिं उवदंसेजा। से नूणं गोयमा ! ते पेच्छगा तं नट्टियं अनिमिसाए दिट्ठीए सब्वओ समंता समभिलोएंति?, हंता समभिलोएंति, ताओ गंगोयमा! दिट्ठीओ तंसि नट्टियंसिसव्वओ समंतासंनिपडियाओ?, हंता सन्निपडियाओ, अस्थि णं गोयमा! ताओ दिट्ठीओ तीसे नट्टिए किंचिवि आबाहं वा वाबाहं वा उप्पाएंति छविच्छेदं वा कति। नो तिणढे समटे, अहवासा नट्टिया तासिं दिट्ठीणं किंचि आबाहं वा वाबाहं वा उप्पाएंति छविच्छेदंवा करेइ?, नो तिणढे समढे, ताओ वा दिट्ठीओ अन्नमनाए दिट्ठीए किंचि आबाहं वा वाबाहं वा उप्पाएंति छविच्छेदं वा करेन्ति ?, नो तिणद्वे समटे, से तेणटेणं गोयमा! एवं वुच्चइ तं चेव जाव छविच्छेदं वा करेंति ।। वृ. पूर्वं लोकालोकवक्तव्यतोक्ता, अथ लोकैकप्रदेशगतं वक्तव्यविशेष दर्शयत्राह'लोगस्स णमित्यादि, अत्थिणं भंते'त्ति अस्त्ययंभदन्त ! पक्षः, इह चत इतिशेषो दृश्यः, 'जाव कलिय'त्ति इह यावत्करणादेवं दृश्यं 'संगयगयहसियमणियचिट्ठियविलाससललियसंलावनिउणजुत्तोवयारकलिय'त्ति, 'बत्तीसइविहस्स नट्टस्स'त्ति द्वात्रिंशद् विधा-भेदा यस्य तत्तथा तस्य नाट्यस्य, तत्र ईहामृगऋषभतुरगनरमकरविहगव्यालककिन्नरादिभक्ति चित्रो नामैको नाट्यविधि, एतच्चरिताभिनयनमितिसंभाव्यते, एवमन्येऽप्येकत्रिंशद्विधयोराजप्रश्नकृतानुसारतोवाच्याः Page #592 -------------------------------------------------------------------------- ________________ शतकं - ११, वर्ग:, उद्देशकः - १० २५ सू. (५१३) लोगस्स णं भंते ! एगमि आगासपए जहनपए जीवपएसाणं उक्कोसपए जीवपएसाणं सव्वजीवाण य कयरे २ जाव विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा लोगस्स एगंमि आगासपएसे जहन्नपए जीवपएसा । सव्वजीवा असंखेजगुणा, उक्कोसपए जीवपएसा विसेसाहिया । सेवं भंते! सेवं भंतेत्ति ॥ वृ. लोकैकप्रदेशाधिकारादेवेदमाह - 'लोगस्स ण' मित्यादि, अस्य व्याख्या- यथा किलैतेषु त्रयोदशसु प्रदेशेषु त्रयोदशप्रदेशकानि दिग्दशकस्पर्शानि त्रयोदश द्रव्याणि स्थितानि तेषां च प्रत्याकाशप्रदेशं त्रयोदश त्रयोदश प्रदेशा भवन्ति, एवं लोकाकाशप्रदेशेऽनन्तजीवावगानैकैकस्मिन्नाकाशप्रदेशेऽनन्ता जीवप्रदेशा भवन्ति, लोके च सूक्ष्मा अनन्तजीवात्मका निगोदाः पृथिव्यादिसर्वजीवासङ्घयेयकतुल्याः सन्ति, तेषां चैकैकस्मिन्त्राकाशप्रदेशे जीवप्रदेशा अनन्ता भवन्ति तेषांच जघन्यपदे एकत्राकाशप्रदेशे सर्वस्तोका जीवप्रदेशाः, तेभ्यश्च सर्वजीवा असङ्घयेयगुणाः, उत्कृष्टपदे पुनस्तेभ्यो विशेषाधिका जीवप्रदेशा इति । वृ. (५११-५१३) अयं च सूत्रार्थोऽमूभिर्वृद्धोक्तगाथाभिर्भावनीयःलोगस्सेगपएसे जहन्नयपयंमि जियपएसाणं । 119 11 उक्कोसपए य तहा सव्वजियाणं च के बहुया ? ।। (इति प्रश्नः ) ॥ २ ॥ ( उत्तरं पुनरत्र ) - थोवा जहण्णवपए जियप्पएसा जिया असंखगुणा । उक्कोसपयपएसा तओ विसेसाहिया भणिया || अथ जघन्यपदमुत्कृष्टपदं चोच्यते ॥ ३ ॥ तत्थ पुण जहन्नपयं लोगंतो जत्थ फासणा तिदिसिं । छद्दिसिमुकोसपयं समत्तगोलंमि नन्नत्थ ॥ तत्र - तयोर्जघन्येतपरदयोर्जघन्यपदं लोकान्ते भवति ' जत्थ'त्ति यत्र गोलके स्पर्शना निगोददेशैस्तिसृष्वेव दिक्षु भवति, शेषदिशामलोकेनावृतत्वात् सा च खण्डगोल एव भवतीति 'भावः, 'छद्दिसिं 'ति यत्र पुनर्गोलके षट्स्वपि दिक्षु निगोददेशैः स्पर्शना भवति तत्रोत्कृष्टपदं भवति, तच्च समस्त गौलेः परिपूर्णगोलके भवति, नान्यत्र, खण्डगोलकेन भवतीत्यर्थः, सम्पूर्णगोलकश्च लोकमध्य एव स्यादिति ।। अथ परिवचनमाशङ्कमान आह ॥ ४ ॥ उक्कोसमसंखगुणं जहन्नयाओ पयं हवइ किं तु । ननु तिदिसिंफुसणाओ छद्दिसिफुसणा भवे दुगुणा || उत्कर्ष उत्कृष्टपदमसङ्घयातगुणं जीवप्रदेशापेक्षया जघन्यकात्पदादिति गम्यं, भवति किन्तु' कथं तु न भवतीत्यर्थः, कस्मादेवम् ? इत्याह- 'ननु' निश्चितम्, अक्षमायांवा ननुशब्दः, त्रिदिकस्पशनायाः काशात् षडदिकस्पर्शना भवेद्दिगुणेति इहच काकुपाठाद्धेतुत्वं प्रतीयत इति, अतो द्विगुणमेवोत्कृष्टं पदं स्यादसङ्ख्यातगुणं च तदिष्यते, जघन्यपदाश्रितजीवप्रदेशापेक्षयाऽसङ्ख्यातगुणसर्वजीवेभ्यो विशेषाधिकजीवप्रदेशोपेतत्वात्तस्येति । इहोत्तरम् - ॥५॥ धोवा जहत्रयपए निगोयमित्तावगाहणाफुसणा । फुसणासंखगुणत्ता उक्कोसपए असंखगुणा || स्तोका जीवप्रदेशा जघन्यपदे, कस्मात् ? इत्याह- निगोदमात्रे क्षेत्रेऽवगाहना येषां ते Page #593 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं (२) ११/-/१०/५१३ तथा एकावगाहना इत्यर्थः, तैरेव यत्स्पर्शनं-अवगाहनंजघन्यपदस्यतन्निगोदमात्रावगाहनस्पर्शनं तस्मात, खण्डगोलकनिष्पादकनिगोदैस्तस्यासंस्पर्शनादित्यर्थः, भूम्यासन्नापवरककोणान्तिमप्रदेशसशो हि जघन्यपदाख्यः प्रदेशः, तंचालोकसम्बन्धादेकावगाहना एव निगोदाः स्पृशन्ति, नतु खण्डगोलनिष्पादकाः, तत्र किल जघन्यपदं कल्पनया जीवशतं स्पृशति, तस्य च प्रत्येकं कल्पनयैवप्रदेशलक्षं तत्रावगाढमित्येवंजघन्यपदाकोटी जीवप्रदेशानामवगाढेत्येवं स्तोकास्तत्र जीवप्रदेशा इति । अथोत्कृष्टपदजीवप्रदेशपरिमाणमुच्यते-'फुसणासंखगुणत्त'ति स्पर्शनायाःउत्कृष्टपदस्य पूर्णगोलकनिष्पादकनिगोदैः संस्पर्शनाया यदसङ्ख्यातगुणत्वंजघन्यपदापेक्षयातत्तथा तस्माद्धेतोरुत्कृष्टदेऽसङ्घयातगुणा जीवप्रदेशा जघन्यपदेपेक्षया भवन्ति, उत्कृष्टपदं हि सम्पूर्णगोलकनिष्पादकनिगोदरेकावगाहनैरसङ्खयेयैः तथोत्कृष्टपदाविमोचनेनैकेकप्रदेशपरिहानिभि प्रत्येकमसङ्घयेयैरेव स्पृष्टं, तच्च किल कल्पनया कोटी सहस्रेण जीवानां स्पृश्यते, तत्र च प्रत्येक जीवप्रदेशलक्षस्यावगाहनाञ्जीवप्रदेशानां दशकोटीकोट्योऽवगाढाः स्युरित्येवमुत्कृष्टपदे तेऽसङ्ख्येयगुणा भावनीया इति । अथ गोलकप्ररूपणायाह॥६॥ उक्कोसपयममोत्तुं निगोयओगाहणाए सव्वत्तो। . निप्फाइजइ गोलो पएसपरिवुड्डिहाणीहि ।। 'उत्कृष्टपदं' विवक्षितप्रदेशम् अमुञ्चद्भिः निगोदावगाहनाया एकस्याः ‘सर्वतः' सर्वासु दिक्षु निगोदान्तराणि स्थापयद्भिर्निष्पाद्यते गोलः, कथं ?, प्रदेशपरिवृद्धिहानिभ्यां-कांश्चित् प्रदेशान् विवक्षितावगाहनाया आक्रमद्भिः कांश्चिद्विमुञ्चद्भिरित्यर्थः, एवमेकगोलकनिष्पत्ति, गोलकान्तरकल्पनायाह॥७॥ तत्तोच्चिय गोलाओ उक्कोसपयंमुइत्तु जो अनो। होइ निगोओ तंमिवि अन्नो निप्फज्जती गोलो। तमेवोक्तलक्षणं गोलकमाश्रित्यान्यो गोलको निष्पद्यते, कथम् ?, उत्कृष्टपदं प्राक्तनगोलकसम्बन्धि विमुच्य योऽन्यो भवति निगोदस्तस्मिन्नुत्कृष्टपदकल्पनेनेति।तथाच यत्स्यात्तदाह॥८॥ एवं निगोयमेत्ते खेते गोलस्स होइ निष्फत्ती। एवं निप्पजते लोगे गोला असंखिज्जा ।। 'एवम्' उक्तक्रमेण निगोदमात्रे क्षेत्रे गोलकस्य भवति निष्पत्ति, विवक्षितनिगोदावगाहातिरिक्तनिगोददेशानां गोलकान्तरानुप्रवेशातू, एवं च निष्पद्यन्ते लोके गोलका असङ्खयेयाः, असङ्ख्येयत्वात् निगोदावगाहनानां, प्रतिनिगोदावगाहनं च गोलकनिष्पत्तेरिति । अथ किमिदमेव प्रतिगोलकं यदुक्तमुत्कृष्टपदं तदेवेह ग्राह्यमुतान्यत् ? इत्यस्यामाशङ्कायामाह॥९॥ ववहारनएण इमं उक्कोसपयावि एत्तिया चेव । जं पुण उक्कसपयं नेच्छइयं होइ तं वोच्छं। 'व्यवहारनयेन' सामान्येन 'इदम्' अनन्तरोक्तमुत्कृष्टपदमुक्त, काक्वाचेदमध्येयं, तेन नेहेदं ग्राह्यमित्यर्थः स्यात्, अथ कस्मादेवम् ? इत्याह-'उक्कोसपयावि एत्तिया चेव त्ति न केवलं गोलका असङ्खयेयाः उत्कर्षपदान्यपि परिपूर्णगोलकप्ररूपितानि एतावन्त्येव-असङ्ख्येयान्येव भवन्ति यस्मात्ततोननियतमुत्कृष्टपदं किञ्चन स्यादिति भावः, यत्पुनरुष्कष्टपदं नैश्चयिकं भवति - Page #594 -------------------------------------------------------------------------- ________________ २७ शतक-११, वर्गः-, उद्देशकः-१० सर्वोत्कर्षयोगाद् यदिहग्राह्यमित्यर्थः तद्वक्ष्ये । तदेवाह - ॥१०॥ बायरनिगोयविग्गहगइयाइ जत्थ समहिया अन्ने । गोला हुज सुबहुला नेच्छइयपयं तदुक्कोसं ।। बादरनिगोदानां-कन्दादीनां विग्रहगतिकादयो बादरनिगोदविग्रहगतिकादयः, आदिशब्दवेहाविग्रहगतिकावरोधार्थः, यत्रोत्कृष्टपदेसमधिका अन्ये-सूक्ष्मनिगोदगोलकेभ्योऽपरे गोलका भवेयुः सुबहवोनैश्चयिकपदं तदुत्कर्षबादरनिगोदा हिपृथिव्यादिषुपृथ्व्यादयश्च स्वस्थानेषु स्वरूपतो भवन्ति न सूक्ष्मनिगोदवत्सर्वत्रेत्यतो यत्र क्वचित्ते भवन्ति तदुत्कृष्टपदं तात्विकमिति भावः । एतदेव दर्शयन्नाह-- ॥११॥ इहरा पडुच्च सुहुमा बहुतुल्ला पायसो सगलगोला । तो बायराइगहणं कीरइ उक्कोसयपयंमि ।। . 'इहर'त्ति बादरनिगोदाश्रयणं विना सूक्ष्मनिगोदान् प्रतीत्य बहुतुल्याः-निगोदसङ्ख्यया समानाः प्रायशः, प्रायोग्रहणमेकादिना न्यूनाधिकत्वे व्यभिचारपरिहारार्थं, क एते ? इत्याहसकलगोलाः, न तु खण्डगोलाः, अतोन नियतंकिञ्चिदुत्कृष्टपदं लभ्यते, यत एवंतो बादरनिगोदादिग्रहणं क्रियते उत्कृष्टपदे ।। अथ गोलकादीनां प्रमाणमाह॥१२॥ गोला य असंखेज्जा होति निओया असंखया गोले। एक्कोक्कोउ निगोओ अनंतजीवो मुणेयव्यो॥ अथ जीवप्रदेशपरिमाणप्ररूपणापूर्वकं निगोदादीनामवगाहनामानमभिधित्सुराह॥१३॥ लोगस्स यजीवस्स य होन्ति पएसा असंखया तुल्ला । अंगुलअसंखभागो निगोयजियगलगोगाहो ॥ . लोकजीवयोः प्रत्येसमसङ्खयेयाः प्रदेशा भवन्ति तेच परस्परेण तुल्याएव, एषांचसङ्कोचविशेषाद् अङ्गुलासङ्खयेयभागो निगोदस्य तज्जीवस्य गोलकस्य चावगाह इति निगोदादिसमावगाहना तामेव समर्थःयन्नाह॥१४॥ जंमि जिओ तंमेव उनिगोअतो तम्मि चैव गोलोवि। निप्फज्जइज खेते तो ते तुल्लावगाहणया ।। यस्मिन् क्षेत्रेजीवोऽवगाहतेतस्मिन्नेवनिगोदो, निगोदव्याप्तयाजीवस्यावस्थानात्, 'तो'त्ति ततः-तदनन्तरं निगोदमात्रत्वाद् गोलकावगाहनाया इति, यद्-यस्मात्क्षेत्रे-आकाशे ततस्तेजीवनिगोदगोलाः 'तुल्यावगाहनाकाः' समानावगाहनाका इति । अथ जीवाधवगाहनासमतासामर्थेन यदेकत्र प्रदेशे जीवप्रदेशमानं भवति तद्विभणिषुस्तत्प्रस्तावनार्थ प्रश्न कारयन्नाह॥१५॥ उक्कोसपयपएसे किमेगजीवप्पएसरासिस्स। होज्जेगनिगोयस्स व गोलस्स व किं समोगाद ।। : -तत्र जीवमाश्रित्योत्तरम्॥१६॥ जीवस्स लोगमेत्तस्स सुहुमओगाहणावगाढस्स। एकेकंमि पएसे होति पएसा असंखेज्जा ।। ते च किल कल्पनया कोटीशतसङ्ख्यस्य जीवप्रदेशराशेः प्रदेशदशसहनीस्वरूपजीवा Page #595 -------------------------------------------------------------------------- ________________ २८ भगवतीअङ्गसूत्रं (२) ११/-/१०/५१३ वगाहनया भागे हते लक्षमाना भवन्तीति ।। अथ निगोदमाश्रित्याह॥१७॥ लोगस्स हिए भागे निगोयओगाहणाए जं लद्धं । उक्कोसपएऽतिगयं एत्तियमेक्केजीवाओ॥ 'लोकस्य' कल्पनया प्रदेशकोटीशतमानस्य हृते भागे निगोदावगाहनया कल्पनातः प्रदेशदशसहस्रीमानया यल्लब्धं तच्च किल लक्षपरिमाणमुत्कृष्टपदेऽतिगतं-अवगाढमेतावदेकैकजीवात्, अनन्तजीवात्, अनन्तजीवात्मकनिगोदसम्बन्धिन एकैकजीवसत्कमित्यर्थः । अनेन नीगोदसत्कमुत्कृष्टपदे यदवगाढं तद्दर्शितमय गोलकसत्कं यत्तत्रावगाढं तद्दर्शयति॥१८॥ एवं दवट्ठाओ सव्वेसि एक्कगोलजीवाणं । उक्कोसपयमइगया होंति पएसा असंखगुणा ।। यथा निगोदजीवेभ्योऽसङ्घयेयगुणास्तप्रदेशा उत्कृष्टपदेऽतिगता एवं 'द्रव्यात्' द्रव्यार्थःतयानतुप्रदेशार्थ:तया सव्वेसि तिसर्वेभ्य एकगोलगतजीवद्रव्येभ्यः सकाशादुत्कृष्टपदमगतिगता भवन्ति प्रदेशा असङ्ख्यातगुणाः । इह किलानन्तजीवोऽपिनिगोदः कल्पनया लक्षजीवः, गोलकश्वासङ्घयातनिगोदोऽपि कल्पनया लक्षनिगोदः, ततश्चलक्षस्य लक्षगुणने कोटीसहस्रङ्ख्याः कल्पनया गोलकेजीवा भवन्ति, तप्रदेशानांचलक्षलक्षमुत्कृष्टपदेऽतिगतं, अतश्चैकगोलकजीवसङ्ख्यया लक्षगणने कोटीकोटीदशकसङ्ख्या एकत्र प्रदेशे कल्पनया जीवप्रदेशा भवन्तीति । गोलकजीवेभ्यसकाशादेकत्र प्रदेशेऽसङ्खयेयगुणाजीवप्रदेशाभवन्तीत्युक्तमथ तत्रगुणकारराशेः परिमाणनिर्णयार्थःमुच्यते॥१९॥ तंपुण केवइएणं गुणियमसंखेज्जयं भवेज्जा हि। भन्नइ दव्वट्टाइ जावइया सव्व गोलत्ति। . तत्पुनरनन्तरोक्तमुत्कृष्टपदातिगतजीवप्रदेशराशिसम्बन्धि 'कियता' किंपरिमाणेनासङ्ख्येयराशिना गुणितं सत् 'असंखेज्जयंति असङ्खयेयकम्-असङ्ख्यातगुणनाद्वारायातं भवेत्' स्यादिति?, भण्यतेअनोत्तरं, द्रव्यार्थःतया नतु प्रदेशार्थःतयायावन्तः सर्वगोलकाः सकलगोलकास्तावन्त इति गम्यं, सचोत्कृष्टपदगतैकजीवप्रदेशराशिमन्तव्यः, सकलगोलकानांतत्तुल्यत्वादिति ॥२०॥ किं कारणमोगाहणतुल्लत्ता जियमिगोयगोलाणं । गोला उक्कोसपएक्कजियपएसेहं तो तुल्ला ।। 'किं कारणं ति कस्मात्कारणाद् यावन्तः सर्वगोलास्तावन्त एवोत्कृष्टपदगतैकजीवप्रदेशाः? इति प्रश्नः, अत्रोत्तरम्-अवगाहनातुल्यत्वात्, केषामियमित्याह-जीवनिगोदगोलानाम्, अवगाहनातुल्यत्वं चैषामङ्गुलासङ्ख्येयभागमात्रावगाहित्वादितिप्रश्नः, यस्मादेवं 'तो'त्ति तस्माद्गोलाः सकललोकसम्बन्धिनः उत्कृष्टपदे ये एकस्य जीवस्य प्रदेशास्ते तथा तैरुत्कृष्टपदेकजीवप्रदेशैस्तुल्या भवन्ति एतस्यैद भावनार्थःमुच्यते॥२१॥ गोलेहि हिए लोगे आगच्छइ जंतमेगजीवस्स । उक्कोसपयगयपएसरासितुलं वहइ जम्हा।। 'गोलैः' गोलावगाहनाप्रदेशैः कल्पनया दशसहसङ्घयैः 'हृते' विभक्ते हृतभाग इत्यर्थः 'लोके लोकप्रदेशराशी कल्पनया एककोटीशतप्रमाणे 'आगच्छति' लभ्यते यत्' सर्वगोलसङ्ख्या Page #596 -------------------------------------------------------------------------- ________________ शतकं ११, वर्ग:-, उद्देशक:- १० २९ स्थानं कल्पनया लक्षमित्यर्थः तदेकजीवस्य सम्बन्धिना पूर्वोक्तप्रकारतः कल्पनया लक्षप्रमाणेनैवोत्कृष्टपदगतप्रदेशराशिना तुल्यं भवति यस्मात्तस्माद्गोला उत्कृष्टपदैकजीव देशैस्तुल्या भवन्तीति प्रकृतमेवेति । एवं गोलकानाभुत्कृष्टपदगतैकजीवप्रदेशानां च तुल्यत्वं समर्थितं पुनस्तदेव प्रकारान्तरेण समर्थः यति ॥२२॥ अहवा लोगपएसे एक्केक्केउठविय गोलमेएक्केक्कं । एवं उक्कोसपएक्कजियपेसेसु मायंति ॥ अथवा लोकस्यैव प्रदेशे एकैकस्मिन् ' स्थापय' निधेहि विवक्षितसमत्वबुभुत्सो ! गोलकमेकैकं, ततश्च 'एवम् उक्तक्रमस्थापने उत्कृष्टपदे ये एकजीवप्रदेशास्ते तथा तेषु तत्परिमाणेष्वाकाशप्रदेशेष्वित्यर्थः मान्ति गोला इति गम्यं, यावन्त उत्कृष्टपदे एकजीवप्रदेशास्तावन्तो गोलका अपि भवन्तीत्यर्थः, ते च कल्पनया किल लक्षप्रमाणा उभयेऽपीति । अथ सर्वजीवेभ्य उत्कृष्टपदजीवप्रदेशा विशेषाधिका इति बिभणिषुस्तेषां सर्वजीवानां च तावत्समतामाहगोलो जीवो य समापएसओ जं च सब्जीवावि । होति समोगाहणया मज्झिमओगाहणं पप्य ॥ ॥२३॥ गोलको जीवश्च समौ प्रदेशतः - अवगाहनाप्रदेशानाश्रित्य, कल्पनया द्वयोरपि प्रदेशदशसहस्प्रामवगाढत्वात्, ‘जंच' त्ति यस्माच्च सर्वजीवा अपि सूक्ष्मा भवन्ति समावगाहनका मद्यमावगाहनामाश्रित्य, कल्पनया हि जघन्यावगाहना पञ्चप्रदेशसहस्राणि उत्कृष्टा तु पञ्चदशेति द्वयोश्च मीलनेनाद्धीकरणेन च दशसहस्राणि मध्यमा भवतीति । ॥ २४ ॥ ते फुडं चिय सिद्धं एगपएसंमि जे जियपएसा । ते सव्वजीवतुल्ला सुणसु पुणो जह विसेसहिया ॥ इह किलासद्भावस्थापनया कोटीशतसङ्घयप्रदेशस्य जीवस्याकाशप्रदेशदशसहस्यामवगाढस्य जीवस्य प्रतिप्रदेशं प्रदेशलक्षं भवति, तच पूर्वोक्तप्रकारतो निगोदवर्त्तिना जीवलक्षेण गुणितं कोटी सहस्रं भवति, पुनरपि च तदेकगोलवर्त्तिना निगोदलक्षेण गुणितं कोटीकोटीदशकप्रमाणं भवति, जीवप्रमाणमप्येतदेव, तथाहि - कोटीशतसंख्यप्रदेशे लोके दशसहस्रावगाहिनां गोलानां लक्षं भवति, प्रतिगोलकं च निगोदलक्षकल्पनात् निगोदानां कोटीसहस्रं भवति, प्रतिनिगोदं च जीवलक्षकल्पनात् सर्वजीवानां कोटीकोटीदशकं भवतीति । अथ सर्वजीवेभ्य उत्कृष्टपदगतजीवप्रदेशा विशेषाधिका इति दर्श्यते ॥२५॥ जं संति केइ खंडा गोला लोगंतवत्तिणो अन्ने । बायरविग्गहिएहि य उक्कसपयं जमब्भहियं । यस्माद्विद्यन्ते केचित्खण्डा गोला लोकान्तवर्त्तिनः 'अन्ने' त्ति पूर्णगोलकेभ्योऽपरेऽतो जीवराशिः कल्पनया कोटीकोटीदशकरूप ऊनो भवति पूर्णगोलकतायामेव तस्य यथोक्तस्य भावात्, ततश्च येन जीवराशिना खण्डगोलका पूर्णीभूताः स सर्वजीवराशेरपनीयते असद्भूतत्वातस्य स च किल कल्पनया कोटीमानः, तत्र चापनीते सर्वजीवराशि स्तोकतरो भवति, उत्कृष्टपदं तु यथोक्तप्रमाणमवेति तत्वतो विशेषाधिकं भवति, समता पुनः खण्डगोलानां पूर्णताविवक्षणाक्तेति, तथा बादरविग्रहिकैश्च- बादरनिगोदादिजीवप्रदेशैश्चोत्कृष्टपदं यद् - यस्मात्सर्वजीवराशेर Page #597 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं (२) ११/-19०/५१३ भ्यधिकं ततः सर्वजीवेभ्य उत्कृष्टपदे जीवप्रदेशा विशेषाधिका भवन्तीति, इयपत्र भावनाबादरविग्रहगतिकादीनमनन्तानां जीवानां सूक्ष्मजीवासद्धेययभागवर्तिनांकल्पनया कोटीप्रायसङ्ख्यानां पूर्वोक्तजीवराशिप्रमाणे प्रक्षेपणेन समताप्राप्तावपि तस्य बादरादिजीवराशेः कोटीप्रायसङ्घयस्य मध्यादुत्कर्षतोऽसख्येयभागस्य कल्पनयाशतसङ्ख्यस्य विवक्षितसूक्ष्मोगोलकावगाहनायामवगाहनात् एकैकस्मिंश्च प्रदेशे प्रत्येकं जीवप्रदेशलक्षस्यावगाढत्वात् लक्षस्य च शतगुणत्वेन कोटीप्रमाणत्वात्तस्याश्चोत्कृष्टपदेप्रक्षेपात्पूर्वोक्तमुत्कृष्टपदजीवप्रदेशमानंकोट्याऽधिकं भवतीति । यस्मादेवं तम्हा सव्वेहितो जीवेस्तिो फुडं गहेयव्वं । उक्कोसपयपएसा होति विसेसाहिया नियमा।। __-इदमेव प्रकारान्तरेण भाव्यते-- ॥२७॥ अहवा जेण बहुसमा सुहुमा लोएऽवगाहणाएय। तेणेएकेकं जीवं बुद्धीए विरल्ल एलोए॥ यतो बहुसमाः-प्रायेण समाना जीवसङ्ख्यया कल्पनया एकैकावगाहनायां जीवकोटीसहनस्यावस्थानात, खण्डगोलकैय॑भिचारपरिहारार्थंचेह बहुग्रहणं, सूक्ष्माः' सूक्ष्मनिगोदगोलकाः कल्पनया लक्षकल्पाः ‘लोके' चतुर्दशरज्ज्वात्मके, तथाऽवगाहनया च समाः, कल्पनया दशसु दशसु प्रदेशसहस्रेष्ववगाढत्वात्, तस्मादेकप्रदेशावगाढजीवप्रदेशानां सर्वजीवानां च समतापरिज्ञानार्थःमेकैकं जीवं बुद्धया विरल्लएत्ति केवलियसमुद्घातगत्या विस्तारयेल्लोके, अयमत्र भावार्थः-यावन्तोकोलकस्यैकत्रप्रदेशेजीवप्रदेशा भवन्ति कल्पनया कोटीरदशकप्रमाणास्तावन्त एवं विस्तारेतेषु जीवेषु लोकस्यैकत्र प्रदेशे ते भवन्ति, सर्वजीवा अप्येतत्समाना एवेति, अत एवाह एवंपि समा जीवा एगपएसगयजियपएसेहिं । बायरबाहुल्ला पुण होति पएसा विसेसहिया ।। । एवमपि न केवलं ‘गोल जीवो यसमा' इत्यादिना पूर्वोक्तन्यायेन समा जीवा एकप्रदेशगतैर्जीवप्रदेशैरिति, उत्तरार्द्धस्य तु भावना प्राग्वदवसेयेति । अथ पूर्वोक्तराशीनां निदर्शनान्यभिधित्सुःप्रस्तावयन्नाह॥२९॥ तेसिं पुण रासीणं निदरिसणमिणं भणामि पच्चक्खं! सुहगहणगाहणत्थं ठवणारासिप्पमाणेहिं।। ॥३०॥ गोलाण लक्खमेक्क गोले २ निगोयलक्खं तु। एकछेय निगोए जीवाणं लक्खमएक्केकं ।। ॥३१॥ कोडिसयमेगजीवपएसमाणं तमेव लोगस्स। . गोलनिगोयजियाणं दस उ सहस्सा समोगाहो। ॥३२॥ जीवस्सेएक्कक्केस्स यदससाहस्सावगाहिणो लोगे। __एकेकेमि पएसे पएसलक्खं समोगाढं ॥ ॥३३॥ जीवसयस्स जहन्ने पयंमि कोडी जियप्पएसाणं । ॥२८॥ Page #598 -------------------------------------------------------------------------- ________________ शतकं-११, वर्गः-, उद्देशकः-१० ओगाढा उक्कोसे पयंमि वोच्छं पएसग्गं ।। ॥३४॥ कोडिसहस्सजियाणं कोडाकोडीदसप्पएसाणं । उक्कोसे ओगाढा सव्वजियाऽवेत्तिया चेव ।। ॥३५॥ कोडी उक्कोसपयंमि वायरजियप्पएसप्खेवो । सोहणयमेत्तियं चिय कायव्वं खंडगोलाणं ॥ उत्कृष्टपदे सूक्ष्मजीवप्रदेशराशेरूपरि कोटीप्रमाणो बादरजीवप्रदेशानां प्रक्षेपः कार्य, शतकल्पत्वाद्विवक्षितसूक्ष्मगोलकावगाढवादरजीवानां, तेषां च प्रत्येक प्रदेशलक्षस्योत्कृष्टपदेऽवस्थितत्वात्, तन्मीलने च कोटी सद्भावादिति, तथा सर्वजीवराशेर्मध्याच्छोधनकंअपनयनम् ‘एत्तियं चिय'त्ति एतावतामेव-कोटीसङ्ख्यानामेव कर्तव्यं, 'खण्डगोलानां' खण्डगोलकपूर्णताकरणे नियुक्तजीवानां तेषामसद्भाविकत्वादिति। ॥३६॥. एएसि जहासंभवमत्थोवणयं करेज्ज रासीणं । सब्भावओ य जाणिज ते अनंता असंखा वा।। इहार्थोपनयो यथास्थानं प्रायः प्राग्दर्शितएव, 'अनंत'त्ति निगोदे जीवा यद्यपिलक्षमाना उक्तास्तथाऽप्यनन्ताः, एवं सर्वजीवाअपि, तथा निगोदादयो येलक्षमाना उक्तास्तेऽप्यसङ्घयेया अवसेया इति। . शतकं-११ उद्देशकः-१० समाप्तः -शतकं-११ उद्देशकः-११:वृ. अनन्तरोद्देशके लोकवक्तव्यतोक्ता, इह तु लोकवर्त्तिकालद्रव्यवक्तव्यतोच्यते, इत्येवंसम्बद्धस्यास्यैकादशोद्देशकस्येदमादिसूत्रम् मू. (५१४) तेणं कालेणं तेणं समएणं वाणियगामे नामं नगरे होत्था वत्रओ, दूतिपलासे चेइए वन्नओ जाव पुढविसिलापट्टओ, तत्थ णं वाणियगामे नगरे सुदंसणे नामं सेट्ठी परिवसई अड्डेजाव अपरिभूइ समणोवासए अभिगयजीवाजीवेजाव विहरइ, सामीसमोसढे जाव परिसा पञवासइ। तएणं से सुदंसणे सेट्ठी इमीसे कहाए लद्धढे समाणे हहतुढे पहाए कय जाव पायच्छिते सव्वालंकारविभूसिए साओ गिहाओ पडिनिक्खमइ साओ गिहाओ पडिनिस्खमित्ता सकोरेंटमल्लदामेणंछत्तेणंधरिजमाणेणंपायविहारचारेणंमहया पुरिसवग्गुरापरिक्खित्ते वाणियगामं नगरं मझमझेणं निग्गच्छइ निग्गछित्ता जेणेव दूतिपलासे चेइएजेणेव समणे भगवं महावीरे तेणेव उवागच्छइ तेणेव उवागछित्तासमणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छति, तं०-सच्चित्ताणं दव्वाणं जहा उसभदत्तो जाव तिविहाए पज्जुवासणाए पञ्जुवासइ । तएणं समणे भगवं महावीरे सुदंसणस्स सेहिस्सतीसे यमहतिमहालयाए जाव आराहए भवइ । तए णं से सुदंसणे सेट्ठी समणस्स भगवओ महावीरस्स अंतियं धम्मं सोचा निसम्म हट्टतुट्ठ० उठाए उढेइश्त्ता समणं भगवं महावीरं तिक्खुत्तो जाव निमंसित्ता एवं वयासी। ____ कइविहे णं भंते ! काले पन्नत्ते?, सुदंसणा! चउबिहे काले पन्नते, तं०-पमाणकाले १ अहाउनिव्वत्तिकाले २ मरणकाले ३ अद्धाकाले ४, से किं तं पमाणकाले ?, २ दुविहे प०० Page #599 -------------------------------------------------------------------------- ________________ ३२ भगवती अङ्गसूत्रं (२) ११/-/११/५१४ - दिवसप्पमाणकाले १ राइप्पमाणकाले य २, चउपोरिसिए दिवसे चउपोरिसिया राई भवइ । वृ. 'तेण' मित्यादि, 'पमाणकाले 'त्ति प्रमीयते - परिच्छिद्यते येन वर्षशतादि तत् प्रमाणं स चासौ कालश्चेति प्रमाणकालः प्रमाणं वा - परिच्छेदनं वर्षादेस्तत्प्रधानस्तदर्थो वा कालः प्रमाणकालः - अद्धाकालस्य विशेषो दिवसादिलक्षणः, आह च 119 11 "दुविहो पमाणकालो दिवसपमाणं च होइ राईय। चउपोरिसिओ दिवसो राई चउपोरिसी चेव ॥" अहाउनिव्वत्तिकाले ति यथा-येन प्रकारेणायुषो निर्वृत्ति-बन्धनं तथा य- कालःअवस्थितिरसी यथायुर्निर्वृत्तिकालो - नारकाद्यायुष्कलक्षणः, अयं चाद्धाकाल एवायुः कर्मानुभवविशिष्टः सर्वेषामेव संसारिजीवानां स्यात्, आह च 11911 "नेरइयतिरियमणुया देवाण अहाउयं तु जं जेणं । निव्वत्तियमन्नभवे पालेंति अहाउकालो सो ॥" 'मरणकाले' त्ति मरणेन विअद्धा-शिष्टः कालः मरणकालः - अद्धाकालः एव, मरणमेव वा कालो मरणस्य कालपर्यायत्वान्मरणकालः, 'अद्धाकाले ति समयादयो विशेषास्तद्रूपः कालोऽद्धाकालः--चन्द्रसूर्यादिक्रियाविशिष्टोऽर्द्धतृतीयद्वीपसमुद्रान्तर्वर्ती समयादि, आह च"समयावलियमुहुत्ता दिवस अहोरत्तपक्खमासा य । संवच्छरजुगपलिया सागरओस्सप्पिपरियट्टा ।।" इति अनन्तरं चतुष्पौरुषीको दिवसश्चतुष्पौरुषीका च रात्रिर्भवतीत्युक्तमय पौरुषीमेव 119 11 प्ररूपयन्नाह मू. (५१५) उक्कोसया अद्धपंचममुहुत्ता दिवसस्स वा राईए वा पोरिसी भवइ जहन्निया तिमुहुत्ता दिवसस वा राईए वा पोरिसी भवइ, जदा णं भंते! उक्कोसिया अद्धपंचमुहुत्ता दिवसस्स वा राईए वो पोरिसी भवति तदा णं कतिभागमुहुत्तभागेणं परिहायमाणी परि० २ जहनिया तिमुहुत्ता दिवसस वा राईए वा पोरिसी भवति ?, जदा णं जहन्निया तिमुहुत्ता दिवसस वा राईए वा पोरिसी भवति तदा णं कतिभागमुहुत्तभागेणं परिवह्नमाणी २ उक्कोसिया अद्धपंच मुहुत्ता दिवसस वा राईए वा पोरिसी भवइ । सुदंसणा ! जदा णं उक्कोसिया अद्धपंचममुहुत्ता दिवसरस वा राईए वा पोरिसी भवइ तदा णं बावीससयभागमुहुत्तभागेणं परिहायमाणी परि० २ जहत्रिया तिमुहुत्ता दिवसस्स वा राईए वा पोरिसी भवइ । जाणं जहनिया तिमुहुत्ता दिवसस्स वा राईए वा पोरिसी भवइ तया णं बावीससयभागमुहुत्तभागेणं परिवड्डमाणी परि० २ उक्कोसिया अद्धपंचममुहुत्ता दिवसस्स वा राईए वा पोरिसी भवति । कदा णं भंते! उक्कोसिया अद्धपंचममुहुत्ता दिवस्स राईए वा पोरिसी भवइ ? कदा वा जहनिया तिमुहुत्ता दिवसरस वा राईए वा पोरिसी भवइ ? सुदंसणा ! जदा णं उक्कोसिए अट्ठारसमुहुत्ते दिवसे भवइ जहत्रिया दुवालसमुहुत्ता राई भवइ तदाणं उक्कोसिया अद्धपंचममुहुत्ता दिवसस्स पोरिसी भवइ जहन्निया तिमुहुत्ता राईए पोरिसी भवइ, जया णं उक्कोसिया अट्ठारसमुहुत्तिआ राई भवति जहन्निए दुवालसमुहुत्ते दिवसे भवइ तदा णं उक्कोसिया अद्धपंचममुहुत्ता राईए पोरिसी भवइ जहनिया तिमुहुत्ता दिवसस्स Page #600 -------------------------------------------------------------------------- ________________ शतकं - ११, वर्ग:-, उद्देशकः - ११ ३३ पोरिसी भवइ । कदा गं भंते! उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ जहन्निया दुवालसमुहुत्ता राई भवइ ? कदा वा उक्कोसिया अट्ठारसमुहुत्ता राई भवति जहन्नए दुवालसमुहुत्ते दिवसे भवइ ? सुदंसणा ! आसाढपुन्निमाए उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ जहन्निया दुवालसमुहुत्ता राई भवइ, पोसस्स पुन्निमाए णं उक्कोसिया अट्ठारसमुहुत्ता राई भवइ जहन्नए दुवालसमुहुत्ते दिवसे भवइ । अत्थि णं भंते! दिवसा य गईओ य समा चेव भवन्ति ?, हंता ! अत्थि । कदा णं भंते! दिवसा य राईओ य समा चैव भवन्ति ?, सुदंसणा ! चित्तासोयपुनिमासु णं एत्थ णं दिवसा प राईओ य समा चेव भवन्ति, पन्नरसमुहुत्ते दिवसे पन्नरसमुहुत्ता राई भवइ चउभागमुहुत्तभागूणा चउमुहुत्ता दिवसस्स वा राईए वा पोरिसी भवइ, सेत्तं पमाणकाले । वृ. 'उक्कोसियेत्यादि, 'अद्धपंचमुहुत्त 'त्ति अष्टादशमुहुत्तस्य दिवसस्य रात्रेर्वा चतुर्थो भागो यस्मादर्द्धपञ्चममुहूर्ता नवघटिका इत्यर्थः ततोऽर्द्धपञ्चमा मुहूर्त्ता यस्यां सा तथा, 'तिमुहुत्त 'ति द्वादशमुहूर्त्तस्य दिवसादेश्चतुर्थो भागस्त्रिमुहूर्ती भवति अतस्त्र्यो मुहूर्त्ताः-पटू घटिका यस्यां सा तथा, ‘कइ भागमुहुत्तभागेणं'ति कतिभागः - कतिखभागस्तद्रूपो मुहूर्त्तभागः कतिभागमुहूर्त भागस्तेन, कतिथेन मुहूर्त्ताशेनेत्यर्थः 'बावीससयभागमुहुत्तभागेणं' ति इहार्द्धपञ्चमानां त्रयाणां च मुहूर्त्तानां विशेषः सार्द्धा मुहूर्त:, स च त्र्यशीत्याधिकेन दिवसशतेन वर्द्धते हीयते च, सच सार्द्धा मुहूर्त्तस्त्रयशीत्यधिकशतभागतया व्यवस्थाप्यते, तत्र च मुहूर्त्ते द्वाविंशत्यधिकं भागशतं भवत्यतोऽभिधीयते - 'बावीसे' त्यादि, द्वाविंशत्यधिकशततमभागरूपेण मुहूर्त्तभागेनेत्यर्थः । 'आसाढपुन्निमाए' इत्यादि, इह 'आषढपौर्णमास्या' मिति यदुक्तं तत् पञ्चसंवत्सरिकयुगस्यान्तिमवर्षापेक्षयाऽवसेयं यतस्तत्रैवाषाढपौर्णमास्यामष्टादशमुहूर्ती दिवसो भवति, अर्द्धपञ्चममुहूर्त्ता च तत्पौरुषी भवति, वर्षान्तरे तु यत्र दिवसे कर्क०स०न्तिर्जायते तत्रैवासी भवतीति समवसेयमिति, एवं पौषपौर्णमास्यामप्यौचित्येन वाच्यमिति । अनन्तरं रात्रिदिचसयोर्वैपम्यमभिहितं, अथ तयोरेव समतां दर्शयन्नाह - 'अस्थिण' मित्यादि, इह च ' चत्तासोयपुन्निमाएसु णमित्यादि यदुच्यते तद्वयवहारनयापेक्षं, निश्चयतस्तु कर्क०मकरसङ्क्रान्तिदिनादारभ्य यद् द्विनवतितममहोरात्रं तस्यार्द्धे समा दिवरात्रिप्रमाणतेति, तत्र च पञ्चदशमुहूर्ते दिने रात्री वा पौरुषीप्रमाणं त्रयो मुहूर्त्तायश्च मुहूर्त्तचतुर्भागा भवन्ति, दिनचतुर्भागरूपत्वात्तस्याः, एतदेवाह - 'चउभागे' त्यादि, चतुर्भागरूपो यो मुहूर्त्तभागस्तेनोना चतुर्भाग मुहूर्त्त भागोना चत्वारो मुहूर्त्ता यस्यां पौरुष्यां सा तथेति ॥ मू. (५१६) से किं तं अहाउनिव्वत्तिकाले ?, अहा० २ जत्रं जेणं नेरइएण वा तिरिक्खजोगिएण वा मणुस्सेण वां देवेण वा अहाउयं निव्यत्तियं सेत्तं पालेमाणे अहाउनिव्वत्तिकाले से किं तं मरणकाले ?, २ जीवो वा सरीराओ सरीरं वा जीवाओ, सेत्तं मरणकाले । से किं तं अद्धाकाले ?, अद्धा० २ अनेगविहे पन्नत्ते, से णं समयट्टयाए आवलियट्टयाए जाव उस्सप्पिणीयाए । एस णं सुदंसणा ! अद्धा दोहारच्छेदेणं छिज्ज्रमाणी जाहे विभागं नो हव्वमागच्छइ सेत्तं समए, समयट्टयाए असंखेज्जाणं समयाणं समुदयसमिइसमागमेणं सा एगा आवलियत्ति पवुच्चइ, 5 3 Page #601 -------------------------------------------------------------------------- ________________ ३४ भगवतीअगसूत्रं (२) ११/-/११/५१६ संखेजाओ आवलियाओ जहा सालिउद्देसए जाव सागरोवमस्स उ एगस्स भवे परिमाणं। एएहि णं भंते ! पलिओवमसागरोवमेहिं किं पयोयणं ?, सुदंसणा ! एएहिं पलिओवमसागरोवमेहि नेरइयतिरिक्खजोणियमणुस्सदेवाणं आउयाइं मविज॑ति । वृ. 'से किं तंअहाउनिव्वत्तियकाले' इत्यादि, इह च 'जेणं ति सामान्यनिर्देशे ततश्च येन केनचिन्नारकाद्यन्यतमेन 'अहाउयं निव्वत्तियति यत्प्रकारमायुष्क-जीवितमन्तर्मुहूर्तादि यथाऽऽयुष्कं 'निर्वर्तितं निबद्धं । 'जीवो वा सरीरे'त्यादि, जीवो वा शरीरात् शरीरं वाजीवात् वियुज्यत इति शेषः, वाशब्दौ शरीर जीवयोरवधिमावस्येच्छानुसारिताप्रतिपादनार्थाविति । _ 'से किं तं अद्धाकाले'इत्यादि, अद्धाकालोऽनेकविधः प्रज्ञप्तस्तद्यथा-'समयट्ठयाए'त्ति समयरूपोऽर्थः समयार्थःस्तद्भावस्तत्ता तया समयभावेनत्यर्थः एवमन्यत्रापि, यावत्करणात् 'मुत्तट्टयाए इत्यादि दृश्यमिति ।अथानन्तरोक्तस्य समयादिकालस्य स्वरूपमभिधातुमाह-एस ण'मित्यादि, एषा अनन्तरोक्तोत्सर्पिण्यादिका ‘अद्धा दोहारच्छेयणेणं ति द्वौ हारौ-भागौ यत्र छेदने द्विध वा कारः-करणं यत्र तद् द्विहारं द्विधाकारं वा तेन 'जाहे'त्ति यदा तदा समय इति शेषः ‘सेत्त'मित्यादि निगमनम्। ___'असंखेजाण'मित्यादि, असङ्ख्यातानां समयानां सम्बन्धिनो ये समुदया-वृन्दानि तेषां याः समितयो-मीलनानि तासांयः समागमः-संयोगः ससमुदयसमितिसमागमस्तेन यत्कालमानं भवतीति गम्यते सैकावलिकेति प्रोच्यते, सालिउद्देसए'त्ति षष्टशतस्य सप्तमोद्देशके ।। मू. (५१७)' नेरइयाणंभंते! केवइयंकालंठिईपनत्ता?,एवं ठिइपदंनिरवसेसंभाणियव्वं जाव अजहन्नमणुक्कोसेणं तेत्तीसं सागरोवमाई ठिती पनत्ता। वृ.पल्योपमसागरोपमाभ्यां नैरयिकादीनामायुष्काणिमीयन्त इत्युक्तमथतदायुष्कमानमेव प्रज्ञापयत्राह-'नेरइयाण'मित्यादि, 'ठितिपयंति प्रज्ञापनायां चतुर्थः पदं ॥ . मू. (५१८) अस्थि णं भंते ! एएसिं पलिओवमसागरोवमाणं खएति वा अवचयेति वा?, हंता अस्थि, सेकेणडेणं भंते! एवं वुच्चइअस्थिणंएएसिणं पलिओचमसागरोवमाणंजाव अवचयेति वा? । एवं खलु सुदंसणा! तेणं कालेणं तेणं समएणं हथिणागपुरे नाम नगरे होत्या वनओ, सहसंबवने उज्जाणे वन्नओ, तत्थ णं हत्यिणागपुरे नगरे बले नामंराया होत्था वन्नओ, तस्स णं बलस्स रन्नो पभावई नामदेवी होत्था सुकुमाल० वनओ जाव विहरइ। तएशंसापभावईदेवीअनया कयाईतंसितारिसर्गसि वासघरंसि अभितरओ सचित्तकम्मे बाहिरओदूमियघट्टमट्टे विचित्तउल्लोगचिल्लिगतले मणिरयणपणासियंधयारे बहुसमसुविभत्तदेसभाए पंचवन्नसरससुरभिमुक्कपुप्फपुंजोवयारकलिए कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमघंतगंधुद्धयाभिरामे सुगंधिवरगंधिए गंधवट्टिभूएतसितारिसर्गसिसयणिऑसि सालिंगणवट्टिएउभओ विब्बोयणे दुहओउन्नएमझेणयगंभीरे गंगापुलिणवालुयउद्दालसालिसए उवचियखोमियदुगुल्लपट्टपडिच्छन्ने सुविरयरयत्ताणे रत्तंसुयसंदुए सुरम्मे आइणगरूयबूरणवणीयतूलफासे सुगंधवरकुसुमचुनसयणोवयारकलिए अद्धरत्तकालसमयसि सुत्तजागरा ओहीरमाणी २। अयमेयारूवं ओरालं कल्लाणं सिवं धन्नं मगल्लं सस्सिरीयं महासुविणं पासित्ताणं पडिबुद्धा हाररययखीरसागरससंककिरणदगरयरययमहासेलपंडुरतरोरुमणिजपेच्छणिशं थिरलट्ठपउ Page #602 -------------------------------------------------------------------------- ________________ शतकं - ११, वर्ग:-, उद्देशक: - ११ वट्टपीवरसुसिलिट्ठविसिद्धतिक्खदाढाविडंबियमुहं परिकम्मियजच्चकमलकोमलमाइय सोभंतलठ्ठउट्टं रत्तुप्पलपत्तमउयसुकुमालतालुजीहं मूसागयपवरकणगताविय आवत्तायंतवट्टतडिविमलसरिसनयणं विसालपीवरोरुं पडिपुन्नविमलखंधं मिउविसयसुहुमलक्खणपसत्थविच्छिन्नकेसरसडोवसोभयं ऊसियसुनिम्मियसुजाय अप्फोडियलंगूलं सोमं सोमाकारं लीलायंतं जंभायंतं नहलाओ ओवयमाणं निययवयणमतिवयंतं सीहं सुविणे पासित्ताणं पडिबुद्धा । तणं सा पभावती देवी अयमेयारूवं ओरालं जाव सस्सिरीयं महासुविणं पासित्ता गं पडिबुद्धा समाणी हट्ट जाव हियया धारहयकलंबपुप्फगं पिव समूससियरोमकूवा तं सुविणं ओगिण्हति ओगिण्हित्ता सयणिज्जाओ अब्भुट्ठेइ सयणिजाओ अब्भुट्टेत्ता अतुरियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए जेणेव बलस्स रनो सयणिजे तेणेव उवागच्छइ तेणेव उवागच्छित्ता बलं रायं ताहिं इट्ठाहिं कंताहिं पियाहिं मणुन्नाहिं मणामाहिं ओरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरीयाहिं मियमहुरमंजुलाहिं गिराहिं संलवमाणी संलवमाणी पडिबोहेति पडिबोहेत्ता बलेणं रना अब्भणुनाया समाणी नाणा मणिरयणभत्तिचित्तंसि भद्दासणंसि निसीयति निसीयित्ता आसत्या वीसत्था सुहासणवरगया बलं रायं ताहिं इट्ठाहिं कंताहिं जाव संलवमाणी २ एवं वयासी । एवं खलु अहं देवाणुप्पिया ! अज्र तंसि तारिसगंसि सयणिज्वंसि सालिंगण० तं चेव जाव नियगवयणमइवयंतं सीहंसुविणो पासित्ता णं पडिबुद्धा, तण्णं देवाणुप्पिया! एयरस ओरालस्स जाव महासुविणस्स के मन्त्रे कल्लाणे फलवित्तिविसेसे भविस्सइ ? ३५ तणं से बले राया पभावईए देवीए अंतियं एयमङ्कं सोचा निसम्म हट्टतुट्ठ जाव हयहियये धाराहयनीवसुरभिकुसुमचंचुमालइयतणुयऊसवियरोमकूवे तं सुविणं ओगिण्हइ ओगिव्हित्ता ईह पविस्सइ ईहं पविसित्ता अप्पणी साभाविएणं मइवुव्वएणं बुद्धिवित्राणेणं तस्स सुविणस्स अत्थोग्गहणं करेइ तस्स० २ त्ता पभावई देविताहिं इट्ठाहिं कंताहिं जाव मंगल्लाहिं मियमहुरस्सि० संलवमाणे २ एवं वयासी । ओराले गं तुमे देवी! सुविणे दिट्टे कल्लाणे णं तुमे जाव सस्सिरीए णं तुमे देवी! सुविणे दि आरोगतुट्ठिदीहाउकल्लाणमंगल्लकारए गं तुमे देवी! सुविणे दिट्ठे अत्थलाभो देवाणुप्पिए! भोगलाभो देवाणुप्पिए! पुत्तलाभो देवाणुप्पिए! रज्जलाभो देवाणुप्पिए! एवं खलु तुमं देवाणुप्पिए नवण्हं मासाणं बहुपडिपुत्राणं अद्धद्रुमाण राइंदियाणं विइक्कंताणं अम्हं कुलकेडं कुलदीवं कुलपव्वयं कुलवडेंसयं कुलतिलगं कुलकित्तिकरं कुलनंदिकरं कुलजसकरं कुलाधारं कुलपायवं कुलविवद्वणकरं सुकुमालपाणिपायं अहीण (पडि) पुनंपचिंदियसरीरं जाव ससिसोमाकारं कंतं पियदंसणं सुरूवं देवकुमारसमप्पभं दारगं पयाहिसि । सेऽवि य णं दारए उम्मुक्कबालभावे विन्नायपरिमयमित्ते जोव्वणगमणुप्पत्ते सूरे वीरे विक्कते वित्थिन्नविउलबलबाहणे रज्जवई राया भविस्सइ, तं उराले णं तुमे जाव सुमिणे दिट्ठे आरोग्गतुट्ठि जाव मंगल्लकारए णं तुमे देवी! सुविणे दिवेत्तिकट्टु पभावतिं देविं ताहिं इट्ठाहिं जाव वग्गूहिं दोघंपि तच्चंपि अणुवहति । तए णं सा पभावती देवी बलस्स रन्नो अंतियं एयमहं सोचा निसम्म हट्टतुट्ट० करयल जाव एवं वयासी- एवमेयं देवाणुप्पिया ! पडिच्छियमेयं देवाणुप्पिया! अवितहमेयं देवाणुप्पिया असंदिद्धमेयं दे० इच्छियमेयं देवाणुप्पिया ! पडिच्छियमेयं देवाणुप्पिया! इच्छियपडिच्छियमेयं Page #603 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं (२) ११/-1११/५१८ देवाणुप्पिया ! से जहेयं तुझे बदहत्तिकटु तं सुविणं सम्म पडिच्छइ पडिच्छिता बलेणं रना अब्मणुनाया समाणी नानामणिरयणभत्तिच्ताओ भद्दासणाओ अब्भुढेइ अब्भुढेत्ता अतुरियमचवल जाव गतीए जेणेव सए सयणिजे तेणेव उवागच्छइ तेणेव उवागच्छित्ता सयणिशंसि निसीयतिनिसीइत्ताएवं वयासीमा से उत्तमे पहाणे मंगल्ले सुविणे अन्नेहिं पावसुमिणेहिं पडिहम्मिस्सइत्तिकटु देवगुरुजणसंबद्धाहिं पसत्थाहिं मंगल्लाहिं धम्मियाहिं कहाहिं सुविणजागरियं पडिजागरमाणी २ विहरति । तएणं से बले राया कोडुबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी खिप्पामेव भो देवाणुप्पिया अज्ज सविसेसं बाहिरियंउवट्ठाणसालं गंधोदयसित्तसुइयसंमजिओवलितं सुगंधवरपंचवनपुष्फो वयारकलियं कालागुरुपवरकुंदुरुक्कजाव गंधवट्टिभूयं करेह य करावेह य करेत्ता करावेत्ता सीहासणं रएह सीहासणं रयावेत्ता ममेतंजाव पञ्चप्पिणह, तएणं ते कोडुबियजाव पडिसुणेत्ता खिप्पामेव सविसेसं वाहिरियं उवट्ठाणसालं जाव पञ्चप्पिणंति। तए णं से बले राया पचूसकालसमयंसि सयणिज्जाओ अब्भुढेइ सयणिज्जाओ अब्भुढेत्ता पायपीढाओपचोरुहइ पायपीढाओपच्चोरुहिताजेणेव अट्टणसाला तेणेव उवागच्छति अट्टणसालं अणुपविसइ जहा उववाइए तहेव अट्टणसाला तहेव मज्जणघरे जाव ससिव्व पियदंसणे नरवई मजणघराओ पडिनिक्खमइ पडिनिक्खमित्ता जेणेव बाहिरिया उवाणाला तेणेव उवागच्छइ तेणेव उवागछित्ता सीहासणवरंसि पुरच्छाभिमुहे निसीयइ निसीइत्ता अप्पणो उत्तरपुरच्छिमे दिसीभाए अट्ट भद्दासणाई सेयवत्थपघुत्थुयाइं सिद्धत्थगकयमंगलोवयाराई रयावेइ रयावेत्ता अप्पणो अदूरसामंते नानामणिरयणमंडियं अहियपेच्छणिज्जं महग्घवरपट्टणुग्गयं सहपट्टबहुभत्तिसयचित्तताणं ईहामियउसमजावभत्तिचित्तं अभितरियं जवणियं अंछावेइ अंछावेत्ता नानामणिरयणभत्तिचित्तं अच्छरमउयमसूरगोच्छगं सेयवत्थपच्चुत्युयं अंगसुहफासुयं सुमउयं पभावतीए देवीए भद्दासणं रयावेइ रयावेत्ता कोडुबियपुरिसे सद्दावेइ सदावेत्ता एवं वयासी। खिप्पामेव भो देवाणुप्पिया! अटुंगमहानिमित्तसुत्तत्थधारए विविहसत्थकुसले सुविणलक्खणपाढए सद्दावेह, तए णं ते कोडुंबियपुरिसा जाव पडिसुणेता बलस्स रन्नो अंतियाओ पडिनिक्खमइ पडिनिक्खमित्ता सिग्धंतुरियंचवलं चंडं वेइयं हथिणपुरनगरं मझंमजेणं जेणेव तेसिंसुविणलक्खणपाढगाणंगिहाईतेणेव उवागच्छन्ति तेणेव उवागछित्ता तेसुविणलक्खणपाढए सद्दावेंति । तए णं ते सुविणलक्खणपाढगा बलस्स रन्नो कोडुबियपुरिसेहिं सदाविया समाणा हतुट्ठ० व्हाया कयजाव सरीरासिद्धत्थगहरियालियाकयमंगलमुद्धाणा सरहिं २ गिहेहितो निग्गच्छिति स० २ हस्थिणापुर नगरं मज्झमझेणं जेणेव बलस्स रन्नो भवणवरवडेंसए तेणेव उवागच्छन्ति तेणेव उवागच्छित्ताभवणवरवडेंसगपडिदुवारंसि एगओ मिलंति एगओ मिलित्ता जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवगच्छन्ति तेणेव उवागच्छित्ता करयल० बलरायंजएणं विजएणं वद्धाति तएणं सुविणलक्णपाढगा वलेणं रम्ना वंदियपूइयसकारियसम्माणिया समाणा पत्तेयं २ पुवत्रत्थेसु भद्दासणेसु निसीयंति, तए णं से बले राया पभावतिं देविं जवणियंतरियं ठावेइ ठावेत्ता पुप्फफलपडिपुत्रहत्ये परेणं विनएणं ते सुविणलक्खणपाढए एवं वयासी-एवं खलु देवाणुप्पिया! पभावती देवी अज्ज तंसि तारिसगंसि वासधरंसि जाव सीहं सुविणे पासित्ता णं Page #604 -------------------------------------------------------------------------- ________________ शतकं - ११, वर्ग:-, उद्देशकः - ११ ३७ पडिबुद्धा तण्णं देवाणुप्पिया ! एयरस ओरालस्स जाव के मन्त्रे कल्लाणे फलवित्तिविसेसे भविस्पइ ? तए णं सुविणलक्खणपाढगा बलस्स रनो अंतियं एयमहं सोचा निसम्म हट्टतुट्ठ० तं सुविणं ओगिण्हइ २ ईहं अणुप्पविसइ अणुप्पविसित्ता तस्स सुविणस्स अत्थोग्गहणं करेइ तस्स ० २ त्ता अन्नमन्त्रेणं सद्धिं संचालेति २ तस्स सविणस्स लखट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा अभिगट्ठा बलस्स रनो पुरओ सुविणस्स लद्धड्डा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठ अभिगयट्ठा बलस्स रनो पुरओ सुविणसत्थाई उच्चारेमाणा उ० २ एवं वयासी- एवं खलु देवाणुप्पिया ! अम्हं सुविणसत्यंसि वायालीसं सुविणा तीसं महासुविणा बावत्तरि सव्वसुविणा दिट्ठा, तत्थ णं देवाणुप्पिया तित्थगरमायरो वा चक्कवट्टिमायरे वा तित्थगरंसि वा चक्कवहिंसि वा गब्भं वक्कममाणंसि एएसिं तीसाए महासुविणाणं इमे चोद्दस महासुविणे पासितानं पडिबुज्झंति, तंजहा बृ. अथ पल्योपमसागरोपमयोरतिप्रचुरकालत्वेन क्षयमसम्भावयन् प्रश्नयन्नाह - 'अत्थि 'मित्यादि, 'खये' त्ति सर्वविनाशः 'अवचए 'त्ति देशतोऽपगम इति । अथ पल्योपमादिक्षयं तस्यैव सुदर्शनस्य चरितेन दर्शयन्निदमाह - 'एवं खलु सुदंसणे' त्यादि, 'तंसि तारिसगंसि' त्ति तस्मिंस्ताद्दशके वक्तुमशक्यस्वरूपे पुण्यवतां योग्य इत्यर्थः 'दूमियघट्टमट्ठ' त्ति दूमितं-- धवलितं घृष्टं कोमलपाषाणादिना अत एव मृष्टं-मसृणं यत्तत्तथा तस्मिन् 'विचित्तउल्लोयचिल्लयतले ' त्तिविचित्रो - विविधचित्रयुक्तः उल्लोकः - उपरिभागो यत्र 'चिल्लियं 'ति दीप्यमानं तलंच - अधोभागो यत्र तत्तथा तत्र 'पंचवन्त्रसरससुरभिमुक्कपुष्फपुंजोवयारकलिए 'ति पञ्चवर्णेन सरसेन सुरभिणा च मुक्तेन - क्षिप्तेन पुष्पपुञ्जलक्षणेनोपचारेण - पूजया कलितं यत्तत्तथा तत्र 'कालागुरुपवरकुदुरुक्कतुरुक्कघूवमधमधंतगंधुद्धयाभिरामेत्ति कालागुरुप्रभृतीनां धूपानां यो मघमघायमानो गन्धउद्भूतः - उदूभूतस्तेनाभिरामं - रम्यं यत्तत्तथा तत्र, कुन्दुरुक्का - चीडा तुरुक्क - सिल्हकं, 'सुगंधिवरगंधिए 'त्ति सुगन्धयः- सद्गन्धाः वरगन्धाः - वरवासाः सन्ति यत्र तत्तथा तत्र - 'गंधवट्टिभूए' त्ति सौरभ्यातिशयाद्गन्धद्रव्यगुटिकाकल्पे 'सालिंगणवट्टिए 'त्ति सहालिङ्गनवर्त्त्याः शरीरप्रमाणोपधानेन यत्तत्तथा तत्र 'उभओ विब्बोयणे' उभयतः- शिरोऽन्तपादान्तावाश्रित्य विब्बोयणे - उपधानके यत्र तत्तथा तत्र 'दुहओ उन्नए' उभयत उन्नते 'मज्झेणयगंभीरे' मध्ये नतं च-निम्नं गम्भीरं च महत्वाद् यत्तत्तथा तत्र, अथवा मध्येन च - मध्यभागेन च गम्भीरे यत्तत्तथा, 'गंडविब्बोयणे' त्ति क्वचिद् ध्श्यते तत्र च सुपरिकर्मितगण्डोपधाने इत्यर्थः 'गंगापुलिणबालुउद्दालसालिसए' गङ्गापुलिनालुकाया योऽवदालः - अवदलन पादादिन्यासेऽधोगमनमित्यर्थः तेन सशकमतिमृदुत्वाद्यत्तत्तथा तत्र, ध्श्यते च हंसतूल्यादीनामयं न्याय इति । 'उवचियखोमियदुगुल्लपट्टपडिच्छायणे' 'उवचिय'त्ति परिकर्मितं यत् क्षौमिकं दुकूलंकार्पासिकमतसीमयं वा वस्त्रं युगलापेक्षया यः पट्टः- शाटकः स प्रतिच्छादनं आच्छादनं यस्य तत्तथा तत्र 'सुविरयरयत्ताणे' सुष्ठु विरचितं रचितं रजाणं - आच्छादनविशेषोऽपरिभोगावस्थायां यस्मिंस्तत्तथा तत्र 'रत्तंसुयसंवुए रक्तांशुकसंवृते-मशकगृहाभिधानवस्त्रविशेषावृते 'आइणगरूयबुरनवनीयतूलफासे' आजिनकं --चर्म्ममयो वस्त्रविशेषः स च स्वभावादतिकोमलो भवति रूतं-च-कर्पासपक्ष्म वूरंच-वनस्पतिविशेषः नवनीतं च- प्रक्षणं तूलश्च - अर्कतूल इति द्वन्द्वस्तन - Page #605 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं (२) ११/-199/५१८ एषामिव स्पर्शो यस्य तत्तथा तत्र 'सुगंधवरकुसुमचुन्नसयणोवयारकलिए'त्ति सुगन्धीनि यानि वरकुसुमानि चूर्णाएतद्वयतिरितक्तथाविधशयनोपचाराश्चतैःकलितंयत्तत्तथातत्र अद्धरत्तकालसमयंसि'ति समयः समाचारोऽपि भवतीति कालेन विशेषितः कालरूपः समयः कालसमयः स चानर्द्धरात्रिखपोऽपिभवतीत्यतोऽर्द्धरात्रिशब्देन विशेषितस्ततश्चार्द्धरात्ररूपःकालसमयोऽर्द्धरात्रकालसमयस्तत्र ‘सुतजागर'त्ति नातिसुप्ता नातिजागरेति भावः किमुक्तं भवति ? 'ओहीरमाणी'त्तिप्रचलायमाना, ओरालादिविशेषणानिपूर्ववत् सुविणे तिस्वप्नक्रियायां 'हाररययखीरसागरससंककिरणदगरयरययमहासेलपंडुरतरोरुरमणिज्जपेच्छमिजं हारादयइव पाण्डुरतरः-अतिशुक्लः उरु-विस्तीर्णो रमणीयो-रम्योऽत एवं प्रेक्षणीयश्च-दर्शनीयो यः स तथा तम्, इह च रजतमहाशैलो वैताढ्य इति, "थिरलट्ठपउट्ठवट्टपीवरसुसिलिट्ठविसिट्ठतिक्खदाढाविडंबियमुहं'स्थिरौ-अप्रकम्पौ लप्टौ-मनोज्ञौ प्रकोष्ठौ-कर्पूराग्रेतनभागौ यस्य स तथा तं वृत्ता-वर्तुलाः पीवराः-स्थूलाः सुश्लिष्टा अविशर्वराः विशिष्टा-वराः तीक्ष्णा-भेदिका या दंष्ट्रास्ताभिः कृत्वा विडम्बितंमुखंयस्य स तथा ततः कर्मधारयोऽतस्तं परिकम्मियजच्चकमलकोमलामाइयसोहंतलठ्ठउटुं' परिकर्मितं कृतपरिकर्मयज्जात्यकमलंतद्वत्कोमलौ मात्रिकौ-प्रमाणोपपनौ शोभमानानां मध्ये लटौ-मनोज्ञौ ओष्ठौ. दशनच्छदौ यस्य स तथा तं 'रत्तुप्पलपत्तमउयसुकुमालतालुजीह' रक्तोत्पलपत्रवत् मृदूनां मध्ये सुकुमाले तालुजिह्ने यस्य स तथा तं । वाचनान्तरे तु 'रत्तुप्पलपत्तमउयसुकुमालतालुनिल्लालियग्गजीहं महुगुलियामिसंतपिंगलच्छं'त्ति दीप्यमाने पिङ्गले अक्षिणी यस्य स तथा तं 'मूसागयपवरकणगतावियआवत्तायंतवट्टतडिविमलसरिसनयणं' मूषा-स्वर्णादितापभाजनं तद्गतं यत्प्रवरकनंक तापितंकृताग्नितापम् ‘आवत्तायंत'त्ति आवर्त कुर्वाणं तद्वद्ये वर्णतः वृत्ते च तडिदिव विमले च सद्दशे च परस्परेणनयने-लोचने यस्य स तथातं 'विसालपीवरोरुपडिपुनविपुलखंध विशाले विस्तीर्णे पीवरे-उपचिते ऊरू-जङ्ग्रे यस्य परिपूर्णो विपुलश्च स्कन्धो यस्य स तथा तं 'मिउविसयसुहुमलक्खणपसत्थविच्छिन्नकेसरसडोवसोहियं' मृदवः 'विसद ति स्पष्टाः सूक्ष्माः 'लखणपसत्य'त्ति प्रशस्तलक्षणाः विस्तीर्णा पाठान्तरेण विकीर्णा याः केशरसटाः-स्कन्धकेशच्छटास्ताभिरूपशोभितो यः सतथा तम् 'ऊसियसुनिम्मियसुजायअप्फोडियलंगूल' उच्छितं-ऊर्वी कृतं सुनिर्मित-सुष्ठु अधोमुखीकृतं सुजातं-शोभनतया जातं आस्फोटितं च भूमावास्फालितं लालंयेन सतथा तम् । अतुरियमचवलंति देहमनश्चापल्यरहितंयथा भवत्येवम् असंभंताए'त्ति अनुत्सुकया 'रायहंससरिसीए'त्ति राजहंसगतिसदृश्येत्यर्थः 'आसत्य'त्ति आश्वस्ता गतिजनितश्रमाभावात् 'वीसत्य'त्ति विश्वस्ता सङ्क्षोभाभावात् अनुत्सुका वा 'सुहासणवरगयत्ति सुखेन सुखं वा शुभंवाआसनवरंगता यासा तथा 'धाराहयनीवसुरहिकुसुमचंचुमालइयतणुत्ति धाराहतनीपसुरभि-कुसुममिव 'चंचुमालइय'त्ति पुलकिता तनुः-शरीरं यस्य स तथा, किमुक्तं भवति? "ऊसविय-रोमकूवे'त्ति उच्छ्रितानि रोमाणिकूपेषु-तद्रन्धेषुयस्य स तथा, 'मइपुव्वेणं ति आभिनिबोधिकप्रभवेन 'बुद्धिवन्नाणेणं ति मतिविशेषभूतौत्पत्तिक्यादिबुद्धिरूपपरिच्छेदेन 'अत्थोग्गहणं'तिफलनिश्चयम् 'आरोग्गतुठ्ठिदीहाउकल्लाणमंगल्लकारएणति इह कल्याणानिअर्थःप्राप्तयो मङ्गलानि-अनर्थःप्रतिघाताः अत्थलाभो देवाणुप्पिए!' भविष्यतीति शेषः 'कुल Page #606 -------------------------------------------------------------------------- ________________ शतक-११, वर्गः-, उद्देशकः-११ केउंति केतुश्चिहं ध्वज इत्यनान्तरं केतुरिव केतुरद्भुतत्वात् कुलस्य केतु- कुलकेतुस्तं, एवमन्यत्रापि, 'कुलदीवंतिदीपइव दीपः प्रकाशकत्वात् 'कुलपव्वयंति पर्वतोऽनभिभवनीयस्थिराश्रयतासाधात् 'कुलवडेसयंति कुलावतंसकं कुलस्यावतंसकः-शेखर उत्तमत्वात् 'कुलतिलयं तितिलको-विशेषकोभूषकत्वात् 'कुलकित्तिकरं तिइह कीतिरेकदिग्गामिनीप्रसिद्धि 'कुलनंदिकरं ति तत्समृद्धिहेतुत्वात् 'कुलजसकर ति इह यशः-सर्वदिग्गामी प्रसिद्धिविशेष 'कुलपायवंति पादपश्चाश्रयणीयच्छायत्वात् 'कुलविवड्डणकरं ति विविधैः प्रकारैर्वर्द्धनं विवर्धनं तत्करणशीलं 'अहीणपुत्रपंचिदियसरीरं'ति अहीनानि-स्वरूपतः पूर्णानि-सङ्ख्यया पुण्यानि वा-पूतानि पञ्चेन्द्रियाणि यत्र तत्तथा तदेवंविधं शरीरं यस्य स तथा तं-- यावत्करणात् ‘लक्खणवंजणगुणोववेय'मित्यादि दृश्य, तत्र लक्षणानि-स्वस्तिकादीनि व्यञ्जनानि-मषतिलकादीनि तेषां तेषां यो गुणः-प्रशस्तता तेनोपपेतो-युक्तो यः स तथा तं 'ससिसोमाकारं कतं पियदसणं सुरूवं' शशिवत् सौम्याकारं कान्तं च-कनीयं अत एव प्रियं द्रष्टणां दर्शनं-रूपंयस्य स तथा तं विनायपरिणयमित्तेत्ति विज्ञ एव विज्ञकःस चासौ परिणतमात्रश्च कलादिष्विति गम्यते विज्ञकपरिणतमात्रः 'सूरे ति दानतोऽभ्युपेतनिर्वाहणतो वा 'वीरे'त्ति सङ्ग्रामतः 'विकंते'त्ति विक्रान्तः-परकीयभूमण्डलाक्रमणतः 'विच्छिन्नविपुलबल-वाहणे त्ति विस्तीर्णविपुले-अतिविस्तीर्णे बलवाहने--सैन्यगजादिकेयस्य स तथा ‘रज्जवइत्तिस्वतन्त्र इत्यर्थः 'मामेसे'त्तिमाममासौ स्वप्न इत्यर्थः 'उत्तमे त्ति स्वरूपतः 'पहाणे'तिअर्थःप्राप्तिरूप-प्रधानफलतः 'मंगले'त्ति अनर्थःप्रतिघातरूपफलापेक्षयेति 'सुमिणजागरियति स्वप्नसंरक्षणाय जागरिका-निद्रानिषेधः स्वप्नजागरिका तां ‘पडिजागरमाणी२'ति प्रतिजाग्रती-कुर्वन्ती, आभीक्ष्ण्ये च द्विवचनम्। .. __गंधोदयसित्तसुइयसममजिओवलित्तं'तिगन्धोदकेन सिक्ता सुचिका-पवित्रा संमार्जिता कचवरापनयनेन उपलिप्ता छगणादिना यासा तथा तां, इदंचविशेषणं गन्धोदकसिक्तसंमार्जितोपलिप्तशुचिकामित्येवंश्य, सिक्ताद्यनन्तरभावित्वाच्छुचिकत्वस्येति, अट्टणसालत्ति व्यायामशाला 'जहा उववाइए तहेव अट्टणसाला तहेव मजणधरे'त्ति यथौतिपपातिकेऽट्टणशालाव्यतिकरो मज्जनगृहव्यतिक- रश्चाधीतस्तथेहाप्यध्येतव्य इत्यर्थः, स चायम्-'अनेगवायामजोग्गवग्गणवामद्दणमल्लयुद्धकरणेहिं संते' इत्यादि, तत्र चानेकानि व्यायामार्थः यानि योग्यादीनि तानि तथा तैः, तत्र योग्या-गुणनिका वलूगनं-उल्ललनं व्यामद्देनं-परस्परेणाङ्गमोटनमिति, मज्जनगृहव्यतिकरस्तु 'जेणेव मज्जणधरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता मज्जणधरं अणुपविसइ समंतजालाभिरामे' समन्ततो जालकाभिरमणीये 'विचित्तमणिरयणकुट्टिमतले रमणिज्जेण्हाणमंडवंसि नानामणिरयण- भत्तिचित्तंसि पहाणपीढंसि सुहनिसण्णे' इत्यादिरिति । _ 'महग्घवरपट्टणुग्गयंतिमहार्धा च सा वरपत्तनोद्गताच-वरवस्त्रोत्पत्तिस्थानसम्भवेति समासोऽतस्तां वरपट्टनाद्वा-प्रधानवेष्टनकाद् उद्गता-निर्गता या सा तथा तां 'सण्हपट्टभत्तिसयचित्तताणं ति ‘सण्हपट्टत्ति सूक्ष्मपट्टः सूत्रमयो भक्तिशतचित्रस्थानः-तानको यस्यां सा तथा ताम् 'ईहामिए'त्यादि यावत्करणादेवं दृश्यम्-'ईहामियउसभणरतुरगमकरविहगवालगकिन्नररुरुसरभचमरकुंजरवमलयभत्तिचित्त'ति तोहामृगा--वृका ऋषभाः-वृषभाः नरतुर Page #607 -------------------------------------------------------------------------- ________________ ४० भगवतीअङ्गसूत्रं (२) ११/-199/५१८ गमकरविहगाः प्रतीताः व्यालाः-स्वापदभुजगाः किन्नराः-व्यन्तरविशेषाःरुरवो-मृगविशेषाः शरमा-आटव्या महाकायाः पशवः परासरेति पर्यायाः चमरा-आटव्या गावः कुञ्जरा-गजाः वनलता--अशोकादिलताः पद्मलताः-पद्मिन्यः एतासांयका भक्तयो-विच्छित्तयस्ताभिश्चित्रा या सा तथा तां अभितरियं ति अभ्यन्तरा 'जवणियंति यवनिकाम् 'अंछवेइत्ति आकर्षयति 'अत्थरयमउयमसूरगोत्ययंतिआस्तरकेण-प्रततेन मृदुमसूरकेण वा अथवाऽस्तरजसा-निर्मलेन मृदुमसूरकेणायस्तृतं-आच्छादितं यत्तत्तथा 'अंगसुहफासयं' अङ्गसुखो-देहस्य शर्महेतुः स्पर्शो यस्य तदङ्गसुखस्पर्शकम् । 'अटुंगमहानिमित्तसुत्तत्थधारए'त्ति अटाङ्ग-अष्टावयवं यन्महानिमित्तं-परोक्षार्थःप्रति-पत्तिकारणव्युत्पादकं महाशास्त्रं तस्य यौ सूत्रार्थौ तौ धारयन्ति ये ते तथा तान्, निमित्ताङ्गानि चाष्टाविमानि॥१॥ "अट्टनिमित्तंगाई दिब्बु १ प्पातं २ तरिक्ख ३ भोमं च ४। . अंगं ५ सर ६ लक्खण ७ वंजणं च ८तिविहं पुणेकेक।।" . 'सिग्घ'मित्यादीन्येकार्थानि पदानि औत्सुक्योत्कर्षप्रतिपादनपराणि । 'सिद्धत्थगहरियालियाकयमंगलमुद्धाण'त्ति सिद्धार्थःकाः-सर्षपाः हरितालिका-दूर्वा तल्लक्षणानि कृतानि मङ्गलानि मूर्ध्नि यैस्ते तथा संचालंति'त् सञ्चारयन्ति 'लढ'ति स्वतः ‘गहिय'त्ति परस्मात् 'पुच्छियट्टत्ति संशये सति परस्परतः 'विणिच्छियह'त्ति प्रश्नानन्तरं अत एवाभिगतार्था इति । ___ 'सुविण'त्ति सामान्यफलत्वात् ‘महासुविण'त्ति महाफलत्वात् 'वावत्तरिति त्रिंशतो. द्विचत्वारिंशतश्च मीलनादिति 'गब्यं वक्कममाणंसित्ति गर्भ व्युत्क्रामति-प्रविशति सतीत्यर्थः । मू. (५१९) गयवसहसीहअभिसेयदामससिदिणयरं झयं कुंभ। ... पउमसरसागरविमाणभवणरयणुच्चयसिहिं च १४॥ . वृ. 'गयवसहे'त्यादि, इह च 'अभिसेय'त्ति लक्ष्या अभिषेकः 'दाम'ति पुष्पमाला, 'विमाणभवण'त्ति एकमेव, तत्र विमानाकारं भवनं विमानभवनं, अथवा देवलोकाद्योऽवतरति तन्माता विमानं पश्यतिवस्तुनरकात् तन्माता भवनमिति, इह च गाथायां केषुचित्पदेष्वनुस्वारस्याश्रवणं गाथाऽनुलोम्याद् श्यमिति। मू. (५२०) वासुदेवमायरो वा वासुदेवंसि गब्भवक्कममाणसिएएसिं चोद्दसण्हंमहासुविणाणं अन्नयरे सत्त महासुविणे पासित्ताणं पडिबुझंति, बलदेवमायोर वा बलदेवंसि गभं वक्कममाणंसि एएसिंचोहसण्हंमहासुविणाणं अन्नयरे चत्तारिमहासुविणे पासित्ताणं पडिबुझंति, मंडलियमायरो वा मंडलियंसि गम्भं वक्कममाणंसि एतेसि णं चउदसण्हं महासुविणाणं अन्नयरं एग महासुविणं पासित्ता णं पडिबुज्झन्ति । ___ इमे यणं देवाणुप्पिया! पभावतीए देवीएएगे महासुविणे दिढे, तंओरालेणं देवाणुप्पिया पभावतीए देवीए सुविणे दिढे जाव आरोग्गतुट्ठ जाव मंगलकारए णं देवाणुप्पिया! पभावतीए देवीए सुविणे दिटे, अत्थलाभो देवाणुप्पिए ! भोग० पुत्त० रज्जलाभो देवाणुप्पिए! एवं खलु देवाणुप्पिए! पभावती देवी नवण्हं मासाणं बहुपडिपुन्नाणंजाव वीतिकताणं तुम्हं कुलकेउंजाव पयाहिति, सेऽवियणं दारए उम्मुक्कबालभावेजावरज्जवईराया भविस्सइ अनगारे वा भावियप्पा, तं ओराले णं देवाणुप्पिया! पभावतीए देवीए सुविणे दिडेजाव आरोग्गतुदीहाउयकल्लाणजाव Page #608 -------------------------------------------------------------------------- ________________ शतकं - ११, वर्ग:-, उद्देशक: - ११ दिट्ठे । तए णं से बले राया सुविणलक्खणपाढगाणं अंतिए एयमहं सोचा निसम्म हट्ठतुट्ठ करयल जाव कट्टु ते सुविणलक्खणपाढगे एवं वयासी- एवमेयं देवाणुप्पिया ! जाव से जहेयं तुब्भे वदहत्तिकट्टु तं सुविणं सम्मं पडिच्छि तं० त्ता सुविणलक्खणपाढए विउलेणं असणपाणखाइमसाइमपुप्फवत्थगंधमल्लालंकारेणं सकारेति संमाणेति सक्करिता संमाणेत्ता विउलं जीवियारिहं पीइदाणं दलयति २ विपुलं २ पडिवसज्जेति पडिविसज्जेत्ता सीहासणाओ अब्भुट्ठेइ सी० अब्भुट्टेत्ता जेणेव पभावती देवी तेणेव उवागच्छइ तेणेव उवागच्छित्ता पभावती देवीं ताहिं इट्ठाहिं कंताहिं जाव संलवमाणे संलवमाणे एवं वयासी । ४१ एवं खलु देवाणुप्पिया ! सुविणसत्यंसिबायालीसं सुविणा तीसं महासुविणा बावत्तरि सव्वसुविणा दिट्ठा, तत्थ णं देवाणुप्पिए ! तित्थगरमायरो वा चक्कवट्टिमायरो वा तं चेव जाव अत्रयरं एवं महासुविणं पासित्ताणं पडिबुज्झति, इमे य णं तुमे देवाणुप्पिए! एगे महासुविणे दिले तं ओराले तुमे देवी! सुविणे दिट्ठे जाव रज्जवई राया भविस्सइ अनगारे वा भावियप्पा, तं ओराले णं तुमे देवी! सुविणे दिट्टे जाव दिट्टेत्तिकट्टु पभावतिं देविं ताहिं इट्ठाहिं कंताहिं जाव दोच्चंपि तचंपि अणुबूहइ । तए णं सा पभावती देवी बलस्स रनो अंतियं एयमहं सोचा निसम्म हट्ठतुट्ठकरयलजाव एवं व्यासी एयमेयं देवाणुप्पिया ! जाव तं सुविणं सम्मं पडिच्छति तं सुविणं सम्मं पडिच्छित्ता वलेणं रन्ना अब्भणुन्नाय समाणी नानामणिरयणभत्तिचित्त जाव अब्भुट्ठेति अतुरियमचलजावगतीए जेणेव सए भवणे तेणेव उवागच्छइ त्ता (२) सयं भवणमणुपविट्ठा । तए णं सा पभावती देवी व्हाया कयबलिकम्मा जाव सव्वालंकारविभूसिया तं गब्भं नाइसीएहिं नाइउण्हेहिं नाइतित्तेहिं नाइकडुएहिं नाइकसाएहिं नाइ अंबिलेहिं नाइमहुरेहिं उउभयमाणसुहेहिं भोयणच्छायणगंधमल्लेहिं जं तस्स गब्भस्स हियं मितं पत्थं गब्भपोसणं तं देसे य काले य आहारमाहारेमाणी विवित्तमउएहिं सयमासणेहिं पइरिक्कसुहाए मनानुकूलाए विहारभूमीए पसत्थदोहला संपुत्र दोहला सम्माणियदोहला अवमाणियदोहला वोच्छिन्नदोहला ववणीयदोहला ववगयरोगमोह भयपरित्तासा तं गब्धं सुहंसुहेणं परिवहति । तए णं सा पभावती देवी नवहं मासाणं बहुपडिपुत्राणं अद्धट्टमाण राइंदियाणं वीतिक्कंताणं सुकुमालपाणिपायं अहीणपडिपुत्रपंचिंदियसरीरं लक्खणवंजणगुणोववेयं जाव ससिसोमाकारं कंतं पियदंसणं सुरूवं दारयं पयाया तणं तीसे पभावती देवीए अंगपडियारियाओ पभावतिं देविं पसूयं जाणेत्ता जेणेव बले राया तेणेव उवागच्छन्ति तेणेव उवागच्छित्ता करयल जाव बलं रायं जयेणं विजएणं वद्धावेति जएणं विजएणं वद्धावेत्ता एवं वयासी- एवं खलु देवाणुप्पिया! पभावती पियट्टयाए पियं निवेदेमो पियं भे भव । तए णं से बले राया अंगपडियारियाणं अंतियं एयमट्टं सोच्चा निसम्म हट्ठतुट्ठ जाव धाराहयणीव जावरोमकूवे तासि अंगपडियारियाणं मउडवज्जं जहामालियं ओमोयं दलयति २ सेतं रययामयं विमलसलिलपुत्रं भिंगारं च गिण्हइ गिव्हित्ता मत्थए धोवइ मत्थए धोवित्ता विउलं जीवियारिहं पीइदाणं दलयति पीइदाणं दलयित्ता सक्कारेति सम्माणेति ॥ वृ. 'जीवियारिहं' ति जीविकोचितम् । 'उउभुयमाणसुहेहिं' तिऋतौ २ भज्यमानानि यानि सुखानि - सुखहेतवः शुभानि वा तानि तथा तैः 'हियं'ति तमेव गर्भमपेक्ष्य 'मियं 'ति परिमितं-नाधिकमूनं वा 'पत्थं' ति सामान्येन Page #609 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं (२) ११/११/५२० पथ्यं, किमुक्तं भवति ?-'गब्मपोसणं'ति गर्भपोषकमिति 'देसे यति उचितभूप्रदेशे 'काले यत्ति तताविधावसरे 'विवित्तमउएहिति विविक्तानि-दोषवियुक्तानि लोकान्तरासङ्कीर्णानि वा मृदुकानिच-कोमलानि यानि तानि तथा तैः ‘पइरिक्कसुहाए'त्ति प्रतिरिक्तत्वेन तथाविधजनापेक्षया विजनत्वेनसुखा शुभावाया सातथातया पसत्थदोहल'त्तिअनिन्द्यमनोरथा संपुनदोहला' अभिलषितार्थःपूरणात् ‘संमाणियदोहला' प्राप्तस्याभिलषितार्थःस्य भोगात् अविमाणियदोहल'त्ति क्षणमपि लेशेनापि च नापूर्णमनोरथेत्यर्थः अत एव 'वोच्छिन्नदोहल'त्ति त्रुटितवाञ्छेत्यर्थः । ____दोहदव्यवच्छेदस्यैव प्रकर्षाभिधानायाह-'विणीयदोहल'त्ति ‘ववगए'इत्यादि, इह च मोहो-मूढता भयं-भीतिमात्रं परित्रासः-अकस्माद्भयम्, इह स्थाने वाचनान्तरे 'सुहंसुहेणं आसयइ सुयइ चिट्ठइ निसीयइतुयट्टइत्ति ६श्यतेतत्रच 'सुहंसुहेणं तिगर्भानावाधया आसयइत्ति आश्रयत्याश्रयणीयं वस्तु 'सुयइत्तिशेते चिट्टइत्तिऊर्द्धस्थानेनतिष्ठति 'निसीयइत्ति उपविशति 'तुयट्टइत्ति शय्यायां वर्तत इति। "पियट्टयाए"त्ति प्रियार्थःतायै-प्रीत्यर्थःमित्यर्थः 'पियं निवेएमो'त्ति 'प्रियम्' इष्टवस्तु पुत्रजन्मलक्षणं निवेदयामः 'पियं भे भवउत्ति एतच्च प्रियनिवेदनं प्रियं भवतां भवतु तदन्यद्वा प्रियं भवत्विति । 'मउडवजंति मुकुटस्य राजचिह्नत्वात् स्त्रीणां चानुचितत्वात्तस्येति तद्वर्जन 'जहामालिय'ति यथामालितं यथा धारितं यथा परिहितमित्यर्थः 'ओमोय'ति अवमुच्यतेपरिधीयतेयः सोऽवमोकः-आभरणंतं मत्थए धोवइत्ति अङ्गप्रतिचारिकाणां मस्तकानि क्षालयति दासत्वापनयनाथ, स्वामिना धौतमस्तकस्य हि दासत्वमपगच्छतीति लोकव्यवहारः। मू. (५२१) तएणंसे बले राया कोडुबियपुरिसे सद्दावेइ सदावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! हथिणापुरे नयरे चारगसोहणं करेह चारग०२ माणुम्माणवडणं करेह मा०२ हत्थिणापुरनगरंसब्जिंतरबाहिरियं आसियसंमजिओवलितंजावकरेह कारवेह करेत्तायकारवेत्ता यजूयसहस्संवा चक्कसहस्संवा पूयामहामहिमसक्कारंवा उस्सवेह २ ममेतमाणत्तियं पञ्चप्पिणह, तएणं ते कोडुंबियपुरिसा बलेणंरना एवं वुत्ता० जाव पञ्चप्पिणंति। तए णं से बले राया जेणेव अट्टणसाला तेणेव उवागच्छति तेणेव उवागच्छित्तातं चेव जावमजणघराओपडिनिक्खमइ पडिनिक्खमित्ताउस्सुक्क उक्करं उक्किटुंअदिजंअमिजंअभडप्पवेसं अदंडकोडंडिमं अधरिमं गणियावरनाडइजकलियं अनेगतालाचराणुचरियं अणुद्धयमुइंगं अमिलायमलदामं पमुइयपक्कलियंसपुरजणजाणवयं दसदिवसे ठिइवडियं करेति । तएणंसेबले रायादसाहियाए ठिइवडिवाए वट्टमाणीए सइएयसाहस्सिएयसयसाहस्सिए यजाए यदाए य भाए य दलमाण य दवावेमाणे य सए य साहस्सिए य सयसाहस्सिए य लंभे पडिच्छेमाणे पडिच्छायेमाणे एवं विहरइ। तएणंतस्सदारगस्सअम्मापियरो पढमे दिवसेठिइवडियंकरेइतइए दिवसे चंदसूरदंसणियं करेइ छढे दिवसे जागरियं करेइएकारसमे दिवसे वीतिकंते निव्वत्ते असुइजायकम्मकरणे संपत्ते बारसाहदिवसे विउलं असणं पाणं खाइमसाइमंउवक्खडाविति उ०२ जहा सिवो जाव खत्तिए य आमंतेति आ० २ तओ पच्छा व्हाया कय० तं चेव जाव सक्करति सम्माणेति २ तस्सेव मित्तणातिजाव राईण य खत्तियाण य पुरओ अज्जयपञ्जयपिउपञ्जयागयं बहुपुरिसपरंपरप्परूढं Page #610 -------------------------------------------------------------------------- ________________ शतकं-११, वर्ग:-, उद्देशकः-११ ४३ कुलाणुरूवं कुलसरिसं कुलसंताणतंतुवद्धणकरं अयमेयारूवं गोन्नं गुणनिप्फन्नं नामधेचं काति--जम्हा णं अम्हं इमे दारए बलस्स रन्नो पुत्ते पभावतीए देवीए अत्तए तं होउणं अमंह एयस्सदारगस्स नामधेजंमहब्बले, तएणंतस्सदारगस्स अम्मापियरोनामधेज़ करेंति महब्बलेत्ति। तएणंसं महब्बले दारएपंचधाईपरिग्गहिए, तंजहा-खीरधाईएएवंजहा दढपइन्ने जाव निवायनिव्याधायंसि सुहंसुहेणंपरिवइति।तएणंतस्समहब्बलस्स दारगस्सअम्मापियरोअनुपुव्वेणं ठितिवडियं वा चंदसूरदंसावणियं वा जागरियंचा नामकरणं वा परंगामणं वा पयचंकमणं वा जेमामणं वा पिंडवद्धणं वा पजपावणं वा कण्णवेहणं वा संवच्छरपडिलेहणं वा चोलोयणगंच उवणयणं च अन्नाणिय बहूणि गम्भाधाणजम्मणमादियाई कोउयाइं करेंति । ___ तएणं तं महब्बलंकुमारं अम्मापियरो सातिरेगट्ठवासगंजाणित्ता सोभनंसि तिहिकरणमुहत्तंसि एवं जहा दढप्पइन्नो जाव अलं भोगसमत्ते जाए यावि होत्था । तएणं तं महब्बं कुमारं उम्मुक्कबालभावंजाव अलं भोगसमत्थं विजाणित्ता अम्मापियरो अट्ठ पासायव.सए करेंति २ अन्भुग्गयमूसियपहसिए इव वन्नओ जहा रायप्पसेणइज्जे जाव पडिरूवे तेसिणं पासायवडेंसगाणं बहुमज्झदेसभागे एत्थ णं महेगं भवणं करेंति अनेगखंभसयसंनिविट्ठ वनओ जहा रायप्पसेणइजे पेच्छाधरमंडवंसि जाव पडिरूवे ।। वृ. 'चारगसोहणं'ति बन्दिविमोचनमित्यर्थः 'माणुम्माणवड्ढणं करेह'त्ति इह मानसधान्यविषयम् उन्मानं-तुलारूपम् 'उस्सुक्कति उच्छुल्का मुक्तशुल्कां स्थितिपतितां कारयतीति सम्बन्धः, शुल्ककं तु विक्रयभाण्डं प्रति राजदेयं द्रव्यम्, 'उक्कर ति उन्मुक्तकरां, करस्तुगवादीन् प्रति प्रतिवर्ष राजदेयं द्रव्यं, उक्किट्ठति उत्कृष्टां-प्रवानां कर्षणनिषेधाद्वा ‘अदिजंति विक्रयनिषेधेनाविद्यमानदातव्या 'अमिजंति विक्रयप्रतिषेधादेवाविद्यमानामातव्यां अविद्यमानमायां वा 'अभडप्पवेसं ति अविद्यमानो भटानां-राजाज्ञादायिनां पुरुषाणां प्रवेशः कुटुम्बिगेहेषु यस्यां सा तथा तां 'अदंडकोदंडिमति दण्डलभ्यं द्रव्यं दण्डएव कुदण्डेन निवृत्तंद्रव्यं कुदण्डिमंतत्राप्ति यस्यां साऽदण्डकुदण्डिमा तां - तत्र दण्डः-अपराधानुसारेण राजग्राह्यं द्रव्यं कुदण्डस्तु-कारणिकानां प्रज्ञापराधान्महत्यप्यपराधिनोऽपराधे अल्पं राजग्राह्यं द्रव्यमिति, 'अधरिमति अविद्यमानधारणीयद्रव्याम् ऋणमुत्कलनात् गणियावरनाडइनकालयं गणिकावरैः-वेश्याप्रधानैर्नाटकीयैः-नाटसम्बन्धिभिः पात्रैः कलिता या सा तथा ताम् 'अणेगतालाचराणुचरियं' नानाविधप्रेक्षाचारिसेवितामित्यर्थः 'अनुद्धझ्यमुइंग' अनुद्धता-वादनार्थं वादकैरविमुक्ता मृदङ्गा यस्यां सा तथा ताम् ‘अमिलायमल्लदाम अम्लानपुष्पमालां पमुइयपक्कलिय'ति प्रमुदितजनयोग्यात्प्रमुदिता प्रक्रडितजनयोगाअकीडिता ततः कर्मधारयोऽतस्ता 'सपुरजणजाणवयं' सह पुरजनेन जानपदेन च-जनपदसम्बन्धिजनेन या वर्तते सा तथा तां वाचनान्तरे विजयवेजइयं तिश्यते तत्रचातिशयेन विजयो विजयविजयः स प्रयोजनं यस्याःसा विजयवैजयिकी तां 'ठिइवडियंतिस्थितौ-कुलस्यलोकस्य वा मर्यादायांपतिता-गता यापुत्रजन्ममहप्रक्रया सा स्थितिपतिताऽतस्तां 'दसाहियाए'त्तिदसाहिकायां-दशदिवसप्रमाणायां 'जाए यति यागान्-पूजाविशेषान् ‘दाए यत्ति दायांश्च दानानि 'भाए यत्ति भागांश्च Page #611 -------------------------------------------------------------------------- ________________ ४४ भगवतीअगसूत्रं (२) ११/-199/५२१ विवक्षितद्रव्यांशान् ‘चंदसूरदंसणियंति चन्द्रसूर्यदर्शनाभिदानुत्सवं 'जागरिय'ति रात्रिजागरणरूपमुत्सवविशेष 'निव्वत्तेअसुइजायकम्मकरणे'त्ति निवृत्ते' अतिक्रन्ते अशुचीनांजातकर्मणां करणमशुचिताजकर्मकरणं तत्र ‘संपत्ते वारसाहदिवसे'त्ति संप्राप्ते द्वादशाख्यदिवसे । अथवा द्वादशानामह्नां समाहारो द्वादशाहं तस्य दिवसो द्वादशाहदिवसो येन स पूर्यते तत्र, 'कुलाणुरूवं'ति कुलोचितं, कस्मादेवम् ? इत्याह-'कुलसरिसंति कुलसदृशं, तत्कुलस्य बलवत्पुरुषकुलत्वान्महाबल इति नाम्नश्च बलवदर्थाभिधायकत्वात् तत्कुलसय महाबल इति नाम्नश्च सादृश्यमिति 'कुलसंतामतंतुवद्धणकरं'ति कुलरूपो यः सन्तानः स एव तन्तुदीर्घत्वात्तद्वर्द्धनकरंमाङ्गल्यत्वाद्यत्रतत्तथा अयमेयारूवंतिइदमेतद्रूपं गोणं ति गौणं तच्चामुख्यमप्युच्यत इत्यत आह-'गुणनिफनं ति, 'जम्हाणं अम्हं'इत्यादि अस्माकमयं दारकः प्रभावतीदेव्यात्मजो यस्माद्बलस्य राज्ञः पुत्रस्तस्मात्पितु मानुसारिनामास्य दारकस्यास्तु महाबल इति। _ 'जहादढपइन्नेत्तियथौपपातिके ढप्रतिज्ञोऽधीतस्तथाऽयंवक्तव्यः,तचैवं-'मजणधाईए मंडणधाईए कीलावणधाईए अंकधाईए'इत्यादि, 'निवायनिव्वाघायंसी'त्यादि च वाक्यमिहैवं सम्बन्धनीयं गिरिकंदरमल्लीणेव्व चंपगपायवे निवायनिव्वाघायंसि सुहंसुहेणं परिवड्डइति । 'परंगामणंतिभूमौ सर्पणं पयचंकामणं'तिपादाभ्यांसच्चारणं जेमामण'तिभोजनकारणं 'पिंडवद्धणं'ति कवलवृद्धिकारणं पज्जपावणं'तिप्रजल्पकारणं 'कण्णेहणं'तिप्रतीतं संवच्छरपडिलेहणं'तिवर्षग्रन्थिकरणं चोलोयणं' चूडाधरणम् उवणयणं ति कलाग्राहणं गब्भाहाणजम्मणमाइयाइंकोउयाइंकाति'त्ति गर्भाधानादिषुयानि कौतुकानि-रक्षाविधानादीनि तानि गर्भाधानादीन्येवोच्यन्त इति गर्भाधानजन्मादिकानि कौतुकानीत्येवं समानाधिकरणतया निर्देशः कृतः, "एवं जहा दढपइन्नो' इत्यनेन यत्सूचितं तदेवं दृश्यं सोहणंसि तिहिकरणनक्खत्तमुहुत्तंसिण्हायं कयबलिकम्मं कयकोउयमंगलपायच्छित्तं सव्वालंकारविभूसियं महया इड्डिसक्क रसमुदएणं कलायरियस्स उवणयंती'त्यादीति। _ 'अब्भुग्गयमूसियपहसिते इव' अभ्युद्गतोच्छ्रितान्-अत्युच्चान् इह चैवं व्याख्यानं द्वितीयाबहुवचनलोपदर्शनात्, ‘पहसिते इव'त्तिप्रहसितानिव--श्वेतप्रभापटलप्रबलतया हसत इवेत्यर्थः 'वन्नओ जहा रायप्पसेणइज्जे' इत्यनेने यत्सूनेने यत्सूचितं तदिदं-'मणिकणगरयणभत्तिचित्तवाउद्धयविजयवेजयंती पडागाछत्ताइच्छत्तकलिए तुंगे गगणतलमभिलंघ- माणसिहरे' इत्यादि, एतच्च प्रतीतार्थ:मेव, नवरं 'मणिकनकरत्नानां भक्तिभि-विच्छित्तिभिश्चित्रा ये ते तथा, वातोद्भूता या विजयसूचिका वैजयन्त्यभिधानाः पताकाश्छत्रातिच्छत्राणिच तैः कलिता येते तथा ततः कर्मधारवस्ततस्तान् ‘अणेगखंभसयसंनिविलृति अनेकेषु स्तम्भशतेषु संनिविष्टं यदनेकानि वा स्तम्भशतानि संनिविष्टानि यत्र तत्तथा 'वन्नओ जहा रायप्पसेणइज्जे पेच्छाधरमंडवंसि तति यथा राजप्रश्नकृते प्रेक्षागृहमण्डपविषयो वर्णक उक्तस्तथाऽस्य वाच्य इत्यर्थः । स च 'लीलठियसालिभंजियाग'मित्यादिरिति । मू. (५२२) तएणतंमहब्बलं कुमारं अम्मापियरो अन्नया कयावि सोभनंसितिहिकरणदिवसनक्खत्तमुहुसि हायं कयबलिकम्मं कयकोउयमंगलपाय० सव्वालंकारविभूसियं पमक्खणगण्हाणगीयवाइयपसाहणटुंगतिलगकंकणअविहववहुउवणीयं मंगलसुजंपिएहि य Page #612 -------------------------------------------------------------------------- ________________ शतकं - ११, वर्ग:-, उद्देशक:-: :-99 ४५ वरकोउयमंगलोवयारकयसंतिकम्मं सरिसयाणं सरित्तयाणं सरिव्वयाणं सरिसलावन्नरूवजोव्वणगुणोववेयाणं विणीयाणं कयकोउयमंगलपायच्छित्ताणं सरिसएहिं रायकुलेहिंतो आणिल्लियाणं अट्ठण्हं रायवरकत्राणं एगदिवसेणं पाणिं गिण्हाविंसु । तणं तस्स महाबलस कुमारस्स अम्मापियरो अयमेयारूवं पीइदाणं दलयंति तं० - अट्ठ हिरनकोडीओ अट्ठ सुवनकोडीओ अट्ठ मउडे मउडप्पवरे अड्ड कुंडलजुए कुंडलजुयप्पवरे अट्ठ हारे हारप्पवरे अट्ठ अद्धहारे अद्धहारम्पवरे अट्ठएगावलीओ एगावलिप्पवराओ एवं मुत्तावलीओ एवं कणगावलीओ एवं रयणावलीओ अट्ठ कडगजोए कडगजोयप्पवरे एवं तुडियजोए अट्ठ खोमजुयलाई खोमजुयलप्पवरां एवं वडगजुयलाई एवं पट्टजुयलाई एवं दुगुल्लजुयलाई अट्ठ सिरीओ अट्ठ हिरीओ-एवं धिईओ कित्तीओ बुद्धीओ लच्छीओ अड्ड नंदाई अट्ठ भद्दाई अट्ठ तले तलप्पवरे सव्वरयणामए नियगवरभवणकेऊ अड्ड झए झयप्पवरे अट्ठ वये वयप्पवरे दसगोसाहस्सिएणं वएणं अट्ठ नाडगाई नाडगप्पवराई बत्तीसबद्धेणं नाडएणं अड्ड आसे आसप्पवरे सव्वरयणामए सिरिधरपडिरूवए अट्ठ हत्थी हत्थिप्पवरे सव्वरयणामए सिरिधरपडिरूवए अट्ठजाणाई जाणप्पवराई अट्ठ जुगाई जुगप्पवराई एवं सिवियाओ एवं संदमाणीओ एवं गिल्ली ओथिल्लीओ अड्ड वियडजाणाइं विusजाणपवराइं अट्ठरहे पारिजाणिए अट्टट्टरहे संगामिए अट्ठ आसे आसप्पवरे अड्ड हत्थी हत्थिष्पवरे अट्ठ गामे गामप्पवरे दसकुलसाहस्सिएणं गामेणं अट्ठ दासे दासप्पवरे एवं चेव दासीओ एवं किंकरे एवं कंचुइज्जे एवं वरिसधरे एवं महत्तरए । अट्ट सोवन्निए ओलंबणदीवे अट्ठ रुप्पामए ओलंबणदीवे अट्ठ सुवन्नरुप्पामए ओलंबणदीवे अट्ठसोवत्रिए उक्कं चणदीवे एवं चेव तिन्निवि अट्ठ सोवन्निए थाले अट्ठ रुप्पमए थाले अट्ठ सुवन्नरुप्पमए ताले अट्ठ सोवन्नियाओ पत्तीओ ३ अट्ठ सोवन्नियाई थासयाई ३ अट्ठ सोवन्नियाई मंगलाई ३ अट्ठ सोवन्नियाओ तलियाओ अट्ठ सोवन्नियाओ भिसियाओ अट्ठ सोवनियाओ करोडियाओ अट्ठ सोवन्निए पल्लेके अट्ठ सोवन्नियाओ पडिसेज्जाओ अट्ठ हंसासणाई अट्ठ कोंचासणाई एवं गरुलासणाई उन्नयासणाई पणयासणाई दीहासणाई भद्दासणाई पक्खासणाई मगरासणाई अट्ठ पउनास- णाई अट्ठ दिसासोवत्थियासणाई अड्ड तेल्लसमग्गे जहा रायप्पसेणइज्जे जाव अट्ठ सरिसवसमुग्गे अट्ठ खुजाओ जहा उववाइए जाव अट्ठ पारिसीओ अड्ड छत्ते अट्ठ छत्तधारिओ घेडीओ अट्ठ चामराओ अट्ट चामरधारीओ चेडीओ अट्ठ तालियंटे अट्ठ तालियंटधारीओ चेडीओ अट्ठ करोडियाधारीओ चेडीओ अट्ठ खीरधातीओ जाव अट्ठ अंकधातीओ - अट्ठ अंगमद्दियाओ अट्ठउम्मद्दियाओ अट्टहावियाओ अट्ट पसाहियाओ अट्ठ वन्नगपेसीओ अट्ठ चुनगपेसीओ अट्ट कोट्ठागारीओ अट्ठ दवकारीओ अड्ट्ठ दवकारीओ अट्ठ उवत्याणियाओ अट्ठ नाडइज्जाओ अट्ट कोडुंबिणीओ अट्ठ महाणसिणीओ अट्ट भंडागारिणीओ अट्ठ अज्झाधारिणीओ अट्ठ पुष्पधरणीओ अट्ठपाणिधरणीओ अट्ठ बलिकारीओ अट्ठ सेजाकारीओ अट्ठ अब्भितरियाओ पडिहारीओ अट्ट बाहिरियाओ पडिहारीओ अट्ट मालाकारीओ अट्ठ पेसणकारीओ अनं वा सुबुहं हिरनं वा सुवन्नं वा कंसं वा दूसं वा विउलधणकणगजावसंतसारसावएजं अलाहि जाव आसत्तमाओ कुलवंसाओ पकामं दाउं पकामं भोतुं पकामं परिभाए ं। तए से महब्वले कुमारे एगमेगाए भज्जाए एगमेगं हिरन्नकोडिं दलयति एगमेगं सुवन्नकोडिं Page #613 -------------------------------------------------------------------------- ________________ भगवतीअगसूत्रं (२) ११/-/११/५२२ दलयति एगमेगं मउडं मउडप्पवरं दलयति एवं तं घेव सव्वं जाव एगमेगं पेसणकारिंदलयति अन्नं वा सुबहुं हिरनं वा जाव परिभाएउं, तए णं से महब्बले कुमारे उपिं पासायवरगए जहा जमाली जाव विहरति। वृ. “पमक्खणगण्हाणगीयवाइयपसाहणटुंगतिलगकंकणअविहववहुउवणीय'ति प्रभ्रक्षणकं-अभ्यञ्जनं स्नानगीतवादितानि प्रतीतानि प्रसाधनं-मण्डनं अष्टस्वङ्गेषु तिलकाःपुण्डाणि अष्टाङ्गतिलकाः कङ्कणंच-रक्तदवरकरूपं एतानि अविधववधूभि-जीवत्पतिकनारीभिरूपनीतानि यस्य स तथा तं 'मंगलसुजंपिएहि यत्ति मङ्गलानि-दध्यक्षतादीनि गीतगानविशेषा वा तासु जल्पितानि च आसीर्वचनानीति द्वन्द्वस्तैः करणभूतैः ‘पाणिं गिण्हाविंसुत्ति सम्बन्धः। किं भूतं तम् ? इत्याह-'वरकोउयमङ्गलोवयारकयसंतिकम्म' वराणि यानि कौतुकानि-भूतिरक्षादीनि मङ्गलानि च-सिद्धार्थःकादीनि तद्रूपो य उपचारः-पूजा तेन कृतं शान्तिकर्म-दुरितोपशमक्रिया यस्यसतथा तं 'सरिसियाणं'ति सहसीनांपरस्परतो महाबलापेक्षया वा सरित्तयाण तिसहकत्वचा सद्दशच्छवीनां सरिव्ययाणं तिसगवयसां, सरिसलावन्ने'त्यादि, इहचलावण्यं-मनोज्ञता रूपं-आकृतियॊवनं-युवता गुणाः-प्रियभाषित्वादयः, 'कुण्डलजोए'त्ति कुण्डलयुगानि कडगजोए'त्ति कलाचिकाभरणयुगानि तुडिय'त्तिवाह्वाभरणं खोमेत्तिकापासिकं अतसीमयं वा वस्त्रं 'पडग'त्ति त्रसरीमयं 'पट्टत्ति पट्टसूत्रमयं 'दुगुल्ल'त्ति दुकलाभिधानवृक्षत्वगनिष्पत्रं श्रीप्रभृतयः षडदेवताप्रतिमाः नन्दादीनि मङ्गलवस्तूनिअन्ये त्याहुः-नन्दं-वृत्तं लोहासनं भद्र-शासनं मूढक इति यत्प्रसिद्धं। 'तले तितालवृक्षान् ‘वय'त्तिव्रजान्–गोकुलानि 'सिरिधरपडिरवए'तिभाण्डागारतुल्यान् रलमयत्वात् 'जाणाइंति शकटादीनि 'जुग्गाइंतिगोल्लविषयप्रसिद्धानिजम्पानानि 'सिबियाओ त्ति शिबिका:-कूटाकाराच्छादितजम्पानरूपाः 'संदमाणियाओ'त्ति स्यन्दमानिकाः पुरुषप्रमाणाजम्पानविशेषानेव 'गिल्लीओ'त्ति हस्तिन उपरि कोल्लराकाशः 'थिल्लीओ'त्ति लाटानां यानि अड्डपल्यानानितान्यन्यविषयेषुथिल्लीओअभिधीयन्तेऽतस्ताः 'वियडजाणाइंति विवृतयानानि तल्लटकवर्जितशकटानि, 'पारिजाणिए'त्ति परियानप्रयोजनाः पारियानिकास्तान् ‘संगामिए'त्ति सङ्ग्रामप्रयोजनाः साङ्गामिकास्तान्, तेषां च कटीप्रमाणा फलकवेदिका भवति, 'किंकरे ति प्रतिकर्मः पृच्छाकारिणः 'कंचुइलेत्ति प्रतीहारान् ‘वरसधरे'त्तिवर्षधरान् वर्द्धितकमहल्लकान् । ___ ‘महत्तरान्’ अन्तःपुरकार्यचिन्तकान् ‘ओलंबणदीवे'त्ति श्रङ्खलाबद्धदीपान् 'उचंचणदीवेत्ति उत्कञ्चनदीपान् ऊर्द्धदण्डवतः एवं चेव तिन्निवित्तिरूप्यसुवर्णसुवर्णरूप्यभेदात् 'पंजरदीवे'त्तिअभ्रपटलादिपञ्जरयुक्तान् ‘थासगाईति आदर्शकाकारान् ‘तलियाओ'त्तिपात्रीविशेषान् 'कविचियाओ'ति कलाचिकाः 'अवएडए'तितापिकाहस्तकान् ‘अवयकाओ'त्तिअवपाक्यास्तापका इति संभाव्यते भिसियाओ'त्ति आसनविशेषान् ‘पडिसेनाओ'त्ति उत्तरशय्याः हंसासनादीनि हंसाद्याकारोपलक्षितानि उन्नताद्याकारोपलक्षितानि च शब्दतोऽवगन्तव्यानि, 'जहा रायप्पसेणइज्जे'इत्यनेने यत्सूचितं तदिदम् 'अट्ठ कुट्ठसमुग्गे एवंपत्तचोयतगरएलहरियालहिंगुलयमणोसिलअंजणसमुग्गे'ति, जहा Page #614 -------------------------------------------------------------------------- ________________ शतकं-११, वर्गः-, उद्देशकः-११ ४७ उववाइए'इत्यनेन यत्सूचितं तदिहैव देवानन्दाव्यतिकरेऽस्तीति तत एव दृश्यं, 'करोडियाधारीओ'त्ति स्थगिकाधारिणी: 'अट्ट अंगमदियाओ अट्ठ ओमद्दियाओ'त्ति इहाङ्गमर्दिकानामुन्मर्दिकानां चाल्पबहुमर्दनकृतो विशेषः 'पसाहियाओ'त्ति मण्डनकारिणीः। 'वनगपेसीओ'त्ति चन्दनपेषणकारिका हरितालादिपेषिका वा 'चुन्नगपेसीओ'त्ति इह चूर्ण-ताम्बूलचूर्णा गन्धद्रव्यचूर्णो वां 'दवकारीओ'त्ति परिहासकारिणीः ‘उवत्थाणियाओ'त्ति याआस्थानगतानांसमीपे वर्तन्ते नाडइज्जाओत्ति नाटकसम्बन्धिनीः 'कुटुंबिणीओत्तिपदातिरूपाः 'महाणसिणीओ'त्ति रसवतीकारिकाः सेषपदानि रूढिगम्यानि। मू. (५२३)तेणं कालेणं२ विमलस्सअरहओपओप्पए धम्मघोसे नामंअनगारे जाइसंपन्ने वत्रओ जहा केसिसामिस्स जाव पंचहिं अनगारसएहिं सद्धिं संपरिबुडे पुव्वाणुपुब्बिं चरमाणे गामाणुगामं दूतिजमाणे जेणेव हथिणागपुरे नगरे जेणेव सहसंबवने उजाणे तेणेव उवागच्छइ २ अहापडिरूवं उग्गहंओगिण्हति २ संजमेणंतवसा अप्पाणं भावेमाणे विहरतितएणंहत्थिणापुरे नगरे सिंघाडगतिय जाव परिसा पञ्जुवासइ । तए णं तस्स महब्बलस्स कुमारस्स तं महया जणसई वा जणवूहं वा एवं जहा जमाली तहेव चिंता तहेव कंचुइज्पुरिसंसद्दावेति, कंचुइजपुरिसोवि तहेव अक्खाति, नवरं धम्मघोसस्स अनगारस्स आगमणगहियविणिच्छए करयलजाव निग्गच्छइ, एवं खलु देवाणुप्पया! विमलस्स अरहओ पउप्पए धम्मघोसे नामं अणगारे सेसं तं चेव जाव सोवि तहेव रहवरेणं निग्गच्छति, धम्मकहा जहा केसिसामिस्स, सोवि तहेव अम्मापियरोआपुच्छइ। नवरं धम्मघोसस्सअनगारस्स अंतियं मुंडे भवित्ता अगाराओ अनगारियंपव्वइत्तए तहेव वुत्तपडिवुत्तया नवरं इमाओ य तेजाया विउलरायकुलबालियाओ कला० सेसंतं चेव जावताहे अकामाइंचेवमहब्बलकुमारं एवंवयासी-तंइच्छामो तेजाया! एगदिवसमविरजसिरिंपासित्तए, तए णं से महब्बले कुमारे अम्मापियराण वयणमणुयत्तमाणे तुसिणीए संचिट्ठति।। तए णं से बले राया कोडुबियपुरिसे सद्दावेइ एवं जहा सिवभहस्स तहेव रायाभिसेओ भाणियचो जाव अभिसिंचति करयलपरिग्गहियं महब्बलं कुमारं जएणं विजएणं वद्धाति जएणं विजएणं वद्धावित्ता जाव एवं वयासी-भण जाया ! किं देमो किं पयच्छामो सेसं जहा जमालिस्सतहेवजावतएणंसे महब्बले अनगारेधम्मघोसस्स अनगारस्स अंतियं सामाइयमाइयाई चोद्दस पुव्वाई अहिजति अ० २ बहूहिं चउत्थजाव विचित्तेहिं तवोकम्मेहि अप्पाणं भावमाणे बहुपडिपुन्नाइंदुवालस वासाइं सामनपरियागं पाउणति बहू० मासियाए संलेहणाए सर्दिभत्ताई अनसणाए० आलोइयपडिक्वते समाहिपत्ते कालमासे कालं किच्चा उर्ल्डचंदमसूरिय जहा अम्मडो जाव बंभलोए कप्पे देवत्ताए उववन्ने। तत्थणं अत्थेगतियाणं देवाणंदस सागरोवमाइंठिती पन्नत्ता, तत्थणं महब्बलस्सवि दस सागरोवमाइंठिती पन्नत्ता, सेणं तुमसुदंसणा! बंभलोगे कप्पे दस सागरोवमाइंदिव्वाइंभोगभोगाई भुंजमाणे विहरित्ताताओ चेव देवलोगाओआउक्खएणं ३ अनंतरंचयं चइत्ता इहेव वाणियगामे नगरे सेट्टिकुलंसि पुत्तत्ताए पचायाए। मू. (५२४)तएणंतुमे सुदंसणा! उम्मुक्कभावेणंविनायपरिणयमेतेणंजोव्वणगमणुप्पत्तेणं Page #615 -------------------------------------------------------------------------- ________________ शभिति । भगवतीअङ्गसूत्रं (२) ११/-/११/५२३ तहारूवाणंथेराणं अंतियं केवलिपन्नतेधम्मेनिसंते, सेऽवियधम्मे इच्छिए पडिच्छिए अभिरुइए तं सुढ णं तुमंसुदंसणा! इदाणिं पकरेसि । से तेणटेणं सुदंसणा! एवं वुचइ-अस्थि णं एतेसिं पलिओवमसागरोवमाणं खयेति वा अवचयेति वा, तए णं तस्स सुदंसणस्स सेहिस्स समणस्स भगवओ महावीरस्स अंतियं एयमटुं सोचा निसम्म सुभेणं अज्झवसाणेणं सुभेणं परिणामेणं लेसाहिं विसुज्झमाणीहि तयावरणिजाणं कम्माणं खओवसमेणं ईहपोहमग्गणगवेसणं करेमाणस्स सन्नीपुब्वे जातीसरणे समुप्पन्ने एयमटुं सम्मं अभिसमेति। तएणंसेसुदंसणे सेट्ठी समणेणं भगवया महावीरेणं संभारियपुब्बभवेदुगुणाणीयसङ्घसंवेगे आनंदसुपुन्ननयणे समणं भगवं महावीरं तिक्खुत्तो आ०२० नम०२ ता एवं वयासी-एवमेयं भंते! जाव सेजहेयं तुझेवदहत्तिकट्ठ उत्तरपुरच्छिमंदिसीभागं अवक्क मइसेसंजहा उसभदत्तस्स जाव सव्वदुक्खप्पहीणे, नवरंचोद्दसपुवाईअहिजइ, बहुपडिपुत्राइंदुवालसवासाइंसामनपरियागं पाउणइ, सेसंतं चेव । सेवं भंते ! सेवं भंते!॥ वृ. 'विमलस्स'त्ति अस्यामवसर्पिण्यांत्रयोदशजिनेन्द्रस्य पउप्पए'त्तिप्रपौत्रकः-प्रशिष्यः अथवा प्रपौत्रिके-शिष्यसन्ताने 'जहा केसिसामिस्स'त्ति यथा केशिनाम्न आचार्यस्य राजप्रश्नकृताधीतस्यवर्णक उक्तस्तथाऽस्य वाच्यः, सच 'कुलसंपत्रेबलसंपन्ने रूवसंपन्ने विनयसंपन्ने इत्यादिरिति, 'चुत्तपडिवुत्तयत्ति उक्तप्रत्युक्तिका भणितानि मातुः प्रतिभणितानि च महावलस्येत्यर्थः, नवरमित्यादि, जमालिचरिते हि विपुलकुलबालिका इत्यधीतमिह तुविपुलराजकुलबालिका इत्येतदध्येतव्यं, कला इत्यनेन चेदं सूचितं। ___कलाकुसलसव्वकाललालियसुहोइयाओ'त्ति, 'सिवभद्दस्स'त्ति एकादशशतनवमोद्देशकामिहितस्यशिवराजर्षिपुत्रस्य, 'जहाअम्मडो त्ति यथौपपातिके अम्मडोऽधीतस्तथाऽयमिह वाच्यः, तत्रच यातकरमादेतत्सूत्रमेवं श्यं-'गहगणनक्खत्ततारारूवाणंबहूइंजोयणाई वहूई जोयणसयाई वहूइंजोयणसहस्साई बहूई जोयणसयसहस्साई बहूई जोयणकोडाकोडीओ उड़ दूरं उप्पइत्ता सोहम्मीसाणसणंकुमारमाहिंदे कप्पे वीईवइत्त'त्ति। ___ इहचकिल चतुर्दशपूर्वधरस्य जघन्यतोऽपिलान्तके उपपात इष्यते, “जावंति लंतगाओ चउदसपुब्बी जहन्नउववाओं "त्तिवचनादेतस्य चतुर्दशपूर्वधरस्यापियद्ब्रह्मलोक उपपात उक्तस्तत् केनापि मनाग विस्मरणादिना प्रकारेण चतुर्दशपूर्वाणामपरिपूर्णत्वादिति संभावयन्तीति। ____ 'सन्नीपुब्बजाईसरणे'त्तिसज्ञिरूपा या पूर्वाजातिस्तस्याःस्मरणंयत्तत्तथा 'अहिसमेइ'त्ति अधिगच्छतीत्यर्थः 'दुगुणाणीयसवसंवेगे'त्ति पूर्वकालापेक्षया द्विगुणावानीतौ श्रद्धासंवेगौ यस्य स तथा, तत्र श्रद्धा-तत्त्वश्रद्धानं सदनुष्ठानचिकीर्षा वा संवेगो-भवभयं मोक्षाभिलाषो वेति, 'उसभदत्तस्स'त्ति नवमशते त्रयस्त्रिंशत्तमोद्देशकेऽभिहितस्येति ॥ शतकं-११ उद्देशकः-११ समाप्तः -:शतकं-११ उद्देशक:-१२:वृ. एकादशोद्देशके काल उक्तो द्वादशेऽपि स एव भङ्गयन्तरेणोच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू. (५२५) तेणंकालेणं२ आलमिया नाम नगरी होत्था वनओ, संखवणे चेइए वनओ, Page #616 -------------------------------------------------------------------------- ________________ शतकं - ११, वर्ग:-, उद्देशकः - १२ are vi आलभियाए नगरीए बहवे इसिभद्दपत्तपाभोक्खा समणो वासया परिवसंति अड्डा जाव अपरिभूया अभिगयजीवाजीवा जाव विहरति । तए णं तेसिं समणोवासयाणं अत्रया कयावि एगयओ सहियाणं समुवागयाणं संनिविद्वाणं सन्निसन्नामं अयमेयारूवे मिहो कहासमुल्लावे समुपजित्था देवलोगेसु णं अजो ! देवाणं केवतियं कालं ठिती पन्नत्ता ? तएण से इसि भद्दपुत्ते समणोवासए देवट्ठितीगहियद्वे ते समणोवासए एवं वयासी - देवलोएस णं अजो! देवाणं जहन्नेणं दसवाससहस्साइं ठिती पन्नत्ता, तेण परं समयाहिया दुसमयाहिया जाव दससमयाहिया संखेजसमयाहिया असंखेज्जसमयाहिया उक्कोसेणं तेत्तीसं सागरोवमाइं ठिती पत्रत्ता, तेण परं वोच्छिन्ना देवा य देवलोगा य । तए णं ते समणोवासया इसिभद्दपुत्तस्स समणोवासगस्स एवमाइक्खमाणस्स जाव एवं परूवेमाणस्स एयमहं नो सद्दहंति नो पत्तियंति नो रोयंति एयमहं असद्दहमाणा अपत्तियमाणा अरोएमाणा जामेव दिसं पाउडभूया तामेव दिसं पडिगया । ४९ मू. (५२६) तेणं कालेणं २ समणे भगवं महावीरे जाव समोसड्ढे जाव परिसा पज्जवासइ तणं ते समणीवासया इमीसे कहाए लद्धट्ठा समाणा हट्ठतुट्ठा एवं जहा तुंगिउद्देसए जाव पज्जुवासंति तणं समणे भगवं महावीरे तेसिं समणोवासगाणं तीसे य महति० धम्मकहा जाव आणाए आराहए भवइ । तए णं ते समणोवासया समणस्स भगवओ महावीरस्स अंतियं धम्मं सोच्चा निसम्म हट्ठतुट्ठा उट्ठाए उट्ठेइ उ० २ समणं भगवं महावीरं वंदन्ति नम॑सन्ति २ एवं वदासी- एवं खलु भंते! इसि भद्दपत्ते समणोवासए अम्हं एवं आइक्खइ जाव परूवेइ-देवलोएसु णं अजो ! देवाणं जहत्रेणं दस वाससहस्साइं ठिती पन्नत्ता तेण परं समयाहिया जाव तेण परं वोच्छिन्ना देवा य देवलोगा य से कहमेयं भंते! एवं?, अजोत्ति समणे भगवं महावीरे ते समणोवासए एवं वयासी-जनं अजी ! इसिभद्दपुत्ते समणोवासए तुझं एवं आइक्खइ जाव परूवेइ-देवलोगेसु णं अजो ! देवाणं जहन्त्रेणं दस वाससहस्साइं टिई पत्रत्ता तेण परं समयाहिया जाव तेण परं वोच्छित्रा देवा य देवलोगा य, सच्चे णं एसमट्टे, अहं पुण अजो ! एवमाइक्खामि जाव परूवेमि-देवलोगेसु णं अजो! देवाणं जहन्त्रेणं दस वाससहस्साइं तं चैव जाव तेण परं वोच्छिन्ना देवा य देवलोगा य, सच्चे णं एसमट्ठे । तए णं ते समणोवासगा समणस्स भगवओ महावीरस्स अंतियं एयमहं सोचा निसम्म समणं भगवं महावीरं वंदन्ति नम॑सन्ति २ जेणेव इसिभद्दपुत्ते समणोवासए तेनेव उवागच्छिन्ति २ इसिभद्दपुत्तं समणोवासगं वंदंति नमंसंति २ एयमङ्कं समं विणएणं भुज्जो २ खामेति । तए णं समणोवासया पसिणाई पुच्छंति पु० २ अट्ठाई परियावेयंति अ० २ समणं भगवं महावीरं वंदति नमसंति वं० २ जामेव दिसं पाउब्भूया तामेव दिसं पडिगया । मू. (५२७) भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ वं० २ एवं वयासी- पभू णं भंते! इसिभद्दपुत्ते समाणोवासए देवाणुप्पियाणं अंतियं मुंडेभवित्ता आगाराओ अनगारिय पव्वइत्तए ?, गोयमा ! नो तिणट्टे समट्टे । गोमा ! इसपुते समणोवासए बहूहिं सीलव्वयगुणवयवेरमणपञ्चक्खाण 54 Page #617 -------------------------------------------------------------------------- ________________ भगवतीअगसूत्रं (२) ११/१२/५२७ पोसहोववासेहिं अहापरिग्गहिएहिं तवोकम्मेहि अप्पाणं भावमाणे बहूई सीलव्वयगुणवयवेरणपञ्चक्खाणपोसहोववासेहिं अहापरिग्गहिएहिं तवोकम्मेहि अप्पाणंभावेमाणे बहूइंबासाई समणोवासगपरियागं पाउहिति ब०२ मासियाए संलेहणाए अत्ताणं झूसेहिति मा० २ सर्व्हि भत्ताइंअणसणाइंछेदेहिति २ आलोइयपडिक ते समाहिपत्ते कालमासेकालं किच्छासोहम्मे कप्पे अरुणाभे विमाणे देवत्ताए उववञ्जिहिति, तत्य णं अत्यंगतियाणं देवाणं चत्तारि पलिओवमाइं ठिती पन्नत्ता। तत्थ णं इसिभद्दपुत्तस्सवि देवस्स चत्तारि पलिओवमाइंठिती भविस्सति । सेणं भंते ! इसिभद्दपुत्ते देवे तातो देवलोगाओ आउक्खएणंभव० ठिइक्खएणंजाव कहिं उववजिहिति?, गोयमा! महाविदेहे वास सिज्झिहिति जाव अंतं काहेति । सेवं भंते ! सेवं भंते! ति भगवं गोयमे जाव अप्पाणं भावेमाणे विहरइ। मू. (५२८)तएणंसमणेभगवंमहावीरेअनया कयाविआलभियाओनगीओसंखवणाओ चेइयाओ पडिनिक्खमइ पडिनिक्खमित्ता बहिया जणवयविहारं विहरइ। तेणं कालेणं तेणं समएणं आलमिया नामं नगरी होत्या वनओ, तत्थ णं संखवणे नामं चेइएहोत्थावत्रओ, तस्सणंसंखवणस्सअदूरसामंते पोग्गले नामंपरिव्वायए परिवसतिरिउब्वेदजजुरयेदजावनएसुसुपरिनिट्ठिएछटुंछटेणं अनिक्खित्तेणंतवोकम्मेणंउड्ड बाहाओजावआयावेमाणे विहरति । तए णं तास फे गलस पहछट्टेणं जाव आयावेमाणस्स पगतिभद्दयाए जहा सिवस्स जावविरंगे नामंअत्राणे समुप्पन्ने, सेणं तेणं विभंगेणं नाणेणं समुप्पत्रेणं बंभलोए कप्पेदेवाणं ठितिं जाणति पासति। तएणंतस्स पोग्गलस्स परिव्वायगस्स अयमेयारूवे अभत्थिएजाव समुप्पञ्जित्था-अस्थि णंममंअइसेसे नाणदंसणे समुष्पन्ने, देवलोएसुणं देवाणं जहन्नेणं दसवाससहस्साइंठिती पन्नत्ता तेण परं समयाहिया दुसमयाहियाजाव उक्कोसेणं असंखेजसमयाहिया उक्कोसेणं दससागरोवमाइं ठिती पन्नत्ता तेण परं वोच्छिन्ना देवा य देवलोगा य, एवं संपेहेति एवं २ आयावणभूमीओ पच्चोरुहइ आ०२ तिदंडकुंडिया जाव धाउरत्ताओ य गेण्हइ गे०२ जेणेव आलंभिया नगरी जेणेव परिव्वायगावसहे तेणेव उवागच्छइ उवा० २ भंडनिक्खेवं करेति भं०२ आलंभियाए नगरीए सिंघाडग जाव हेसुअन्नमनस्स एवमाइक्खइ जाव परूवेइ । अस्थिणं देवाणुप्पिया! ममं अतिसेसे नाणदंसणे समुप्पन्ने, देवलोएसुणं देवाणं जहन्नेणं दसवाससहस्साइं तहेव जाव वोच्छिन्ना देवा य दवेलोगा य। तएणं आलंभियाए नगरीएएएणं अभिलावेणं जहा सिवस्स तं चेव जाव से कहमेयं मन्ने एवं?, सामी समोसढे जाव परिसा पडिगया, भगवंगोयमेतहेव भिक्खायरियाएतहेवबहुजणसइंनिसामेइ तहेवबहुजणसइंनिसामेत्ता तहेव सव्वं भाणियब्बं जाव अहं पुण गोयमा ! एवं आइक्खामि एवं भासामि जाव परूवेमिदेवलोएसुणं देवाणं जहन्नेणं दस वाससहस्साई ठिती पन्नत्ता तेण परंसमयाहिया दुसमयाहिया जाव उक्कोसेणं तेत्तीसंसागरोवमाइंठिती पन्नत्ता, तेण परंवोच्छिन्ना देवा य देवलोगा या . अस्थिणं भंते ! सोहम्मे कप्पे दव्वाइंसवन्नाइपि अवन्नाइपितहेव जाव हंता अस्थि, एवं ईसाणेवि, एवं जाव अच्चुए, एवं गेवेचविमाणेसु अणुत्तरविमाणेसुवि, ईसिपब्भाराएवि जाव Page #618 -------------------------------------------------------------------------- ________________ शतकं - ११, वर्ग:, उद्देशकः - १२ हंता अस्थि, तरणं सा महतिमहालिया जाव पडिगया, तए णं आलंभियाए नगरीए सिंघाडगतिय० अवसेसं जहा सिवस्स जाव सव्वदुक्खप्पहीणे नवरं तिदंडकुंडियं जाव धाउरत्तवत्थपरिहिए परिवडियविब्भंगे आलंभियं नगरं मज्झं० निग्गच्छति जाव उत्तरपुरच्छिमं दिसीभागं अवक्क मति अ० २ तिदंडकुंडियं च जहा खंदओ जाव पव्वइओ सेसं जहा सिवस्स जाव अव्वाबाहं सोक्खं अनुभवति सासयं सिद्धा । सेवं भंते ! २त्ति ॥ वृ. 'तेण 'मित्यादि, 'एगओ'त्त एकत्र 'समुवागयाणं' ति समायातानां 'सहियाणं' ति 'मिलिताना 'समुचिट्ठाणं' ति आसनग्रहणेन 'सन्निसन्नाणं' ति संनिहिततया निषण्णानां 'मिहो' त्ति परस्परं 'देवट्ठितिगहियट्टे' त्ति देवस्थितिविषये गृहीतार्थो - गृहीतपरमार्थो यः स तथा । 'तुंगिउद्देसए' त्ति द्वितीयशतस्य पञ्चमे ॥ शतकं - ११ उद्देशकः - १२ समाप्तः 119 11 एकादशशतमेवं व्याख्यातमबुद्धिनाऽपि यन्मयका । हेतुस्तत्राग्रहिता श्रीवागदेवीप्रसादो वा ॥ शतकं - ११ समाप्तम् ५१ मुनि दीपरत्नसागरेण संशोधिता सम्पादीता भगवती अङ्गसूत्रे अभयदेवसूरि विरचिता एकादशशतकस्य टीका परिसमाप्ता । - शतकं - १२ वृ. व्याख्यातं विविधार्थमेकादशं शतम्, अथ तथाविधमेव द्वादशमारभ्यते, तस्य चोद्देशकार्थाभिधानार्था गाथेयम् मू. (५२९) संखे १ जयंति २ पुढवि ३ पोग्गल ४ अइवाय ५ राहु ६ लोगे य७ । नागे य ८ देव ९ आया १० बारसमसए दसुद्देसा ।। वृ. 'संखे' त्यादि । शङ्खश्रमणोपासकविषयः प्रथम उद्देशकः । 'जयंति 'त्ति जयन्त्यभिधानश्राविकाविषयो द्वितीयः । 'पुढवि' त्ति रत्नप्रभापृथिवीविषयस्तृतीयः । ' पुग्गल 'त् पुद्गलविषयचतुर्थः । 'अइवाए' त्ति प्राणातिपातादिविषयः पञ्चमः । 'राहु' त्ति राहुवक्तव्यतार्थः षष्ठः । 'लोगे य'त्ति लोकंविषयः सप्तमः । 'नागे य'त्ति सप्र्प्यवक्तव्यतार्थोऽष्टमः । 'देव' त्ति देवभेदविषयो नवमः । 'आय'त्ति आत्मभेदनिरूपणार्थो दशम इति । -: शतकं - १२ उद्देशकः -१ : मू. (५३०) तेणं कालेणं २ सावत्थीनाम नगरी होत्था वत्रओ, कोट्ठए चेइए वन्नओ, तत्थ णं सावत्थीए नगरीए बहवे संखप्पामोक्खा समणोवासगा परिवसंति अड्डा जाव अपरिभूया अभिगयजीवाजीवा जाव विहरंति, तस्स णं संखस्स समणोवासगस्स उप्पाला नामं भारिया होतथा सुकुमाल जाव सुरूवा समणोवासिया अभिगयजीवा २ जाव विहरइ । तत्थ सावत्थी नगरीए पोक्खलीनामं समणोवासए परिवसइ अड्डे अभिगयजाव विहरइ, तेणं कालेणं २ सामी समोसढे परिसा निग्गया जाव पज्जुवा०, तए णं ते समणोवासगा इमीसे जहा आलभियाए जाव पज्जुवासइ । Page #619 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (२) १२/-/१/५३० तणं समणे भगवं महावीरे तेसिं समणोवासगाणं तीसे य महति० धम्मकहा जाव परिसा पडिगया, तए णं ते समणोवासगा समणस्स भगवओ महावीरस्स अंतियं धम्मं सोचा निसम्म हट्ट समणं भ० म० वं० न० वं० न० पसिणाई पुच्छंति प० अट्ठाई परियादियंति अ० २ अट्ठाए उट्ठेति उ०२ समणस्स भ० महा० अंतियाओ कोट्टयाओ चेइयाओ पड़िनि०प० २ जेणेव सावत्थी नगरी तेणेव पहारेत्थ गमणाए । ५२ वृ. तत्र प्रथमोद्देशके किञ्चिल्लिख्यते मू. (५३१) तए णं से संखे समणोवासए ते समणोवासए एवं वयासी तुज्झेणं देवाणुप्पिया विउलं असणं पाणं खाइमं साइमं उवक्खडावेह, तए णं अम्हे तं विपुलं असणं पाणं खाइमं साइमं आसाएमाणा विसाएमाणा परिभुंजेमाणा परिभाएमाणा पक्खियं पोसहं पडिजागरमाणा विहरिस्सामो । तए णं ते समणोवासगा संखस्स समणो एयमट्टं विनएणं पडिसुगंति, तए णं तस्स संखस्स समणोवासगस्स अयमेयारूवे अब्भत्थिए जाव समुप्पज्जित्था - नो खलु मे सेयं तं विउलं असणं जाव साइमं अस्साएमाणस्स ४ पक्खियं पोसहं पडिजागरमाणस्स विहरित्तए । सेयं खलु मे पोसहसालाए पोसहियस्स बंभचारिस्स उम्मुक्क मणिसुवन्नस्स ववगयमालावनगविलेवणस्स निक्खित्तसत्थमुसस्स एगस्स अबिइयस्स दब्भसंधारोवगयस्स पक्खियं पोसहं पडिजागरमाणस्स विहरित्तएत्तिकट्टु एवं संपेहेति २ जेणेव सावत्थीनगरी जेणेव सए गिहे जेणेव उप्पला समणोवासिया तेणेव उवा० २ उप्पलं समणोवासियं आपुच्छइ २ जेणेव पोसहसाला तेणेव उवागच्छइ २ पोसहसालं अणुपविसइ २ पोसहसालं पमज्जइ पो० २ उच्चारपासवणभूमीं पडिलेहेइ उ० २ दब्भसंथारगं संथरतिदव्भ० २ दब्भसंथारगं दुरूहइ दु० २ पोसहसालाए पोसहिए बंभयारी जाव पक्खियं पोसहं पडिजागरमाणे विहरति । तए णं ते समणीवासगा जेणेव सावत्थी नगरी जेणेव साइं गिहाई तेणेव उवाग० २ विपुलं असनं पाणं खाइमं साइं उवक्खडावेंति उ० २ अन्नमन्ने सद्दावेति अ० २ एवं वयासी एवं खलु देवाणुप्पिया! अम्हेहिं से विउले असणपाणखाइमसाइमेउवक्खडाविए, संखेय णं समणोवासए नो हव्वमागच्छइ, तं सेयं खलु देवाणुप्पिया ! अम्हं संखं समणोवासगं सद्दावेत्तए । तएण से पोक्खली समणोवासए ते समणोवासए एवं वयासी -अच्छहणं तुज्झे देवाणुपिया सुनिव्युया वीसत्था अहनं संखं समणोवासगं सद्दावेमित्तिकट्टु तेसिं समणोवासगाणं अंतियाओ पडिनिक्खमति प० २ सावत्थीए नगरीए मज्झमज्झेणं जेणेव संखस्स समणोवासगस्स गिहे तेणेव उवाग० २ संखस्स समणोवासगस्स गिहं अणुपविट्टे । तए णं सा उप्पला समणोवासिया पोक्खलिं समणोवासयं एज्रमाणं पासइ पा० २ हट्ठतुट्ठ० आसणाओ अब्भुट्ठेइ अ० २त्ता सत्तट्ट पयाई अणुगच्छइ २ पोक्खलिं समणोवासगं वंदति नम॑सति वं० न० आसणेणं उवनिमंतेइ आ० २ एवं व्यासी-संदिसंतुणं देवाणुप्पिया! किमागमणप्पयोयणं तए णं से पोक्खली समणोवासए उप्पलं समणोवासयं एवं वयासी-कहिनं देवाणुप्पिए संखे समणोवासए ?, तए णं सा उप्पला समणोवासिया पोक्खलं समणोवासयं एवं बयासी एवं खलु देवाणुप्पिया ! संखे समणोवासए पोसहसालाए पोसहिए बंभयारी जाव विहर इ । तणं से पोक्खली समणोवासए जेणेव पोसहसाला जेणेव संखे समणोवासए तेणेव Page #620 -------------------------------------------------------------------------- ________________ शतर्क- १२, वर्ग:-, उद्देशक: - १ ५३ उवागच्छइ २ गमणागमणाए पडिक्क मइ ग०२ संखं समणोवासगं वंदति नम॑सति वं० न० एवं वयासी- एवं खलु देवाणुप्पिया! अम्हेहिं से विउले असणजाव साइमे उवक्खडाविए तं गच्छामी मं देवाणुपिया ! तं विउलं असणं जाव साइमं आसाएमाणा जाव पडिजागरमाणा विहरामो । तएण से संखे समणोवासए पोक्खलिं समणोवासगं एवं वयासी-नो खलु कप्पर देवाणुप्पिया तं विलं असणं पाणं काइमं साइमं आसाएमाणस्स जाव पडिजागरमाणस्स विहरित्तए, कप्पइ मे पोसहसालाए पोसहियस्स जाव विहरित्तए, तं छंदेणं देवाणुप्पिया ! तुब्भे तं विउलं असणं पाणं खाइमं साइमं आसाएमाणा जाव विहरइ। तए णं से पोक्खलीसमणोवासगे संखस्स समणोवासगस्स अंतियाओ पोसहसालाओ पडिनिक्खमइ २ त्ता सावत्थि नगरिं मज्झंमज्झेणं जेणेव ते समणोवासगा तेणेव उवागच्छइ २ ते समणोवासए एवं वयासी- एवं खलु देवाणुप्पिया ! संखे समणोवासए पोसहसालाए पोसहिए जाव विहरइ, तं छंदेणं देवाणुप्पिया! तुजे विउलं असनपानखाइमसाइमे जाव विहरह, संखे णं समणोवासए नो हव्वभागच्छइ । तणं ते समणोवासगा तं विउलं असणपाणखाइमसाइमे आसाएमाणा जाव विहरति । तणं तस्स संखस्स समणोवासगस्स पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरभाणस्स अयमेयारूने जाव समुम्पिज्जित्था सेयं खलु मे कल्लं जाव जलते समणं भगवं महावीरं वंदित्ता नमसित्ता जा पज्जुवासित्ता तओ पडिनियत्तस्स पक्खियं पोसहं पारित्तएत्तिकड एवं संपेहेति एवं २ कल्लं जाव जलते पोसहसालाओ पडिनिक्खमति प० २ सुद्धप्पावेसाई मंगल्लाई वत्थाई पवर परिहिए सयाओ गिहाओ पडिनिक्खमति सयाओ गिहाओ पडिनिक्खमित्ता पादविहारचारेणं सावत्थि नगरिं मज्झंमज्झेणं जाव पजुवासति, अभिगमो नत्थि । तणं ते समणोवासगा कल्लं पादु० जाव जलते पहाया कयबलिक्मा जाव सरीरा सुएहिं सएहिं गेहेहिंतो पडिनिक्खमंति सएहिं २ एगयओ मिलायंति एगयओ २ सेसं जहा पढमं जाव पज्जुवा संति । तए णं समणे भगवं महावीरे तेसिं समणोवासगाणं तीसे य धम्मकहा जाव आणाए आराहए भवति । तए णं ते समणोवासगा समणस्स भगवओ महावीरस्स अंतियं धम्मं सोच्द्या निसम्म हट्टतुट्ठा उडाए उट्ठेति उ० २ समणं भगवं महाषीरं वंदंति नम॑संति वं० २ तान० २ त्ता जेणेव संखे सपणोवासए तेणेव उवागच्छन्ति २ संखं समणोवासयं एवं वयासी- तुमं देवाणुप्पिया ! हिजा अम्हेहिं अप्पणा चेव एवं वयासी- तुम्हे णं देवाणुप्पिया ! विडं असणं जाव विहरिस्सामो तए णं तुमं पोसहसालाए जाव विहरिए तं सुट्टु णं तुमं देवाणुप्पिया ! अम्हं हीलसि, अजोत्ति सम भगवं महावीरे ते समणोवासए एवं व्यासी- माणं अज्जो! तुज्झे संखं समणोवासगं हीलह निंदह खिंसह गरहह अवमन्त्रह, संखेणं समणोवासए पियधम्मे चैव दढधम्मे चैव सुदक्खुजागरियं जागरिए । बृ. ‘आसाएमाण’त्ति ईषत्स्वादयन्तो बहु च त्यजन्तः इक्षुखण्डादेरिव 'विस्साएमाण 'त्ति विशेषेण स्वादयन्तोऽल्पमेव त्यजन्तः खर्जूरादेरिव 'परिभाएमाण' त्ति ददतः 'परिभुंजेमाण' तिति सर्वमुपभुञ्जाना अल्पमप्यपरित्यजन्तः, एतेषां च पदानां वार्त्तामानिकप्रत्ययान्तत्वेऽप्यतीतप्रत्ययान्तता द्रष्टव्या, ततश्च तद्विपुलमशनाद्यास्वादितवन्तः सन्तः 'पक्खियंपोसहं पडिजागरमाणा विहरिस्सामो' त्ति पक्षे- अर्द्धमासि भवं पाक्षिकं 'पौषधम्' अव्यापारपौषधं 'प्रतिजाग्रतः ' अनुपा Page #621 -------------------------------------------------------------------------- ________________ ५४ भगवतीअङ्गसूत्रं (२) १२/-/१/५३१ लयन्तः 'विहरिष्यामः' स्थास्यामः, योहातीतकालीनप्रत्ययान्तत्वेऽपिवार्त्तमानिकप्रत्ययोपादानं तद्भोजनानन्तरमेवाक्षेपेण पौषधाभ्युपगमप्रदर्शनार्थं, एवमुत्तरत्रापि गमनिका कार्येत्येके। अन्ये तु व्याचक्षते-इह किल पौषधं पर्वदिनानुष्ठानं, तच्च द्वेधा-इष्टजनभोजनदानादिरूपमाहारादिपौषधरूपंच,तत्र शङ्खइष्टजनभोजनदानरूपंपौषधंकर्तुकामः सन यदुक्तवांस्तदर्शयतेदमुक्तं-'तएणं अम्हे तं विउलं असणपाणखाइमसाई अस्साएमामे' इत्यादि, पुनश्च शव एवसंवेगविशे,क्शादाद्यपौषधविनिवृत्तमना द्वितीयपौषधं चिकीर्षुर्यच्चिन्तितवांस्तद्दर्शतेदमुक्तम् - 'नोखलुमे सेयंत'मित्यादि, एगस्स अबिइयस्स'त्ति एकस्य बाह्यसहायापेक्षया केवलस्य 'अद्वितीयस्य' तथाविधक्रोधादिसहायापेक्षया केवलस्यैव, न चैकस्येति भणनादेकाकिन एव पौषधशालायां पौषधं कत्तुकल्पत इत्यवधारणीयं, एतस्य चरितानुवादरूपत्वात् तथा ग्रन्थान्तरे वहूनांश्रावकाणांपौषधशालायां मिलनश्रवणादोषाभावात्पस्परेण स्मरणादिविशिष्टगुणसम्भवाच्चेति गमणागमणाए पडिक मइत्ति ईपिथिकी प्रतिक्रमतीत्यर्थः, 'छंदेणं'ति स्वाभिप्रायेण नं तु मदीयाज्ञयेति। 'पुब्वरत्तावरत्तकालसमयंसित्ति पूर्वरात्रश्च-रात्रेः पूर्वो भागः अपगता रात्रिरपररात्रः सचपूर्वरात्रापररात्रस्तल्लक्षणः कालसमयो यः सतथा तत्र 'धम्मजागरियंतिधर्माय धर्मचिन्तया वा जागरिका-जागरणं धर्मजागरिका तां पारित्तएत्तिकटु एवं संपेहेइति 'पारयितुं' र नेतुम् “एवं सम्प्रेक्षते' इत्यालोचयति, किमित्याह-'इतिकर्तुम् एतस्यैवार्थःस्य करणायेति। अभिगमो नत्स्थि'त्ति पञ्चप्रकारः पूर्वोक्तोऽभिगमो नास्त्यस्य, सचित्तादिद्रव्याणां विमोचनीयानामभावादिति। 'जहा पढमतियथा तेषामेव प्रथमनिर्गमस्तथा द्वितीयनिर्गमोऽपि वाच्य इत्यर्थः, 'हिजो'त्ति ह्यो-शस्तनदिने। .मू. (५३२) भंतेत्ति भगवं गोयमै समणं भ० महा०व० न०२ एवं वयासी-कइविहाणं भंते ! जागरिया पण्णता?, गोयमा ! तिविहा जागरिया पन्नत्ता तंजहा बुद्धजागरिया अबुद्धजागरिया सुदक्खुजागरिया, से केण० एवं वु० तिविहा जागरिया पण्णत्ता तंजहा-बुद्धाजा०१ अबुद्धजा०२ सुदक्खु०३?, गोयमा! जे इमेअरिहंता भगवंता उप्पन्ननाणदंसणधरा जहा खंदए जाव सवन्नू सव्वदरिसी एएणंबुद्धा बुद्धजागरियं जागरंति, जे इमे अनगाराभगवंतो ईरियासमिया भासासमियाजाव गुत्तबंभचारी एएणंअबुद्धाअबुद्धजागरियं जागरंति, जे इमे समणोवासगा अभिगयजीवाजीवा जाव विहरन्ति एते णं सुदक्खुजागरियं जागरिति । से तेणडेणं गोयमा! एवं वुच्चइ तिविहा जागरिया जाव सुदक्खुजागरिया। - वृ. 'सुदुक्खुजागरियं जागरिए'त्ति सुटु दरिसणं जस्स सो सुदक्खू तस्स जागरियाप्रमादनिद्राव्यपोहेन जागरणं सुदक्खुजागरिया तां जागरितः कृतवानित्यर्थः, 'बुद्धा बुद्धजागरियं जागरंति'त्ति बुद्धाः केवलावबोधेन, ते च बुद्धानां-व्यपोढाज्ञाननिद्राणां जागरिका-प्रबोधो बुद्धजागरिका तां कुर्वन्ति ‘अबुद्धा अबुद्धजागरियं जागरंति'त्ति अबुद्धाः केवलज्ञानाभावेन यथासम्भवंशेषज्ञानसद्भावाच्च बुद्धसशास्ते चाबुद्धानांछद्मस्थज्ञानवतां या जागरिकासा तथा तां जाग्रति । अथ भगवन्तं शङ्खस्तेषां मनाकपरिकुपितश्रमणोपासकानां कोपोपशमनाय क्रोधादिविपाकं पृच्छन्नाह Page #622 -------------------------------------------------------------------------- ________________ शतकं-१२, वर्गः-, उद्देशकः-१ मू. (५३३) तए णं से संखे समणोबासए समणं भ० महावीरं वंदइ नमं० २ एवं वयासी-कोहवसट्टे णं भंते! जीवे किं बंधए किं पकरेति किं चिणाति किं उवचिणाति?, संखा कोहवसट्टेणंजीवे आउयवज्जाओ सत्त कम्मपगडीओ सिढिलबंधणबद्धाओ एवं जहा पढमसए असंवुडस्स अनगारस्स जाव अनुपरियट्टइ । मानवसट्टेणं भंते! जीवे एवं चेव एवंमायावसद्देवि एवं लोभवसझेवि जाव अणुपरियट्टइ। तए णं ते समणोवासगा समणस्स भगवओ महावीरस्स अंतियं एयमढं सोचा निसम्म भीयातत्यातसिया संसारभउब्विग्गासमणंभगवं महावीरंवं० नम०२ जेणेव संखेसमणोवासए तेणेव उवा०२ संखं समणोवासगंव० न०२ त्ता एयमद्वं संमं विणएणं भुजो २ खामेति। तए णं ते समणोवासगा सेसं जहा आलंभियाए जाव पडिगया, भंतेत्ति भगवं गोयमे समणंभगवं महावीरं वंदइनमसइ २ एवं वयासी-पभूणंभंते! संखे समणोवासए देवाणुप्पियाणं अंतियं सेसं जहा इसिभद्दपुत्तस्स जाव अंतं काहेति। सेवं भंते ! सेवं भंते तिजाव विहरइ । वृ. 'कोहवसट्टे ण मित्यादि, 'इसिभद्दपुत्तस्स'त्ति अनन्तरशतोक्तस्येति । शतकं-१२ उद्देशकः-१ समाप्तः -:शतक-१२ उद्देशकः-२:वृ. अनन्तरोद्देशके श्रमणोपासकविशेषप्रश्नितार्थःनिर्णयो महावीरकृतो दर्शितः इह तु श्रमणोपासिकाविशेषप्रश्नितार्थःनिर्णयस्तस्कृत एव दर्श्यते, इत्येवंसंवद्धस्यास्येदमादिसूत्रम् मू. (५३४) तेणं कालेणं २ कोसंबी नामनगरी होत्या वनओ, चंदोवतरणे चेइएवत्रओ, तत्थ णं कोसंबीए नगरीए सहस्साणीयस्स रन्नो पोते सयाणीयस्स रन्नो पुत्ते चेडगस्स रनो नतुए मिगावतीए देवीए अत्तए जयंतीए समणोवासियाए भत्तिज्जए उदायणे नामंराया होत्थावन्नओ - तत्थ णं कोसंबीए नयरीए सहस्साणीयस्स रनो सुण्हा सयाणीयस्स रन्नो भञ्जा चेडगस्स रनो धूया उदायनस्स रनो माया जयंतीए समणोवासियाए भाउज्जा मिगावती नामं देवी होत्था वनओ सुकुमालजावसुरूवा समणोवासिया जाव विहरइ। तत्थर्ण कोसंबीए नगरीएसहस्साणीयस्स रनोधूयासयाणीयस्सरन्नो भगिणी उदायनिस्स रन्नो पिउच्छा मिगावतीए देवीए नणंदा वेसालीसावयाणं आहंताणं पुव्यसिजायरी जयंती नामं समणोवासिया होत्या सुकुमाल जाव सुरूवा अभिगय जाव वि०। वृ. 'तेणं कालेण मित्यादि, 'पोत्ते'त्ति पौत्रः-पुत्रस्यापत्यं 'चेडगस्स'त्ति वैशालीराजस्य 'नत्तुए'त्ति नप्ता-दौहित्रः “भाउज'त्ति भ्रातृजाया 'वेसालीसावगाणं अरहंतां पुव्वसेजायरी'त्ति वैशालिको-भगवान्महावीरस्तस्य वचनं श्रृण्वन्ति श्रावयन्ति वा तद्रसिकत्वादिति वैशालिकश्रावकास्तेषाम् ‘आर्हतानाम्' अर्हद्देवतानां साधूनामिति गम्यं 'पूर्वशय्यातरा’ प्रथमस्थानदात्री, साधवो ह्यपूर्वेसमायातास्तद्गृह एवप्रथमंवसतियाचन्ते तस्याः स्थानदात्रीत्वेन प्रसिद्धत्वादिति सा पूर्वशय्यातरा। मू. (५३५) तेणं कालेणं तेणं समएणं सामी समोसड्ढे जाव परिसा पजुवासइ । तएणं से उदायणे राया इमीसे कहाए लद्धढे समाणे हद्वतुढे कोडुबियपुरिसे सद्दावेइको० २ एवं वयासी-खिप्पामेव भो देवाणुप्पिया! कोसंबिनगरिमभितरबाहिरियं एवं जहा कूणिो Page #623 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (२) १२/-/२/५३५ ५६ तहेव सव्वं जाव पजुवासए । तए णं सा जयंती समणोवासिया इमीसे कहाए लद्धट्ठा समाणी हट्टतुट्ठा जेणेव मियावती देवी तेणेव उवा० २ मियावतीं देवीं एवं वयासी एवं जहा नवमसए उसभदत्तो जाव भविस्सइ तणं सा मियाक्ती देवी जयंतीए समणोवासियाए जहा देवानंदा जाव पडिसुणेति । तएणं सामियावती देवी कोडुंबियपुरेस सद्दावेइ को० २ एवं वयासी- खिप्पामेव भो देवाणुपिया लहुकरणजुत्तजोइयजाव धम्मियं जाणप्पवरं जुत्तामेव उवट्ठवेह जाव उवडवेति जाव पञ्चपिणंति तए गं सामियावती देवी जयंतीए समणोवासियाए सद्धिं व्हाया कयबलिकम्मा जाव सरीरा बहूहिं खुजाहिं जाव अंतेउराओ निग्गच्छति अं० २ जेणेव बाहिरिया उवट्टाणसाला जेणेव धम्मिए जाणपवेर तेणेव उ० २ जाव रूढा । तए णं सा मियावती देवी जयंतीए समणीवासियाए सद्धिं धम्मियं जाणप्पवरं दुरूढा समाणी नियगपरियालगा जहा उसभदत्तो जाव धम्मियाओ जाणप्पवराओ पच्चोरुहि । तसा मियावती देवी जयंतीए समणोवासियाए सद्धिं बहूहिं खुजाहिं जहा देवानंदा जाव वं० नम० उदायणं रायं पुरओ कट्टु ठितिया चेव जाव पज्जुवासइ ! तए णं समणे भगवं महा० उदायणस्स रनो मियावईए देवीए जयंतीए समणोवासियाए तीसे य महतिमहा० जाव धम्मं० परिसा पडिगया उदायणे पडिगए मियावती देवीवि पडिगया मू. (५३६) तए णं सा जयंती समणोवासिया समणस्स भगवओ महावीरस्स अंतियं धम्मं सोचा निसम्म तुट्ठा समणं भ० महावीरं वं० न० २ एवं वयासी कहिनं भंते! जीवा गरु- यत्तं हव्वमागच्छन्ति ?, जयंती ! पाणाइवाएणं जाव मिच्छादंसणसल्लेणं, एवं खलु जीवा गरुयत्तं हव्वं० एवं जहा पढमसए जाव वीयीवयंति। भवसिद्धियत्तणं भंते! जीवाणं किं सभावओ परिणामओ ?, जयंती ! सभावओ नो परिणामओ। सव्वेविणं भंते! भवसिद्धिया जवा सिज्झित्संति हंता ! जयंती ! सव्वेवि णं भवसिद्धिया जीवा सिज्झिस्संति । जइ भंते! सव्वे भवसिद्धिया जीवा सिज्झिस्संति तम्हा णं भवसिद्धियविरहिए लोए भविस्सइ ?, नो तिगडे समट्टे, से केण खाइएणं अद्वेणं भंते! एवं वृच्चइ सव्वेवि णं भवसिद्धिया जीवा सिज्झिस्संति नो चेव णं भवसिद्धियविरहिए लोए भविस्सइ ?, जयंती ! से जहानामए सव्वागाससेदी सिया अनादीया अनवदग्गा परित्ता परिवुडा सा णं परमाणुपोग्गलमेत्तेहिं खंडेहिं समये २ अवहीरमाणी २ अनंताहिं ओसप्पिणीअवसष्पिणीहिं अवहीरंति नो चेव णं अवहिया सिया, से तेणद्वेणं जयंती ! एवं बुधइ सब्बेवि णं भवसिद्धिया जीवा सिज्झिस्संति नो चेव णं भवसिद्धि अविरहिए लोए भविस्सइ । सुत्तत्तं भंते! साहू जागरियत्तं साहू ?, जयंती ! अत्थेगइयाणं जीवाणं सुत्तत्तं साहू अत्थेगतियाणं जीवाणं जागरियत्तं साहू, से केणट्टेणं भंते! एवं बुच्चइ अत्थेगइयाणं जाव साहू ?, जयंती जे इमे जीवा अहम्मिया अहम्माणुया अहम्मिट्ठा अहम्मक्खाई अहम्मपलोई अहम्मपलज्रमाणा अहम्मसमुदायारा अहम्मेणं चेव वित्तिं कप्पेमाणा विहरंति एएसि णं जीवाणं सुत्तत्तं साहू, एएणं जीवा सुत्ता समाणा नो बहूणं पाणभूयजीवसत्ताणं दुक्खणयाए सोयणयाए जाव परियावणयाए वहंति । एएणं जीवा सुत्ता समाणा अप्पाणं वा परं वा तदुभयं वा नो बहूहिं अहम्मियाहिं संजोयणाहिं Page #624 -------------------------------------------------------------------------- ________________ शतकं - १२, वर्गः, उद्देशकः - २ ५७ संजोएत्तारो भवंति, एएसि जीवाणं सुत्तत्तं साहू, जयंती ! जे इमे जीवा धम्मिया धम्माणुया जाव धम्मेणं चैव वित्तिं कप्पेमाणा विहरंति एएसि णं जीवाणं जागरियत्तं साहू, एए णं जीवा जागरा समाणा बहूणं पाणाणं जाव सत्ताणं अदुक्खणयाए जाव अपरियावणियाए वट्टंति, ते जंजीवा जागरमाणा अप्पाणं वा परं वा तदुभयं वा बहूहिं धम्मियाहिं संजोयणाहिं संजोएत्तारो भवंति । एएणं जीवा जागरमाणा धम्मजागरियाए अप्पाणं जागरइत्तारो भवंति, एएसि णं जीवाणं जागरियतं साहू, से तेणट्टेणं जयंती ! एवं बुचइ अत्थेगइयाणं जीवाणं सुत्तत्तं साहू अत्थेगइयाणं जीवाणं जागरियत्तं साहू । बलियत्तं भंते! साहू दुव्यलियत्तं साहू ?, जयंती ! अत्थेगइयाणं जीवाणं बलियत्तं साहू अत्थेगइयाणं जीवाणं दुब्बलियत्तं साहू, से केणट्टेणं भंते ! एवं बुधइ जाव साहू ?, जयंती ! जे इमे जीवा अहम्मिया जाव विहरति एएसि णं जीवाणं दुब्बलियत्तं साहू, एए णं जीवा एवं जहा सुत्तस्स तहा दुब्बलियस्स वत्तव्वया भाणियव्वा, बलियस्स जहा जागरस्स तहा भाणियव्वं जाव संजोएत्तारो भवंति, एएसि णं जीवाणं बलियत्तं साहू, से तेणट्टेणं जयंती ! एवं वुच्चइ तं चैव जाव साहू । दक्खत्तं भंते! साहू आलसियत्त साहू ?, जयंती ! अत्थेगतियाणं जीवाणं दक्खत्तं साहू अत्थेगतियाणं जीवाणं आलसियत्तं साहू, से केणट्टेणं भंते ! एवं वुबइ तं चेव जाव साहू ?, जयंती ! जे इमे जीवा अहम्मिया जाव विहरति एएसि णं जीवाणं आलसियत्तं साहू । एए णं जीवा आलसा समाणा नो वहूणं जहा सुत्ता आलसा भाणियव्वा, जहा जागरा तहा दक्खा भाणियव्व जाव संजोएत्तारो भवति, एएणं जीवा दक्खा समाणा बहूहिं आयरियवेयावच्चेहिं जाव उवज्झाय० थेर० तवस्सि० गिलाणवे० सेहवे० कुलवे० गणवे० संघवे० साहम्मियवेयावच्चेहिं अत्ताणं संजोएत्तारो भवंति, एएसि णं जीवाणं दक्खत्तं साहू, से तेणट्टेणं तं चेव जाव साहू | सोइंदियवसट्टे णं भंते! जीवे किं बंधइ ?, एवं जहा कोहवसट्टे तहेव जाव अणुपरियट्टा । एवं चक्खिदियवसट्टेवि, एवं जाव फासिंदियवसट्टे जाव अनुपरियट्टइ । तए णं सा जयंती समणोवासिया समणस्स भगवओ महावीरस्स अंतियं एयमङ्कं सोचा निसम्म हट्ठतुट्ठा सेसं जहा देवानंदाए तहेव पव्वइया जाव सव्वदुक्खप्पहीणा । सेवं भंते ! २ त्ति । वृ.० 'सभावओ'त्तिस्वभावतः पुद्गलानां मूर्त्तत्ववत् 'परिणामओ' त्ति 'परिणामेन' अभूतस्य भवनेन पुरुषस्य तारुण्यवत् । 'सव्वेविणं भंते! भवसिद्धिया जीवा सिज्झिस्संति' त्ति भवा- भाविनी सिद्धिर्येषां ते भवसिद्धिकास्ते सर्वेऽपि भदन्त ! जीवाः सेत्स्यन्ति ? इति प्रश्नः, 'हंते' त्यादि तूत्तरम्, अयं चास्यार्थः- समस्ता अपि भवसिद्धिका जीवाः सेत्स्यन्त्यन्यथा भवसिद्धिकत्वमेव न स्यादिति । अथ सर्वभवसिद्धिकानां सेत्स्यमानताऽभ्युपगमे भवसिद्धिकशून्यता लोकस्य स्यात् नैवं, समयज्ञातात्, तथाहि - सर्व एवानागतकालसमया वर्त्तमानतां लप्स्यन्ते 119 11 “भवति स नामातीतः प्राप्तो यो नाम वर्त्तमानत्वम् । एष्यंश्च नाम स भवति यः प्राप्स्यति वर्त्तमानत्वम् ॥" इत्यभ्युपगमात्, न चानागतकालसमयविरहितो लोको भविष्यतीति । अथैतामेवाशङ्कां जयन्ती प्रश्नद्वारेणास्मदुक्तसंमयज्ञातापेक्षया ज्ञातान्तरेण परिहर्तुमाह- 'जइण' मित्यादि इत्येके व्याख्यान्ति, अन्ये तु व्याचक्षते - सर्वेऽपि भदन्त ! भवसिद्धिका जीवाः सेत्स्यन्ति - ये केचन Page #625 -------------------------------------------------------------------------- ________________ ५८ भगवतीअगसूत्रं (२) १२/-/२/५३६ सेत्स्यन्ति ते सर्वेऽपि भवसिद्धिका एव नाभवसिद्धिक एकोऽपि, अन्यथा भवसिद्धिकत्वमेवन स्यादित्यभिप्रायः, 'हंते' त्याधुत्तरम् । अथयदियेकेचनसेत्स्यन्ति सर्वेऽपि भवसिद्धिकाएवनामवसिद्धिकएकोऽपीत्यभ्युपगम्यते तदा कालेन सर्वभवसिद्धिकानां सिद्धिगमनाद् भव्यशून्यता जगतःस्यादितिजयन्त्याशङ्कां तत्परिहारंचदर्शयितुमाह-जइणमित्यादि, सव्वागाससेढि'तिसर्वाकाशस्य-बुद्धयाचतुरप्रतरीकृतस्य श्रेणि-प्रदेशपनि सर्वाकाशश्रेणि परित'त्ति एकप्रदेशिकत्वेन विष्कम्भाभावेन परिमिता 'परिवुड'ति श्रेण्यन्तरैः परिकरिता, स्वरूपमेतत्तस्याः, अत्रार्थे वृद्धोक्ता भावनागाथा भवन्ती॥१॥ “तो भन्नइ किं न सिज्झति अहव किमभव्वसावसेसत्ता। निल्लेवणं न जुज्झइ तेसिं तो कारणं अनं।" अयमर्थः-यदि भवसिद्धिकाः सेत्स्यन्तीत्यभ्युपगम्यते ततो भणति शिष्यः-कस्मान्न ते सर्वेऽपि सिद्धयन्ति?, अन्यथा भवसिद्धिकत्वस्यैवाभावात्, अथवाऽपरंदूषणं-कस्मादभव्यसावशेषत्वाद्-अभव्यावशेषत्वेनाभव्यान् विमुच्येत्यर्थः तेषांभव्यानां निर्लेपनं नयुज्यते?, युज्यत एवेतिभावः, यस्मादेवंततःकारणं-सिद्धेहेतुरन्यद्भव्यत्वातिरिक्तं वाच्यं, तत्र सतिसर्वभव्यनिलेंपनप्रसङ्गादिति। ॥२॥ "भन्नइ तेसिमभव्वेवि पइ अनिल्लेवणं न उ विरोहो। नउ सव्वभव्वसिद्धी सिद्धा सिद्धंतसिद्धीओ॥" अयमर्थो भण्यतेअत्रोत्तरं भव्यत्वमेवसिद्धिगमनकारणंनत्वन्यत्किञ्चित,तत्र च सत्यपि भव्यत्वे सिद्धिगमनकारणे तेषां' भव्यानाम् अभव्यानपि प्रति' अभव्यानप्याश्रित्य 'अनिर्लेपनम्' अव्यवच्छेदः, अभव्यानवशिष्य यद्भव्यानां निर्लेपनमुक्तं तदपि नेत्यर्थः 'न तु' न पुनरिहार्थे 'विरोधः' बाधाऽस्ति सिद्धान्तसिद्धत्वात्, एतदेवाह-न तु इत्यादि, न हि सर्वभव्यसिद्धि सिद्धा सिद्धान्तसिद्धेरिति॥ ॥३॥ "किह पुण भव्वबहुत्ता सव्वागासप्पएसदिटुंता । नवि सिज्झिहिंति तो भणइ किंनु भब्वत्तणं तेसिं ।। ॥४॥ जइ होऊणं भव्वावि केइ सिद्धिं न चैव गच्छंति। एवं तेवि अभव्या को व विसेसो भवे तेसिं॥ ॥५॥ भन्नइ भव्यो जोगो दारुय दलियंति वाविपञ्जाया । जोगोवि पुण न सिज्झइकोई रुक्खाइदि©ता ।। ॥६॥ पडिमाईणं जोगा बहवो गोसीसचंदणदुभाई। संति अजोगावि इहं अन्ने एरंडभेंडाई ॥ ॥७॥ न य पुण पडिमुष्पायणसंपत्ती होइ सव्वजोगाणं । जेसिपि असंपत्ती न य तेसि अजोग्गया होइ॥ ॥८॥ किं पुण जा संपत्ती सा नियमा होइ जोग्गरुक्खाणं । नय होइअजोग्गाणं एमेव य भव्वसिज्झणया। ॥९॥ सिज्झिस्संति य भव्वा सव्वेवित्ति भणियंच जं पहुणा । तंपि य एयाएच्चिय दिट्ठीए जयंतिपुच्छाए । Page #626 -------------------------------------------------------------------------- ________________ शतकं-१२, वर्ग:-, उद्देशक:-२ -भव्यानामेव सिद्धिरित्येतया दृष्टया-मतेनेति - ॥१०॥ "अहवा पडुच्च कालं न सव्वभव्वाण होइ वोच्छित्ती। जं तीतनागयाओ अद्धाओ दोवि तुल्लाओ ।। ॥११॥ तत्थातीतद्धाए सिद्धो एक्को अनंतभागो सिं । कामं तावइओ च्चिय सिज्झिहिइअनागयताए।। ॥१२॥ ते दो अनंतभागा होउं सोच्चिय अनंतभागो सिं। . एवंपि सव्वभव्याण सिद्धिगमणं अनिद्दिढं ॥ तौ द्वावप्यनन्तभागौ मीलितौ सर्वजीवानामनन्त एव भाग इति, यत्पुनरिदमुच्यते-- अतीताद्धतोऽनागताद्धाऽनन्तगुणेति तन्मतान्तरं, तस्य चेदं बीजं-यदि द्वेअपितेसमाने स्यातां तदा मुहूर्तादावतिक्रान्तेऽतीताद्धासमधिकाअनागताद्धाच हीनेति हतंसमत्वम्, एवंचमुहूर्त्तादिभि प्रतिक्षणंक्षीयमाणाऽप्यनागताद्धायतो नक्षीयते ततोऽवसितंततः साऽनन्तगुणेति, यच्चोभयोः समत्वं तदेवं यथाऽनागताद्धाया अन्तो नास्ति एवमतीताद्धाया आदिरिति समतेति । जीवाश्चन सुप्ताः किंतर्हि जागरा एवेति सुप्तजागरसूत्रम्-तत्रच 'सुत्तत्त'ति निद्रावशत्वं 'जागरियत्त'ति जागरणं जागरः सोऽस्यास्तीतिजागरिकस्तद्भावोजागरिकत्वम् अहम्मिय'त्ति धर्मेण-श्रुतचारित्ररूपेण चरन्तीति धार्मिकास्तनिषेधादधार्मिकाः, कुत एतदेवतमित्यत आह'अहम्माणुया' धर्म-श्रुतरूपमनुगच्छन्तीति धर्मानुगास्तनिषेधादधर्मानुगाः, कुत एतदेवमित्यत आह- 'अहम्मिट्ठा' धर्मः श्रुतरूप एवेष्टो-वल्लभः पूजितो येषां तेधर्मेटाः धर्मिणां वेष्टा धर्मीष्टाः अतिशयेन वाधर्मिणो धर्मिष्ठास्तनिषेधादधर्मेष्टा अधर्मीष्टाअधर्मिष्ठाव, अतएव 'अहम्मकखाई नधर्ममाख्यान्तीत्येवंशीला अधर्माख्यायिनःअथवा न धर्मात् ख्यातिर्येषां तेऽधर्मख्यातय 'अहम्मपलोइ'ति न धर्ममुपादेयतया प्रलोकयन्ति ये तेऽधर्मप्रलोकिनः 'अहम्मपलत्रण'त्ति न धर्मे प्ररज्यन्ते-आसजन्ति ये तेऽधर्मप्ररञ्जनाः। ' एवंच 'अहम्मसमुदाचार'तितिनधर्मरूपः-चारित्रात्मकः समुदाचारः-समाचारः सप्रमोदो वाऽऽचारो येषां ते तथा, अत एव 'अहम्मेण चेवे'त्यादि, 'अधर्मेण' चारित्र श्रुतविरुद्धरूपेण 'वृत्ति' जीविकां 'कल्पयन्तः' कुर्वाणा इति ॥ अनन्तरं सुप्तजाग्रतां साधुत्वं प्ररूपितम्, अथ दुर्बलादीनां तथैव तदेव प्ररूपयन् सूत्रद्वयमाह 'बलियत्तं भंते !' इत्यादि, 'बलियत्तं'ति बलमस्यास्तीति बलिकस्तद्भावो बलिकत्वं 'दुब्बलियत्तंति दुष्टं बलमस्यास्तीति दुर्बलिकस्तद्भावो दुर्बलिकत्वं । दक्षत्वं च तेषां साधु ये नेन्द्रियवशा भवन्तीतीन्द्रियवशानां यद्भवति तदाह-“सोइंदिए'त्यादि, 'सोइंदियवसट्टे'त्ति श्रोत्रेन्द्रियवशेन-तत्परतन्त्रयेण ऋतः-पीडितःश्रोत्रेन्द्रियवशातः श्रोत्रेन्द्रियवशंवा ऋतो-गतः श्रोवेन्द्रियवशातः। शतकं-१२ उद्देशकः-२ समाप्त -शतके-१२ उद्देशक:-३:वृ.अनन्तरं श्रोत्रादीन्द्रियवशार्ता अष्टकर्मप्रकृतीर्बघ्नतीत्युक्तं, तद्वन्दनाञ्चनरकपृथिवीष्वप्युत्पद्यन्त इति नरकपृथिवीस्वरूपप्रतिपादनाय तृतीयोद्देशकमाह, तस्य चेदमादिसूत्रम् Page #627 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं (२) १२/-/३/५३७ मू. (५३७) रायगिहे जाव एवं वयासी-कइणं भंते! पुढवीओ पन्नत्ताओ?, गोयमा! सत्त पुढवीओ पन्नत्ताओ, तंजहा-पढमा दोघा जाव सत्तमा। पढमा णं भंते ! पुढवी किंनामा किंगोत्ता पन्नत्ता?, गोयमा ! धम्मा नामेणं रयणप्पभा गोत्तेणं एवंजहा जीवाभिगमे पढमोनेरइयउद्देसओ सोचेवनिरवसेसोभाणियब्वोजावअप्पाबहुगंति सेवं भंते ! सेवं भंतेत्ति। वृ. 'रायगिहे' इत्यादि, "किंनामा किंगोय'त्ति त्र नाम याच्छिकमभिधानं गोत्रं च-अन्वर्थिःकमिति एवं जहा जीवाभिगमे' इत्यादिना यत्सूचितं तदिदं-'दोच्चा णं भंते! पुढवी किंनामा किंगोया पन्नत्ता?, गोयमा ! वंसा नामेणं सक्क रप्पभा गोत्तेण'मित्यादीति। शतकं-१२ उद्देशकः-३ समाप्तः -शतक-१२ उद्देशकः-४:वृ.अनन्तरं पृथिव्य उक्तास्ताश्च पुद्गलात्मिका इतिपुद्गलांश्चिन्तयंश्चतुर्तोद्देशकमाह, तस्य चेमादिसूत्रम् मू. (५३८) रायगिहे जाव एवं वयासी-दो भंते ! परमाणुपोग्गला एगयओ साहन्नति एगयओ साहण्णित्ता किं भवति ?, गोयमा ! दुष्पएसिए खंधे भवइ, से भिजमाणे दुहा कजइ एगयओ परमाणुपोग्गले एगयओ परमाणुपोग्गले भवइ । तिन्नि भंते ! परमाणुपोग्गला एगयओ साहन्नति २ किं भवति?, गोयमा ! तिपएसिए खंधे भवति, से भिजमाणे दुहावितिहावि कञ्जइ, दुहाकञ्जमाणे एगयओपरमाणुपोग्गले एगयओ दुपएसिए खंधे भवइ, तिहा कज्जमाणे तिन्नि परमाणुपोग्गला भवंति। . चत्तारि भंते ! परमाणुपोग्गला एगयओ साहन्नति जाव पुच्छा, गोयमा ! चउपएसिए खंधे भवइ, से भिजमाणे दुहावितिहाविचउहावि कञ्जइ, दुहा कञ्जमाणे एगयओ परमाणुपोग्गले एगयओतिपएसिए खंधे भवइ, अहवा दो दुपएसिया खंधा भवति, तिहा कन्जमाणे एगयओदो परमाणुपोग्गलाएगयओ दुप्पएसिए खंधे भवइ, चउहा कञ्जमाणे चत्तारि परमाणुपोग्गला भवंति पंचभंते! परमाणुपोग्गलापुच्छा, गोयमा! पंचपएसिएखंधेभवइ, से भिजमाणे दुहावि तिहावि चउहावि पंचहावि कजइ, दुहा कञ्जमाणे एगयओ परमाणुपोग्गले एगयओ चउपएसिए खंधे भवइअहवा एगयओ दुपएसिएकंधे भवति एगयओतिपएसिएखंधे भवइ, तिहा कञ्जमाणे एगयओ दो परमाणुपोग्गला एगयओ तिप्पएसि एखंधे भवति अहवा एगयओ परमाणुपोग्गले एगयओ दो दुपएसिया खंधा भवंति, चउहा कञ्जमाणे एगयओ तिन्नि परमाणुपोग्गला एगयओ दुप्पएसिए खंधे भवति, पंचहा कज्जमाणे पंच परमाणुपोग्गला भवंति।। छन्भंते ! परमाणुपोग्गला पुच्छा, गोयमा! छप्पएसिए खंधे भवइ, से भिजमाणे दुहावि तिहावि जाव छविहावि कजइ, दुहा कज्जमाणे एगयओ परमाणुपोग्गले एगयओ पंचपएसिए खंधे भवइ अहवाएगयओदुप्पएसिएखंधे एगयओ चउपएसिएखंधे भवइ अहवादोतिपएसिया खंधा भवइ, तिहा कञ्जमाणे एगयओ दो परमाणुपोग्गला एगयओ चउपएसिए खंधे भवइ अहवा एगयओ परमाणुपोग्गले एगयओ दुपएसिए खंधे एगयओ तिपएसिए खंधे भवइ अहवा तिन्निदुपएसियाखंधा भवन्ति चउहा कजमाणे एगयओ तिन्नि परमाणुपोग्गला एगयओतिपएसिए Page #628 -------------------------------------------------------------------------- ________________ शतकं - १२, वर्ग:-, उद्देशकः - ४ ६१ • खंधे भवइ अहवा एगयओ दो परमाणुपोग्गला भवंति एगयओ दो दुप्पएसिया खंधा भवंति, पंचहा कज्रमाणे एगयओ चत्तारि परमाणुपोग्गला एगयओ दुपएसिए खंधे भवति, छहा कज्रमाणे छ परमाणुपोग्गला भवंति । सत्त भंते! परमाणुपोग्गला पुच्छा, गोयमा ! सत्तपएसिए खंधे भवइ, सेभिङ्गमाणे दुहावि जाव सत्तहावि कज्जइ, दुहा कज्रमाणे एगयओ परमाणुपोग्गले एगयओ छप्पएसिए खंधे भवइ अहवा एगयओ दुप्पएसिए खंधे भवइ एगओ पंचपएसिए खंधे भवइ अहवा एगयओ तिप्पएसिए एगयओ चउपएसिए खंधे भवइ, तिहा कज्ज्रमाणे एगयओ दो परमाणुपोग्गला एगयओ पंचपएसिए खंधे भवति अहवा एगयओ परमाणुपोग्गले एगयओ दुपएसिए खंधे एगयओ चउपएसिए खंधे भवइ अहवा एगयओ परमाणु० एगयओ दो तिपएसिया खंधा भवंति अहवा एगयओ दो दुपएसिया खंधा भवंति एगयओ तिपएसिए खंधे भवति । चउहा कज्जमाणे एगयओ तिन्नि परमाणुपोग्गला एगयओ चउप्पएसिए खंधे भवति अहवा एगयओ दो परमाणु० एगयओ दुपएसिए खंधे एगयओ तिपएसिए खंधे भवइ अहवा एगयओ परमाणु० एगयओ तिन्नि दुपएसिया खंधा भवंति, पंचहा कज्रमाणे एगयओ चत्तारि परमाणु० एमयओ तिपएसिए खंधे भवइ अहवा एगयओ तिन्नि परमाणु० एगयओ दो दुपएसिया खंधा भवंति, छहा कज्जमाणे एगयओ पंच परमाणु० एगयओ दुपसिए खंधे भवइ, सत्तहा कज्ज्रमाणे सत्त परमाणु भवंति । . अट्ठ भंते! परमाणुपोग्गला पुच्छा, गोयमा! अट्ठपएसिए खंधे भवइ जाव दुहा कज्रमाणे एगयओ परमाणु० एगयओ सत्तपएसिए खंधे भवइ अहवा एगयओ दुपएसिए खंधे एगयओ छप्पएसिए खंधे भवइ अहवा एगयओ तिपएसिए० एगयओ पंचपएसिए खंधे भवइ अहवा दो चंउप्पएसिया खंधा भवंति, तिहा कज्ज्रमाणे एगयओ परमाणु० एगयओ छप्पएसिए खंधे भवइ अहवा एगयओ परमाणु० एगयओ दुप्पएसिए खंधे एगयओ छपएसिए खंधे भवइ अहवा. एगयओ परमाणुo एगयओ तिपएसिए खंधे एगयओ चउपएसिए खंधे भवइ अहवा एगयओ दो दुपएसिया खंधा एगयओ चउप्पएसिए खंधे भवइ अहवा एगयओ दुपएसिए खंधे एगयओ दो तिपएसिया खंधा भवति । चउहा कज्ज्रमाणे एगयओ तिन्नि परमाणुपोग्गला एगयओ पंचपएसिए खंधे भवति अहवा एगयओ दोत्रि परमाणुपोग्गला एगयओ दुपएसिए खंधे एगयओ चउप्पएसिए खंधे भवति अहवा एगयओ दो परमाणु० एगयओ दो तिपएसिया खंधा भवंति अहवा एगयओ परमाणु एगयओ दो दुपएसिया खंधा एगयओ तिपएसिए खंधे भवति अहवा चत्तारि दुपएसिया खंधा भवंति, पंचहा कजमाणे एगयओ चत्तारि परमाणुपोग्गला एगयओ चउप्पएसिए खंधे भवति अहवा एगयओ तिनि परमाणु० एगयओ दुपएसिए एगयओ तिपएसिए खंधे भवति अहवा एगयओ दो परमाणु० एगयओ तिन्नि दुपएसिया खंधा भवंति, छहा कज्ज्रमाणे एगयओ पंच परमाणु एगयओ तिपएसिए खंधे भवइ अहवा एगयओ चत्तारि परमाणु० एगयओ दो दुपएसिया खंधा भवइ, सत्तहा कज्रमाणे एगयओ छ परमाणपोग्गला एगयओ दुपएसिए खंधे भवइ अट्टहा कज्रमाणे अट्ठ परमाणुपोग्गला भवंति । नवं भंते! परमाणुपोग्ला पुच्छा, गोयमा ! जाव नवविहा कज्जुंति, दुहा कज्रमाणे एगयओ परमाणु एगयओ अपएसिए खंधे भवति, एवं एक्केक्कं संचारेंतेहिं जाव अहवा एगयओ Page #629 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (२) १२/-/४/५३८ चउप्पएसिए खंधे एगयओ पंचपएसिए खंधे भवति, तिहा कज्रमाणे एगयओ दो परमाणुपोग्गला एगयओ सत्तपएसिए खंधे भवइ अहवा एगयओ परमाणु० एगयओ दुपएसिए एगयओ छप्पएसिए खंधे भवइ अहवा एगयओ परमाणु० एगयओ तिपएलिए कंधे एगयओ पंचपएसिए खंधे भवइ अहवा एगयओ परमाणु० एगयओ दो चउप्पएसिया खंधा भवंति अहवा एगयओ दुपएसिए खंधे एगयओ तिपएसिए खंधे एगयओ चउपएसिए खंधे भवइ अहवा तिन्त्रि तिपएसिया खंधा भवंति । चउहा कज्रमाणे एगयओ तिनि परमाणु० एगयओ छप्पएसिए खंधे भवइ अहवा एगयओ दो परमाणु एगयओ दुपएसिए खंदे एगयओ पंचपएसिए खंधे भवति अहवा एगयओ दो परमाणु एगयओ तिपएसिए खंधे एगयओ चउप्पएसिए खंधे भवति अहवा एगयओ परमाणु० एगयओ दो दुपएसिया खंधा एगयओ चउप्पएसिए खंधे भवति अहवा एगयओ परमाणु० एगयओ दुपएसिए खंधे एगयओ दो तिपएसिया खंधा भवंति अहवा एगयओ तिन्नि दुप्पएसिया खंधा एगयओ तिपएसिए खंधे भवति । ६२ -पंचहा कजमाणे एगयओ चत्तारि परमाणु० एगयओ पंचपएसिए खंधे भवइ अहवा एगयओ तिनि परमाणु एगयओ दुपएसिए० एगयओ चउप्पएसिए खंधे भवइ अहवा एगयओ तिनि परमाणु एगयओ दो तिपएसिया खंधा भवंति अहवा एगयओ दो परमाणुपोग्गला. एगयओ दो दुपएसिया खंधा एगयो तिपएसिए खंधे भवइ अहवा एगयओ परमाणु० एगयओ चत्तारि दुपएसिया खंधा भवति । छहा कज्जमाणे एगयओ पंच परमाणुपोग्गला एगयओ चउप्पएसिए खंधे भवइ अहवा एगयओ चत्तारि परमाणु० एगयओ दुप्पएसिए० एगओ तिपएसिए कंधे भवति अहवा एगयओ तिनि परमाणु० एगयओ तिन्नि दुप्पएसिया खंधा भवंति, सत्तहा कज्रमाणे एगयओ छ परमाणु एगयओ तिप्पएसिए खंधे भवति अहवा एगयओ पंच परमाणु० एगयओ दो दुपएसिया खंधा भवंति, अट्टहा कज्रमाणे एगयओ सत्त परमाणु एगयओ दुपएसिए खंधे भवति, नवहा कज्रमाणे नव परमाणुपोग्गला भवंति । दस भंते! परमाणुपोग्गला जाव दुहा कज्ज्रमाणे एगयओ परमाणुपोग्गले एगयओ नवपएसिए खंधे भवइ अहवा एगय दुपएसिए खंधे एगयओ अट्ट पएसिए खंधे भवइ एवं एएक्केक्कं संचारेयव्वंति जाव अहवा दो पंच पएसिया खंधा भवंति, तिहा कजमाणे एगयओ दो परमाणु० एगयओ अट्टएसिए खंधे भवइ अहवा एगयओ परमाणु० एगयओ दुपएसिए० एगयओ सत्तपएसिए खंधे भवइ अहवा एगयओ परमाणु० एगयओ तिपएसिए खंधे भवइ एगयओ छप्पएसिए खंधे भवइ अहवा एगयओ परमाणु० एगयओ चउप्पएसिए एगयओ पंचपएसिए खंधे भवति अहवा एगयओ दुपएसिए खंधे० एगयओ दो चउप्पेसिया खंधा भवंति अहवा एगयओ दो तिपएसिया खंधा० एगयओ चउप्पएसिए खंधे भवइ । चउहा कजमाणे एगयओ तिन्नि परमाणु० एगंयओ सत्तपएसिए खंधे भवइ अहवा एगयओ दो परमाणु० एगयओ दुपएसि० एगयओ छप्पएसिए खंधे भवइ अहवा एगयओ दो परमाणु एगयओ तिप्पएसिए खंधे एगयओ पंचपएसिए खंधे भवति अहवा एगयओ दो परमाणु एगयओ दो चउप्पएसिया अहवा एगयओ परमाणु० एगयओ दुपएसिए एगयओ तिपएसिए एगयओ चउप्पएसिए अहवा एगयओ परमाणु० एगयओ तित्रि तिपएसिया अहवा एगयओ तिन्नि दुपएसिया खंधा एगयओ चउपएसिए अहवा एगयओ दो Page #630 -------------------------------------------------------------------------- ________________ शतकं-१२, वर्ग:-, उद्देशकः-४ दुपएसिया खंधा एगयओ दो तिपएसिया खंधा भवंति। पंचहा कजमाणे एगयओ चत्तारि परमाणुपोग्गलाएगयओ छपएसिएखंधे भवइ अहवा एगयओ तिन्नि परमाणु० एगयओ दुपएसिए खंधे० एगयओ पंचपएसिए खंधे भवइ अहवा एगयओ तिन्नि परमाणु० एगयओ तिपएसिए खंधे एगयओ चउपएसिए खंधे भवति अहवा एगयओ दो परमाणु० एगयओ दुपएसिए खंधे० एगयओ दो तिपएसिया खंधा भवंति अहवा एगयओ परमाणु० एगयओ तिन्नि दुपएसिया० एगयओ तिपएसिए खंधे भवति अहवा पंच दुपएसिया खंधा भवंति । छहा कज्जमाणे एगयओ पंच परमाणु० एगयओ पंचपएसिए खंधे भवति अहवाएगयओ चत्तारि परमाणु० एगयओ दुपएसिए० एगयओ चउपएसिएखंधेभवति अहवा एगयओ चत्तारि परमाणु० एगयओ दो तिपएसिया खंधा भवंति अहवा एगयओ तिन्नि परमाणु० एगयओ दो दुपएसिया खंधा० एगयओ तिपएसिए खंधे भवति अहवा एगयओ दो . परमाणु० एगयओ चत्तारि दुपएसिया खंधा भवंति। सत्तहा कञ्जमाणे एगयओछ परमाणु० एगयओचउप्पएसिएखंधेभवति अहवा एगयओ पंच परमाणु० एगयओ दुपएसिए एगयओ तिपएसिए खंधे भवति अहवा एगयओ चत्तारि . परमाणु० एगयओ तिन्नि दुपएसिया खंधा भवंति, अट्टहा कजमाणे एगयओ सत्त परमाणु० एग-यओ तिपएसिए खंधे भवति अहवा एगयओ छ परमाणु० एगयओ दो दुपएसिया खंधा भवंति, नवहा कञ्जमाणे एगयओ अट्ठ परमाणु० एगयओदुपएसिए खंधे भवति अहवाएगयओ छ परमाणु० एगयओ दो दुपएसिया खंधा भवंति, दसहा कजमाणे दस परमाणुपोग्गला भवंति संखेना भंते ! परमाणुपोग्गला एगयओ साहनंति एगयओ साहण्णित्ता किं भवति?, गोयमा! संखेञ्जपएसिए खंधे भवति, से भिञ्जमाणे दुहावि जाव दसहावि संखेजहावि कजंति, दुहा कञ्जमाणे एगयओ परमाणुपोग्गले एगयओ संखेज्जपएसिए खंधे भवति अहवा एगयओ दुपएसिए खंधे एगयओ संखेजपएसिए खंधे भवति एवं अहवा एगयओ तिपएसिए एगयओ सं० खंधे भवति एवंजाव अहवाएगयओ दसपएसिए खंधे एगयओ संखेज्जपएसिए खंधे भवति अहवा दो संखेज्जपएसिया खंधा भवंति । तिहा कज्जमाणे एगयओ दो परमाणु० एगयओ संखेजपएसिए खंधे भवति अहवा एगयओ परमाणु० एगयओ दुपएसिए खंधे० एगयओ संखेजपएसिए खंधे भवति अहवा एगयओ परमाणु० एगयओ तिपएसिए खंधे० एगयओ संखेजपएसिए खंधे भवइ एवं जाव अहवा एगयओ परमाणु० एगयओ दसपएसिए खंधे० एगयओ संखेजपएसिए खंधे भवति अहवा एगयओ परमाणु० एग-यओ दो संखेजपएसिया खंधा भवंति अहवा एगयओ दुपएसिए० एगयओ दो संखेजपएसिया खंधा भवंति, एवं जाव अहवा एगयओ दसपएसिए० एगयओ दो संखेजेजपएसिया खंधा भवंति अहवा तिन्नि संखेजपएसिया खंधा भवंति। चउहा कज्जमाणेए गयओतिनि परमाणु० एगयओसंखेजपएसिए भवति अहवाएगयओ दो परमाणु० एगयओ दुपएसिए० एगयओ संखेजपएसिए भवति अहवाएगयओ दो परमाणु० एगयओ तिप्पएसिए० एगयओ संखेज्जपएसिए भवति एवं जाव अहवा एगयओ दो परमाणु० एगयओ दसपएसिएएगयओ संखेजपएसिए भवति अहवा एगयओ दो परमाणु० एगयओ दो Page #631 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं (२) १२/-/४/५३८ संखेजपएसिया खंधा भवंति अहवा एगयओ परमाणु० एगयओ दुपएसिए एगयओ दो संखेजपएसिया खंधा भवंतिजाव अहवा एगयओ परमाणु० एगयओ दसपएसिए एगयो दो संखेजेजपएसिया खंधा भवंति अहवा एगयओ परमाणु० एगयओ तिन्नि संखेज्जपएसिया खंधा भवंति अहवा एगयओ दुपएसिए एगयओ तिन्नि संखेजपएसिया भवंति जाव अहवा एगयओ दसपएसिए एगयओ तिन्नि संखेज्जपएसिया भवंति अहवा चत्तारि संखेनपएसिया भवंति एवं एएणं कमेणं पंचगसंजोगोवि भाणियब्वो जाव नवगसंजोगो। ___ दसहा कञ्जमाणे एगयओ नव परमाणु० एगयओ संखेजपएसिए भवतिअहवाएगयओ अट्ठ परमाणु० एगयओ दुपएस्सिए एगयओ संखेजपएसिए खंधे भवति एएणं कमेणं एक्केको पू० जाव अहवा एगयओ दसपएसिए एगयओ नव संखेजपएसिया भवंति अहवा दस संखेज्जपएसिया खंधा भवंति संखेजहाकञ्जमाणे संखेजा परमाणुपोग्गला भवंति। . असंखेजा भंते ! परमाणुपोग्गला एगयओ साहणंति एगयओ साहणित्ता किं भवति?, गोयमा! असंखेजपएसिए खंधेभवति, सेभिज्जमाणे दुहाविजावदसहावि संखेनहाविअसंखेजहावि कजइ, दुहाकजमाणे एगयओ परमाणु० एगयओअसंखेजपएसिए भवतिजाव अहवाएगयओ दसपएसिए एगयओ असंखिजपएसिए भवति अहवा एगयओ संखेज्जपएसिए खंधे एगयओ असंखेजपएसिए खंधे भवति अहवा दो असंखेजपएसिया खंधा भवंति । तहा कञ्जमाणे एगयओदो परमाणु० एगयओअसंखेज्जपएसिए भवति अहवा एगयओ परमाणु० एगयओ दुपएसिए एगयओ असंखिज्जपएसिएभवतिजाव अहवाएगयओ परमाणु० एगयओदसपएसिएएगयओ असंखेजपएसिएभवति अहवा एगे परमाणु० एगे संखेजपएसिए एगे असंखेज्जपएसिए भवति अहवा एगे परमाणु० एगयओ दो असंखेज्जपएसिया खंधा भवंति अहवा एगेदुपएसिए एगयओदो असंखेजपएसिया भवंति एवंजाव अहवाएगे संखेजेजपएसिए. भवति एगयओ दो असंखिज्जपएसिया खंधा भवंति अहवा तिन्नि असंखेज्जपएसिया भवंति। चउहा कञ्जमाणे एगयओ तिनि परमाणु० एग० असंखेजपएसिए भवति एवं चउक्कगसंजोगो जाव दसगसंजोगो एए जहेव संखेजपएसियस्स नवरं असंखेज्जगं एग अहिगं भाणियव्बंजाव अहवादसअसंखेजपएसिया खंधा भवंति, संखेजहा कज्जमाणे एगयओ संखेज्जा परमाणुपोग्गला एगयओ असंखेजपएसिए खंधे भवति अहवा एगयओ संखेजा दुपएसिया खंधा एगयओ असंखेजपएसिए खंधे भवति एवं जाव अहवा एगयओ संखेचा दसपएसिया खंधा एगयओ असंखेज्जपएसिए खंधे भवति अहवा एगयओ संखिज्जा संखिज्जपएसिया खंधा एगयओ असंखि- अपएसिए खंधे भवति अहवा संखेचा असंखेजपएसिया खंधा भवंति, असंखिज्जहा कज्जमाणे असंखेज्जा परमाणुपोग्गला भवंति। अनंता गं भंते ! परमाणुपोग्गला जाव किं भवंति ?, गोयमा ! अनंतपएसिए खंधे भवति, से भिजमाणे दुहावि तिहाविजावदसहावि संखिज्ञा असंखिज्जा अनंतहावि काइ, दुहा कज्जमाणे एगयओपरमाणुपोग्गले दुहावितिहावि जावदसहाविसंखिज्जा असंखिज्जा अनंतहावि कजइ, दुहा कज्जमाणे एगयओ दो परमाणु० एगयओ अनंतपएसिए भवति अहवा एग० परमाणु० एग० दुपएसिए एग० अनंतपएसिए भवति जाव अहवा एग० परमाणु० एग० Page #632 -------------------------------------------------------------------------- ________________ शतकं - १२, वर्ग:-, उद्देशक:-४ असंखेजपएसिए एग० अणतपएसिए भवति अहवा एग० परमाणु० एग० दो अनंतपएसिया भवंति अहवा एग० दुपएसिए एग० दो अनंतपएसिया भवंति एवं जाव अहवा एगयओ दसपएसिए एगयओ दो अनंताएसिया कंधा भवंति अहवा एग० संखेजपदे० एगयओ दो अनंतपएसिया खंधा भवंति अहवा एग० असंखेजपएसिए खंधे एगयओ दो अनंतपएसिया खंधा भवंति अहवा तिन्नि अनंतपएसिया खंधा भवंति । चहा कजमाणे एग० तिनि परमाणु० एगयओ अनंतपएसिए भवति एवं चउक्कसंजोगो जाव असंखेजगसंजोगो, एते सव्व जहेव असंखेजाणं भणिया तहेव अनंताणवि भाणियव्या नवरं एक्कं अनंतगं अमहियं भाणियव्वं जाव अहवा एगयओ संखेज्जा संखिज्जपएसिया खंधा एग० अनंतपएसिया भवंति · अहवा एग० संखेज्जा असंखेज्जपएसिया खंधा एग० अनंतपएसिए खंधे भवति अहवा संखिजा अनंतपएसिया खंधा भवंति । असंखेज्जहा कज्ज्रमाणे एगयओ असंखेज्जा परमाणु० एग० अनंतपएसिए खंधे भवइ अहवा एगयओ असंखिजा दुपएसिया खंधा एग० अनंतपुएसिए भवति जाय अहवा एग० असंखेजा संखिज्जपएसिया एग० अनंतपएसिए भवति अहवा एग० असंखिज्जा असंखिजपएसिया खंधा एग० अनंतपसिए भवति अहवा असंखेजा अनंतपएसिया खंधा भवंति, अनंतहा कजमाणे अनंता परमाणुपोग्गला भवंति । ६५ वृ. 'रायगिहे ' इत्यादि ' एगयओ'ति एकत्वतः एकतयेत्यर्थः 'साहनंति' त्ति संहन्येते संहती भवत इत्यर्थः, द्विप्रदेशिकस्कन्धस्य भेदे एको विकल्पः, त्रिप्रदेशिकस्य द्वौ, चतुष्प्रदेशिकस्य चत्वारः, पञ्चप्रदेशिकस्य षट्, षट्प्रदेशिकस्य दश, सप्तप्रदेशिकस्य चतुर्दश, अष्टप्रदेशिकस्यैकविंशति, नवप्रदेशिकस्याष्टाविंशति, दसप्रदेशिकस्य चत्वारिंशत्, सङ्ख्यातप्रदेशिकस्य द्विधाभेदे ११ त्रिधा भेदे २१ चतुर्द्धा भेदे ३१ पञ्चधाभेदे ४१ सप्तघात्वे ६१ अष्टघात्वे ७१ नवघात्वे ८१ दशघात्वे ९१ सङ्ख्यातभेदत्वे त्वेक एव विकल्पः, तमेवाह 'संखेज्जहा कज्ज्रमाणे संखेज्जा परमाणुपोग्गला भवंति 'त्त, असङ्ख्यातप्रदेशिकस्य तु द्विधाभावे १२ त्रिधात्वे २३ चतुर्द्धात्वे ३४ पञ्चधात्वे ४५ षोढात्वे ५६ सप्तधात्वे ६७ अष्टधात्वे ७८ नवधात्वे ८९ दशभेदत्वे १०० सङ्ख्यातभेदत्वे द्वादश असङ्ख्यातभेदकरणे त्वेक एव, तमेवाह 'असंखेजा परमाणुपोग्गला भवंति त्ति, अनन्तप्रदेशिकस्य तु द्विघात्वे १३ त्रिधात्वे २५ चतुर्द्धात्वेि ३७ पञ्चधात्वे ४९ षड्विधत्वे ६१ सप्तघात्वे ७३ अष्टधात्वे ८५ नवघात्वे ७९ दशघात्वे १०९ सङ्ख्यातत्वे १२ असङ्ख्यातत्वे १३ अनन्तभेदकरणे त्वेक एव विकल्पः, तमेवाह 'अनंतहा कज्जमाणे' इत्यादि । 'दो भंते! परमाणुपोग्गला साहण्णंती' त्यादिना पुद्गलानां प्राक् संहननमुक्तं ' से भिमाणे दुहा कज्जइ' इत्यादिना च तेषां भेद उक्तः, अथ तावेवाश्रित्याहभू. (५३९) एएसि णं भंते ! परमाणुपोग्गलाणं साहणणाभेदानुवाएणं अनंतानंता पोग्गलपरियट्टा समनुगंतव्या भवतीति मक्खाया ?, हंता गोयमा ! एएसि णं परमाणुपोग्गलाणं साहणणा जाव णक्खाया। कइविहे णं भंते! पोग्गलपरियट्टे पन्नत्ते ?, गोयमा ! सत्तविहा पो० परि० पन्नत्ता, तंजहा - ओरालियपो० परि० वेउव्विय० तेयापो० कम्मापो० मणपो० परियट्टे वइपोग्गलपरियट्टे आणापाणुपोग्गलपरियट्टे । 55 Page #633 -------------------------------------------------------------------------- ________________ भगवतीअगसूत्र (२) १२/-1४/५३९ नेरइयाणं भंते ! कतिविहे पोग्गलपरियट्टे पन्नत्तै ?, गोयमा ! सत्तविहे पोग्गलपरियट्टे पन्नते, तंजहा-ओरालियपो० वेउब्बियपोग्गलपरियट्टे जाव आणापाणुपोग्गलपरियट्टे एवंजाव वेमाणियाणं। एगमेगस्स णं भंते ! नेरइयस्स केवइया ओरालियपोग्गलपरियट्टा अतीया?, अनंता, केवइया पुरेक्खडा?, कस्सइ अस्थि कस्सइ नत्थि जस्सस्थि जहन्नेणं एकं वा दो वा तिनि वा उक्कोसेणं संखेज़ावा असंखेजा वा अनंता वा। एगमेगस्स गंभंते ! नेरइयस्स केवतिया वेउब्वियपोग्गलपरियट्टा अतीया?, अनंता, एवं जहेव ओरालियपोग्गलपरियट्टा तहेव वेउब्बियपोग्गलपरियट्टावि भाणियव्वा, एवं जाव वेमाणियस्स आणापाणुपोग्गलपरियट्टा, एते एगत्तिया सत्त दंडगा भवंति। नेरइयाणं भंते ! केवतिया ओ० पोग्गलपरिया अतीता?, गोयमा अनंता, केवइया पुरेक्खडा?, अनंता, एवं जाव वेमाणियाणं, एवं वेउब्वियपोग्गलपरियट्टावि एवं जाव आणापाणुपोग्गलपरियट्टा वेमाणियाणं, एवं एए पोहत्तिया सत्त चउव्वीसतिदंडगा। एगमेगस्स णं भंते ! नेरइयस्स नेर० केवतिया ओरालियपोग्गलपरियट्टा अतीता ?, नत्थि एकोवि, केवतिया पुरेक्खडा?, नस्थि एकोवि, एगमेगस्सणंभंते! नेरइयस्स असुरकुमारत्ते केवतिया ओरालियपोग्गलपरियट्टा० एवं चैव एवं जाव धणियकुमारत्ते जहा असुरकुमारते। एगमेगस्स णं भंते ! नेरइयस्स पुढविक्काइयत्ते केवतिया ओरालियपोग्गलपरियट्टा अतीता?, अनंता, केवतिया पुरेक्खड़ा?, कस्सइ अस्थि कस्सइ नत्थि जस्सस्थितस्स जहन्नेणं एको वा दो वातिनि वाउकोसेणं संखेजावा असंखेज्जा वा अनंता वा एवंजावमणुस्सत्ते, वाणमंतरजोइसियवैमाणियते जहा असुरकुमारत्ते। एगभेगस भंते! असुरकुमारस्स नेरइयत्ते केवतिया अतीया ओरालियपोग्गपरियट्टा एवं जहा नेरइयस्स क्त्तव्वया भणिया तहा असुरकुमारस्सवि भाणियव्वा जाव वेमाणि०, एवं जाव थणियकुमारस, एवं पुढविकाइयस्सवि, एव जाव वैमाणियस्स, सब्वेसि एक्को गमो। एगमेगस्स णं भंते ! नेरइयस्स नेर० केव० वेउ० पोग्गलपरियट्टा अतीया ?, अनंता, केवतिया पुरेखडा?, एकोत्तरिया जाव अनंता, एवं जाव धणियकुमारते, पुढवीकाइयत्ते पुच्छा, नथि एक्कोवि, केवतिया पुरेक्खडा?, नत्थि एकोवि, एवं जत्थ वेउब्वियसरीरं अस्थि तत्थएगुत्तरिओजस्थ नत्थितत्थजहा पुढविकाइयत्तेतहा भाणियब्वं, जाववेमाणियस्स वेमाणियत्ते तेयापोग्ग-लपरियट्टा कम्मापोग्गलपरियट्टा यसव्वस्थाएकोत्तरिया भाणियन्वा, मणपोग्गलपरियट्टा सब्वेसुपंचिंदिएसुएगोत्तरिया, विगलिंदिएसु नत्थि, वइपोग्गलपरियट्टा एवं चेव, नवरंएगिदिएसु नत्थि भाणियव्वा आणापाणुपोग्गलपरियट्टा सव्वत्थ एकोत्तरिया जाव वेमाणियस्स वेमाणियत्ते नेरइयाणं भंते! नेरइयत्ते केवतिया ओरालियपोग्गलपरियट्टाअतीया?, नत्थि एक्कोवि, कैवइयापुरेक्खडा?, नस्थि एकोवि, एवंजाव थणियकुमारते, पुढविकाइयत्ते पुच्छा, गोयमा ! अनंता, केवइया पुरेक्खडा?, अनंता, एवंजाव मणुस्सत्ते, वाणमंतरजोइसियवेमाणियत्ते जहा नेरइयत्ते एवं जावं वेमाणियस्स वेमाणियत्ते, एवं सत्तवि पोग्गलपरियट्टा भाणियब्वा, जत्थ अस्थि तत्थ अंतीयावि पुरेक्खडाविअनंता भाणियव्या, जत्थ नत्थि तत्थ दोवि नत्थि भाणियव्वा Page #634 -------------------------------------------------------------------------- ________________ शतकं - १२, वर्ग:-, उद्देशकः -४ ६७ जाव वेमाणियाणं वेमाणियत्ते केवतिया आणापाणुपोग्गलपरियट्टा अतीया ?, अनंता, केवतिया पुरेक्खडा ?, अनंता । वू. 'एएसि ण'मित्यादि, 'एतेषाम्' अनन्तरोक्तस्वरूपाणां परमाणुपुद्गलानां परमाणूनामित्यर्थः 'साहणणाभेयाणुवाएणं' ति 'साहणण' त्ति प्राकृतत्वात् संहननं सङ्घातो भेदश्चवियोजनं तयोरनुपातो-योगः संहननभेदानुपातस्तेन सर्वपुद्गलद्रव्यैः संह परमाणूनां संयोगेन वियोगेन चेत्यर्थः, 'अनंतानंत' त्ति अनन्तेन गुणिता अनन्ता अनन्तानन्ताः, एकोऽपि हि परमाद्वर्यणुकादिभिरनन्ताणुकान्तैर्द्रव्यैः सह संयुज्यमानोऽनन्तान् परिवर्त्तान् लभते, प्रतिद्रव्यं परिवर्त्तभावात्, अनन्तत्वाच्च परमाणूनां प्रतिपरमाणु चानन्तत्वात्परिवर्त्तानां परमाणुपुद्गलपरिवर्त्तानामनन्तानन्तत्वं द्रष्टव्यमिति । ' पुग्गलपरियट्ट' त्ति पुद्गलैः-- पुद्गलद्रव्यैः सह परिवर्त्ताः - परमाणूनां मीलनानि पुद्गलपरिवत्ता' 'समनुगन्तव्याः' अनुगन्तव्या भवन्तीति हेतोः 'आख्याताः' प्ररूपिताः भगवद्भिःरिति गम्यते, मकारश्च प्राकृत शैलीप्रभवः ॥ अथ पुद्गलपरावर्त्तस्यैव भेदाभिधानायाह - 'कइविहे ण'मित्यादि, ‘ओरालियपोग्गलपरियट्टे' त्ति औदारिकशरीरे वर्त्तमानेन जीवेन यदौदारिकशरीरप्रायोग्यद्रव्याणामौदारिकशरीरतया सामस्त्येन ग्रहणसावीदारिकपुद्गलपरिवर्त्तः, एवमन्येऽपि 'नेरइयाणं' ति नारकजीवानामनादौ संसारे संसरतां सप्तविधः पुद्गलपरावत्तः प्रज्ञप्तः 'एगमेगस्से' त्यादि, अतीतानन्ता अनादित्वात् अतीतकालस्य जीवस्य चानादित्वात् अपरापरपुद्गलग्रहणस्वरूपत्वाच्तेति । 'पुरक्खडे' त्ति पुरस्कृता भविष्यन्तः 'कस्सइ अत्थि कस्सइ नथि' त्ति कस्यापि जीवस्य दूरभव्यस्याभव्यस्य वा ते सन्ति, कस्यापि न सन्ति, उद्धृत्य यो मानुषत्वमासाद्य सिद्धिं यास्यति सङ्घयेयैरसङ्घययैर्वा भवैर्यास्यति यः सिद्धिं तस्यापि परिवर्त्तो नास्ति, अनन्त कालपूर्यत्वातस्येति । 'एगत्तिय'त्ति एकत्विकाः - एकनारकाद्याश्रयाः 'सत्त' त्ति औदारिकादिसप्तविधपुद्गल - विषयत्वात्सप्तदण्डकाश्चतुर्विंशतिदण्डका भवन्ति, एकत्वपृथकत्वदण्डकानां चायं विशेष:- एकत्वदण्डकेषु पुरस्कृतपुद्गलपरावर्त्ताः कस्यापि न सन्त्यपि, बहुत्वदण्डकेषु तु ते सन्ति, जीवसामान्याश्रयणादिति । 'एगमेगस्से' त्यादि, 'नत्थि एक्कोवि' त्ति नारकत्वे वर्त्तमानस्यौ - दारिकपुद्गलग्रहणाभावादिति । ‘एगमेगस्स णं भंते! नेरइयस्स असुरकुमारते' इत्यादि, इह च नैरयिकस्य वर्त्तमानकालीनस्य असुरकुमारत्वे चातीतानागतकालसम्बन्धिनि 'एगुत्तरिया जाव अनंता व 'त्ति अनेनेदं सूचितं'कस्सइ अस्थि कस्सइ नत्थि, जस्सत्थि तस्स जहन्त्रेणं एक्को वा दोन्नि वा तिन्नि वा उक्कोसेणं संखेज्जा वा असंखेज्जा वा अनंता वा' इति 'वेउव्वियसरीरं तत्थ एकोत्तरिओ' त्ति यत्र वायुकाये मनुष्यपञ्चेन्द्रियतिर्यक्षुव्यन्तरादिषु च वैक्रि यशरीरंतत्रैको वेत्यादि वाच्यमित्यर्थः, 'जत्थ नत्थी' त्यादि यत्राप्कायादौ नास्ति वैक्रि यं तत्र यथा पृथिवीकायिकत्वे तथा वाच्यं, न सन्ति वैक्रयपुद्गलपरावर्त्ता इति वाच्यमित्यर्थः, 'तेयापोग्गले' त्यादि तैजसकार्म्मणपुद्गलपरावर्त्ता भविष्यन्त एकादयः सर्वेषु नारकादिजीवपदेषु पूर्ववद्वाच्यास्तैजसकार्म्मणयोः सर्वेषु भावादिति । ‘मनपोग्गले’त्यादि, मनःपुद्गलपरावर्त्ताः पञ्चेन्द्रियेष्वेव सन्ति, भविष्यन्तश्च ते एकोत्तरिकाः पूर्ववद्वाच्याः, 'विंगलिंदिएसु नत्थि' त्ति विकलेन्द्रियग्रहणेन चैकेन्द्रिया अपि ग्राह्याः तेषामपीन्द्रि Page #635 -------------------------------------------------------------------------- ________________ ६८ भगवतीअङ्गसूत्रं (२) १२/-1४/५४० याणामसम्पूर्णत्वात् मनोवृत्तेश्चाभावाद् अतस्तेष्वपि मनः पुद्गलपरावर्तान सन्ति । 'वइपोग्गलपरियट्टा एवं चेव'त्ति तैजसादिपरिवर्तवत्सर्वनारकादिजीवपदेषु वाच्याः, नवरमेकेन्द्रियेषु वधनाभावान्न सन्तीति वाच्याः । 'नेरइयाण'मित्यादिना पृथकत्वदण्डकानाह, 'जाव वेमाणियाण'मित्यादिना पर्यन्तिम-दण्डको दर्शितः। अथौदारिकादिपुद्गलपरावर्तानां स्वरूपमुपदर्शयितुमाह-- मू. (५४०) से केणदेणं भंते ! एवं वुच्चइ-ओरालियपोग्गलपरियट्टा ओ०?, गोयमा! जण्णं जीवेणं ओरालियसरीरे वट्टमाणेणं ओरालियसरीरपयोगाइं दव्वाइं ओरालियसरीरत्ताए गहियाइं बद्धाइं पुट्ठाई कडाई पट्टवियाई निविट्ठाई अभिनिविट्ठाइं अभिसम्नागयाइंपरियाइयाई परिणामियाइं निजिन्नाई निसिरियाई निसिट्ठाई भवंति से तेणटेणं गोयमा ! एवं बुच्चइ ओरालियपोग्गलपरियट्टे ओरा०२, एवं वेउब्बियपोग्गलपरियडेवि । नवरं वेउब्वियसरीरे वट्टमाणेणं वेउब्वियसरीरप्पयोगाई सेसं तं चैव सव्वं एवं जाव आणापाणुपोग्गलपरियटे, नवरं आणापाणुपयोगाइंसव्वदव्वाइंआणापाणत्ताए सेसंतं चेव। ओरालियपोग्गलपरियट्टेणं भंते ! केवइकालस्स निव्वत्तिजइ ?, गोयमा ! अनंताहिं उस्सप्पिणिओसप्पिणीहिं एवतिकालस्स निव्वत्तिज्जइ, एवं वेउब्बियपोग्गलपरियडेवि, एवं जाव आणापाणुपोग्गलपरियट्रेवि। एयस्स णं भंते ! ओरालियपोग्गलपरियट्टनिव्वत्तणाकालस्स वेउब्चियपोग्गला जाव आणुपाणुपोग्गलपरियट्टनिव्वत्तणाकालस्स कयरे कयरेहितो जाव विसेसाहिया वा?, गोयमा! सव्वत्थोवे कम्मगपोग्गलपरियझनिव्वत्तणाकाले तेयापोग्गलपरियट्टनिव्वत्तणाकाले अनंतगुणे ओरालियपोग्गलपरिय अनंतगुणे आणापाणुपोग्गल० अनंतगुणेमणपोग्गल०अनंतगुणेवइपो० अनंतगुणे वेउब्धियपो० परियट्टनिव्वत्तणाकाले अनंतगुणे।। . 'सेकेणद्वेण मित्यादि, 'गहियाइंतिस्वीकृतानि बद्धाइंतिजीवप्रदेशैरात्मीकरणात्, कुतः? इत्याह-'पुट्ठाईति यतः पूर्वंस्पृष्टानितनौरेणुवत्अथवा 'पुष्टानि पोषितान्यपरापरग्रहणतः 'कडाइंतिपूर्वपरिणामापेक्षया परिणामान्तरेण कृतानि पट्टवियाई तिप्रस्थापितानि-स्थिरीकृतानि जीवेन 'निवट्ठाईति यतः स्थापितानि ततो निविष्टानि जीवेन स्वयम् 'अभिनिविट्ठाईति अभिअभिविधिना निविष्टानि सर्वाण्यपि जीवे लग्नानीत्यर्थः 'अभिसमन्नागत्याईति अभिविधिना सर्वाणीत्यर्थः समन्वागतानि-सम्प्राप्तानि जीवेन रसानुभूति समाश्रित्य 'परियाइयाई'ति पर्याप्तानि-जीवेन सर्वावयवैरात्तानि तद्रसादानद्वारेण परिणामियाईति रसानुभूतित एव परिणामान्तरमापादितानि 'निजिण्णाइंति क्षीणरसीकृतानि 'निसिरियाईति जीवप्रदेशेभ्यो निस्तानि, कथं?- 'निसिहाईति जीवेन निसृष्टानि स्वप्रदेशेभ्यस्त्याजितानि, इहाद्यानिचत्वारि पदान्यौदारिकपुद्गलानां ग्रहणविषयाणि तदुत्तराणितुपञ्चस्थितिविषयाणितदुत्तराणितु चत्वारि विगमविषयाणीति । अथ पुद्गलपरावर्तानां निर्वर्तनकालं तदल्पबहुत्वं च दर्शयन्नाह-'ओरालिये त्यादि, 'केवइकालस्सति कियता कालेन निर्वय॑ते?, अनंताहिं उस्सप्पिणिओसप्पिणीर्हिति एकस्य जीवस्य ग्राहकत्वात् पुद्गलानां चानन्तत्वात् पूर्वगृहीतानां च ग्रहणस्यागण्यमानत्वादनन्ता Page #636 -------------------------------------------------------------------------- ________________ शतकं-१२, वर्गः-, उद्देशकः-४ अवसर्पिण्य इत्यादि सुष्ठुक्तमिति । 'सव्वत्थोवे कम्पगपोग्गले'त्यादि, सर्वस्तोकः कार्मणपुद्गलपरिवर्तनिवर्तनाकालः, ते हि सूक्ष्मा बहुतमपरमाणुनिष्पन्नाश्च भवन्ति, ततस्ते सकृदपि वहयोगृह्यन्ते, सर्वेषुचनारकादिपदेषुवर्तमानस्य जीवस्य तेऽनुसमयं ग्रहणायान्तीतिस्वल्पकालेनापि तत्सकलपुद्गलग्रहणं भवतीति, ततस्तैजसपुद्गलपरिवर्तनिवर्तनाकालः, ते हि सूक्ष्मा वहुतमपरमाणुनिष्पन्नाश्चभवन्ति, ततस्तेसकृदपिबहवो गृह्यन्ते, सर्वेषुचनारकादिपदेषुवर्तमानस्य जीवस्य तेऽनुसमयं ग्रहणमायान्तीति स्वल्पकालेनापि तत्सकलपुद्गलग्रहणं भवतीति, ततस्तैजसपुद्गलपरिवर्तिनिर्वर्तनाकालोऽनन्तगुणो। यतः स्थूलत्वेन तैजसपुद्गलानामल्पानामेकदा ग्रहणम्, एकग्रहणे चाल्पप्रदेशनिष्पन्नत्वेन तेषामल्पानामेव तदणूनां ग्रहणं भवत्यतोऽनन्तगुणोऽसाविति, तत औदारिकपुद्गलपरिवर्तनिवर्तनाकालोऽनन्तगुणो, यत औदारिकपुगला अतिस्थूराः, स्थूराणां चाल्पानामेवैकदा ग्रहणं भवति अल्पतरप्रदेशाश्च ते ततस्तद्रहणेऽप्येकदाऽल्पा एवाणवो गृह्यन्ते, न च कार्मणतैजसपुद्गलवत्तेषांसर्वपदेषुग्रहणमस्ति, औदारिकशरीरिणामेव तद्रहणाद्, अतो बृहतैव कालेन तेषां ग्रहणमिति, तत आनप्राणपुद्गलपरिवर्तनाकालोऽनन्तगुणः, यद्यपि हि औदारिकपुद्गलेभ्य आनप्राणपुद्गलाः सूक्ष्मा प्रदेशिकाश्चेति तेषामल्पकालेन ग्रहणं संभवति तथाऽप्यपयप्तिकावस्थायां तेषामग्रहणात्पर्याप्तकावस्थायामप्यदारिकशरीरपुद्गलापेक्षया तेषामल्पीयसामेव ग्रहणान्नशीघ्रं तद्रहणमित्यौदारिकपुद्गलपरिवर्तनिर्वर्तनाकालादनन्तगुणताऽऽनप्राणपुद्गलपरिवर्तनिवर्तनाकालस्येति, __ततो मनःपुद्गलपरिवर्तिनिवर्त्तनाकालोऽनन्तगुणः, कथम्?, यद्यप्यानप्राणपुद्गलेभ्यो मनःपुद्गलाः सूक्ष्मा बहुप्रदेशाश्चेत्यल्पकालेन तेषां ग्रहणं भवति तथाऽप्येकेन्द्रियादिकायस्थितिवशान्मनसश्चिरेण लाभान्मानसपुद्गलपरिवरत्तो बहुकालसाध्य इत्यनन्तगुण उक्तः, ततोऽपि वाक्पुद्गलपरिवर्तनिर्वर्तनाकालोऽनन्तगुणः, कथम्?, यद्यपि मनसः सकाशाद्भाषा शीघ्रतरं लभ्यते द्वीन्द्रियाद्यवस्थायां च भवति तथाऽपि मनोद्रव्येभ्यो भाषाद्रव्याणामतिस्थूलतया स्तोकानामेवैकदा ग्रहणात्ततोऽनन्तगुणो वाक्पुद्गलपरिवर्तनिवर्तनाकाल इति, ततो वैक्रयपुद्गलपरिवर्त्तनिवर्त्तनाकालोऽनन्तगुणो, वैक्रयशरीरस्यातिबहुकाललभ्यत्वादिति । पुद्गलपरिवर्तानामेवाल्पबहुत्वं दर्शयन्नाह मू. (५४१) एएसिणं भंते! ओरालियपोग्गलपरियट्टाणंजाव आणापाणुपोग्गलपरियाण य कयरे २ हिंतो जाव विसेसाहिया वा?, गोयमा ! सव्वत्थोवा वेउव्चियपो० वइपो० परि० अनंत-गुना मणपोग्गलप० अनंत० आणापाणुपोग्गल० अनंतगुणा ओरालियपो० अनंतगुणा तेयापो० अनंत० कम्मगपोग्गल० अनंतगुणा । सेवं भंते ! सेवं भंतेत्ति भगवंजाव विहरइ। वृ. 'एएसिण'मित्यादि, सर्वस्तोका वैक्रियपुद्गलपरिवर्ता बहुतमकालनिर्वर्तनीयत्वात्तेषां, ततोऽनन्तगुणा वागविषया अल्पतरकालनिर्वतत्वात्, एवं पूर्वोक्तयुक्ता बहुबहुतराःक्रमेणान्येऽपि वाच्या इति। शतकं-१२ उद्देशकः-४ समाप्तः Page #637 -------------------------------------------------------------------------- ________________ ७० भगवती अङ्गसूत्रं (२) १२ //५/५४२ -: शतकं - १२ उद्देशकः-५: वृ. अनन्तरोद्देशके पुद्गला उक्तास्तत्प्रस्तावात्कर्मपुद्गलस्वरूपाभिधानाय पञ्चम देशकमाह सू. (५४२) रायगिहे जाव एवं वयासी- अह भंते! पाणाइवा० मुसा० अदि० मेहु० परि० एस णं कतिवन्ने कतिगंधे कतिरसे कतिफासे पन्नत्ते ?, गोयमा ! पंचवने पंचरसे दुगंधे चउफासे पन्नते । अह भंते! कोहे १ कोवे २ रोसे ३ दोसे ४ अखमे ५ संजलणे ६ कलहे ७ चंडिक्क ८ भंडणे ९ विवादे १० एस णं कतिवने जाव कतिफासे पण्णत्ते ?, गोयमा ! पंचवन्त्रे पंचरसे दुगंधे चउफासे पण्णत्ते । अह भंते! माणे मदे दप्पे थंभे गव्वे अत्तुक्कोसे परपरिवाए उक्कसे अवक्कासे उन्नामे दुन्नामे १२ एस णं कतिवत्रे ४ ?, गोयमा ! पंचवन्ने जहा कोहे तहेव । अह भंते! माया उवही नियडीवलये गहणे णूमे कक्क कुरूए जिम्हे किव्विसे १० आयरणया गूहणया वंचणया पलिउंचणया सातिजोगे य १५ एस णं कतिवत्रे ४ ?, गोयमा ! पंचवन्ने जहेव कोहे अह भंते! लोभे इच्छा मुच्छा कंखा गेही तण्हा भिज्झा अभिज्झा आसासणया पत्थणया १० लालप्पणया कामासा भोगासा जीवियासा मरणासा नंदीरागे १६ एस णं कतिवन्ने ?, जहेव कोहे । अह भंते! पेज्जे दोसे कलहे जाव मिच्छादंसणसल्ले एस णं कतिवन्ने ! जहेव कोहे तहेव चउफासे ॥ मू. (५४३) अह भंते ! पाणाइवायवेरमणे जाव परिग्गहवेरमणे कोहविवेगे जाव मिच्छादंसणसल्लविवेगे एस णं कतिवन्ने जाव कतिफासे पन्नत्ते ?, गोयमा ! अवन्ने अगंधे अरसे अफासे पन्नत्ते || अह भंते ! उप्पत्तिया वेणइया कम्मिया परिणामिया एस णं कतिवन्ना तं चैव जाव अफासा पत्रत्ता । अह भंते! उग्गहे ईहा अवाये धारणा एस णं कतिवन्ना ?, एवं चैव जाव अफासा पत्रत्ता अह भंते! उट्ठाणे कम्मे बले वीरिए पुरिस्कारपरक्कमे एस णं कतिवत्रे ? तं चैव जाव अफासे पत्रत्ते । सत्तमे णं भंते! उवासंतरे कतिवन्ने ? एवं चेव जाव अफासे पन्नत्ते । सत्तमे णं भंते! तणुवाए कतिवन्ने ?, जहा पाणाइवाए, नवरं अट्ठफासे पन्नत्ते, एवं जहा सत्तमे तनवाए तहा सत्तमे घनवाए घनोदधि पुढवी, छडे उवासंतरे अवन्ने, तनुवाए जाव छट्ठी पुढवी एयाई अट्ठ फासाई, एवं जहा सत्तमाए पुढवीए वत्तव्वया भणिया तहा जाव पढमाए पुढवीए भाणियव्वं, जंबुद्दीवे २ सयंभुरमणे समुद्दे सोहम्मे कप्पे जाव ईसिपव्भारा पुढवी नेरतियावासा जाव वेमाणियावासा एयाणि सव्वाणि अट्ठफासाणि । नेरइयाणं भंते! कतिवन्ना जाव कतिफासा पन्नत्ता ?, गोयमा ! वेउव्वियतेयां पडुच पंचवत्रा पंचरसा दुग्गंधा अट्ठफासा पन्नत्ता, कम्पगं पडुच पंचवन्ना पंचरसा दुगंधा चउफासा पण्णत्ता, जीवं पडुच्च अवन्ना जाव अफासा पन्नत्ता, एवं जाव थणिय०, पुढविकाइयपुच्छा, गोयमा ! ओरालियतेयगाइं पडुच्च पंचवन्ना जाव अट्ठफासा पन्नत्ता, Page #638 -------------------------------------------------------------------------- ________________ ७१ शतकं-१२, वर्गः-, उद्देशकः-५ कम्मगंपडुच्च जहा नेर०, जीवं पडुच्च तहेव, एवंजाव चउरिदि०, नवरं वाउक्कइया ओरा० उ० तेयगाइं पडुच्च पंचवन्नाजाव अट्ठफासा पन्नता। सेसंजहा नेरइयाणं, पंचिंदियतिरिक्खजोणिया जहा वाउक्काइया, मणुस्साणं पुच्छा ओरालियवेउव्वियआहारगतेयगाई पडुच्च पंचवन्ना जाव अट्ठफासा पन्नत्ता, कम्मगं जीवं च पडुच्च जहा नेर०, वाणमंतरजोइसयवेमाणिया जहा नेर० धम्मत्थिकाए जाव पोग्गल० एए सब्वे अवन्ना, नवरं पोग्गल० पंचवन्ने पंचरसे दुगंधे अट्ठफासे पन्नते, नाणावरणिजे जाव अंतराइए एयाणि चउफासाणि । ___ कण्हलेसाणंभंते! कइवन्ना०? पुच्छा दब्बलेसंपडुच्च पंचवन्ना जाव अट्ठफासा पन्नत्ता, भावलेसं पडुच्च अवन्ना ४, एवं जाव सुक्कलेस्सा। सम्मद्दिष्टि ३ चक्खुदंसणे ४ आभिनिबोहियनाणे जाव विभंगनाणे आहारसन्ना जाव परिग्गहसन्ना एयाणि अवन्त्राणि ४, एओरालियसरीरे जाव तेवगसरीरे एयाणि अट्ठफासाणि कम्मगसरीरे चउफासे, मणजोगे वयजोगे य चउफासे, कायजोगे अट्ठफासे, सागारोवओगो य अणागारोवओगो य अवन्ना।। __सव्वदव्वा णं भंते ! कतिवन्ना? पुच्छा, गोयमा! अत्थेगतिया सव्वदव्वा पंचवन्ना जाव अट्ठफासा पन्नत्ता अत्यंगतिया सव्वदव्या पंचवन्ना चउफासा पन्नत्ता अत्थेगतिया सव्वदव्वा एगगंधा एगवण्णा एगरसादुफासा पन्नत्ता अत्थेगइया सव्वदव्वा अवना जाव अफासा पन्नत्ता। एवं सव्वपएसावि सव्वपजवावि, तीयद्धा अवत्रा जाव अफासा पन्नत्ता, एवं अनागयद्धावि, एवं सम्वद्धावि ।। . वृ. 'रायगिहे' इत्यादि 'पाणाइवाए'त्ति प्राणातिपातजनितं तज्जनकं वा चारित्रमोहनीयं कर्मोपचारात् प्राणातिपात एव, एवमुत्तरत्रापि, तस्य च पुद्गलरूपत्वाद्वर्णादयो भवन्तीत्यत उक्तं 'पंचवन्ने' इत्यादि, आह च-. ॥१॥ "पंचरसपंचवन्नेहिं परिणयं दुविहगंधचउफासं । दवियमनंतपएसं सिद्धेहिं अनंतगुण हीणं ।।" इति 'घउफासे'त्ति स्निग्धरूक्षशीतोष्णाक्याश्चत्वारः स्पर्शा सूक्ष्मपरिणामपरिणतपुद्गलानां भवंति, सूक्ष्मपरिणामं च कर्मेति । 'कोहे'त्ति क्रोधपरिणामजनकंकर्म, तत्रक्रोध इति सामान्यनाम कोपादयस्तु तद्विशेषाः, तत्र कोपः क्रोधोदयात्स्वभावाचलनमात्रं, रोष:-धस्यैवानबन्ध, दोषः आत्मनः परस्य वा दूषणं, एतच्च क्रधकार्य, द्वेषो वाऽप्रीतिमात्रम्, अक्षमा-परकृतापराधस्यासहनं, सञ्जवलनो-- मुहर्मुहुः क्रोधाग्निनाज्वलनं, कलहो--महता शब्देनान्योऽन्यमसमञ्जसभाषणं, एतन्त्र क्रोधकार्य, चाण्डेिक्यं रौद्राकारकरणं, एतदपिक्रोधकार्यमेव, भण्डनं दण्डादिभिर्युद्धं, एतदपिक्रोधकार्यमेव, विवादो-विप्रतिपत्तिसमुत्थवचनानि, इदमपि तत्कारयमेवेति, क्रोधैकार्था वैते शब्दाः । ‘माने'त्तिमानपरिणामजनकं कर्म, तत्र मान इति सामान्य नाम, मदादयस्तु तद्विशेषाः, तत्र मदो-हर्षमानं दो-दप्तता स्तम्भ:-अनम्रता गर्वं-शौण्डीर्यं । 'अत्तुक्कोसे'त्तिआत्मनः परेभ्यः सकाशाद्गुणैरुत्कर्षणम्-उत्कृष्टताऽभिदानंपरपरिवादःपरेषामपवदनं परिपातो वा गुणेभ्यः परिपातनमिति, 'उक्कोसे'त्ति उत्कर्षणं आत्मनः परस्य वा Page #639 -------------------------------------------------------------------------- ________________ २ भगवतीअङ्गसूत्रं (२) १२/-1५/५४३ मनाक्रिययोत्कृष्टताकरणंउत्काशनं वा-प्रकाशनमभिमानत्स्वकीयसमृद्धयादेः अवक्कोसे'त्ति अपकर्षणमवकर्षणं वा अभिमानादात्मनः परस्य वा क्रियारम्भात् कुतोऽपि व्यावर्त्तनमिति अप्रकाशोवाऽभिमानादेवेति। 'उण्णए'त्तिउच्छिन्नंनतं-पूर्वप्रवृत्तंनमनमभिमानादुन्नतम्, उच्छिन्नो वा नयो-नीतिरमि-मानादेवोन्नयो नयाभाव इत्यर्थः, 'उन्नामे'त्ति प्रनतस्य मदानुप्रवेशादुन्नमनं 'दुन्नामेत्तिमदाद्दुष्टंनमनंदुर्नाम इति, इह चस्तम्भादीनि मानकार्याणिमानवाचका वैते ध्वनय इति । _ 'माय'त्ति सामान्य उपध्यादयस्तभेदाः, तत्र उवहित्ति उपधीयते येनासावुपधिः -वञ्चनीय-समीपगमनहेतुर्भावः "नियडित्ति नितरां करणं निकृति-आदरकरणेन परवञ्चनं पूर्वकृतमाया-प्रच्छादनार्थं वा मायान्तरकरणं वलए'त्ति येन भावेन वलयमिव वक्र वचनं चेष्टा वाप्रवर्तते स भावो वलयं 'गहणे'त्ति परव्यामोहनाय यद्वचनजालं तद्गहनमिव गहनं ‘णूमे'ति परवञ्चनाय निम्रताया निम्नस्थानस्य वाऽश्रहयणंतत्रूमंति 'कक्केत्तिकल्कंहंसादिरूपंपापं तन्निमित्तो यो वञ्चनाभिप्रायः स कल्कमेवोच्यते 'कुरूए'त्ति कुत्सितं यथा भवत्येवं रूपयति-विमोहयति यत्तत्कुरूपं भाण्डादिकरम्म मायाविशेष एव ।। "जिम्हे त्ति येन परवञ्चनाभिप्रायेण जैह्यं-क्रियासु मान्धमालम्बते स भावो जैहयमेवेति 'किविसे'त्तियतो मायाविशेषाजन्मान्तरेऽत्रैव वाभवे किल्बिषः-किल्बिषिको भवतिस किल्बिष एवेति, 'आयरणय'त्तियतो मायाविशेषादादरणं अब्युपगमंकस्यापि वस्तुनः करोत्यसावादरणं, ताप्रत्ययस्यचस्वार्थिःकत्वाद् आयरणया, आचरणंवा-परप्रतारणाय विविधक्रियाणामाचरणं, 'गूढनया' गूहनं गोपायनं स्वरूपस्य 'वंचणया' वञ्चनं-परस्य प्रतारणं पलिउंचणया' प्रतिकुञ्चनं सरलतया प्रवृत्तस्य वचनसय्खण्डनं साइजोगे'त्ति अविश्रम्मभसम्बन्धः सातिशयेन वा द्रव्येण निरतिशयस्य योगस्तप्रतिरूपकरणमित्यर्थः, मायैकार्था वैते ध्वनय इति। . 'लोभे'त्ति सामान्यं इच्छादयस्तद्विशेषाः, तत्रेच्छा-अभिलाषमात्रं 'मुच्छा कंखा गेही त्ति मूर्छा-संरक्षणानुबन्धः काङ्क्षा-अप्राप्ताशंसा 'गेहित्ति गृद्धि प्राप्तार्थेष्वासक्ति 'तण्ह'त्ति तृष्णा-प्राप्तार्थानामव्ययेच्छा 'भिज्ञ'त्ति अभि-व्याप्तया विषयाणांध्यानं तदेकाग्रत्वमभिध्यापिधानादिवदकारलोपाद्भिध्या 'अभिज्झ'त्ति न भिध्या अभिध्या भिध्यासशं भावान्तरं, तत्र दृढाभिनिवेशोभिध्या ध्यानलक्षणत्वात्तस्याः, अध्ढाभिनिवेशस्त्वभिध्या चित्तलक्षणत्वात्तस्याः ध्यानचित्तयोस्त्वयं विशेष:-"जं थिरमज्झवसाणं तं झाणं जं चलं तयं चित्तं"ति 'आसासणय'त्ति आशंसनं-मम पुत्रस्य शिष्यस्य वा इदमिदं च भूयादित्यादिरूपा आशीः 'पत्थणय'त्तिप्रार्थःनं-परंप्रतीष्टार्थःयाचा 'लालप्यणय'त्ति प्रार्थःनमेवभूसंलपनतः ‘कामास'त्ति शब्दरूपप्राप्तिसम्भावना भोगास'त्ति गन्धादिप्राप्तिसम्भावना 'जीवितास'त्ति जीवितव्यप्राप्तिसम्भावना, 'मरणास'त्ति कस्याञ्चिदवस्थायां मरणप्राप्तिसम्भावना, इदं च क्वचिन्न दृश्यते, 'नंदिरागे'त्ति समृद्धौ सत्यां रागो-हर्षो नन्दिरागः, 'पेजेत्ति प्रेम-पुत्रादिविषयः स्नेहः 'दोसे'त्ति अप्रीति कलहः-इह प्रेमहासादिप्रभवंयुद्धं, यावत्करणात् 'अब्भक्खाणे पेसुन्ने अरइरईपरपरिवाए मायामो से त्ति दृश्यम्। अथोक्तानामेवाष्टादशानां प्राणातिपातादिकानां पापस्थानानां ये विपर्यास्तेषां स्वरूपाभिधानायाह- 'अहे'त्यादि, 'अवन्ने त्ति वधादिविरमणानि जीवोपयोगस्वरूपाणि Page #640 -------------------------------------------------------------------------- ________________ शतकं-१२, वर्ग:-, उद्देशकः-५ ७३ जीवोपयोगचामूर्तोऽमूर्तत्वाच्च तस्य वधादिविरमणानाममूर्तत्वं तस्माच्चावर्णादित्वमिति । जीवस्वरूपविशेषमेवाधिकृत्याह-उप्पत्तियत्तिउत्पत्तिरेवप्रयोजनंयस्याः साऔत्पत्तिकी, ननुक्षयोपशमः प्रयोजनमस्याः? सत्यं, स खल्वन्तरङ्गत्वात्सर्वबुद्धिसाधारण इति न विवक्ष्यते, नचान्यच्छस्त्रकर्माभ्यासादिकमपेक्षत इति, 'वेणइय'त्ति विनयो-गुरुशुश्रूषा स कारणमस्यास्तप्रधाना वा वैनयिकी, 'कम्मय'त्त अनाचार्यकं कर्म साचार्यकं शिल्पं कादाचित्कं वा कर्म शिल्पं तु नित्य- व्यापारः, ततश्च कर्मणो जाता कर्मजा, 'पारिणामिय'त्ति परि-समन्तानमनं परिणामः सुदीर्घकालपूर्वापरावलोकनादिजन्मआत्मधर्म स कारणंयस्याः सापारिणामिकी बुद्धिरिति वाक्यशेषः, इयमपि वर्णादिरहिता जीवधर्मत्वेनामूर्त्तत्वात्। जीवधर्माधिकारादवग्रहादिसूत्रं कर्मादिसूत्रं च, अमूर्ताधिकारादवकाशान्तर सूत्रं अमूर्त्तत्वविपर्ययात्तनुवातादिसूत्राणि चाह-तत्र च ‘सत्तमेणं भंते! उवासंतरे'त्तिप्रथमद्वितीयपृथिव्योर्यदन्तराले आकाशखण्डं तपथमं तदपेक्षया सप्तमं सप्तम्या अधस्तात्तस्योपरिष्टासप्तमस्तनुवातस्तस्योपरि सप्तमो धनवातस्तस्याप्युपरि सप्तमो धनोदधिस्तस्याप्युपरि सप्तमी पृथिवी, तनुवातादीनांचपञ्चवर्णादित्वंपौद्गलिकत्वेन मूर्त्तत्वात्, अष्टस्पर्शत्वंचवादरपरिणामत्वात्, अष्टौ च स्पर्शाशीतोष्णस्निग्ध-रूक्षमूदुकठिनलघुगुरूभेदादिति । जम्बूद्वीपे इत्यत्रं यावत्करणाल्लवणसमुद्रादीनि पदानि वाच्यानि 'जाव वेमाणियावासा' इह यावत्करणादसुरकुमारावासादिपरिग्रहः,ते च भवनानि नगराणि विमानानि तिर्यगलोके तन्नगर्यश्चेति । 'वेउब्बियतेयाइं पडुच्च'त्ति क्रियतैजसशरीरे हि बादरपरिणामपुद्गलरूपे ततो वादरत्वात्तयोनारकाणामष्टस्पर्शत्वं, 'कम्मगं पडुच्च'त्ति कार्मणं हि सूक्ष्मपरिणामपुद्गलरूपमतश्चतुःस्पर्श, ते च शीतोष्णस्नग्धरूक्षाः।। 'धम्मत्थिकाए' इह यावत्करणादेवं दृश्यम्-'अधम्मत्थिकाएआगासत्थकाए पोग्गलत्थिकाए अद्धासमए आवलिया मुहुत्ते' इत्यादि, ‘दव्वलेसं पडुच'त्ति इह द्रव्यलेश्यावर्ण: 'भावलेसं पडुच्च'त्ति भावलेश्या-आन्तरः परिणामः, इहच कृष्णलेश्यादीनि परिग्रहसज्ज्ञाऽवसानानि अवर्णादीनि जीवपरिणामत्वात्, औदारिकादीनि चत्वारि शरीराणि पञ्चवर्णादिविशेषणानि अष्टस्पर्शानि च बादरपरिणामपुद्गलरूपत्वात्, सर्वत्र च चतुःस्पर्शत्वे सूक्ष्मपरिणामः कारणं अष्टस्पर्शत्वे चबादरपरिणामः कारणं वाच्यमिति, 'सव्वदव्य'त्तिसर्वद्रव्याणिधर्मास्तिकायादीनि 'अत्थेगइया सव्वदव्या पंचवन्ने'त्यादि बादरपुद्गलद्रव्याणि प्रतीत्योक्तं सर्वद्रव्याणां मध्ये कानिचिधर्मास्तिकायादीनि अत्थेगइया सव्वदव्वापंचवन्ने त्यादिवादरपुद्गलद्रव्याणिप्रतीत्योक्तं सर्वद्रव्याणां मध्ये कानिचित्पञ्चवर्णादीनीति भावार्थः 'चउफासा' इत्येतञ्च पुद्गलद्रव्याण्येव सूक्ष्माणि प्रतीत्योक्त। “एगगंधे' त्यादि च परमाण्वादिद्रव्याणि प्रतीत्योक्तं, यदाह परमा-गुद्रव्यमाश्रित्य॥१॥ “कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः। एकरस वर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च ।।" इति, स्पर्शद्वयं च सूक्ष्मसम्बन्धिनांचतुर्णा स्पर्शानामन्यतरदविरुद्धं भवति, तथाहि-स्निग्धोष्णलक्षणं स्निग्धशीतलक्षणं वा रूक्षशीतलक्षणं रूक्षोष्णलक्षणं वेति, 'अवण्णे'त्यादि च धर्मास्तिकायादिद्रव्याण्याश्रित्योक्तं, द्रव्याश्रितत्वात्प्रदेशपर्यवाणां द्रव्यसूत्रानन्तरं तत्सूत्रं, तत्र च Page #641 -------------------------------------------------------------------------- ________________ ७४ भगवती अङ्गसूत्रं (२) १२/-/५/५४३ प्रदेशा- द्रव्यस्य निर्विभागा अंशाः पर्यवास्तु धर्मा, ते चैवंकरणादेवं वाच्या: 'सव्वपएसा णं भंते! कइवण्णा ? पुच्छा, गोयमा ! अत्थेगइया सव्वपएसा पंचवन्ना जाव अट्ठफासा' इत्यादि । एवं च पर्यवसूत्रमपि, इह च मूर्त्तद्रव्याणां प्रदेशाः पर्यवाश्च मूर्त्तद्रव्यवत्पञ्चवर्णादयः, अमूर्त्तद्रव्याणां चामूर्त्तद्रव्यवदवर्णदय इति । अतीताद्धादित्रयं चामूर्त्तत्वादवर्णादिकम् । वर्णाद्यधिकारादेवेदवाह - सू. (५४४) जीवे णं भंते! गब्भं वक्कममाणे कतिवन्नं कतिगंधं कतिरसं कतिफासं परिणामं परिणमइ ?, गोयमा ! पंचवनं पंचरसं दुगंधं अट्ठफासं परिणामं परिणमइ । वृ. 'जीवे ण' मित्यादि, 'परिणामं परिणमइ' त्ति स्वरूपं गच्छति कतिवर्णादिना रूपेण परिणमतीत्यर्थः ‘पंचवन्नं’ति गर्भव्युत्क्रमकाले जीवशरीरस्य पञ्चवर्णादित्वात् गर्भव्युत्क्रमणकाले जीवपरिणामस्य पञ्चवर्णादित्वमवसेयमिति । अनन्तरं गर्भं व्युत्क्रामन् जीवो वर्णादिभिर्विचित्रं परिणामं परिणमतीत्युक्तम्, अथ विचित्रपरिणाम एव जीवस्य यो भवति तद्दर्शयितुमाह मू. (५४५) कम्मओणं भंते! जीवे नो अकम्मओ विभत्तिभावं परिणमइ कम्मओणंजए नो अकम्मओ विभत्तिभावं परिणमइ ?, हंता गोयमा ! कम्मओ णं तं चेव जाव परिणमइ नो अकम्पओ विभत्तिभावं परिणमइ, सेवं भंते! सेवं भंतेत्ति ॥ वृ. 'कम्मओ ण' मित्यादि, कर्म्मतः सकाशान्नो अकर्म्मतः-न कर्माणि विना जीवो 'विभक्तिभावं' विभागरूपं भावं नारकतिर्यगमनुष्याभरभवेषु नानारूपं परिणाममित्यर्थः 'परिणमति' गच्छति तथा। 'कम्मओ णं जए 'त्ति गच्छति तांस्तान्नारकादिभावानिति 'जगत्' जीवसमूहो जीवद्रव्यस्यैव वा विशेषो जङ्गमाभिधानो 'जगन्ति' जङ्गमान्याहु' रिति वचनादिति । शतकं - १२ उद्देशकः-५ समाप्तः -: शतकं - १२ उद्देशकः-६ः वृ. जगतो विभक्तिभावः कर्म्मत इति पञ्चमोद्देशकान्ते, उक्तं, स च राहुग्रसने चन्द्रस्यापि स्यादिति शङ्कानिरासाय षष्ठोद्देशकमाह, तस्य चेदमादिसूत्रम् मू. (५४६ ) रायगिहे जाव एवं वयासी- बहुजणे णं भंते ! अन्नमन्नस्स एवमाइक्खति जाव एवं परुवेइ - एवं खलु राहू चंदं गेण्हति एवं० २, से कहमेयं भंते! एवं ?, गोयमा ! जनं से बहुजणे णं अन्नमन्नस्स जाव मिच्छं ते एव माहंसु । अहं पुण गोयमा ! एवमाइक्खामि जव एवं परूवेमि--एवं खलु राहू देवे महिड्डिए जाव मक्खे वरवत्थधरे वरमल्लधरे वरगंधधरे वराभरणधारी, राहुस्स णं देवस्स नव नामधेना पन्नता, तंजहा - सिंघाइए १ जडिलए २ खंभए ३ खरए ४ दहुरे ५ मगरे ६ मच्छे ७ कच्छमे ८ कण्हसप्पे ९ । राहुस्स णं देवरस विमाणा पंचवन्ना पन्नत्ता, तंजहा- किण्हा नीला लोहिया हालिद्दा सुक्कल्ला, अत्थि कालए राहुविमाणे खंजणवन्नाभे पन्नत्ते अत्थि नीलए राहुविमाणे लाउयवन्नाभे प० अत्थि लोहिए राहुविमा मंजिट्टवत्राभे पं० अत्थि पीतए राहुविमाणे हालिद्दवन्नाभे पत्रत्ते अत्थि सुकिल्लए राहुविमाणे भासरासि वन्नाभे पन्नत्ते। जया णं राहू आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा Page #642 -------------------------------------------------------------------------- ________________ शतकं - १२, वर्ग:-, उद्देशकः-६ ७५ परियारेमाणे वा चंदलेस्सं पुरिच्छमेणं आवरेत्ता णं पञ्चच्छिभेणं वीतीवयइ तदा णं पुरच्छिमेणं चंदे उवदंसेति पञ्चच्छिमेणं आवरेत्ताणं पुरच्छिमेणं वीतीवयति तदा णं पञ्चच्छिमेणं चंदे उवदंसेति वा परियारेमाणे चंदलेस्सं पञ्चच्छिमेणं आवरेत्ताणं पुरच्छिमेणं वीतीवयति तदा गं पञ्चच्छिमेणं चंदे उवदंसेति पुरच्छिणं राहू । एवं जहा पुरच्छ्रिमेणं पञ्चच्छिमेणं दो आलावगा भणिया एवं दाहिणेणं उत्तरेण य दो आलावगा भा० । एवं उत्तरपुरच्छिमेण दाहिणपच्छच्छिमेण य दो आलावगा भा० दाहिणपुरच्छिमेणं उत्तरपुरच्छिमेणं दो आलावगा भा० एवं चैव जाव तदा णं उत्तरपच्चच्छिमे णं चंदे उवदंसेति दाहिणपुरच्छिमेणं राहू । जाणं राहू आगच्छमाणे वा गच्छमाणे विउव्व० परियारेमाणे चंदलेस्सं आवरेमाणे २ चिट्ठति तदाणं मणुस्सलोए मणुस्सा वदंति - एवं खलु राहू चंदं गे० एवं०, जदाणं राहू आगच्छमाणे ४ चंदस्स स्सं आवरेत्ताणं पासेणं वीइवयइ तदा णं मणुस्सलोए मणुस्सा वदंति एवं खलु चंदेणं राहुस्स कुच्छी भिन्ना एवं०, जदा णं राहू आगच्छमाणे वा ४ | चंदस्स लेस्सं आवरेत्ताणं पच्चीसक्कइ तदा णं मणुस्सलोए मणुस्सा बदंति एवं खलु राहुणा चंदे वंते, एवं०, जदा णं राहू आगच्छमाणे वा ४ जाव परियारेमाणे वा चंदलेस्सं अहे सपक्खि सपडिदिसिं आवरेत्ताणं चिट्ठति तदाणं मणुस्सलोए मगुस्सा वदंति एवं खलु राहुणा चंदे घत्थे एवं० । कतिविहे णं भंते! राहू पन्नत्ते ? गोयमा ! दुविहे राहू पत्रत्ते ?, तंजहा-धुवराहू पव्वराहू य, तत्थ णं जे से ध्रुवराहू से णं बहुलपक्खस्स पाडिवए पन्नरसतिभागेणं पत्रसइभागं चंदस्स लेस्सं आवरेमाणे २ चिट्ठति, तंजहा- पढमाए पढमं भागं बितियाए बितियं भागं जाव पन्नरसेसु पन्नरसमं भागं, चरिमसमये चंदे रत्ते भवति अवसेसे समये चंदे रत्ते य विरते य भवति । तमेव सुक्कपक्खस्स उवदंसेमाणे उव० २ चिट्ठति पढमाए पढमं भागं जाव पन्नरसेसु पन्त्ररसमं भागं, चरिमसमये चंदे विरत्ते भवइ अवसेसे समये चंदे रत्ते य विरत्ते य भवइ, तत्थ णं जे से पव्वराहू से जहन्त्रेणं छण्हं मासाणं उक्कोसेणं बायालीसाए मासाणं चंदस्स अडयालीसाए संवच्छराणं सूरस्स । वृ. 'रायगिहे ' इत्यादि, 'मिच्छंते एवमाहसु' त्ति, इह तद्वचनमिथ्यात्वमप्रमाणकत्वात् कुप्रवचन- संस्कारोपनीतत्वाच्च, ग्रहणं हि राहुचन्द्रयोर्विमानापेक्षं, न च विमानयोग्रसिकग्रसनीयसम्भवोऽस्ति आश्रयमात्रत्वान्नरभवनानामिव, अथेदं गृहमनेन ग्रस्तमिति दृष्टस्तद्वयवहारः ?, सत्यं, स खल्वाच्छाद्याच्छादकभावे सति नान्यथा, आच्छादनभावेन च ग्रासविवक्षायामिहापि न विरोध इति । अथ यदत्र सम्यक् तद्दर्शयितुमाह-'अहं पणे 'त्यादि ॥ 'खंजणवन्नाभे' त्ति खञ्जनं दीपमल्लि- कामलस्तस्य यो वर्णस्तद्वदाभा यस्य तत्तथा 'लाउयवन्नाभे 'त्ति 'लाउयं' ति तुम्बिका तच्चेहाकावस्थं ग्राह्यमिति 'भासरासिवण्णाभे'त्ति भस्मराशिवर्णाभं, ततश्च किमित्याह - 'जया ण 'मित्यादि, 'आगच्छमाणे व 'त्ति गत्वाऽतिचारेण तत प्रतिनिवर्त्तमानः कृष्णवर्णादिना विमानेनेति शेषः 'गच्छमाणे व 'त्ति स्वभावचारेण चरनू, एतेन च पदद्वयेन स्वाभाविकी गतिरुक्ता, विउव्यमाणे वत्ति विकुर्वणां कुवन् 'परियारेमाणे व'त्ति परिचारयन् कामक्रडां कुर्वन्, एतस्मिन् द्वयेऽतित्वरया प्रवर्त्तमानो विसंस्थुलचेष्टया स्वविमानमसमञ्जसं वलयति, एतच्च द्वयमस्वाभाविकविमानगतिग्रहणायोक्तमिति, 'चंदलेसं पुरच्छिमेणं आवरेत्ताणं' ति स्वविमानेन Page #643 -------------------------------------------------------------------------- ________________ ७६ भगवतीअङ्गसूत्रं (२) १२/-/६/५४६ चन्द्रविमानावरणेचन्द्रदीप्तेरावृत्तत्वाचन्द्रलेश्यांपुरस्तादावृत्य पञ्चच्छिमेणंवीइवयइतिचन्द्रापेक्षया परेण यातीत्यर्थः 'पुरच्छिमेणं चंदे उवदंसेइ पच्चच्छिमेणं राहुत्ति राह्वपेक्षया पूर्वस्यां दिशि चन्द्र आत्मानमुपदर्शयति चन्द्रापेक्षया च पश्चिमायां राहुरात्मानमुपदर्शयीत्यर्थः । एवंविधस्वभावत्यां च राहोश्चन्द्रस्य यद्भवति तदाह-'जया णमित्यादि, 'आवरेमाणे' इत्यत्र द्विर्वचनं तिष्ठतीति क्रियाविशेषणत्वात् 'चंदेण राहुस्स कुच्छी भिन्नति राहोरंशस्य मध्येन चन्द्रोगत इति वाच्यं, चन्द्रेण राहोः कुक्षिर्भिन्न इतिव्यपदिशन्तीति, पच्चोसक्कइ'त्ति 'प्रत्यवसप्रपति' व्यावर्त्तते 'वंते'त्ति 'वान्तः परित्यक्तः, 'संपक्खि सपडिदिसं"ति सपक्ष-समानदिग्यथा भवति सप्रतिदिक्-समानविदिक्च यथा भवतीत्येवं चन्द्रलेश्यां 'आवृत्त्य' अवष्टभ्य तिष्ठतीत्येवंयोगः, अत आवरणमात्रमेवेदं वैनसिकं चन्द्रस्य राहुणा ग्रसनं न तु कार्मणमिति । __ अथ राहोर्भेदमाह-'कइविहेण मित्यादि, यश्चन्द्रस्य सदैव संनिहितः संचरति सध्रुवराहुः, आह च॥१॥ किण्हं राहुविमाणं निच्चं चंदेण होइ अविरहियं । ___ चउरंगुलमप्पत्तं हेहा चंदस्स तं चरइ ॥ इति यस्तु पणि-पौर्णमास्यामावास्ययोश्चन्द्रादित्ययोरुपरागं करोति स पर्वराहुरिति । 'तत्थ मंजे से धुवराहू'इत्यादि 'पाडिवए'त्ति प्रतिपद आरभ्येति शेषः पञ्चदशभागेन स्वकीयेन करणभूतेन पञ्चदशभागं चंदस्सलेस्सं'तिविभक्तिव्यत्ययाच्चन्द्रस्यलेश्यायाः चन्द्रबिम्बसम्बन्धिनमित्यर्थः आवृण्वन् २ प्रत्यहं तिष्ठति, पढ़माए'त्तिप्रथमतिथौ, पत्ररसेसुति पञ्चदशसु दिनेषुअमावास्यायामित्यर्थः ‘पन्नरसमभाग' 'आवरित्ताणंचिट्टइत्तिवाक्यशेषः,एवं च यद्भवति तदाह-'चरिमे'त्यादि, चरमसमये पञ्चदशभागोपेतस्य कृष्णपक्षस्यान्तिमे काले कालविशेषे वा चन्द्रो रक्तो भवति-राहुणोपरक्तो भवति सर्वथाऽप्याच्छादित इत्यर्थः, अवशेषे समये प्रतिपदादिकाले चन्द्रो रक्तो वा विरक्तो वा भवति, अंशेन राहुणोपरक्तोऽशान्तरेण चानुपरक्तः आच्छादिता- नाच्छादित इत्यर्थः । ___'तमेव'त्ति तमेव चन्द्रलेश्यापञ्चदशभागंशुक्लपक्षस्यप्रतिपदादिष्वितिगम्यते 'उपदर्शयन् २' पञ्चदशभागेन स्वयमपसरणतः प्रकटयन्प्रकटयंस्तिष्ठति, चरिमसमयेत्ति पौर्णमास्यांचन्द्रो विरक्तो भवति सर्वथैव शुक्लीभवतीत्यर्थः सर्वथाऽनाच्छादितत्वादिति, इह चायं भावार्थःषोडशभागीकृतस्य चन्द्रस्यषोडशोभागोऽवस्थित एवास्ते, ये चान्ये भागास्तन् राहुः प्रतितिथ्येकैकं भागं कृष्णपक्षे आवृणोति शुक्ले तु विमुञ्चतीति, उक्तञ्च ज्योतिष्करण्डके॥१॥ “सोलसभागे काऊण उडुवई हायएत्थ पन्नरसं। तत्तियमेत्ते भागे पुणोवि परिवड्डई जोण्हा ॥" इति, इहतुषोडशभाकल्पना न कृता व्यवहारिणां षोडशभागस्यावस्थितस्यानुपलक्षणादिति सम्भावयाम इति, ननु चन्द्रविमानस्य पञ्चैकषष्टिभागन्यूनयोजनप्रमाणत्वाद् राहुविमानस्य च ग्रहविमानत्वेनार्द्धयोजनप्रमाणत्वात्कथं पञ्चदशे दिने चन्द्रविमानस्य महत्त्वेनेतरस्य च लघुत्वेन सर्वावरणं स्यात् ? इति, अत्रोच्यते, यदिदं ग्रहविमानानामर्द्धयोजनमिति प्रमाणं तत्प्रायिक, ततश्च राहोहस्योक्ताधिकप्रमाणमपि विमानं संभाव्यते, अन्ये पुनराहुः-लघीयसोऽपि Page #644 -------------------------------------------------------------------------- ________________ शतकं-१२, वर्गः-, उद्देशकः-६ राहुविमानस्य महता तमिस्नरश्मिजालेन तदानियत इति, ननु कतिपयान् दिवसान् यावद् ध्रुवराहुविमानं वृत्तमुपलभ्यते ग्रहण इव कतिपयांश्च न तथेति किमत्र कारणम् ? । अत्रोच्यते, येषु दिवसेष्वत्यर्थं तमसाऽभिभूयते शशी तेषु तद्विमानं वृत्तमामाति येषु पुनर्नाभिभूयतेऽसौ विशुद्धयमानत्वात् तेषु न वृत्तमाभाति, तथा चोक्तम्॥१॥ “वट्टच्छेओ कइवइदिवसे धुवराहुणो विमाणस्स। दीसइ परं न दीसइ जह गहणे पव्वराहुस्स ॥" ॥१॥ आचार्य आह-“अच्चत्थं नहि तमसाऽभिभूयते जं ससी विसुझंतो । तेण न वट्टच्छेओ गहणे उ तमो तमोबहुलो ॥इति 'तत्थ णं जे से पव्वे' त्यादि, 'वायालीसाए भासाणं' सार्द्धस्य वर्षत्रयस्योपरि चन्द्रस्य लेश्यामावृत्य तिष्ठतीति गम्यं, सूरस्याप्येवं नवरमुत्कृष्टतयाऽटचत्वारिंशता संवत्सराणामिति । अथ चन्द्रस्य ‘ससित्ति यदभिधानं तस्यान्वर्थाभिधानायाह मू. (५४७) से केणटेणं भंते! एवं वुच्चइ-चंदे ससी २?, गोयमा! चंदस्सणंजोइसिंदस्स जोइसरनो मियंके विमाणेकंता देवी कंताओ देवीओकताइंआसणसयणखंभभंडमत्तोवगरणाई अप्पणोवि य णं चंदे जोइसिंदे जोइसराया सोमे कंते सुभए पियदंसणे सुरूवे से तेणटेणं० वृ. 'सेकेण"मित्यादि, 'मियंकेत्ति मृगचिह्नत्वात् मृगाङ्के विमानेऽधिकरणभूते सोमे'त्ति 'सौम्यः' अरौद्राकारोनीरोगो वा कंतेत्तिकान्तियोगात् 'सुभए'त्ति सुभगः-सौभाग्ययुक्तत्वावल्लभो जनस्य 'पियदंसणे'त्ति प्रेमकारिदर्शनः, कस्मादेवम् ? अत आह-सुरूपः ‘से तेण मित्यादिअथ तेन कारणेनोच्यते ‘ससी'ति सह श्रिया वर्तत इति सश्रीः तदीयदेवादीनां स्वस्य च कान्त्यादियुक्तत्वादिति, प्राकृतभाषापेक्षया च ससीति सिद्धम्। अथादित्यशब्दस्यान्वर्थाभिधानायाह मू. (५४८) से केणटेणं भंते! एवं वुच्चइ-सूरे आइचे सूरे०२?, गोयमा ! सूरादियाणं समयाइ वा आवलियाइ वा जाव उस्सप्पिणी वा अवसप्पिणीइ वा से तेणद्वेणं जाव आइच्चे०२ वृ. 'सेकेण मित्यादि, सूराईय'त्ति सूरःआदि-प्रथमो येषां ते सूरादिकाः, के ? इत्याह'समयाइ वत्ति समयाः-अहोरात्रादिकालभेदानां निर्विभागा अंशाः, तथाहि-सूर्योदयमवधि कृत्वाऽहोरात्रारम्भकः समयो गण्यते आवलिका मुहूर्तादयश्चेति से तेण'मित्यादि अथ तेनार्थेन सूर आदित्य इत्युच्यते, आदौअहोरात्रसमयादीनांभव आदित्य इति व्युत्तेः,त्यप्रत्ययश्चेहार्षत्वादिति अथ तेयोरेवाग्रमहिष्यादिदर्शनायाह मू. (५४९) चंदस्स णं भंते ! जोइसिंदस्स जोइसरन्नो कति अग्गमहिसीओ पन्नताओ जहादसमसए जाव नो चेवणंमेहुणवत्तिया सूरस्सवितहेव।चंदमसूरियाणं भंते ! जोइसरायाणो केरिसए कामभोगे पचणुब्भवमाणा विहरंति? गोयमा ! से जहानामाए केइ पुरिसे पढमजोव्वणुट्टाणबलते पढमजोव्वणुट्ठाणबलट्ठाए भारियाए सद्धिं अचिरवत्तविवाहकले अस्थगवेसणयाए सोलवसासविपवासिए से णं तओ लद्धटे कयकर्ज अणहसमग्गे पुनरवि नियगगिह हव्वमागए कयबलिकम्मे कयकोउयमंगलपायच्छित्ते सव्वालंकारविभूसिए मणुन्न थालिपागसुद्धं अट्ठारसवंजणाकुल भोयणं भुत्ते समाणे Page #645 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (२) १२/-/६/५४९ तंसि तारिसगंसि वासधरंसि वन्नओ महब्बले कुमारे जाव सयणोवयारकलिए ताए तारिसियाए भारियाए सिंगारागारचारुवेसाए जाव कलियाए अनुरत्ताए अविरत्ताए मनानुकूलाए सद्धिं इट्टे सफरिसे जाव पंचविहे माणुस्सए कामभोगे पद्यणुभवमाणे विहरति । से गोया ! पुरिसे विउसमणकालसमयंसि केरिसयं यासोक्खं पद्यणुब्भवमाणो विहरति ओरालं समणाउसो !, तस्स गंगोयमा ! पुरिसरस कामभोगेहिंतो असुरिंदवज्जियाणं भवणवासीणं देवाणं एत्तो अनंतगुणविसिट्ठतराए चैव कामभोगा, असुरिंदवज्जियाणं भवणवासियाणं देवाणं कामभोगेहिंतो असुरकुमाराणं देवाणं एत्तो अनंतगुणविसिट्टतराए चैव कामभोगा । ७८ असुरकुमाराणं देवाणं कामभोगेहिंती गृहगणनक्खत्ततारारूवाणं जोतिसियाणं देवाणं एत्तो अनंतगुणविसिद्धतराए चैव कामभोगा, गहगणनक्खत्तजाव कामभोगेहिंतो चंदिमसूरियाणं जोतिसियाणं जोतिसराईणं एत्तो अनंतगुणविसिट्ठयरा चैव कामभोगा, चंदिमसूरियाणं गोयमा जोतिसिंदा जोतिसरायाणो एरिसे कामभोगे पञ्चणुब्भवमाणा विरहंति । सेवं भंते! सेवं भंतेत्ति भगवं गोयमे समणं भगवं महावीरं जाव विहरइ ॥ वृ. 'चंदरसे' त्यादि, 'पढमजोव्वणुट्ठाण बलत्थे ' त्ति 'प्रथमयौवनोत्थाने' प्रथमयौवनोद्गमे यद्वलं - प्राणस्तत्र यस्तिष्ठति स तथा 'अचिरवृत्तविवाहकजे' अचिरवृत्तविवाहकार्य 'वनओ महाबले 'त्ति महाबलोद्देशके वासगृहवर्णको दृश्य इत्यर्थः 'अनुरत्ताए' त्ति अनुरागवत्या 'अविरत्ताए त्ति विप्रियकरणेऽप्यविरक्तया 'मनानुकूलाएत्ति पतिमनसोऽनुकूलवृत्तिकया 'विउसमणकाल समयंसि 'त्ति व्यवशमनं पुंवेदविकारोपशमस्तस्य यः कालसमयः स तथा तत्र रतावसान इत्यर्थः । इति भगवता पृष्टो गौतम आह- 'ओरालं समणाउसो'त्ति, 'तस्स णं गोयमा पुरिसरस कामभोगेहिंतो' इहाग्रेतनः 'एत्तो' त्ति शब्दो योज्यते ततश्चैतेभ्य उक्तस्वरूपेभ्यो व्यन्तराणां देवानामनन्तगुणविशिष्टतया चैव कामभोगा भवन्तीति, क्वचित्तु एत्तोशब्दो नाभिधीयते शतकं - १२ उद्देशकः - ६ समाप्तः -: शतकं - १२ उद्देशकः-७: वृ. अनन्तरोद्देशक चन्द्रादीनामतिशयसौख्यमुक्तं, ते च लोकस्यांशे भवन्तति लोकांशे जीवस्य जन्ममरणवक्तव्यताप्ररूपणार्थः सप्तमोद्देशक उच्यते, तस्य चेदमादिसूत्रम्- मू. (५५०) तेणं कालेणं २जाव एवं वयासी - केमहालए णं भंते! लोए पन्नत्ते ?, गोयमा महतिमहालए लोए पन्नत्ते, पुरच्छिमेणं असंखेज्जाओ जोयणकोडाकोडीओ दाहिणेणं असंखिजाओ एवं चेव एवं पञ्चच्छिमेणवि एवं उत्तरेणवि एवं उड्डूंपि अहे असंखेज्जाओ जोयणकोडाकोडीओ आयामविक्खंभेणं । एयंसि णं भंते! एमहालगंसि लोगंसि अत्थि केइ परमाणुपोग्गलमेत्तेवि पएसे जत्थ णं अयं जीवे न जाए वा न मए वावि ?, गोयमा ! नो इणट्टे समट्टे, से केणट्टेणं भंते! एवं वुच्चइ एयंसि णं एमहालगंसि लोगंसि नत्थि केइ परमाणुपोग्गलमेतेतवि पएसे जत्थ गं अयं जीवे न जाए वा न मए वावि ? गोयमा ! से जहानामए-केइ पुरिसे अयासयस्स एवं महं अयावयं करेजा, सेणं तत्थ जहनेणं एक्कोवा दो वा तिनि वा उक्कोसेणं अयासहस्सं पक्खिवेज्जा ताओ णं तत्थ पउरगोयराओ पुरपाणियाओ जहन्नेणं एगाहं वा बियाहं वा तियाहं वा उक्कोसेणं छम्मासे परिवसेज्जा । Page #646 -------------------------------------------------------------------------- ________________ ७९ शतकं-१२, वर्गः-, उद्देशकः-७ अस्थि गंगोयमा! तस्स अयावयस्स केई परमाणुपोग्गलमेत्तेवि पएसेजेणं तासिं अयाणं उच्चारेण वा पासवणेण वा खेलेण वा सिंघाणएण वा वंतेण वा पित्तेण वा पूएण वा सुक्केण या सोणिएण वा चम्मेहिं वा रोमेहिं वा सिंगेहिं वा खुरेहिं वा नहेहिं वा अनाकंतपुव्वे भवइ ? भगवं! नोतिणढेसमटे, होजाविणंगोयमा! तस्स अयावयस्स केई परमाणुपोग्गलमेत्तेवि पएसेजेणंतासिं अयाणं उच्चारेण वा जाव नहेहिं वा अणकंतपुबे नो चेवणंएयंसि एमहालगंसि लोगंसि लोगस्स य सासयं भावं संसारस्स य अनादिभावं जीवस्स य निच्चभावं कम्मबहुत्तं जम्मणमरणबाहुल्लंच पडुच्च नस्थि केइ परमाणुपोग्गलमेत्तेविपएसे जत्थणं अयंजीवे न जाए वा नमए वावि, से तेणट्टेणं तं चेव जाव नमएवावि।। वृ. 'तेण मित्यादि, 'परमाणुपोग्गलमेत्तेवित्ति इहापि सम्भावनायां 'अयासयस्स'त्ति षष्ठयाश्चतुर्थ्यःत्वाद् अजाशताय ‘अयावयं'ति अजाव्रजम् अजावाटकमित्यर्थः 'उक्कोसेणं अयासहस्सं पक्खिवेञ्ज'त्ति यदिहाजाशतप्रायोग्ये वाटके उत्कर्षेणाजासहस्रप्रक्षेपणमभिहितं तत्तासामति- सङ्कीर्णतयाऽवस्थानख्यानार्थ:मिति, 'पउमरगोयराओ पउरपाणीयाओ'त्ति प्रचुरचरणभूमयः प्रचुरपानीयाश्च, अनेन च तासांप्रचुरमूत्रपुरीषसम्भवो बुभुक्षापिपासाविरहेण सुस्थतया चिरंजीवित्वं चोक्तं नहेहिवत्तिनखाः-खउराग्रभागास्तैः 'नोचेवणं एयंसिएमहालयंसि लोगंसि' इत्यस्य 'अस्थिकेइ परमाणुपोग्गलमेत्तेवि पएसे' इत्यादिना पूर्वोक्ताभिलापेन सम्बन्धः महत्वाल्लोकस्य, कथमिदमिति चेदत आह 'लोगस्से' त्यादि क्षयिणो ह्येवंनसंभवतीत्यतउक्तं लोकस्य शाश्वतभावं प्रतीत्येतियोगः, शाश्वतत्वेऽपि लोकस्य संसारस्य सादित्वे नैवं स्यादित्यनादित्वं तस्योक्तं, नानाजीवापेक्षया संसारस्यानादित्वेऽपि विवक्षितजीवस्यानित्यत्वे नोक्तोऽर्थः स्यादतो जीवस्य नित्यत्वमुक्तं, नित्यत्वेऽपि जीवस्य काल्पत्वे तथाविधसंसरणाभावन्नोक्तं वस्तु स्यादतः कर्मबाहुल्यमुक्तं, कर्मबाहुल्येऽपि जन्मादेरल्पत्वे नोक्तोऽर्थः स्यादिति जन्मादिबाहुल्यमुक्तमिति । एतदेव प्रपञ्चयन्नाह 'मू (५५१) कति णं भंते ! पुढवीओ पन्नताओ?, गोयमा! सत्त पुढवीओ पन्नताओ जहा पढमसएपंचमउद्देसए तहेव आवासा ठावेयचा जाव अनुत्तरविमाणेत्तिजाव अपराजिए सब्वट्ठसिद्धे । अयन्नं भंते ! जीवे इमीसे रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु एगमेगंसि निरयावासंसि पुढविकाइयत्ताए जाव वणस्सइकाइयत्ताए नरगत्ताए नेरइयत्ताए उववन्नपुचे?, हंता गोयमा! असइंगोयमा! अदुवाअनंतखुत्तो, अयन्नं भंते! जीवे सक्करप्पभाए पुढवीए पणवीसा एवं जहा रयणप्पभाए तहेव दो आलावगाभाणियव्वा, एवं जाव घूम्प्पभाए। अयन्नं भंते ! जीवे तमाए पुढवीए पंचूणे निरयावाससयसहस्से एगमेगंसि सेसं तं चेव, अयन्त्र भंते! जीवे अहेसत्तमाए पुढवीए पंचसुअनुत्तरेसुमहतिमहालएसुमहानिरएसु एगमेगंसि निरयावासंसि सेसंजहारयणप्पभाए, अयनंभंते जीवे चोसट्टीए असुरकुमारावाससयसहस्सेसु एगमेगंसि असुरकुमारावासंसि पुढविकाइयत्ताए जाव वणस्सइकाइयत्ताए देवत्ताए देवीत्ताए आसणसयणभंडमत्तोवगरणत्ताए उववन्नपुवे?, हंता गोयमा! जाव अनंत खुत्तो । सव्वजीवाविणं भंते! एवं चेव, एवंथणियकुमारेसु, नाणत्तंआवासेसु, आवासा पुब्बभ Page #647 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (२) १२/-/७/५५१ णिया, अयन्नं भंते! जीवे असंखेज्जेसु पुढविकाइयावाससयसहस्सेसु एगमेगंसि पुढविकाइयावासंसि पुढविकाइयत्ताए जाव वण० उववन्नपुव्वे ?, हंता गोयमा ! जाव अनंत खुत्तो एवं सव्वजीवावि एवं जाव वणस्सइकाइएसु । अयन्नं भंते! जीवे असंखेज्जेसु वेदियावाससयसहस्सेसु एगमेगंसि वेदियावासंसि पुढविकाइयत्ताए जाव वणरसइकाइयत्ताए बेइंदियत्ताए उववन्त्रपुव्वे ?, हंता गोयमा ! जाव खुत्तो, सव्वजिवावि णं एवं चेव एवं जाव मणुस्सेसु, नवरं तांदियएसु जाव वणसइकाइयत्ता तेंदियत्ताए चउरिंदिएसु चउरिंदियत्ताए पंचिंदियतिरिक्खजोणिएसु पंचिंदियतिरिक्खजोणिएसु पंचिंदियतिरिक्खजोणियत्ताए मणुस्सेसु मणुस्सत्ताए सेसं जहा वेदियाणं वाणमंतर जोइसिय सोहम्मीसाणेसु य जहा असुरकुमाराणं, अयन्नं भंते! जीवे सणकुमारे कप्पे बारससु विमाणावाससयसहस्सेसु एगमेगंसि विमाणियावासंसि पुढविकाइयत्ताए सेसं जहा असुरकुमाराणं जाय अनंतखुत्तो, नो चेव णं देवीत्ताए, एवं सव्वजीवावि । ८० एवं जाव आणयपाणएस, एवं आरणधुएसुवि, अयनं भंते! जीवे तिसुवि अट्टारसुत्तरेसु गेविजविमाणावाससयेसु एवं चेव, अयन्नं भंते! जीवे पंचसु अनुत्तरविमाणेसु एगमेगंसि अनुत्तरविमाणंसि पुढवि तहेव जाव अनंतखुत्तो नो चेव णं देवत्ताए वा देवीत्ताए वा एवं सव्वजीवावि अयनं भंते! जीवे सव्वजीवाणं नाइत्ताए पियत्ताए भाइत्ताए भगिनित्ताए भजत्ताए पुत्तत्ताए घूयत्ताए सुण्हत्ताए उववन्नपुवे ?, हंता गोयमा ! असई अदुवा अनंतखुत्तो, सव्वजीवावि णं भंते! इमस्स जीवस्स माइत्ताए जाव उववन्नपुव्वे ?, हंता गोयमा ! जाव अनंतखुत्तो, अयन्नं भंते! जीवे सव्वजीवाणं अरित्ताए वेरियत्ताए घायकत्ता वहगत्ताए पडिनीयत्ताए पचामित्तत्ताए उववत्रपुवे ?, हंता गोयमा ! जीवा अनंतखुत्तो, सव्वजीवावि गं भंते ! एवं चेव । अयनं भंते! जीवे सव्वजीवाणं रायत्ताए जुवरायत्ताए जाव सत्थवाहत्ताए उर्ववन्नपुब्वे हंता गोयमा ! असतिं जाव अनंतखुत्ती, सव्वजीवाणं एवं चेव । अयनं भंते! जीवे सव्वजीवाणं दासत्ताए पेसत्ताए भयगत्ताए भाइल्लगत्ताए भोगपुरिसत्ताए सीसत्ताए वेसत्ताए उववन्त्रपुव्वे ?, हंता गोयमा ! जाव अनंतखुत्तो, एवं सव्वजीवावि अनंतखुत्तो सेवं भंते! सेवं भंतेत्ति जाव विहरइ । वृ. 'कइ णमित्यादि, 'नरगत्ताए 'त्ति नरकावासपृथिवीकायिकतयेत्यर्थः 'असई 'ति असकृद्-अनेकशः 'अदुव'त्ति अथवा 'अनंतखुत्तो' त्ति अनन्तकृत्वः - अनन्तवारान् 'असंखेजेसु पुढविकाइयावास सय सहस्सेसु' त्ति इहासङ्ख्यातेषु पृथिवीकायिकावासेषु एतावतैव सिद्धेर्यच्छतसहस्रग्रहणं तत्तेषामतिबहुत्वख्यापनार्थं, नवरं 'तेइंदिएसु' इत्यादि त्रीन्द्रियादिसूत्रेषु द्वीन्द्रियसूत्रात् त्रीन्द्रियचतुरिन्द्रियेत्यादिनैव विशेष इत्यर्थः । 'नो चेव णं देवीत्ताए' त्ति ईशानान्तेष्वेव देवस्थानेषु देव्य उत्पद्यन्ते सनत्कुमारादिषु पुनर्त्तेतिकृत्वा 'नो चेव णं देवीत्ताए' इत्युक्तं 'नो चेव णं देवत्ताए देवीत्ताए वत्ति अनुत्तरविमानेष्वनन्तकृत्यो देवा नोत्पद्यन्ते देव्यश्च सर्वधैवेति 'नो चेव ण' मित्याद्युक्तमिति, 'अरित्ताए' त्ति सामान्यतः शत्रुभावेन 'वेरियत्ताए 'ति वैरिकः - शत्रुभावानुबन्धयुक्तस्तत्तया 'घायगत्ताए 'त्ति मारकतया 'वहगत्ताए 'त्ति व्यधकतया ताडकतयेत्यर्थः 'पडिनीयत्ताए 'त्ति प्रत्यनीकतया - कार्योपघातकतया 'पञ्चामित्तत्ताए' त्ति अमित्रसहायतया । 'दासत्ताए 'त्ति गृहदासीपुत्रतया 'पेसत्ताए 'त्ति प्रेष्यतया - आदेश्यतया 'भयगत्ताए 'त्ति Page #648 -------------------------------------------------------------------------- ________________ शतकं-१२, वर्ग:-, उद्देशकः-७ भृतकतयादुष्कालादौपोषिततया 'भाइल्लगत्ताएतिकृष्यादिलाभस्य भागग्राहकत्वेन भोगपुरिसताए'त्ति अन्यैरुपार्जितार्थानां भोगकारिनरतया 'सीसत्ताए'त्ति शिक्षणीयतया 'वेसत्ताए'त्ति द्वेष्यतयेति। शतकं-१२ उद्देशकः-७ समाप्तः -शतक-१२ उद्देशकः-८:वृ. सप्तमे जीवानामुत्पत्तिश्चिन्तिता, अष्टमेऽपि सैव भङ्गयन्तरेण चिन्त्यते, इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू. (५५२) तेणं कालेणं तेणं समएणं जाव एवं वयासी-देवे णं भंते ! महड्डीए जाव महेसक्खे अनंतरं चयं चइत्ता बिसरीरेसु नागेसु उववजेज्जा हंता गोयमा! उववलेजा। सेणं तत्थ अच्चियवंदियपूइयसक्कारियसम्माणिए दिव्वे सच्चे सच्चोवाए संनिहियपाडिहरे याविभवेना?, हंता भवेजा। सेणं भंते ! तओहिंतो अनंतरं उव्वहितासिज्झेजावुझेजा जाव अंतं करेजा ?, हंता सिज्झिजा जाव अंतं करेजा। देवेणं भंते ! महड्डीए एवं चेव जाव विसरीरेसुमणीसु उववजेजा, एवं चेव जहा नागाणं देवेणं भंते! महड्डीएजाव बिसरीरेसु रुक्खेसुउववजेता ?, हंता उववजेजा एवं चेव, नवरं इम नाणत्तंजाव सन्निहियपाडिहेरे लाउल्लोइयमहिते याविभवेञ्जा ?, हंता भवेजा सेसंतं चेव जाव अंतं करेजा। वृ. 'तेण'मित्यादि, 'विसरीरेसुत्तिद्वेशरीरे येषां ते द्विशरीरास्तेषु, ये हि नागशरीरं त्यक्त्वा मनुष्यशरीरमवाप्य सेत्स्यन्ति तेद्विशरीराइति, 'नागेसुत्तिसप्रपेषुहस्तिषुवा तत्थ'त्तिनागजन्मनि यत्र वा क्षेत्रेजातः 'अच्चिए'त्यादि, इहार्चितादिपदानांपञ्चानां कर्मधारयः तत्र चार्चितश्चन्दनादिना वन्दितः स्तुत्या पूजितः पुष्पादिना सत्कारितो-वस्त्रादिना सन्मानितःप्रतिपत्तिविशेषेण 'दिव्वेत्ति प्रधानः 'सच्चे ति स्वप्नादिप्रकारेण तदुपदिष्टस्यावितथत्वात् 'सच्चोवाएत्ति सत्यावपातः सफलसेव इत्यर्थः, कुत एतत् ? इत्याह 'सन्निहियपाडिहेरे तिसन्निहितं अदूरवर्तिप्रातिहार्य पूर्वसङ्गतिकादिदेवताकृतंप्रतिहारकर्म यस्य स तथा 'मणीसुत्ति पृथिवीवाकायविकारेषु 'लाउल्लोइयमहिए'त्ति 'लाइयंतिछगणादिना भूमिकायाः संमृष्टीकरणं 'उल्लोइयंति सेटिकादिना कुड्यानां धवलनं एतेनैव द्वयेन महितो यः स तथा, एतच्च विशेषणं वृक्षस्य पीठापेक्षया, विशिष्टवृक्षा हि बद्धपीठा भवन्तीति । मू. (५५३) अहं भंते! गोलंगूलवसभे कुक्कडवसभे मंडुक्कवसभेएएणं निस्सीला निव्वया निग्गुणा निम्मेरा निप्पचक्खाणपोसहोववासा कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए उक्कोसेणं सागरोवमद्वितीयंसि नरगंसि नेरइयत्ताए उववज्जेजा। समणे भगवं महावीरे वागरेइ-उववजमाणे उवन्नेत्ति वत्तव्यं सिया । अहं भंते ! सीहे वग्धे जहा उस्सप्पिणीउद्देसए जाव परस्सरे एए णं निस्सीला एवं चैव जाव वत्तव्यं सिया, अह भंते ! ढंके कंके विलए मग्गुए सिखीए, एएणं निस्सीला०, सेसंतंचेद जाव वत्तव्वं सिया। सेवं भंते ! सेवं भंते ! जाव विहरइ । Page #649 -------------------------------------------------------------------------- ________________ भगवतीअगसूत्रं (२) १२/-1८/५५३ घृ. 'गोलंगूलवसभे'त्ति गोलाङ्कलानां-वानराणांमध्ये महान् स एव वा विदग्धो विदग्धपयित्वावृषभशब्दस्य, एवं कुर्कुटवृषभोऽपि, एवं मण्डूकवृषभोऽपि, “निस्सील'त्ति समाधानरहिताः 'निब्वय'त्तिअणुव्रतरहिताः 'निग्गुण'त्ति गुणव्रतैः क्षमादिभिर्वा रहिताः 'नेरइयत्ताए उववओज्जा' इति प्रश्नः, इह च 'उववजेजा' इत्येतदुत्तरं, तस्य चासम्भवमाशमानस्तत्परिहारमाह ___ 'समणे'इत्यादि, असम्भवञ्चैवं-यत्रसमये गोलाङ्लादयो न तत्र समये नारकास्ते अतः कथं ते नारकतयोत्पद्यन्ते इति वक्तव्यं स्याद् ?, अत्रोच्यते-श्रमणो भगवान् महावीरो न तु जमाल्यादिएवं व्याकरोति-यदुत उत्पद्यमानमुत्पन्नमिति वक्तव्यं स्यात्, क्रियाकालनिष्ठाकालयोरभेदाद्, अतस्ते गोलाङ्गलप्रभृतयोनारकतयोत्पत्तुकामा नारकाएवेतिकृत्वा सुष्ठूच्यते नेरइयत्ताए उववजेजत्ति, 'उस्सप्पिणिउद्देसए'त्ति सप्तमशतस्य षष्ठ इति ॥ शतकं-१२, उद्देशकः-८ समाप्तः -शतक-१२ उद्देशकः-९:- वृ.अष्टमोद्देशके देवस्य नागादिषूत्पत्तिरुक्तानवमेतुदेवा एवप्ररूप्यन्तइत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू. (५५४) कइविहा णं भंते ! देवा पन्नता?, गोयमा ! पंचविहा देवा पन्नत्ता, तंजहा-भवियदव्वदेवा १ नेरदेवा २ धम्मदेवा ३ देवाहिदेवा ४ भावदेवा ५, सेकेणटेणं भंते! एवं वुइ भवियदव्यदेवा भवियदव्वदेवा?, गोयमा! जे भविए पंचिंदियतिरिक्खजणिए वा मणुस्से वा देवेसु उववजित्तए से तेणद्वेणं गोयमा! एवं वुचइ भवियदव्वदेवा २/ सेकेणटेणं भंते! एवं वुच्चइ नरदेवा नरदेवा?, गोयमा! जे इमेरायाणो चाउरंतचक्कवट्टी उप्पन्नसमत्तचक्करयणप्पहाणा नवनीहीपइणो समिद्धकोसा बत्तीसं रायवरसहस्णुजायमग्गा सागरवरमेहलाहिवणो मणुस्सिंदा से तेणटेणं जाव नरदेवा २/ से केणतुणं भंते ! एवं वुच्चइ धम्मदेवा धम्मदेवा?, गोयमा! जे इमे अनगारा भगवंतो ईरियासमिया जाव गुत्तबंभयारी से तेणटेणं जाव धम्मदेवा। . सेकेण्डेणंभंते! एवं वुच्चइ देवाधिदेवा देवाधिदेवा?, गोयमा!जे इमे अरिहंता भगवंतो उप्पन्ननाणदंसणधरा जाव सव्वदरिसी से तेणटेणंजाव देवाधिदेवा २। से केणटेणं भंते ! एवं वुच्चइ-भावदेवा भावदेवा ?, गोयमा ! जे इमे भवणवइचाणमंतरजोइसवेमाणिया देवा देवगतिनामगोयाइं कम्माइंवेदेति से तेणटेणं जाव भावदेवा । वृ. 'कइविहाण'मित्यादि, दीव्यन्ति-क्रीडांकुर्वन्तिदीव्यन्तेवा-स्तूयन्तेवाऽऽराध्यतयेति देवाः 'भवियदव्वदेव'त्ति द्रव्यभूता देवा द्रव्यदेवाः, द्रव्यता चाप्राधान्याद्भूतभावित्वाद्भाविभावत्वाद्वा, तत्राप्राधान्याद्देवगुणशुन्या देवा द्रव्यदेवा यथा साध्वाभासा द्रव्यसाधवः, भूतभावपक्षेतुभूतस्य देवत्वपर्यायस्य प्रतिपन्नकारणाभावदेवत्वाच्युताद्रव्यदेवाः, भाविभावपक्षे तु भाविनो देवत्वपर्यायस्य योग्या देवतयोत्पस्यमाना द्रव्यदेवाः, तत्र भाविभावपक्षपरिग्रहार्थःमाह-भव्याश्च ते द्रव्यदेवाश्चेतिभव्यद्रव्यदेवाः । 'नरदेव'त्ति नराणांमध्ये देवा-आराधयाः क्रिडाकान्त्यादियुक्ता वा नराश्च ते देवाश्चेति वा नरदेवाः, 'धम्मदेव'त्ति धर्मेण श्रुतादिना देवा Page #650 -------------------------------------------------------------------------- ________________ शतकं - १२, वर्ग:, उद्देशक:- ९ धर्म्मप्रधाना वा देवा धर्मदेवाः, 'देवाइदेव' त्ति देवान् शेषानतिक्रान्ताः पारमार्थिः कदेवत्वयोगाद्देवा देवातिदेवाः, 'देवाहिदेव 'त्ति क्वचिद्दश्यते तत्र च देवानामधिकाः पारमार्थिः कदेवत्वयोगाद् देवा देवाधिदेवाः, 'भावदेव 'त्ति भावेन - देवगत्यादिकर्मोदयजातपर्यायेण देवा भावदेवाः । ८३ 'जे भविए' इत्यादि, इहजातौ एकवचनमतो बहुवचनार्थे व्याख्येयं, ततश्च ये भव्याः -- योग्याः पञ्चेन्द्रियतिर्यग्योनिका वा मनुष्या वा देवेषूत्पत्तुं ते यस्माद्भाविदेवभावा इति गम्यं अथ 'तेनार्थेन' तेन कारणेन हे गौम ! तान् प्रत्येवमुच्यते - भव्यद्रव्यदेवा इति । 'जे इमे' इत्यादि, 'चाउरंतचक्कवट्टि 'त्ति चतुरन्ताया भरतादिपृथिव्या एते स्वामिन इति चातुरन्ताः चक्रण वर्त्तनशीलत्वाच्चक्रवर्त्तिनस्ततः कर्म्मधारयः, चतुरन्तग्रहणेन च वासुदेवादीनां व्युदासः, त यस्मादिति वाक्यशेषः 'उप्पन्नसमत्तचक्करयणप्पहाण 'त्ति आर्यत्वान्निर्देशस्योत्पन्नं समस्तरत्नप्रधानं चक्र येषां ते तथा 'सागरवरमेहलाविहइणो' त्ति सागर एव वरा मेखला - काञ्ची यस्याः सा सागरवरमेखला - पृथ्वी तस्या अधिपतयो ये ते तथा, सागरमेखलान्तपृथिव्यधिपतय इति भावः, 'से तेणद्वेणं' ति अथ 'तेनार्थेन' तेन कारणेन गौतम ! तान प्रत्येवमुच्यते नरदेवा इति । 'जे इमे' इत्यादि, ये इमेऽ नगारा भगवन्तस्ते यस्मादिति वाक्यशेषः ईर्यासमिति इत्यादि 'से तेणद्वेणं' ति अथ तेनार्थेन गौतम ! तान् प्रत्येवमुच्यते धर्मदेवा इति । 'जे इमे' इत्यादि, ये इमेऽर्हन्त भगवन्तस्ते यस्मादुत्पन्नज्ञानदर्शनधरा इत्यादि 'से तेणट्टेणं' ति अथ तेनार्थेन तान् प्रति गौतम एवमुच्यते--देवातिदेवा इति । 'जे इमे' इत्यादि, ये इमे भवनपतयस्ते यस्माद्देवगतिनागोत्रे कर्मणी वेदयन्ति अनेनार्थेन तान् प्रत्येवमुच्यते - भावदेवा इति । एवं देवान् प्ररूप्य तेषामेवोत्पादं प्ररूपयन्नाह - यू. (५५५) भवियदव्वदेवा णं भंते! कओहिंतो उववज्रंति ? किं नेरइएहिंतो उववज्रंति तिरिक्ख० मणुस्स० देवेहिंतो उववज्रंति ?, गोयमा ! नेरइएहिंतो उववज्रंति तिरि० मणु० देवेहिंतोवि उववज्रंति भेदो जहा वक्कतीए सव्वेसु उववाएयव्वा जाव अणुत्तरोववाइयत्ति । नवरं असंखेज्जवासाज्य अकम्मभूमग अंतर दीवसव्वड्डीसिद्धवज जाव अपराजियदेवे- हिंतोवि उववज्रंति, नो सवसिद्धदेवेहिंतो उववज्र्ज्जति । नरदेवा णं भंते! कओहिंतो उववजं-ति ? किं नेरतिए० पुच्छा, गोयमा ! नेरतिएहिंतो वि उववज्रंति नो तिरि० नो मणु० देवेहिंतोवि उववज्रंति । जइ नेरइएहिंतो उववज्रंति किं रयणप्पभापुढविनेरइएहिंतो उववज्रंति जाव अहे सत्तमापुढविनेरइएहिंत उववज्रंति ?, गोयमा ! रयणप्पभापुढविनेरइएहिंतो उववज्रंति नो सक्करजावनो अहेसत्तमापुढविनेरइएहिंतो उववज्रंति । जइ देवेहिंतो उववज्रंति किं भवणवासिदेवेहिंतो उववज्रंति वाणमंतर० जोइसिय० वैमाणियदेवेहिंतो उववज्र्ज्जति ?, गोयमा ! भवणवासिदेवेहिंतोवि उववज्रंति वाणमंतर एवं सव्वदेवेसु अववाएयव्वा वक्कतीभेदेणं जाव सव्वट्ठसिद्धत्ति । धम्मदेवाणं भंते! कओहिंतो उववज्रंति वाणमंतर एवं सव्वदेवेसु उववाएयव्वा वक्तीभेदेणं जाव सव्वट्टसिद्धत्ति, नवरं तमा अहेसत्तमाए नो उववाओ असंखिज्जवासाउयअकम्मभूमगअंतरदीवगवजेसु || देवानुधिदेवाणं भंते! कतोहिंतो उवजति किं नेरइएहिंतो उववज्रंति ? पुच्छा, गोयमा ! नेरइएहिंतो उववज्रंति नो तिरि० नो मणु० देवेहितोवि उववज्जति । जइ नेरइएहिंतो एवं तिसु पुढवीसु उववज्जति संसाओ खोडेयव्वाओ, जइ देवेहिंतो, Page #651 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं (२) १२/-1९/५५५ वेमाणिएसुसव्वेसु उववजति जाव सव्वट्ठसिद्धत्ति, सेसा खोडेयव्या। भावदेवा णं भंते! कओहिंतो उववजति?, एवं जहा वक्कतीए भवणवासीणं उववाओ तहा भाणियब्वो। वृ. 'भवियदव्वदेवाणंभंते!' इत्यादि, 'भेदो त्ति जइ नेरइएहितोउववजंतिकिरयणपभापुढविनेरइएहितो' इत्यादि भेदो वाच्यः, 'जहा वकंतीए'त्ति यथाप्रज्ञापनाषष्ठपदे, नवरमित्यादि, 'असंखेजवासाउय'त्ति असङ्ख्यातवर्षायुष्काः कर्मभूमिजाः पञ्चेन्द्रियतिर्यग्मनुष्या असङ्ख्यातवर्षायुषामकर्मभूमिजादीनां साक्षादेव गृहीतत्वात् एतेभ्यश्चोदृत्ता भव्यद्रव्यदेवा न भवन्ति, पावदेवेष्वेव तेषामुत्पादात्, सर्वार्थ सिद्धिकास्तु भव्यद्रव्यसिद्ध एव भवन्तीत्यत एतेभ्योऽन्यो सर्वे भव्यद्रव्यदेवतयोत्पादनीया इति, धर्मदेवसूत्रे 'नवर'मित्यादि, ‘तम'त्ति षष्ठपृथिवी तत उद्वृत्तानां चारित्रंनास्ति, तथाऽघःसप्तम्यास्तेजसो वायोरसङ्घयेयवर्षायुष्ककर्मभूमि-जेभ्योऽकर्मभूमिजेभ्योऽन्तरद्वीपजेभ्यश्चोदृत्तानां मानुषत्वाभावान चारित्रं, ततश्च न धर्मदेवत्वमिति देवाधिदेवसूत्रे 'तिसु पुढवीसु उववजंति'त्ति तिसृभ्यः पृथिवीभ्य उद्वृत्ता देवातिदेवा उत्पद्यन्ते सेसाओ खोडेयव्वाओ'त्ति शेषाः पृथिव्यो निषेधयितव्या इत्यर्थः ताभ्य उद्वृत्तानां देवाधिदेव-त्वस्याभावादिति । 'भावदेवा ण मित्यादि, इह च बहुतरस्थानेभ्य उद्वृत्ता भवनवासितयोत्पद्यन्ते असज्ज्ञिनामपि तेषूत्पादाद् अत उक्तं 'जहा वकंतीए भवणवासीणं उववाओ' इत्यादि ॥अथ तेषामेव स्थितिं प्ररूपयन्नाह . मू. (५५६) भवियदव्वदेवाणं भंते ! केवतियं कालं ठिती पन्नत्ता?, गोयमा! जहनेणं अंतोमुहुत्तं उक्कोसेणं तिनि पलिओवमाइं। नरदेवाणं पृच्छा गोयमा! जहन्नेणं सत्तवाससयाइंउक्कोसेणंचउरासीईपुव्वसयसहस्साई धम्मदेवाणं भंते ! पुच्छा, गोयमा! जहन्नेणं अतोमुहुत्तं उक्कोसेणं देसूणा पुवकोडी, देवाधिदेवाणं पुच्छा गोयमा! जहन्नेणं बावत्तरि वासाइं उक्कोसेणं चउरासीइं पुब्बसयसहस्साई। भावदेवाणं पुच्छा गोयमा ! जहन्नेणं दस वाससहस्साइं उक्कोसेणं तेत्तीसं सागरोवमाई। वृ. 'भवियदव्वदेवाण'मित्यादि, 'जहन्नेणंअंतोमुहत्तंति अन्तर्मुहूर्तायुषः पञ्चेन्द्रियतिरश्चो देवेपूत्पादाद्भव्यद्रव्यदेवस्य जघन्याऽन्तर्मुहूर्त्तस्थिति, 'उक्कोसेणं तिन्नि पलिओवमाईति उत्तरकुर्वादिमनुजादीनां देवेष्वेवोत्पादात् ते च भव्यद्रव्यदेवाः तेषां चोत्कर्षतो यथोक्ता स्थितिरिति । 'सत्त वाससयाईति यथा ब्रह्मदत्तस्य 'चउरासीपुव्वसयसहस्साइंति यथा भरतस्य । ___ धर्मदेवानां जहन्नेणं अंतोमुत्त'तियोऽन्तर्मुहूर्तावशेषायुश्चारित्रंप्रतिपद्यतेतदपेक्षमिदं, 'उक्कोसेणंदेसूणा पुब्बकोडी'तितु यो देशोनपूर्वोकोट्यायुश्चारित्रप्रतिपद्यते तदपेक्षमिति, ऊनता च पूर्वकोट्या अष्टाभिर्वषैः अष्टवर्षस्येव प्रव्रज्यार्हत्वात्, यच्च षड्वर्षस्त्रिवर्षो वा प्रव्रजितोऽतिमुक्तको वैरस्वामी वा तत्कादाचित्कमिति न सूत्रावतारीति । देवाधिदेवानां 'जहन्नेणं बावत्तरि वासाइंति श्रीमन्महावीरस्येव 'उक्कोसेणं छउरा सीइ पुव्वसयसहस्साईति ऋषभस्वामिनो यथा -- ____भावदेवानां 'जहन्नेणं दस वाससहस्साईति यथा व्यन्तराणां 'उक्कोसेणं तेत्तीसं सागरोवमाईति यथा सर्वार्थ सिद्धदेवानां ।। अथ तेषामेव विकुर्वणां प्ररूपयन्नाह । Page #652 -------------------------------------------------------------------------- ________________ शतकं-१२, वर्गः-, उद्देशकः-९ मू. (५५७) भवियदचदेवाणं भंते ! किं एगत्तं पभू विउवित्तए पुहत्तं पभूविउवित्तए गोयमा! एगत्तंपि पभू विउवित्तए पुजुत्तपि पभू विउवित्तए, एगत्तं विउव्यमाणे एगिदियरूवं वा जाव पंचिंदियरूवं वा पुहुतं विउव्वमाणे एगिदियरूवाणि वा जाव पंचिंदियरूवाणि वा ताई संखेजाणि वा असंखेत्राणि वा संबद्धाणि वा असंबद्धाणि वा सरिसाणि वा असरिसाणि वा विउव्वंति विउवित्ता तओपच्छा अप्पणोजहिच्छियाइंकजाइंकरेंति एवं नरदेवावि, एवंधम्मदेवावि देवाधिदेवाणं पुच्छा, गोयमा ! एगत्तंपि पभू विउवित्तए पुहुत्तपि पभू विउवित्तए नो चैव णं संपत्तीए विउव्विंसु वा विउव्दिति वा वा विउव्विस्संति वा । भावादेवाणं पुच्छा जहा भवियदव्यदेवा। वृ. 'भवियव्वदव्वदेवा ण'मित्यादि ‘एगत्तं पभू विउवित्तए'त्ति भव्यद्रव्यदेवो मनुष्यः पञ्चेन्द्रियतिर्यग्वा वैक्रियलब्धिसम्पन्नः 'एकत्वम्' एकरूपं 'प्रभुः समर्थो विकुर्वयितुं पुहत्तंति नानारूपाणि, देवाधिदेवास्तु सर्वथा औत्सुक्यवर्जितत्वान्न विकुर्वते शक्तिसद्भावेऽपीत्यत उच्यते-'नो चेव णमित्यादि, 'संपत्तीए'त्ति वैक्रियरूपसम्पादनेन, विकुर्वणशक्तिस्तु विद्यते, तल्लब्भिमात्रस्य विद्यमानत्वात् । मू. (५५८) भवियडव्वदेणं भंते १ अनंतरं उव्वट्टित्ता कहिं गच्छंति? कहिं उववजंति? किं नेरइएसु उववजंति ? जाव देवेसु उववअंति?, गोयमा! नो नेरइएसु उववजंति नो तिरिक नो मणु० देवेसु उववजंति, जइ देवेसु उववजंति सब्बदेवेसु उववजति जाव सब्वट्ठसिद्धत्ति। . नरदेवा गं भंते ! अनंतरं उवट्टित्ता पुच्छा, गोयमा ! नेरइएसु उववनंति नो तिरि० नो मणु० नो देवेसु उववजंति, जइ नेरइएसु उववजंति०, सत्तसुवि पुढवीसु उववजंति। धम्मदेवाणं भंते ! अनंतरं पुच्छा, गोयमा ! नो नेरइएसु उववज्जेज्जा नो तिरि० नो मणु० देवेसु उववअंति, जइ देवेसु उववर्जति किं भवणवासि पुच्छा, गोयमा! नो भवणवासिदेवेसु उववजंति नो वाणमंतर० नोजोइसिय० वैमाणियदेवेसु उववनंति, सब्वेसुवेमाणिएसुउववज्जति जाव सव्वट्ठसिद्धअनुत्तरोववाइएसु जाव उववनंति, अत्थेगइया सिझंति जाव अंतं करेंति। देवाधिदेवा अनंतर उपवट्टित्ता कहिं गच्छंति कहिं उववअंति?, गोयमा ! सिझंति जाव अंतं करेति । भावदेवा णं भंते ! अनंतरं उव्वद्वित्ता पुच्छ जहा वक्कंतीए असुरकुमाराणं व्वट्टणा तहा भाणियव्वा। भवियदव्वदेवे णं भंते ! भवियदव्वदेवेत्ति कालओ केवचिरं होइ?, गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि पलिओवमाइं, एवं जहेव ठिई सच्चेव संचिट्ठणावि जाव भावदेवस्स, नवरं धम्मदेवस्स जह० एक समयं उक्कोसेणं देसूणा पुचकोडी। भवियदव्वदेवस्सणंभंते! केवतियंकालं अंतर होइ?, गोयमा! जह० दसवाससहस्साई अंतोमुत्तमभहियाइं उक्कोसेणं अनंत कालं वणस्सइकालो। नेरदेवाणं पुच्छा, गोयमा ! जहन्नेणं सातिरेगं सागरोवमं उक्कोसेणं अनंतं कालं अवर्ल्ड पोग्गलपरियह देसूणं । धम्म देवस्स णं पुच्छा, गोयमा ! जहन्नेणं पलिओवमपुहुत्तं उक्कोसेणं अनंतं कालं जाव अवर्ल्ड पोग्गलपरियट्ट देसूणं। देवाधिदेवाणं पुच्छा, गोयमा ! नत्थि अंतरं । भावदेवस्स णं पुच्छा, गोयमा ! जहन्नेणं Page #653 -------------------------------------------------------------------------- ________________ ८६ भगवती अङ्गसूत्रं (२) १२/-/९/५५८ अंतोमुहुत्तं उक्कोसेणं अनंतं कालं वणस्सइकालो । एएसि णं भंते! भवियदव्वदेवाणं नरदेवाणं जाव भावदेवाण य कयरे २ जाव विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा नरदेवा देवाधिदेवा संखेज्जगुणा धम्मदेवा संखेजगुणा भवियदव्वदेवा असंखेज्जगुणा भावदेवा असंखेज्जगुणा भावदेवा असंखेजगुणा । वृ. अथ तेषामेवोद्वर्त्तनां प्ररूपयन्नाह - 'भवियदव्वे' त्यादि, इह च भविकद्रव्यदेवानां भाविदेव भवस्वभावनत्वान्नारकादिभवत्रयनिषेधः । नरदेवसूत्रे तु 'नेरइएसु उववज्रंति' त्ति अत्यक्तकामभोगा नरदेवा नैरयिकेषूत्पद्यन्ते शेषत्रये तु तन्निषेधः, तत्र च यद्यपि केचिचक्रवर्त्तिनो देवेषूत्पद्यन्ते तथाऽपि ते नरदेवत्वत्यागेन धम्र्म्मदेवत्व प्राप्ताविति न दोषः, 'जहा वक्कंतीए असुरकुमाराणं उव्वट्टणा तहा भाणियव्व'त्ति असुरकुमारा बहुषु जीवास्थानेषु गच्छन्तीतिकृत्वा तैरतिदेशः कृतः, असुरादयो ही शानान्ताः पृथिव्यादिष्वपि गच्छन्तीति ॥ अथ तेषामेवानुवन्धं प्ररूपयन्नाह । 'भवियदव्वदेवे ण' मित्यादि, 'भवियदव्यदेवेइ' त्ति भव्यद्रव्यदेव इत्यमुंपर्यायमत्यजन्नित्यर्थः 'जहन्त्रेणमंतोमुहुत्त 'मित्यादि पूर्ववदिति । एवं जहेव ठिई सच्चेव संचिट्ठाणवि 'त्ति 'एवम्' अनेन न्यायेन यैव 'स्थिति' भवस्थिति प्राग् वर्णिता सैवैषां संस्थितिरपि तत्पर्यायानुबन्धोऽपीत्यर्थः, विशेषं त्वाह- 'नवर'मित्यादि, धर्ममदेवस्य, जघन्येनैकं समयं स्थिति अशुभभावं गत्वा ततो निवृत्तस्य सुभभावप्रतिपत्तिसमयानन्तरमेव मरणादिति । अथैतेषामेवान्तरं प्ररूपयन्नाह । 'भवियदव्वदेवस्स णं भंते!' इत्यादि, 'जहन्त्रेणं दसवाससहस्साई अंतोमुहुत्तमब्महियाई 'ति भव्यद्रव्यदेवस्यान्तरं जघन्येन दशवर्षसहस्राण्यन्तर्मुहूर्त्ताभ्यधिकानि कथं ?, भव्यद्रव्यदेवो भूत्वा दशवर्षसहस्रस्थितिषु व्यन्तरादिषूत्पद्य च्युत्वा शुभपृथिव्यादी गत्वाऽन्तर्मुहूर्त्तं स्थित्वा पुनर्भव्यद्रव्यदेव एवोपजायत इत्येवं, एतच्च टीकामुपजीव्य व्याख्यातं, इह कश्चिदाह - ननु देवत्वाच्युतस्यानन्तरमेव भव्यद्रव्यदेवतयोत्पत्तिसम्भवाद्दशवर्षसहस्राण्येव जघन्यतस्यस्यान्तरं भवत्यतः कथमन्तर्मुहूर्त्ताभ्यधिकानि तान्युक्तानि इति, अत्रोच्यते - सर्वजघन्यायुर्देवश्च्युतः सन् शुभपृथिव्यादिषूत्पद्य भव्यद्रव्यदेवेषूत्पद्यत इति टीकाकारमतभवसीयते, तथा च यथोक्तमन्तरं भवतीति, अन्ये पुनराहुः - इह बद्धायुरेव भव्यद्रव्यदेवोऽभिप्रेतस्तेन जघन्यस्थितिकाद्देवत्वाच्युत्वाऽन्तमुहूर्त्तस्थितिकभव्यद्रव्य देवत्वेनोत्पन्नस्यान्तर्मुहूर्तोपर देवायुषो बन्धनाद् यथोक्तमन्तरं भवतीति, अथवा भव्यद्रव्यदेवस्य जन्मनोर्मरणयोर्वाऽन्तरस्य ग्रहणाद् यथोक्तमन्तरमिति । 1 'नरदेवाण' मित्यादि, 'जहन्नेणं साइरेगं सागरोवमं'ति, कथम् ? अपरित्यक्तसङगाश्चक्रवर्त्तिनो नरकपृथिवीषूत्पद्यन्ते, तासु च यथास्वमुत्कृष्टस्थितयो भवन्ति, सातिरेकत्वं च नरदेवभवे चक्ररत्नोत्पत्तेरर्वाचीनकालेन द्रष्टव्यं, उत्कृष्टतस्तु देशोनं पुद्गलपरावर्त्तार्द्धं कथं ?, चक्रवर्त्तित्वं हि सम्यग्ध्ष्टय एव निर्वर्तयन्ति तेषां च देशोनापार्द्धपुद्गलपरावर्त एव संसारो भवति, तदन्त्यभवे च कश्चिन्नरदेवत्वं लभत इत्येवमिति । 'घम्पदेवस्स ण' मित्यादि, 'जहन्नेणं पलिओवमपुहत्तं 'ति, कथं ?, चारित्रवान् कश्चित् सौधर्मे पल्योपमपृथक्त्वायुष्केषूत्पद्य ततश्चयुतो धर्म्मदेवत्वं लभत इत्येवमिति, यच्च मनुजत्वे उत्पन्नश्चारित्रं विनाऽऽस्ते तदधिकमपि सत् पत्योपमपृथक्त्वेऽन्तर्भावितमिति । 'भावदेवस्स ण'मित्यादि, 'जहनेणं अंतोमुहुत्तं 'ति, कथं ?, भावदेवश्चुयतोऽन्तर्मुहूर्त्तमन्यत्र स्थित्वा पुनरपि Page #654 -------------------------------------------------------------------------- ________________ शतकं-१२, वर्गः-, उद्देशकः-९ भावदेवो जात इत्येवं जघन्येनान्तर्मुहूर्तमन्तरमिति ॥अथैतेषामेवाल्पवहुत्वं प्ररूपयन्नाह भू. (५५९) एएसिणंभंते! भावेदेवाणंभवनवासीणं वाणमंतराणंजोइसियाणवेमामियाणं सोहम्मगाणं जाव अचुयगामं गेवेनगाणं अनुतरोववाइयाण य कयरे २ जाव विसेसाहिया वा गोयमा! सव्वत्थोवा अनुत्तरोववाइया भावदेवा उवरिमगेवेजाभावदेवा संखेनगुणामज्झिमगेवेजा संखेज्जगुणा हेडिमगेवेजा संखेजगुणा अछुएकप देवा संखेजगुणाजाव आणयकप्पे देवासंखेनगुणा एवं जहा जीवाभिगमे तिविहे देवपुरिसे अप्पाबहुयं जाव जोतिसिया भावदेवा असंखेज्जगुणा। सेवं भंते ! २। वृ. 'एएसि ण मित्यादि, 'सव्वत्थोवा नरदेव'त्ति भरतैरवतेशु प्रत्येकं द्वादशानामेव तेषामुत्पत्तेर्विजयेषु च वासुदेवसम्भवात् सर्वेष्वेकदाऽनुत्पत्तेरति । 'देवाइदेवा संखेज्जगुण'त्ति भरतादिषु प्रत्येकं तेषां चक्रवर्तिभ्यो द्विगुणतयोत्पत्तेर्विजयेषु च वासुदेवोपेतेष्वप्युत्पत्तेरिति । 'धम्मदेवा संखेनगुण'त्ति साधूनामेकदाऽपि कोटीसहनपृथक्त्वसद्भावादिति, भवियदव्वदेवा असंखेजगुण त्ति देशविरतादीनां देवगतिगामिनामसङ्घयातत्वात्, ‘भावदेवा असंखेज्जगुण'त्ति स्वरूपेणैव तेषामतिबहुत्वादिति। अथ भावदेवविशेषाणां भवनपत्यादीनामल्पबहुत्वप्ररूपणायाह--'एएसि ण'मित्यादि, 'जहाजीवाभिगमेतिविहे'इत्यादि, इह च 'तिविहे'त्ति त्रिविधजीवाधिकार इत्यर्थः देवपुरुषाणामल्पबहुत्वमुक्तंतथेहापि वाच्यं, तचैवं-'सहस्सारेकप्पे देवा असंखेनगुणा महासुक्के असंखेजगुणा लंतए असंखेज्जगुणा बंभलोए देवा असंखेज्जगुणा माहिंदे देवा असंखेजगुणा सणंकुमारे कप्पे देवा असंखेज्जगुणाईसाणेदेवाअसंखेनगुणा सोहम्मेदेवा संखेजगुणा भवणवासिदेवाअसंखेज्जगुणा वाणमंतरा देवा असंखेज्जगुण'त्ति। शतकं-१२ उद्देशकः-९ समाप्तः -शतक-१२ उद्देशकः-१०:वृ. नवमोद्देशके देवा उक्तास्तेचात्मन इत्यात्मस्वरूपस्यभेदतो निरूपणाय दशमोद्देशकमाह, तस्य चेदमादिसूत्रम् मू. (५६०) कइविहा णं भंते ! आया पन्नता?, गोयमा ! अट्ठविहा आया पन्नत्ता, तंजहा-दवियाया कसायाया योगाया उवओगाया नाणाया दसणाया चरित्ताया वीरियाया। जस्स णं भंते! दवियाया तस्स कसायाया जस्स कसायाया तस्स दवियाया?, गोयमा! जस्स दवियाया तस्स कसायाया सिय अस्थि सिय नत्थि जस्स पुण कसायाया तस्स दवियाया नियम अस्थि । जस्सणंभंते! दवियाया तस्स जोगाया? एवं जहा दवियाया कसायाया भणिया तहा दवियाया जोगाया भाणियव्या। जस्स णं भंते ! दवियाया तस्स उवओगाया एवं सव्वत्थ पुच्छा भाणियव्वा, गोयमा! जस्स दवियायातस्स उवओगाया नियमं अस्थि, जस्सवि उवओगाया तस्सवि दवियाया नियम अस्थि। जस्सदवियाया तस्सणाणाया भयणाएजस्सपुण नाणाया तस्स दवियाया नियम अस्थि, जस्स दवियाया तस्स दंसणाया नियमं अस्थि जस्सवि दंसणाया तस्स दवियाया नियमं अस्थि, जस्सदवियाया तस्स चरित्ताया भयणाए जस्स पुण चरित्ताया तस्स दवियाया नियमं अस्थि, एवं Page #655 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं (२) १२/१०/५६० वीरियायाएवि समं। जस्सणंभंते! कसायायातस्स जोगाया पुच्छा, गोयमा! जस्स कसायायातस्स जोगाया नियमअस्थि, जस्स पुण जोगाया तस्स कसायाया सिय अस्थिसिय नत्थि, एवं उवओगायाएवि समंकसायाया नेयव्वा, कसायायाय नाणायाय परोप्परं दोवि भइयव्वाओ, जहा कसायाया य उवओगाया यतहा कसायायायदंसणायायकसायायाय चरित्तायाय दोविपरोप्परंभइयव्याओ, जहा कसायाया यजोगायायतहा कसायायायवीरियाया यभाणियवाओ, एवंजहा कसायायाए वत्तव्वया भणिया तहा जोगायाएवि उवरिमाहिं समं भाणियव्वाओ। जहा दवियायाए वत्तव्ययाभणिया तहा उवयोगायाएवि उवरिल्लाहिं समं भाणियव्वा । जस्स चरित्ता या सिय अस्थि सिय नस्थि जस्स पुण चरित्ताया तस्स नाणाया नियम अस्थि, नाणाया वीरियाया दोवि परोप्परं भयणाए । जस्स दसणाया तस्स उवरिमाओ दोवि भयणाए, जस्स पुण ताओतस्सदंसणाया नियमं अस्थि। जस्सचरित्तायातस्स वीरियाया नियम अस्थि जस्स पुण वीरियाया तस्स चरित्ताया सिय अथिसिय नथि। एयासिणं भंते! दवियायाणं कसायायाणं जाव वीरियायाण य कयरे र जाव विसेसा० गोयमा! सव्वत्थोवाओ चरित्तायाओनाणायाओ अनतगुणाओ कसायाओ अनंत० जोगायाओ वि० पीरियायाओवि उवोगदवियदसणायाओ तिन्निवि तुल्लाओ वि०/ वृ. 'कइविहा णमिति, 'आय'त्ति अतति-सन्ततं गच्छति अपरापरान् स्वपरपर्यायानित्यात्मा, अथवा अतधातोर्गमनार्थःत्वेन ज्ञानार्थःत्वादतति-सन्ततमवगच्छति उपयोगलक्षण वादित्यात्मा, प्राकृतत्वाच्च सूत्रे स्त्रीलिङ्गनिर्देशः, तस्य चोपयोगलक्षणत्वात्सामान्येनैकविधत्वेऽप्युपाधिभेदादष्टघात्वं। तत्र 'दवियाय'त्ति द्रव्यं-त्रिकालानुगाम्युपपसर्जनीकृतकषायादिपर्यायं तद्रूप आत्मा द्रव्यात्मा सर्वेषां जीवानां, 'कसायाय'त्ति द्रव्यं-निकालानुगाम्युपसर्जनीकृतकषायादिपर्यायं तद्रूप आत्मा द्रव्यात्मा सर्वेषां जीवानां, कसायाय'ति क्रोधादिकषायविशिष्ट आत्मा कषायात्मा अक्षीणानुपशान्तकषायाणां, 'जोगाय'त्ति योगा-मनःप्रभृतिव्यापारास्तप्रधान आत्मायोगात्मा योगवतामेव, “उवओगाया'त्ति उपयोगः-साकारानाकारभेदस्तप्रधान आत्मा उपयोगात्मा सिद्धसंसारिस्वरूपः सर्वजीवानां, अथवा विवक्षितवस्तूपयोगापेक्षयोपयोगात्मा, 'नाणाय'त्ति ज्ञानविशेषित उपसर्जनीकृतदर्शनादिरात्मा ज्ञानात्मा सम्यगद्दष्टेः, एवं दर्शनात्मादयोऽपि नवरं दर्शनात्मा सर्वजीवानां, चारित्रात्मा विरतानां, वीर्य-उत्थानादि तदात्मा सर्वसंसारिणामिति, उक्तञ्च॥१॥ "जीवानां द्रव्यात्मा ज्ञेयः सकषायिणां कषायात्मा । योगः सयोगिनां पुनरुपयोगः सर्वजीवानाम् ।। ॥२॥ ज्ञानं सम्यग्दृष्टेर्दर्शनमथ भवति सर्वजीवानाम् । चारित्रं विरतानां तु सर्वसंसारिणां वीर्यम् ।। इति । एवमट्याऽऽत्मानं प्ररूप्याथ यस्मात्मभेदस्य यदन्यदात्मभेदान्तरं युज्यते च न युज्यते च तस्य तद्दर्शयितुमाह-'जस्स णमित्यादि, इहाष्टौ पदानि स्थाप्यन्ते, तत्र प्रथमपदं शेषैः सप्तभिः Page #656 -------------------------------------------------------------------------- ________________ शतकं - १२, वर्गः, उद्देशकः - १० सह चिन्त्यते, तत्र यस्य जीवस्य 'द्रव्यात्मा' द्रव्यात्मत्वं जीवत्वमित्यर्थः तस्य कषायात्मा 'स्यादस्ति' कदाचिदस्ति सकषायावस्थायां 'स्यान्नास्ति' कदाचिन्नास्ति क्षीणोपशान्तकषायावस्थायां यस्य पुनः कषायात्माऽस्ति तस्य द्रव्यात्मा द्रव्यात्मत्वं जीवत्वं नियमादस्ति, जीवत्वं विना कषायाणामभावादिति । तथा यस्य द्रव्यात्मा तस्य योगात्माऽस्ति, योगवतामिव, नास्ति चायोगिसिद्धानामिव, तथा यस्य योगात्मा तस्य द्रव्यात्मा नियमादस्ति, जीवत्वं विना योगानामभावात्, एतदेव पूर्वसूत्रोपमानेन दर्शयन्नाह - 'एवं जहा दवियाये' त्यादि । तथा यस्य जीवस्य द्रव्यात्मा तस्य नियमादुपयोगात्मा, यस्याप्युपयोगात्मा तस्य नियमाद्द्रव्यात्मा, एतयोः परस्परेणाविनाभूतत्वाद् यथा सिद्धस्य, तदन्यस्य च द्रव्यात्माऽस्त्युपयोगात्मा चोपयोगलक्षणत्वाजीवानां, एतदेवाह'जस्स दवियाये' त्यादि । ८९ तथा 'जस्स दवियाया तस्स नाणाया भयणाए जस्स पुण नाणाया तस्स दवियाया नियमं अत्थि 'ति यस्य जीवस्य द्रव्यात्मा तस्य ज्ञानात्मा स्यादस्ति यथा स्मयग्ध्ष्टीनां स्यान्नास्ति यथा मिथ्याष्टीनामित्येवं भजना, यस्य तु ज्ञानात्मा तस्य द्रव्यात्मा नियमादस्ति, यथा सिद्धस्येति । 'जस्स दयियाया तस्स दंसणाया नियमं अस्थि'त्ति यथा सिद्धस्य केवलदर्शनं 'जस्सवि दंसणाया तस्स दवियाया नियमं अस्थि' त्ति यथा चक्षुर्दर्शनादिदर्शनवतां जीवत्वमिति, तथा 'जस्स दचियाया तस्स चरिताया भयणाए' त्ति यतः सिद्धस्याविरतस्य वा द्रव्यात्मत्वे सत्यपि चारित्रात्मा नास्ति विरतानां चास्तीति भजनेति, 'एवं वीरियातेवि समं ति यथा द्रव्यात्मनश्चारित्रात्मना सह भजनोक्ता नियमश्चैवं वीर्यात्मनाऽपि सहेति, तथाहि--यस्य द्रव्यात्मा तस्य वीर्यात्मा नास्ति, यथा सकरणवीयपिक्षया सिद्धस्य तदन्यस्य त्वस्तीति भजना, वीर्यात्मनस्तु द्रव्यात्माऽस्त्येव यथा संसारिणामिति अथ कषायात्मना सहान्यानि षट् पदानि चिन्त्यन्ते - 'जस्सण 'मित्यादि, यस्य कषायात्मा तस्य योग्तामाऽस्त्येव, नहि सकषायोऽयोगी भवति, यस्य तु योगात्मा तस्य कषायात्मा स्याद्वा न या, सयोगानां सकषायाणामकषायाणां च भावादिति, 'एवं उवओगाया, एवी' त्यादि, अयमर्थः- यस्य कषायात्मा तस्योपयोगात्माऽवश्यं भवति, उपयोगरहितस्य कषायाणामभावात्, यस्य पुनरुपयोगात्मा तस्य कषायात्मा भजनया, उपयोगात्मतायां सत्यामपि कषायिणामेव कषायात्मा भवति निष्कषायाणां तु नासाविति भजनेति । तथा ‘कसायाया य नाणाया य परोप्परं दोवि भइयव्वाओ'त्ति, कथम् ?, यस्य कषायात्मा तस्य ज्ञानात्मा स्यादस्ति, यतः कषायिणः सम्यग्ध्ष्टेर्ज्ञानात्माऽस्ति मिथ्याध्टेस्तु तस्य नास्त्यसाविति भजना, तथा यस्य ज्ञानात्मास्ति तस्य कषायात्मा स्यादस्ति स्यान्नास्ति, ज्ञानिनां कषायभावात् तदभावाच्चेति भजनेति, 'जहा कसायाया उवओगाया य तहा कसायाया य दंसणाया य'त्ति अतिदेशः, तस्माच्चेदं लब्धं- 'जस्स कसायाया तस्स दंसणाया नियमं अस्थि' दर्शनरहितस्य घटादेः कषायात्मनोऽभावात् 'जस्स पुण दंसणाया तस्स कसायाया सिय अत्थि सिय नत्थि' दर्शनवतां कषायसद्भावात्तदभावाच्चेति दृष्टान्तार्थः स्तु प्राकू प्रसिद्ध एवेति । " -यस्य कषायात्मा 'कसायाया य चरित्ताया य दोवि परोप्परं भइयव्वाओ' त्ति, भजना चैवंतस्य चारित्रात्मा स्यादस्ति स्यान्नास्ति, कयं ?, कषायिणां चारित्रस्य सद्भावात् प्रमत्तयतीनामिव तदभावाच्चासंयतानामिवेति, तथा यस्य चारित्रात्मा तस्य कषायात्मा स्यादस्ति स्यान्नास्ति, कथं Page #657 -------------------------------------------------------------------------- ________________ ९० भगवतीअङ्गसूत्रं (२) १२/-/१०/५६० सामायिकादिचारित्रिणांकषायाणांभावाद् यथाख्यातचारित्रिणांचतदभावादिति, 'जहा कसायाया यजोगाया य तहा कसायाया वीरियाया य भाणियव्वाओ'त्ति हटान्तःप्राक्-प्रसिद्धः, दार्शन्तिकस्त्वेवंयस्य कषायात्मा तस्य वीर्यात्मा नियमादस्ति, न हि कषायवान् वीर्यविकलोऽस्ति, यस्य पुनर्वीर्यात्मा स्य कषायात्मा भजनया, यतो वीर्यवान् नियमादस्ति, न हि कषायवान् वीर्यविकलोऽस्ति, यस्य पुनर्वीर्यात्मा तस्य कषायात्मा भजनया, यतो वीर्यवान् सकषायोऽपि स्याद् यथा संयतः अकषायोऽपि स्याद् यथा केवलीति ६। अथ योगात्माऽग्रेतनपदैः पञ्चभिः सह चिन्तनीयस्तत्र चलाघवार्थःमतिदिशन्नाह एवं जहा कसायायाए वत्तव्वया भणियातहाजोगायाएविउवरिमाहिं समंभाणियव्य'त्ति, सा चैवम्यस्य योगात्मा तस्योपयोगात्मा नियमाद् यथा सयोगानां, यस्य पुनरुपयोगात्मा तस्य योगात्मा स्यादस्ति यथा सयोगानां स्यानास्ति यथाऽयोगिनां सिद्धानां चेति, तथा यस्य योगात्मा तस्य ज्ञानात्मा स्यादस्ति सम्यग्दृष्टीनामिव स्यान्नास्ति मिथ्याटीनामिव, यस्यज्ञानात्मा तस्यापि योगात्मा स्यादस्ति सयोगिनामिव स्यान्नास्त्ययोगिना मिवेति, तथा यस्य योगात्मा तस्य दर्शनात्माऽस्त्येव योगिनामिव यस्य च दर्शनात्मा तस्य योगात्मा स्यादस्ति योगवतामिव स्यानास्ययोगिनामिव, तथा यस्य योगात्मा तस्य चारित्रात्मा स्यादस्ति विरतानामिव स्यानास्त्यविरतानामिव, यस्यापि चारित्रात्मा तस्य योगात्मा स्यादस्ति सयोगचारित्रवतामिव स्यानास्त्ययोगिनामिवेति। वाचनान्तरेपुनरिदमेवंद्दश्यते-'जस्स चरित्ताया तस्स जोगाया नियम'त्तितत्रचचारित्रस्य प्रत्युपेक्षणादिव्यापाररूपस्य विवक्षितत्वात्तस्य च योगाविनाभावित्वात् यस्य चारित्रात्मा तस्य योगात्मा नियमादित्युच्यत इति, तथा यस्ययोगात्मा तस्य वीर्यात्माऽस्त्येव योगसद्भावे वीर्यस्यावश्यम्भावात्, यस्य तु वीर्यात्मा तस्य योगात्मा भजनया यतो वीर्यविशेषवान् सयोग्यपि स्याद् यथा सयोगकेवल्यादि अयोग्यपि स्याद् यथाऽयोगिकेवलीति ५। अथोपयोगात्मना सहान्यानि चत्वारि यथा सम्यग्धशां स्यान्नास्ति यथा मिथ्याशां, यस्य चज्ञानात्मा तस्यावश्यमुपयोगात्मा सिद्धानामिवेति १,तता यस्योपयोगात्मा तस्य दर्शनात्माऽस्त्येव यस्यापि दर्शनात्मा तस्योपयोगात्माऽस्त्येव यथा सिद्धादीनामिवेति २, तथा यस्योपयोगात्मा तस्य चारित्रात्मा स्यादस्ति स्यानास्ति यथा संयतानामसंयतानां च, यस्य तु चारित्रात्मा तस्योपयोगात्माऽस्त्येवेतियथा संयतानां३, तथा यस्योपयोगात्मा तस्य वीर्यात्मा स्यादस्ति संसारिणामिव स्यान्नास्ति सिद्धानामिव यस्य पुनर्वीर्यात्मा तस्योपयोगात्माऽस्त्येव संसारिणामिवेति ४।। अथ ज्ञानात्मना सहान्यानि त्रीणि चिन्त्यन्ते-'जस्स नाणे' त्यादि, तत्र यस्य ज्ञानात्मा तस्य दर्शनात्माऽस्त्येव सम्यग्दृशामिव, यस्य च दर्शनात्मा तस्य ज्ञानात्मा स्यादस्ति यता सम्यग्दृशां स्यानास्ति यथा मिथ्याशामत एवोक्तं 'भयणाए'त्ति १ तथा 'जस्सनाणाया तस्स चरित्ताया सियअस्थित्तिसंयतानामिव 'सिय नस्थि'त्त असंयतानामिव 'जस्स पुण चरित्ताया तस्स नाणाया नियमं अस्थिति ज्ञानं विना चारित्रस्या- भावादिति २, तथा 'नाणाये'त्यादि अस्यार्थः यस्य ज्ञानात्मा तस्य वीर्यात्मा स्यादस्तिकेवल्यादी-नामिवस्यान्नास्ति सिद्धानामिव, यस्यापि वीर्यात्मा तस्य ज्ञानात्मा स्यादस्ति सम्यग्दृष्टेरिव स्यान्नास्ति मिथ्याशय इवेति ३ । अथ दर्शनात्मना सह द्वे चित्येते-'जस्स दंसणायेत्यादि, भावना चास्य-यस्यदर्शनात्मा Page #658 -------------------------------------------------------------------------- ________________ शतकं - १२, वर्ग:-, उद्देशकः - १० तस्य चारित्रात्मा स्यादस्ति संयतानामिव स्यान्नास्त्यसंयतानामिव यस्य च चारित्रात्मा तस्य दर्शनात्माऽस्त्येव साधूनामिवेति ?, तथा यस्य दर्शनात्मा तस्य वीर्यात्मा स्यादस्ति संसारिणामिव स्यान्नास्ति सिद्धानामिव, यस्य च वीर्यात्मा तस्य दर्शनात्माऽस्त्वेव संसारिणामिवेति २ । अथान्तिमपदयोर्योजना- 'जस्स चरिते' त्यादि, यस्य चारित्रात्मा तस्य वीर्यात्माऽस्त्येव, वीर्यं विना चारित्रस्याभावात्, यस्य पुनर्वीर्यात्मा तस्य चारित्रात्मा स्यादस्ति साधूनामिव स्यान्नास्त्यसंयतानामिवेति । ९१ अधुनैषामेवात्मनामल्पबहुत्वमुच्यते- 'सव्वत्थोवाओ चरित्तायाओ'त्ति चारित्रिणां सङ्ख्यातत्वात् 'नाणायाओ अनंतगुणाओ' त्ति सिद्धादीनां सम्यग्ध्शां चारित्रेभ्योऽनन्तगुणत्वात् 'कसायाओ अनंतगुणाओ' त्ति सिद्धेभ्यः कषायोदयवतामनन्तगुणत्वात् 'जोगायाओ विसेसाहियाओ'त्ति अपगतकषायोदयैर्योगवद्भिरधिका इत्यर्थः 'वीरियायाओ विसेसाहियाओ'त्ति अयोगिभिरधिका इत्यर्थः, अयोगिनां वीर्यवत्त्वादिति, 'उवओगदवियदंसणायाओ तिन्निवितुल्लाओ विसेसाहियाओ' त्ति परस्परापेक्षया तुल्याः, सर्वेषां सामान्य जीवरूपत्वात्, वीर्यात्मभ्यः सकाशादुपयोगद्रव्यदर्शनात्मानो विशेषाधिका यतो वीर्यात्मानः सिद्धाश्च मीलिता उपयोगाद्यात्मानो भवन्ति, तेच वीर्यात्मभ्यः सिद्धराशिनाऽधिका भवन्तीति, भवन्ति चात्र गाथाः"कोडीसहरसपुहुत्तं जईण तो थोवियाओ चरणाया । ॥ १ ॥ नाणायाऽनंतगुणा पडुच्च सिद्धे य सिद्धाओ ॥ होति कसायायाओऽ नंतगुणा जेण ते सरागाणं । जगाया भणियाओ अयोगिवज्राण तो अहिया || जं सेलेसियाणवि लद्धी विरियं तओ समहियाओ । उवओगदविदंसण सव्वजिया णं ततो अहिया ।। इति । ॥ ३ ॥ मू. (५६१) आया भंते ! नाणे अन्नाणे ?, गोयमा ! आया सिय नाणे सिय अन्नाणे नाणे पुण नियमं आया। आया भंते! नेरइयाणं नाणे अन्ने नेरइयाणं नाणे ? गोयमा ! आया नेरइयाणं सिय नाणे सिय अन्नाणे नाणे पुण से नियमं आया एवं जाव थणियकुमाराणं । आया भंते! पुढवि० अन्नाणे अत्रे पुढविकाइयाणं अन्नाणे ? गोयमा ! आया पुढविकाइयाणं नियमं अन्नाणे अन्त्राणेवि नियमं आया, एवं जाव वणस्सइका० बेइंदियतेइंदिय जाव वेमाणियाणं जहा नेरइयाणं । ॥२॥ आया भंते! दंसणे अत्रे दंसणे ? गोयमा !, आया नियमं दंसणे दंसणेवि नियमं आया । आया भंते ! नेर० दंसणे अन्ने नेरइयाणं दंसणे ?, गोयमा ! आया नेरइयाणं नियमा दंसणे दंसणेवि से नियमं आया एवं जाव वेमा० निरंतरं दंडओ । वृ. अथात्मना एव स्वरूपनिरूपणायाह - 'आया भंते! नाणे' इत्यादि, आत्मा ज्ञानं योऽयमात्माऽसौ ज्ञानं न तयोर्भेदः अथात्मनोऽन्यज्ज्ञानमिति प्रश्नः, उत्तरंतु आत्मा स्याज्ज्ञानं सम्यक्त्वे सति मत्यादिज्ञानस्वभावत्वात्तस्य, स्यादज्ञानं मिथ्यात्वे सति तस्य मत्यज्ञानादिस्वभावत्वात्, ज्ञानं पुनर्नियमादात्मा आत्मधर्मत्वाज्ञास्य, न च सर्वथा धर्मो धर्मिणो भिद्यते, सर्वथा भेदे हि विप्रकृष्टगुणिनो गुणमात्रोपलब्धौ प्रतिनियतगुणिविषय एव संशयो न स्यात्, तदन्येभ्योऽपि तस्य Page #659 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्र (२) १२/-/१०/५६१ भेदाविशेषात्, दृश्यते च यदा कश्चिद्धरिततरुतरुणशाखाविसररन्ध्रोदरान्त रतः किमपि शुक्लं पश्यति तदा किमियं पताका किमियं बलाका इत्येवं प्रतिनियतगुणिविषयोऽसौ, नापि धर्मिणो धर्म सर्वथैवाभिन्नः, सर्वथैवाभेदे हि संशयानुत्पत्तिरेव, गुणग्रहणत एव गुणिनोऽपि गृहीतत्वादतः कथञ्चिदभेदपक्षमाश्रित्य ज्ञानं पुनर्नियमादात्मेत्युच्यत इति, इह चात्मा ज्ञानं व्यभिचरति ज्ञानं त्वात्मानं न व्यभिचरति खदिरवनस्पतिवदिति सूत्रगर्भार्थः इति ।। अमुमेवार्थं दण्डके निरूपयन्नाह ! आये' त्यादि, नारकाणां 'आत्मा' आत्मस्वरूपं ज्ञानं उतान्यनारकाणां ज्ञानं ? तेभ्यो व्यतिरिक्तमित्यर्थः इतिप्रश्नः, उत्तरंतुआत्मा नारकाणां स्याज्ज्ञानंसम्यग्दर्शनभावात्स्यादज्ञानं मिध्यादर्शनभावात्, ज्ञानं पुनः ‘से'त्ति तनारकसम्बन्धि आत्मा न तद्वयतिरिक्तमित्यर्थः।। ___आया भंते ! पुढविक्काइयाण मित्यादि, 'आत्मा' आत्मस्वरूपमज्ञानमुतान्यत्तत्तेषां ?, उत्तरंतु-आत्मा तेषामज्ञानरूपो नान्यत्ततेभ्य इति भावार्थः। एवंदर्शनसूत्राण्यपि, नवरंसम्यग्दृष्टिमिथ्यादृष्टयोर्दशनस्याविशिष्टत्वादात्मा दर्शनं दर्शनमप्यात्मैवेति वाच्यं, यत्र हि धर्मे विपर्ययो नास्तितत्र नियम एवोपनीयतेन व्यभिचारो, यथेहैवदर्शने, यत्रतु विपर्ययोऽस्तितत्र व्यभिचारो नियमश्चयथा ज्ञाने, आत्मा ज्ञानरूपोऽज्ञानरूपश्चेति व्यभिचारः, ज्ञानं त्वात्मैवेति नियम इति । मू. (५६२) आया भंते! रयणप्पभापु० अनारयणप्पभा पुढवी!, गोयमा! रयणप्पभा सिय आया सिय नो आया सिय अवत्तव्वं आयाति यनो आयाइ य, से केणटेणं भंते! एवं वुच्चइ रयणप्पभा पुढवी सिय आया सिय नो आया सिय अवत्तव्बंआतातिय नो आतातिय?, गोयमा अप्पणो आदिढे आया परस्स आदितु नो आया तदुभयस्स आदिढे अवत्तव्वं रयणप्पभा पुढवी आयातिय नो आयाति य से तेणद्वेणं तं चेव जाव नोआयातिय।। .. आया भंते! सक्करप्पभा पुढवी जहा रयणप्पभा पुढवी तहा सक्करप्पभाएविएवंजाच अहे सत्तमा । आया भंते ! सोहम्मकप्पे पुच्छा, गोयमा! सोहम्मे कप्पे सिय आया सिय नो आया जाव नो आयाति य, से केणटेणं भंते ! जाव नो आयातिय?, गोयमा! अप्पणो आइढे आया परस्स आइट्टे नो आया तदुभयस्स अवत्तव्यं आताति य नो आताति य, से तेणट्टेणं तं चैव जाव नो आयाति य, एवं जाव अच्चुए कप्पे आया भंते ! गेविजविमाणे अन्ने गेविजविमाणे एवं जहा रयणप्पभा तहेव, एवं अनुत्तरविमाणावि, एवं ईसिपब्भारावि। आया भंते ! परमाणुपोग्गले अन्ने परमाणुपोग्गले ? एवं जहा सोहम्मे कप्पे तहा परमाणुपोग्गलेवि भाणियब्वे ।। आया भंते ! दुपएसिए खंधे अन्ने दुपएसिए खंधे?, गोयमा! दुपएसिए खंधे सिय आया १ सिय नो आया २ सिय अवत्तब्बं आयाइ य नो आयातिय ३ सिय आया य नो आया य४ सिय आया य अवत्तव्यं आयाति य नो आयाति य ५ सिय नो आया य अवत्तव्यं आयाति य नो आयाति य ६/सेकेणद्वेणं भंते! एवं तं चेव जाव नो आयाति य अवतब्बं आयाति य नो आयाति य गोयमा! अप्पणो आदिढे आया १ परस्स आदिढे नो आया २ तदुभयस्स आदितु अवतव्वंदुपएसिए खंधे आयाति य नो आयातिय३ देसे आदितु सब्भावपञ्जवे देसे आदिढे असन्भावपज्जवे दुष्पासिए खंधे आया य नो आया य४ देसे आदिढे सम्भावपज्जवे देसे आदिढे तदुभयपनवे दुपएसिए खंधे आया य अवत्तव्यं आयाइ य नो आयाइ य ५ देसे Page #660 -------------------------------------------------------------------------- ________________ शतकं-१२, वर्गः:, उद्देशकः-१० आदिढे असम्भावपञ्जवे देसे आदिढे तदुभयपजवे दुपएसिए खंधे नो आया यअवत्तव्यं आयाति यनो आयातिय ६ से तेणटेणं तं चेव जाव नो आयातिय। आया भंते ! तिपएसिए खंधे अन्ने तिपएसिए कंधे ?, गोयमा! तिपएसिए खंधे सिय आया १ सिय नो आया २ सिय अवत्तव्वं आयाति य नो आयाति य ३ सियआया य नो आया य ४ सिय आया य नो आयाओ य ५ सिय आयाउ य नो आया य ६ सिय आया य अवतव्वं आयाति य नो आयाति य ७ सिय आयाइय अवत्तव्वाइंआयाओ य नो आयाओ य ८ सिय आयाओ य अवत्तव्वं आयाति य नो आयाति य ९ सिय नो आया य अवत्तव्बं आयाति य नो आयाति य १० सियआया य अवत्तव्वाइंआयाओय नो आयाओय ११ सिय नो आयाओ य अवतव्वं आयाइयनो आयाइय १२ सियआया य नोआया य अवतव्वं आयाइयनो आयाइ य १३ सेकेणद्वेणं भंते! एवं वुच्चइतिपएसिएखंधे सिय आया एवं चैव उच्चारेयव्वं जाव सिय आया य नो आया य अवत्तव्यं आयाति य नो आयाति य?, गोयमा ! अप्पणो आइढे आय १ परस्स आइडे नो आया २ तदुभयस्स आइडे अवत्तव्यं आयाति य नो आयाति य ३ देसे आइटे सब्भावपज्जवे देसे आदिढे असब्भावपजवे तिपएसिए खंधे आयाय नो आया य ४ देसे आदिद्वे सब्भावपज्जवे देसा आइट्ठा असब्भावपज्जवे तिपएसिए खंधे आयायनो आयाओय ५ देसाआदिट्ठा सब्भावपज्जवे देसे आदिढे असन्भावपज्जवे तिपएसिए खंधे आयाओ य नो आया य ६ देसे आदितु सम्भावपज्जवे देसे आदितु तदुभयपनवेतिपएसिएखंधे आया य अवत्तव्वं आयाइय नो आयाइ य ७ देसे आदिद्वे सब्भावपज्जवे देसा आदिवा तदुभयपजवा तिपएसिए खंदे आया य अवत्तव्वाइं आयाउ य नो आयाउ य८-~ ___ --देसा आदिट्ठा सम्भावपजवा देसे आदितु तदुभयपज्जवे तिपएसिए खंधे आयाउ य अवत्त आयाति य नोआयातिय ९ एए तिन्नि भंगा, देसे आदिढे असब्भावपञ्जवे देसे आदितु तदुभयपज्जवे तिपएसिए खंधे नो आया य अवत्तव्बं आयाइ य नो आयाति य १० देसे आदिढे असब्भावपज्जवे देसा आदिहातदुभयपज्जवा तिपएसिएखंधे नो आया य अवत्तव्वाइंआयाउ य नो आयाउय ११ देसा आदिट्ठा असन्भावपजवा देसे आदिढे तदुभयपनवे तिपएसिए खंधे नो आयाउ य अवत्तव्वं आयाति य नो आयाति य १२ देसे आदिढे सब्भावपञ्जवे देसे आदिढे असभावपज्जवे देसे आदिढे तदुभयपज्जवे तिपएसिए खंधे आया य नो आया य अवत्तव्यं आयातियनो आया इय १३ से तेणडेणं गोयमा ! एवं वुच्चइ तिपएसिए कंधेसिय आया तंचेव जाव नो आयातिय आया भंते! चउप्पएसिए खंधे अन्ने० पुच्छा, गोयमा! चउप्पएसिएखंधे सिय आया १ सिय नो आया २ सिय अवत्तव्यं आयाति यनो आयाति य ३ सिय आया यनो आया य ४ सिय आयाय अवत्तव्यं ४ सिय नो आया य अवतव्वं ४ सियआया य नो आया य अवत्तव्बं आयाति यनो आयाओ य अवत्तव्वं आयाति य नो आयातिय १८ सिय आयाओ यनो आया य अवत्तब्बं आयाति य नो आयाति य १९ / से केणट्टणं भंते! एवं वुच्चइ चउप्पएसिएखंधे सिय आया य नो आया य अवत्तव्वं तं चेव अढे पडिउच्चारेयव्वं? गोयमा ! अप्पणो आदिढे आया १ परस्स आदिढे नो आया २ तदुभयस्स आदिढे अवत्तव्यं आयाति य नो आयाति य ३ देसे आदिढे Page #661 -------------------------------------------------------------------------- ________________ ९४ भगवतीअगसूत्रं (२) १२/-/१०/५६२ सम्भावपञ्जवे देसे आदिढे असब्भावपजवे चउभंगो, सब्मावपजवेणं तदुभयेण य चउभंगो असब्भावेणं तदुभयेण य चउभंगो, देसे आदिट्टे सब्भावपञ्जवे देसे आदिढे असब्भावपञ्जवे देसे आदिट् तदुभयपञ्जवे चउप्पएसिए खंधे आया य नो आया य अवत्तव्यं आयाति य नो आयाति य, देसे आदिढे सब्भावपज्जवे देसे आदिढे असन्मावपञ्जवे देसाआदिद्वातदुभयपजवा चउप्पएसिए खंधे भवइ आया यनो आयाय अवत्तव्वाइंआयाओ य नो आयाओय १७ - -देसे आदिढे सब्भावपज्जवे देसा आदिट्ठा असब्भावपञवा देसे आदिढे तदुभयपजवे चउप्पएसिए खंधे आया यनो आयाओ यअवत्तव्यं आयाति य नोआयातिय १७ देसा आइट्ठा सब्भावपजवा देसे आइढे असब्भावप० देसे आइढे तदुभयपनवे चउप्पएसिए खंधे आयाओ य नोआया य अवत्तव्यं आयाति य नो आयाति य १९ से तेणड्डेणं० एवं वुच्चइ चउप्पएसिए खंधे सिय आया सिय नो आया सिय अवत्तव्यं निक्खेवे ते चेव भंगा उच्चारेयव्वा जाव नो आयातिय . आयाभते! पंचपएसिए खंधे अने पंचपएसिए खंधे?, गोयमा! पंचपएसिए खंधे सिय आया १सिय नो आया २ सिय अवत्तव्यं आयाति य नो आयातिय ३ सिय आया य नो आया य सिय अवत्तव्वं ४ नो आया य अवतव्वेण य ४ तियगसंजोगे एक्कोन पडइ, से केणटेणं भंते! तंचेवपडिउच्चारेयध्वं?, गोयमा! अप्पणो आदिढेआया १ परस्स आदिढे नोआया २ तदुभयस्स आदिढे अवत्तव्यं ३ देसे आदिढे सब्भावपञ्जवे देसे आदिढे असब्भावपज्जवे एवं दुयगसंजोगे सव्वे पडंति तियगसंजोगे एकोन पडइ । छप्पएसियस्स सव्वे पङति जहा छप्पएसिए एवं जाव अनंतपएसिए । सेवं भंते ! सेवं भंतेत्ति जाव विहरति। ___ वृ.आत्माधिकाराद्रलप्रबादिभावानात्मत्वादिभावेन चिन्तयन्नाह-आया भंते!'इत्यादि, अतति-सततं गच्छति तांस्तान् पर्यायानित्यात्मा ततश्चात्मा--सद्रूपा रत्नप्रभा पृथिवी 'अन्न'त्ति अनात्मा असद्रूपेत्यर्थः 'सिय आया सिय नोआय'त्ति स्यात्सती स्यादसती 'सिय अवत्तव्वं ति आत्मत्वेनानात्मत्वेन च व्यपदेष्टुमशक्यं वस्त्विति भावः, कथमवक्तव्यम् ? इत्याह-आत्मेतिच नोआत्मेति च वक्तुमशक्यमित्यर्थः, अप्पणो आइडेत्तिआत्मनः-स्वस्य रलप्रभायाएव वर्णादिपर्यायैः ‘आदिष्टे आदेशे सति तैर्व्यपदिष्टा सतीत्यर्थः आत्मा भवति, स्वपर्यायापेक्षया सतीत्यर्थः, 'परस्स आइट्टे नोआय'त्तिपरस्यशर्करादिपृथिव्यन्तरस्य पर्यायैरादिष्टे-आदेशे सति तैयपदिष्टा सतीत्यर्थः नोआत्मा-अनात्मा भवति, पररूपापेक्षयाऽसतीत्यर्थः । ___'तदुभयस्स आइडे अवत्तव्दति तयोः-स्वपरयोरुभयं तदेव वोभयं तदुभयं तस्य पर्यायैरादिष्टे-आदेशे सति तदुभयपर्यायैर्व्यपदिष्टेत्यर्थः अवक्तव्यम्' अवाच्यंवस्तुस्यात्, तथाहिन ह्यसौ आत्मेति वक्तुं शक्या, परपर्यायापेक्षयाऽनात्मत्वात्तस्याः, नाप्यनात्मेति वक्तुं शक्या,स्वपर्यायापेक्षया तस्या आत्मत्वादिति, अवक्तव्यत्वं चात्मानात्मशब्दापेक्षयैव न तु सर्वधा, अवक्तव्यशब्देनैव तस्या उच्यमानत्वाद्, अनभिलाप्यभावामपि भावपदार्थःवस्तुप्रभृतिशब्दैरनमिलाप्यशब्देन वाऽभिलाप्यत्वादिति । एवं परमाणुसूत्रमपि। द्विप्रदेशिकसूत्रे षड् भङ्गाः, तत्राद्यायः सकलस्कन्धापेक्षाः पूर्वोक्ता एव तदन्ये तु त्रयो देशापेक्षाः, तत्र च 'गोयमे'त्यत आरभ्य व्याख्यायते-'अप्पणो'त्ति स्वस्य पर्यायैः 'आदिद्वे'त्ति आदिष्टे-आदेशे सति आदिष्ट इत्यर्थः द्विप्रदेशिकस्कन्ध आत्मा भवति १ एवं परस्य पर्यायैरा Page #662 -------------------------------------------------------------------------- ________________ शतकं-१२, वर्गः-, उद्देशकः-१० दिष्टोऽनात्मा २ तदुभयस्य-द्विप्रदेशिकस्कन्धतदन्यस्कन्धलक्षणस्य पर्यायैरादिष्टोऽसाववक्तव्यं वस्तु स्यात्, कथम्?, आत्मेति चानात्मेति चेति २ तथा द्विप्रदेशत्वात्तस्य देश एक आदिष्टः, सद्भावप्रधानाः-सत्तानुगताः पर्यवा यस्मिन् स सद्भावपर्यवः, अथवा तृतीयाबहुवचनमिदं स्वपर्यवैरित्यर्थः, द्वितीयस्तु देश आदिष्टः असद्भावपर्यवः परपर्यायरित्यर्थः, परपर्यवाश्च तदीयद्वितीयदेशसम्बन्धिनोवस्त्वन्तरसम्बन्धिनो वेति, ततश्चासौ द्विप्रदेशिकः स्कन्धः क्रमेणात्मा चेतिनोआत्माचेति ४, तथा तस्य देशआदिष्टः सद्भावपर्यवो देशश्चोभयपर्यवस्ततोऽसावात्मा चावक्तव्यं चेति ५, तथा तस्यैवदेश आदि-प्टोऽसद्भावपर्यवोदेशस्तूभयपर्यवस्ततोऽसौ नोआत्मा चावक्तव्यंचस्यादिति ६, सप्तमः पुनरात्माचनोआत्मा चावक्तव्यंचेत्येवंरूपोनभवति द्विप्रदेशिके यंशत्वादस्य त्रिप्रदेशिकादौ तु स्यादिति सप्तभङ्गी। त्रिप्रदेशिकस्कन्धेतुत्रयोदशभङ्गास्तत्र पूर्वोक्तेषुसप्तस्वाद्याः सकलादेशायस्तथैव, तदन्येषु तु त्रिषु त्रयम्रय एकवचनबहुवचनभेदात्, सप्तमस्त्वेकविधि एव, यच्चेह प्रदेशद्वयेऽप्येकवचनं क्वचित्तत्तस्य प्रदेशद्वयस्यैकप्रदेशावगाढत्वाहेतुनैकत्वविवक्षणात्, भेदविवक्षायांच बहुवचनमिति चतुष्प्रदेशिकेऽप्येवं नवरमेकोनविंशतिभङ्गाः, तत्र त्रयः सकलादेशाः तथैव शेषेषु चतुर्युप्रत्येक चत्वारोविकल्पाः,तेचैवं चतुर्थादिषुत्रिषु- सप्तमस्त्वेवम् - पञ्चप्रदेशिकेतुद्वाविंशति-स्तत्राधास्त्रयस्तथैव, तदुत्तरेषु च त्रिषु प्रत्येकं चत्वारो विकल्पास्तथैव, सप्तमे तु सप्त, तत्र त्रिकसंयोगे किलाप्टौ भङ्गका भवन्ति, तेषु च सप्तैवेह ग्राह्या एकस्तु तेषु च सप्तैवेह ग्राह्या एकस्तु तेषु न पतत्यसम्भवात्। इदमेवाह-तिगसंजोगे'त्यादि, षटप्रदेशिके त्रयोविंशतिरिति। शतकं-१२ उद्देशकः-१० समाप्तः गम्भीररूपस्य महोदधेर्योतः परं पारमुपैति मछु । गतावशक्तोऽपि निजप्रकृत्या, कस्याप्यष्टस्य विजृम्भितं तत् । शतक-१२ समाप्तम् मुनि दीपरलसागरेण संशोधिता सम्पादिता भगवती अङ्गसूत्रे अभयदेवसूरि विरचिता द्वादशशतकस्य टीका परिसमाप्ता। (शतकं-१३) वृ. व्याख्यातं द्वादशं शतं, तत्रचानेकधा जीवादयः पदार्था उक्ताः,त्रयोदशशतेऽपित एव भङ्गयन्तरेणोच्यन्त इत्येवं सम्बन्धमिदं व्याख्यायते, तत्र पुनरियमुद्देशकसङ्ग्रहगाथामू. (५६३) पुढवी १ देव २ मनंतर ३ पुढवी ४ आहारमेव ५ उववाए ६। भासा७ कम ८ अनगारे केयाघडिया ९ समुग्घाए १०।। वृ. पुढवी'त्यादि, 'पुढवी तिनरकपृथिवीविषयः प्रथमः १, 'देव'त्तिदेवप्ररूपणार्थोद्वितीयः २ अनंतर ति अनन्तराहारा नारका इत्याद्यर्थः प्रतिपादनपरस्तृतीयः ३, पुढवि'त्ति पृथिवीगतवक्तव्यताप्रतिबद्धश्चतुर्थः४, आहारे'त्ति नारकाद्याहारप्ररूपणार्थः पञ्चमः ५, 'उववाए ति नारका Page #663 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं (२) १३/-/-/५६३ धुपपातार्थः षष्ठः ६, भास'त्ति भाषार्थः सप्तमः ७ 'कम्पत्ति कर्मप्रकृतिप्ररूपणार्थोऽष्टमः ८, 'अनगारे केयाघडिय'त्तिअनगारो-भावितात्मा लब्भिसामात 'केयाघडिय'त्ति रज्जुबद्धघटिकाहस्तः सन् विहायसि व्रजेदित्याद्यर्थःप्रतिपादनार्थो नवमः ९, 'समुग्धाए'त्ति समुद्घातप्रतिपादनार्थो दशम इति। -शतक-१३ उद्देशकः-१:मू. (५६४) रायगिहे जाव एवं वयासी-कतिणंभंते ! पुढवीओ पन्नत्ताओ?, गोयमा! सत्त पुढवीओ पन्नत्ताओ, तंजहा-रयणप्पभाजाव अहेसत्तमा। इमीसेणंभंते! रयणप्पभाएपढवीए केवतिया निरयावाससयसहस्सापण्णता?, गोयमा तीसं निरयावाससयसहस्सा पन्नत्ता, ते णंभंते! किं संखेजवित्थडा असंखेज्जवित्थडा?, गोयमा संखेज्जवित्थडावि असंखेज्जवित्थडावि। इमीसे णं भंते ! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु संखेचवित्थडेसु नरएसु एगसमएणं केवतिया नेरइया उववजंति १? केवतिया काउलेस्सा उववजंति २? केवइया कण्हपक्खिया उववज्जति ३? केवतिया सुक्कपक्खिया उववज्रति ४? केवतिया सन्नी उववजति ५? केवतिया असन्नी उववजंति ६? केवतिया भवसिद्धया उव०७? केवतिया अभवसिद्धीया उवव०८? केवतिया आभिनिबोहियनाणी उव०९?. . -केवइया सुयनाणी उव० १०? केवइया ओहिनाणी उवव ११? केवइया मइअन्नाण उवव० १२? केवइया सुयअन्नाणी उव० १३? केवइया विभंगनाणीउवव०१४? केवइया चक्खुदंसणी उवव०१५? केवइयाअचक्खुदंसणी उवव०१६? केवइयाओहिदसणी उवव० १७? केवइया आहारसनोवउत्ता उवव०१८? केवइया भयसनोवउत्ता उव० १९ । -केवइया मेहुणसन्नोवउत्ता उवव २०? केवइया परिग्गहसन्नोवउत्ता उवव० २१? केवइया इथिवेयगा उवव०२२? केवइया पुरिसवेदगा उवव०२३? केवइया नपुंसगवेदगा उवव० २४ ? केवइया कोहकसाई उवव०२५? जाव केवइया लोभकसायी उवव०२८? केवइया सोइंदियउवउत्ता उव० २९ । __-जाव केवइया फासिंदियोवउत्ता उव०३३? केवइया नोइंदियोवउत्ता उव० ३४? केवतिया मणजोगी उवव० ३५? केवतिया वइजोगी उवव० ३६? केवतिया कायजोगी उवव०३७? केवतिया सागारोवउत्ता उवव०३८? केवतिया अणनगारोवउत्ता उवव०३९ गोयमा! इमीसे णं रयणप्पभाए पुढवीएतीसाए निरयावाससयसहस्सेसुसंखेजवित्थडेसु नरएसु जहन्नेणं एक्कोवा दो वा तिन्नि वा उक्कोसेणं संखेजा नेरइया उवव०, जहन्नेणं एक्कोवा दो वा तिन्नि वा उक्को० संखेजा काउलेस्सा उव०, जहन्नेणं एको वा दोवातिनि वा उक्कसेणं संखेजा कण्हपक्खिया उव०, एवं सुक्कपक्खियावि, एवं सन्नी एवं असन्नीविएवं भवसिद्धीया एवंअभवसिद्धिया आभिनिवोहियना० सुयना० ओहिना० मइअन्नाणी सुयअन्नाणी विभंगना० चक्खुदसणी ण उवव० जहन्नेणंएक्कंवा दोवातिन्नि वा उक्कोसे० संखे० अचखासणी उवव० एवं ओहिदंसणीवि आहारसनोवउत्तावि जाव परिग्गहसन्नोवउ० इत्थीवेयगा न उव० पुरिसवेयगावि न उव० जहन्नेणं एक्कं वा दो वा तिन्नि वा उक्कोसेणं संखेजा नपुंसगवेदगा उवव० एवं कोहकसाई Page #664 -------------------------------------------------------------------------- ________________ शतकं-१३, वर्गः-, उद्देशकः-१ ९७ जाव लोभ० सोइंदियउवउत्तान उवव० एवंजाव फासिंदिओवउत्ता न उवव० जहन्नेणं एक वा दोवातिन्निवा उक्कोसेणंसंखेजा नोइंदिओवउत्ताउववजंति मणजोगीण उववनंति एवंवइजोगिवी जहन्नेणंएवं वादोवा तिन्नि वा उकोसेणं संखेजा कायजोगी उववजंति एवं सागरोवउत्तावि एवं अनागारोवउत्तावि। इमीसे णं भंते ! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु संखेज्जवित्थडेसु नरएम एगसमएणं केवइया नेरइया उववति? केवतिया काउलेस्सा उववति? जाव केवतिया अनागारोवउत्ता उव्वद्वृति?, गोयमा ! इमीसे णं रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु संखेनवित्थडेसु नरएसु एगसमएणं जहन्नेणं एकं वा दो वा तिनि वा उक्कोसेणं संखेज्जा नेरइया उववद्वंति, एवं जाव सत्री, असन्त्री न उव्वदृति, जहन्नेणं एकं वा दो वा तिनि वा उक्कोसेणं संखेजा भवसिद्धीया उव्वदृति एवं जाव सुयअन्नाणी विभंगनाणी न उववद्वृति। चक्खुदंसणी न उब्वटुंति, जहन्नेणंएकंवा दो वा तिन्नि वा उक्कोसेणं संखेजाअचम्खुदंसणी उब्वटुंति, एवं जाव लोभकसायी, सोइंदियउवउत्ता न उव्वदृति एवं जाव फासिंदियोवउत्तान उव्वदृति, जहन्नेणं एक्को व दो वा तिन्नि वा उक्कासेणं संखेना नोइंदियोवउत्ता उब्वटंति मणजोगी न उव्वटुंति एवं वइजोगीवि जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं संखेजा कायजोगी उब्बटुंति वं सागारोवउत्ता अनागारोवउत्ता। इमीसे णं भंते ! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु संखज्जवित्थडेसु नरएसु केवइया नेरइया पनत्ता? केवइया काउलेस्सा जाव केवतिया अनागारोवउत्ता पन्नत्ता? केवतिया अनंतरोववनगा पन्नत्ता 9? केवइया परंपरोववनगा पनत्ता? केवइयाअनंतरोगाढा पन्नत्ता ३? केवइया परंपरोगाढा प०४? केवइया अनंतराहारा पं०५? केवतिया परंपराहारा ६? केवतिया अनंतरपञ्जत्ताप०७? केवतिया परंपरपज्जत्ता पन्नता ८? केवतिया चरिमा प० ९? केवतिया अचरिमा पं०१०? गोयमा! इमीसे रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु संखेजवित्थडेसु नरएम संखेज्जा नेरतिया प० संखेजा काउलेसा प० एवं जाव संखेजा सन्नी प०, असन्नी सिय अस्थि सिय नत्थि जइ अस्थि जहन्नेणं एक वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा प०, संखेजा भवसिद्धी प० एवं जाव संखेजा परिग्गहसत्रोवउत्ता प० इत्थिवेदगा नत्थि पुरिसवेदगा नस्थि संखेज्जा नपुंसगवेदगा प०, एवं कोहकसायीवि मानकसाई जहा असन्नी एवं जाव लोभक० संखेज्जा सोइंदियोवउत्ता प० एवं जाव फासिंदियोवउत्ता नोइंदियोवउत्ता जहा असन्नी संखेजा मणजोगी प० एवंजाव अणागा-रोवउत्ता, अणंतरोववनगा सिय अस्थि सिय नत्थि जइ अत्यि जहाअसन्त्री, संखेज्जा परंपरोववन०प०, एवंजहाअनंतरोववनगा तहाअनंतरोगाढगाअनंतराहारगा अनंतरपजत्तगा परंपरोगाढगा जाव अचरिमा जहा परंपरोववनगा। इमीसे णं भंते ! रयणप्पभाए पुढवीएतीसाए निरयावाससयसहस्सेसु असंखेजवित्थडेसु एगसमएणं केवतिया नेरइया उववनंति जाव केवतिया अनागारोवउत्ता उववजंति?, गोयमा इमीसे रयणप्पभाए पढवीए तीसाए निरयावाससयसहस्सेसुअसंखेजवित्थडेसु नरएसुएगसमएणं [ 7] Page #665 -------------------------------------------------------------------------- ________________ भगवतीअगसूत्रं (२) १३/-19/५६४ जह० एक्कं वा दो वा तिनि वा उक्को० असंखेज्जा नेरइया उवव०, एवं जहेच संखेजवित्थडेसु तिनि गमगा तहा असंखेजवित्यडेसुवि तिनि गमगा, नवरं असंखेज्जा भा० सेसं तं चैव जाव असंखेजा अचरिमा प०, नाणतं लेस्सासु, लेसाओ जहा पढमसए नवरं संखेजविस्थडेसुवि असंखेजवित्थडेसुवि ओहिनाणी ओहिदसणीय संखेजा उव्वट्टावेयव्वा, सेसंतं चेव। सक्करप्पभाएणंभंते! पुढवीएकेवतिया निरयावास० पुच्छा, गोयमा! पणवीसंनिरयावाससयसहस्सा पन्नत्ता, ते णंभंते ! किं संखेजवित्यडाअसंखेज्जवित्थडा एवं जहा रयणप्पभाएतहा सक्करप्पभाएवि, नवरं असत्री तिसुवि गमएसुन भन्नति, सेसं तं चेव। वालुयप्पभाएणंपुच्छा, गोयमा! पनरस निरया वाससयसहस्सा प० सेसंजहासकरप्पभाए नाणतं लेसासु लेसाओ जहा पढमसए । पंकप्पभाए पुच्छा, गोयमा ! दस निरयावास०, एवं जहा सक्करप्पभाए नवरं ओहिनाणी ओहिदसणी यन उव्वटृति, सेसंतंचेव। धूमप्पभाए णं पुच्छा, गोयमा! तिनि निरयावाससयसहस्सा एवं जहा पंकप्पभाए। तमाए णं भंते ! पुढवीए केवतिया निरयावास० पुच्छा, गोयमा ! एगे पंचूणे निरयावाससयसहस्से पण्णत्ते, सेसं जहा पंकप्पभाए। अहेसत्तमाए णं भंते ! पुढवीए कति अनुत्तरा महतिमहालया महानिरया प० गो०?, पंच अनुत्तराजाव अपइहाणे। ते णं भंते ! किं संखेजवित्थडा असंखेजवित्थडा ?, गोयमा ! संखेजवित्थडे य असंखेजवित्थडाय, अहेसत्तमाएणभंते! पुढवीएपंचसुअनुत्तरेसुमहतिमहालयाजावमहानिरएसु संखेजवित्थडे नरए एगसमएणं केवतिया उव०?, एवं जहा पंकप्पभाए नवरं तिसु नाणेसुन उवव० न उवटुं०, पन्नत्तएसुतहेव अस्थि, एवं असंखेज्जवित्थडेसुवि नवरं असंखेजाभाणियचो . वृ.तत्र प्रथमोद्देशके किंञ्चिल्लिख्यते-'केवइ काउलेसा उववजंति'त्ति रत्नप्रभापृथिव्यां कापोतलेश्याएवोत्पधन्तेन कृष्णलेश्यादयइति कापोतलेश्यानेवाश्रित्य प्रश्नः कृत इति। केवइया कण्हपक्खिए'इत्यादि, एषां च लक्षणमिदं॥१॥ "जेसिमबड्डो पोग्गलपरियट्टो सेसओ उ संसारो। तेसुक्कपक्खिया खलु अहिगे पुण कण्हपक्खीया॥" चक्खुदंसणी न उववजंतित्ति इन्द्रियत्यागेन तत्रोत्पत्तेरिति, तर्हि अचक्षुर्दर्शनिनः कथमुत्पद्यन्ते?,उच्यते, इन्द्रियानाश्रितस्य सामान्योपयोगमात्रस्याचक्षुर्दर्शनशब्दाभिधेयतस्योत्पादसमयेऽपि भावादचक्षुर्दशनिनउत्पद्यन्तइत्युच्यत इति, इत्थीवेयगेत्यादि, स्त्रीपुरुषवेदानोत्पद्यन्ते भवप्रत्ययान्नपुंसकवेदत्वात्तेषां, सोइंदिओवउत्ता'इत्यादि श्रोत्राघुपयुक्ता नोत्पद्यन्ते इन्द्रियाणां तदानीमभावात् नोइंदिओवउत्ता उववजति त्तिनोइन्द्रियं-मनस्तत्रच यद्यपि मनःपर्याप्तयभावे द्रव्यमनोनास्तितथाऽपिभावमनसश्चैतन्यरूपस्यसदाभावात्तेनोपयुक्तानामुत्पत्तेनोंइन्द्रियोपयुक्ता उत्पद्यन्त इत्युच्यत इति, मनजोगी'त्यादिमनोयोगिनो वाग्योगिनश्च नोत्पद्यन्ते, उत्पत्तिसमयेऽपर्याप्तकत्वेन मनोवाचोरभावादिति, 'कायजोगी उववजंति'त्तिसर्वसंसारिणांकाययोगस्य सदैव भावादिति। __ अथ रत्नप्रभानारकाणामेवोद्वर्त्तनामभिधातुमाह-'इमीसे ण'मित्यादि, 'असन्नी न Page #666 -------------------------------------------------------------------------- ________________ ___९९ शतकं-१३, वर्गः,, उद्देशकः-१ उववदंति'त्ति उद्धर्त्तना हि परभवप्रथमसमयेस्यात्नच नारकाअसज्ञिषूत्पद्यन्तेऽ-तस्तेऽसचिनः सन्तो नोद्वर्त्तन्त इत्युच्यते, एवं 'विभंगनाणी न उववटुंती'त्यपि भावनीयं, शेषाणि तु पदान्युत्पादवद्वयाख्येवानि, उक्तञ्च चूाम्॥१॥ "असनिणो य विभंगिणो य उव्वट्ठणाइ वजेज्जा । दोसुविय चक्खुदंसणी मणवइ तह इंदियाई वा ।।" इति ।। अनन्तरं रलप्रभनारकाणामुत्पादे उद्वर्तनायां च परिमाणमुक्तमथ तेषामेव सत्तायां तदाह-'इमीसेणमित्यादि, केवइया अनंतरोववन्नग'त्ति कियन्तःप्रथमसमयोत्पन्नाः? इत्यर्थः 'परंपरोववन्नग'त्तिउत्पत्तिसमयापेक्षया द्वयादिसमयेषु वर्तमानाः 'अनंतरावगाढ'तिविवक्षितक्षेत्रे प्रथमसमयावगाढाः 'परंपरोगाढ'त्तिविवक्षितक्षेत्रे द्वितीयादिकः समयोऽवगाढे येषांतेपरम्परावगाढाः 'केवइया चरिम'त्ति चरमो नारकभवेषु स एव भवो येषां ते चरमाः, नारकभवस्य वा चरमसमये वर्तमानाश्चरमाः, अधरमास्त्वितरे, 'असन्नी सिय अस्थि सिय नत्यि'त्ति असज्ञिभ्य उदृत्य ये नारकत्वेनोत्पन्नास्तेऽपर्याप्तकावस्थायामसज्ज्ञिनो भूतभावत्वात्ते चाल्पा इति कृत्वा "सियअत्थी' त्याद्युक्तं, मानमायालोभकषायोपयुक्तानांनोइन्द्रियोपयुक्तानमनन्तरोपपनानामनन्तरावगाढानामनन्तराहारकाणामनन्तरपर्याप्तकानांच कादाचित्कत्वात् 'सिय अस्थि इत्यादि वाच्यं, शेषाणां तु बहुत्वात्सङ्ख्याता इति वाय॑मिति । अनन्तरं सङ्ख्यातविस्तृतनरकावासनारकवक्तव्यतोक्ता, अथ तद्विपर्यवक्तव्यतामभिधातुमाह- 'इमीसे ण मित्यादि, 'तिन्नि गमग'त्ति ‘उववजंति उव्वटुंति पन्नत्त'त्ति एते त्रयो गमाः, 'ओहिनाणी ओहिदंसणी य संखेना उव्वट्टावेयव्य'त्ति कथं?, ते हि तीर्थःकरादय एव भवन्ति, तेच स्तोकाः स्तोकत्वाच्च सङ्ख्याता एवेति, 'नवरं असन्नीतिसुवि गमएसुन भन्नति' कस्मात् ?, उच्यते-असज्ञिनः प्रथमायामेवोत्पद्यन्ते 'असन्नी खलु पढम' इति वचनादिति, 'नाणतंलेसासुलेसाओजहा पढमसए'त्ति, इहाद्यपृथिवीद्वयापेक्षया तृतीयादिपृथिवीषुनानात्वं लेश्यासु भवति, ताश्च यथा प्रथमशते तथाऽध्येयाः, तत्र च सङ्ग्रहगाथेयं॥१॥ "काऊदोस तइयाइ मीसिया नीलिया चउत्थीए। पंचमिए मीसा कण्हा तत्तो परमकण्हा ।।" इति । 'नवरंओहिनाणीओहिदसणीयन उववजंति'त्ति, कस्मात्?,उच्यते, तेहिप्रायस्तीर्थःकरा एव, तेचचतुर्थ्या उद्वृत्तानोत्पद्यतइति, 'जाव अपइहाणे'त्तिइहयावत्करणात् काले महाकाले रोरुए महारोरुए'त्तिश्यम्इह चमध्यम एव सङ्खयेयविस्तृतइति, 'नवरं तिसुनाणेसुनउववजेति न उव्वटुंति'त्ति सम्यक्त्वभ्रष्टानामेव तत्रोत्पादात् तत उद्वर्तनाच्चाद्येषु त्रिषु ज्ञानेषु नोत्पद्यन्ते नापि चोद्वर्तन्त इति ‘पनत्ताएसु तहेव अथित्ति एतेषु पञ्चसु नरकावासेषु कियन्त आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनश्च प्रज्ञप्ताः ? इत्यत्र तृतीयगमे तथैवप्रथमादिपृथिवीष्विव सन्ति, तत्रोत्पन्नानांसम्यग्दर्शनलाभेआभिनिबोधिकादिज्ञानत्रयभावादिति मू. (५६५)इमीसेणंभंते! रयणप्पभाए पुढवीएतीसाएनिरयावाससयसहस्सेतुसंखेजवि० नरएसु किं सम्मबीट्ठी नेरतिया उवव० मिच्छदिट्ठी ने० उव० सम्मामिच्छदिट्ठी नेर० उव०?, गोयमा ! सम्मदिट्ठीवि नेरइया उव० मिच्छादिट्ठीवि नेरइया उव० नो सम्मामिच्छदिट्ठी उव० । Page #667 -------------------------------------------------------------------------- ________________ १०० भगवतीअगसूत्रं (२) १३/-19/५६५ इमीसे णं भंते ! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु संखेजवित्थडेसु नरएसु किं सम्मदिट्ठी नेर० उव्वदृति एवं चेव । इमीसे णं भंते ! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु संखेजवित्थडा नरगा किंसम्मदिट्टीहिं नेरइएहिं अविरहिया मिच्छादिट्ठीहि नेरइएहिं अविरहिया सम्मामिच्छदिट्ठीहिं नेरइएहिं अविरहिया वा ?,गोयमा! सम्मदिट्ठीहिवि नेरइएहिं अविरहिया मिच्छादिट्ठीहिंवि अविरहिया सम्मामिच्छादिट्ठीहिं अविरहिया विरहिया वा, एवं असंखेजविस्थडेसुवि तिनिगमगा भाणियव्वा, एवं सक्करप्पभाएवि, एवं जावतमाएवि। अहेसत्तमाएणंभंते! पुढवीएपंचसुअनुत्तरेसुजावसंखेजवित्थडे नरए किंसम्मद्दिट्टीनेरइया पुच्छा, गोयमा! सम्मदिट्टीनेरइया न उवव० मिच्छादिट्ठीनेरइया उवव० सम्मामिच्छदिट्ठी नेरइया न उवव० एवं उववदंतिविअविरहिए जहेवरयणप्पभाए, एवं असंखेजवित्थडेसुवि तिनिगमगा वृ.अथ रत्नप्रभादिनारकवक्तव्यतामेव सम्यग्दृष्टयादीनाश्रित्याह-'इमीसे णमित्यादि, 'नोसम्मामिच्छादिट्ठी उववजंति'ति "नसम्ममिच्छो कुणइ काल" मिति वचनात् मिश्रघटयोन नियन्ते नापि तद्भवप्रत्ययं तेषामवधिज्ञानं स्यात् येन मिश्रष्ट्यः सन्तस्ते उत्पद्येरन्, 'सम्मामिच्छदिट्ठीहिं नेरइएहिं अविरहिया विरहियावत्ति कादाचित्कत्वेन तेषां विरहसंम्भवादितिअथ नारकवक्तव्यताव भङ्गयन्तरेणाह मू. (५६६) से नूनं भंते ! कण्हलेसे नीललेस्से जाव सुक्कलेस्से भवित्ता कण्हलेस्सेसु नैरइएसु उवव० ?, हंता गोयमा ! कण्हलेस्से जाव उववजंति, से केण?णं भंते ! एवं वुच्चइ कण्ह-लेस्से जाव उववज्जति ?, गोयमा! लेस्सट्टाणेसु संकिलिस्समाणेसु संकि० २ कण्हलेसं परिणमइ कण्ह० २ कण्हलेसेसु नेरइएसु उववजंति से तेणद्वेणं जाव उववजंति। से नूनं भंते ! कण्हलेस्स जाव सुक्कले स्से भविता नीललेस्सु नेरइएसु उववजति ?, हंता गोयमा! जाव उववजंति, सेकेणढेणंजाव उववजंति ?, गोयमा! लेस्सहाणेसु संकिलिस्समाणेसु वा विसुज्झमाणेसु नीललेस्सं परिणमंति नील०२ नीललेस्सेसु उवव से तेणद्वेणं गोयमा जाव उवव० से नूणं भंते! कण्हलेस्से नील जाव भविताकाउलेस्सेसुनेरइएसु उवव० एवं जहा नीललेस्सा तहा काउलेस्सावि भाणियव्वा जाव से तेणटेणंजाव उववज॑ति । सेवं भंते ! सेवं भंत वृ. सेनून मित्यादि, लेसट्ठाणेसुत्तिलेश्याभेदेषु संकिलिस्समाणेसुत्तिअविशुद्धिंगच्छत्सु 'कण्हलेसं परिणमइत्ति कृष्णलेश्यां याति ततश्च कण्हलेसे'त्यादि । 'संकिलिस्समाणेसु वा विसुद्धमाणेसु वत्ति प्रशस्तलेश्यास्थानेषु अविशुद्धिं गच्छत्सु अप्रशस्तलेश्यास्थानेषु च विशुद्धिं गच्छत्सु, नीललेश्यां परिणमतीति भावः। शतकं-१३ उद्देशकः-१ समाप्तः -शतक-१३ उद्देशकः-२:वृ. प्रथमोद्देशके नारका उक्ताः द्वितीये त्वौपपातिकत्वसाधम्याददेवा उच्यन्ते इत्येवंसम्बन्धस्यास्येदं सूत्रम् मू. (५६७) कइविहा णं भंते ! देवा पन्नत्ता?, गोयमा ! चउबिहा देवा पनत्ता, तंजहा-भवणवासी वाणमंतरा जो० वेमा० । भवणवासी णं भंते ! देवा कतिविहा पन्नत्ता?, __ Page #668 -------------------------------------------------------------------------- ________________ शतकं-१३, वर्ग:-, उद्देशकः-२ १०१ गोयमा ! दसविहा पन्नत्ता, तंजहा-असुरकुमारा एवं भेओ जहा वितियसए देवुद्देसए जाव अपराजिया सव्वट्ठसिद्धगा। केवइया णं भंते ! असुरकुमारावाससयसहस्सा पन्नत्ता?, गोयमा ! चोसाँढे असुरकुमारावाससयसहस्सा पन्नत्ता, ते णं भंते ! किं संखेजवित्थडा असंखेजवि०?, गोयमा ! संखेजवित्थडावि असंखेजवि० चौसट्ठीण भंते! असुरकुमारावाससयसहस्सेसुसंखेजवित्थडेसु असुरकुमारावासेसुएगसमएणं केवतिया असुरकुमारा उवव० जाव केवतिया तेउलेसा उवव० केवतिया कण्हपक्खिया उववनंति एवं जहा रयणप्पभाए तहेव पुच्छा तहेव वागरणं नवरं दोहिं चेदेहिं उववजंति, नपुंसगवेयगा न उवव०, सेसंतं० उब्वटुंतगावि तहेव नवरं असत्री उव्वदंति, ओहिनाणी ओहिदसणी य न उब्वट्टति, सेसंतंचेव, पन्नत्तएसुतहेव नवरं संखेजगा इत्थिवेदगा पन्नत्ता एवं पुरिसवेदगावि, नपुंसगवेदगा नत्थि, कोहकसाई सिय अस्थि सिय नत्थि जइ अस्थि जह० एक वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा पन्नत्ता एवं माण माया संखेचा लोभकसाई पन्नत्ता सेसंतं चैव तिसुवि गमएसुसंखेजेसु चत्तारि लेस्साओ भाणियवाओ, एवं असंखेजवित्थडेसुवि नवरं तिसुवि गमएसु असंखेजा भाणियव्वा जाव असंखेज्जा अचरिमा पन्नत्ता। केवतिया णं भंते ! नागकुमारावास? एवं जाव थणियकुमारा नवरंजत्थ जत्तिया भवणा। केवतिया णं भंते ! वाणमंतरावाससयसहस्सा पन्नत्ता?, गोयमा! असंखेझा वाणमंतरावाससयसहस्सापन्नत्ता, ते णंभंते! किं संखेजवित्थडाअसंखेजवित्थडा?, गोयमा! संखेजवित्थडा नोअसंखेजवित्थडा, संखेजेसुणं भंते! वाणंतरावाससयसहस्सेसुएगसमएणं केवतिया वाणमंतरा उवव०?,एवंजहाअसुरकुमाराणं संखेजवित्थडेसु तिनि गमगा तहेव भाणियव्वा वाणमंतराणवि तिन्नि गमगा। केवतियाणभंते ! जोतिसियविमाणावाससगसहस्सा पन्नता?, गोयमा! असंखेना जोइसियविमाणावाससयसहस्सा पण्णता, तेणंभंते! किंसंखेञ्जवित्थडा०?, एवंजहावाणमंतराणं तहाजोइसियाणवि तिनिगमगा भाणियव्वा नवरंएगातेउलेस्सा, उववजंतेसुपनत्तेसुय असत्री नस्थि, सेसंतं चैव। . __ सोहम्मे णं भंते ! कप्पे केवतिया विमाणावाससयसहस्सा पन्नत्ता?, गोयमा! बत्तीसं विमाणावाससयसहस्सा पन्नत्ता, तेणं भंते! किं संखेजवित्थडा असंखेजवित्थडा?, गोयमा ! संखेजवित्थडावि असंखेजवित्थडावि, सोहम्मेणं भंते! कप्पे बत्तीसाए विमाणावाससयसहस्सेसु संखेनवित्थडेसु विमाणेसु एगसमएणं केवतिया सोहम्मा देवा उववजंति? केवतिया तेउलेसा उववजंति ? एवं जहा जोइसियाणं तिन्नि गमगा तहेव तिनि गमगा भाणियव्वा नवरं तिसुवि संखेजा भाणियव्वा, ओहिनाणी ओहिदंसणी य चयावेयव्वा, सेसंतं चेव । असंखेनवित्थडेसु एवं चेव तिन्नि गमगा नवरं तिसुवि गमएसु असंखेज्जा भाणियव्वा, ओहिनाणी य ओहिदंसणी य संखेजा चयंति, सेसंतं चेव, एवं जहा सोहम्मे वत्तव्वया भणिया तहाईसाणेवि छ गमगा भाणियव्वा, सणंकुमारे एवं चेव नवरं इत्थीवेयगा न उववजंति पन्नत्तेसु य न भण्णंति, असत्री तिसुवि गमएसु न भणंति, सेसं तं चेव, एवं जाव सहस्सारे, नाणत्तं विमाणेसु लेस्सासु य, सेसं तं चेव। आणयपाणयेसुगंभंते! कप्पेसु केवतिया विमाणावाससया पन्नत्ता?, गोयमा! चत्तारि Page #669 -------------------------------------------------------------------------- ________________ १०२ भगवतीअङ्गसूत्र (२) १३/-/२/५६७ विमाणावाससया पन्नत्ता, ते णंभंते! किं संखेज० असंखे० गोयमा! संखेजवित्य० असंखेजवि० एवं संखेजवित्थडेसुतिनिगमगा जहा सहस्सारे असंखेजवित्थडे० उववजंतेसुयचयंतेसुय एवं चेव संखेजाभाणियव्वा पन्नत्तेसु असंखेजानवरं नोइंदियोउत्ता अनंतरोववनगा अनंतरोगाढगा अनंतराहारगा अणंतरपजत्तगायएएसिंजहन्नेणं एकंवा दो वा तिन्निवा उकोसेणं संखेचा पण सेसा असंखेजा भाणियव्या। आरणच्चुएसु एवं चेव जहा आणयपाणएसु नाणत्तं विमाणेसु, एवं गेवेजगावि। कति णं भंते ! अनुत्तरविमाणा पन्नत्ता?, गोयमा! पंच अनुत्तरविमाणा पन्नत्ता, ते गं भंते ! किं संखेजवित्थडा असंखेजवित्थडा?, गोयमा! संखेज्जवित्थडे य असंखेजवित्थडा य। पंचसु णं भंते ! अनुत्तरविमाणेसु संखेजविस्थडे विमाणे एगसमएणं केवतिया अनुत्तरोषवाइया देवा उवव०?, केवतिया सुक्कलेस्सा उवव० ? पुच्छा, तहेव गोयमा ! पंचसु णं अनुत्तरविमाणेसु संखेजवित्थडे अनुत्तरविमाणे एगसमएणं जह० एकं वा दो वा तित्रि वा उक्कोसेणं संखेज्जा अनुत्तरोववाइया देवा उववजंति एवंजहा गेवेजविमाणेसुसंखेजवित्थडेसुनवरं किण्हपक्खिया अभवसिद्धिया तिसु अन्नाणेसु एए न उववजंति न चयंति न पन्नतएसु भाणियव्वा अचरिभावि खोडिजंति जाव संखेना चरिमा पं० सेसं तं, असंखेजवित्थडेसुवि एएन भन्नति नवरं अचरिमा अस्थि, सेसं जहा गेवेजएसु असंखेचवित्थडेसुजाव असंखेशा अचरिमा प०॥ चोसट्टीए णं भंते ! असुरकुमारावाससयसहस्सेसु संखेजवित्थडेसु असुरकुमारावासेसु किं सम्मद्दिट्टी असुरकुमारा उक्व० मिच्छादिट्ठी एवं जहा रयणप्पभाए तिन्नि आलावगा भणिया तहा भाणियव्वा, एवं असंखेजवित्थडेसुवि तिनि गमगा, वंजाव गेवेजवि० अनुत्तरवि० एवं चैव, नवरं तिसुवि आलावएसुमिच्छादिट्ठी सम्मामिच्छादिट्ठी य न भन्नति, सेसं तं चेव। से नूनं भंते ! कण्हलेस्सा नीलजाव सुक्कलेस्से भवित्ता कण्हलेस्सेसु देवेसु उवव०?, हंता गोयमा! एवंजहेव नेरइएसु पढमे उद्देसए तहेव भाणियब्वं, नीललेसाएविजहेव नेरइयाणंजहा नीललेस्साए,एवंजाव पम्हलेस्सेसु सुक्कलेस्सेसु एवं चेव, नवरं लेस्सट्ठाणेसु विसुज्झमाणेसु वि० २ सुक्कलेस्सं परणमति सु०२ सुक्कलेस्सेसु देवेसु उववनंति, से तेणटेणं जाव उववजति । सेवं भंते ! सेवं भंते!। वृ. 'कइविहे'त्यादि, 'संखेजवित्थडावि असंखेजवित्थडावित्तिइह गाथा॥१॥ “जंबुद्दीवसमा खलु भवणा जे हुंति सव्वखुड्डागा। संखेज्जवित्थडा मज्झिमा उ सेसा असंखेना ।। इति 'दोहिवि वेदेहि उववजंति'त्तिद्वयोरपि स्त्रीपुंवेदयोरुत्पद्यन्ते, तयोरेव तेषुभावात्, असन्नी उव्वदृति ति असुरादीशानान्तदेवानामसजिष्वपिपृथिव्यादिषूत्पादात्, 'ओहिनाणीओहिदसणी यन उव्वतित्ति असुराधुवृत्तानां तीर्थःकरादित्वालाभात् तीर्थःकरादीनामेवावधिमतामुत्तेः, ‘पन्नत्तएसुतहेव'त्ति प्रज्ञप्तकेषु' प्रज्ञप्तदोपलक्षितगमाधीतेष्वसुरकुमारेषुतथैव यथाप्रथमोद्देशके 'कोहकसाई'इत्यादि, क्रोधमानमायाकषायोदयवन्तो देवेषु कादाचित्का अत उक्तं "सिय अत्थी' त्यादि, लोभकषायोदयवन्तस्तु सार्वदिका अत उक्तं 'संखेज्जा लोभकसाई पन्नत्त'त्ति, 'तिसुवि गमएसुचत्तारिलेसाओ भाणियव्याओ'त्ति 'उववनंति उव्वदृति पन्नत्ता' इत्येवंलक्षणेषु Page #670 -------------------------------------------------------------------------- ________________ शतकं - १३, १०३ त्रिष्वपि गमेषु चतो लेश्यास्तेजोलेश्यान्ता भणितवयाः, एता एव हि असुरकुमारादीनां भवन्तीति, ' जत्थ जत्तिया भवण'त्ति यत्र निकाये यावन्ति भवनलक्षाणि तत्र तावन्त्युच्चारणीयानि, यथा॥१ ॥ "चउसट्ठी असुराणं नागकुमाराण होइ चुलसीई । बावत्तरि कणगाणं वाउकुमाराण छन्नउई ॥ दीवदिसाउदहीणं विज़ुकमारिंदथणियमग्गीणं । जुयलाणं पत्तेयं छावत्तरिमो सयहस्सा ॥ - व्यन्तरसूत्रे 'संखेज्जवित्थड 'त्ति, इह गाथा - "जंबुद्दीवसमा खलु उक्को सेणं हवंति ते नगरा । खुड्डा खेत्तसमा खलु विदेहसमगा उ मज्झिमगा ।" ज्योतिष्कसूत्रे सङ्ख्यातविस्तृता विमानावासाः 'एगसट्ठिभागं काऊण जोयण' मित्यादिना ग्रन्थेन प्रमातव्याः 'नवरं एगा तेउलेस्स' त्ति व्यन्तरेषु लेश्याचतुष्टयमुक्तमेतेषु तु तेजोलेश्यैवैका वाच्या, तथा 'उववञ्चंतेसु पन्नत्तेसु य असन्त्री नत्थि 'त्ति व्यन्तरेष्वसञ्ज्ञिन उत्पद्यन्त इत्युक्तमिह तु तन्निषेधः, प्रज्ञप्तेष्वपीह तन्निषेध उत्पादाभावादिति । सौधर्म्मसूत्रे 'ओहिनाणी' ततश्च्युता यतस्तीर्थः करादयो भवन्त्यतोऽवधिज्ञाना- दयश्चयावयितव्याः 'ओहिनाणी ओहिदंसणीय संखेज्जा चयति' त्ति सङ्ख्यातानामेव तीर्थः क- रादित्वेनोत्पादादिति । 'छ गमग’त्ति उत्पादादययः सङ्ख्यातविस्तृतानाश्रित्य अत एव च त्रयोऽसङ्ख्यातविस्तृतानाश्रित्य एवं षड् गमाः, 'नवरं इत्थवेयगे' त्यादि, स्त्रियः सनत्कुमारादिषु नोत्पद्यनेत न च सन्ति उद्वृत्तौ तु स्यु 'असन्नी तिसुवि गमएसु न भन्नइ'त्ति सनत्कुमारादिदेवानां सञ्ज्ञिभ्य एवोत्पादेन च्युतानां च सञ्ज्ञिष्वेव गमनेन गमत्रयेष्वसञ्ज्ञित्वस्याभावादिति । 'एवं जाव सहस्सारे' त्ति सहचारान्तेषु तिरश्चामुत्पादेनासङ्ख्यातानां त्रिष्वपि गमेषु भावादिति 'नाणत्तं विमाणेसु लेसासु य'त्ति तत्र विमानेषु नानात्वं 'बत्तीस अठ्ठावीसे' त्यादिना ग्रन्थेन समवसेयं, लेश्यासु पुनरिदं ॥१॥ ॥२॥ वर्ग:-, उद्देशक:- २ ॥१॥ तेउ १ तेऊ २ तहा तेउ पम्ह ३ तम्हा ४ य पम्हसुक्क ाय ५१ सुक्का ६ परमसुक्का ७ सुक्काइचिमाणवासीणं ॥ इति, इह च सर्वेष्वपि शुक्रादिदेवस्तानेषु परमशुक्लेति ॥ आनतादिसूत्रे 'संखेज्जवित्थडेसु' इत्यादि, उत्पादेऽवस्थाने च्यवने च सङ्ख्यातविस्तृतत्वाद्विमानानां सङ्ख्याता एव भवन्तीति भावः, असङ्ख्यातविस्तृतेषु पुनरुत्पादच्यवनयोः सङ्ख्याता एव यतो गर्भजमनुष्येभ्य एवानतादिषूत्पद्यन्ते ते च सङ्ख्याता एव, तथाऽऽ नतादिभ्यश्च्युता गर्भजमनुष्येष्वेवोत्पद्यन्तेऽतः समयेन सङ्ख्यातानामेवोत्पादच्यवनसम्भवः, अवस्थितिस्त्वसङ्ख्यातानामपि स्यादसङ्ख्यातजीवितत्वेनैकदैव जीवितकालेऽसङ्ख्यातानामुत्पादादिति । 'पत्रत्तेसु असंखेज्जा नवरं नोइंदिओवउत्ते' त्यादि प्रज्ञप्तकगमेऽसङ्घयेया वाच्याः केवलं नोइंद्रियोपयुक्तादिषु पञ्चसु पदेषु सङ्ख्याता एव, तेषामुत्पादावसर एव भावाद्, उत्पत्तिश्च सङ्ख्यातानामेवेति दर्शितं प्रागिति, 'पंच अनुत्तरोववाइय'त्ति तत्र मध्यमं सङ्ख्यातविस्तृतं योजनलक्षप्रमाणत्वादिति । 'नवरं कण्हपक्खिए' त्यादि, इह सम्यग्धष्टीनामेत्पादात् कृष्णपाक्षिकादिपदानां गमन्नयेऽपि Page #671 -------------------------------------------------------------------------- ________________ १०४ , भगवतीअङ्गसूत्रं (२) १३/-/२/५६७ निषेधः, अचरिमावि खोडिनंति'त्तियेषांचरमोऽनुत्तरदेवभवःसएवतेचरमास्तदितरेत्वचरमास्ते घ निषेधनीयाः, यतश्चरमा एव मध्यमे विमाने उत्पद्यन्त इति । 'असंखेजवित्थडेसुवि एए न भन्नंति'ति इहैते कृष्णपाक्षिकादयः 'नवरं अचरिमा अत्थि'त्ति यतो बाह्यविमानेषु पुनरुत्पद्यन्त इति । 'तिनिआलावगत्ति सम्यग्ष्टिमिथ्याष्टिसम्यग्मिथ्याष्टिविषया इति । _ 'नवरंतिसुविआलावगेसु'इत्यादि, उप्पत्तीएचवणे पनत्तालावएय मिथ्यादृष्टि सम्यग्मिध्याष्टिश्च न वाच्यः, अनुत्तरसुरेषु तस्यासम्भवादिति । त्रयोदशशते द्वितीयः । शतकं-१३ उद्देशकः-२ समाप्तः .. -शतक-१३ उद्देशकः-३:वृ. अनन्तरोद्देशके देववक्तव्यतोक्ता, देवाश्च प्रायः परिचारणावन्त इति परिचारणानिरूपणार्थं तृतीयोद्देशकमाह, तस्य चेदमादि सूत्रम् मू. (५६८) नेरइया णं भंते अनंतराहारा ततो निव्वत्तणयाएवं परियारणापदं निरवसेसं भाणियव्वं सेवं भंते ! सेवं भंते!। वृ. 'नेरइया ण मित्यादि, 'अनंतराहार'त्ति उपपातक्षेत्रप्राप्तिसमय एवाहारयन्तीत्यर्थः, 'तओ निव्वत्तणय'त्ति ततः शरीरनिवृत्ति, ‘एवं परियारणेत्यादि, परिचारणापदं-प्रज्ञापनायां चतुशित्तमं, तच्चैव- 'तओ परियाइयणया तओ परिणामणया तओ परियारणया तओ पच्छा विउव्वणया हंता गोयमा' इत्यादि। _ 'तओ परियाइयणय'त्त ततः पर्यापानम्-अङ्गप्रत्यङ्गैः समन्तादापानमित्यर्थः 'तओ परिणाम-णय'त्तितत आपीतस्य-उपात्तस्य परिणतिरिन्द्रियादिविभागेन 'तओ परियारणय'त्ति ततः शब्दादिविषयोपभोग इत्यर्थः "तओ पच्छा विउव्वणय'त्ति ततो विक्रया नानारूपा इत्यर्थः इति ॥ शतकं-१३ उद्देशक:-३ समाप्तः -शतक-१३ उद्देशकः-४:वृ.अनन्तरोद्देशके परिचारणोक्ता, साच नारकादीनां भवतीति नारकाद्यर्थःप्रतिपादनार्थं चतुर्थोद्देशकमाह, तस्य चेदमादिसूत्रम् । मू. (५६९) कतिणंभंते! पुढवीओ पन्नताओ?, गोयमा! सत्त पुढवीओ पन्नत्ताओ, संजहारयणप्पभा जाव अहे सत्तमा। अहेसत्तमाए णं भंते ! पुढवीए पंच अनुत्तरामहतिमहालया जाव अपइट्ठाणे। तेणं नरगा छट्ठीए तमाए पुढवीए नरएहितो महंततरा चैव १ महाविच्छिन्नतरा चेव २ महावासतरा चेव ३ महापइरिकतरा चेव ४, नो तहा महापवेसणतरा चैव १ नो आइन्नतरा चैव २ नो आउलतरा चेव ३ अनोयणतरा चेव ४/ तेसु णं नरएसु नेरतिया छट्ठीए तमाए पुढीए नेरइएहितो महाकम्मतरा चेव १ महाकिरियतरा चेव २ महासवतरा चैव ३ महावेयणतरा चेव ४ नो तहा अप्पकम्मतरा चेव १ नो अप्पकिरियतरा चेव २ नो अप्पासवरा चेव ३ नो अप्पवेदणतरा चेव ४ अप्पड्डियतरा चेव १ Page #672 -------------------------------------------------------------------------- ________________ शतकं - १३, वर्ग:-, उद्देशकः - ४ अप्पत्तियतरा चेव २ नो तहा महड्डियता चेव १ नो महजुइयतरा चेव २ । छट्टीए णं तमाए पुढवीए एगे पंचूणे निरयावाससय सहस्से पन्नत्ते, तेणं नरगा अहेसत्तमाए पुढवीए ने रइ एहिंतो नो तहा महत्तरा चेव महाविच्छिन्न० ४ महम्पवेसणतरा चैव आइन० ४ तेसु णं नरएसु णं नेरतिया अहेसत्तमाए पुढवीए नेरइएहिंतो अप्पकम्मतरा चेव अप्पकिरि० ४ नो तहा महाकम्पतरा चैव महाकिरिय ४ महड्डियतरा चैव महाजुइयतरा चेव नो तहा अप्पड्डियतरा चेव अप्पजुइयतरा चेव । छट्टीए णं तमाए पुढवीए नरगा पंचमाए धूमप्पभाप पु० नरएहिंतो महत्तरा चेव ४ नो तहा महप्पवेसणतरा चेव ४, तेसुणं नरएसु नेरतिया पंचमाए धूमप्पभाए पुढवीएहिंतो महाकम्मतरा चैव ४ नो तहा अप्पकम्मतरा चेव ४ अप्पड्डियतरा चेव २ नो तहा महड्डियतरा चेव २ । पंचमाए णं धूमप्पभाए पुढवीए तिन्नि निरयावाससयसहस्सा पत्रत्ता एवं जहा छट्टीए भणिया एवं सत्तवि पुढवीओ परोप्परं भण्णंति जाव रयणप्पभंति जाव नो तहा महड्डियतरा चेव अप्पत्तियतरा चेव । १०५ वृ. 'कइ ण' मित्यादि, इह च द्वारगाथे क्वचिद् दृश्येते, तद्यथा"नेरइय १ फास २ पणिहो ३ निरयंते ४ चेव लोयमज्झे य ५ । दिसिविदिसाण य पवहा ६ पवत्तणं अस्थिकाएहिं ७ ॥ अत्थी पएसफुसणा ८ ओगाहणया य जीवमोगाढा । अस्थि पएसनिसीयण बहुस्समे लोगसंठाणे ।। इति अनयोश्चार्थः उद्देशकार्थाधिगमावगम्य एवेति, 'महंततरा चेव'त्ति आयामतः 'विच्छिन्नतरा चेव'त्ति विष्कम्भतः 'महावासतरा चेव' त्ति अवकाशो--बहूनां विवक्षितद्रव्याणामवस्थानयोग्यं क्षेत्रं महानवकाशो येषु ते महावकाशाः अतिशयेन महावकाशा महावकाशतराः, ते च महाजनसङ्कीर्णा अपि भवन्तीत्यत उच्यते 'महापइरिक्कतरा चेव' त्ति महत्प्रतिरिक्तं - विजनमतिशयेन येषु ते तथा 'नो तहा महापवेसणतरा चेव' त्ति 'नो' नैव ' तथा ' तेन प्रकारेण यथा षष्ठपृथिवीनरका अतिशयेन महटावेशनं-गत्यन्तरान्नरकगतौ जीवानां प्रवेशो येषु ते तथा, षष्ठपृथिव्यपेक्षयाऽसङ्ख्यगुणहीनत्वात्तन्नारकाणामिति, नोशब्द उत्तरपदद्वयेऽपि सम्बन्धनीयः, यत एव नो महाप्रवेशनतरा अत एवं 'नो आइन्नतरा चेव' त्ति नात्यन्तमाकीर्णा सङ्कीर्णा नारकैः 'नो आउलतरा चेव' त्ति इतिकर्तव्यतया ये आकुला नारकलोकास्तेषामतिशयेन योगादाकुलतरास्ततो नोशब्दयोगः, किमुक्तं भवति । ॥१॥ ॥२॥ 'अनोमानतरा चेव' त्ति अतिशयेनासङ्कीर्णा इत्यर्थः- क्वचित्पुनरिदमेवं दृश्यते'अनोयणता चेव' त्ति तत्र चानोदनतराः व्याकुलजनाभावातिशयेन परस्परं नोदनवर्जिता इत्यर्थः ‘महाकम्मतर’त्ति आयुष्कवेदनीयादिकर्म्मणां महत्त्वात् 'महाकिरियतर' त्ति कायिक्यादिक्रयाणां महत्वात् तत्काले कायमहत्वात्पूर्वकाले च महार्भादित्वाद् अत एव महाश्रक्तरा इति 'महावेयतर 'त्ति महाकर्मत्वात्, 'नो तहे' त्यादिना निषेधतस्तदेवोक्तं, विधिप्रतिषेधतो वाक्यप्रवृत्तेः, नोशब्दश्चेह प्रत्येकं सम्बन्धनीयः पदचतुष्टय इति, तथा 'अप्पड्डियतर' त्ति अवध्यादिॠद्धेरल्पत्वात् 'अप्पज्जुइयतर' त्ति दीप्तेरभावात् Page #673 -------------------------------------------------------------------------- ________________ १०६ भगवतीअगसूत्रं (२) १३/-/४/५६९ एतदेव व्यतिरेकेणोच्यते-'नो तहामहड्डिए' इत्यादि, नोशब्दः पदद्वयेऽपि सम्बन्धनीयः मू. (५७०) रयणप्पभापुढविनेरइयाणंभंते! केरिसयं पुढविफासंपवणुभवमाणाविहरति ?, गोयमा! अनिढं जाव अमणाम एवं जाव अहेसत्तमपुढविनेरइया एवं आउफासं एवं जाव वणस्सइफासं। वृ. स्पर्शद्वारे ‘एवं जाव वणस्सइफासंति इह यावत्करणातेजस्कायिकस्पर्शसूत्रं वायुकायिकस्पर्शसूत्रं च सूचितं, तत्र च कश्चिदाह-ननु सप्तस्वपि पृथिवीषु तेजस्कायिकवर्जपृथिवीकायिकादिस्पर्शो नारकाणांयुक्तः येषांतासुविद्यमानत्वात् बादरतेजसांतुसमयक्षेत्र एव सद्भावात् सूक्ष्मतेजसांपुनस्तत्र सद्भावेऽपि स्पर्शनेन्द्रियविषयत्वादिति । अत्रोच्यते, इह तेजस्कायिकस्येव परमाधार्मिकविनिर्मितज्वलनसद्दशवस्तुनः स्पर्श तेजस्कायिकस्पर्शइति व्याख्येयंन तु साक्षात्तेजस्कायिकस्यैव असंभवात्अथवाभवान्तरानुभूत-. तेजस्कयिकपर्यायपृथखिवीकायिकादिजीवस्पर्शापेक्षयेदं व्याख्येयमिति॥ मू. (५७१) इमाणं भंते ! रयणप्पभापुढवी दोच्चं सक्करप्पभंपुढविं पणिहाय सव्वमहतिया वाहल्लेणं सव्वखुडिया सव्वंतेसु एवं जहा जीवाभिगमे बितिए नेरइयउद्देसए। वृ.प्रणिधिद्वारे पणिहाय'त्तिप्रणिधाय-प्रतीत्य 'सव्वमहंतय'त्ति, सर्वथामहती अशीतिसहनाधिकयोजनलक्षप्रमाणत्वाद्रलप्रभाबाहल्यस्य शर्क० राप्रभाबाहल्यस्य चद्वात्रिंशत्सहस्राधिकयोजनलक्षमानत्वात् “सव्वखुड्डिया सव्वंतेसुत्ति सर्वथा लध्वी 'सन्तेिषु पूर्वापरदक्षिणोत्तरविभागेषु, आयामविष्कम्भाभ्यां रज्जुप्रमाणत्वाद्रलप्रभायासततो महत्तरत्वात् शर्कराप्रभायाः, ‘एवं जहा जीवाभिगमे' इत्यादि । अनेन च यत्सूचितं तदिदं-'हंता गोयमा ! इमाणं रयणप्पभा पुढवी दोघंपुढविं पणिहायजाव सव्वखुड्डिया सव्वंतेसु । दोच्चा णं भंते! पुढवी तच्चं पुढविं पणिहाय सव्वखुड्डिया जाव सव्वंतेसु, एवं एएणं अभिलावेणं जाव छट्ठिया पुढवी अहे सत्तमं पुढर्वि पणिहाय जाव सव्वखुड्डिया सव्वंतेसु'त्ति॥ मू. (५७२) इमीसे णं भंते ! रयणप्पभाए पुढवीए निरयपरिसामंतेसु जे पुढविक्काइया एवं जहा नेरइयउद्देसए जाव अहेसत्तमाए। वृ. निरयान्तद्वारे 'निरयपरिसामंतेसुत्ति निरयावासानां पार्श्वत इत्यर्थः 'जहा नेरइयउद्देसए'त्तिजीवा भिगमसम्बन्धिनि, तत्र चैवमिदं सूत्रम्-'आउक्काइया तेउक्काइया वाउक्काइया वणस्सइकाइया, ते णंजीवा महाकम्मतरा चेव जाव महावेयणतरा चेव?, हंता गोयमा !' मू. (५७३) कहिणंभंते! लोगस्स आयाममझे पन्नत्ते?, गोयमा! इमीसेणं रयणप्पभाए उवासंतरस्स असंखेजतिभागं ओगाहेत्ता एत्य णं लोगस्स आयाममज्झे पन्नत्ते।। __ कहिणंभंते! अहेलोगस्स आयाममझे पन्नते?, गोयमा! चउत्थीए पंकप्पभाए पुढवीए उवासंतरस्स सातिरेगं अद्धं ओगाहित्ता एत्य णं अहेलोगस्स आयाममझे पन्नते। कहिणं भंते ! उड्लोगस्स आयाममज्झे पन्नते?, गोयमा ! उप्पिं सणंकुमारमाहिंदाणं कप्पाणं हेडिं बंभलोए कप्पे रिहविमाणे पत्थडे एत्थ णं उड्डलोगस्स आयाममझे पन्नते। ___ कहिन्नं भंते! तिरियलोगस्स आयाममझेपन्नत्ते?, गोयमा! जंबूद्दीवे २ मंदरस्स पव्वयस्स बहुमजदेसभाए इमीसे रयणप्पभाए पुढवीए उवरिमहेडिल्लेसु खुड्डागपयरेसु एत्थ णं ___ Page #674 -------------------------------------------------------------------------- ________________ शतक-१३, वर्गः:, उद्देशक:-४ १०७ तिरियलोगस्समझे अट्ठपएसिए रुयए पन्नते, जओ णं इमाओदस दिसाओ पवहंति, तंजहापुरच्छिमा पुरच्छिमदाहिणा एवं जहा दसमसए नामधेजति। वृ. लोकमध्यद्वारे 'चउत्थीए पंकप्पभाए' इत्यादि, रुचकस्याधो नवयोजनशतान्यतिक्रम्याधोलोकोभवति लोकान्तं यावत्, सच सातिरेकाः सप्त रज्जवस्तन्मध्यभागः चतुर्ध्या : पञ्चम्याश्च पृथिव्या यदवकाशान्तरं तस्य सातरेकमर्द्धमतिवाह्य भवतीति । तथा रुचकस्योपरि नवयोजनशतान्यतिक्रम्योर्द्धलोको व्यपदिश्यते लोकान्तमेव यावत्, स च सप्त रजवः किञ्चिन्यूनास्तस्य च मध्यभागप्रतिपादनायाह--'उप्पिं सणंकुमारमाहिंदाणं कप्पाण'मित्यादि। तथा 'उवरिमहिहिल्लैसु खुड्डागपयरेसुत्ति लोकस्य वज्रमध्यत्वाद्रलप्रभाया रलकाण्डे सर्वक्षुल्लकंप्रतरद्वयमस्ति, तयोश्चोपरिमो यतआरभ्यलोकस्योपरिमुखा वृद्धि हेडिल्लैत्तिअधस्तनो यत आरभ्य लोकस्याधोमुखा वृद्धि तयोरुपरिमाधस्तनयोः 'खुड्डागपयरेसु'त्ति क्षुल्लकप्रतरयोः सर्वलघुप्रदेशप्रतरयोः । “एत्थ णं'ति प्रज्ञापकेनोपायतः प्रदर्घामाने तिर्यग्लोकमध्येऽष्टप्रदेशको रुचकः प्रज्ञप्तः, यश्च तिर्यग्लोकमध्ये प्रज्ञप्तः स सामर्थ्यात्तिर्यगलोकायाममध्यं भवत्येवेति, किम्भूतोऽसावट- प्रदेशिको रुचकः ? इत्याह-'जओ णं इमाओ'इत्यादि - मू. (५७४) इंदा णं भंते ! दिसा किमादीया किंपवहा कतिपदेसादीया कतिपदेसुत्तरा कतिपदेसीया किंपज्जवसिया किंसंठिया पन्नत्ता?, गोयमा! इंदाणं दिसा रुयगादीयारुयगप्पवहा दुपएसादीया दुपएसुत्तरा लोगं पडुच्च असंखेजपएसिया अलोगं पडुच्च अनंतपएसिया लोगं पडुच्च साईया सपज्जवसिया अलोगं पडुच्च साईया अपज्जवसियालोगं पडुच्च मुरजसंठिया अलोगं पडुच्च सगडुद्धिसंठिया पन्नत्ता। अग्गेयी णं भंते ! दिसी किमादीया किंपवहा कतिपएसादीया कतिपएसविच्छिन्ना कतिपएसीया किंपज्जवसिया किंसंठिया पन्नत्ता?, गोयमा अग्गेयीणंदिसा रुयगादीया रुयगप्पवहा एगपएसादीया एगपएसविच्छिन्ना अनुत्तरा लोगं पडुच्च असंखेजपएसीया अलोगं पडुच्च अनंतपएसीया लोगं पडुच्च साइया सपज्जव० अलोगं पडुच्च साइया अपञ्जवसिया छिन्नमुत्तावलिसंठिया पन्नता। जमा जहा इंदा, नेरइया जहा अग्गेयी, एवं जहाइंदा तहा दिसाओ चत्तारि जहा अग्गेई तहा चत्तारिवि विदिसाओ। विमला णं भंते! दिसा किमादीया०?,पुच्छा जहा अग्गेयीए, गोयमा! विमला णं दिसा रुयगादीया रुयगप्पवहा घउप्पएसादीया दुपएसविच्छिन्नाअनुत्तरालोगंपडुच्च सेसंजहाअग्गेयीए नवरं रुयगसंठिया पन्नत्ता एवं तमावि। वृ.दिगविदिक्प्रवहद्वारे 'किमाइय'त्तिक आदि:-प्रथमो यस्याः सा किमादिका आदिश्च विवक्षया विपर्ययेणापि स्यादित्यत आह-'किंपवह'त्ति प्रवहति-प्रवर्तते अस्मादितिप्रवहः कः प्रवहो यस्याः सा तथा 'कतिपएसाइय'त्ति कति प्रदेशा आदिर्यस्याः सा कतिप्रदेशादिका 'कतिपएसुत्तर'त्ति कतिप्रदेशा उत्तरे-वृद्धौ यस्याः सा । तथा लोकं पडुच्च मुरजसंठिय'तिलोकान्तस्यपरिमण्डलाकारत्वेन मुरजसंस्थानता दिशः स्यात्ततश्च लोकान्तं प्रतीत्य मुरजसंस्थितेत्युक्तं, एतस्य च पूर्वां दिशमाश्रित्य चूर्णिकारकृतेयं Page #675 -------------------------------------------------------------------------- ________________ १०८ भगवतीअगसूत्रं (२) १३/-/४/५७४ भावना-'पुव्युत्तराए पएसहाणीए तहा दाहिणपुव्वाए रुयगदेसे मुरजहेटुं दिसि अंते चउप्पएसा दट्ठव्या मज्झे यतुंडं हवइत्तिा अलोगंपडुच्च सगडुद्धिसंठिय'त्तिरुचके तुतुण्डं कल्पनीयं आदौ संकीर्णत्वात् तत उत्तरोत्तरं विस्तीर्णत्वादिति, “एगपएसविच्छिन्नत्ति, कथम् ? अत आह'अनुत्तर'त्ति वृद्धिवर्जितायत इति ।। मू. (५७५) किमियं भंते ! लोएति पवुच्चइ ?, गोयमा! पंचस्थिकाया, एस णं एवतिए लोएत्ति पवुच्चइ, तंजहा-धम्मत्थिकाए अहम्मस्थिकाए जाव पोग्गलत्थिकाए। धम्मस्थिकाएणंभंते! जीवाणं किं पवत्तति?,गोयमा! धम्मत्यिकाएणंजीवाणं आगमणगमण भासुम्मेसमणजोगा वइजोगा कायजोगा जे यावन्ने तहप्पगारा चला भावा सव्वे ते धम्मत्थिकाए पवत्तंति, गइलक्खणेणं धम्मस्थिकाए। - अहम्मत्थिकारणं जीवाणं किं पवत्तति ?, गोयमा ! अहम्मस्थिकाएणं जीवाणं ठाणनिसीयणतुयट्टण मणस्सय एगत्तीभावकरणताजे यावन्ने०थिराभावा सब्बेतेअहम्मत्थिकाये पवत्तंति, ठाणलक्खणे णं अहम्मत्थिकाए। आगासत्थिकाए णं भंते ! जीवाणं अजीवाण य किं पवत्तति?, गोयमा! आगासस्थिकाएणं जीवदव्वाण य अजीवदव्वाण यभायणभूए वृ.प्रवर्तनद्वारे आगमणगमणे' इत्यादि, आगमनगमने प्रतीतेभाषा-व्यक्तवचनं 'भाष व्यक्तायां वाचि इतिवचनात् उन्मेषः-अक्षिव्यापारविशेषः मनोयोगवाग्योगकाययोगाःप्रतीता एव तेषां च द्वन्द्वस्ततस्ते, इह च मनोयोगादयः सामान्यरूपाः आगामनादयस्तु तद्विशेषा इति भेदेनोपात्ताः, भवति च सामान्यग्रहणेऽपि विशेषग्रहणं तत्स्वरूपोपदर्शनार्थःमिति । जे यावन्ने तहप्पगार'त्ति 'ये चाप्यन्ये आगमनादिभ्योऽपरे 'तथाप्रकाराः' आगमनादिसदृशाः भ्रमणचलनादयः 'जला भाव'त्ति चलस्वभावाः पर्यायाः सर्वे ते धर्मास्तिकाये सति प्रवर्त्तन्ते, कुत? इत्याह गइलक्खणेणंधम्मस्थिकाए'त्ति।'ठाण निसीयण' 'कायोत्सर्गासनशयनानि प्रथमाबहुवचनलोपदर्शनात, तथा मनसश्चानेकत्वस्यैकत्वस्य भवनमेकत्वीभावस्तस्य यत्करणंतत्तथा _ 'आगासस्थिकाएण'मित्यादि, जीवद्रव्याणां चाजीवद्रव्याणांचभेदेन भाजनभूतः, अनेन चेदमुक्तं भवति-एतस्मिन् सति जीवादीनामवगाहः प्रवर्त्तते एतस्यैव प्रश्नितत्वादिति, भाजनभावमेवास्य दर्शयन्नाहमू. (५७६) एगेणवि से पुन्ने दोहिवि पुन्ने सयंपि माएजा। कोडिसएणवि पुग्ने कोडिसहस्संपि माएजा।। __अवगाहणालक्खणे णं आगासस्थिकाए। वृ. 'एगेणवी त्यादि, एकेन-परमाण्वादिना 'से'त्ति असी आकाशास्तिकायप्रदेश इति गम्यते 'पूर्ण' भृतस्तथा द्वाभ्यामपि ताभ्यामसौ पूर्णः, कथमेतत् ?,परिणामभेदात् यताऽपवरकाकाशमेकप्रदीपप्रभाटलेनापि पूर्यते द्वितीयमपि तत्तत्र माति यावच्छतमपि तेषां तत्र माति। तथौषधिविशेषापादितपरिणामादेकत्र पारदकर्षे सुवर्णकर्षशतं प्रविशति, पारदकर्षीभूतं च सदौषधिसामर्थ्यात पुनः पारदस्य कर्ष सुवर्णस्य च कर्षशतं भवति विचित्रत्वात्पुद्गपरिणामस्येति । Page #676 -------------------------------------------------------------------------- ________________ शतकं-१३, वर्गः-, उद्देशकः-४ १०९ मू. (५७७) जीवत्थिकारणं भंते ! जीवाणं किं पवत्तति ?, गोयमा ! जीवत्थिकारणं जीवे अनंतानं आभिनिबोहियनाणपजवाणं अनंताणं सयनाणपञ्जवाणं एवं जहा वितियसए अस्थिकायउद्देसए जाव उवओगं गच्छति, उवओगलक्खणे णंजीवे। पोग्गलस्थिकारणंपुच्छा, गोयमा! पोग्गलस्थिकारणंजीवाणंओरालियवेउब्बियआहारए तैयाकम्मए सोइंदियचक्खिदियधाणिदियजिभिदियफासिंदयमणजोगवयजोगकाजोगआणापाणूणं च गहणं पवत्तति, गहणलक्खणे णं पोग्गलत्थिकाए। वृ.'अवगाहणालक्खणेणं'तिइहावगाहना--आश्रयभावः॥ 'जीवस्थिकाएण'मित्यादि, जीवास्तिकायेनेति अन्तर्भूतभावप्रत्ययत्वाज्जीवास्तिकायत्वेन जीवतयेत्यर्थः भदन्त ! जीवानां किं प्रवर्तते? इति प्रश्नः, उत्तरंतु प्रतीतार्थःमेवेति । _ 'पोग्गलत्थिकाएण'मित्यादि, इहौदारिकादिशरीराणां श्रोत्रेन्द्रियादीनांमनोयोगान्तानामानप्राणानां च ग्रहणं प्रवर्तते इति वाक्यार्थः, पुद्गलमयत्वादौदारिकादीनामिति । अस्तिकायप्रदेशस्पर्शद्वारे मू. (५७८) 'एगे भंते ! धम्मस्थिकायपदेसे केवतिएहिं धम्मत्थिकायपएसेहिं पुढे ?, गोयमा! जहन्नपदे.तिहिं उक्कोसपदे छहिं । केवतिएहिं अहम्मस्थिकायपएसेहिं पुढे?, गोयमा!. जहन्नपए चाहिं उक्कोसपए सत्तहिं । केवतिएहि आगासत्थिकायपएसेहिं पुढे ?, गोयमा! सत्तहिं केवतिएहि जीवत्थिकायपएसेहिं पुढे?, गोयमा ! अनंतेहिं । केवतिएहिं पोग्गलस्थिकायपएसेहिं पुढे ?, गोयमा! अनंतेहिं । केवतिएहिं अद्धासमएहिं पुढे ?, सिय पुढे सिय नो पुढे जइ पुढे नियमं अनंतेहिं। एगे भंते ! अहम्मत्थिकायपएसे केवतिएहिं पुढे ? जहन्नपए तिहिं उक्कसपए छहिं सेसं जहा धम्मस्थिकायस्स । एगे भंते! आगासत्थिकायपएसे केतविएहिं धम्मस्थिकायपएसेहिं पुढे गोयमा! सिय पुढेसियनो पुढे, जइ पुढे जहन्नपदे एकेण वा दोहिं वातीहि वा चउहि वा उक्कोसपए सत्तहिं, एवं अहम्मस्थिकायप्पएसेहिवि।। केवतिएहिं आगासस्थिकाय? कहिं, केवतिएहिं जीवत्थिकायपएसेहिं पुढे ?, सिय पुढे सिय नो पुढे, जइ पुढे नियमं अनंतेहिं । एवं पोग्गलश्चिकायपएसेहिवि अद्धासमएहिवि। वृ. 'एगे मते ! धम्पत्थिकायप्पएसे इत्यादि, “जहन्नपए तिहिंति जघन्यपदं लोकान्तनिष्कुटरूपंयत्रैकस्य धर्मास्तिकायादिप्रदेशस्यातिस्तौकैरन्यैः स्पर्शनाभवति तच्च भूम्यासन्नापवरककोणदेशप्रायं, इहोपरितनेनैकेन द्वाभ्यां च पार्श्वत एको विवक्षितः प्रदेशः स्पृष्टः, एवं जधन्येन त्रिभिरिति । 'उकोसपए छहिति विवक्षितस्यैक उपर्येकोऽधस्तनश्चत्वारो दिक्षु इत्येवं षभिःरिदं च प्रतरमध्ये, “जहन्नपदे चउहिंति धर्मास्तिकायप्रदेशो जघन्यपदेऽधर्मास्तिकायप्रदेशैश्चतुर्भिः स्पृष्ट इति, कथं?,तथैव त्रयः, चतुर्थःस्तु धर्मास्तिकायप्रदेशस्थानस्थित एवेति, उत्कृष्टपदे सप्तभिरिति, कथं?, षड् दिकपटके, सप्तमस्तु धर्मास्तिकायप्रदेशस्थ एवेति । आकाशप्रदेशैः सप्तभिरेव, लोकान्तेऽप्यलोकाकाशप्रदेशानां विद्यमानत्वात् ३॥ 'केवतिएहिं जीवस्थिकाए' इत्यादि 'अनंतेहिं ति अनन्तैरनन्तजीवसम्वन्धिनामनन्तानां Page #677 -------------------------------------------------------------------------- ________________ ११० भगवतीअङ्गसूत्रं (२) १३/-/४/५७८ प्रदेशानां तत्रैकधर्मास्तिकायप्रदेशे पार्श्वतश्च दिकत्रयादौ विद्यमानत्वादिति ४ एवं पुद्गलास्तिकायप्रदेशैरपि ५। 'केवतिएहिं अद्धासमएहिं इत्यादि, अद्धासमयः समयक्षेत्र एव नपरतोऽतः स्यात्स्पृष्टः स्यानेति, जइ पुढे नियमं अनंतेहिं तिअनादित्वादद्धासमयानां अथवा वर्तमानसमयालिङ्गिता-न्यनन्तानिधर्मास्तिकायप्रदेशस्पर्शनाऽनुसारेणावसेया ६॥ _ 'एगे भंते ! आगासस्थिकायपएसे'इत्यादि, 'सियपुढे'त्ति लोकमाश्रित्य सिय नो पुढे 'त्ति अलोकमाश्रित्य 'जइ पुढे' इत्यादि यदि स्पृष्टस्तदा जघन्यपदे एकेन धर्मास्तिकायप्रदेशेन स्पृष्टः, कथम् ? , एवंविधलोकान्तवर्त्तिना धर्मास्तिकाययैकप्रदेशेन शेषधर्मास्तिकायप्रदेशेभ्यो निर्गतेनैकोऽग्रभागवर्त्यलोकाकाशप्रदेशः स्पृष्टो वक्रगतस्त्वसौ द्वाभ्यं यस्य चालोकाकाशप्रदेशस्यान तोऽधस्तादुपरि च धर्मास्तिकायदेशाः सन्ति स त्रिभिर्धर्मास्तिकायप्रदेशैः स्पृष्टः, स चैवम्यस्त्वेवं- लोकान्ते कोणगतो व्योमप्रदेशोऽसावेकेन धर्मास्तिकायप्रदेशेन तदवगाढेनान्येन चोपरिवर्तिनाऽधोवर्तिना वा द्वाभ्यांच दिग्द्वयावस्थिताभ्यां स्पृष्ट इत्येवं चतुर्भि यश्चाध उपरिच तथा दिग्द्वये तत्रैव वर्तमानेन धर्मास्तिकायप्रदेशेन स्पृष्टः स पञ्चभिः य पुनरध उपरि च तथा दिक्त्रये तत्रैव च प्रवर्त्तमानेन धर्मास्तिकायप्रदेशेन स्पृष्टः स षभिः, यश्चाध उपरि च तथा दिक्चतुष्टये तत्रैवच वर्तमानेन धर्मास्तिकायप्रदेशेन स्पृष्टः स सप्तभिर्धर्मास्तिकायप्रदेशैः स्पृष्टो भवतीति १, एवमधर्मास्तिकायप्रदशैरपि २।। . 'केवइएहिं आगासस्थिकायपएसेहिं?, छहिंति एकस्य लोकाकाशप्रदेशस्यालोकाकाशप्रदेशस्य वा षडदिग्व्यवस्थितैरेव स्पर्शनात् षभिरित्युक्तम् ३ जीवास्तिकायसूत्रे 'सिय पुढे'त्ति यद्यसौ लोकाकाशप्रदेशो विवक्षितस्ततःस्पृष्टः 'सियनो पुढे'त्तियद्यसावलोकाकाशप्रदेशविशेषस्तदा न स्पष्टो जीवानां तत्राभावादिति ४-५ एवं पुद्गलाद्धाप्रदेशैः ६॥ मू. (५७९) एगं भंते ! जीवस्थिकायपएसे केवतिएहिं धम्मस्थि० पुच्छा जहन्नपदे चउहिं उक्कसपए सत्तहिं, एवं अहम्मत्थिकायपएसेहिवि। केवतिएहिं आगासस्थि०, सत्तहिं । केवतिएहिं जीवत्थि०?, सेसंजहाधम्मत्थिकायस्स एगेभंते! पोग्गलस्थिकायपएसे केवतिएहि धम्मस्थिकायपए०? एवंजहेव जीवत्थिकायस्स दो भंते ! पोग्गलत्थिकायप्पएसा केवतिएहिं धम्मत्थिकायपएसेहिं पुट्टा ?, जहन्नपए छहिं उक्कोसपए बारसहिं, एवं अहम्मस्थिकायप्पएसेहिदि । केवतिएहिं आगासस्थिकाय?, बारसहि, सेसंजहा धम्मत्थिकायस्स। तिन्नि भंते! पोग्गलस्थिकायपएसा केवतिएहिं धम्मत्थि०?,जहन्नपए अट्ठहिं उक्कोसपए सत्तरसहिं । एवं अहम्मस्थिकायपएसेहिवि । केवतिएहिं आगासस्थि०?, सत्तरसहिं, सेसं जहा धम्मत्थिकायस्स । एवं एएणं गमेणं भाणियव्वं जाव दस, नवरं जहन्नपदे दोनि पविखवियवा उक्कोसपए पंच। चत्तारि पोग्गलत्थिकायस्स०, जहन्नपए दसहि उक्को० वावीसाए, पंच पुग्गल० जह० वारसहिं उक्कोस० सत्तावीसाए, छ पोग्गल० जह० चोद्दसहिं उक्को० बत्तीसाए, सत्त पो० जहन्नेणं सोलसहि उक्कोस सत्ततीसाए, अट्ठ पो० जहन्न० अट्ठारसहिं उक्कोसे णं बायालीसाए, नव पो० जहन्न० वीसाए उक्को० सीयालीसाए, दस जह० वावीसाए उक्को० बावन्नाए। Page #678 -------------------------------------------------------------------------- ________________ शतकं-१३, वर्ग:-, उद्देशकः-४ १११ आगासस्थिकायस्स सव्वत्थ उक्कोसगंभाणियव्वं ।।संखेचा भंते! पोग्गलस्थिकायपएसा केवतिएहिं धम्मत्यिकायपएसेहिंपुट्ठा?,जहन्नपदेतेणेवसंखेजएणंदुगुणेणंदुरूवाहिएणंउकोसपए तेणेव संखेजएणं पंचगुणेणं दुरूवाहिएणं, केवतिएहिं अधम्मत्थिकायएहिं एवं चेव, केवतिएहिं आगासस्थिकायतेणेवसंखेज्जएणं पंचगुणेणंदुरूवाहिएणं, केवइएहिं जीवस्थिकाय?, अनंतेहिं, केवइएहिं पोग्गलस्थिकाय?, अनंतेहिं, केवइएहिं अद्धासमएहिं ?, सिय पुढे सिय नो पुढे जाव अनंतेहिं। ___ असंखेज्जा भंते ! पोग्गलत्थिकायप्पएसा केवतिएहिं धम्मत्थि०?, जहन्नपए तेणेव असंखेज्जएणं दुगुणेणं दुरूवाहिएणं उक्को० तेणेव असंखेजएणं चंपगुणेणं दुरूवाहिएणं, सेसं जहा संखेजाणंजाव नियमअनंतेहिं । अनंता भंते ! पोग्गलस्थिकायपएसा केवतिएहिं धम्मस्थिकाय०, एवं जहा असंखेजा तहा अनंतावि निरवसेसं। एगे भंते ! अद्धासमए केवतिएहिं धम्मस्थिकायपएसेहिं पुढे ?, सत्तहिं, केवतिएहिं अहम्मस्थि०?, एवं चैव एवं आगासस्थिकाएहिवि, केवतिएहिं जीव०?, अणंतेहिं, एवं जाव अद्धासमएहिं॥धम्मत्थिकाएणंभंते! केवतिएहिं धम्मत्थिकायप्पएसेहिं पुढे?, नत्थि एकेणवि, केवतिएहिं अधम्मस्थिकायप्पएसेहिं?, असंखेजेहिं, केवतिएहिं आगासस्थि०प०?, असंखेजेहिं, केवतिएहिं जीवत्थिकायपए०?, अनंतेहिं, केवतिएहि पोग्गलत्थिकायपएसेहिं ?, अनंतेहिं, केवतिएहिं अद्धासमएहिं ?, सिय पुढे सिय नो पुट्ठ, जइ पुढे नियमा अनंतेहिं।। . अहम्मस्थिकाए णंभंते ! केव० धम्मत्थिकाय?, असंखेजेहिं, केवतिएहिं अहम्मस्थि० नत्थि एकेनवि, सेसं जहाधम्मत्थिकायस्स, एवं एएणं गमएणं सब्वेवि सहाणए नत्थि एक्केणवि पुट्ठा, परहाणए आदिल्लएहिं तिहिं असंखेज्जेहिं भाणियव्वं, पच्छिल्लएसु अनंता भाणियव्वा, जाव अद्धासमयोति, जाव केवतिएहिं अद्धासमएहिं पुढे ?, नस्थि एक्केणवि ॥ वृ. 'एगेभंते! जीवत्थिकायप्पएसे' इत्यादि, जघन्यपदे लोकान्तकोणलक्षणेसर्वाल्पत्वात्तत्र स्पर्शकप्रदेशानां चतुभिरिति, कथम्?, अध उपरि वा एको द्वौ च दिशोरेकस्तु यत्र जीवप्रदेश एवावगाढ इत्येवं, एकश्च जीवास्तिकायप्रदेश एकत्राकाशप्रदेशादौ केवलिसमुद्घात एव लभ्यत इति, 'उक्कोसपए सत्तहिंति पूर्ववत्, ‘एवं अहम्मे'त्यादि पूर्वोक्तानुसारेण भावनीयम् ६ ॥ धर्मास्तिकायादीनां ४ पुद्गलास्तिकायस्य चैकैकप्रदेशस्य स्पर्शनोक्ता, अथ तस्यैव द्विप्रदेशादिस्कन्धानां तां दर्शयन्नाह 'दो भंते !' इत्यादि, चूर्णिकारव्याख्यानमिदं लोकान्ते द्विप्रदेशिकः स्कन्ध एकप्रदेशसमवगाढः स च प्रतिद्रव्यावगाहं प्रदेश इति नयमताश्रयणेनावगाहप्रदेशस्यैकस्यापि भिन्नत्वाद् द्वाभ्यां स्पृष्टः, तथा यस्यस्योपर्यधस्ताद्वा प्रदेशस्तस्यापि पुद्गलद्वयस्पर्शनेन नयमतादेव भेदाद् द्वाभ्यां, तथा पार्श्वप्रदेशावेकैकमणुं स्पृशतः परस्परव्यवहितत्वाद् इत्येवं जघन्यपदे पभिःधर्मास्तिकाय-प्रदेशैद्व्यणुकस्कन्धः स्पृश्यते, नयमतानङ्गीकारणेतुचतुभिरेव द्वयणुकस्य जघन्यतः स्पर्शना स्यादिति"। वृत्तिकृता त्वेवमुक्तम्- "इह यद्विन्दुद्वयं तत्परमाणुद्वयमिति मन्तव्यं तत्र चार्वाचीनः परमाणुधर्मास्तिकायप्रदेशेनार्वाक्स्थितेन स्पृष्टः, परभागवर्ती च परतः स्थितेन एवं द्वौ, तथा Page #679 -------------------------------------------------------------------------- ________________ ११२ भगवती अङ्गसूत्रं (२) १३/-/४/५७९ ययोः प्रदेशयोर्मध्ये परमाणू स्थाप्येते तयोरग्रेतनाभ्यां प्रदेशाभ्या तौ स्पृष्टौ एकेनैको द्वितीयेन च द्वितीय इति चत्वारो द्वौ चावगाढत्वादेव स्पृष्टावित्येवं षट् । 'उक्कोसपए बारसहिं'ति, कथं ?, परमाणुद्वयेन द्वौ द्विप्रदेशावगाढत्वात्स्पृष्टौ द्वौ चाधस्तनौ उपरितनौ उपरितनौ च द्वौ पूर्वापरपार्श्वयोश्च द्वौ २ दक्षिणोत्तरपार्श्वयोश्चैकैक इत्येवमेते द्वाशेति १ । एवमधर्मास्तिकायप्रदेशैरपि २ । 'केवतिएहिं आगासत्थिकायप्पएसेहिं ?, 'बारसहिं" ति इह जघन्यपदं नास्ति लोकान्तेऽप्याकाशप्रदेशानां विद्यमानत्वादिति द्वादशमिरित्युक्तं ३, 'सेसं जहा धम्मत्थिकायस्स' त्ति, अयमर्थ:'दो भंते ! पोग्गलत्थिकायप्पएसा केवतिएहिं जीवस्थिकायप्पएसेहिं पुट्ठा ?, गो० अणंतेहिं ४ । एवं पुद्गलास्तिकायप्रदेशैरपि ५, अद्धासमयैः स्यात् स्पृष्टौ स्यात्र, यदि स्पृष्टौ तदा नियमादनन्तैरिति ६ । 'तिन्निभंते!' इत्यादि, 'जहन्नपए अट्टहिं ति, कथं ?, पूर्वोक्तनयमतनावगाढप्रदेशस्त्रिधा अधस्तनोऽप्युरितनोऽपि वा त्रिधा द्वौ पार्श्वत इत्येवमष्टौ, 'उक्कोसपए सत्तरसहिं' ति प्राग्वद्भावनीयं, इह च सर्वत्र जघन्यपदे विवक्षितपरमाणुभ्यो द्विगुणा द्विरूपाधिकाश्च स्पर्शकाः प्रदेशा भवन्ति, उत्कृष्टपदे त विवक्षितपरमाणुभ्यः पञ्चगुणा द्विरूपाधिकाश्च ते भवन्ति, तत्र चैकाणोद्विगुणत्वे द्वौ द्वयसहित्वे च चत्वारो जघन्यपदे स्पर्शकाः प्रदेशाः, उत्कृष्टपदे त्वेकाणोः पञ्चगुणत्वे द्विकसहित्वे च सप्त स्पर्शकाः प्रदेशा भवन्ति, एवं द्वयणुकत्र्यणुकादिष्वपि । एतदेवाह -- एवं एएणं गमएण' मित्यादि, 'आगासत्थिकायस्स सव्वत्य उक्कोसपयं भाणियव्वं' ति 'सर्वत्र' एकप्रदेशिकाद्यनन्तप्रदेशिकान्ते सूत्रगणे उत्कृष्टपदमेव न जघन्यकमित्यर्थः आकाशस्य सर्वत्र विद्यमानत्वादिति । 'संखेज्जा भंते!' इत्यादि, 'तेणेव 'त्ति यत् सङ्घयेयकमयः स्कन्धस्तेनैव प्रदेशसङ्घयेयकेन द्विगुणेन द्विरूपाधिकेन स्पृष्टः, इह भावा- विंशतिप्रदेशिकः स्कन्धो लोकान् एकप्रदेशे स्थितः स चनयमतेन विंसत्याऽवगाढप्रदेशैः विंशत्यैव च नयमतेनैवाधस्तनैरुपरितनैर्वा प्रदेशः द्वाभ्यांच पार्श्वप्रदेशाभ्यां स्पृश्यत इति, उत्कृष्टपदे तु विंशत्या निरुपचरितैरवगाढप्रदेशैः एवमधस्तनै २० रुपरितनैः २० पूर्वापरपार्श्वयोश्च विंशत्या २० द्वाभ्यां च दक्षिणोत्तरपार्श्वस्थिताभ्यां स्पृष्टस्ततश्च विंशतिरूपः सङ्ख्याताणुकः स्कन्धः पञ्चगुणया विंशत्या प्रदेशानां प्रवेशद्वयेन च स्पृष्ट इति, अत एव चोक्तम् 'उक्कोसपए तेणेव संखेज्जएणं पंचगुणेणं दुरूवाहिएणं'ति । 'असंखेज्जा' इत्यादी षटसूत्री तथैव । 'अनंता भंते!' इत्यादिरपि षटसूत्री तथैव, नवरमिह यथा जघन्यपदे औपचारिका अवगा - हप्रदेशा अघरतना उपरितना वा तथोत्कृष्टपदेऽपि न हि निरुपचरिता अनन्ता आकाशप्रदेशा अवगाहतः सन्ति, लोकस्याप्यसङ्ख्यातप्रदेशात्मकत्वादिति इह च प्रकरणे इमे वृद्धोक्तगाथे भवतः 119 || “धम्माइपएसेहिं दुपएसाई जहन्नयपयम्मि । दुगुणदुरूवहिएणं तेणेव कहं नु हु फुसेजा ॥ 'एगे भंते! अद्धासमए' इत्यदि, इह वर्त्तमानसमयविशिष्टः समय क्षेत्रमध्यवर्ती परमाणुरद्धासमयो ग्राह्यः, अन्यथा तस्य धर्मास्तिकायादिप्रदेशैः सप्तभिः स्पर्शना न स्यात्, इह च जघन्यपदं नास्ति, मनुष्यक्षेत्रमध्यवर्त्तित्वादद्धासयमस्य जघन्यपदस्य च लोकान्त एव सम्भवादिति, तत्र सप्तभिरिति कथम् ?, अद्धासमयविशिष्टं परमाणुद्रव्यमेकत्रधर्मास्तिकायप्रदेशेऽ बगाढमन्ये च Page #680 -------------------------------------------------------------------------- ________________ शतकं - १३, वर्ग:, उद्देशकः - ४ ११३ तस्य षट्सु दिक्ष्चिति सप्तेति, जीवास्तिकायप्रदेशश्चानन्तैरेकप्रदेशेऽपि तेशामनन्तत्वात्, 'एवं जाव अद्धासमएहिं 'ति । इह यावत्करणादिदं सूचितम् - एकोऽद्धासमयोऽनन्तैः पुद्गलास्तिकायप्रदेशैरद्धासमयैश्च स्पृष्ट इति, भावना चास्यैवम् - अद्धासमयविशिष्टमणुद्रव्यमद्धासमयः, स चैकः पुद्गलास्तिकायप्रदेशैरनन्तैः स्पृश्यते, एकद्रव्यस्य स्थाने पार्श्वतश्चानन्तानां पुद्गलानां सद्भावात्, तथाऽद्धासमयैरनन्तरसी स्पृश्यते अद्धासमयविशिष्टानमनन्तानामप्यणुद्रव्याणामद्धासमयत्वेन विवक्षितत्वात् तेषां च तस्य स्थाने तत्पार्श्वतश्च सद्भावादिति । धर्मास्तिकायादीनां प्रदेशतः स्पर्शनोक्ताऽथ द्रव्यतस्तामाह - 'धम्मत्थिकाएण' मित्यादि, 'नत्थि एगेणवि' त्ति सकलस्य धर्मास्तिकायद्रव्यस्य प्रश्नितत्वात् तद्वयतिरिक्यस्य च धर्मास्तिकायप्रदेशस्याभावादुक्तं नास्ति न विद्यतेऽयं पक्षो यदुत एकेनापि धर्मास्तिकायप्रदेशेनासौ धर्मास्तिकायः स्पृष्ट इति, तथा धर्मास्तिकायोऽधर्मास्तिकायप्रदेशैरसङ्घयेयैः स्पृष्टो, धर्मास्तिकायप्रदेशानन्तर एव व्यवस्थितत्वादधर्मास्तिकायसम्बन्धिनामसङ्ख्यातानामपि प्रदेशानामिति, आकाशास्तिकायप्रदेशैरप्यसङ्घयेयैः, असङ्ख्येयप्रदेशस्वरूपलोकाकाशप्रमाणत्वाद्धर्मास्तिकायस्य, जीवपुद्गलप्रदेशैस्तु धर्मास्तिकायोऽनन्तैः स्पृष्टः, तद्वयाप्तया धर्मास्तिकायस्यावस्थितत्वात्तेषां चानन्तत्वात्, अद्धासमयैः पुनरसौ स्पृष्टश्चास्पृष्टश्च तत्र यः स्पृष्टः सोऽनन्तैरिति । एवमधर्मास्तिकायस्य ६ आकाशास्तिकायस्य ६ जीवास्तिकायस्य ६ पुद्लास्तिकायस्य ६ अद्धासमयस्य च ६ सूत्राणि वाच्यानि, केवलं यत्र धर्मास्तिकायादिस्तठप्रदेशैरेव चिन्त्यते तत्स्वस्थानमितरच्च परस्थानं, तत्र स्वस्थाने 'नत्थि एगेणवि पुट्टे' इति निर्वचनं वाच्यं, परस्थाने च धर्मास्तिकायादित्रयसूत्रेषु ३ असङ्खयेयैः स्पृष्ट इति वाच्यं, असङ्ख्यातप्रदेशत्वाद्धर्माधर्मास्तिकाययोस्तत्संस्पृष्टथकाशस्य च, जीवादित्रयसूत्रेषु चानन्तैः प्रदेशैः स्पृष्ट इति वाच्यं, अनन्तप्रदेशत्वात्तेषामिति, एतदेव दर्शयन्नाह एवं एएणं गमएण' मित्यादि, इह चाकाशसूत्रेऽपिं विशेषो द्रष्टव्यः - आकाशास्तिकायो धर्मास्तिकायादिप्रदेशैः स्पृष्टश्चास्पृष्टश्च तत्र यः स्पृष्ट सोऽसङ्घयेयैर्धर्माधर्मास्तिकाययोः प्रदेशैर्जीवास्तिकायादीनां त्वनन्तैरिति, 'जाव अद्धासमओ' त्ति अद्धासमयसूत्रं यावत् सूत्राणी वाच्यानीत्यर्थः, 'जाव केवइएहिं इत्यादी यावत्करणादद्धासमयसूत्रे आद्यं पदपञ्चं सूचितं षष्ठं तु लिखितमेवास्ते, तत्र तु 'नत्थि एक्केणवि' त्ति निरुपचरितस्याद्धासमयस्यैकस्यैव भावात्, अतीतानागतसमययोश्च विनष्टानुत्पन्नत्वेनासत्त्वान्न समयान्तरेण स्पृष्टताऽस्तीति । अथावगाहद्वारं, तत्र - मू. (५८०) जत्य णं भंते! एगे धम्मत्थिकायपएसे ओगाढे तत्य केवतिया धम्मत्थिकायप्पएसा ओगाढा ?, नत्थि एक्कोवि, केवतिया अहम्मत्थिकायप्पएसा ओगाढा ?, एक्को, केवतिया आगासत्थिकाय० ?, एक्को, केवतिया जीवत्थि० ? अनंता, केवतिया पोग्गलत्थि० ?, अनंता, केवतिया अद्धासमया ?, सिय ओगाढा सिय नो ओगाढा जइ ओगाढा अनंता । जत्थ णं भंते ! एगे अहम्पत्थिकायपएसे ओगाढे तत्थ केवतिया धम्मत्थि० ?, एक्को, केवतिया अहम्मत्थि० ?, नत्थि एक्कवि, सेसं जहा धम्मत्थिकायस्स 68 Page #681 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (२) १३/-/४/५८० जत्थ णं भंते! एगे आगसत्थिकायपएसे ओगाढे तत्थ केवतिया धम्मत्थिकाय० ?, सिय ओगाढा सिय नो ओगाढा, जइ ओगाढा एक्को, एवं अहम्मत्थिकायपएसावि, केवइया आगासत्थिकाय० ?, नत्थि एक्कोवि, केवतिया जीवत्थि० ?, सिय ओगाढा सिय नो ओगाढा, जइ ओगाढा अनंता, एवं जाव अद्धासमया । ११४ जत्थ णं भंते! एगे जीवत्थिकायपएसे ओगाढे तत्थ केवतिया धम्मत्थि० ?, एक्को, एवं अहम्मत्थिकाय एवं आगासत्थिकायपएसावि, केवतिया जीवत्थि० ?, अनंता, सेसं जहा धम्मत्थि - कायस्स । जत्य णं भंते! एगे पोग्गलत्थिकायपएसे ओगाढे तत्थ केवतिया धम्मत्थिकाय० एवं जहा जीवत्थिकायपएसे तहेव निरवसेसं । जत्थ णं भंते! दो पोग्गलत्थिकायपदेसा ओगाढा तत्थ केवतिया धम्मत्थिकाय० ?, सिय एक्कोसिय दोन्त्रि, एवं अहम्मत्थिकायस्सि, एवं आगासत्थिकाय- सवि, सेसं जहा धम्मत्थिकायस्स । जत्थ णं भंते! तिन्नि पोग्गलस्थि० तत्थ केवइया धम्मत्थिकाय ० ?, सिय एक्कोसिय दोत्रि सिय तिन्नि, एवं अहममत्थिकायत्सवि, एवं आगासत्थिकायस्सवि, सेसं जहेव दोन्हं, एवं एक्केको वडियव्वो पएसो आइल्लएहिं तिहिं अत्थिकाहिं, सेसं जहेव दोण्हं जाव दसह सिय एक्कोससय दोन्नि सिय तिन्नि जाव सिय दस, संखेजाणं सिय एक्कोसय दोत्रि जाव सिय दस सिय संखेज्जा, असंखेजाणं सिय एक जाव सिय संखेज्जा सिय असंखेज्जा, जहा असंखेज्जा एवं अनंतावि । जत्थ णं भंते ! एगे अद्धासमए ओगाढे तत्थ केवतिया धम्मत्थि० ?, एक्को, केवतिया अहम्मत्थि० ?, एक्को, केवतिया आगासत्थि० ?, एक्को, केवइया जीवत्थि० ?, अनंता, एवं. जाव अद्धासमया । जत्थ गं भंते! धम्मत्थिकाए ओगाढे तत्थ केवतिया धम्मत्थिकायप० ओगाढा नथ एक्कोवि, केवतिया अहम्मत्थिकाय० ?, असंखेज्जा, केवतिया आगास० ?, असंखेज्जा, केवतिया जीवत्थिकाय० ?, अनंता, एवं जाव अद्धासमया । जत्थ णं भंते! अहम्मत्थिकाए ओगाढे तत्थ केवतिया धम्मत्थिकाय० ?, असंखेज्जा, केवतिया अहम्मत्थि० ?, नत्थि एक्कोवि, सेसं जहा धम्मत्थिकायस्स, एवं सव्वे, सट्टाणे नत्थि एक्कोवि भाणियव्वं, परद्वाणे आदिल्लगा तिन्नि असंखेज्जा भाणियव्या, पछिल्ला तिन्नि अनंता भाणियव्वा जाव अद्धासमओत्ति जाव केवतिया अद्धासमया ओगाढा नत्थि एक्कोवि । जय णं भंते! एगे पुढविकाइए ओगाढे तत्थ णं केवतिया पुढविक्कोइया ओगाढा ?, असंखेजा, केवतिया आउक्कोइया ओगाढा ?, असंखेज्जा, केवइया तेउकाइया ओगाढा ?, असंखेजा, केवइया वाउ० ओगाढा ?, असंखेज्जा, केवतिया वणस्सइकाइया ओगाढा ?, अनंता । जत्थ णं भंते! एगे आउकाइए ओगाढे तत्थ णं केवतिया पुढवि० असंखेज्जा, केवतिया आउ० असंखेजा, एवं जहेब पुढविकाइयाणं वत्तव्यता तहेव सव्वेसिं निरवसेसं भाणियव्वं जाव वणरसइकाइयाणं जाव केवतिया वणस्सइकाइया ओगाढा ?, अनंता ॥ ख. 'जत्य णं भंते! ' इत्यादि, यत्र प्रदेशे एके धर्मास्तिकायस्य प्रदेशोऽवगाढस्तत्रान्यस्तठप्रदेशो नास्तीति कृत्वाऽऽह - 'नत्थि एक्कोवि'त्ति, धर्मास्तिकायप्रदेशस्थानेऽधर्मास्तिकायप्रदेशस्य विद्यमानत्वादाह- 'एक्को'त्ति, एवमाकाशास्तिकायस्याप्येक एव, जीवास्तिकायपुद्गलास्तिकाययोः पुनरनन्ताः प्रदेशा एकैकस्य धर्मास्तिकायप्रदेशस्य स्थाने सन्ति तैः प्रत्येकमनन्तैर्व्याप्तोऽसावत Page #682 -------------------------------------------------------------------------- ________________ शतकं-१३, वर्ग:-,उद्देशकः-४ ११५ उक्तम्-'अनंत'त्ति, अद्धासमयास्तु मनुष्यलोक एव सन्ति न परतोऽतो धर्मास्तिकायप्रदेशे तेषामवगाहोऽस्ति नास्तिच,यत्रास्तितत्रानन्तानांभावनातुप्राग्वत्, एतदेवाह-'अद्धासमयेत्यादि ___'जत्थण मित्यादीन्यधर्मास्तिकायसूत्राणि षड् धर्मास्तिकायसूत्राणीव वाच्यानि, आकाशास्तिकायसूत्रेषु 'सियओगाढा सिय नोओगाढ'त्ति लोकालोकरूपत्वादाकाशस्य लोकाकाशेऽवगाढा अलोकाकाशे तु न तदभावात् ।। जत्थणं मंते ! पोग्गलस्थिकायपएसे' त्यादि, सियोएको सियदोन्नित्तियदैकत्राकाशप्रदेशेद्वयणुकः स्कन्धोऽवगाढः स्यात्तदा तत्रधर्मास्तिकायप्रदेश एक एव, यदा तु द्वयोराकाशप्रदेशयोरसाववगाढः स्यात्तदा तत्र द्वा धर्मप्रदेशाववगाढौ स्यातामिति, एवमवगाहनानुसारेणाधर्मास्तिकायाकाशास्तिकाययोरपि स्यादेकः स्याद्दाविति भावनीयं, सेसं जहा धम्मत्थिकायस्सति शेषमित्युक्तापेक्षयाजीवास्तिकायपुद्गलास्तिकायाद्धासमयलक्षणंत्रयं यथा धर्मास्तिकायप्रदेशवक्तव्यतायामुक्तं तथा पुद्गल-प्रदेशद्वयवक्तव्यतायामपि, पुद्गलप्रदेशद्वयस्थानेतदीयाअनन्ताःप्रदेशाअवगाढा इत्यर्थः ।पुद्गलप्रदेशत्रयसूत्रेषु 'सिय इक्क'इत्यादि, यदा त्रयोऽप्यणव एकत्रावगाढास्तदा तत्रैक धर्मास्ति-कायप्रदेशोऽवगाढः, यदा तु द्वयो ११२ स्तदा द्वाववगाढौ, यदा तु त्रिषु । १११११। तदा त्रय इति, एवमधर्मास्तिकायस्याकाशास्तिकायस्य च वाच्यं । "सेसं जहेव दोण्हंति 'शेषं' जीवपुद्गलाद्धासमयाश्रितं सूत्रत्रयं यथैव द्वयोः पुद्गलप्रदेशयोरवगाहचिन्तायामधीतंतथैव पुद्गलप्रदेशत्रयतिन्तायामप्यध्येयं, पुद्गलप्रदेशत्रयस्थानेऽनन्ता जीवप्रदेशा अवगाढा इत्येवमध्येयमित्यर्थः।। ___ एवं एक्कक्कोवड्डेयव्वो पएसो आइल्लेहिं तिहिं २ अस्थिकाएहि ति यथा पुद्गलप्रदेशत्रयावगाहचिन्तायां धर्मास्तिकायादिसूत्रत्रयेएकैकःप्रदेशो वृद्धिं नीतः एवंपुद्गलप्रदेशचतुष्टयाद्यवगाहचिन्तायामप्येकैकस्तत्र वर्द्धनीयः, तथाहि- . 'जत्थणंभंते! चत्तारिपुग्गलस्थिकायप्पएसाओगाढा तत्थ केवइया धम्मस्थिकायप्पएसा ओगाढा ?, सिय एक्को सिय दोन्नि सिय तिन्नि सिय चत्तारि'इत्यादि, भावना चास्य प्रागिव, 'सेसेहिं जहेवदोण्हंति शेषेषु जीवास्तिकायादिषु त्रिषुसूत्रेषुपुद्गलप्रदेशचतुष्टयचिन्तायांतथा वाच्यं यथा तेष्वेव पुद्गलप्रदेशद्वावगाहचिन्तायामुक्तं, तच्चैवं 'जत्थणंभंते! चत्तारिपोग्गलस्थिकायप्पएसाओगाढातत्थ केवतियाजीवस्थिकायप्पएसा ओगाढा?, अनंता इत्यादि, 'जहा असंखेज्जा एवं अनंतावित्ति, अस्यायं भावार्थ: 'जत्यणभंते! अनतापोग्गलस्थिकायप्पएसा ओगाढातत्य केवतिया धम्मत्यिकायप्पएसा ओगाढा ?, सिय एक्को सिय दोन्नि जाव सिय असंखेजा'एतदेवाध्येयं न तु 'सिय अनंत'त्ति, धर्मास्तिकायाधर्मास्तिकायलोकाकाशप्रदेशानामनन्तानामभावादिति। अथप्रकारान्तरेणावगाहद्वारमेवाह--'जत्थण मित्यादि,धर्मास्तिकायशब्देनसमस्ततप्रदेशसङ्ग्रहात् प्रदेशान्तराणां चाभावादुच्यते यत्र धर्मास्तिकायोऽवगाढस्तत्र नास्त्येकोऽपि तप्रदेशोऽवगाढइति, अधर्मास्तिकायाकाशास्तिकाययोरसङ्ख्येयाः प्रदेशाअवगाढा असङ्खयेयप्रदेशत्वादधर्मास्तिकायलोकाकाशयोः, जीवास्तिकायसूत्रेचानन्तास्तप्रदेशाः, अनन्तप्रदेशवाजीवास्तिकायस्य, पुद्गलास्तिकायसूत्राद्धासूत्रयोरप्येवं, एतदेवाह-‘एवंजाव अद्धासमय'त्ति Page #683 -------------------------------------------------------------------------- ________________ ११६ भगवतीअङ्गसूत्र (२) १३/-1४/५८० ___ अथैकस्य पृथिव्यादीजीवस्य स्थाने कियन्तः पृथिव्यादिजीवा अवगाढाः ? इत्येवमर्थ 'जीवमोगाढ'त्ति द्वारं प्रतिपादयितुमाह-'जत्थणंभंते ! एगे पुढविक्काइए'इत्यादि, एकपृथिवीकायिकावगाहेऽसद्धयेयाःप्रत्येकं पृथिवीकायिकादयश्चत्वारः सूक्ष्मा अवगाढाः, यदाह-'जत्य एगो तत्थ नियमा असंखेजत्ति, वनस्पतयस्त्वनन्ता इति ॥ अथास्तिकायप्रदेशनिषदनद्वारं, तत्र च- । मू. (५८१)एयंसिणंभंते! धम्मत्थिकाय० अधम्मस्थिकाय० आगासस्थिकार्यसि चक्किया केईआसइत्तए वा चिहित्तए वा निसीइत्तए वा तुइट्टित्तए वा?, नो इणढे समढे, अनंता पुण तत्य जीवा ओगाढा, से केणटेणं भंते! एवं वुच्चइ एतसिणं धम्मत्थि० जाव आगासस्थिकार्यसि नो चक्किया केई आसइत्तए वा जाव ओगाढा ? गोयमा ! से जहा नामए-कूडागारसाला सिया दुहओ लित्ता गुत्ता गुत्तदुवारा जहा रायप्प- सेणइज्जे जाव दुवारवयणाई पिहेइ दु०२ तीसे कूडागारसालाए बहुमझदेसभाए जहन्नेणंएको वादोवा तिन्निवाउकोसेणंपदीवसहस्सं पलीवेजा से नणंगोयमा! ताओ पदीवलेस्साओ अन्नमनबद्धाओ अन्नमत्रपटाओ जाव अत्रमन्नघडताए चिट्ठति ?, हंता चिट्ठति, चक्किया णं गोयमा ! केई तासु पदीवलेस्सासु आसइत्तए वा जाव तुयट्टित्तए वा?, भगवं! नो तिणढे समढे, अनंता पुण तत्थ जीवा ओगाढा, से तेणटेणं गोयमा! एवं वुच्चइ जाव ओगाढा ।। वृ. 'एयंसिण'मित्यादि, एतस्मिन् णमित्यलारे चक्कियत्ति शक्नुयात्कश्चित् पुरुषः ।। अथ बहुसमेति द्वारं, तत्र मू. (५८२) कहिणं भंते ! लोए बहुसमे ? कहि णं भंते ! लोए सव्वविग्गहिए प०? गोयमा ! इमीसे रयणप्पभाए पुढवीए उवरिमहैडिलैसु खुड्डागपयरेसु एत्य णं लोए बहुसंमे एत्थ णं लोए सव्वविग्गहिए पन्नते। कहिणंभंते ! विग्गहविग्गहिए लोए पन्नत्ते?, गोयमा ! विग्गहकंडए एत्थ णं विग्गहविग्गहिए लोए पन्नते।। वृ. 'कहि ण'मित्यादि, 'बहुसमे'त्ति अत्यन्तं समः, लोको हि क्वचिद्वर्द्धमानः क्वचिद्धीयमानोऽतस्तनिषेधाद्बहुसमो वृद्धिहानिवर्जित इत्यर्थः 'सव्वविग्गहिए'त्ति विग्रहो वक्र लघुमित्यर्थः तदस्यास्तीति विग्रहिकः सर्वथा विग्रहिकः सर्वविग्रहिकः सर्वसङ्क्षिप्त इत्यर्थः। 'उवरिमहेहिल्लैसुखुड्डागपयरेसुत्तिउपरिमोयमवधीकृत्योर्द्धप्रतरवृद्धि प्रवृत्ता, अधस्तनश्च यमवधीकृत्याधः प्रतरप्रवृद्धिप्रवृत्ता, ततस्तयोरुपरितनाधस्तनयोः क्षुल्लकप्रतरयोः शेषापेक्षया लघुतरयो रज्जुप्रमाणायामविष्कम्मयोस्तिर्यग्लोकमध्यभागवर्तिनोः । 'एत्थणति एतयोः-प्रज्ञापकेनोपदर्थमानतयाप्रत्यक्षयोः विग्गहविगहिए'त्तिविग्रहोवक्र यदयुक्तो विग्रह:-शरीरं यस्यास्ति स विग्रहविग्रहिकः । __'विग्गहकंडए'तिविग्रहो-चक्रंकण्डकं-अवयवो विग्रहरूपंकण्डक-विग्रहकण्डकंतत्र ब्रह्मलोककूपर इत्यर्थः यत्र वा प्रदेशवृद्धया हान्या वा वक्र भवति तद्विग्रहकण्डकं, तन्त्र प्रायौ लोकान्तेष्वस्तीति । अथ लोकसंस्थानद्वारं, तत्रच मू. (५८३) किंसंठिए णं भंते ! लोए पन्नते?, गोयमा! सुपइट्टियसंठिए लोए पन्नते, Page #684 -------------------------------------------------------------------------- ________________ ११७ शतकं-१३, वर्गः-, उद्देशकः-४ हेट्टा विच्छिन्ने मझे जहा सत्तमसए पढमुद्देसे जाव अंतं करेति ॥ एयस्सणंभंते! अहेलोगस्सतिरियलोगस्सउड्डलोगस्सयकयरे रहितोजाव विसेसाहिया वा?, गोयमा! सव्वत्थोवे तिरियलोए उड्डलोए असंखेजगुमे अहेलोए विसेसाहिए । सेवं भंते सेवं भंतेत्ति॥ वृ. 'सव्वत्थोवेतिरियलोए'त्तिअष्टादशयोजनशतायामत्वात्, 'उड्डलोएअसंखेज्जगुणे'त्ति किञ्चिन्यूनसप्तरज्जूच्छितत्वात् 'अहे लोए विसेसाहिए'त्ति किञ्चित्समधिकसप्तरज्जूच्छितत्वादिति शतकं-१३ उद्देशकः-४ समाप्त -शतक-१३ उद्देशकः-५:वृ. अनन्तरोद्देशके लोकस्वरूपमुक्तं, तत्र च नारकादयो भवन्तीति नारकादिवक्तव्यतां पञ्चमोद्देशकेनाह, तस्य चेदमादिसूत्रम् ___मू. (५८४) नेरइयाणं भंते ! किं सचित्ताहारां अचित्ताहारा मीसाहारा?, गोयमा! नो सचित्ताहारा अचित्ताहारा नो मीसाहारा, एवं असुरकुमारा पढमो नेरइयउद्देसओ निरवसेसो भाणियव्यो । सेवं भंते ! सेवं भंतेत्ति ॥ __वृ. 'नेरइया णं भंते !'इत्यादि, 'पढमो नेरइयउद्देसओ'इत्यादि, अयं च प्रज्ञापनायामधाविंशतितमस्याहारपदस्य प्रथमः, सचैवंश्यः-'नेरइयाणंभंते! किंसचित्ताहाराअचित्ताहारा मीसाहारा?, गोयमा ! सचित्ताहारा अचित्ताहारा नो मीसाहारा ।' ‘एवं असुरकुमारे' त्यादीति॥ . शतकं-१३ उद्देशकः-५ समाप्तः -शतक-१३ उद्देशकः-६:वृ. अनन्तरोद्देशके नारगादिवक्तव्यतोक्ता षष्टेऽपि सैवोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् मू. (५८५) रायगिहे जाव एवं वयासी-संतरं भंते ! नेरतिया उववजंति निरतंर नेरइया उववजंति ?, गोयमा ! संतरपि नेरइया उवव०निरतरंपि नेरइया उववजंति। एवं असुरकुमारावि, एवं जहा गंगेये तहेव दो दंडगा जाव संतरंपि वेमाणिया चयंति निरंतरंपि वैमाणिया चयंति।। - वृ. 'रायगिहे' इत्यादि, 'गंगेए'त्ति नवमशतद्वात्रिंशत्तमोद्देशकाभिहिते 'दो दंडग'ति उत्पत्तिदण्डक उद्वर्तनादण्डकश्चेति ।।अनन्तरंवैमानिकानांच्यवनमुक्तं, तेचदेवा इति देवाधिकाराच्चमराभिधानस्य देवविशेषस्यावासविशेषप्ररूपणायाह मू. (५८६) कहनं भंते! चमरस्स असुरिंदस्स असुररन्नो चमरचंचा नामं आवासे पन्नते गोयमा! जंबुद्दीवे २ मंदरस्स पब्वयस्स दाहिणेणं तिरियमसंखेजे दीवसमुद्दे एवं जहा वितियए सभाए उद्देसएवत्तव्बया सच्चेव अपरिसेसा नेयव्वा नवरं इमंनाणत्तंजाव तिगिच्छकूडस्स उप्पायपव्ययस्स चमरचंचाए रायहाणीए घरमचंचस्स आवासपव्वयस्स अन्नेसिं च बहूणं सेसं तं चेव जाव तेरस य अंगुलाई अद्धंगुलं च किंचिविसेसा० परिक्खेवेणं। तीसे णं चमरचंचाए रायहाणीए दाहिणपञ्चच्छिमेणं छक्कोडिसए पणपन्नं च कोडीओ Page #685 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (२) १३/-/६/५८६ पणतीसं च सयसहस्साइं पन्नासं च सहस्साइं अरुणोदगसमुदं तिरियं वीइवइत्ता एत्य णं चमरस्स असुरिंदरस असुरकुमाररन्नो चमरचंचे नामं आवासे पन्नत्ते, चउरासीइं जोयणसहस्साई आयामविक्खंभेणं दो जोयणसयसहस्सा पत्रद्धिं च सहस्साइं छच्चबत्तीसे जोयणसए किंचिविसेसाहिए परिक्खेवेणं ११८ सेणंएगेणं पागारेणं सव्वओ संमता संपरिक्खित्ते, से णं पागारे दिवङ्कं जोयणसयं उडुं उच्चत्तेणं एवं चमरचंचाए रायहाणीए वत्तव्वया भाणियव्वा सभाविहूणा जाव चत्तारि पासायपंतीओ चमरे णं भंते! असुरिंदे असुरकुमारराया चमरचंचे आवासे वसहिं उवेति ?, नो तिणट्टे सम, सेकेणं खाइ अद्वेगं भंते! एवं बुच्चइ चमरचंचे आवासेच० २१, गोयमा! से जहानामए-इहं मस्सलोगंसि उवगारियलेणाइ वा उज्जाणियलेणाइ वा निज्जाणियलेणाइ वा धारिवारियलेणाइ वा तत्थ णं बहवे मणुस्साय मणुस्साओ य आसयंति सयंति जहा रायप्पसेणइज्जे जाव कल्लाणफलवित्तिविसेसं पच्चणुब्भवमाणा विहरंति अन्नत्थ पुण वसहिं उवेंति । एवामेव गोयमा ! चमरस्स असुरिंदरस असुरकुमाररत्रो चमरचंचे आवासे केवलं किड्डारतिपत्तियं अन्नत्थ पुण बसहिंउवेंति से तेण० जाव आवासे, सेवं भंते! सेवं भेतेत्ति जाव विहरइ ॥ वृ. ‘कहिन्नं भंते!' इत्यादि, 'सभाविहूणं' ति सुधर्माद्याः पञ्चेह सभा न वाच्याः कियद्दूरं यावदियमिह चमरचंचाराजधानीवक्तव्यता भणितव्या ? इत्याह- 'जाव चत्तारि पासायपंतीओ'त्ति ताश्च प्राक् प्रदर्शिता एवेति । 'उवगारियलेणाइव' त्ति 'औपकारिकलयनानि' प्रासादादिपीठकल्नि 'उज्जाणियलेणाइव' त्ति उद्यानगतजनानामुपकारिकगृहाणि नगरप्रदेशगृहाणि वा 'निज्जाणियलेणाइ व'त्ति नगर-निर्गमगृहाणि 'धारिवारियलेणाइ व 'त्ति धाराप्रधानं वारिजलं येषु तानि धारावारिकाणि तानि च तानि लयनानि चेति वाक्यम् 'आसयंति' त्ति 'आश्रयन्ते' ईषद्भजन्ते 'सयंति 'त्ति 'श्रयन्ते' अनीषन्ते । - अथवा 'आसयंति' ईषत्स्वपन्ति 'सयंति' अनीषत्स्वपन्ति 'जहा रायप्पसेणइजे' ति अनेन यत्सूचितं तदिदं चिड़ंति' ऊर्ध्वस्थानेन तेषु तिष्ठन्ति 'निसीयंति' उपविशन्ति 'तुयट्टंति' निषण्णा आसते 'हसंति' परिहासं कुर्वन्ति 'रमन्ते' अक्षादिना रतिं कुर्वन्ति 'ललन्ति' ईप्सितक्रयाविशेषान् कुर्वन्ति 'कीलंति' कामक्रिडां कुर्वन्ति 'किड्डति' अन्तर्भूतकारितार्थः त्वादन्यान् क्रिडयन्ति 'मोहयन्ति' मोहनं निधुवनं विदधति । 'पुरापोराणाणं सुचित्राणं सुपरिक्कंताणं सुभाणं कडाणं कम्माणं' ति व्याख्या चास्य प्राग्वदिति, 'वसहिं उवेंति’त्ति वासमुपयान्ति, 'एवामेवेत्यादि, 'एवमेव ' मनुष्याणामौपकारिकादिलयनवच्चमरस्य ३ चमरचञ्च आवासो न निवासस्थानं केवलं किन्तु 'किड्डारइपत्तियं' ति क्रडायां रति-आनन्दः क्रीडारति अथवा क्रीडा च रतिश्च क्रडिझरती सा ते वा प्रत्ययोनिमिततं यत्र तत् क्रीडारतिप्रत्ययं तत्रागच्छतीति शेषः । अनन्तरमसुरकुमारविशेषावासवक्तव्यतोक्ता, असुरकुमारेषु च विराधितदेशसर्वसंयमा उत्पद्यन्ते ततश्च तेषु योऽत्र तीर्थे उत्पन्नस्तद्दर्शनायोपक्रमते मू. (५८७) तए णं समणे भगवं महावीरे अन्नया कयाइ रायगिहाओ नगराओ गुणसिलाओ 'जाव विहरइ । तेणं कालेणं तेणं समएणं चंपा नामं नयरी होत्था वन्नओ पुन्नभद्दे चेइए बन्नओ, तए Page #686 -------------------------------------------------------------------------- ________________ ११९ शतकं-१३, वर्गः-, उद्देशकः-६ णं समणे भगवं महावीरे अन्नया कदाइ पुव्वाणुपुत्विं चरमाणे जाव विहरमाणे जेणेव चंपा नगरी जेणेव पुनभद्दे घेतिए तेणेव उवाग०२ जाव विहरइ। तेणं कालेणं २ सिंधुसोवीरेसु जणवएसु बीतीभए नाम नगरे होत्या वत्रओ, तस्सणं वीतीभयस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसीभाए एत्थ णं मियवणे नामं उज्जाणे होत्था सव्वोउय० वन्नओ, तत्थ णं चीतीभए नगरे उदायणे नामं राया होत्था महया वनओ, तस्स णं उदायणस्स रम्रो पभावती नामं देवी होत्या सुकुमाल० वन्नओ। तस्सणं उदानमस्सरन्नो पुत्ते पभावतीए देवीए अत्तए अभीतिनामंकुमारे होत्थासुकुमाल जहा सिवभद्दे जाव पञ्चुवेस्खमाणे विहरति, तस्सणं उदायणस्स रन्नो नियएभायणेजे केसीनामं कुमारे होत्था सुकुमाल जाव सुरूवे, से णं उदायने राया सिंधुसोवीरप्पामोक्खाणं सोलसण्हं जणवयाणं बीतीभयप्पामोक्खाणं तिण्हं तेसट्टीणं नगरागरसयाणं महसेनप्पामोक्खाणं दसण्हं राईणं बद्धमउडाणं विदिन्नछत्तचामरवालवीयणाणं अन्नेसिं च बहूणं राईसरतलवरजाव सत्यवाहप्पभिईणं आहेवचं जाव कारेमाणे पालेमाणे समणोवासए अभिगयजीवाजीवे जाव विहरइ । तएणं से उदयणे राया अनया कयाइ जेणेव पोसहसाला तेणेव उवागच्छइ जहा संखे जाव विहरइ। तए णं तस्स उदायणस्स रन्नो पुब्बरतावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयमेयारूवे अब्भथिए जाव समुपज्जित्था-धना णं ते गामागरनगरखेडकब्बडमडंबदोणमुहपट्टणासमसंबाहसन्निवेसा जत्थ णं समणे भगवं महावीरे विहरइ, धन्ना णं ते राईसरतलवरजावसत्यवाहप्पभिईओ जेणं समणं भगवं महावीरं वंदति नमसंति जाव पजुवासंति। जइणं समणे भगवं महावीरे पुव्वाणुपुब्बिं चरमाणे गामाणुगामं जाव विहरमाणे इहमागच्छेजा इह समोसरेज्जा इहेव वीतीभयस्स नगरस्स बहिया मियवणे उज्जाणे अहापडिरूवं उग्गहं उग्गिम्हित्ता संजमेणं तवसा जाव विहरेजा तो णं अहं समणं भगवं महावीरं वंदेजा नमसेजा जाव पजुवासेज्जा, तएणं समणे भगवं महावीरे उदायणस्स रन्नो अयमेयारूवं अब्भत्थियं जाव समुप्पन्नं वियाणित्ता चंपाओ नगरीओपुनभद्दाओ चेइयाओपडिनिक्खमति पडिनि०२ पुव्वाणुपुब्धि चरमाणे गामाणु० जाव विहरमाणे जेणेव सिंधुसोवीरे जणवए जेणेव वीतीभये नगरे जेणेव मियवणे उजाणे तेणेव उवा०२ जाव विहरति। तएणं वीतीभये नगरे सिंघाडगजाव परिसा पञ्जुवासइ । तएणं से उदायणे राया इमीसे कहाए लढे समाणे हट्टतुट्ठ० कोडुबियपुरिसे सद्दावेति को० २ एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! वीयीभयं नगरं सभितरबाहिरियं जहा कूणिओ उववाइए जाव पजुवासति, पभावतीपामोक्खाओदेवीओतहेव जाव पञ्जुवासंति, धम्मकहा। तएणं से उदायने राया समणस्स भगवओ महावीरस्स अंतियं धम्मं सोचा निसम्म हट्टतुढे उठाए उढेइ २ समणं भगवं महावीरं तिक्खुत्तो जाव नमंसित्ताएवं वयासी-एवमेयं भंते! तहमेयंभंते! जावसेजहेयं तुझेवदहत्तिक? जनवरं देवाणुप्पिया! अभीयिकुमारंरजेठावेमि, तएणंअहं देवाणुप्पियाणंअंतिए मुंडे भवित्ता जाव पव्वयामि, अहासुहं देवाणुप्पिया! मा पडिबंधं । तएणं से उदायणे राया समणेणंभगवया महावीरेणं एवं वुत्ते समाणे हद्वतुढे समणंभगवं Page #687 -------------------------------------------------------------------------- ________________ १२० भगवतीअङ्गसूत्रं (२) १३/-1६/५८७ महावीरं वंदति नमसति २ तमेव आभिसेकं हत्थिं दुरूइह २ ता समणस्स भगवओ महावीरस्स अंतियाओमियवणाओ उजाणाओ पडिनिक्खमति प०२ जेणेव वीतीभये नगरे तेणेव पहारेत्य गमणाए। तए णं तस्स उदायणस्स रन्नो अयमेयासवे अब्मथिए जाव समुप्पञ्जित्था-एवं खलु अभीयीकुमारे ममंएगे पुत्तेइढे कंतेजाव किमंगपुण पासणयाए?,तंजतिणंअहं अभीयीकुमारं रज्जे ठावेत्तासमणस्स भगवओमहावीरस्स अंतियंमुंडे भविताजाव पव्वयामितोणंअभीयीकुमारे रज्जे यरडेय जावजणवए माणुस्सएसुयकामभोगेसु मुछिएगिद्धे गढिए अज्झोववन्ने अनादीयं अनवदग्गंदीहमद्धं चाउरंतसंसारकतारं अनुपरियटिस्सइ, तंनो खलु मे सेयं अभीयीकुमार रजे ठावेत्ता समणस्स भगवओ महावीरस्स जाव पव्वइत्तए, सेयं खलु मे नियगं भाइणेज़ केसिं कुमारं रज्जे ठावेत्ता समणस्स भगवओ जाव पव्वइत्तए, एवंसंपेहेइ एवं संपे०२ जेणेव वीतीभये नगरेतेणेव उवागच्छइ२ वीतीभयं नगरंमझमझेणंजेणेव सएगेहेजेणेव बाहिरियाउवट्ठाणसाला तेणेव उवाग०.२ आभिसेक्कं हत्थिंठवेति आभि०२ आभिसेक्काओ हत्थीओ पञ्चोरुभइ आ०.२ जेणेव सीहासणे तेणेव उवागच्छति र सीहासनवरंसि पुरत्याभिमुहे निसीति नि०२ कोडुबियपुरिसे सद्दावेति को०२ एवं वयासी। खिप्पामेवभो देवाणुप्पिया! वीतीभयं नगरंसभितरबाहिरियंजाव पच्चप्पिणंति, तएणं से उदायने राया दोचंपि कोडुंबियपुरिसे सदावेति स०२एवं वयासी-खिप्पामेव भो देवाणुप्पिया केसिस्स कुमारस्स महत्थं ३ एवं रायाभिसेओ जहासिवभहस्स कुमारस्स तहेव भाणियव्यो जाव परमाउं पालयाहि इट्ठजणसंपरिबुडे सिंधुसोवीरपामोक्खाणं सोलसण्हं जणबयाणं बीतीभयपामोक्खाणं० महसेणराया अन्नेसिंचबहूर्णराईसरजाव करेमाणे पालेमाणे विहराहित्तिकट्ट जयजयसई पउंति। तए णं से केसीकुमारे राया जाए महया जाव विहरति। तए णं से उदायणे राया कैसिं रायाणं आपुच्छइ, तए णं से केसीराया कोडुंबियपुरिसे सद्दावेति एवं जहाजमालिस तहेव सब्जिंतरबाहिरियंतहेव जावनिक्खमणाभिसेयं उवट्ठवेति, तए णं से केसीराया अनेगणणायग जाव संपरिवुडे उदायनं रायं सीहसणवरंसि पुरत्याभिमुहे निसीयावेति २ अट्ठसएणं सोवन्नियाणं एवं जहाजमालिस्स जाव एवं वयासी-भण सामी! किं देमो ? किं पयच्छामो? किंणा वाते अट्ठो? तएणंसे उदायणे राया केसि रायंएवं वयासी-इच्छामिणं देवाणुप्पिया! कुत्तियावणाओ एवं जहा जमालिस्स नवरं पउमावती अग्गकेसे पडिच्छइ पियविप्पयोगदूसणा, तएणं से केसी राया दोच्चंपि उत्तरावक्कमणं सीहासणं रयावेति दो०२ उदायनं रायं सेयापीतएहिं कलसेहिं सेसं जहा जमालिस्स जाव सन्निसत्रे तहेव अम्मघाती नवरं पउमावती हंसलक्खणं पडसाडगंगहाय सेसंतं चैव जाव सीयाओ पच्चोरुभति सी०२ जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ समणं भगवं महावीरं तिक्खुत्तो बंदति नमसति वं० नम० उत्तरपुरच्छिमं दिसीभार्ग अवक्कमति उ०२ सयमेव आभरणमल्लालंकारंतंचेवपउमावती पडिच्छति जाव घडियव्वं सामी! जाव नो पमादेयव्यंतिकट्ट, केसी राया पउमावतीय समणं भगवंमहावीरं वंदति नमसंति २ जाव पडिगया तएणंसेउदायनेरायासयमेवपंचमुडियंलोयंसेसंजहाउसभद्दत्तस्सजावसव्वदुक्खप्पहीणे मू. (५८८)तएणंतस्सअभीयिस्स कुमारस्स अन्नदा कयाइ पुव्वरत्तावरत्तकालसमयंसि Page #688 -------------------------------------------------------------------------- ________________ शतकं-१३, वर्गः-, उद्देशकः-६ १२१ कुटुंबजागरियं जागरमाणस्सअयमेयारूवे अमथिएजाव समुप्पञ्जित्था एवं खलुअहंउदायनस्स पुते पभावतीए देवीए अत्तए-तएणं से उदायणे राया ममंअवहाय नियगंभायणिजंकेसिकुमारं रज्जे ठावेत्तासमणस भगवओजाव पव्वइए, इमेणंएयारवेणं महया अम्पत्तिएणमणोमाणसिएणं दुक्खेणंअभिभूएसमाणे अंतेपुरपरियालसंपरिवुडे सभंडमत्तोवगरणमायाएवीतीभयाओनयराओ पडिनिग्गच्छति पडिनि०२ पुव्वाणुपुब्बिं चरमाणे गामाणुगाम पूइज्जमाणे जेणेव चंपा नयरी जेणेव कूणिए राया तेणेव उवा० २ कूणियं रायं उवसंपत्तिाणं विह० तत्थवि णं से विउलभोगसमितिसमन्नागए यावि होत्था। तएणं से अभीयीकुमारे समणोवासए यावि होत्था, अभिगय जाव विहरइ, उदायनंमि रायरिसिमिसमनुबद्धवरे यावि होत्या, तेणंकालेणं२ इमीसेरयणप्पभाए पुढवीए निरयपरिसामंतेसु चोसद्धिं असुरकुमारावाससयसहस्सा पन्नत्ता, तए णंसे अभीयी कुमारे बहूइंवासाइंसमणोवासगपरियागं पाउणति पा० २ अद्धमासियाए संलेहणाए तीसं भत्ताई अणसणाए छेएइ २ तस्स ठाणस्स अनालोइयपडिक्कते कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए तीसाए निरयपरिसामंतेसु चोयडीए आयावा जाव सहस्सेसु अन्नयरंसि आयावा असुरकुमारावासंसि असुरकुमारदेवत्ताए उव०। तत्थ णं अत्थेग० आयावगाणं असुरकुंमाराणं देवाणं एगं पलि० ठिई प० तत्थ णं अभीयिस्सवि देवस्स कहिं ग०? कहिं उव०?, गोयमा! महाविदेहे वासे सिग्झिहिति जाव अंतं काहिति, सेवं भंते ! सेवं भंतेत्ति॥ दृ. 'तए णमित्यादि, 'सिंधुसोवीरेसुत्ति सिन्धुनद्या आसन्नाः सौवीरा-जनपदविशेषाः सिन्धुसौवीरास्तेषु 'चीईभएत्ति विगता ईतयो भयानि च यतस्यद्वीतिभयं विदर्भेति केचित् 'सब्बोउयवनओ'त्तिअनेनेदं सूचितं-'सव्वोउयपुप्फफलसमिद्धे रम्मे नंदनवनप्पगासे'इत्यादीति “नगरागरसयाणं ति करादायकानि नगराणि सुवर्णाद्युत्पत्तिस्थानान्याकरा नगराणि चाकराश्चेति नगराकरास्तेषां शतानि नगराकरशतानि तेषां 'नगरसयाणं'ति क्वचित्पाठः, 'विंदिनछत्तचामरवालवीयणाणं ति वितीर्णानिछत्राणि चामररूपवालव्यजनिकाश्च येषां तेतथा तेषाम् । 'अप्पत्तिएणं मणोमाणसिएणंदुक्खेणं'ति अप्रीतिकेन' अप्रीतिस्वभावेन मनसोविकारो मानसिकं मनसि मानसिं न बहिरुपलक्ष्यमाणविकारं यत्तन्मनोमानसिकं तेन, -केनैवंविधेन? इत्याह-दुःखेन, ‘सभंडमत्तोवगरणमायाय'त्ति स्वां-स्वकीयांभाण्डमात्रां भाजनरूपं परिच्छदं उपकरणं च-शय्यादि गृहीत्वेत्यर्थः, अथवा सह भाण्डमात्रया यदुपकरणं तत्तथातदादाय, 'समनुबद्धवेरि'त्तिअव्यवछिन्नवैरिभावः 'निरयपरिसामंतेसुति नरकपरिपार्श्वतः 'चोयट्ठीए आयावा असुरकुमारावासेसु'त्ति इह 'आयाव'त्ति असुरकुमारविशेषाः, विशेषतस्तु नावगम्यत इति ॥ शतकं-१३ उद्देशकः-६ समाप्तः -:शतक-१३ उद्देशकः-७:वृ.य एतेऽनन्तरोद्देशकेऽर्था उक्तास्तेभाषयाऽतो भाषायाएव निरूपणाय सप्तम उच्यते, तस्य चेदमादिसूत्रम्मू. (५८९) रायगिहे जाव एवं वयासी-आया भंते ! भासा अन्ना भासा?, गोयमा! नो Page #689 -------------------------------------------------------------------------- ________________ १२२ भगवतीअङ्गसूत्रं (२) १३/-/७/५८९ आया भारा अन्ना भासा, रूभिंते ! भासा अरूविं भासा?, गोयमा! रूविं भासा नो अखविं भासा, सच्चित्ता भंते ! भासा अचित्ता भासा ?,गोयमा! नो सचित्ता भासा अचित्ता भासा। जीवा भंते ! भासा अजीवा भासा?, गोयमा! नो जीवा भासा अजीवाभासा जीवाणं भंते ! भासा अजीवाणं भासा ?, गोयमा! जीवाणं भासा नो अजीवाणं भासा। पुब्बि भंते ! भासा भासिज्जमाणी भासा भासासमयचीतिकता भासा?, गोयमा ! नो पुब्बिं भासा भासिज्जमाणी भासा नो भासासमयवीतिकता भासा।। पुट्विं भंते ! भासा भिजति भासिजमाणी भासा भिजति भासासमयवीतिक्ता भासा भिजति?, गोयमा! नो पुब्बिंभासा भिज्जति भासिज्जमाणी भासा भिजइ नो भासासमयवीतिकता भासा भिजति। कतिविहाणं भंते ! भासा पन्नत्ता?, गोयमा ! चउबिहा भासा पन्नत्ता, तंजहा-सच्चा मोसा सच्चामोसा असच्चामोसा ।। वृ.'रायगिहे इत्यादि, 'आयाभंते! भास'त्ति काकाऽध्येयं आत्मा--जीवोभाषाजीवस्वभावा भाषेत्यर्थः यतो जीवेन व्यापार्यते जीवस्य च बन्धमोक्षार्था भवति ततो जीवधर्मत्वाज्जीव इति व्यपदेशाऱ्या ज्ञानवदिति, अथान्या भाषा-न जीवस्वरूपा श्रोत्रेन्द्रिग्राह्यत्वेन मूर्ततयाऽऽत्मना चनिसृज्यमानत्वात्तथाविधलोष्ठादिवत् अचेतनत्वाचाकाशवत्, यच्चोक्तं-जीवेन व्यापार्यमाणत्वाञ्जीवः स्वाज्ज्ञानवत्तदनैकान्तिकं, जीवव्यापारस्य जीवादत्यन्तं भिन्नस्वरूपेऽपि दात्रादौ दर्शनादिति । 'रूविं भंते ! भास'त्ति रूपिणी भदन्त ! भाषा श्रोत्रस्यानुग्रहोपघातकारित्वात्तथाविधकर्णाभरणादिवत्, अथारूपिणी भाषाचक्षुषाऽनुपलभ्यत्वाद्धर्मास्तिकायादिवदितिशङ्का अतः प्रश्नः, उत्तरं तु रूपिणी भाषा, यच्च चक्षुरग्राह्यत्वमरूपित्वसाधनायोक्तं तदनैकान्तिकं, परमाणुवायुपिशाचादीनां रूपवतामपि चक्षुरग्राह्यत्वेनाभिमतत्वादिति । अनात्मरूपाऽपि सचित्तासौ भविष्यति जीवच्छरीरवदिति पृच्छन्नाह-सचित्ते'त्यादि, उत्तरंतुनो सचित्ता जीवनिसृष्टपुद्गलसंहतिरूपत्वात्तथाविधलेष्ठुवत्, तथा जीवा भंते!' इत्यादि, जीवतीतिजीवा-प्राणधारणस्वरूपा भाषा उतैतद्विलक्षणेति प्रश्नः,अत्रोत्तरंनोजीवा, उच्छ्वासादिप्राणानां तस्या अभावादिति। इह कैश्चिदभ्युपगम्यते अपौरुषेयी वेदभाषा, तन्मतं मनस्याधायाह-'जीवाणमित्यादि, उत्तरंतुजीवानांभाषा, वर्णानांताल्वादिव्यापारजन्यत्वात् ताल्वादिव्यापरस्य च जीवाश्रितत्वात्, यद्यपि चाजीवेभ्यः शब्द उत्पद्यते तथाऽपि नासौ भाषा, भाषापर्याप्तिजन्यस्यैव शब्दस्य भाषात्वेनाभिमतत्वादिति। तथा 'पुब्धि'मित्यादि, अत्रोत्तरं-नो पूर्वं भाषणाद् भाषा भवति मृत्पिण्डावस्थायां घट इव, भाष्यमाणा-निसर्गावस्थायां वर्तमाना भाषा घटावस्थायां घटस्वरूपमिव, 'नो' नैवभाषासम्यव्यतिन्तिा-भाषासमयो--निसृज्यमानावस्थातो यावद्भाषापरिणामसमयस्तंव्यतिक्रिन्ता या सा तथा भाषा भवति, घटसमयातिक्रिन्तघटवत् कपालावस्थ इत्यर्थः । 'पुविभंते!'इत्यादि, अत्रोत्तरं-'नो' नैव पूर्व निसर्गसमयाद्भाषाद्रव्यभेदेन भाषाभिद्यते, भाष्यमाणा भिद्यते, अयमत्राभिप्रायः-इह कश्चिन्मन्दप्रयलो वक्ता भवति स चाभिन्नान्येव शब्दद्रव्याणि निसृजति, तानि च निसृष्टान्यसङ्खयेयात्मकत्वात् परिस्थूरत्वाचविभिद्यन्ते, विभिद्यमानानि Page #690 -------------------------------------------------------------------------- ________________ शतकं-१३, वर्गः-, उद्देशकः-७ १२३ च सङ्ख्येयानि योजनानि गत्वा शब्दपरिणामत्यागमेव कुर्वन्ति, कश्चित्तु महाप्रयलो भवति स खल्वादानविसर्गप्रयत्नाभ्यां भित्वैव विसृजति, तानि च सूक्ष्मत्वाहुत्वाचानन्तगुणवृद्धया वर्द्धमानानिषट्सुदिक्षुलोकान्तमाप्नुवन्ति, अत्रच यस्यामवस्थायां शब्दपरिणामस्तस्यांभाष्यमाणताऽवसेयेति, ‘नो भासासमयवीइकते'तिपरित्यक्तभाषापरिणामेत्यर्थः उत्कृष्टप्रयत्लस्य तदानीं निवृत्तत्वादितिभावः। अनन्तरं भाषा निरूपिता, सा च प्रायो मनःपूर्विका भवतीति मनोनिरूपणायाह मू. (५९०) आया भंते ! मणे अन्ने मणे?, गोयमा! नो आया मणे अन्ने मणे जहा भासा तहामणेविजाव नो अजीवाणंमणे, पुट्विं भंते! मणे मणिजमाणे मणे? एवं जहेवभासा, पुट्विं भंते! मणे भिजति मणिजमाणे मणे भिजति मणसमयवीतिकतेमणे भिजति?, एवंजहेव भासा। कतिविहे गं भंते ! मणे पन्नते?, गोयमा ! चउब्विहे मणे पन्नत्ते, तंजहा-सच्चे जाव असच्चामोसे। वृ. 'आया भंते ! मणे'इत्यादि, एतत्सूत्राणि च भाषासूत्रवनेयानि, केवलमिह मनोद्रव्यसमुदयो मननोपकारी मनः-पर्याप्तिनामकर्मोदयसम्पाद्यो, भेदश्च तेषां विदलनमात्रमिति अनन्तरं मनो निरूपितं तच काये सत्येव भवतीति काय निरूपणायाह मू. (५९१) आया भंते! काये अन्ने काये?, गोयमा ! आयाविकाये अन्नेवि काये, रूविं भंते ! काये अरूविकाये?, पुच्छा, गोयमा! विपि काये अरूविंपिकाए, एवं एकक पुच्छा, गोयमा ! सच्चित्तेवि काये अञ्चित्तेवि काए, जीवेवि काएं अजीवेवि काए, जीवाणवि काए अजीवाणवि काए। पुचिभंते! काये पुच्छा, गोयमा! पुब्बिंपिकाए कायिजमाणेविकाएकायसमयवीतिकतेवि काये, पुब्बिं भंते! काये भिजति पुच्छा, गोयमा ! पुब्बिंपिकाए कायिज्ञमाणेविकाए कायसमयवीतिकतेवि काये, पुद्वि भंते! काये पन्नत्ते?, गोयमा! सत्तविहे काये पन्नत्ते, तंजहा-ओराले ओरालियमीसए वेउब्विए वेउब्वियमीसए आहारए आहारगमीसए कम्मए । वृ. 'आया भंते ! काये' इत्यादि, आत्मा कायः कायेन कृतस्यानुभवनात्, न ह्यन्येन कृतमन्योऽनुभवति अकृतागमप्रसङ्गात्, अथान्य आत्मनः कायः कायैकदेशच्छेऽपि संवेदनस्य सम्पूर्णत्वेनाभ्युपगमादिति प्रश्नः, उत्तरं त्वात्माऽपि कायः कथञ्चित्तदव्यतिरेकात् क्षीरनीरवत् अग्न्ययस्पिण्डवत् काञ्चनोपलवद्वा, अतएव कायस्पर्श सत्यात्मनः संवेदनं भवति, अत एव च कायेन कृतमात्मना भवान्तरे वेद्यते, अत्यन्तभेदे चाकृतगमप्रसङ्ग इति। ___ 'अनेविकायेत्तिअत्यन्ताभेदेहिशरीरांशच्छेदेजीवांशच्छेदप्रसङ्गः, तताच संवेदनासम्पूर्णता स्यात्, तथा शरीरस्य दाहे आत्मनोऽपि दाहप्रसङ्गेनपरलोकाभावप्रसङ्गइत्यतः कथञ्चिदात्मनोऽन्योऽपि काय इति, अन्यैस्तु कार्माणकायमाश्रित्यात्मा काय इति व्याख्यातं, कार्मणकायस्य संसार्यात्मनश्च परस्पराव्यभिचरितत्वेनैकस्वरूपत्वात्, 'अन्नेविकाए'त्तिऔदारिकादिकायापेक्षया जीवादन्यः कायस्तद्विमोचनेन तद्भेदसिद्धिरिति, रूविपि काए'त्ति रूप्यपि कायः औदारिकादिकायस्थूलरूपापेक्षया, अरूप्यपि कायः कार्मणकायस्यातिसूक्ष्मरूपित्वेनारूपित्व-विवक्षणात् ‘एवं एक्केके पुच्छत्ति पूर्वोक्तप्रकारेणैकैकसूत्रे पृच्छा विधेया, तद्यथा-'सचित्ते भंते ! Page #691 -------------------------------------------------------------------------- ________________ १२४ भगवतीअङ्गसूत्रं (२) १३/-/७/५९१ कायेअचित्तेकाये?' इत्यादि, अत्रोत्तरं-'सचित्तेविकाए' जीवदवस्थायां चैतन्यसमन्वितत्वात्, 'अचित्तेविकाए' मृतावस्थायां चैतन्यस्याभावात्, 'जीवेविकाये'त्ति जीवोऽपि विवक्षितोच्छासादिप्राणयुक्तोऽपि भवति कायः औदारिकादिशरीरमपेक्ष्य, 'अजीवेविकायेत्ति अजीवोऽपि उच्छ्वासादिरहितोऽपि भवति कायः कार्मणशरीरमपेक्ष्य, जीवाणविकायेत्तिजीवानां सम्बन्धी "कायः' शरीरं भवति, ‘अजीवाणवि कायेति अजीवानामपि स्थापनार्हदादीनां 'कायः' शरीरं भवति शरीराकार इत्यर्थः। _ 'पुबिपि काए'त्ति जीवसम्बन्धकालात्पूर्वमपि कायो भवति यथा भविष्यजीवसम्बन्धं मृतदुर्दुरशरीरं 'काइज्जमाणेवि काए'त्ति जीवेन चीयमानोऽपि कायो भवति यथा जीवच्छरीरं, 'कायसमयवीतिकंतेविकाए'त्ति कायसमयो-जीवेन कायस्यकायताकरणलक्षणस्तंव्यतिक्रान्तो यः सतथा सोऽपिकायएवमृतकडेवरवत्, पुब्बिंपिकाए भिजइत्ति जीवेन कायतया ग्रहणसमयात्पूर्वमपि कायो मघुघटादिन्यायेन द्रव्यकायो भिद्यते प्रतिक्षणं पुद्गलचयापचयभावात्, 'काइजमाणेवि काए भिजइत्ति जीवेन कायीक्रियमाणोऽपि कायो भिद्यते, सिकताकणकलापमुष्टिग्रहणवत् पुद्गलानामनुक्षणं परिशाटनभावात्, 'कायसमयवीतिकंतेऽवि काये भिञ्जइत्तिकायसमयव्यतिक्रनन्स्यचकायता भूतभावतया घृतकुम्भादिन्यायेन, भेदश्चपुद्गलानां तत्स्वभावतयेति, चूर्णिकारेण पुनः कायसूत्राणि कायशब्दस्य केवलशरीरार्थःत्यागेन चयमात्रवाचकत्वमङ्गीकृत्य व्याख्यातानि, यदाह 'कायसद्दो सव्वभावसामन्नसरीरवाई कायशब्दः सर्वभावानांसामान्यंयच्छरीरंचयमात्रं तद्वाचक इत्यर्थः, एवं च 'आयाविकाए सेसदव्वाणिविकाये'त्ति, इदमुक्तंभवति-आत्माऽपि कायः प्रदेशसञ्चयइत्यर्थः तदन्योऽप्यर्थः कायप्रदेशसञ्चयरूपत्वादिति, रूपी कायःपुद्गलस्कन्धापेक्षया, अरूपी कायो जीवधर्मास्तिकायाद्यपेक्षया, सचित्तः कायो जीवच्छरीरापेक्षया, अचित्तः कायोऽचेतनसञ्चयापेक्षया, जीवः कायः-उच्छ्वासादियुक्तावयवसञ्चयरूपः, अजीवः कायः तद्विलक्षणः,जीवानां कायो-जीवराशि, अजीवानांकायः-परमाण्वादिराशिरिति, एवं शेषाण्यपि अथ कायस्यैव भेदानाह-'कइविहे णमित्यादि, अयं च सप्तविधोऽपि प्राग विस्तरेण व्याख्यातः इह तु स्थानाशून्यार्थं लेशतो व्याख्यायते, तत्र च ओरालिए'त्ति औदारिकशरीरमेव पुद्गलस्कन्धरूपत्वादुपचीयमानत्वात्काय औदारिककायः, अयंच पर्याप्तकस्यैवेति, ओरालियमीसए"त्ति औदारिकश्चासौमिश्रश्च कार्ममेनेत्यौदारिकमिश्रः,अयंचापर्याप्तकस्य, 'वेउब्विय'त्ति वैक्रियः पर्याप्तकस्य देवादेः, वेउब्वियमीसए'त्ति वैक्रियश्चासौ मिश्रश्च कार्मणेनेति वैक्रियमिश्रः, अयं चाप्रतिपूर्णवैक्रियशरीरस्यदेवादेः, आहारएतिआहारकःआहारकशरीरनिवृत्तौ, आहारगमीसए'त्ति आहारकपरित्यागेनौदारिकग्रहणायोद्यतस्याहारकमिश्रो भवति मिश्रता पुनरौदारिकेणेति, 'कम्मए'त्ति विग्रहगतौ केवलिसमुद्घाते वा कार्मणः स्यादिति । अनन्तरं काय उक्तस्तत्यागेच मरणं भवतीति तदाह मू. (५९२) कतिविहे गंभंते ! मरणे पन्नत्ते?, गोयमा! पंचविहे मरणे पन्नत्ते, तंजहाआवीचियमरणे ओहिमरणे आदितियमरणे बालमरणे पंडियमरणे। आवीचियमरणे णंभंते! कतिविहे पन्नते?, गोयमा! पंचविहे पन्नत्ते, तंजहा-दव्वावी Page #692 -------------------------------------------------------------------------- ________________ १२५ शतक-१३, वर्गः:, उद्देशकः-७ चियमरणे खेत्तावीचियमरणे कालावीचियमरणे भवावीचियमरणे भावावीवियमरणे। दव्यावीचियमरणे णं भंते ! कतिविहे पन्नते?, गोयमा! चउविहे पन्नत्ते, तंजहानेरइयदव्यावीचियमरणे तिरिक्खजोणियदव्वावीचियमरणेमणुस्सदव्वावीचियमरणे देवदव्वावीचियमरणे, सेकेणटेणं भंते! एवं वुच्चइ नेरइयदव्यावीचियमरणे नेरइयदव्वावीचियमरणे?, गोयमा! जण्णं नेरइया नेरइए दब्वे वट्टमाणा जाइंदव्वाई नेरइयाउयत्ताए गहियाइं बद्धाइंपुट्ठाई कडाईपट्टवियाईनिविट्ठाइंअभिनिविट्ठाइंअभिसमन्नागयाइंभवंतिताइंदव्वाइं आवीची अनुसमयं निरंतरं मरंतित्तिकट्ठसे तेणटेणंगोयमा! एवंबुच्चइनेरइयदव्वावीचियमरणे, एवंजाव देवदव्वावीचियमरणे। खेतावीचियमरणे णं भंते ! कतिविहे पन्नत्ते ?, गोयमा ! चविहे पण्णते, तंजहानेरइयखेत्तावीचियमरणे जाव देव०, से केणटेणं भंते ! एवं० नेरइयखेत्तावीचियमरणे नेर०? जण्णं नेरइया नेरइयखेते वट्टमाणा जाइं दव्वाइं नेरइयाउयत्ताए एवं जहेव दव्यावीचियमरणे तहेव खेतावीचियमरणेवि, एवं जाव भावावीचियमरणे। ओहिमरणे गंभंते! कतिविहे पन्नते?, गोयमा! पंचविहे पन्नत्ते, तंजहा-दब्बोहिमरणे खेतोहिमरणे जाव भावोहिमरणे ।दव्बोहिमरणे णं भंते! कतिविहे पन्नते?, गोयमा चउबिहे पन्नते, तंजहा-नेरइयदव्वोहिमरणे जाव देवदव्वोहिमरणे, सेकेणद्वेणं भंते! एवं चु० नेरइयदचोहिमरणे २?, गोयमा! जण्णं नेरइया नेरइयदव्वे वट्टमाणा जाइंदव्वाइं संपयं मरंति जपणं नेरइयाताई दव्वाइं अनागए काले पुणोवि मरिस्संति से तेण० गोयमा ! जाव दव्वोहिमरणे, एवं तिरिक्खजोणिय० मणुस्स० देवोहिमरणेवि, एवं एएणं गमेणं खेत्तोहिमरणेविकालोहिमरणेवि भवोहिमरणेवि भावोहिमरणेवि। आइंतियमरणेणंभंते! पुच्छा, गोयमा! पंचविहे पन्नत्ते, तं०-दव्वादितियमरणेखेत्तादितियमरणे जाव भावादितियमरणे, दव्वादितियमरणे, से केणढ़े एवं वु० नेरइयदव्वादितियमरणे नेर०२?, गो० जण्णं नेरइया नेरइयदब्बे वट्टमाणा जाइंदव्वाइं संपयं मरंतिजेणं नेरइया ताई दव्वाइं अनागए काले नो पुणोवि मरिस्संति से तेणद्वेणं जावमरणे, एवं तिरिक्ख० मणुस्स० देवाइंतियमरणे, एवं खेत्ताइंतियमरणेवि एवं जाव भावाईतियमरणेवि। बालमरणे णं भंते ! कतिविहे प०?, गो० ! दुवालसविहे पं० तं०-वलयमरणं जहा खंदए जाव गद्धपढे ।पंडियमरणे णं भंते ! कइविहे पण्णत्ते?, गोयमा! दुविहे पण्णते, तंजहापाओवगमणे य भत्तपच्चक्खाणे य । पाओवगमणे णं भंते ! कतिविहे प०?, गोयमा ! दुविहे प०, तं०-नीहारिमेय अनीहारिमे य जाव नियमं अपडिकम्मे । भत्तपञ्चक्खाणेणंभंते ! कतिविहे प०?, एवंतं चेव नवां नियमसपडिकम्मे । सेवं भत वृ. 'कतिविहेणंभंते! मरणे इत्यादि, आवीइयमरणेत्ति आ-समन्ताद्वीचयः-प्रतिसमयमनुभूयमानायुषोऽपरापरायुर्दलिकोदयात्पूर्वपूर्वायुर्दलिकविच्युतिलक्षणाऽवस्था यस्मिन् तदावीचिकं अथवाऽविद्यमानावीचि-विच्छेदो यत्रतदीचिकंअवीचिकमेवावीचिकंतच तन्मरणं चेत्यावीचिकमरणं । 'ओहिमरणे'त्ति अवधि-मर्यादा ततश्चावधिना मरणमवधिमरणं, यानि हि नारका ___ Page #693 -------------------------------------------------------------------------- ________________ १२६ भगवतीअगसूत्रं (२) १३/-/७/५९२ दिभवनिबन्धनतयाऽऽयुःकर्मदलिकान्यनुभूय म्रियते, यदि पुनस्तान्येवानुभूय मरिष्यते तदा तदवधिमरणमुच्यते, तदद्रव्यापेक्षया पुनस्तद्रहणावधिं यावञ्जीवस्य मृतत्वात्, संभवति च गृहीतोज्झितानां कर्मदलिकानां पुनर्ग्रहणं परिणाम वैचित्र्यादिति ____ 'आइंतियमरणे' त्त अत्यन्तं भवमान्यन्तिकं तच्च तन्मरणं चेति वाक्यं, यानि हि नरकाद्यायुष्कतयाकर्मदलिकान्यनुभूय म्रियतेमृतश्चनपुनस्तान्यनुभूयपुनर्मरिष्यत इत्येवंयन्मरणं, तच्च तद्रव्यापेक्षयाऽत्यन्तभावित्वादात्यन्तिकमिति 'बालमरणे'त्ति अविरतपरणं 'पंडियमरणे'त्ति सर्वविरतमरणं, तत्रावीचिकमरणं पञ्चधा द्रव्यादिभेदन, द्रव्यावीचिकमरणं च चतुर्द्धा नारकादिभेदात्, तत्र नारकदन्यावीचिकमरणप्रतिपादनायाह . 'जण्ण'मित्यादि, 'यत्' यस्माद्धेतो रयिका नारकत्वे द्रव्ये नारकजीवत्वेन वर्तमाना मरन्तीति योगः, 'नेरइयाउयत्ताए'त्ति नैरयिकायुष्कतया 'गहियाईति स्पर्शनतः ‘बद्धाइंति बन्धनतः 'पुट्ठाईति पोषितानि प्रदेसप्रक्षेपतः 'कडाईति विशिष्टानुभागतः ‘पट्टवियाईति स्थितिसम्पादनेन निविट्ठाइंतिजीवप्रदेशेषु अभिनिविट्ठाइंति जीवप्रदेशेष्वभिव्याप्तया निविष्टानि अतिगाढतांगतानीत्यर्थः, ततश्च अभिसमन्नागयाइंति अभिसमन्वागतानि-उदयावलिकायामागतानि तानि द्रव्याणि 'आविइत्ति, किमुक्तं भवति अनुसमयंति अनुसमयं-प्रतिक्षणम्। एतच्च कतिपयसमयसमाश्रयणतोऽपि स्यादत् आह-'निरंतरं मरंति'त्ति 'निरन्तरम्' अव्यवच्छेदेन सकलसमयेष्वित्यर्थः नियन्ते विमुञ्चन्तीत्यर्थः 'इतिकट्ठत्तिइतिहेतो.रयिकद्रव्यावीचिकमरणमुच्यत इति शेषः, एतस्यैव निगमनार्थ माह-'से तेणद्वेण मित्यादि । - ‘एवंजावभावावीचियमरणे'त्तिइहयावत्करणात् कालवीचिकमरणं भवावीचिकमरणं च द्रष्टव्यं, तत्र चैवं पाठः-'कालावीइयमरणे णं मंते ! कइविहे पन्नत्ते?, गोयमा! चउबिहे पन्नत्ते, तंजहा–नेरइयकालावीइयमरणे४, सेकेणट्टेणं नेरइयकालावीचियमरणे २?, गोयमा जन नेरइया नेरइयकाले वट्टमाणा इत्यादि, एवं भवावीचिकमरणमप्यध्येयम्। नैरयिकद्रव्यावधिमरणसूत्रे 'जण्णमित्यादि, एवं चेहाक्षरघटना-नैरयिकद्रव्ये वर्तमाना ये नैरयिका यानि द्रव्याणि साम्प्रतं म्रियन्ते त्यजन्ति तानि द्रव्याण्यनागतकाले पुनस्त इति गम्यं मरिष्यन्ते-त्यक्ष्यन्तीतियत्तन्नैरयिकद्रव्यावधिमरणमुच्यत इतिशेषः सेतेण?ण मित्यादि निगमनम् पण्डितमरणसूत्रे 'नीहारिमे अनीहारिमे'त्ति यत्पादपोपगमनमाश्रयस्यैकदेशे विधीयते तन्निर्हारिम, कडेवरस्या निर्हरणीयत्वात्, यच्चगिरिकन्दरादौ विधीयते तदनिहारिम, कडेवरस्यानिर्हरणीयत्वात्, 'निमंअप्पडिकम्मे त्ति शरीरप्रतिकर्मवर्जितमेव, चतुर्विधाहारप्रत्याख्याननिष्पन्न चेदं भवतीति, 'तंचेवत्ति करणानिरिममनिर्हारिमंचेति दृश्य, सप्रतिकम्मॆवचेदं भवतीति ॥ शतकं-१३ उद्देशकः-७ समाप्तः -:शतक-१३ उद्देशक-८:वृ.अनन्तरोद्देशके मरणमुक्तं, तच्चायुष्कर्मस्थितिक्षयरूपमिति कर्मणां स्थितिप्रतिपादनार्थोऽटम उद्देशकस्तस्य चेदमादिसूत्रम् मू. (५९३) कति णं भंते ! कम्मपगडीओ पन्नत्ताओ?, गोयमा ! अट्ठ कम्पगडीओ Page #694 -------------------------------------------------------------------------- ________________ शतकं - १३, वर्ग:-, उद्देशकः-८ पन्नत्ताओ एवं बंधट्टिउद्देसो भाणियव्वो निरवसेसो जहा पत्रवणाए । सेवं भंते ! सेवं भंते ! ॥ वृ. 'कति ण' मित्यादि, 'एवं बंधठिइउद्देसओ' त्ति 'एवम् अनेन प्रश्नोत्तरक्रमेण बन्धस्य-कर्म्मबन्धस्य स्थितिर्बन्धस्थितिः कर्म्मस्थितिरित्यर्थः तदर्थः उद्देशको बन्धस्थित्युद्देशको भणितव्यः, स च प्रज्ञापनायास्त्रयोविंशतितमपदस्य द्वितीयः, इह वाचनान्तरे सङ्ग्रहणीगाथाऽस्ति, सा चेयं 119 11 १२७ 'पयडीणं भेयटिई बंधोवि य इंदियाणुवाएणं । केरिसय जहन्नठि बंधइ उक्कोसियं वावि ॥' अस्याश्चायमर्थः-कर्म्मप्रकृतीनां भेदो वाच्यः, स चैवं- 'कइ णं भंते! कम्मपयडीओ प० गोयमा ! अट्ठ कम्मपगडीओ प०, तं० - नाणावरणिज्जं दंसणावरणिज' मित्यादि, तथा । 'नाणावरणिजे णं भंते! कम्मे कतिविहे पन्नत्ते ?, गोयमा ! पंचविहे पन्नत्ते, तंजहाआभिनिबोहियनाणावरणिज्जे सुयनाणावरणिजे ' इत्यादि । तथा प्रकृतीनां स्थितिर्वाच्या । सा चैवं-नाणावरणिजस्स णं भंते! कम्मस्स केवइयं कालं ठिती पन्नत्ता ?, गोयमा ! जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं तीसं सागरोवमकोडाकोडीओ' इत्यादि, तथा बन्धो ज्ञानावरणीयादिकर्म्मणामिन्द्रियानुपातेन वाच्यः, एकेन्द्रियादिर्जीवः कः कियतीं कम्र्म्मस्थितिं बध्नाति ? इति वाच्यमित्यर्थः, स चैवम् - 'एगिंदिया णं भंते! जीवा नाणावरणिजस्स कम्मस्स किं बंधंति गोमा ! जहत्रेणं सागरोवमस्स तिन्नि सत्तभागे पलिओवमस्स असंखेज्जेणं भागेणं ऊणए उक्को सेणं ते चेव पडिपुन्ने बंधति' इत्यादि । तथा की शो जीवो जघन्यां स्थिति कर्मणामुत्कृष्टां वा बघ्नातीति वाच्यं तचेदं- 'नाणावरणिजस्स णं भंते! कम्मस्स जहन्नट्टिबंधए क० ?, गोयमा ! अन्नयरे सुहुमसंपरा उवसामए वा खवए वा एस णं गो० ! नाणावरणिजस्स कम्मरस जहन्नट्ठिइबंधए तव्वइरित्ते अजहन्ने' इत्यादि शतकं - १३ उद्देशकः - ८ समाप्तः -: शतकं - १३ उद्देशकः--९ः वृ. अनन्तरोद्देशके कर्म्मस्थितिरुक्ता, कर्म्मवशाञ्च वैक्रिय करणशक्तिर्भवतीति तद्वर्णनार्थो नवम उद्देशकस्तस्य चेदमादिसूत्रम् मू. (५९४) रायगिहे जाव एवं व्यासी-से जहानामए-केइ पुरिसे केयाघडियं गहाय गच्छेज्जा, एवामेव अनगारेवि भावियप्पा केयाघडियाकिञ्चहत्थगएणं अप्पाणेणं उडुं वेहासं उप्पाएजा गोयमा ! हंता उप्पाएजा । अनगारे णं भंते! भावियप्पा केवतियाई पभू केयाघडियाहत्थकिच्चगयाई रुवाइं विउब्धित्तए गोयमा ! से जहानामए-जुवतिं जुवाणे हत्थेणं हत्थे एवं जहा तइयसए पंचमुद्देसए जाव नो चेव णं संपत्तीए विउव्विसु वा विउव्विति या विउव्विस्संति वा । से जहानामए- केइ पुरिसे हिरनपेलं गहाय गच्छेजा एवामेव अनगारेविं भावियप्पा हिरण्णपेलहत्यकिचगएणं अप्पाणेणं सेसं तं चेव, एवं सुवन्नपेलं एवं रयणपेलं वइरपेलं वत्थपेलं आभरणपेलं, एवं वियलकिहुं सुबकिहुं चम्मकिड्डुं कंबलकिड्डुं, एवं अयभारं तंबभारं तउयभारं Page #695 -------------------------------------------------------------------------- ________________ १२८ भगवती अङ्गसूत्रं (२) १३/-/९/५९४ सीसगभारं हिरन्नभारं सुवनभारं वइरभारं । से जहानामए - वग्गुली सिया दोवि पाए उल्लंबिया २ उडूंपादाअहोसिरा चिडेजा एवामेव अनगारेवि भावियप्पा वग्गुलीकिचगएणं अप्पाणेणं उद्धं वेहासं, एवं जन्नोवइयवत्तव्वया भ० जाव विउव्विस्संति वा । से जहानामए - जलोया सिया उदगंसि कार्य उव्विहिया २ गच्छेजा एवा -समेव सेसं जहा वग्गुलीए से जहानामए-बीयंबीयगसउणे सिया दोवि पाए समतुरंगेमाणे स० २ गच्छेजा एवाव अनगारे सेसं तं चैव । से जहानामए - पक्खिविरालिए सिया रुक्खाओ रुक्खं डेवेमाणे गच्छेज्जा एवामेव अनगारे सेसं तं चैव । से जहानामए - जीवंजीवगसउणे सिया दोवि पाए समतुरंगेमाणे स० २ गच्छेजा एवामेव अनगारे सेसं तं चैव । से जहानामए-हंसेसियातीराओ तीरं अभिरममाणे २ गच्छेज्जा एवमेव अनगारे हंसकिञ्चगएणं अप्पाणेणं सेसं तं चेव, से जहानामए समुद्दवायसए सिया वीईओ वीइं डेवेमाणे गच्छेज्जा एवामेव तहेव । से जहानामए - केइ पुरिसे चक्कं गहाय गच्छेज्जा एवामेव अनगारेवि भावियप्पा चक्कहत्यकिच्चगएणं अप्पाणेणं सेसं जहा केयाघड़ियाए, एवं छत्तं एवं चामरं से जहानामए- केइ पुरिसे रयणं महाय गच्छेज्जा एवं चेव, एवं वइरं वेरुलियं जाव रिट्टं, एवं उप्पलहत्थगं एवं पउमहत्थगं एवं कुमुदहत्थगं एवं जाव से जहानामए - केइ पुरिसे सहस्रसपत्तगं गहाय गच्छेज्जा एवं चेव । जहानाम - केइ पुरिसे भिसं अवद्दालिय २ गच्छेजा एवामेव अनगारेवि भिसकिञ्चगएणं अप्पाणेणं तं चेव, से जहानामए-मुणालिया सिया उदगंसि कार्य उम्मज्जिय २ चिङिजा एवामेव सेसं जहा वग्गुलीए । से जहानामए - वनसंडे सिया किण्हे किण्होभासे जाव निकुरुंबभूए पासादीए ४ एवामेव अनगारेवि भावियप्पा वडकिञ्चगएणं अप्पाणेणं उड्डुं वेहासं उप्पाएजा सेसं तं चेव । से जहानामए - पुक्खरणी सिया चउक्कोणा समतीरा अनुपुव्वसुजायजावसद्दुन्नइयमहुरसरणादिया पासादीया ४ एवामेव अनगारेवि भावियप्पा पोक्खरणीकिञ्चगएणं अप्पाणेणं उड्डुं वेहासं उप्पएज्जा ?, हंता उप्पएज्जा, अनगारे णं भंते! भावियप्पा केवतियाइं पभू पोक्खरणीकिञ्चगयाई रुवाई विउव्वित्तए ?, सेसं तं चैव जाव विउव्विस्संति वा । से भंते! किं मायी विउव्वति अमायी विउव्वति ?, गोयमा ! मायी विउव्वइ नो अमायी विउव्वइ, मायी णं तस्स ठाणस्स अनालोइय० एवं जहा तइयसए चउत्थुद्देसए जाव अत्थि तस्स आराहणा । सेवं भंते! सेवं भंते ! जाव विहरइत्ति ।। वृ. 'रायगि' इत्यादि, 'केयाघडियं' ति रज्जुप्रान्तबद्धघटिकां 'केयाघडियाकिञ्चहत्थगएणं' ति केयाघटिकालक्षणं यत्कृत्यं कार्यं तत् हस्ते गतं यस्य स तथा तेनात्मना 'वेहासं 'ति विभक्तिपरिणामात् 'विहायसि ' आकाशे 'केयाधडियाकिञ्चहत्थगयाई' ति केयाघटिकालक्षणं कृत्यं हस्ते गतं येषां तानि तथा, 'हिरन्नपेडं' ति हिरण्यस्य मञ्जूषां 'वियलकिलं' ति विदलानां वंशार्द्धानां यः कटः स तथा तं 'सुंबकिड्डु' ति वीरणकटं 'चम्मकिड्डुं 'ति चर्म्मव्यूतं खट्वादिकं 'कंबल किड्डुं ति ऊर्णामयं कम्बलं -जीनादि, 'वग्गुली' ति चर्म्मपक्षः पक्षिविशेषः 'वग्गुलिकिच्चगएणं' ति वग्गुलीलक्षणं कृत्यं कार्यं गतं - प्राप्तं येन स तथा तद्रूपतां गत इत्यर्थः । Page #696 -------------------------------------------------------------------------- ________________ १२९ शतकं-१३, वर्गः-, उद्देशकः-९ _“एवं जनोवइयवत्तव्वया भाणियव्या' इत्यनेनेदं सूचितं-'हंताउप्पएजा, अनगारेणंभंते! भावियप्पा केवइयाई पभू वग्गुलिरूबाई विउवित्तए?, गोयमा ! से जहानामएजुवति जुवाणे हत्येणं हत्ये गिण्हेजा इत्यादि, 'जलोय'त्ति जलौका द्वीन्द्रियजीवविशेषः 'उविहिय'त्ति उद्ब्रह्म २ उप्रेर्य २ इत्यर्थः ‘बीयंबीयगसउणे'त्ति बीजबीजकाभिधानः शकुनि स्यात् 'दोवि पाए'त्ति द्वावपि पादौ समतुरंगेमाणे तिसमी-तुल्यौतुरङ्गस्य-अश्वस्यसमोत्क्षेपणंकुर्वन्सम तुरंगयमाणः समकमुत्पाटयनित्यर्थः पक्खिविरालए'त्तिजीवविशेषः डेवेमाणे तिअतिक्रामनित्यर्थः, वीईओ वीइंति कल्लोलात् कल्लोलं, 'वेरुलियं'। इह यावत्करणादिदं दृश्य--लोहियक्खं मसारगलं हंसगमं पुलगंसोगंधियंजोईरसंअंकं अंजणं रयणंजायरूवं अंजणपुलगंफलिहं'ति, 'कुमुदहत्यगं'इत्यत्रत्वेवं यावत्करणादिदंश्य 'नलिनहत्थगं सुभगहत्थगं सोगंधियहत्थगं पुंडरीयहत्थगं महापुंडरीयहत्थगं सयवत्तहत्थगं'ति, विसं'ति विसं-मृणालम् अवदालिय'त्ति अवदार्य-दारयितवा 'मुणालिय'त्तिनलिनी कायम् 'उम्मज्जिय'त्ति कायमुन्मज्जय-उन्मग्नं कृत्वा, 'किण्हे किण्होभासे'त्ति 'कृष्णः कृष्णवर्णोडअनवत्स्वरूपेण कृष्ण एवावभासते-द्रष्टणां प्रतिभातीति कृष्णावभासः। इह यावत्कारणादिदं दृश्यं- 'नीले नीलोभासे हरिए हरिओमासे सीए सीओभासे निद्धे निद्धोभासे तिव्वे तिव्वोभासे किण्हेकिण्हच्छाएनीले नीलच्छाए हरिएहरियच्छाए सीए सीयच्छाए तिव्वे तिव्वच्छाए घणकडियकडिच्छाए रम्मे महामेहनिउरंबभूए'त्तितत्रच 'नीले नीलोभासे'त्ति प्रदेशान्तरे 'हरिए हरिओभासे'त्ति प्रदेशान्तर एव मीलच मयूरगलवत् हरितस्तु शुकपिच्छवत्हरितालाभ इति च वृद्धाः।। _ 'सीए सीओभास'त्ती शीतः स्पर्शापेक्षया वल्लयाधाक्रान्तत्वादिति च वृद्धाः "निद्धे . निद्धोभासे त्तिस्निन्धिो रूक्षत्ववर्जितः 'तिव्वेतिव्योभासे'त्ति तीव्रः' वर्णादिगुणप्रकर्षवान् किण्हेकिण्हच्छाए'त्ति इह कृष्णशब्दः कृष्णच्छाय इत्यस्य विशेषणमितिन पुनरुक्तता, तथाह-कृष्णः सन कृष्णच्छायः,छाया चादित्यावरणजन्यो वस्तुविशेषः, एवमुत्तरपदेष्वपि । ___'घणकडियकडिच्छाए'त्ति अन्योऽन्यं शाखानुप्रवेशाहलं निरन्तरच्छा इत्यर्थः, 'अनुपुब्बसुजाय' इत्यत्र यावत्करणादेवं दृश्यम्-'अनुपुव्वसुजायवप्पगंभीरसीयलजला' अनुपूर्वेण सुजाता वप्रा यत्र गम्भीरं शीतलं च जलं यत्र सा तथेत्यादि, 'सहुन्नइयमहुरसरनाइय'त्ति इदमेवं श्यं- 'सुयबरहिणमयणसालकोंचकोइलकोजकर्भिकारककोंडलकजीवंजीवकनंदीमुहकविलपिंग-लखगकारंडगचक्कवायकलहंससारअनेगसउणगणमिहुणविरइयसहुन्नइयमहुरसरहनाइय'त्ति तत्र शुकादीनां सारसान्तानामनेकेषां शकुनिगणानां मिथुनर्विरचितं शब्दोन्नतिकं च-उन्नतशब्दकं मधुरस्वरं च नादितंलपितं यस्यां सा तथेति ॥ शतकं-१३ उद्देशकः-९ समाप्तः -शतकं-१३ उद्देशकः-१०:वृ. अनन्तरोद्देशके वैक्रयकरणमुक्तं, तच्च समुद्घाते सति छद्मस्थस्य भवतीति छाअस्थिकसमुद्घाताभिधानार्थो दशम उद्देशकस्तस्य चेदमादिसूत्रम् मू. (५९५) कति णं भंते ! छाउमत्थियसमुग्घाया पन्नता?, गोयमा! छछाउमत्थिया Page #697 -------------------------------------------------------------------------- ________________ १३० भगवतीअगसूत्रं (२) १३/-१०/५५९ समुग्घाया पन्नत्ता, तंजहा-वेयणासमुग्घाए एवं छाउमस्थियसमुग्घाया नेयव्वा जहा पन्नवणाए जाव आहारगसमुग्धायेत्ति । सेवं भंते ! सेवं भंतेत्ति।। वृ. 'कइ णमित्यादि, 'छाउमत्थिय'त्ति छद्मस्थः-अकेवली तत्र भवाश्छाग्रस्थिकाः 'समुग्घा- येति ‘हन हिंसागत्योः' हननं घातः सम्-एकीभावे उत्-प्राबल्ये ततश्चैकीभावेन प्राबल्येनचघातः समुदघातः,अथ केन सहकीभावगमनम?, उच्यते,यदाऽऽत्मा वेदनादिसमुद्घातं गतस्तदा वेदनाद्यनुभवज्ञानपरिणत एव भवतीति वेदनाद्यनुभवज्ञानेन सहकीभावः, प्राबल्येन घातः कथम्? उच्यते, यस्माद्वेदनादिसमुद्घातपरिणतो बहून् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभ- वयोग्यानुदीराकरणेनाकृष्योदये प्रक्षिप्यानुभूय निर्जरयति-आत्मप्रदेशैः सह संश्लिष्टान् सातयतीत्यर्थः अतः प्राबल्येन घात इति, अयं चेह षड्विध इति बहुवचनं। तत्र 'वेयणासमुग्घाए'त्तिएकः, 'एवंछाउमत्थिए' इत्यादिअतिदेशः, 'जहा पन्नवणाए'त्ति इह षट्विशत्तमपद इति शेषः, तेच शेषाः पञ्चैवं–'कसायसमुग्घाए २ मारणंतियसमुग्घाए ३ वेउब्वियसमुग्घाए ४ तेयगसमुग्घाए ५ आहारगसमुग्घाए ६'ति। तत्र वेदनासमुद्घातः असद्वेद्याश्रयः कषायसमुद्घातः कषायाख्यचारित्रमोहनीयकाश्रयःमारणान्तिकसमुद्घातः अन्तर्मुहूर्तशेषायुष्ककर्माश्रयः वैकुर्विकतैजसाहार-कसमुद्घाताः शरीरनामकर्माश्रयाः,तत्र वेदनासमुद्घातसमुद्धत आत्मा वेदनीयकर्मपुद्गलशातं करोति, कषायसमुद्घातसमुद्धतः कषायपुद्गलशातं, मारणान्तिकसमुद्घातसमुद्धत आयुष्ककर्मपुद्गलशातंवैकुर्विकसमुद्घातसमुद्धतस्तुजीवप्रदेशान् शरीराद्धहिर्निष्काश्य शरीरविष्कम्भबाहल्यमात्रमायामतश्च सङ्खयेयानि योजनानि दण्डं निसृजति निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मापुद्गलान् प्राग्बद्धान् सातयति सूक्ष्मांश्चादत्ते, यथोक्तं । "वेउब्वियसमुग्धाएणंसमोहणइसमोहणित्ता संखेज्जाइंजोयणाइंदंडं निसिरइ २ अहाबायरे पोग्गले परिसाडेइ २ अहासुहुमेपोग्गले आइयइत्ति । एवं तैजसाहारकसमुद्घातावपि व्याख्येयाविति ।। शतकं-१३ उद्देशकः-१० समाप्तः त्रयोदशस्यास्य शतस्य वृत्तिः, कृता मया पूज्यपदप्रसादात् । न ह्यन्धकारे विहितोद्यमोऽपि, दीपं विना पश्यति वस्तुजातम् ।। शतकं-१३ समाप्तम् मुनि दीपरलसागरेण संशोधिता सम्पादिता भगवती अगसूत्रे त्रयोदशशतस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता। (शतक-१४) वृ. व्याख्यातं विचित्रार्थःत्रयोदशं शतम्, अथ विचित्राथमेव क्रमायातं चतुर्दशमारभ्यते, तत्र च दशोद्देशकास्तत्सङ्ग्रहगाथा चेयम्मू. (५९६)चर १ उम्माद २ सरीरे ३ पोग्गल ४ अगणी ५ तहा किमाहारे ६। संसिट्ठ ७ मंतरे खलु ८ अणगारे ९ केवली चेव १०॥ Page #698 -------------------------------------------------------------------------- ________________ शतकं-१४, वर्ग:-, उद्देशक: १३१ वृ. 'चरउम्माद सरीरे'इत्यादि, तत्र 'चर'त्ति सूचामात्रत्वादस्य चरमशब्दोपलक्षितोऽपि चरमः प्रथमउद्देशकः, 'उम्माय'त्तिउन्मादार्थाभिधायकत्वादुन्मादोद्वितीयः, सरीरे'त्तिशरीरशब्दोपलक्षित्वाच्छरीरस्तृतीयः, 'पुग्गल'त्ति पुद्गलार्थाभिधायकत्वात्पुद्गलश्चतुर्थः । 'अगणी ति अग्निशब्दोपलक्षितत्वादग्नि पञ्चमः, किमाहारे'त्ति किमाहार इत्येवंविधप्रश्नोपलक्षितत्वाल्किमाहारः षष्ठः, 'संसिट्टत्ति 'चिरसंसिट्ठोऽसिगोयम'त्तिइत्यत्र पदेयः संश्लिएशब्दस्तदुपलक्षितत्वात् संश्लिष्टोद्देशकः सप्तमः, अंतरे'त्तिपृथिवीनामन्तराभिधायकत्वादन्तरोद्देशकोऽष्टमः, अनगारे'त्तिअनगारेतिपूर्वदत्वादनगारोद्देशको नवमः, 'केवलि त्ति केवलीतिप्रथमपदत्वात्केवली दशमोद्देशक इति ।। -शतकं १४ उद्देशकः-१:मू. (५९७) रायगिहे जाव एवं वयासी-अणगारे णं भंते ! भावियप्पा घरमं देवावास पीतिकंते परमं देवावासमसंपत्ते एत्थ णं अंतरा कालं करेजा तस्स णं भंते ! कहिं गती कहिं उववाए पत्रत्ते?, गोयमा! जे से तत्थ परियस्सओतल्लेसा देवावासा तहिं तस्स उववाए पन्नत्ते। से य तस्य गए विराहेजा कम्मलेस्सामेव पडिमडइ, से य तत्थ गए नो विराहेजा एयामेव लेस्सं उवसंपञ्जित्ताणं विहरति। . अनगारे णं भंते ! भावियप्पा चरमं असुरकुमारावासं वीतिकते परमअसुरकुमारा० एवं चेव एवं जाव थणियकुमारावासंजोइसियावासं एवं वेमाणियावासं जाव विहरइ ।। वृ.तत्रप्रथमोद्देशके किञ्चिलिख्यते-'चरमंदेवावासंवीतिकतेपरमंदेवावासं असंपत्ते'त्ति, 'चरमम्' अर्वाग्भागवर्तिनं स्थित्यादिभि देवावासं’ सौधर्मादिदेवलोकं 'व्यतिक्रान्तः' लसितस्तदुपपातहेतुभूतलेश्यापरिणामापेक्षया 'परमं परभागवर्त्तिनं स्थित्यादिभिरेव 'देवावास' सनत्कुमारादिदेवलोकं असम्प्राप्तः' तदुपपातहेतुभूतलेश्यापरिणामापेक्षयैव । इदमुक्तं भवति-प्रशस्तेष्वध्यवसायस्थानेषूत्तरोत्तरेषु वर्तमान आराद्भागस्थितसौधर्मादिगतदेवस्थित्यादिबन्धयोग्यतामतिक्रन्तः परभागवर्तिसनत्कुमारादिगतदेवस्थित्यादिबन्धयोग्यतां चाप्राप्तः ‘एत्थणं अंतर'त्तिइहावसरे कालं करेज्जत्तिम्रियते यस्तस्य कोत्पादः इतिप्रश्नः, उत्तरंतु जेसेतत्य'त्तिअथ येतत्रेति तयोःचरमदेवावासपरमदेवावासयोः 'परिपार्श्वतः' समीपे सौधमदिरासनाः सनत्कुमारादेर्वाऽऽसन्नास्तयोर्मध्यभागे ईशानादावित्यर्थः 'तल्लेसा देवावासत्ति यस्यां लेश्यायां वर्तमानः साधुर्मृतः सा लेश्या येषु ते तल्लेश्या देवावासाः 'तहिति तेषु देवावासेषु तस्यानगारस्य गतिर्भवतीति। यत उच्यते- “जल्लेसे मरइ जीवे तल्लेसे चेव उववजइ"त्ति से यत्ति स पुनरनगारस्तत्र मध्यमभागवर्तिनि देवाचासे गतः 'विराहिज्जत्ति येन लेश्यापरिणामेन तत्रोत्पन्नस्तं परिणाम यदि विराधयेत्तदा । 'कम्मलेस्सामेव'त्ति कर्मणः सकाशाद्या लेश्या-जीवपरिणति साकर्पलेश्या भावलेश्येत्यर्थः 'तामेव प्रतिपतति' तस्या एव प्रतिपतति अशुभतरतां याति नतुद्रव्यलेश्यायाः प्रतिपतति, सा हि प्राक्तन्येवास्ते, द्रव्यतोऽवस्थितलेश्यत्वाद्देवानामिति। __पक्षान्तरमाह-‘से य तत्थे' त्यादि, सः' अनगारः 'तत्र' मध्यमदेवावासे गतः सन् यदि न विराधयेत्तंपरिणामं तदा तामेवच लेश्या ययोत्पन्नः 'उपसम्पद्य' आश्रित्य 'विहरति' आस्त इति Page #699 -------------------------------------------------------------------------- ________________ १३२ भगवतीअगसूत्रं (२) १४/-19/५९७ इदं सामान्यं देवावांसमाश्रित्योक्तं । अथ विशेषितं तमेवाश्रित्याह- 'अनगारे ण'मित्यादि, ननु योभावितात्माऽनगारःस कथमसुरकुमारेषुत्पत्स्यते विराधितसंयमानांतत्रोत्पादादिति, उच्यते, पूर्वकालापेक्षया भावितात्मत्वम्, अन्तकाले च संयमविराधनासद्भावादसुरकुमारादितयोपपात इति न दोषः, बालतपस्वी वाऽयं भावितात्मा द्रष्टव्य इति । अनन्तरं देवगतिरुक्तेति गत्यधिकारान्नारकगतिमाश्रित्याह-'नेरइयाण' मित्यादि, कह सीहा गइ'त्ति 'कथं' केन प्रकारेण कीशीत्यर्थः शीघ्रा गतिः, नारकाणामुत्पद्यमानानां शीघ्रा गतिर्भव-तीति प्रतीतं, याशेन च शीघ्रत्वेन शीघ्राऽसाविति च न प्रतीतमित्यतःप्रश्नः कृतः । ___ 'कहंसीहेगइविसए'त्ति कथमितिकीशः 'सीहे'त्तिशीघ्रगतिहेतुत्वाच्छीघ्रो गतिविषयोगतिगोचरस्तद्धेतुत्वात्काल इत्यर्थः, कीशी शीघ्रा गति? कीशश्च तत्कालः? इति तात्पर्य, 'तरुणे'त्ति प्रवर्द्धमानवः, स च दुर्वलोऽपि स्यादत आह-'बलवंति.शारीरप्राणवान्, वलं च कालविशेषाद्विशिष्टं भवतीत्यत आह 'जुगवंतियुगं-सुषमदुष्षमादिकालविशेषस्तत्प्रशस्तं विशिष्टबलहेतुभूतं यस्यास्त्यसौ युगवान्, यावत्करणादिदं दृश्यं-'जुवाणे' वयःप्राप्तः 'अप्पायंके' अल्पशब्दस्याभावार्थःत्वादनातको-नीरोगः 'थिरग्गहत्थे स्थिराग्रहस्तः सुलेखकवत् 'दढपाणिपायपासपिटुंतरोरुपरिणए' दृढं पाणिपादं यस्य पाश्र्वी पृष्ठन्तरे च ऊरूच परिणते-परिनिष्ठिततां गते यस्य स तथा उत्तमसंहननइत्यर्थः, 'तलजमलजुयलपरिधनिभवाहू तलौ-तालवृक्षौ तयोर्यमलं-समश्रेणीकं यद् युगलं-द्वयं परिघश्च-अर्गला तन्निभौ. तत्सद्दशौ दीर्घसरलपीनत्वादिना बाहू यस्य स तथा । 'चम्मेठ्ठदुहणमुट्ठियसमाहयनिचियगायकाए' चर्मेष्टया द्रुघणेन मुष्टिकेन च समाहतानि अभ्यासप्रवृत्तस्यनिचितानि गात्राणि यत्र स तथाविधः कायो यस्यसतथा, चर्मेष्टादयश्चलोकप्रतीताः, ओरसबलसमन्नागए' आन्तरबलयुक्तः 'लंघणपवणजइणवायामसमत्थे' जविनशब्दःशीघ्रवचनः ‘छेए' प्रयोगज्ञः 'दक्खे' शीघ्रकारी ‘पत्तट्टे' अधिकृतकम्मणि निष्ठां गतः 'कुसले' आलोचितकारी मेहावी' सकृतश्रुतईष्टकर्मज्ञः 'निउणे' उपायारम्भकः, एवंविधस्य हिपुरुषस्य शीघ्रं गत्यादिकं भवतीत्यतो बहुविशेषणोपादानमिति। ___'आउंटिय'ति सङ्कोचितं 'विखिन्न'ति 'विकीर्णां प्रसारितां 'साहरेजत्ति “साहरेत्' सङ्कोचयेत् 'विक्खिरेज'त्ति विकिरेत्-प्रसारयेत् ‘उम्मिसिय'ति 'उन्मिषितम्' उन्मीलितं 'निमिसेज'त्ति निमीलयेत्, 'भवेयारूवे'त्ति काक्वाध्येयं, काकुपाठे चायमर्थः स्यात् यदुतैवं मन्यसे त्वं गौतम! भवेत्तद्रूपं भवेत्स स्वभावःशीघ्रतायां नरकगतेस्तद्विषस्य च यदुक्तं विशेषणपुरुष- बाहुप्रसारणादेरिति, एवं गौतममतमाशङ्कय भगवानाह-नायमर्थः समर्थं, अथ कस्मादेवमित्याह मू. (५९८) नेरइयाणं भंते ! कहं सीहा गति कहं सीहे गतिविसए पन्नते? गोयमा! से जहानामए-केइपुरिसे तरुणे बलवंजुगवंजाव निउणसिप्पोवगएआउट्टियं बाहं पसारेज्जा पसारियंवा बाहं आउंटेजा विक्खिण्णं वा मुद्धिंसाहरेजा साहरियंवा मुट्टि विक्खिरेज्जा उन्निमिसियंवा अच्छिं निम्मिसेजा निम्मिसियं वा अच्छि उम्मिसेजा, भवे एयारूवे?, नो तिणढे समढे, नेरइया णं एगसमएण वा दुसमएण वा विसमएण वा विग्गहेणं उववजंति । Page #700 -------------------------------------------------------------------------- ________________ शतकं-१४, वर्गः, उद्देशकः-१ १३३ नेरइयाणं गोयमा! तहा सीहा गती तहा सीहे गतिविसए पन्नत्ते एवं जाव वेमाणियाणं, नवरं एगिदियाणं चउसमइए विग्गहे भाणियव्वे । सेसंतं चेव ।। वृ. नेरइयाण मित्यादि, अयमभिप्रायः-नारकाणांगतिरेकद्वित्रिसमयाबाहुप्रसारणादिका चासङ्घयेयसमयेति कथं ताशी गतिर्भवति नारकाणामिति, तत्र च 'एगसमएण वत्ति एकेन समयेनोपपद्यन्त इति योगः, तेच ऋजुगतावेव, वाशब्दो विकल्पे, इह च विग्रहशब्दो नसम्बन्धितः, तस्यैकसामायिकस्याभावात्, 'दुसमएणव'तिद्वौ समयौ यत्रस द्विसमयस्तेन विग्रहेणेतियोगः, एवं त्रिसमयेन वा विग्रहेण-वक्रेण, तत्र द्विसमयो विग्रह एवं यदा भरतस्य पूर्वस्या दिशो नरके पश्चिमायामुत्पद्यतेतदैकेन समयेनाधोयातिद्वितीयेनतुतिर्यगुत्पत्तिस्थानमिति, त्रिसमयविग्रहस्त्वेवं ____यदाभरतस्यपूर्वदक्षिणाया दिशो नारकेऽपरोततरायांदिशिगत्वोत्पद्यते तदैकेन समयेनाधः समश्रेण्या यातिद्वितीयेनच तिर्यकपश्चिमायांतृतीयेनतुतिर्यगेव वायव्यां दिशिउत्पत्तिस्थानमिति, तदनेन गतिकाल उक्तः, एतदभिधानाच्च शीघ्रा गतिर्याशी तदुक्तमिति, अथ निगमयन्नाह 'नेरइयाण'मित्यादि, 'तहा सीहा गइत्ति यथोत्कृष्टतः समयत्रये भवति 'तहा सीहे गइविसए'त्ति तथैव, वसनाड्या बहिस्तादधोलोके विदिशो दिशं यात्येकेन,जीवानामनुश्रेणिगमनात्, द्वितीयेन तु लोकमध्ये प्रपिशतितृतीयेनोर्ध्वयाति चतुर्थेनतुत्रसनाडीतोनिर्गत्यदिग्व्यवस्थितमुत्पादस्थानं प्राप्नोतीति, एतच्च वाहुल्यमङ्गीकृत्योच्यते, अन्यथा पञ्चसमयोऽपिविग्रहो भवेदेके-ि न्द्रयाणां, तथाहि-त्रसनाड्या बहिस्तादधोलोके विदिशो दिशं यात्येकेन द्वितीयेन लोकमध्ये तृतीयेनोर्द्धलोके चतुर्थेन ततस्तिर्यक् पूर्वादिदिशो निर्गच्छति ततः पञ्चमेन विदिग्व्यवस्थितमुत्पत्तिस्थानं यातीति, उक्तञ्च ॥१॥ "विदिसाउ दिसिं पढमे बीए पइ सरइ नाडिमझंमि । . उई तइए तुरिए उ नीइ विदिसंतु पंचमए।" इति 'सेसं तं चेव'त्ति 'पुढविक्काइयाणं भंते ! कहं सीहा गई ?' इत्यादि सर्वं यथा नारकाणां तथा वाच्यमित्यर्थः ।। अनन्तरं गतिमाश्रित्य नारकादिदण्डक उक्तः, अथानन्तरोत्पन्नत्वादि प्रतीत्यापरं तमेवाह मू. (५९९) नेरइयाणं भंते! किंअनंतरोववन्नगापरंपरोक्वनगा अनंतरपरंपरअणुववन्न गा?, गोयमा! नेर० अनंतरोववन्नगावि परंपरोववन्नगावि अनंतरपरंपरअणुववन्नगावि। से केण एवं वु० जाव अनंतरपरंपरअणुवन्नगावि?, गोयमा ! जे णं नेरइया पढमसमयोववनगा तेणंनेरइया अनंतरोववनगा, जेणं नेरइया अपढमसमयोववनगातेणं नेरइया परंपरोववनगा, जेणं नेर० विग्गहगइसमावन्नगा ते णं नेरइया अनंतरपरंपरअनुववनगा, से तेणद्वेणं जाव अणुववन्नगावि, एवं निरंतरंजाव वेमा०? अनंतरववन्नगा णं भंते ! नेरइया किं नेरइयाउयं पकरेंति तिरिक्ख० मणुस्स० देवाउयं पकरेंति ?, गोयमा! नो नेरइयाउयं पकरेंति जाव नो देवाउयं पकरेंति । परंपरोववनगाणं भंते नेरइया किं नेरइयाउयं पकरेंति जाव देवाउयं पकरेंति ?, गोयमा ! नो नेरइयाउयं पकरेंति तिरिक्खजोणियाउयंपिपकरेंतितिरिक्खजोणियाउयपि पकरेंति मणुस्साउयंपिपकरेति नो देवाउयं पकरेंति । अनंतरपरंपरअणुववन्नगा णं भंते ! नेर० किं नेरइयाउयं प० पुच्छा नो नेरइयाउयं Page #701 -------------------------------------------------------------------------- ________________ १३४ भगवतीअङ्गसूत्रं १४/-१/५९९ पकरेंति जाव नो देवाउयंपकरेन्ति, एवंजाव वैमाणिया, नवरं पंचिंदियतिरिक्खजोणिया मणुस्सा य परंपरोववन्नगा चत्तारिवि आउयाइंप०, सेसंतंचेव २॥ नेरइया णं भंते ! किं अनंतरनिग्गया परंपरनिग्गया अनंतरपरंपरअनिग्गया?, गोयमा नेरइया णं अनंतरनिग्गयावि जाव अनंतरपरंपरनिग्गयावि, से केणटेणंजाव अनिग्ग यावि?, गोयमा! जेणं नेरइया पढमसमयनिग्गया ते णं नेरइया अनंतरनिग्गया जे णं नेरइया अपढमसमयनिग्गया ते णं नेरइया परंपरनिगया जे णं नेरइया विग्गहमतिसमावन्नगा ते णं नेरइया अनंतरपरंपरअणिग्गया, से तेणटेणं गो० जाव अणिग्गयावि, एवं जाव वेमाणिया ३ ॥ अनंतरनिग्गया णं भंते ! नेरइया किं नेरइयाउयं पकरेंति जाव देवाउयं पकरेंति ?, गोयमा! नो नेरइयाउयं पकरेंति जाव नो देवाउयं पकरेंति । परंपरनिग्गया णं भंते! नेरइया किं नेरइयाउयं० पुच्छा, गोयमा! नेरइयायंपिपकरेंति जावदेवाउयंपिपकरेति । अनंतरपरंपरअनिग्गया गंभंते! नेरइया पुच्छा, गोयमा! नो नेरइयाउयंपकरेंति जाव नो देवाउयंपकरेति, एवं निरवसेसं जाव वेमाणिया ४। नेरइया णं भंते ! कं अनंतरं खेदोवनगा परंपरखेदोववन्नग अनंतरपरंपरखेदाणुववन्नगा?, गो० नेरइया० एवं एएणं अभिलावणं तं चेव चत्तारि दंडगा भाणियव्वा । सेवं भंते ! वृ. 'नेरइया ण'मित्यादि, 'अनंतरोववन्नग'त्ति न विद्यते अन्तरं-समयादिव्यवधानं उपपन्ने-उपपाते येषांते अनन्तरोपपन्नकाः 'परंपरोववन्नग'त्ति परम्परा-द्वित्रादिसमयता उपपन्नेउपपाते येषां ते परम्परोपपन्नकाः, 'अनंतरपरंपरअणुववन्नग'त्ति अनन्तरं-अव्यधानं परम्परं च-द्विवादिसमयरूपमविद्यमानं उत्पन्नं-उत्पादो येषां ते तथा, एते च विग्रहगतिकाः, विग्रहगतौ हि द्विविधस्याप्युत्पादस्याविधमानत्वादिति ॥ अथानन्तरोपपन्नादीनाश्रित्यायुर्बन्धमभिधातुमाह-'अनंतरे' त्यादि, इहचानन्तरोपपन्नानामनन्तरपरम्परानुपपत्रानांच चतुर्विधस्याप्यायुषः प्रतिषेधोऽध्येतव्यः, तस्यामवस्थायांतथाविधाध्यवसायस्थानाभावेनसर्वजीवानामायुषोबन्धाभावात्, स्वायुषभिागादौचशेषे बन्धसद्भावात्, परम्परोपपन्नकास्तु स्वायुषः षण्मासे शेषेमतान्तरेणोत्कर्षतः षण्मासे जघन्यतश्चान्तर्मुहूर्ते शेषे भवप्रत्ययात्तिर्यग्मनुष्यायुषीएव कुर्वन्ति नेतरे इति, ‘एवं जाव वेमाणिय'ति अनेनोक्तालापकत्रययुक्तश्चतुर्विशतिदण्डकोऽध्येतव्य इति सूचितं, यश्चात्र विशेषस्तं दर्शयितुमाह-'नवरं पंचिंदिए'त्यादि। __ अथानन्तरनिर्गततादिनाऽपरंदण्डकमाह-'नेरइयाण'मित्यादि, तत्र निश्चितं स्थानान्तरप्राप्त्या गतं-गमनं निर्गतं अनन्तरं-समयादिना निर्व्यवधानं निर्गतं येषां तेऽनन्तरनिर्गतास्ते च येषां नरकादुवृत्तानां स्थानान्तरं प्राप्तानांप्रथमः समयो वर्तते, तथा परम्परेण समयपरम्परया निर्गतं येषां ते तथा, ते च येषां नरकादुवृत्तानामुत्पत्तिस्थानप्राप्तानां द्वयादयः समयाः, अनन्तरपरम्परानिर्गतास्तुयेनरकादुवृत्ताः सन्तोविग्रहगतौ वर्तन्तेन तावदुत्पादक्षेत्रमासादयन्ति तेषामनन्तरभावेन परम्परभावेन चोत्पादक्षेत्राप्राप्तत्वेन निश्चयेनानिर्गतत्वादिति। __ अथानन्तरनिर्गतादीनाश्रित्यायुर्बन्धमभिधातुमाह-'अनंतरे'त्यादि, इहचपरम्परानिर्गता नारकाः सर्वाण्यायूंषि बध्नन्ति, यतस्ते मनुष्याः पञ्चेन्द्रियतिर्यश्च एव च भवन्ति, तेच सर्वायुर्बन्धका Page #702 -------------------------------------------------------------------------- ________________ १३५ शतकं-१४, वर्गः-, उद्देशकः-१ एवेति, एवं सर्वेऽपिपरम्परनिर्गता वैक्रियजन्मानः, औदारिकजन्मानोऽप्युवृत्ताः केचिन्मनुष्यपचेन्द्रियतिर्यञ्चो भवन्त्यतस्तेऽपि सर्वायुर्बन्धका एवेति।। अनन्तरं निर्गता उक्तास्ते च क्वचिदुत्पद्यमानाः सुखेनोत्पद्यन्ते दुःखेन वेति दुःखोत्पनकानाश्रित्याह-'नेरइये'त्यादि, 'अनंतरखेदोववन्नग'त्ति अनन्तरं-समयाघव्यवहितं खेदेनदुःखेनोपपत्रं-उत्पादक्षेत्रप्राप्तिलक्षणंयेषां तेऽनन्तरखेदोपपत्रकाः खेदप्रधानोत्पत्तिप्रथमसमयवर्तिन इत्यर्थः 'परंपरक्खेओववन्नग'त्ति परम्पराद्वित्रादिसमयता खेदेनोपपन्ने उत्पादे-येषां ते परम्पराखेदोपपन्नकाः। 'अनंतरपरंपरखेदाणुववन्नग'त्ति अनन्तरं परम्परं च खेदेन नास्त्युपपन्नकं येषां ते तथा विग्रहगतिवर्तिन इत्यर्थः, 'तेचेव चत्तारिदंडगाभाणियव्व'त्तित एव पूर्वोक्ता उत्पन्नदण्डकादयः खेदशब्दविशेषिताश्चत्वारो दण्डका. भणितव्याः, तत्र च प्रथमः खेदोपपत्रदण्डको द्वितीयस्तदायुष्कदण्डकस्तृतीयः खेदनिर्गतदण्डकश्चतुर्थःस्तु तदायुष्कदण्डक इति ।। शतकं-१४ उद्देशक:-१ समाप्तः -शतक-१४ उद्देशकः-२:वृ. अनन्तरोद्देशकेऽनन्तरोपपन्ननैरयिकादिवक्तव्यतोक्ता, नैरयिकादयश्च मोहवन्तो भवन्ति, मोहश्चोन्माद इत्युन्मादप्ररूपणार्थो द्वितीय उद्देशकः, तस्य चेदमादिसूत्रम् मू. (६००) कतिविहे णं भंते ! उम्मादे पन्नत्ते ?, गोयमा ! दुविहे उम्मादे पन्नत्ते, तंजहा-जक्खावेसे य मोहणिजस्सयकम्मस्सउदएणं, तत्थणंजेसेजखाएसे सेणंसुहवेयणतराए चेव सुहविमोयणतराए चेव, तत्थ णं जे से मोहणिजस्स कम्मस्स उदएणं से णं दुहवेयणतराए वेव दुहविमोयणतराए चेव। नेरइयाणं भंते ! कतिविहे उम्मादे पन्नते?, गोयमा ! दुविहे उम्भादे पन्नत्ते, तंजहाजस्खावेसे य मोहणिजस्स य कम्पस्स उदएणं, से केणतुणं भंते ! एवं वुच्चइ नेरइयाणं दुविहे उम्मादे पन्नत्ते, तंजहाजक्खावेसे य मोहणिजस्स जाव उदएणं?, गोयमा! देवे वा से असुभे पोग्गले पक्खिवेजा। सेणंतेसिं असुभाणं पोग्गलाणं पक्खिवणयाए जक्खाएसं उम्मादपाउणेजा, मोहणिजस्स वा कम्मस्स उदएणं मोहणिजं उम्मायं पाउणेजा, से केणटेणं जाव उम्माए। असुरकुमाराणं भंते ! कतिविहे उम्मादे पन्नत्ते?, एवं जहेव नेरइयाणं नवरं देवे वा से महिड्दीयतराए असुभे योग्गले पक्खिवेज्जा सेणं तेसिं असुभाणपोग्गलाणंपक्खिवणयाए जक्खाएसं उम्मादं पाउणेज्ञा मोहणिजस्स वा सेसं तंचेव, से तेणढेणं जाव उदएणं एवंजाव थणियकुमाराणं, पुढविकाइयाणं जाव मणुस्साणं एएसिं जहा नेरइयाणं। चाणमंतरजोइसवेमाणियाणं जहा असुरकुमाराणं ।। वृ. 'कतिविहे ण'मित्यादि, 'उन्मादः' उन्मत्तता विविक्तचेतनाभ्रंश इत्यर्थः 'जक्खाएसे य'त्ति यक्षो-देवस्तेनावेशः-- प्राणिनोऽधिष्ठानं यक्षावेशः । _ 'मोहणिज्जस्से'त्यादि तत्र मोहनीयं-मिथ्यात्वमोहनीयं तस्योदयादुन्मादो भवति यतस्तदुदयवर्तीजन्तुरतत्वंतत्वं मन्यते तत्वमपिचातत्वं, चारित्रमोहनीयं वा यतस्तदुदये जाननपि विषवादीनां स्वरूपमजानन्निव वर्तते, अथवा चारित्रमोहनीयस्यैव विशेषो वेदाख्यो मोहनीयं, Page #703 -------------------------------------------------------------------------- ________________ १३६ भगवतीअङ्गसूत्रं (२) १४/-१२/६०० यतस्यदुदयविशेषेऽप्युन्मत्त एवं भवति, यदाह॥१॥ "चिंतेइ १ इटुमिच्छइ २ दीहं नीससइ ३ तहा जरे ४ दाहे ५। . भत्तअरोअग ६ मुच्छा ७ उम्माय ८ नयाणई ९ मरणं १०॥" इति । एतयोश्चोन्मादत्वे समानेऽपि विशेषं दर्शयन्नाह-'तत्थ ण'मित्यादि तत्र तयोर्मध्ये 'सुहवेयणतराए चेव'त्ति अतिशयेन सुखेन-मोहजन्योन्मादापेक्षयाऽक्लेशेन वेदनं-अनुभवनं यस्यासी सुखवेदनतरः स एव सुखवेदनतरकः, चैवशब्दः स्वरूपावधारणे, 'सुहविमोयणतराएचेवत्ति अतिशयेन सुखेन विमोचनं वियोजनं यस्मादसौ सुखविमोचनतरः, कप्रत्यस्तथैव । ___तत्थण मित्यादि,मोहजन्योन्मादइतरापेक्षयादुःखवेदनतरोभवत्यनन्तसंसारकारणत्वात्, संसारस्य च दुःखवेदनस्वभावत्वात्, इतरस्तु सुखवेदनतर एव, एकभविकत्वादिति, तथा मोहजोन्मादइतरापेक्षयादुःखविमोचनतरो भवति, विद्यामन्त्रतन्त्रदेवानुग्रहवतामपि वार्त्तिकानां तस्यासाध्यत्वात्, इतरस्तुसुखविमोचनतरएव भवतियन्त्रमात्रेणापि तस्य निग्रहीतुंशक्यत्वादिति, आहच ॥१॥ “सर्वज्ञमन्त्रवाद्यपि यस्य न सर्वस्य निग्रहे शक्तः । मिथ्यामोहोन्मादः स केन किल कथ्यतां तुल्यः? ॥" इदं च द्वयमपि चतुर्विंशतिदण्डके योजयन्नाह–“नेरइयाण'मित्यादि, 'पुढविक्काइयाण'मित्यादौ यदुक्तं 'जहा नेरइयाणं तितेन 'देवे वा से असुभे पोग्गले पक्खिवेजा' इत्येतद्यक्षावेशे पृथिव्यादिसूत्रेषु अध्यापितं, 'वाणमंतरे'त्यादौ तु.यदुक्तं 'जहा असुरकुमाराणं तेन यक्षावेश एव व्यन्तरादिसूत्रेषु देवे वास महड्डियतराए'इत्येतध्यापितं, मोहोन्मादालापकस्तु सर्वसूत्रेषु समान इति ॥ अनन्तरं वैमानिकदेवानां मोहनीयोन्मादलक्षणःक्रियाविशेष उक्तः, अथ वृष्टिकायकरणरूपं तमेव देवेन्द्रादिदेवानां दर्शयन् प्रस्तावनापूर्वकमाह मू. (६०१) अस्थिणं भंते ! पजने कालवासे बुद्धिकायं पकरेंति?, हंता अस्थि। जाहे णं भंते ! सक्कादेविंदे देवराया वुट्टिकायं काउकामे भवति से कहमियाणि पकरेति गोयमा! ताहे चेवणंसे सक्के देविंदे देवराया अभंतरपरिसए देवे सद्दावेति, तएणते अभितरपरिसगा देवा सद्दाविया समाणा मज्झिमपरिसए देवे सदाति। तएणं ते मज्झिमपरिसगा देवा सदाविया समाणा बाहिरपरिसए देवेसद्दावेंति, तएणं ते बाहिरपरिसगा देवा सदाविया समाणा बाहिरं बाहिरगा देवा सदावेति। तए णं ते बाहिरगा देवा सद्दाविया समाणा आभिओगिए देवे सद्दावेति, तए णं ते जाव सद्दाविया समाणावुट्टिकाए देवे सद्दावेति।तएणंते वुट्टिकाइया देवासद्दाविया समाणा बुट्टिकायं पकरेंति, एवं खलु गोयमा! सक्के देविंदे देवराया बुटिकायं पकरेति। अस्थि भंते! असुरकुमारावि देवा बुद्धिकायं पकरेंति?, हंता अस्थि, किं पत्तियन्नं भंते असुरकुमारा देवा वुट्टिकायंपकरेंति?, गोयमा! जेइमेअरहंता भगवंता एएसिणंजम्मणमहिमासु वा निखमणमहिमासु वा णनणुप्पायमहिमासु वा परिनिव्वाणमहिमासु वा एवं खलु गोयमा ! असुरकुमारावि देवा चुट्टिकायं पकरेंति । एवं नागकुमारावि एवं जाव थणियकुमारा वाणमंतरजोइसियवेमाणिय एवं चेव ।। For Pri Page #704 -------------------------------------------------------------------------- ________________ शतकं - १४, वर्ग:-, उद्देशकः - २ १३७ वृ. 'अस्थि 'मित्यादि, 'अत्थि' त्ति अस्त्येतत् 'पञ्जन्ने' त्ति पर्जन्यः 'कालवासि' त्ति कालेप्रावृषि वर्षतीत्येवंशीलः कालवर्षी, अथवा कालश्चासौ वर्षी चेति कालवर्षी, 'वृष्टिकायं' प्रवर्षणतो समूहं प्रकरोति प्रवर्षतीत्यर्थः, इह स्थाने शक्रोऽपि तं प्रकरोतीति दृश्यं, तत्र च पर्जन्यस्य प्रवर्षणक्रियायां तत्स्वाभाव्यतालक्षणो विधि प्रतीत एव, शक्रप्रवर्षणक्रियाविधिस्त्वप्रतीत इति तं दर्शयन्नाह - 'जाहे' इत्यादि, अथवा पर्जन्य इन्द्र एवोच्यते, सच कालवर्षी काले- जिनजन्मादिमहादौ वर्षतीतिकृत्वा, 'जाहेणं' ति यदा 'से कहमियाणि पकरेइ' त्ति स शक्रि कथं तदानीं प्रकरोति ?, दृष्टिकायमिति प्रकृतम् । असुरकुमारसूत्रे 'किं पत्तियण्णं ति किं प्रत्ययं - कारणमाश्रित्येत्यर्थः ' जम्मणमहिमा सु व' त्ति जन्महिमासु जन्मोत्सवान् निमित्तीकृत्येत्यर्थः । देवक्रियाऽधिकारादिदमपरमाह मू. (६०२) जाहे णं भंते! ईसाणे देविंदे देवराया तमुक्कायं काउकामे भवति से कहमियाणि पकरेति ?, गोयमा ! ताहे चेव णं से ईसाणे देविंदे देवराया अब्भितरपरिसए देवे सद्दावेति । तए णं ते अब्भितरपरिसगा देवा सद्दाविया समाणा एवं जहेव सक्कस्स जाव तए णं ते अभिओगिया देवा सद्दाविया समाणा तमुक्काइए देवे सद्दावेति । तणं ते समुक्काइया देवा सद्दाविया समाणा तमुक्कायं पकरेति, एवं खलु गोयमा ! ईसाणे देविंदे देवराया तमुक्कायं पकरेति । अत्थि णं भंते! असुरकुमारा देवा तमुक्कायं पकति ?, गोयमा ! किड्डारतिपत्तियं वा पडिणीयविमोहणट्टयाए वा गुत्तीसंरक्खणहेउं वा अप्पणो वा सरीरपच्छायणट्टयाए । एवं खलु गोयमा ! असुरकुमारावि देवा तमुक्कायं पकते एवं जाव वेमाणिया । सेवं भंते २ त्ति जाव विहरइ ।। वृ. 'जाहे ण' मित्यादि, 'तमुक्काए 'त्ति तमस्कायकारिणः 'किड्डारइपत्तियं'ति क्रडारूपा रति क्रीडारति अथवा क्रीडाच-खेलनं रतिश्च निधुवनं क्रीडारती सैव ते एव वा प्रत्ययः - कारणं यत्र तत् क्रडारतिप्रत्ययं 'गुत्तीसंरक्खणहेउं व 'त्ति गोपनीयद्रव्यसंरक्षणहेतोर्वेति ॥ शतकं - १४ उद्देशकः -२ समाप्तः -: शतकं - १४ उद्देशकः-३ : द्वितीयोदेशके देवव्यतिकर उक्तः, तृतीयेऽपि स एवोच्ये इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्सू. (६०३) देवे णं भंते ! महाकाए महासरीरे अनगारस्स भावियप्पणो मज्झमज्झेणं aisarat ?, गोयमा ! अत्थेगइए वीइवएजा अत्येगतिए नो वीइवएजा । सेकेणणं भते ! एवं बुच्चइ अत्थेगतिए वीइवएज्जा अत्थेगतिए नो वीइवएज्जा ? गोयमा ! दुविहा देवा पन्नत्ता, तंजहा - मायीमिच्छादिट्ठीउववन्नगा य अमायीसम्म - दिट्ठीउववन्त्रगाय, तत्थ णं जे से मायी मिच्छद्द्द्दिट्टी उववन्नए देवे से णं अनगारं भावियप्पाणं पासइ २ नो वंदति नो नम॑सति नो सक्कारेति नो कल्लाणं मंगलं देवयं चेइयं जाव पज्जुवासति, से णं अनगारस्स भावियप्पणो मज्झंमज्झेणं वीइवएज्जा, तत्थ पंजे से अमायी सम्मद्दिट्टिउववन्नए देवे सेणं अनगारं भावियप्पाणं पासइ पासित्ता वंदति नम॑सति जाव पत्रावासति, से णं अनगारस्स भावियपणो ममझेणं नो वीयीवएज्जा, से तेण० गोयमा ! एवं बुच्चइ जाव नो वीइवएज्जा । Page #705 -------------------------------------------------------------------------- ________________ १३८ भगवती अङ्गसूत्रं (२) १४/-/३/६०१ असुरकुमारे णं भंते! महाकाये महासरीरे एवं चैव एवं देवदंडओ भाणियव्वो जाव वेमाणिए । वृ. 11911 'देवे ण' मित्यादि, इह च क्वचिदियं द्वारगाथा दृश्यते"महक्काए सक्कारे सत्थेणं वीईवयंति देवाउ । 'वासं चैव य ठाणा नेरइयाणं तु परिणामे ॥” इति । अस्याश्चार्थः उद्देशकार्थाधिगमावगम्य एवेति । 'महाकाय'त्ति महान् -- बृहन् प्रशस्तो वा कायो- निकायो यस्य स महाकायः, 'महासरीरे' त्ति बृहत्तनुः । 'एवं देवदंडओ भाणियव्वो' त्ति नारक पृथिवीकायिकादीनामधिकृतव्यतिकरस्यासम्भवाद् देवानामेव च संभवाद्देवदण्डकोऽत्र व्यतिकरे भणितव्य इति ।। प्राग देवानाश्रित्य मध्यगमनलक्षणो दुर्विनय उक्तः ॥ अथ नैरयिकादीनाश्रित्य विनयविशेषानाह मू. (६०४) अत्थि णं भंते! नेरइयाणं सक्कारेति वा सम्माणेति वा किइकम्मेइ वा अब्भुट्टाइ या अंजलि पग्गहेति वा आसंणाभिग्गहेति वा आसणाणुप्पदाणेति वा इंतस्स पच्चुग्गच्छणया ठियस्स पज्जुवासणया गच्छंतस्स पडिसंसाहणया ?, नो तिणट्टे समट्टे । अत्थि णं भंते! असुरकुमाराणं सक्कारेति वा सम्माणेति वा जाव पडिसंसाहणया वा ?, हंता अस्थि, एवं जाव धणियकुमाराणं, पुढविकाइयाणं जाव चउरिंदियाणं एएसि जहां नेरइयाणं अत्थि णं भंते! पंचिंदियतिरिक्खजोणियाणं सक्कारेइ वा जाव पडिसंसाहणया ?, हंता अत्थि, नो चेव णं आसणाभिग्गहेइ वा आसणाणुप्पयाणेइ वा, मणुस्साणं जाव वेमाणियाणं जहा असुरकुमाराणं ॥ वृ. 'अत्थि 'मित्यादि, 'सक्कारेइ व 'त्ति सत्कारो - विनयार्हेषु वन्दनादिनाऽऽदरकरणं प्रवरवस्त्रादिदानं वा 'सत्कारो पवरवत्थमाईहिं' इति वचनात् 'सम्माणेइ व 'त्ति सन्मानःतथाविधप्रतिपत्तिकरणं 'किइकम्मेइ व 'त्ति कृतिकर्म्मवन्दनं कार्यकरणं वा 'अब्भुट्ठाणेइ वत्ति अभ्युत्थानं गौरवार्हदर्शने विष्टरत्यागः 'अंजलिपग्गहेइ व 'त्ति अञ्जलिप्रग्रहः – अञ्जलिकरणम् । 'आसणाभिग्गहेइ व 'त्ति आसनाभिग्रहः - तिष्ठत एव गौरव्यस्यासनानयनपूर्वकमुपविशतेति भणनं 'आसणाणुप्पयाणेइ व 'त्ति आसनानुप्रदानं - गौरव्यमाश्रित्यासनस्य स्थानान्तरसञ्चारणं 'इंतरस पच्चग्गच्छणय'त्ति आगच्छतो गौरव्यस्याभिमुखगमनं 'ठियस्स पज्जुवासणय'त्ति तिष्ठतौ गौरव्यस्य सेवेति 'गच्छतस्स पडिससाहणय'त्ति गच्छतोऽनुव्रजनमिति, अयं च विनयो नारकाणां नास्ति, सततं दुःस्थत्वादिति । मू. (६०५) अप्पडीए णं भंते! देवे महड्डियस्स देवरस मज्झंमज्झेणं वीइवएजा ?, नो तिणट्टे समट्टे, समिड्डीए णं भंते! देवे समढियस्स देवरस मज्झमज्झेणं वीइवएज्जा, नो इणमट्टे समट्टे, पमत्तं पुण वीइवएज्जा । से णं भंते! किं सत्थेणं अवक्कमित्ता पभू अणक्कमित्ता पभू ?, गोयमा ! अवक्कमित्ता पभू नो अणकमित्ता पभू, से णं भंते! किं पुव्विं सत्येणं अक्कमित्ता पच्छा वीयीवएजा पुव्विं चीईव ० पच्छा सत्थेणं अक्कमेजा । एवं एएणं अभिलावेणं जहा दसमसए आइड्डीउद्देसए तहेव निरवसेसं चत्तारि दंडगा भाणियव्या जाव महड्डिया वैमाणिणी अप्पड्डियाए वेमाणिणीए ।। Page #706 -------------------------------------------------------------------------- ________________ शतकं-१४, वर्गः-, उद्देशक:-३ १३९ वृ. पूर्वं विनय उक्तः, अथ तद्विपर्ययभूताविनयविशेषं देवानां परस्परेण प्रतिपादयन्नाह-'अप्पट्टिए णमित्यादि, ‘एवं एएणं अभिलावेणमित्यादौ 'आइडिउद्देसए'त्ति दशमशतस्य तृतीयोद्देशके 'निरवसेसं'ति समस्तं प्रथमं दण्डकसूत्रं वाच्यं, तत्र चाल्पर्धिकमहर्द्धिकालापकः समर्द्धिकालपकश्चेत्यालापकद्वयं साक्षादेव दर्शितं, केवलं समर्द्धिकालापकस्यान्तेऽयं सूत्रशेषो दृश्य: गोयमा ! पुचि सत्थेणं अक्कमित्ता पच्छा वीईवएज्जा नो पुट्विं वईवइत्ता पच्छा सत्थेणं अक्कमिजत्ति, तृतीयस्तु महर्द्धिकालापर्द्धिकालापक एवं-'महड्डिए णं भंते ! देवे अप्पड्डियस्स देवस्स मज्झमज्झेणं वीइवएज्जा ?, हंता वीइएजा, से णं भंते ! किं सत्थेणं अक्कमित्ता पभू अणक्कमित्ता पभू?' शस्त्रेण हत्वाऽहत्वा वेत्यर्थः, 'गोयमा ! अक्कमित्ताविपभूअणक्कमित्तावि पभू,से णं भंते ! किं पुट्विं सत्थेणं अक्कमित्ता पच्छा वीइवएज्जा पुचि वीइवएना पच्छा सत्येणं अक्कमेला?, गोयमा ! पुट्विं वा सत्थेणं अक्कमित्ता पच्छा वीइवएजा पुट्विं वा वीइवइत्ता पच्छा सत्थेणं अक्कमिज्जत्ति, 'चत्तारिदंडगा भाणियव्व'त्ति। तत्र प्रथमदण्डक उक्तालापकत्रयात्मको देवस्य देवस्य च, द्वितीयस्त्वेवंविध एव नवरं देवस्य च देव्याश्च,एवं तृतीयोऽपिनवरंदेव्याश्च देवस्य च, चतुर्थोऽप्येवं नवरंदेव्याश्चदेव्याश्चेति, अत एवाह-'जाव महड्डिया वेमाणिणी अप्पड्डियाएवेमाणिणीए'त्ति, 'मझमज्झेण मित्यादितु पूर्वोक्तानुसारेणाध्येयमिति । अनन्तरं देववक्तव्यतोक्ता।] अथैकान्तदुःखितत्वेन तद्विपर्ययभूता नारका इति तद्गतवक्तव्यतामाह मू. (६०६)रयणप्पभापुढविनेरइयाणं भंते! केरिसियंपोग्गलपरिणामंपचणुभवमाणा विहरंति?, गोयमा! अनिद्वंजाव अमणामं एवंजाव अहेसत्तमापुढविनेरइया। एवं वेदणापरिणाम एवं जहा जीवाभिगमे बितिए नेरइयउद्देसए जाव अहेसत्तमापुढविनेरइयाणं भंते! कैरिसयं परिग्गहसन्नापरिणामंपच्चणुब्भवमाणा विहरंति?, गोयमा! अनिट्ठ जाव अमणामं । सेवं भंते ! २ ति॥ वृ. रयणे'त्यादि. 'एवं वेयणापरिणाम तिपुद्गलपरिणामववेदनापरिणामंप्रत्यनुभवन्ति नारकाः, तत्र चैवमभिलापः _ 'रयणप्पभापुढविनेरइया णं भंते ! केरिसयं वेयणापरिणामं पञ्चणुब्भवमाणा विहरंति?, गोयमा ! अनिट्ठ जाव अमणामं एवं जाव अहेसत्तमापुढविनेरइया' ।। शेषसूत्रातिदेशायाह-एवंजहाजीवाभिगमे इत्यादिजीवाभिगमोक्तानि चैतानि विंशति पदानि, तद्यथा॥१॥ “पोग्गलपरिणामं १ वेयणाइ २ लेसाइ ३ नामगोए य४। अरई ५ भए ६ सोगे ७ खुहा ८ पिवासाय ९ वाही य १०॥ ॥२॥उस्सासे ११ अणुतावे १२ कोहे १३माणे य १४ माय १५ लोभे य १६। चत्तारिय सन्नाओ २० नेरइयाणं परीणामे ।। इति, तत्र चाद्यपदद्वयस्याभिलापो दर्शित एव, शेषाणि त्वष्टादशाद्यपदद्वयाभिलापेनाध्येयानीति ॥ शतक-१४ उद्देशकः-३ समाप्तः Page #707 -------------------------------------------------------------------------- ________________ १४० भगवतीअङ्गसूत्रं (२) १४/-/४/६०७ -शतक-१४ उद्देशकः-४:वृ. तृतीयोद्देशके नारकाणां पुद्गलपरिणाम उक्त इति, चतुर्थोद्देशकेऽप पुद्गलपरिणामविशेष एवोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् मू. (६०७) एसणं भंते ! पोग्गले तीतमनंतं सासयं समयं लुक्खी समयं अलुक्खी समयं लुक्खी वा अलुक्खी वा? पुट्विं चणं करणेणं अनेगवन्नं अनेगरूवं परिणामं परिणमति?, अह से परिणामे निजिन्ने भवति तओ पच्छा एगवन्ने एगरूवे सिया?, हंता गोयमा! एस णं पोग्गले तीते तं चेव जाव एगरूवे सिया। एसणं भंते ! पोग्गले पडुप्पन सासयं समयं? एवं चैव, एवं अनागयमनंतंपि।। एसणं भंते ! खंधे तीतमनंतं ? एवं चेव खंधेवि जहा पोग्गले ।। वृ. 'एस णं भंते !' इत्यादि, इह पुनरुद्देशकार्थःसङ्ग्रहगाथा क्वचिद् द्दश्यते, सा चेयं- . ॥१॥ “पोग्गल १ खंधे २ जीवे ३ परमाणू ४ सासए य ५ चरमेय। दुविहे खलु परिणामे अजीवाणंच जीवाणं ६॥" अस्याश्चार्थः उद्देशकार्थाधिगमावगम्य एवेति, 'पुग्गले'त्तिपुद्गलः परमाणुः स्कन्धरूपश्च 'तीतमनंतंसासयं समयंति विभक्तिपरिणामादतीतेअनन्तेअपरिमाणत्वात् शाश्वते अक्षयत्वात् 'समये' काले 'समयं लुक्खी'ति समयमेकं यावद्रूक्षस्पर्शसद्भावाद्रूक्षी । तथा 'समयंअलुक्खी'त्ति समयमेकंयावदरूक्षस्पर्शसद्भावाद् 'अरूक्षी स्निग्धस्पर्शवान् बभूव, इदंच पदद्वयं परमाणौ स्कन्धेच संभवति, तथा 'समयंलुक्खी वा अलुक्खी वत्ति समयमेवरूक्षश्चारूक्षश्च रूक्षस्निग्धलक्षणस्पर्शद्वयोपेतो बभूव, इदंच स्कन्धापेक्षयतो द्वयणुकादिस्कन्धे देशोरूक्षो देशश्वारूक्षोभवतीत्येवंयुगपक्षस्निग्धस्पर्शसम्भवः, वाशब्दौ चेह समुच्चयार्थो, एवंरूपश्च सन्नसौ किमनेकवर्णादिपरिणामं परिणमति पुनश्चैकवर्णादिपरिणामः स्यात् ? इति पृच्छन्नाह_ 'पुबिचणं करणेणंअनेगवनं अनेगरूवं परिणामपरिणमइ'इत्यादि, 'पूरुवंच' एकव दिपरिणामायागेव 'करणेन' प्रयोगकरणेन विश्रसाकरणेन वा 'अनेकवर्ण' कालनीलादिवर्णभेदेनानेकरूपं गन्धरसस्पर्शसंस्थानभेदेन 'परिणाम' पर्यायं परिणमति अतीकालविषयत्वादस्यपरिणतवानितिद्रष्टव्यंपुद्गल इतिप्रकृतं, सचयदिपरमाणुस्तदा समयभेदेनानेकवर्णादित्वं परिणतवान्, यदि च स्कन्धस्तदा यौगपद्येनापीति। _ 'अहसे त्ति अथ' अनन्तरंसः-एष परमाणोः स्कन्धस्यचानेकवर्णादिपरिणामो 'निर्जीर्ण' क्षीणो भवति परिणामान्तराधायककारणोपनिपातवशात् 'ततः पश्चात्'निर्जरणानन्तरम् 'एकवर्ण' अपेतवर्णान्तरत्वादेकरूपो विवक्षितगन्धादिपर्यायापेक्षयाऽपरपर्यायाणामपेतत्वात् 'सिय'त्ति बभूव अतीतकालविषयत्वादस्येतिप्रश्नः, इहोत्तरमेतदेवेति,अनेन च परिणामिता पुद्गलद्रव्यस्य प्रतिपादितेति । __“एसण'मित्यादि वर्तमानकालसूत्रं, तत्रच 'पडुप्पन'ति विभक्तिपरिणामात् 'प्रत्युत्पन्ने' वर्तमाने 'शाश्वते' सदैव तस्य भावात् 'समये कालमात्रे एवं चेव'त्ति करणात्पूर्वसूत्रोक्तमिदं दृश्यं–“समयं लुक्खी समयं अलुक्खी समयं लुक्खी वा अलुक्खी वा इत्यादि, यच्चेहानन्तमिति नाधीतंतद्वर्तमानसमयस्यानन्तत्वासम्भवात्, अतीतानागतसूत्रयास्त्वनन्तामत्यधीत तयोरनन्त Page #708 -------------------------------------------------------------------------- ________________ शतकं-१४, वर्ग:-, उद्देशकः-४ १४१ - त्वसम्मवादिति। अनन्तरंपुद्गलस्वरूपंनिरूपितं, पुद्गलश्च स्कन्धोऽपिभवतीति पुद्गलभेदभूतस्य स्कन्धस्य स्वरूपंनिरूपयवाह- एसणंभंते! खंधे इत्यादि।स्कन्धश्च स्वप्रदेशापेक्षयाजीवोऽपिस्यादितीत्थमेव जीवस्वरूपं निरूपयन्नाह मू (६०८) एस णं भंते ! जीवे तीतमनंतं सासयं समयं दुक्खी समयं अदुक्खी समयं दुखी वा अदुक्खी वा? पुब्बिं च करणेणं अनेगभूयं परिणामं परिणमइ अह से वेयणिज्जे निजिने भवति तओ पच्छा एगभावे एगभूए सिया?, हंता गोयमा! एसणंजीवे जाव एगभूए सिया, एवं पडुप्पन्नं सासयं समय, एवं अनागयमनंतं सासयं समयं ।। वृ. एसणंभंते!जीवे'इतयादि, एषः' प्रत्यक्षोजीवोऽतीतेऽनन्तेशाश्वतेसमये समयमेकं दुःखी दुःखहेतुयोगात् समयं चादुःखी सुखहेतुयोगाद्वभूव समयमेव च दुःखी वाऽदुःखी वा, वाशब्दयोः समुच्चर्यार्थःत्वाद् दुःखी च सुखी च तद्धेतुयोगात्, न पुनरेकदा सुखदुःखवेदनमस्ति एकोपयोगत्वाञ्जीवस्येति, एवंरूपश्च सन्नसौ स्वहेतुतः किमनेकभावं परिणाम परिणमति पुनश्चैकभावपरिणामः स्यात् ? इति पृच्छन्नाह 'पुट्विं च करणेणं अनेगभावं अनेगभूयं परिणामं परिणमइ' 'पूर्वं च' एकभावपरिणामाप्रागेव करमेन कालस्वभावादिकारणसंवलिततया शुभाशुभकर्मवन्धहेतुभूतयाक्रिययाऽनेको भावः-पर्यायो दुःखित्वादिरूपो यस्मिन् स तथा तमनेकभावंपरिणाममिति योगः 'अनेगभूय'ति अनेकभावत्वादेवानेकरूपं परिणाम स्वभावं परिणमइत्ति अतीतकालविषयत्वादस्य परिणतवान्' प्राप्तवानिति । 'अहसे'त्तिअथ 'तत्' दुःखितत्वाधनेकभावहेतुभूतं 'वेयणिज्जे'त्ति वेदनीयं कर्म उपलक्षणत्वाचास्य ज्ञानावरणीयादि च 'निर्जीण क्षीणं भवति ततः पश्चात् 'एगभावे'त्ति एको भावः सांसारिकसुखविपर्ययात् स्वाभाविकसुखरूपो यस्यासावेकभावोऽतएव 'एकभूतः' एकत्वं प्राप्तः 'सिय'त्ति बभूव कर्मकृतधर्मान्तरविरहादिति प्रश्नः, इहोत्तरमेतदेव । एवं प्रत्युत्पन्नानागतसूत्रे अपीति ।। पूर्वं स्कन्ध उक्तः, स च स्कन्धरूपत्यागाद्विनाशी भवति, एवं परमाणुरपि स्यान्नवा? इत्याशङ्कायामाह मू. (६०९) परमाणुपोग्गले णं भंते ! किं सासए असासए?, गोयमा! सिय सासए सिय असासए, से केणटेणं भंते ! एवं वुच्चइ सिय सासए सिय असासए?, गोयमा ! दवट्टयाए सासए वन्नपञ्जवेहिं जाव फासपज्जवेहिं असासए से तेणटेणं जाव सिय सासए सिंय असासए । वृ. 'परमाणुपोग्गलेणं'तिपुद्गलः स्कन्धोऽपि स्यादतः परमाणुग्रहणं सासए'तिशश्वभवनात् 'शाश्वतः नित्यः अशाश्वतस्त्वनित्यः 'सिय सासए'त्तिकथञ्चिच्छाश्वतः ‘दव्वट्ठयाए'त्ति द्रव्यं-उपेक्षितपर्यायं वस्तुतदेवार्थो द्रव्यार्थःस्तद्भावस्तत्ता तया द्रव्यार्थःतया शाश्वतः स्कन्धान्तविऽपि परमाणुत्वस्याविनष्टत्वात् प्रदेशलक्षणव्यपदेशान्तरव्यपदेश्यत्वात् । 'वनपज्जवेहिं तिपरि-सामस्त्येनावन्ति-गच्छन्तियेतेपर्यवा विशेषाधइित्यनान्तरं ते च वर्णादिभेदादनेकध्येत्यतो विशेष्यते-वर्णस्य पर्यवा वर्णपर्यवा अतस्तैः, ‘असासए'त्ति विनाशी, पर्यवाणां पर्यवत्वेनैव विनश्वरत्वादिति ।।परमाण्वधिकारादेवेदमाह । Page #709 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (२) १४/-/४/६१० मू. (६१०) परमाणुपोग्गले गं भंते! किं चरमे अचरमे ?, गोयमा ! दव्वादेसेणं नो चरिमे अचरिमे, खेत्तादेसेणं सिय चरिमे सिय अचरिमे, कालादेसेणं सिय चरमे सिय अचरिमे, भावादेसेणं सिय चरिमे सिय अचरिमे ।। १४२ वृ. 'परमाणु' इत्यादि, 'चरमे 'त्ति यः परमाणुर्यस्माद्विवक्षितभावाच्युतः सन् पुनस्तं भावं न प्राप्स्यति स तद्भावापेक्षया चरमः, एतद्विपरीतस्त्वचरम इति, तत्र 'दव्वादेसेणं' ति आदेश:प्रकारो द्रव्यरूप आदेशो द्रव्यादेशस्तेन नो चरमः, स हि द्रव्यतः परमाणुत्वाच्युतः सङ्घातमवाप्यापि ततश्च्युतः परमाणुत्वलक्षणं द्रव्यत्वमवाप्स्यतीति । 'खेत्ता देसेणं' ति क्षेत्रविशेषितत्वलक्षणप्रकारेण 'स्यात्' कदाचिच्चरमः, कथम् ?, यत्र क्षेत्रे केवली समुद्घातं गतस्तत्र क्षेत्रेयः परमाणुरवगाढोऽसौ तत्र क्षेत्रे तेन केवलिना समुद्घातगतेन विशेषितो न कदाचनाप्यवगाहं लप्स्यते, केवलिनो निर्वाणगमनादित्येवं क्षेत्रतश्चरमोऽसाविति, निर्विशेषणक्षेत्रापेक्षया त्वचरमः, तत्क्षेत्रावगाहस्य तेन लप्सयमानत्वादिति । 'कालादेसेणं' ति कालविशेषितत्वलक्षणप्रकारेण 'सिय चरमे' त्ति कथञ्चिच्चरमः, कथम् यत्र काले पूर्वाह्रादौ केवलिना समुद्घातः कृतस्तत्रैव यः पमराणुतया संवृत्तः स च तं कालविशेषं केवलिसमुद्घातविशेषितं न कदाचनापि प्राप्स्यति तस्य केवलिनः सिद्धिगमनेन पुनः परमाणुतया संवृत्तः स च तं कालविशेषं केवलिसमुद्घातविशेषितं न कदाचनापि प्राप्स्यति तस्य केवलिनः सिद्धिगमनेन पुनः समुद्घाताभावादिति तदपेक्षया कालतश्चरमोऽसाविति, निर्विशेषणकालापेक्षया त्वचरम इति । 'भावाएसेणं'ति भावो - वर्णादिविशेषस्तद्विशेषलक्षणप्रकारेण 'स्याच्चरमः' कथञ्चिच्चरमः, कथं ?, विवक्षितकेवलिसमुद्घातवसरे यः पुद्गलो वर्णादिभावविशेषं परिणतः स विवक्षितकेवलिसमुद्घातविशेषितवर्णपरिणामापेक्षया चरमो यस्मात्तत् केवलिनिर्वाणे पुनस्तं परिणाममसौ न प्राप्स्यतीति इदं च व्याख्यानं चूर्णिकारमतमुपजीव्य कृतमिति । अनन्तरं परमाणोश्चरमत्वाचरमत्वलक्षणः परिणामः प्रतिपादितः, अथ परिणामस्यैव भेदाभिधानायाह मू. (६११) कइविहे णं भंते ! परिणामे पन्नत्ते ?, गोयमा ! दुविहे परिणामे पन्नत्ते, तंजहा - जीवपरिणामे य अजीवपरिणामे य, एवं परिणामपयं निरवसेसं भाणियव्वं । सेवं भंते! २ जाव विहरति ॥ वृ. 'कवि ॥ १ ॥ 'मित्यादि, तत्र परिणमनं - द्रव्यस्यावस्थान्तरगमनं परिणामः, आह च“परिणामो ह्यर्थान्तरगमनं न च सर्वथा व्यवस्थानम् । न तु सर्वथा विनाशः परिणामस्तद्विदामिष्टः ॥” इति । 'परिणामपर्यं’तिप्रज्ञापनायां त्रयोदशं परिणामपदं तच्चैवं- 'जीवपरिणामे णं भंते! कइविहे पन्नत्ते ?, गोयमा ! दसविहेपन्नत्ते, तंजहा गइपरिणामे इंदियपरिणामे एवं कसायलेसा जोगउवओगे नाणदंसणचरित्तवेदपरिणामे 'इत्यादि, तथा 'अजीवपरिणामे णं भंते! कइविहे पन्नत्ते ?, गोयमा ! दसविहे पन्नत्ते तंजहा -- बंधपरिणामे १ गइपरिणामे २ एवं संठाण ३ भेय ४ वन्न ५ गंध ६ रस ७ फास ८ अगुरुलहुय ९ सद्दपरिणामे १०" इत्यादि ॥ शतकं - १४ उद्देशकः-४ समाप्तः Page #710 -------------------------------------------------------------------------- ________________ शतकं-१४, वर्गः-, उद्देशकः-५ १४३ -शतकं-१४ उद्देशकः-५:वृ. चतुर्थोद्देशके परिणाम उक्त इति परिणामाधिकाराद्वयतिव्रजनादिकं विचित्रं परिणाममधिकृत्य पञ्चमोद्देशकमाह, तस्य चेदमादिसूत्रम् __'मू. (६१२) नेरइए णं भंते ! अगनिकायस्स मज्झंमज्झेणं वीइवएजा?, गोयमा ! अत्यंगतिए वीइवएजा अत्यंगतिए नो वीइवएजा, से केणट्टेणं भंते ! एवं वुच्चइ अत्थेगइए वीइवएना अत्थेगतिए नो वीइवएज्जा?, गोयमा! नेरइया दुविहा पन्नत्ता, तंजहा-विग्गहगतिसमावनगा य अविग्गहगतिसमावनगा य, तत्थ णंजे से विग्गहगतिसमावन्नए नेरतिए से णं अगनिकायस्स मज्झमझेणं वीइवएजा, से णं तत्व झियाएजा?, नो तिणढे समटे, नो खलु तत्थ सत्थं कमइ, तत्थ णंजे से अविग्गहगइसमावनए नेरइए सेणं अगनिकायस्स मज्झंमज्झेणं नो वीइवएजा, से तेणटेणं जाव नो वीइवएज्जा। ___असुरकुमारेणं भंते! अगनिकायस्स पच्छा, गोयमा! अत्थेगतिए वीइवएना अत्थेगतिए नो वीइवएजा, से केणडेणं जाव नो वीइवएना?, गोयमा ! असुरकुमारा दुविहा पन्नत्ता, तंजहा-विग्गहगइसमावगनगाय अविग्गहगइसमावन्नगाय, तत्थणंजे से विग्गहगइसमावन्नए असुरकुमारे से णं एवं जहेव नेरतिए जाव वक्कमति, तत्थ णंजे से अविग्गहगइसमावन्नए असुरकमारे सेणं अत्थेगतिए अगनिकायस्स मज्झंमज्झेणं वीतीवएजा अत्यंगतिए नो वीइव०, जेणं वीतीवएजा सेणं तत्थ झियाएज्जा ? नो तिणढे समढे, नो खलु तत्थ सत्थं कमति, से तेणटेणं एवं जाव धणियकुमारे, एगिदिया जहा नेरइया। बेइंदिया णं भंते! अगनिकायस्स मझमझेणं जहा असुरकुमारे तहा बेइंदिएवि, नवरं जेणं वीयीवएजा से णं तत्थ झियाएजा?,हता झियाएज्जा, सेणं तं चेव एवं जाव चउरिदिए। __पंचिंदियतिरिक्खजोणिए णं भंते ! अगनिकायपुच्छा, गोयमा ! अत्थेगतिए वीइवएज्जा अत्थेगतिए नो वीइवएजा, से तेणट्टेणं०?, गोयमा! पंचिंदियतिरिक्खजोणिया दुविहा पन्नत्ता, तंजगा-विग्गहगतिसमावनगा य अविग्गहगइमासवनगाय, विग्गहगइमासवत्रएजहेव नेरइए जाव नो खलु तत्थ सत्थं कमइ। ___अविग्गहगइसमावनगा पंचिंदियतिरिक्खजोणि दुविहा पन्नत्ता, तंजहा-इड्डिष्पत्ता य अणिहिप्पत्ताय, तत्थ मंजे से इडिप्पत्ते पंचिंदियतिरिक्खजोणिएसेणंअत्यगइएअगनिकायस्स मज्झमझेणं वीयीवएज्जा अत्थेगइए नो वीयीवएजा, जेणं वीयीवएजा सेणंतत्य झियाएजा नो तिणढे समढे, नो खलु तत्थ सत्यं कमइ। तत्थ णं जे से अणिहिष्पत्ते पंचिंदियतिरिक्खजोणिए से णं अत्थेगतिए अगनिकायस्स मझमझेणं वीयीवएज्जा अत्थेगतिएनो वीइवएजा,जेणंबीयीवएज्जा से णंतत्व झियाएजा?, हंता झियाएजा, सेतेणटेणं जाव नो वीयीवएज्जा। एवं मणुस्सेवि, वाणमंतरजोइसियवेमाणिए जहा असुरकुमारे ।। वृ. 'नेरइए णमित्यादि, इह च क्वचिदुद्देशकार्थःसङ्ग्रहगाथा दृश्यते, सा चेयं॥१॥ "नेरइय अगणिमज्झे दस ठाणा तिरिय पोग्गले देवे । पव्वयभित्ती उलंघणा य पल्लंघणा चेव ।।" इति । Page #711 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं १४/-/५/६१२ अर्थः श्चास्या उद्देशकार्यावगमगम्य इति, 'नो खलु तत्थ सत्यं कमइ' ति विग्रहगतिसमापन्नो हि कार्म्मणशरीरत्वेन सूक्ष्मः, सूक्ष्मत्वाच्च तत्र 'शस्त्रम्' अग्न्यादिकं न क्रामति । 'तत्थ णं जे से' इत्यादि, अविग्रहगतिसमापन्न उत्पत्तिक्षेत्रोपपन्नोऽभिधीयते न तु ऋजुगतिसमापन्नः तस्येह प्रकरणेऽनधिकृतत्वात् स चाग्निकायस्य मध्येन न व्यतिव्रजति, नारकक्षेत्रे बादराग्निकायस्याभावात्, मनुष्य क्षेत्र एव तद्भावात् यच्चोत्तराध्ययनादिषु श्रूयते - "हुयासणे जलंतंमि दवपुव्वो अनेगसो ।" इत्यादि तदग्निसध्द्रहव्यान्तरापेक्षयाऽवसेयं, संभवन्ति च तथाविधशक्तिमन्ति द्रव्याणि तेजोलेश्याद्रव्यवदिति । १४४ असुरकुमारसूत्रे विग्रहगतिको नारकवत्, अविग्रहगतिकस्तु कोऽप्यग्नेर्मध्येन व्यतिव्रजेत् यो मनुष्यलोकमागच्छति, यस्तु न तत्रागच्छति असौ न व्यतिव्रजेत्, व्यतिव्रजन्नपि च न ध्यायते ध्यायते वा यतो न खलु तत्र शस्त्रं क्रमते सूक्ष्मत्वाद्वैक्रयशरीरस्य शीघ्रत्वाच्च तद्गतेरिति । 'एगिंदिय जहा नेरइय'त्ति, कथम् ?, यतो विग्रहे तेऽप्यग्निमध्येन व्यतिव्रजन्ति सूक्ष्मत्वान्न दह्यन्तेच, अविग्रहगतिसमापन्नकाश्च तेऽपि नाग्नेर्मध्येन व्यतिव्रजन्ति स्थावरत्वात्, तेजोवायूनां गतिसतयाऽग्नेर्मध्येन व्यतिव्रजनं यद् दृश्यते तदिह न विवक्षिमिति सम्भाव्यते, स्थावरत्वमात्रस्यैव विवक्षितत्वात्, स्थावरत्वे हि अस्ति कथञ्चित्तेषां गत्यभावो यदपेक्षया स्थावरास्ते व्यपदिश्यन्ते, अन्यथाऽधिकृत व्यपदेश्य निर्निबन्धनता स्यात्, तथा तद्वाय्वादिपारतन्त्रेण पृथिव्यादीनामग्निमध्येन व्यतिव्रजनं दृश्यते तदिह न विवक्षितं, स्वातन्त्र्यकृतस्यैव तस्य विवक्षणात् चूर्णिकारः पुनरेवमाह- 'एगिंदियाण गई नत्थि 'त्ति ते न गच्छन्ति, एगे वाउक्काइया परपेरणेसु गच्छंति विराहिनंति य'त्ति, पञ्चेन्द्रियतिर्यक्सूत्रे 'इड्डिप्पत्ता य'त्ति वैक्रियलब्धिसम्पन्नाः 'अत्थेगइए अगनिकायस्से' त्यादि, अस्त्येककः कश्चित् पञ्चेन्द्रियतिर्यगयोनिको यो मनुष्यलोकवर्त्ती स तत्राग्निकायसम्भवात्तन्मध्येन व्यतिव्रजेत्, यस्तु मनुष्य क्षेत्राद्वहिर्नासावग्नेर्मध्येन व्यतिव्रजेत्, अग्नेरेव तत्राभावात्, तदन्यो वा तथाविधसामग्यभावात्, 'नो खलु तत्थ सत्यं कमइ' त्ति वैक्रियादिलब्धिमति पञ्चेन्द्रियतिरश्चि नाग्न्यादिकं शस्त्रं क्रमत इति ॥ अथ दश स्थानानीति द्वारमभिधातुमाह मू. (६१३) नेरतिया दस ठाणाई पञ्चणुष्भवमाणा विहरंति, तंजहा- अनिट्ठा सद्दा अनिट्ठा रूवा अनिट्ठा गंधा अनिट्टा रसा अनिट्ठा फासा अनिट्ठा गती अनिट्ठा ठिती अनिट्टे लावन्ने अनिट्टे जसे कित्ती अनिट्टे उट्टाणकम्मबलवीरियपुरिसक्कारपरक्कमे । असुरकुमारा हम ठाणाई पचणुब्भवमाणा विहरंति, तंजहा-इट्ठा सद्दा इट्ठा रूवा जाव इट्टे उठणकम्मत्रलवीरियपुरिसक्कारपरक्कमे एवं जाव थणियकुमारा । पुढविकाइया छट्टाणाइं पचणुब्भवमाणा वि०, तं०- इट्ठानिट्ठा फासा इट्टानिट्टा गती एवं जाव परक्कमे, एवं जाव वणस्सइकाइया । बेइंदिया सत्तड्डाणाइं पचणुब्भवमाणाविहरति, तंजहा - इट्ठानिट्ठा रसा सेसं जहा एगिंदियाणं, तेंदिया णं अट्टट्ठाणाई पाणुब्भवमाणा वि०, तं०- इट्ठानिट्ठा गंधा सेसं जहा बेदियाणं चउरिंदिया नवद्वाणाई पच्चणुब्भवमाणा विहरंति, तं०- इट्ठानिट्ठा रूवा 'सेसं जहा तेंदियाणं । पंचिंदियतिरिक्खजोणिया दसठाणाई पचणुन्भवमाणा विहरंति, तंजहा - इट्टानिट्ठा सद्दा Page #712 -------------------------------------------------------------------------- ________________ शतकं-१४, वर्गः-, उद्देशकः-५ १४५ जाव परक्कमे, एवं मणुस्सावि, वाणमंतरजोइसियवेमाणिया जहा असुरकुमारा || वृ. 'नेरइया दस ठाणाई'इत्यादि, तत्र 'अनिट्ठा गइत्ति अप्रशस्तविहायोगतिनामोदयसम्पाद्या नरकगतिरूपा वा, 'अनिट्ठा ठिति'त्ति प्राकृतत्वादनिटेति द्रष्टव्यं यशसा-सर्वदिग्गामिप्रख्यातिरूपेण पराक्रमकृतेन वा सह कीर्ति-एकदिग्गामिनी प्रख्यातिर्दानफलभूता या यशःकीर्ति, अनिष्टत्वंचतस्यादुष्प्रख्यातिरूपत्वात्, अनिटेउट्ठाणे'त्यादि, उत्थानादयो वीर्यान्तरायक्षयोपशमादिजन्यवीर्यविशेषाः, अनिष्टत्वं च तेषां कुत्सितत्वादिति।। - 'पुढविक्काइए'त्यादि, 'छट्ठाणाइंति पृथिवीकायिकानामेकेन्द्रियत्वेन पूर्वोक्तदशस्थानकमध्ये शब्दरूपगन्धरसा न विषय इति स्पर्शादीन्येव षट् ते प्रत्यनुभवन्ति, 'इटानिट्ठा फास'त्ति सातासा-तोदयसम्भवात् शुभाशुभक्षेत्रोत्पत्तिभावाच्च, 'इट्ठानिट्ठा गइत्ति यद्यपितेषां स्थावरत्वेन गमनरूपा गतिनास्ति स्वभावतस्तथाऽपिपरप्रत्यया सा भवतीति शुभाशुभत्वेनेष्टानिष्टव्यपदेशारे स्यात्, अथवायद्यपिपापरूपत्वात्तिर्यग्गतिरनिष्टैव स्यात्तथाऽपीषयाग्भाराऽप्रतिष्ठानादिक्षेत्रोत्पत्तिद्वारेणेष्टानिष्टगतिस्तेषां भावनीयेति । _ 'एवंजावपरक्कमे तिवचनादिदं दृश्यम्-'इट्टानिट्ठा ठिई साचगतिवद्भावनीया 'इट्ठानिटे लावन्ने' इदंच मण्यन्धपाषाणादिषु भावनीयम् इटानिढे जसोकित्ती' इयंसप्रख्यात्यसप्रख्यातिरूपा मण्यादिष्वेवावसेयेति, 'इट्ठानिटे उठाणजावपरक्कमे' उत्थानादिच यद्यपितेषांस्थावरत्वान्नास्ति तथाऽपि प्राग्भवानुभूतोत्थानादिसंस्कारवशात्तदिष्टमनिष्टं वाऽवसेयमिति । दिया सत्तट्ठाणाईति शब्दरूपगन्धानां तदविषयत्वात्, रसस्पर्शादिस्थानानि च शेषाण्येकेन्द्रियाणामिवेष्टानिष्टान्यवसेयानि, गतिस्तु तेषां त्रसत्वाद्गमनरूपा द्विधाऽप्यस्ति, भवगतिस्तूत्पत्तिस्थानविशेषेणेष्टानिष्टाऽवसेयेति। .. अथ 'तिरियपोग्गले देवे' इत्यादिद्वारगाथोक्तार्थाभिधानायाह म. (६१४) देवे णं भंते ! महिड्डीए जाव महेसक्खे बाहिरए पोग्गे अपरियाइत्ता पभू तिरियपव्वयं वा तिरियभित्तिं वा उल्लंघेत्तए वा पल्लंघेत्तए वा?, गोयमा ! नो तिणढे समढे। देवे णं भंते ! महिड्डिए जाव महेसक्खे बाहिरए पोग्गले परियाइत्ता पभू तिरिय जाव पल्लंघेत्तए वा?, हंता पभू। सेवं भंते भंतेत्ति। दृ. 'देवे ण मित्यादि, 'बाहिरए'त्ति भवधारणीयशरीरव्यतिरिक्तान् ‘अपरियाइत्त'त्ति 'अपर्यादाय' अगृहीत्वा 'तिरियपव्वयंति तिरश्चीनं पर्वतं गच्छतो मार्गावरोधकं तिरियं भित्तिं वत्तितिर्यग्भित्तिं-तिरश्चीनां प्राकारवरण्डिकाडिभित्तिपर्वतखण्डं वेति उल्लंघेत्तए'त्ति सकृदुल्लङ्घने 'पल्लंघेत्तए वत्ति पुनः पुनर्लनेनेति॥ शतक-१४ उद्देशकः-५ समाप्तः -:शतकं-१४ उद्देशकः-६:वृ. पञ्चमोद्देशके नारकादिजीववक्तव्यतोक्ता षष्ठेऽपि सैवोच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्[5]10] Page #713 -------------------------------------------------------------------------- ________________ १४६ भगवतीअगसूत्रं (२) १४/-/६/६१५ मू. (६१५) रायगिहेजावएवंवयासी-नेरइयणभंते! किमाहारा किंपरिमाणा किंजोणीया किंठितीया पन्नत्ता?, गोयमा ! नेरइया णं पोग्गलाहारा पोग्गलपरिणामा पोग्गल-जोणिया पोग्गलहितीया कम्मोवगा कम्मनियाणा कम्महितीया कम्मुणामेव विप्परियासमेति एवं जाव वेमाणिया। वृ. 'रायगिहे'इत्यादि, "किमाहार'त्ति किमाहारयन्तीति किमाहाराः 'किंपरिणाम'त्ति किमाहारितं सत्परिणामयन्तीति किंपरिणामाः किंजोणीय'त्ति का योनि-उत्पत्तिस्थानं येषांते किंयोनिकाः, एवं किंस्थितिकाः, स्थितिश्च अवस्थानहेतुः, अत्रोत्तरं क्रमेणैव दृश्यं व्यक्तं च । __ नवरं 'पुग्गलजोणीय'त्तिपुद्गलाः-शीतादिस्पर्शायोनी येषांतेतथा, नारकाहिशीतयोनय उष्णयोनयश्चेति, 'पोग्गलट्ठिइय'त्तिपुद्गला-आयुष्ककर्मपुद्गलाः स्थितिर्येषां नरकेस्थितिहेतुवात्ते तथा, अथ कस्मात्ते पुद्गलस्थितयो भवन्तीत्यत आह ___ 'कम्मोवगे'त्यादि कर्म-ज्ञानावरणादिपुद्गलरूपमुपगच्छन्ति-बन्धनद्वारेणोपयान्तीति कर्मोपगाः, कर्मनिदानं-नारकत्वनिमित्तं कर्म बन्धनिमित्तं वा येषां ते कर्मनिदानाः, तथा कर्मणः-कर्मपुद्गलेभ्यः सकाशास्थितिर्येषांतेकमस्थितयः, तथा कम्मुणामेव विपरियासमेति' कर्मणैव हेतुभूतेन मकारआगमिकः विपर्यासं-पर्यायान्तरंपर्याप्तापर्याप्तादिकमायान्ति प्राप्नुवन्ति अतस्ते पुद्गलस्थितयो भवन्तीति ।। आहारमेवाश्रित्याह मू. (६१६) नेरइया णं भंते ! किं वीयीदव्वाई आहारेति अवीचिदव्वाइं आहारेंति ?, गोयमा! नेरतिया वीचिदव्वाईपि आहारोति अवीचिदव्वाइंपि आहारेति, से केणटेणं भंते ! एवं वुच्चइ नेरतिया वीचि० तं चैवजाव आहारेति? गोयमा ! जे णं नेरइया एगपएसूणाईपि दव्वाइं आहारेति ते णं नेरतिया वीचिदब्वाई आहारेति, जेणं नेरतिया पडिपुन्नाइंदब्वाइं आहारेति, ते णं नेरइया अवीचिदव्वाइं आहारेति, से तेणटेणं गोयमा! एवं वुच्चइ जाव आहारेति, एवं जाव वेमाणिया आहारेंति॥ वृ. 'नेरइयाण'मित्यादि, वीइदव्वाइंतिवीचि-विवक्षितद्रव्याणांतदवयवानांच परस्परेण पृथग्भावः ‘वीचिरपृथग्भावे इति वचनात्, तत्र वीचिप्रधानानिद्रव्याणिवीचिद्रव्याणि एकादिप्रदेशन्यूनानीत्यर्थः, एतनिषेधादवीचिद्रव्याणि, अयमत्र भावः-यावता द्रव्यसमुदायेनाहारः पूर्यतेस एकादिप्रदेशोनो वीचिद्रव्याण्युच्यन्ते परिपूर्णस्त्ववीचिद्रव्याणीति टीकाकारः।। चूर्णिकारस्त्वाहारद्रव्यवर्गणामधिकृत्येदं व्याख्यातवान्, तत्र च याः सर्वोत्कृष्टाहारद्ववर्गणास्ता अवीचिद्रव्याणि, यास्तु ताभ्यएकादिना प्रदेशेनहीनास्ता वीचिद्रव्याणीति, 'एगपएसऊणाइंपिदव्वाइंति एकप्रदेशोनान्यपि अपिशब्दादनेकप्रदेशोनान्यपीति।अनन्तरंदण्डकस्यान्ते वैमानिकानामाहारभोग उक्तः, अथ वैमानिकविशेषस्य कामभोगापदर्शनायाह मू. (६१७) जाहे णं भंते ! सा देविंदे देवराया दिव्वाइंभोगभोगाई जिउंकामे भवति से कहमियाणिं पकरेंति ?, गोयमा! ताहे चेवणं से सक्के देविंदे देवराया एगं महं नेमिपडिरूवगं विउव्वति एगंजोयणसयसहस्सं आयामिक्खंभेणं तिनि जोयणसयसहस्साइंजाव अद्धंगुलं च किंचिविसेसाहियं परिक्खेवणं। तस्सणं नेमिपडिरूवस्स उवरिवहुसमरमणि भूमिभागे पन्नत्तेजाव मणीणं फासे, तस्स ___ Page #714 -------------------------------------------------------------------------- ________________ १४७ शतकं-१४, वर्गः-, उद्देशकः-६ गंनेमिपडिरूवगस्स बहुमज्झदेसभागे तत्थणं महंएगंपासायवडेंसगंविउव्वतिपंचजोयणसयाई उर्ल्ड उच्चत्तेणं अड्डाइजाइंजोयणसयाई विक्खंभेणं अब्भुग्गयमूसियवनओ जाव पडिरूवं, तस्स पासायवडिंसगस्य उल्लोए पउमलयभत्तिचित्ते जाव पडिरूवे। तस्सणं पासायवडेंसगस्स अंतोबहुसमरमणिजे भूमिभागेजावमणीणं फासेमणिपेढिया अट्ठजोयणिया जहा वेमाणियाणं, तीसे णं मणिपेढियाए उवरि महं एगे देवसयणिज्जे विउव्वइ सयणिज्जवनओजावपडिरूवे, तत्थणं से सक्के देविंदे देवराया अहिं अग्गमहिसीहिं सपरिवाराहिं दोहि य अनिएहिं नट्टाणिएण य गंधव्याणिएण य सद्धिं महयाहयनजाव दिव्वां भोगभोगाई भुंजमाणे विहरइ ।। जाहे ईसाणे देविंदे देवराया दिव्वाइजहा सक्के हाईसाणेवि निरवसेसं, एवंसणंकुमारेवि, नवरं पासायवडेंसओ छ जोयणसयाइं उदउच्चत्तेणं तिन्नि जोयणसयाई विक्खंभेणं मणिपेढिया तहेव अट्ठजोयणिया। तीसे णं मणिपेढियाए उवरि एत्थ णं महेगं सीहासणं विउव्वइ सपरिवारं भाणियब्वं, तत्थ णं सणकुमारे देविंदे देवराया बावत्तरीए सामानियसाहस्सीहिं जाव चउहिं बावत्तरीहिं आयरक्खदेवसाहस्सीहि य बहूहिँ सणंकुमारकप्पवासीहिं वेमाणिएहिं देवेहि य देवीहि य सद्धिं संपरिवुडे महया जाव विहरइ।। एवंजहा सणंकुमारे तहा जावपाणओअच्चुओनवरंजोजस्स परिवारोसोतस्स भाणियब्वो पासायउच्चत्तं जं सएसु २ कप्पेसु विमाणाणं उच्चत्तं अद्धद्धं वित्थारो जाव अचुयस्स नवजोयणसयाई उई उच्चत्तेणं अद्धपंचमाइं जोयणसयाइं विक्खंभेणं, तत्थ णं गोयमा! अचुए देविंदे देवराया दसहिं सामाणियसाहस्सीहिं जाव विहरइ सेसंतं चेव सेवं भंते ! २ त्ति ।। वृ. 'जाहे ण'मित्यादि, 'जाहे'त्ति यदा भोगभोगाईति भुज्यन्त इति भोगाः-स्पर्शादयः भोगार्हाभोगा भोगभोगाः मनोज्ञस्पर्शादय इत्यर्थः तान् से कहमियाणिपकरेइत्ति अथ 'कथं'केन प्रकारेण तदानीं प्रकरोति?-प्रवर्तत इत्यर्थः । नेमिपडिरूवर्ग'तिनेमि-चक्रधारातद्योगाच्चक्रमपि नेमि-तप्रतिरूपकं-वृत्ततयातत्सद्दर्श स्थानमिति शेषः, तिन्नि जोयणे'त्यादौ यावत्करणादिदं दृश्यं-'सोलस यजोयमसहस्साइंदोय सयाइंसत्तावीसाहियाईकोसतियंअट्ठावीसाहियं धनुसयंतेरसय अंगुलाइंति, उवरि ति उपरिष्टात् 'बहुसमरमणिज्जेत्तिअत्यन्तसमोरम्यश्चेत्यर्थः 'जावमणीणं फासोत्तिभूमिभाग-वर्णकस्तावद्वाचयो यावन्मणीनां स्पर्शवर्णक इत्यर्थः । सचायं-से जहानामए-आलिंगपोक्खरेइ वा मुइंगपोक्खरेइवा' इत्यादि,आलिङ्गपुष्कर मुरजमुखपुटं-मईलमुखपुटं तद्वत्सम इत्यर्थः, तथा 'सच्छाएहिं सप्पभेहिं समरीईहिं सउज्जोएहिं नाणाविहपंचवन्नेहिंमणीहिं उवसोहिए तंजहा-किण्हेहिं ५'इत्यादि वर्णगन्धसस्पर्शवर्णकोमणीनां वाच्य इति। 'अब्भुग्गयमूसियवन्नओ'त्ति अभ्युद्गतोच्छ्रितादि प्रासादवर्णको वाच्य इत्यर्थः, स च पूर्ववत्, ‘उल्लोएत्ति उल्लोकः उल्लोचो वा-उपरितलं 'पउमलयाभत्तिचित्ते'त्ति पद्मानि लताश्च पद्मल- तास्तद्रूपाभिर्भक्तिभि-विच्छित्तिभिश्चित्रो यः स तथा, यावत्करणादिदं दृश्यं–'पासाइए Page #715 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (२) १४/-/६/६१७ दरिसणिजे अभिरूवे 'त्ति, 'मणिपेढिया अट्ठजोयणिया जहा वेमाणियाणं' ति मणिपीठिका वाच्या, साचायमविष्कम्भाभ्यामटयोजनिका यथा वैमानिकानां सम्बधिनी न तु व्यन्तरादिसत्केच, तस्या अन्यथास्वरूपत्वात् । सा पुनरेवं- 'तस्स णं बहुसमरमणिज्जस्सभूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगं मणिपेढियं विउव्वाइ, साणं मणिपेढिया अट्ठ जोयणाई आयामविक्खंभेणं पन्नत्ता चत्तारि जोयणाई बाहल्लेणं सव्वरयणामई अच्छा जाव पडिरूव'त्ति, 'सयणिज्जवन्नओ' त्ति शयनीयवर्णको वाच्यः, स चैवं- 'तस्स णं देवसयणिज्जस्स इमेयारूवे वन्नावासे पन्नत्ते' वर्णकव्यासः - वर्णकविस्तरः, 'तंजहा - नानामणिमया पडिपाया सोवन्निया पाया नानामणियाइं पायसीसगाई' इत्यादिरिति, 'दोहिय अनीएहिं ' ति अनीकं सैन्यं 'नट्टाणीएणय'त्ति नाट्यं नृत्यं तत्कारकमनीकं - जनसमूहो नाट्यानीकं एवं गन्धर्वानीकं नवरं गन्धर्व्व-गीतं, 'महये' त्यादि यावत्करणादेवं दृश्यं 'महयाहयनट्टगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं' ति व्याख्या चास्य प्राग्वत्, इह च यत् शक्रस्य सुधर्मसभालक्षणभोगस्थानसद्भावेऽपि भोगार्थः नेमिप्रतिरूपकादिविकुर्वणं तज्जिनास्थामाशातनापरिहारार्थं सुधर्म्मसभायां हि माणवके स्तम्भे जिनास्थीनि समुद्रकेषु सन्ति, तत्प्रत्यासत्तौ च भोगानुभवने तदबहुमानः कृतः स्यात स चाशातनेति । 'सिंहासनं विउब्वाइ' त्ति सनत्कुमारदेवेन्द्र - सिंहासनं विकुरुते नतु शक्रे शानाविव देवशयनीयं, स्पर्शमात्रेण तस्य परिचारकत्वान्न शयनीयेन प्रयोजनमिति भावः, 'सपरिवारं 'ति स्वकीयपरिवारयोग्यासनपरिकरितमित्यर्थः, 'नवरं जो जस्स परिवारो सो तस्स भाणियव्वो' त्ति तत्र सनत्कुमारस्य परिवार उक्तः, एवं माहेन्द्रस्य तु सप्तति सामानिकसहस्राणि चतस्रश्चाङ्गरक्षसहस्रणां सप्ततयः, ब्रह्मणः षष्टि सामानिकसहस्राणां लान्तकस्य पञ्चाशत् शुक्रस्य चत्वारिंशत् सहारस्य त्रिंशत् प्राणतस्य विंशति अच्युतस्य तु दश सामानिकसहस्राणि, सर्वत्रापि च सामानिकचतुर्गुणा आत्मरक्षा इति । 'पासायउच्चतं ज' मित्यादि तत्र सनत्कुमारमाहेन्द्रयोः षड् योजनशतानि प्रासादस्योच्चत्वं ब्रह्मलान्तकयोः सप्त शुक्रसहारयोरष्टौ प्राणतेन्द्रस्याच्युतेन्द्रस्य च नवेति, इह च सनत्कुमारादयः सामानिकादिपरिवारसहितास्तत्र नेमिप्रतिरूपके गच्छन्ति, तत्समक्षमपि स्पर्शादिप्रतिचारणाया अविरुद्धत्वात् शक्रेशानौ तु न तथा सामानिकादिपरिवारसमक्षं कायप्रतिचारणाया लज्जनीयत्वेन विरुद्धत्वादिति ॥ १४८ शतकं - १४ उद्देशकः - ६ समाप्तः -: शतकं - १४ उद्देशकः -७: वृ. षष्ठोद्देशकान्ते प्राणताच्युतेन्द्रयोर्भोगानुभूतिरुक्ता सा च तयोः कथञ्चित्तुल्येति तुल्यताऽभिधानार्थः सप्तमोद्देशकः, तस्य चेदमादिसूत्रम् मू. (६१८) रायगिहे जाव एवं वयासी परिसा पडिगया, गोयमादी समे भगवं महावीरे भगवं गोयमं आमंतेत्ता एवं वयासी । चिरसंसिडोऽसि मे गोयमा ! चिरसंधुओऽसि मे गोयमा ! चिरपरिचिओऽसि मे गोयमा चिरजुसिओऽसि मे गोयमा ! चिराणुगओऽसि मे गोयमा ! चिराणुवत्तीसि मे गोयमा ! अनंतरं Page #716 -------------------------------------------------------------------------- ________________ १४९ शतकं-१४, वर्ग:-, उद्देशकः-७ देवलोए अनंतरं माणुस्सए भवे। किं परं? मरणा कायस्स भेदा इओ चुत्तादोवितुल्ला एगट्ठा अविसेसमणाणत्ता भविस्सामो वृ. 'रायगिहे'इत्यादि, तत्र किल भगवान् श्रीमन्महावीरः केवलज्ञानाप्राप्तया सखेदस्य गौतमस्वामिनः समाश्वासनायात्मनस्तस्य च भाविनीतुल्यतांप्रतिपादयितुमिदमाह-'गोयमे त्यादि 'चिरसंसिट्ठोऽसित्ति चिरं बहुकालं यावत् चिरे वा अतीते प्रभूते काले संश्लिष्ट:स्नेहासंवद्धश्चिरसंश्लिष्टः असि' भवसि 'मे' मयाममवा त्वंहे गौतम!, 'चिरसंथुओ'त्तिचिरं-- बहुकालम् अतीतं यावत् संस्तुतः-स्नेहाप्रशंसितश्चिरसंस्तुतः, एवं 'चिरपरिचिए'त्ति पुनः पुनर्दर्शनतः परिचितश्चिरपरिचितः, 'चिरजुसिए तिचिरसेविताश्चिरप्रीतो वा 'जुषीप्रीतिसेवनयोः' इति वचनात्, 'चिराणुगए तिचिरमनुगतो ममानुगतिकारित्वात्, चिराणुवत्तीसित्तिचिरमनुवृत्तिअनुकूलवर्तिता यस्यासौ चिरानुवृत्ति, इदं च चिरसंश्लिष्टत्वादिकं कासीत् ? इत्याह____ 'अनंतरंदेवलोए'त्तिअनन्तरं-निर्यवधानंयताभवत्येवं देवलोके अनन्तरे देवभवे इत्यर्थः ततोऽपि-अनन्तरं मनुष्यभवे, जात्यर्थःत्वादेकवचनस्य देवभवेषु मनुष्यभवेषु चेति द्रष्टव्यं, तत्र किल त्रिपृष्ठभवे भगवतोगौतमः सारथित्वेन चिरसंश्लिष्टत्वादिधर्मयुक्तआसीत्, एवमन्येष्वपि भवेषु संभवतीति, एवं च रवि तव गाढत्वेन स्नेहस्य न केवलज्ञानमुत्पद्यते भविष्यति च तवापि स्नेहक्षये तदित्यधृति मा कृथा इति गम्यते, 'किं परं?, मरण'ति किं वहुना 'परं'ति परतो 'मरणात् मृत्योः, किमुक्तं भवति? कायस्यभेदाद्धेतोः 'इओचुय'त्ति इतः' प्रत्यक्षान्मनुष्यभवाच्युतौ ‘दोवि'त्ति द्वावप्यावां तुल्यौ भविष्याव इति योगः, तत्र 'तुल्यौ' समानजीवद्रव्यौ 'एकट्ट'त्ति ‘एकार्थी' एकप्रयोजनावनन्तसुखप्रयोजनत्वात्एकस्थौ वा-एकक्षेत्राश्रितौ सिद्धिक्षेत्रापेक्षयेति अविसेसमणाणत्त'त्ति 'अविशेष' निर्विशेषं यथा भवत्येवम् ‘अनानात्वी' तुल्यज्ञानदर्शनादिपर्यायाविति, इदं च किल यदा भगवता गौतमेन चैत्यवन्दनायाष्टापदंगत्वाप्रत्यागच्छता पञ्चदशतापसशतानि प्रव्राजितानि समुत्पन्नकेवलानि च श्रीमन्महावीरसमवरसरमणमानीतानि तीर्थःप्रणामकरणसमनन्तरं च केवलिपर्षदि समुपविष्टानि, गौतमेन चाविदितत्केवलोत्पादव्यतिकरेणाभिहितानियथा-आगच्छत भोः साधवः ! भगवन्तं वन्दध्वमिति, जिननायकेन च गौतमोऽभिहितो यथा-गौतम ! मा केवलिनामाशातनां कार्षी। ___ ततो गौतमो मिध्यादुष्कृतमदात्, तथा यानहं प्रव्राजयामितेषां केवलमुत्पद्यते न पुनर्मम ततः किंतन्नोत्पत्स्थत एवेति विकल्पादधृतिंचकार, ततोजगद्गुरुणा गदितोऽसौ मनःसमाधानाय, यथा गौतम ! चत्वारः कटा भवन्ति-सुम्बकटो विदलकटश्चर्मकटः कम्बलकटश्चेति, एवं शिष्या अपिगुरोः प्रतिबन्धसाधर्म्यण सुम्बकटसमादयश्चत्वार एव भवन्ति, तत्रत्वंमयिकम्बलकटसमान इत्येतस्यार्थःस्य समर्थःनाय भगवता तदाऽभिहितमिति । एवं भाविन्यामात्मतुल्यतायां भगवताऽभिहितायां 'अतिप्रियमश्रद्धेय'मितिकृत्वा यद्यन्योऽप्येनमर्थं जानाति तंदा साधुर्भवतीत्यनेनाभिप्रायेण गौतम एवाह मू. (६१९)जहाणं भंते! वयं एयमझुंजाणामोपासामो तहाणं अनुत्तरोववाइयावि देवा एयमद्वंजा० पा०?,हंता गोयमा! जहाणं वयंएयमटुंजाणामो पासामो तहा अनुत्तरोववाइयावि Page #717 -------------------------------------------------------------------------- ________________ १५० भगवतीअगसूत्र (२)१४-१७/६१९ देवा एयमटुंजा० पा०॥ सेकेणष्टेणं जाव पासंति?, गोयमा! अनुत्तरोववाइयाणंअनंताओमनोदव्ववग्गणाओ लद्धाओ पत्ताओ अभिसमन्नागयाओ भवंति, से तेणटेणं गोयमा! एवं वुच्चइ जाव पासंति ।। वृ. जहाणमित्यादि, एयमट्टति एतमर्थःम् आवयोर्भावितुल्यतालक्षणं वयंजाणामोत्ति यूयं च वयं चेत्येकशेषाद्वयं तत्रं यूयं केवलज्ञानेन जानीथ वयं तुभवदुपदेशात् । तताऽनुत्तरोपपातिका अपि देवा एनमर्थं जानन्तीति? प्रश्नः, अत्रोत्तरं-'हंता गोयमा इत्यादि, 'मणोदव्ववग्गणाओ लद्धाओ'त्ति मनोद्रव्यवर्गणा लब्धास्तद्विषयावधिज्ञानलब्धिमात्रापेक्षया पत्ताओ तिप्राप्तास्दद्रव्यपरिच्छेदतः 'अभिसमन्नागयाओ'त्ति अभिसमन्वागताः तद्रुणपर्यायपरिच्छेदतः। अयमत्रगर्भार्थः-अनुत्तरोपपातिकादेवा विशिष्टावधिनामनोद्रव्यवर्गणाजानन्ति पश्यन्ति च, तासां चावयोरयोग्यवस्थायामदर्शनेन निर्वाणगमनं निश्चिन्वन्ति, ततश्चावयोर्भावितुल्यतालक्षणमर्थं जानन्ति पश्यन्ति चेति व्यपदिश्यत इति ॥ तुल्यताप्रक्रमादेवेदमाह... मू. (६२०) कइविहे गं भंते! तुल्लए पन्नत्ते?, गोयमा ! छब्बिहे तुल्लए पन्नत्ते, तंजहादव्वतुल्लए खेत्ततुल्लए कालतुल्लए भवतुल्लए संठाणतुल्लए, से केणटेणं भंते ! एवं वुच्चइ दब्वतुल्लए?, गोयमा ! परमाणुपोग्गले परमामुपोग्गलस्स दव्वओ तुल्ले परमाणुपोग्गले परमागुपोग्गलवइरित्तस्स दव्वओ नोतुल्ले, दुपएसिए खंधे दुपएसियस खंधस्सदव्वओतुल्ले दुपएसिए खंधे दुपएसियवइरित्तस्स खंधस्स दव्वओ नो तुल्ले एवं जाव दसपएसिए, तुल्लसंखेज्जपएसिए खंधे तुल्लसंखेजपएसियस खंधस्स दव्वओ तुल्ले तुल्लसंखेज्जपएसिए खंधे तुल्लसंखेजपएसियवइरित्तस्स खंधस्स दब्बओ नोतुल्ले, एवं तुल्लअसंखेज्जपएसिएविएवं तुल्लअणंतपएसिएवि, से तेणडेणं गौयमा! एवं वुच्चइ दव्यओ तुल्लए। . सेकेणटेणंभंते! एवंवुच्चइखेततुल्लए र?, गोयमा! एगपएसोगाढे पोगलेएगपएसोगाढस्स पोग्गलस्स खेतओ तुल्ले एगपएसोगाढे पोग्गले एगपएसोगाढवइरित्तस्स पोग्गलस्स खेत्तओ नो तुल्ले, एवंजावदसपएसोगाढे, तुलसंखेजपएसोगाढे० तुलसंखेज एवंतुलअसंखेजपएसोगादेवि, से तेणद्वेणं जाव खेत्ततुल्लए। सेकेणटेणं भंते! एवं वुच्चइ कालतुल्लए २?, गोयमा! एगसमयठितीए पोग्गले एग०२ कालओ तुल्ले एगसमयठितीए पोग्गले एगसमयठितीवइरिस्स पोग्गलस्स कालओ नो तुल्ले एवं जाव दससमयहितीए तुलसंखेनसमयठितीएएवं चैव एवंतुल्लअसंखेनसमयद्वितीएवि, सेतेणडेणं जाव कालतुल्लए। से केणडेणं भंते ! एवं वुच्चइ भवतुल्लए?, गोयमा ! नेरइए नेरइयस्स भवट्टयाए तुल्ले नेरइयवइरित्तस्स भवट्ठयाए नो तुल्ले तिरिक्खजोणिए एवं चेव एवं मणुस्से एवं देवेवि, से तेणटेणं जाव भवतुल्लए। से केणद्वेणं भंते ! एवं वुच्चइ भावतुल्लए भावतुल्लए?, गोयमा! एगगुणकालए पोग्गले एगगुणकालस्स पोग्गलस्स भावओतुल्ले एगगुणकालएपोग्गले एगगुणकालगवइरित्तस्स पोग्गलस्स भावओ णो तुल्ले एवंजाव दसगुणकालए एवं तुल्लसंखेनगुणकालए पोग्गले एवं तुल्लअसंखेनगुण Page #718 -------------------------------------------------------------------------- ________________ १५१ शतकं-१४, वर्गः:, उद्देशकः-७ कालएविएवं तुल्लअनंतगुणकालएवि। जहा कालए एवं नीलए लोहियए हालिद्दे सुक्कल्ले, एवं सुब्भिगंधे एवंदुभिगंधे, एवं तित्ते जाव महुरे, एवं कक्खडे जाव लुक्खे, उदइए भावे उदइयस्स भावस्स भावओ तुल्ले उदइए भावे उदइयभाववइरितस्स भावस्स भावओ नो तुल्ले, एवं उवसमिए० खइए० खओवसमिए० पारिणामिए० संनिवाइएभावे संनिवाइयस्स भावस्स, से तेणटेणं गो०! एवं वुच्चइभावतुल्लए२॥ से केपट्टेणं भंते! एवं वुच्चइ संठाणतुलए २?, गोयमा! परिमंडले संठाणे परिमंडलस्स संटाणसस संठाणओ तुल्ले परिमंडलसंठाणवइरित्तस संठाणओ नो तुल्ले एवं वट्टे तंसे चउरंसे आयए, समचउरंससंठाणे समचउरंसस्स संठाणस्स संठाणओ तुल्ले समचउरंसे संठाणे समचउरंससंठाणवइरित्तस्स संठाणस्स संठाणओ नोतुल्ले एवं परिमंडले एवं जाव हुंडे, से तेण० जाव संठाणतुल्लए सं०२॥ वृ.'कइविहे'इत्यादि, तुल्यं समं तदेव तुल्यकं दव्यतुल्लए'त्तिद्रव्यतः-एकाणुकाद्यपेक्षया तुल्यकंद्रव्यतुल्यकम्, अथवा द्रव्यं च तत्तुल्यकंच द्रव्यान्तरेणेति द्रव्यतुल्यकं विशेषणव्यत्ययात्, 'खेत्ततुल्लए'त्ति क्षेत्रतः-एकप्रदेशावगाढत्वादिना तुल्यकं क्षेत्रतुल्यकम्, एवं शेषाण्यपि, नवरं भवो-नारकादि: भावो-वर्णादिरौदयिकादिर्वा संस्थानं-परिमण्डलादि, इह च तुल्यव्यतिरिक्तमतुल्यं भवतीति तदपीह व्याख्यास्यते, 'तुलंखेञ्जपएसिए'त्ति तुल्या-समानाः सङ्घयेयाः प्रदेशायत्रस तथा, तुल्यग्रहणमिह सङ्ख्यातत्वस्य सङ्ख्यातभेदत्वान्न सङ्घयातमात्रेण तुल्यताऽस्य स्याद् अपि तु समानसङ्ख्यत्वेनेत्यस्यार्थःस्य प्रतिपादनार्थःम्, एवमन्यत्रापीति, यच्चेहानन्तक्षेत्रप्रदेशावगाढ- त्वमनन्तसमयस्थायित्वं च नोक्तं तदवगाहप्रदेशानां स्थितिसमयानां च पुद्गलानाश्रित्या-नन्तानामभावादिति। _ 'भवट्टयाए'त्ति भव एवार्थी भवार्थःस्तद्भावस्तत्ता तया भवार्थःतया, 'उदइए भावे'त्ति उदयः कर्मणां विपाकः स एवौदयिकः-क्रियामात्रं अथवा उदयेन निष्पन्नः औदयिको भावोनारकत्वादिपर्यायविशेषः औदयिकस्य भावस्य नारकत्वादेर्भावतो-भावसामान्यमाश्रित्य तुल्यः-समः, एवं उवसमिए'त्तिऔपशमिकोऽप्येवं वाच्यः, तथाहि-'उवसमिए भावे उवसमियस्स भावस्स भावओ तुल्ले उवसमिए भावे उवसमियवइरित्तस्स भावस्स भावओ नो तुल्ले'त्ति, एवं शेषेष्वपि वाच्यं। तत्रोपशमः-उदीर्णस्य कर्मणः क्षयोऽनुदीर्णस्य विष्कम्भितोदयत्वं स एवौपशमिकःक्रियामात्रं उपशमेन वा निवृत्तः औपशमिकः-सम्यग्दर्शनादि, 'खइए'त्ति क्षयः-कर्माभावः स एव क्षायिक क्षयेणवा निवृत्तः क्षायिकः-केवलज्ञानादि, ‘ओवसमिए'त्तिक्षयेण-उदयप्राप्तकर्मणो विनाशेन सहोपशमो-विष्कम्भितोदयत्वं क्षयोपशमः स एव क्षायोपशमिकः-क्रियामात्रमेव क्षयोपशमेन वनिवृत्तः क्षायोपशमिकः-मतिज्ञानादिपर्यायविशेषः, नन्वौपशमिकस्य क्षायोपशमिकस्य च कः प्रतिविशेषः, उभयत्राप्युदीर्णस्य क्षयस्यानुदीर्णस्य चोपशमस्य भावात् उच्यते, क्षायोपशमिके विपाकवेदनमेव नास्ति प्रदेशवेदनं पुनरस्त्येव, औपशमिके तु प्रदेशवेदनमपि नास्तीति, 'पारिणामिए'त्ति परिणमनं परिणामः स एव पारिणामिकः, 'सन्निवाइए'त्ति सन्निपातः-औदयिकादिभावानां द्वयादिसंयोगस्तेन निवृत्तः सन्निपातिकः । Page #719 -------------------------------------------------------------------------- ________________ - १५२ भगवतीअगसूत्रं (२) १४/-/७/६२० 'संठाणतुल्लए'त्तिसंस्थान-आकृतिविशेषः,तच द्वेधा-जीवाजीवभेदात्, तत्राजीवसंस्थानं पञ्चधा, तत्र 'परिमंडले संठाणे'त्ति परिमण्डलसंस्थानं बहिस्ताद्वृत्ताकारं मध्ये शुषिरं यथा वलयस्य, तच्च द्वेधा-घनप्रतरभेदात्, 'वट्टे'त्ति वृत्तं-परिमण्डलमेवान्तःशुषिररहित यथा कुलालचक्रस्य, इदमपिढेधा-धनप्रतरभेदात्, पुनरेकैकं द्विधा-समसङ्ख्यविषमसङ्ख्यप्रदेशभेदात्, एवं त्र्यनं चतुरंच, नवरनं त्र्यम्नं त्रिकोणं श्रृङ्गाटकस्येव चतुरंतु चतुष्कोणं यथा कुम्मिकायाः, आयतदीर्घयथादण्डस्य, तच्चत्रेधा-श्रेण्यायतप्रतरायतघनायतभेदात्, पुनरेकैकं द्विधा--समसङ्ख्यविषमसङ्घयप्रदेशभेदात, इदं च पञ्चविधमपि विश्रसाप्रयोगाभ्यां भवति। ' जीवसंस्थानं तु संस्थानाभिधाननामकर्मोत्तरप्रकृत्युदयसम्पाद्यो जीवानामाकारः, तच्च षोढा, तत्राद्यं समचउरंसे'त्ति तुल्यारोहपरिणाहंसम्पूर्णाङ्गावयवस्वाङ्गुलाष्टशतोच्छ्रयं समचतुरनं, तुल्यारोहपरिणाहत्वेन समत्वात् पूर्णावयवत्वेन च चतुरत्वात्तस्य, चतुरंसङ्गतमितिपर्यायौ, एवं परिमंडलेवित्तियथा समचतुरस्रमुक्तं तथा न्यग्रोधपरिमण्डलमपीत्यर्थः, न्यग्रोधो वटवृक्षस्तद्वत्परिमण्डलं नाभीत उपरि चतुरनलक्षणयुक्तमधश्च तदनुरूपं न भवति-तस्मात्प्रमाणाद्धीनतरमिति, “एवं जाव हुंडे'त्ति इह यावत्करणात् 'साई खुज्जे वामणे'त्ति ध्यं तत्र ‘साइ'त्ति सादि नाभीतोऽ• धश्चतुरलक्षणयुक्तमुपरि च तदनुरूपं न भवति, 'खुजी'त्ति कुजं ग्रीवादौ हस्तपादयोश्चतुर-श्रलक्षणयुक्तं सङ्क्षिप्तविकृतमध्यं, 'वामणे'त्तिवामनं लक्षणयुक्तमध्यंग्रीवादौ हस्तपादयोरप्या-दिलक्षणन्यूनं, हुंडे'त्ति हुण्डं प्रायः सर्वावययेष्वादिलक्षणविसंवादोपेतमिति । अनन्तरं संस्थानवक्तव्यतोक्ता, अथ संस्थानवतोऽनगारस्य वक्तव्यताविशेषमभिधातुकाम आह मू. (६२१) भत्तपञ्चक्खायएणंभंते! अनगारे मुच्छिएजावअज्झोववन्ने आहारमाहारेति अहे णं वीससाए कालं करेति तओ पच्छा अमुच्छिए अगिद्धे जाव अणज्झोववन्ने आहारमाहारेति?, हंता गोयमा! भत्तपञ्चक्खायए णं अनगारे तं चैव। से केणतुणं भंते ! एवं यु० भत्तपञ्चक्खायए णं तं चेव?, गोयमा! भत्तपञ्चक्खायएणं अनगारे मुच्छिए जाव अन्झोववन्ने भवइ अहे णं वीससाए कालं करेइ तओ पच्छा अमुच्छिए जाव आहारे भवइ से तेणढेणं गोयमा! जाव आहारमाहारेति ॥ वृ. “भत्ते त्यादि, तत्र 'भत्तपच्चक्खये णं'ति अनशनी 'मूर्च्छितः' सञ्जातमूर्छा:जाताहारसंरक्षणानुबन्धः तद्दोषविषये वा मूढः 'मूर्छा मोहसमुच्छाययोः' इति वचनात, यावत्करणादिदं दृश्य-'गढिए' ग्रथित आहारविषयस्नेहतन्तुभि संदर्भितः ग्रन्थ श्रन्थ संदर्भ इति वचनात् 'गिद्धे' गृद्धः प्राप्ताहारे आसक्तोऽतृप्तत्वेन वातदाकाङ्क्षावान् गृधअभिकाङ्क्षायाम'इति वचनात् 'अज्झोववन्ने'त्ति अधुपपन्नः-अप्राप्ताहार चिन्तामाधिक्येनोपपन्नः। ___'आहारं' वायुतैलाभ्यङ्गादिकमोदनादिकंवाऽभ्यवहार्य तीव्रक्षुद्वेदनीयकर्मोदयादसमाधौ सति तदुपशमनाय प्रयुक्तम् ‘आहारयति' उपभुकते 'अहेणं ति अथ' आहारानन्तरं 'विश्रसया' स्वभावतएव 'कालं ति कालो-मरणं काल इव कालोमारणान्तिकसमुद्घातस्तं करोति' याति 'तओ पच्छत्ति ततो-मारणान्तिकसमुद्घातात् पश्चात् तस्मानिवृत्त इत्यर्थः अमूर्छितादिविशेषणविशेषित आहारमाहारयतिप्रशान्तपरिणामसद्भावादिति प्रश्नः, Page #720 -------------------------------------------------------------------------- ________________ शतकं - १४, वर्गः, उद्देशकः - ७ अत्रोत्तरं - हंता गोयमा !' इत्यादि, अनेन तु प्रश्नार्थः एवाभ्युपगतः कस्यापि भक्तप्रत्याख्यातुरेवंभूतभावस्य सद्भावादिति । अनन्तरं भक्तप्रत्याख्यातुरनगारस्य वक्तव्यतोक्ता, सच कश्चिदनुत्तरसुरेषूत्पद्यत इति तद्वक्तव्यतामाह मू. (६२२) अत्थिणं भंते! लवसत्तमा देवा ल० २१, हंता अत्थि, से केणट्टेणं भन्ते ! एवं वुच्चइ लवसत्तमा देवा ल० २ ? १५३ गोयमा ! जे जहानाम - केइ पुरिसे तरुणे जाव निउणसिप्पोवगए सालीण वा वीहीण वा गोधूमाण वा जवाण वा जवजवाण वा पक्काणं परियाताणं हरियाणं हरियकंडाणं तिक्खेणं नवपञ्जणएणं असिअएणं पडिसाहरिया १०२ पडिसंखिविया २ जाव इणामेव २ तिकडु, सत्तलवए लुएञ्जा । जति णं गोयमा ! तेसिं देवाणं एवतिलं कालं आउए पहुप्पते तो णं ते देवा तेणं चेव भवग्गहणेणं सिज्झता जाव अंतं करेंता, से तेणट्टेणं जाव लवसत्तमा देवा लव सत्तमा देवा बृ. 'अत्थि ण' मित्यादि, लवाः- शाल्यादिकवतिकालवनक्रयाप्रमिताः कालविभागाः सप्त-सप्तसङ्ख्यामानं-प्रमाणं यस्य कालस्यासौ लवसप्तमस्तं लवसप्तमं कालं यावदायुष्यप्रभवति सति ये शुभाध्यवसायवृत्तयः सन्तः सिद्धिं न गता अपि तु देवेषूत्पन्नास्ते लवसप्तमाः, ते च सर्वार्थः सिद्धाभिधानानुंत्तसुरविमाननिवासिनः, 'से जहा नामए' त्ति 'सः' कश्चित् 'यथानामकः ' अनिर्दिष्टनामा पुरुषः 'तरुणे' इत्यादेर्व्याख्यानं प्रागिव 'पक्काणं' ति पक्वां 'परियायाणं' ति 'पर्यवगतानां' लवनीयावस्थां प्राप्तानां 'हरियाणं' ति पिङ्गिभूतानां ते च पत्रापेक्षयाऽपि भवन्तीत्याह 'हरियकंडाणं 'ति पिङ्गीभूतजालानां 'नवपज्रणपएणं 'ति नवं- प्रत्यग्रं 'पजणयं ति प्रतापितस्यायोधनकुट्टनेन तीक्ष्णीकृतस्य पायनं - जलनिवोलनंयस्य तन्त्रवपायनं तेन 'असियएणं' ति दात्रेण 'पडिसाहरिय'त्ति प्रतिसंहृत्य विकीर्णनालान् बाहुना संगृह्य 'पडिसंखि विय'त्ति मुष्टिग्रहणेन सङिप्य 'जाव इणामेवे'त्यादि प्रज्ञापकस्य लवनक्रियाशीघ्रत्वोप- दर्शनपरचप्पुटिकादिहस्तव्यापारसूचकं वचनं 'सत्तलवे 'त्ति लूयन्त इति लवाः शाल्यादिना - लमुष्टयस्तान् लवान् 'लूएज'त्ति लुनीयात्, तत्र च सप्तलवलवने यावान्कालो भवतीति वाक्यशेषो दृश्यः, ततः किमित्याह - 'जइ ण' मित्यादि, 'तेसिं देवाणं 'ति द्रव्यदेवत्वे साध्ववस्थायामित्यर्थः 'तेणं चेव'त्ति यस्य भवग्रहणस्य सम्बन्धि आयुर्न पूर्णं तेनैव, मनुष्यभवग्रहणेनेत्यर्थः । मू. (६२३) अत्थि णं भंते! अनुत्तरोववाइया देवा अ० २?, हंता अत्थि, से केणणं भंते! एवं बुधइ अ० २ ? गोयमा ! अनुत्तरोववाइयाणं देवाणं अनुत्तरा सद्दा जाव अनुत्तरा फासा, से तेणट्टेणं गोयमा ! एवं वुच्चइ जाव अणुत्तरोववाइया देवा अ० २ । अनुत्तरोववाइया णं भंते! देवा णं केवतिएणं कम्मावसेसेणं अनुत्तरोववाइयदेवत्ताए उववन्ना ?, गोयमा ! जावतियं छट्टभत्तिए समणे निग्गंथे कम्मं निज्जरेति एवतिएणं कम्मावसेसेणं अनुत्तरोववाइयदेवत्ताए उववन्ना ?, गोयमा ! जावतियं छट्टभत्तिए समणे निग्गंथे कम्मं निज्जरेति एवतिएण कम्मायसेसेणं अनुत्तरोववाइया देवा देवत्ताए उववन्ना । सेवं भंते ! २ त्ति /० वृ. लवसप्तमा अनुत्तरोपपातिका इत्यनुत्तरोपपातिकदेवप्ररूपणाय सूत्रद्वयमभिधातुमाह'अत्थि ण 'मित्यादि, 'अनुत्तरोववाइय'त्ति अनुत्तरः- सर्वप्रधानोऽनुत्तरशब्दादिविषययोगात् उपपाती - जन्म अनुत्तरोपपातः सोऽस्ति येषां तेऽनुत्तरोपपातिकाः । Page #721 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं (२) १४/-/७/६२३ 'जावइयं छट्टभत्तिए' इत्यादि किल षष्ठभक्तिकः सुसाधुर्यावत् कर्म क्षपयति एतावता कर्म्मावशेषेण--अनिर्जीर्णेनानुत्तरोपपातिका देवा उत्पन्ना इति ॥ शतकं - १४ उद्देशक::-७ समाप्तः १५४ -: शतंक - १४ उद्देशकः-८ : वृ. सप्तमे तुल्यतारूपो वस्तुनो धर्मोऽभिहितः, अष्टमे त्वन्तररूपः स एवाभिधीयते इत्येवंसम्बधस्यास्येदमादिसूत्रम् मू. (६२४) इमीसे णं भंते! रयणप्पभाए पुढवीए सक्करप्पभाए य पुढवीए केवतियं अबाहाए अंतरे पन्नत्ते ?, गोयमा ! असंखेजाई जोयणसहस्साइं अबाहाए अंतरे पन्नते । सक्करप्पभाए णं भंते! पुढवीए वालुयप्पभाए य पुढवीए केवतियं एवं चैव एवं जाव तमाए अहेसत्तमाए य । अहेसत्तमाए णं भंते! पुढवीए अलोगस्स य केवतियं आबाहाए अंतरे पन्नत्ते ?, गोयमा ! असंखेजाइं जोयणसहस्साइं आबाहाए अंतरे पन्नत्ते । इमीसे णं भंते! रयणप्पभाए पुढवीए जोतिसस्स य केवतियं पुच्छा, गोयमा सत्तनउए जोयणसए आबाहाए अंतरे पन्नत्ते, जोतिसस्स णं भंते! सोहम्मीसाणाण य कप्पाणं केवतियं पुच्छा, गोयमा ! असंखेजाइं जोयण जाव अंतरे पन्नत्ते । सोहम्मीसाणाणं भंते! सणकुमारमाहिंदाण य केवतियं एवं चेव, सणकुमारमाहिंदाणं भंते! बंभलोगस्स कम्पस्स य केवतियं एवं चेव, बंभलोगस्स णं भंते ! लंतगस्स य कप्पस्स केवतियं एवं चेव । लंतयस्स णं भंते! महासुकस्स य कप्पस्स केवतियं एवं चैव, एवं महासुकस्स कप्परस सहस्सारस्स य, एवं सहस्सारस्स आणयपाणयकष्पाणं, एवं आणयपाणयाण य कप्पाणं आरणच्चुयाण य कप्पाणं । एवं आरणच्चयाणं गेविजविमाणाण य, एवं विज्रविमाणाणं अनुत्तरविमाणाण य। अनुत्तरविमाणाणं भंते! ईसिंपन्भाराए य पुढवीए केवतिए पुच्छा। गोयमा ! दुवालसजोयणे अबाहाए अंतरे पण्णत्ते, ईसिंपन्भाराए णं भंते ! पुढवीए अलोगस्स य केवतिए अबाहाए पुच्छा, गोयमा ! देसूणं जोयणं अबाहाए अंतरे पण्णत्ते ॥ वृ. 'इमीसेण' मित्यादि, 'अवाहाए अंतरे' त्ति बाधा - परस्परसंश्लेषतः पीडनं न बाधाअबाधा तया अबाधया यदन्तरं व्यवधानमित्यर्थः, इहान्तरशब्दो मध्यविशेषादिष्वर्थेषु वर्त्तमानो दृष्टस्ततस्तद्वयवच्छेदेन व्यवधानार्थः परिग्रहार्थः मबाधाग्रहणं । 'असंखेज्जाई जोयणसहस्साई 'ति इह योजनं प्रायः प्रमाणाङ्गुलनिष्पन्नं ग्राह्यं, "नगपुढविविमाणाइं मिणसु पमाणंगुलेणं तु ।" इत्यत्र नगादिग्रहणस्योपलक्षणत्वादन्यताऽSदित्यप्रकाशादेरपि प्रमाणयोजनाप्रमेयता स्यात्, तथा चाधोलोकग्रामेषु तत्प्रकाशाप्राप्ति प्राप्नोत्यात्माङ्गुलस्यानियतत्वेनाव्यवहाराङ्गतया रविप्रकाशस्योच्छ्रययोजनप्रमेयत्वात्, तस्य चातिलघुत्वेन प्रमाणयोजनप्रमितक्षेत्राणामव्याप्तिरिति, यच्चेहेषव्याग्भारायाः पृथिव्या लोकान्तस्य चान्तरं तदुच्छ्रयाङ्गुलनिष्पत्रयोजनप्रमेयमित्यनुमीयते यतस्तस्य योजनस्योपरितनक्रशस्य षड्भागे सिद्धावगाहना धनुस्त्रिभागयुक्तत्रयस्त्रिंशदधिकधनुः शतत्रयमानाभिहिता । सा चोच्छ्रययोजनाश्रयणत एव युज्यत इति, उक्तञ्च Page #722 -------------------------------------------------------------------------- ________________ शतकं-१४, वर्ग:-, उद्देशकः-८ ॥१॥ "ईसीपब्भाराए उवरिंखलु जोयणस्स जो कोसो । कोसस्स यछब्भाए सिद्धाणोगाहणा भणिया॥" इति । 'देसूणंजोयणं'तिइह सिद्ध्यलोकयोर्देशोनं योजनमन्तरमुक्तंआवश्यकेतुयोजनमेव, तत्र च किञ्चिन्यूनताया अविवक्षणान्न विरोधो मन्तव्य इति । अनन्तरं पृथिव्याद्यन्तरमुक्तं तच्च जीवानां गम्यमिति जीवविशेषगतिमाश्रित्येदं सूत्रत्रयमाह मू. (६२५) एसणंभंते! सालरुस्खेउण्हाभिहएतण्हाभिहए दवग्गिजालाभिहएकालमासे कालं किच्चा कहिं गच्छिहिति कहिं उववजिहिति?, गोयमा! इहेवरायगिहे नगरे सालरुक्खत्ताए पच्चायाहिति, सेणंतत्थ अच्चियवंदियपूइयसकारियसम्माणिए दिव्वेसच्चे सच्चोवाए सन्निहियपाडहेरे लाउल्लोइयमहिए यावि भविस्सइ, से णं भंते ! तओहिंतो अनंतरं उव्वट्टित्ता कहिं गमिहिति कहिं उववनिहिति?, गोयमा ! महाविदेहे वासे सिज्झिहितिजाव अंतं काहिति। एस भंते ! साललट्ठिया उल्हाभिहया तण्णाभिहया दवग्गिजालाभिहया कालभासे कालं किच्चा जाव कहिं उववजिहिति?, गोयमा ! इहेव जंबूद्दीवे २ भारहे वासे विझिगिरिपायमूले महेसरिए नगरीए सामलिरुक्खत्ताए पञ्चायाहिति, साणंतत्थ अच्चियवंदियपूइयजाव लाउल्लोइयमहिए यावि भविस्सइ, से णं भंते ! तओहिंतो अनंतरं उव्वट्टित्ता सेसंजहा सालरुक्खस्स जाव अंतं काहिति। . एसणं भंते ! उंबरलट्ठिया उण्हाभिहया ३ कालमासे कालं किच्चा जाव कहिं उववजिहिति?, गोयमा! इहेव जंबुद्दीवेर भारहे वासे पाडलिपुतेनामनगरे पाडलिरुक्खत्ताए पञ्चायाहिति, से णं तत्थ अच्चियवंदिय जाव भविस्सति, से णं भंते ! अनंतरं उव्यत्तित्ता सेसंतं चेव जाव अंतं काहिति।। वृ. एसण'मित्यादि, 'दिव्येत्तिप्रधानः “सच्चोवाए'त्ति 'सत्वावपातः' सफलसेवः, कस्मादेवमित्यत आह-सन्निहियपाडिहेरे'त्ति संनिहितं-विहितं प्रातिहार्य-प्रतीहारकर्म सांनिध्यं देवेन यस्य स तथा । “साललट्टिय'त्ति शालयष्टिका, इह च यद्यपिशालवृक्षादावनेके जीवा भवन्ति तथाऽपि प्रथमजीवापेक्षं सूत्रत्रयमभिनेतव्यं १ । एवंविधप्रश्नाश्च वनस्पतीनां जीवत्वमश्रद्दधानं श्रोतामपेक्ष्य भगवता गौतमेन कृता इत्यवसेयमिति । गतिप्रक्रमादिदमाह-- मू. (६२६) तेणं कालेणं तेणं समएणं अम्मडस्स परिव्वायगस्स सत्त अंतेवासीसया गिम्हकालसमयसि एवं जहा उवावाइए जाव आराहगा। मू. (६२७) बहुजणे णं भंते ! अन्नमत्रस्स एवमाइक्खइ एवं खलु अम्मडे परिव्वायए कंपिल्लपुरे नगरे घरसए एवं जहा उववाइए अम्मडस्स वत्तव्वया जाव दट्टप्पइण्णो अंतं काहिति वृ. 'तेण मित्यादि, ‘एवं जहा उववाइए जाव आराहगति इह यावत्करणादिदमर्थःतो लेशेन दृश्यं ग्रीष्मकालसमये गङ्गाया उभयकूलतः काम्पिल्यपुरात् पुरिमतालपुरं संप्रस्थितानि ततस्तेषामटवीमनुप्रविष्टानां पूर्वगृहीतमुदकं परिभुज्यमां क्षीणं ततस्ते तृष्णाभिभूता उदकदातारमलभमाना अदत्तं च तदगृह्णन्तोऽर्हन्नमस्कारपूर्वकमनशनप्रतिपत्या कालं कृत्वा ब्रह्मलोकं गताः परलोकस्य चाराधका इति । Page #723 -------------------------------------------------------------------------- ________________ १५६ भगवतीअगसूत्रं (२) १४/-1८/६२७ 'घरसए' इत्यत्र ‘एवं जहे'त्यादिना यत्सूचितं तदर्थःतो लेशेनैवं श्यं-भुङ्को सति चेति, एतच्च श्रुत्वा गौतम आह-कथमेतद् भदन्त !, ततो भगवानुवाच-गौतम ! सत्यमेतेद्, यतस्तस्य वैक्रयलब्धिरस्तिततो जनविस्मापनहेतोरेवं कुरुते, ततो गौतम उवाच-प्रव्रजिष्यत्येव भगवतांसमीपे?,भगवानुवाच-चैव, केवलमयमधिगतजीवाजीवत्वादिगुणः कृतानशनोब्रह्मलोके गमिष्यति, तश्च्युतश्चमहाविदेहे दृढप्रतिज्ञाभिधानो महर्द्धिको भूत्वा सेत्स्यतीति।अयमेतच्छिष्याश्च देवतयोत्पन्ना इति देवाधिकारादेववक्तव्यतासूत्राण्युद्देशकसमाप्तिं यावत् मू. (१२८)अस्थिणं भंते! अव्वाबाहा देवा अव्वाबाहा देवा?, हंता अस्थि, से केणटेणं भंते ! एवं वुच्चइ अव्वाबाहा देवा २?, गोयमा ! पभू णं एगमेगे अव्वाबाहे देवे एगमेगस्स पुरिसस्स एगमेगंसि अच्छिपत्तंसि दिव्यं देविद्धिं दिव्वं देवजुति दिव्वं देवजुत्तिं दिव्वं देवाणुभागं दिव्वं बत्तीसतिविहं नट्टविहिं उवदंसेत्तए। नो चेव णं तस्स पुरिसस्स किंचि आबाहं वा वाबाहं वा उप्पाएइ छविच्छेय वा करेंति, एसुहुमंच णं उवदंसेज्जा, से तेणद्वेणं जाव अव्वाबाहा २ देवा २ । वृ.तत्रच अव्वाबाह'त्ति व्याबाधन्ते-परंपीडयन्तीति व्याबाधास्तन्निषेधादव्याबाधाः, तेच लोकान्तिकदेवमध्यगता द्रष्टव्याः, यदाह॥१॥ “सारस्सयमाइच्चा वही वरुणाय गद्दतोया य। तुप्तिया अव्वाबाहा अग्गिच्चा चेव रिहा य ।।" इति। 'अच्छिपत्तंसि' अक्षिपत्रे-अक्षिपक्ष्मणि 'आबाहव'त्ति ईषद्बाधां 'पबाहंव'त्तिप्रकृष्टबाधां 'वाबाह'तिक्वचित् तत्र तु 'व्याबाधां विशिष्टामाबाधां छविच्छेयंति शरीरच्छेदम् ‘एसुहुमंच णंति इति सूक्ष्मम्' एवं सूक्ष्मं या भवत्येवमुपदर्शयेनाट्यविधिमिति प्रकृतं।' मू. (६२९) पभूणं भंते ! सक्के देविंदे देवराया पुरिसस्स सीसं पाणिणा असिणा छिदित्ता . कमंडलुमि पक्खिवित्तए ?, हंता पभू, से कहमिदाणिं पकरेति? गोयमा! छिंदिया २ चणंपविखवेज्ञाभिदिया भिंदिया चणंपरिखवेजा कोट्टियाकोट्टिया चणं पक्खिवेजा चुनिया चुन्निया चणं पक्खिवेज्ञा तओ पच्छा खिप्पामेव पडिसंघाएजा नो चेव णं तस्स पुरिसस्स किंचि आबाहं वा वाबाहं वाउ प्पाएज्जा छविच्छेदं पुण करेति, एसुहुमं च णं परिखना वृ. 'सपाणिण'त्तिस्वकपाणिना से कहमियाणिपकरेइ'त्तियदिशक्रःशिरसःकमण्डल्वां प्रक्षेपण प्रभुस्तप्रक्षेपणं कथं तदानीं करोति ?, उच्यते, 'छिंदिया छिंदिया व णं'ति छित्वा २ क्षुरप्रादिना कूष्माण्डादिकमिव श्लक्ष्णखण्डीकृत्येत्यर्थः, वाशब्दोविकल्पार्थः प्रक्षिपेत् कमण्डल्वां, 'भिंदिय त्तिविदार्योर्ध्वपाटनेनशाटकादिकमिव, 'कुट्टिय'त्ति कुट्टयित्वा उदूखलादौतिलादिकमिव 'चुनिय'त्ति चूर्णयित्वा शिलायां शिलापुत्रकादिना गन्धद्रव्यादिकमिव 'ततोपच्छत्ति कमण्डलुप्रक्षेपणानन्तरमित्यर्थः ‘परिसंघाएजत्ति मीलयेदित्यर्थः 'एसुहुमं च णं पक्खिवेज'त्ति कमण्डल्वामिति प्रकृतं। मू. (६३०) अत्थिणंभंते ! जंभया देवाजंभया देवा?, हंता अस्थि से केणटेणं भंते! एवं बुच्चइजंभया देवा भंजयादेवा? गोयमा! जंभगाणंदेवा निचंपमुइयपक्कीलियाकंदप्परतिमोहण Page #724 -------------------------------------------------------------------------- ________________ शतकं-१४, वर्गः-, उद्देशकः-८ १५७ सीला जत्रं ते देवे कुद्धे पासेन्जा सेणं पुरिसे मंहतं अयसंपाउणिज्जाजेणं ते देवे तुढे पासेजा सेणं महंतं जसं पाउणेजा, से तेगडेणं गोयमा! जंभगा देवा २ ॥ ___ कतिविहाणंभंते! जंभगा देवा पन्नता?, गोयमा! दसविहा पन्नत्ता, तंजहा-अनजंभगा पाणजंभगा वत्थजंभगा लेसजंभगा सयणजंभगा पुष्फर्जभगा फलजंभगा पुण्फफलजंभगा विजाजंभगा अवियत्तजंभगा. जंभगाणंभंते! देवा कहिं वसहिं उति?, गोयमा! सव्वेसुचेवदीहवेय सुचित्तविचितजमगपव्वएसु कंचणपब्बएसु य एत्थ णं जंभगा देवा वसहि उति । जंभगाणं भंते ! देवाणं केवतियं कालं ठिती पन्नता?, गोयमा! एगंपलिओवमंठिती फन्नत्ता। सेवं भंते! सेवं भंतेत्ति जाव विहरति ।। वृ. 'जंभग'त्ति जृम्भन्ते-विजृम्भन्ते स्वच्छन्दचारितया चेष्टन्ते ये ते जृम्मकाःतिर्यग्लोकवासिनो व्यन्तरदेवाः, 'पमुइयपक्कलिय'त्तिप्रमुदिताश्च ते-तोषवन्तः प्रक्रीडिताश्चप्रकृष्टक्रीडाः प्रमुदितप्रकीडिताः, 'कंदप्परइत्ति अत्यर्थं केलिरतिकाः 'मोहणसील'त्ति निधुवनशीलाः 'अजसंति उपलक्षणत्वादस्यानर्थं प्राप्नुयात् 'जसं'ति उपलक्षणत्वादस्यार्थवैक्रीयलब्ध्यादिकं प्राप्नुयात् वैरस्वामिवत् शापानुग्रहकरमसमर्थःत्वात् तच्छीलत्वाच्च तेषामिति _ 'अन्नजंभये त्यादि अन्ने–भोजनविषये तदभावसभावाल्पत्वबहुत्वसरत्वनीरसत्वादिकरणतोजम्भन्ते विजृम्भन्ते येते तथा, एवं पानादिष्वपि वाच्यं, नवरं लेणं तिलयनं-गृहं 'पुष्फफलजंभगति उभयजृम्भकाः, एतस्य च स्थाने 'मंतजंभग'त्ति वाचनान्तरे दृश्यते। 'अवियत्तजंभगति अव्यक्ता अन्नाद्यविभागेन जृम्भका येते तथा, क्वचित्तु 'अहिवइजभग'त्ति दृश्यते तत्र चाधिपतौ-राजादिनायकविषये जृम्भका येते तथा, 'सव्वेसुचेव दीहवेयड्ढेसुत्ति सर्वेषु' प्रतिक्षेत्रं तेषां भावात् सप्तत्यधिकशतसङ्ख्येषु 'दीर्घविजयाद्धेषु' पर्वतविशेषेषु, दीर्घग्रहणंच वर्तुलविजयार्द्धव्यवच्छेदार्थं, 'चित्तविचित्तजमगपव्वएसुत्तिदेवकुरुषुशीतोदानद्या उभयपार्वतश्चित्रकूटो विचित्रकूटश्च पर्वतः, तथोत्तरकुरुषु शीताभिधाननद्या उभयतो यमकसमकाभिधानौ पर्वतौ स्तस्तेषु। 'कंचणपव्वएसुत्ति उत्तरकुरुषु शीतानदीसम्बन्धिनां पञ्चानां नीलवदादिह्रदानां क्रमव्यवस्थितानांप्रत्येकं पूर्वापरतटयोर्दशदश काञ्चनाभिधाना गिरयः सन्ति तेचशतं भवन्ति, एवं देवकुरुष्वपि शीतोदानद्याः सम्बन्धिनां निषदहदादीनां पञ्चानां महाहदानामिति, तदेवं द्वे शते, एवं घातकीखण्डपूर्वार्धादिष्वप्यतस्तेष्विति॥ शतकं-१४ उद्देशकः-८ समाप्तः -शतकं-१४ उद्देशकः-९:वृ. अनन्तरोद्देशकान्त्यसूत्रेषु देवानां चित्रार्थःविषयं सामर्थ्यमुक्तं, तस्मिंश्च सत्यपियथा तेषां स्वकर्मलेश्यापरिज्ञानसामर्थ्यं कथञ्चिन्नास्ति तथा साधोरपीत्याद्यर्थःनिर्णयार्थो नवमोदेशकोऽभिधीयते, इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू. (६३१) अनगारे णं भंते ! भावियप्पा अप्पणो कम्मलेस्सं न जाणइ न पासइ तं पुण जीवं सरूविं सकम्मलेस्सं जाणइ पासइ?, हंता गोयमा ! अनगारे णं भाणियप्पा अप्पणो जाव Page #725 -------------------------------------------------------------------------- ________________ १५८ भगवतीअगसूत्रं (२) १४/-1९/६३१ पासति । अस्थि णं भंते ! सरूवी सकम्मलेस्सा पोग्गला ओभासंति ४?, हंता अस्थि। __कयरे णं भंते ! सरूवी सकम्मलेस्सा पोग्गला ओभासंति जाव पभासेंति?, गोयमा ! जाओ इमाओ चंदिमसूरियाणं देवाणं विमाणेहिंतो लेस्साओ बहिया अभिनिस्सडाओ ताओ ओभासंति पभासेंति एवं एएणं गोयमा! ते सरूवी सकम्मलेस्सा पोग्गला ओभासेंति ४ ॥ वृ. 'अनगारे ण मित्यादि, अनगारः 'भावितात्मा' संयमभावन या वासितान्तः करणः सम्बन्धिनी कर्मणो योग्या लेश्या-कृष्णादिका कर्मणो वालेश्या-'लिश श्लेषणे' इति वचनात् सम्बन्धः कमलेश्या तां न जानाति विशेषतो न पश्यति च सामान्यतः, कृष्णादिलेश्यायाः कर्मद्रव्यश्लेषणस्य चातिसूक्ष्मत्वेन छद्मस्थज्ञानागोचरत्वात्, 'तं पुणजीवति यो जीवः कर्मलेश्यावांस्तंपुनः जीवम्' आत्मानं सरूविं'तिसहरूपेण-रूपरूपवतोरभेदाच्छरीरेण वर्त्तते योऽसौ समासान्तविधेः सरूपी तं सरूपिणं सशरीरमित्यर्थः अत एव ‘सकर्मलेश्यं कर्मलेश्यया सह वर्तमानं जानाति शरीरस्य चक्षुर्ग्राह्यत्वाञ्जीवस्य च कथञ्चिच्छरीराव्यतिरेकादिति। __ "सरूविंसकम्मलेस्संतिप्रागुक्तम्, अथ तदेवाधिकृत्य प्रश्नयनाह-'अत्थिण मित्यादि, 'सरूविंति सह रूपेण-मूर्ततया येते सरूपिणः वर्णादिमन्तः सकम्मलेस्स'तिपूर्ववत् 'पुद्गलाः' स्कन्धरूपाः 'ओभासंति'त्ति प्रकाशन्ते 'लेसाओ'त्त तेजांसि 'बहिया अभिनिस्सडाओ'त्ति बहिस्तादभिनिसृता-निर्गताः, इह च यद्यपि चन्द्रादिविमानपुद्गला एव पृथिवीकायिकत्वेन सचेतनत्वात्सकर्मलेश्यास्तथाऽपि तन्निर्गतप्रकाशपुद्गलानां तद्धेतुकत्वेनोपचारात्सकर्मलेश्यवमवगन्तव्यमिति । पुद्गलाधिकारादिदमाह मू. (६३२) नेरइयाणं भंते ! किं अत्ता पोग्गला अपत्ता पोग्गला?, गोयमा! नो अत्ता पोग्गला अणत्ता पोग्गला। असुरकुमाराणं भंते! किंअत्ता पोग्गला अणत्ता पोग्गला?, गोयमा! अत्ता पोग्गला नो अणत्ता पोग्गला, एवं जाव थणियकुमाराणं। पुढविकाइयाणं पुच्छा, गोयमा! अत्ताविपोग्गला अणताविपोग्गला, एवंजावमणुस्साणं, याणमंतरजोइसियवेमाणियाणं जहा असुरकुमाराणं। नेरइयाणं भंते! किंइट्टा पोग्गला अनिट्ठा पोग्गला?, गोयमा! नो इट्ठा पोग्गला अनिट्ठा पोग्गला जहा अत्ता भणिया एवं इटावि कंतावि पियावि मणुनाविभाणियव्वा एए पंच दंडगा। वृ. 'नेरइयाणमित्यादि, 'अत्त'त्ति आ-अभिविधिना त्रायन्ते-दुःखात् संरक्षन्ति सुखं चोत्पादयन्तीति आत्राः आप्ता वा-एकान्तहिताः, अत एव रमणीया इति वृद्धैव्यार्खयातं, एतेच ये मनोज्ञाः प्राग् व्याख्यातास्ते दृश्याः, तथा 'इडे'त्यादि प्राग्वत्। मू. (६३३) देवेणंभंते! महहिएजाव महेसक्खे स्वसहस्संविउव्वित्ता पभूभासासहस्सं भासित्तए?, हंता पभू, साणं भंते ! किं एगा भासा भासासहस्सं?, गोयमा ! एगाणं सा भासा नो खलु तं भासासहस्सं॥ वृ, पुद्गलाधिकारादेवेदमाह-'देवे म'मित्यादि, 'एगाणं सा भासा भास'त्ति एकाऽसौ भाषा, जीवैकत्वेनोपयोगैकत्वात्, एकस्य जीवस्यैकदा एक एवोपयोग इष्यते, ततश्च यदा सत्याद्यन्तरस्यां भाषायां वर्त्तते तदा नान्यस्यामित्येकैव भाषेति । पुद्गलाधिकारादेवेदमाह मू. (६३४) तेणं कालेणं २ भगवंगोयमे अचिरुग्गयंबालसूरियंजासुमणाकुसुमपुंजप्पकासं Page #726 -------------------------------------------------------------------------- ________________ शतक-१४, वर्गः-, उद्देशकः-९ १५९ लोहितगं पासइ पासित्ता जायसढे जाव समुप्पन्नकोउहल्ले जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ जाव नमंसित्ता जाव एवं वयासी किमिदं भंते! सूरिए किमिदं भते! सूरियस्स अट्ठे ?, गोयमा! सुभे सूरिए सुभे सूरियस्स अट्टे । किमिदं भंते ! सूरिए किमिदं भंते ! सूरियस्स पभाए एवं चेव, एवं छाया एवं लेस्सा। वृ. 'तेण मित्यादि, 'अचिरोद्गतम्' उद्गतमात्रमत एव बालसूर्यं 'जासुमणाकुसुमप्प गासंतिजासुमणानाम वृक्षस्तत्कुसुमप्रकाशमत एव लोहितकमिति किमिदंति किंस्वरूपमिद सूर्यवस्तु, तथा किमिदं भदन्त ! सूर्यस्य-सूर्यशब्दस्यार्थः-अन्वर्थःवस्तु? सुभे सूरिए'ति शुभस्वरूपं सूर्यवस्तु सूर्यविमानपृथिवीकायिकानामातपाभिधानपुण्यप्रकृत्युदयवर्तित्वात् लोकेऽपि प्रशस्ततया प्रतीतत्वात् ज्योतिष्केन्द्रत्वाच्च, तथा शुभः सूर्यशब्दार्थःस्तथाहि-सूरेभ्यः-क्षमातपोदानसङ्ग्रामादिवीरेभ्योहितः सूरेषुवासाधुःसूर्यः'पभ'त्ति दीप्तिः छाया-शोभा प्रतिबिम्बं वा लेश्या-वर्णः । लेश्याप्रक्रमादिदमाह मू. (६३५) जे इमे भंते ! अजत्ताए समणा निग्गंथा विहरंति एते णं कस्स तेयलेस्सं वीतीवयंति?, गोयमा! मासपरियाए समणे निग्गंथे वाणमंतराणं देवाणं तेयलेसंबीइवयंति। दुमासपरियाए समणे निग्गंथे असुरिंदवजियाणंभवणवासीणंदेवाणं तेयलेस्सं वीयीवयंति एवं एएणं अभिलावेणं तिमासपरियाए समणे नि० असुरकुमारणं देवाणं तेय चउम्मासपरियाए सगहनक्खत्ततारारूवाणं जोतिसियाणं देवाणं तेय० पंचमासपरियाएय सचंदिमसूरियाणं जोतिसिंदाणं जोतिसरायाणं तेय०। छम्मासपरियाए समणे सोहम्मीसाणाणं देवाणं० सत्तमासपरियाए सणंकुमारमाहिंदाणं देवाणं० अट्ठमासपरियाए बंभलोगलंतगाणं देवाणं तेय० नवमासपरियाए समणे महासुक्कसहस्साराणं देवाणं तेय० दसमासपरियाए आणयपाणयआरणधुयाणं देवाणं०। एक्कारसमासपरियाए गेवेज्जगाणं देवाणं० बारसमासपरियाए समणे निग्गंथे अणुतरोववाइयाणं देवाणं तेयलेस्सं वीयीवयंति । तेण परंसुक्क सुक्कभिजाए भवित्ता तओपच्छा सिज्झतिजाव अंतं करेति। सेवं भंते ! सेवं भंतेति जाव विहरति। वृ. 'जे इमे'इत्यादि, ये इमे प्रत्यक्षाः अञ्जत्ताएत्ति आर्यतया पापकर्मबहिर्भूतता अद्यतया वा-अधुनातनतया वर्तमानकालतयेत्यर्थः 'तेयलेस्सं'ति तेजोलेश्या-सुखासिकां तेजोलेश्या हिप्रशस्तलेश्योपलक्षणंसाच सुखासिकाहेतुरिति कारणेकार्योपचारात्तेजोलेश्याशब्देन सुखासिका विवक्षितेति, “वीइवयंति' व्यतिव्रजन्ति व्यतिक्रमन्ति । ____ 'असुरिंदवज्याणं'ति चमरबलवर्जितानां 'तेण परं'ति ततः संवत्सरात्परतः 'सुक्के'त्ति शुक्लो नामाभिनवृत्तोऽमत्सरी कृतज्ञः सदारम्भी हितानुबन्ध इति, निरतिचारचरण इत्यन्ते , 'सुक्काभिजाइ'त्ति शुक्लाभिजात्यः परमशुक्ल इत्यर्थः, अत एवोक्तम् “आकिञ्चन्यं मुख्यं ब्रह्मापि परं सदागमविशुद्धम् । सर्वं शुक्लमिदं खलु नियमात्संवत्सरादूर्द्धम् " एतच्च श्रमणविशेषमेवाश्रित्योच्यते न पुनः सर्व एवैवंविधो भवतीति शतकं-१४ उद्देशकः-९ समाप्तः Page #727 -------------------------------------------------------------------------- ________________ १६० भगवती अङ्गसूत्रं (२) १४/-/१०/६३६ -: शतकं - १४ उद्देशकः - १०: वृ. अनन्तरं शुक्ल उक्तः, स च तत्त्वतः केवलीति केलिप्रभूत्यर्थः प्रतिबद्धो दशम उद्देशकः, तस्य चेदमादिसूत्रम् - मू. (६३६) केवली णं भंते! छउमत्थं जाणइ पासइ ?, हंता जाणइ पासइ, जहा णं भंते केवली छउमत्थ जाणइ पासइ तहा णं सिद्धेवि छउमत्थं जागइ पासइ ?, हंता जाणइ पासइ । केवलणं भंते! आहोहियं जाणइ पासइ ?, एवं चैव, एवं परमाहोहियं, एवं केवलिं एवं सिद्धं जाव जहा णं भंते ! केवली सिद्धं जाणइ पासइ तह णं सिद्धेवि सिद्धं जाणइ पासइ ?, हंता जाणइ पासइ । केवली णं भंते! भासेज वा वागरेज वा ?, हंता भासेज वा वागरेज वा, जहा णं भंते ! केवली भासेज वा वागरेज वा तहा णं सिद्धेवि भासेज वा वागरेज वा ?, नो तिणट्टे समट्टे । सेकेणद्वेणं भंते! एवं बुच्चइ जहा णं केवली णं भासेज वा वागरेज वा नो तहा णं सिद्धे भासेज वा वागरेज वा ?, गोयमा ! केवली णं सउट्टाणे सकम्म सबले सवीरिए सपुरिसक्कार परक्कमे, सिद्धे णं अणुट्ठाणे जाव अपुरिसक्करपरककमे, से तेणट्टेणं जाव वागरेज वा, केवली णं भंते! उम्मसेज वा निमिसेज वा । हंता उम्मिसेज्ज वा निम्मिसेज्ज वा. एवं चेव, एवं आउट्टेज वा पसारेज्ज वा, एवं ठाणं वा सेजं वा निसीहियं वा चएज्जा, केवली णं भंते! इमं रयणप्पभं पुढविं रयणप्पभापुढवीति जाणति पासति ?, हंता जाणइ पासइ । जहा णं भंते! केवली इमं रयणप्पभं पुढविं रयणप्पभापुढवीति जाणइ पासइ तहा णं सिद्धेवि इमं रयणप्पभं पुढविं रयणप्पभपुढवीति जाणइ पासइ ?, हंता जाणइ पासइ । केवली णं भंते! सक्करपभं पुढविं सक्करपभापुढवीति जाणइ पासइ ? एवं चेव एवं जाव अहेसत्तमा । केवली णं भंते! सोहम्मं कप्पं जाणइ पासइ ?, हंता जाणइ पासइ, एवं चैव, एवं ईसाणं एवं जाव अच्यं, केवली णं भंते! गेवेज्जविमाणे गेवेज्जविमाणेत्ति जाणइ पासइ ?, एवं चैव, एवं अनुत्तरिवमाणेवि, केवली ईसिप भारं पुढविं ईसीपभारपुढवीति जाणइ पासइ ?, एवं चैव । केवलीणं भंते! परमाणुपोग्गलं परमाणुपोग्गलेत्ति जाणइ पासइ ?, एवं चैव, एवं दुपएसियं खंध एवं जाव जहा णं भंते! केवली अनंतपएसियं खंधं अनंतपएसिए खंधेत्ति जाणइ पासइ तहा णं सिद्धेवि अनंत पएसियं जाव पासइ ?, हंता जाणइ पासइ । सेवं भंते ! सेवं भंते! त्ति ।। वृ. 'केवली 'त्यादि, इह केवलिशब्देन भवस्थकेवली गृह्यते उत्तरत्र सिद्धग्रहणादिति, 'आहोहियं' ति प्रतिनियतक्षेत्रावधिज्ञानं 'परमाहोहियं' ति परमावधिकं 'भासेज्जव' त्ति भाषेतापृष्ट एव 'वागरेज' त्ति प्रष्टः सन् व्याकुर्यादिति 'ठाणं' ति ऊर्ध्वस्थानं निषदनस्थानं त्वग्वर्तनस्थनं चेति ‘सेज्जं’ति शय्यां वसतिं 'निसीहियं' ति अल्पतरकालिकां वसतिं 'चएज'त्ति कुर्यादिति ॥ शतकं - १४ उद्देशकः - १० समाप्तः -: शतकं - १४ समाप्तम् : मुनि दीपरत्नसागरेण संशोधिता सम्पादिता भगवती अङ्गसूत्रे चतुर्दशशतकस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता । Page #728 -------------------------------------------------------------------------- ________________ शतकं-१५, वर्गः-, उद्देशक: १६१ (शतकं-१५) वृ.व्याख्यातं चतुर्दशशतम्, अथपञ्चदशमारभ्यते, तस्य चायंपूर्वेण सहाभिसम्वन्धःअनन्तरशते केवली रलप्रभादिकं वस्तुजानातीत्युक्तं तत्परिज्ञानं चात्मसम्बन्धि यथा भगवता श्रीमन्महावीरेण गौतमायाविर्भावितं गोशालकस्य स्वशिष्याभासस्य नरकादिगतिमधिकृत्य तथाऽनेनोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् मू. (६३७) नमो सुयदेवयाए भगवईए। तेणं कालेणं २ सावत्यी नाम नगरी होत्था वनओ, तीसे णं सावत्थीए नगरीए बहिया उत्तरपुरछिमे दिसीमाएतत्य णं कोट्ठए नामंचेइए होत्या वनओ। तत्य णं सावत्थीए नगरीए हालाहला नाम कुंभकारी आजीविओवासिया परिवसति अझजाव अपरिभूया आजीवियसमयंसिलद्धा गहियट्ठा पुच्छियहा विणिछियहा अद्विमिंजपेम्माणुरागरत्ताअयमाउसो! आजीवियसमये अटे अयं परमढेसेसे अणद्वेतिआझीवियसमएणं अप्पाणं मावेमाणी विहरइ। तेणं कालेणं २ गोसाले मंखलिपुत्ते चउव्वीसवासपरियाए हालाहलाए कुंभकारीए कुंभकारावर्णसिआजीवियसंघसंपरिवुडे आजीवियसमएणं अप्पाणं भावेमाणे विहरइ। तएणं तस्स गोसा० मंखलिपु० अत्रदा कदायि इमेछदिसाचरा अंतियं पाउअवित्या, तंजहा-साणे कलंदे कणियारे अच्छिदे अग्गिवेसायणे अजुने गोमायुपुत्ते, तएणतेछ दिसाचरा अविहं पुन्वगर्यमग्गदसमंसतेहिं २ मतिदसणेहिंनिज्जुहंति स०२ गोसालंमंखलिपुतंउवट्ठाइंसु तएणं से गोसाले मंखलिपुत्ते तेणं अटुंगस्स महानिमित्तस्स केणइ उल्लोयमेतेणं सव्वेर्सि पाणाणं भू० जी० सत्ताणं इमाइंछ अणइक्कमणिजाईवागरणाई वागरेति, तं०-लाभ अलाभ सुहंदुक्खं जीवियं मरणंतहा। . तएणंसे गोसाले मंखलिपुत्तेतेणं अटुंगस्स महानिमित्तस्स केणइ उल्लोयमेतेणंसावत्थीए नगरीए अजिणे जिणप्पलावी अणरहा अरहप्पलावी अकेवली केवलिप्पलावी असवन्नू सव्वत्रुप्पलाची अजिणे जिणसदं पगासेमाणे विहरइ॥ वृ.'तेण'मित्यादि,मंखलिपुत्ते'तिमजल्यभिधानमवस्य पुत्रः चउवीसवासपरियाएति चतुर्विशतिवर्षप्रमाणप्रव्रज्यापर्यायः 'दिसाचरत्ति दिशं मेरां चरन्ति यान्ति मन्यन्ते भगवतो वयं शिष्या इति दिक्चराः देशाटावा, दिक्चरा भगवच्छिष्याः पार्श्वस्थीमूता इति टीकाकारः 'पासावचिन्नति चूर्णिकारः अंतियं पाउन्मविज तिसमीपमागताः। 'अहविहं पुत्वगर्यमगदसमतिअर्थविधम् अष्टप्रकारंनिमित्तमितिशेषः, तच्चेदं-दिव्यं १ औत्पातं २ आन्तरिक्षं ३ भौमं ४ आङ्गं ५ स्वरं ६ लक्षणं ७ व्यञ्जनं ८ चेति, पूर्वगतंपूर्वाभिधानश्रुतविशेषमध्यगतं। तथा मार्गौ-गीतमार्गनृत्यमार्गलक्षण सम्भाव्यते 'दसमति अत्र नवमशब्दस्य लुप्तस्य दर्शनानवमदशमाविति श्यं, ततश्च मार्गी नवमदशमौ यत्र ततथा, 'सएहि २ति स्वकैः २ 1511 Page #729 -------------------------------------------------------------------------- ________________ १६२ भगवतीअङ्गसूत्रं (२) १५/-१६३७ स्वकीयैः २ मइदंसमेहिंति मतेः बुद्धेर्मत्या वा दर्शनानि-प्रमेयस्य परिच्छेदनानिमतिदर्शनानि तैः निजूहंतित्तिनि!थयन्तन पूर्वलक्षणश्रुतपर्याययूथानिर्धारयन्ति उद्धरन्तीत्यर्थः उवट्ठाइंसुत्ति उपस्थितवन्तः आश्रितन्तइत्यर्थः, अट्ठगस्स'त्तिअष्टभेदस्य केणइत्ति केनचित्-तथाविधजनाविदितस्वरूपेण 'उल्लोयमेत्तेणं'ति उद्देशमात्रेण। 'इमाइंछ अणइक्कमणिलाई तिइमानिषड्अनतिक्रमणीयानि व्यभिचारयितुमशक्यानि 'वागरणाइंतिपृटेन सता यानि व्याक्रियन्ते-अभिधीयन्ते तानि व्याकरणानि पुरुषार्थोपयोगित्वाच्चैतानिषडुक्तानि,अन्यथा नष्टमुष्टिचिन्तालूकाप्रभृतीन्यन्यान्यपिबहूनि निमित्तगोचरीभवन्तीति ___ 'अजिणेजिणप्पलावित्तिअजीन:-अवीतरागःसन्जिनमात्मानंप्रकर्षणलपतीत्येवंशीलो जिनप्रलापी, एवमन्यान्यपि पदानि वाच्यानि, नवरम् अर्हन्-पूजार्हः केवली-परिपूर्णज्ञानादि, किमुक्तं भवति?- 'अजिणे' इत्यादि। मू. (६३८)तएणंसावत्थीएनगरीएसिंघाडगजावपहेसुबहुजणो अन्नमन्नस्स एवमाइक्खइ जाव एवं परूवेति एवं खलु देवाणुप्पिया! गोसालेमंखलिपुत्तेजिणे जिणप्पलावीजाव पकासेमाणे विहरति, से कहमेयं मन्ने एवं?, तेणं कालेणं २ सामी समोसढे जाव परिसा पडिगया। तेणं कालेणं २ समणस्स भगवओ महावीरस्स जेडे अंतेवासी इंदभूतीनाम अनगारे गोयमगोत्तेणंजावछटुंछटेणं एवं जहा बितियसएनियंठुद्देसएजावअडमाणेबहुजणसइंनिसामेति, बहुजणो अन्नमन्त्रस्सएवमाइक्खइ४-एवंखलु देवाणुप्पिया! गोसालेमंखलिपुत्तेजिणेजिणप्पलावी जाव पगासेमाणे विहरति, से कहमेयं मन्ने एवं? तएणंभगवं गोयमेबहुजणस्सअंतियएयमढ़सोच्चानिसम्मजावजायसडेजावभत्तपाणं पडिदंसेति जाव पञ्जुवासमाणे एवं व०-एवं खलु अहं भंते ! तं चेव जाव जिणसदं पगासेमाणे विहरति सेकहमेयंभंते! एवं?, तंइच्छामिणंभंते! गोसालस्स मंखलिपुत्तस्स उहाणपरियाणियं परिकहियं, गोयमादी समणे भगवं महावीरे भगवं गोयमंएवं वयासी-'जण्णं' से बहुजणे अत्रमन्नस्स एवमाइक्खइ ४-एवं खलु गोसाले मंखलिपुत्तेजिणे जिणप्पलावी जाव पगासेमाणे विहरइ तण्णं मिया, अहं पुण गोयमा! एवमाइक्खामि जाव परुवेमि। एवंखलुएयस्सगोसालसमंखलिपुत्तस्स मंखलिनाममखैपिता होत्या, तस्सणंमंखलिस्स मंखस्स मदानां भारिया होत्था सुकुमाल जाव पडिरूवा, तएणं सा भद्दा भारिया अन्नदा कदायि गुम्विणीयाविहोत्या, तेणंकालेणं २ सरवणे नामंसन्निवेसेहोत्था रिद्धस्थिमिएजावसनिमपगासे पासादीए ४, तत्थ णं सरवणे सन्निवेसे गोबहुले नाम माहणे परिवसति अढे जाव अपरिभूए रिउवेद जाव सुपरिनिहिए यावि होत्या, तस्स णं गोबहुलस्स माहणस्स गोसाला यावि होत्या। तए णं से मंखलीमंखे नामं अनया कयाइ भद्दाए भारियाए गुम्विणीए सद्धिं चित्तफलगहत्यगए मंखत्तणेणं अप्पाणं भावमाणे पुच्वाणुपुट्विं चरमाणे गामाणुगामं दूइज्जमाणे जेणेव सरवणे सन्निवेसे जेणेव गोबहुलस्स माहमस्स गोसाला तेणेव उवा० २ गोबहुलस्स माहणस्स गोसालाए एगदेसंसि भंडनिक्खेवं करेंति भंड० २ सरवणे सन्निवेसे उच्चनीयमज्झिमाई कुलाई सरसमुदाणस्स भिक्खायरियाएअडमाणे वसहीए सव्वओ समंता मग्गणगवेसणं करेति वसहीए सवओ समंता मग्गणवेसणं करेमाणे अन्नत्य वसहिं अलभमाणे तस्सेव गोबहुलस्स माणहस्स Page #730 -------------------------------------------------------------------------- ________________ १६३ शतकं-१५, वर्गः:, उद्देशकःगोसालाए एगदेससि वासावासं उवागए। तएणं साभदाभारिया नवण्हंमासाणंबहुपडिपुन्नाणं अट्ठमाण राईदियाणं वीतिकंताणं सुसुमालजाव पडिरूवर्ग दारगं पयाया, तए णं तस्स दारगस्स अम्मापियरे एक्कारसमे दिवसे वीतिकंते जाव बारहसाहे दिवसे अयमेयासवं गुण्णं गुणनिप्फत्रं नामधेनं० क०-जम्हाणं अम्हं इमे दारए गोबहुलस्स माहणस्स गोसालाए जाए तं होउ णं अम्हं इमस्स दारगस्स नामधेशं गोसाले गोसालेत्ति। तएणं तस्स दारगस्स अम्मापियरो नामधेनं करेंति गोसालेति, तएणं से गोसाले दारए उम्मुक्कबाल भावे विण्णायपरिणयमेत्ते जोव्वणगमणुप्पत्ते सयमेव पाडिएकं चित्तफलगं करेति सयमेव चित्तफलगहत्थगए मंखत्तणेणं अप्पाणं भावेमाणे विहरति ।। वृ. 'एवंजहा बितियसएनियंठुद्देसए त्तिद्वितीयशतस्य पञ्चमोद्देशके उहाणपरियाणियंति परियानं-विविधव्यतिकरपरिगमनं तदेव पारियानिकं-चरितम् उत्थानात्-जन्मन आरभ्य पारियानिकं उत्थानपारियानिकं तत्परिकथितं भगवद्भिरिति गम्यते। मंखेत्ति मङ्खः-चित्रफलकव्यग्रकरो भिक्षाकविशेषः 'सुकुमाल' इह यावत्करणादेवं दृश्यं-'सुकुमालपाणिपाए लक्खणवंजणगुणोववेए' इत्यादि। . "रिद्धस्थिमिय' इह यावत्करणादेवं दृश्यम्-'ऋद्धस्थिमियसमिद्धे पमुइयजणजाणवए' इत्यादि व्याख्या तु पूर्ववत्, “चित्तफलगहत्थगए'त्ति चित्रफलकं हस्ते गतं यस्य स तथा, 'पाडिएकं ति एकमात्मानं प्रति प्रत्येकं पितुः फलकाभिन्नमित्यर्थः । मू.(६३९) तेणंकालेणं २ अहंगोयमा! तीसंवासाइंआगारवासमझेवसित्ताअम्मापिईहिं देवत्तगएहिं एवं जहा भावणाए जाव एगं देवदूसमादाय मुंडे भवित्ता आगाराओ अनगारियं पव्वइत्तए। तएणं अहंगोयमा! पढमवासावासं अद्धमासंअद्धमासेणंखममामे अट्ठियगामंनिस्साए पढमं अंतरावासं वासावासं उवागए, दोच्चं वासं मासंमासेणं खममाणे पुव्वाणुपुट्विं घरमाणे गामाणुगामं दूइजमाणे जेणेव रायगिहे नगरे जेणेव नालिंदा बाहिरिया जेणेव तंतुवायसाला तेणेव उवागच्छामि ते०२ अहापडिरूवं उग्गहं ओगिण्हामि अहा०२ तंतुवायसालाए एगदेसंसि वासावासं उवागए, तए णं अहं गोयमा! पढमं मासखमणं उवसंपज्जित्ताणं विहरामि। तएणं से गोसाले मंखलिपुत्तेचित्तफलगहत्थगएमखत्तणेणं अप्पाणंभावेमाणेपुव्वाणुपुब्धि चरमाणे जाव दूइज्जमाणे जेणेव रायगिहे नगरे जेणेव नालिंदा बाहिया जेणेव तंतुवायसाला तेणेव उवागच्छइते० २ तंतुवायसालाए एगदेसंसि मंडनिक्खेवं करेति भं०२ रायगिहे नगरे उच्चनीय जाव अन्नत्य कत्थवि वसहिं अलभमाणे तीसे य तंतुवायसालाए एगदेसंसि वासावासं उवागए जत्थेवणं अहंगोयमा!, पढममासक्खमणपारणगंसितंतुवायसालाओ पडिनिक्खमामि तंतु० २ नालंदाबाहिरियं मझमझेणं जेणेव रायगिहे नगरे तेणेव उवा०२ रायगिहे नगरे उच्चनीय जाव अडमाणे विजयस्स गाहावइस्स गिहं अणुपविटे । तए णं से विजए गाहावती ममं एजमाणं पासति २ हहतुट्ट० खिप्पामेव आसणाओ अब्भुढेइ खि०२ पायपीढाओ पञ्चोरुहइ २ ममं तिक्खुत्तो आयाहिणपयाणं करेति २ ममं वंदति Page #731 -------------------------------------------------------------------------- ________________ १६४ भगवती अङ्गसूत्रं (२) १५/-//६३९ नमंसति २ ममं विउलेणं असणपाणखाइसाइमेणं पडिलाभेस्सामित्तिकट्ट तुट्टे पडिलाभेमाणेवि तुट्टे पडिलाभितेवि तुट्टे । तणं तस्स विजयस्स गाहावइस्स तेणं दव्वसुद्धेणं दायगसुद्धेणं (तवस्सिविसुद्धेणं तिकरणसुद्धेणं पडिगाहगसुद्धेणं) तिविहेणं तिकरणसुद्धेणं दाणेणंमए पडिलाभिए समाणे देवाउए निबद्धे संसारे परित्तीकए गिहंसि य से इमाई पंच दिव्वाई पाउब्भूयाई, तंजहा- वसुधारा बुट्ठा १ सदद्धवत्रे कुसुमे निवातिए २ चेलुक्खेवे कए ३ आहयाओ देवदुंदुभीओ ४ अंतरावि य णं आगासे अहो दाणे २ त्ति घुट्टे ५ । तए णं रायगिहे नगरे सिंघाडगजाव पहेसु बहुजणो अन्नमन्नस्स एवमाइक्खइ जाव एवं परूवेइ-धन्ने णं देवाणुप्पिया! विजए गाहावती कयत्थे णं देवाणुष्पिया! विजये गाहावई कयपुत्रे णं देवाणुप्पिया ! विजए गाहावई कयलक्खणे णं देवाणुप्पिया ! विजये गाहावई कया णं लोया 'देवाणुपिया ! विजयरस गाहावइस्स जस्स णं गिहंसि तहारवे साधु साधूरूवे पडिलाभिए समाणे इमाई पंच दिव्वाई पाउब्भूयाई, तंजहा- वसुधारा बुट्ठा जाव अहो दाने २ घुट्टे, तं धन्ने कयत्थे कयपुन्ने कयलक्खणे कया णं लोया सुलद्धे माणुस्सए जम्मजीवियफले विजयस्स गाहावइस्स विज० २ । तए णं से गोसाले मंखलिपुत्ते बहुजणस्स अंतिए एयमहं सोच्चा निसम्म समुप्पन्नसंसए समुप्पत्रको उहल्ले जेणेव विजयस्स गाहावइस्स गिहे तेणेव उवागच्छइ तेणेव० २ पासइ विजयस्स गाहावइस्स गिहंसि वसुहारं वुद्धं दसद्धवन्नं कुसुमं निवडियं ममं च णं विजयस्स गाहावइस्स गिहाओ पडिनिक्खममाणं पासति २ हडतुट्ठे जेणेव ममं अंतिए तेणेव उवाग० २ ममं तिक्खुत्तो आयाहिणपयाहिणं करेइ २ ममं वं० नमं० २ ममं एवं वयासी तज्झे णं भंते! ममं धम्मारिया अहन्नं तज्झं धम्मंतेवासी तए णं अहं गोयमा ! गोसालस्स मंखलिपुत्तस्स एयम नो आढामि नो परिजाणामि तुसिणीए संचिट्ठामि, तए णं अहं गोयमा ! रायगिहाओ नगराओ पडिनिक्खमामि प० २ नालंदं बाहिरियं मज्झमज्झेणं जेणेव तंतुवायसाला तेणेव उवा० २ दोच्चं मासखमणं उवसंपज्जित्ताणं विहरामि । तए णं अहं गोयमा ! दोघं मासक्खमणपारणगंसि तंतुवायसालाओ पडिनिक्खमामि तं० २ नालंद बाहिरियं मज्झमज्झेणं जेणेव रायगिहे नगरे जाव अडमाणे आनंदस्स गाहावइस्स गिहं अणुप्पविट्टे, तए णं से आनंदे गाहावती ममं एजमाणं पासति एवं जहेव विजयस्स नवरं ममं विउलाए खजगविहीए पडिलाभेस्सामीति तुठ्ठे सेसं तं चैव जाव तां मासक्खमणं उवसंपजित्ताणं विहरामि, तए णं अहं गोयमा ! तमासक्खमणपारणगंसि तंतुवायसालाओ पडिनिक्खमाणि तं० २ तहेव जोव अडमाणे सुणंदस्स गाहावइस्स गिहं अणुपविट्टे, तए णं से सुनंदे गाहावती एवं जव विजयगाहावती नवरं ममंसव्वकामगुणिएणं भोयणेणं पडिलाभेति सेसं तं चैव जाव चउत्थं मासक्खमण उवसंपचित्ताणं विहरामि । तीसे णं नालंदा बाहिरियाए अदूरसामंते एत्थ णं कोल्लाए नामं सन्निवेसे होत्था सन्निवेसवन्नाओ, तत्थ णं कोल्लाए संनिवेसे बहुले नामं माहणे परिवसइ अड्डे जाव अपरिभूए रिउव्वेयजावसुपरिनिट्ठिए यावि होत्या, तए णं से बहुले माहणेकत्तियचाउम्मासियपाडिवगंसि विउलेणं महुघय संजुत्तेणं परमन्नेणं माहणे आयामेत्था । Page #732 -------------------------------------------------------------------------- ________________ १६५ शतकं-१५, वर्गः, उद्देशकः तएणं अहं गोयमा ! चउत्थमासक्खमणपारणगंसि तंतावायसालाओ पडिनिखमामि तं०२ नालंदंबाहिरियं मझमझेणं निग्गच्छामिनि०२ जेणेवकोलाएसंनिवेसे तेणेव उवागच्छामि २ कुल्लाए सन्निवेसे उच्चनीय० जावअडमाणस्स बहुलस्स माहणस्स गिह अणुप्पविटे, तएणं से बहुले माहणेमम एजमाणं तहेवजावममं विउलेणं महुघयसंजुतेणं परमन्नेणं पडिलाभेस्सामीति तुढे सेसंजहा विजयस्स जाव बहुले माहणे बहु०। तएणं से गोसाले मंखलिपुत्ते ममंतंतावुयसालाए अपासमाणे रायगिहे नगरे सब्मिंतरबाहिरियाए ममं सव्वओ समंता मग्गणगवेसणं करेति ममं कत्थवि सुतिं वा खुति वा पवत्तिं वा अलभमाणेजेणेवतंतुवायसाला तेणेव उवार साडियाओ यपाडियाओय कुंडियाओय पाहणाओ य चित्तफलगं च माहणे आयामेति आयामेत्ता सउत्तरोठं मुंडं कारेति स०२ तंतुवायसालाओ पडिनिक्खमति तं०२ नालंदंबाहिरियं मझमझेणंनिग्गच्छइनिग्ग०२ जेणेवकोल्लागसन्निवेसे तेणेव उवागच्छइ। . तएणं तस्स कोल्लागस्स संनिवेसस्स बहिया बहिया बहुजणो अन्नमनस्स एवमाइक्खति जावपस्वेति-धन्नेणं देवाणुप्पिया! बहु माहणेतंचेवजावजीवियफले बहुलस्समाहणस्स ब० २, तएणंतस्स गोसालसमंखलिपुत्तस्स बहुजणस्सअंतियंएयमद्वंसोचा निसम्म अयमेयासवे अमथिएजावसमुप्पजित्था जारिसियणममंधम्मायरियस्स धम्मोवदेसगस्ससमणस्स भगवओ महावीरस्स इट्टी जुत्ती जसे बले वीरिए पुरिसकारपरक्कमे लद्धे पत्ते अभिसमन्नागए नो खलु अत्थितारिसियाणं अन्नस्स कस्सइतहास्वस्ससमणस्सवमाहणस्स वाइडीजुत्ती.जाव परिक्कमे लद्धे पत्ते अभिसमन्नागए तं निस्संदिद्धं च णं एत्य ममं धम्मायरिए धम्मोवदेसए समणे भगवं महावीरे भविस्सतीतिकट्ठकोल्लागसन्निवेसेसभितरबाहिरिएममं सव्वओ समता मग्गणगवेसणं करेइममंसव्वओजाव करेमाणे कोल्लागसंनिवेसस्सबहियापणियभूमीएमएसद्धिं अभिसमन्त्रागए तए णं से गोसाले मंखलिपुते हऋतुढे ममं तिक्खुत्तो आयाहिणं पयाहिणंजाव नमंसित्ता एवं वयासी-तुझे णं भंते ! मम धम्मायरिया अहन्नं तुझं अंतेवासी, तए णं अहं गोयमा ! गोसालस्स मंखलिपुत्तस्स एयमढे पडिसुणेमि, तए णं अहं गोयमा ! गोसालेणं मंखलिपुत्तेणं सद्धिं पनियभूमीए छव्वासाइं लाभं अलाभं सुखं दुक्खं सक्कारमसक्कारं पञ्चणुब्भवमाणे अणिचजागरियं विहरित्था ।। वृ. 'आगारवासमझे वसित्त'त्ति अगारवासं–गृहवासमध्युष्य-आसेव्य ‘एवं जहा भावणाए'त्ति आचारद्वितीयश्रुतस्कन्धस्य पञ्चदशेऽध्ययने, अनेनचेदं सूचितं 'समत्तपइन्ने नाहं समणो होइं अम्मापियरंमि जीवंते'त्ति समाप्ताभिग्रह इत्यर्थः 'चिच्चा हिरन्न चिचा सुवनंचिच्चा बल'मित्यादीनि, 'पढमवासंतिविभक्तिपरिणामात्प्रव्रज्याप्रतिपत्तेः प्रथमे वर्षे 'निस्साए त्ति निश्राय निश्रां कृत्वेत्यर्थः 'पढमं अंतरावासंति विभक्तिपरिणामादेव प्रथमेऽन्तरं--अवसरोवर्षस्य-वृष्टेर्यत्रासावन्तरवर्ष अथवाऽन्तरेऽपि-जिगमिषतक्षेत्रमप्राप्यापि यत्र सति साधुभिरवश्यमावासो विधीयते सोऽन्तरावासो-वर्षाकालस्तत्र वासावासंतिवर्षासु वासः-चातुर्मासिकमवस्थानं वर्षावासस्तमुपागतः-उपाश्रितः। 'दोचं वासंति द्वितीये वर्षे 'तंतुवायसाल'त्ति कुविन्दशाला 'अंजलिमउलियहत्थे'त्ति Page #733 -------------------------------------------------------------------------- ________________ १६६ भगवतीअङ्गसूत्रं (२) १५/-/-/६३९ अनलिना मुकुलिती-मुकुलाकारौ कृती हस्तौ येन स तथा, ‘दव्वसुद्धेणं ति द्रव्यं ओदनादिकं शुद्धं-उद्गमादिदोषरहितं यत्र दाने तत्तथा तेन 'दायगसुद्धेणं ति दायकः शुद्धो यत्राशंसादिदोषरहितत्वात्तत्तथा तेन,एवमितरदपि। तिविहेणं तिउक्तलक्षणेन त्रिविधेन, अथवा त्रिविधेन कृतकारितानुमतिभेदेन त्रिकरण-शुद्धन-मनोवाक्कायशुद्धेन । . 'वसुहारा वुढ'त्तिवसुधारा द्रव्यरूपाधारावृष्टा 'अहो दानं तिअहोशब्दोविस्मये 'कयत्थे पंति कृतार्थः-कृतस्वप्रयोजनः ‘कयलक्खणे'त्ति कृतफलवल्लक्षण इत्यर्थः कया णं लोग'त्ति कृती शुभफलौअवयवे समुदायोपचारात्लोकी-इहलोकपरलोको ‘जम्मजीवियफले'त्तिजन्मनो जीवितव्यस्यच यत्फलंतत्तथा तहारूवेसाहु साहुरूवे'त्ति तथारू तथाविधेअविज्ञातव्रतविशेष इत्यर्थः 'साधौ' श्रमणे 'साधुरूपे' साध्वाकारे, 'धमंतेवासित्ति शिल्पादिग्रहणार्थःमपि शिष्यो भवतीत्यतउच्यते-धन्तेिवासी, खजगविहीए'त्तिखण्डखाद्यादिलक्षणभोजनप्रकारेण 'सबकामगुणिएण'तिसर्वेकामगुणा-अभिलाषविषयभूता रसादयः सञ्जातायत्रतत्सर्वकामगुणितंतेन 'परमन्नेणं'ति पमरानेन-क्षरेय्या आयामेथात्तिआचामितवान्तद्भोजनदानद्वारेणोच्छिष्टतासम्पादनेन तच्छुद्धयर्थःमाचमनं कारितवान् भोजितवानिति तात्पर्यार्थः।। । 'सब्मितराबिहिरिएत्तिसहाभ्यन्तरेण विभागेनबाह्येन च यत्तत्तथा तत्र मग्गणगवसणंति अन्वयतो मार्गणं व्यतिरेकतोगवेषणंततश्चसमाहारद्वन्द्वः 'सुइंवत्तिश्रूयत इति श्रुति-शब्दस्तां चक्षुषा किल श्यमानोऽर्थःशब्देन निश्चीयत इति श्रुतिग्रहणं 'खुइंवत्तिक्षवणं क्षुति-छीत्कृतं. ताम्, एषाऽप्यदृश्यमनुष्यादिगमिका भवतीति गृहीता, ‘पवत्तिं वत्ति प्रवृत्ति-वार्ता, 'साडियाओ'त्ति परिधानवाणि 'पाडयाओ'त्ति उत्तरीयवस्त्राणि। .. क्वचित् भंडियाओत्तिश्यते तत्रभण्डिका-रन्धनादिभाजनानि, माहणेआयामेति'त्ति शाटिकादीनान् ब्राह्मणान् लम्भयति शाटिकादीन् ब्राह्मणेभ्यो ददातीत्यर्थः, सउत्तरोढुति सह उत्तरौष्ठेनसोत्तरौष्ठं-सश्मश्रुकंयता भवतीत्येवं मुंडंति मुण्डनंकारयति नापितेन पणियभूमीए'त्ति पणितभूमौ-भाण्डविश्रामस्थाने प्रणीतभूमौवा-मनोज्ञभूमौ 'अभिसमन्नागए'त्तिमिलितः एयमर्दु पडिसुणेमि'त्ति अभ्युपगच्छामि, यच्चैतस्यायोग्यस्याभ्युपगमनं सगवतस्तदक्षीणरागतया परिचयेनेषत्स्नेहगर्भानुकम्पासद्भावात् छद्मस्थतयाऽनागतदोषानवगमादवश्यं भावित्वाचैतस्यार्थःस्येति भावनीयमिति। 'पणियभूमीए'त्ति पणितभूमेरारभ्य प्रणीतभूमौ वा-मनोज्ञाभूमौ विहतवानिति योगः, 'अनिच्चजागरियं ति अनित्यचिन्तां कुर्वन्निति वाक्यशेषः । मू. (६४०) तएणंअहंगोयमा! अत्रया कदायि पढमसरदकालसमयंसिअप्पबुद्धिकार्यसि गोसालेणं मंखलिपुत्तेणं सद्धिं सिद्धत्थगामाओ नगराओ कुम्मारगाम नगरं संपट्टीए विहाराए, तस्सणं सिद्धत्थस्स गामस्स नगरस्स कुमारगामस्स नगरस्सय अंतराएत्थणं महंएगे तिलथंभए पत्तिए पुप्फिए हरियगरेरिज्जमाणे सिरीए अतीव २ उवसोभेमाणे २ चिट्ठइ। तएणं गोसाले मंखलिपुत्तेतंतिलथंभगं पासइ २ ममं वं० नम०२ एवं वयासी-एस णं भंते ! तिलंथभए किं निप्फज़िस्सइ नो निफज्जस्सवि?, एएय सत्त तिलपुप्फजीवा उदाइत्ता २ कहिं गच्छिहिंति कहिं उववजिहिंति ? Page #734 -------------------------------------------------------------------------- ________________ १६७ शतकं-१५, वर्गः-, उद्देशक: तएणं अहं गोयमा ! गोसालं मंखलिपुत्तं एवं वयासी-गोसाला! एस णं तिलयंभए निफजिस्सएनोन निष्फजिस्सइ, एएयसत्ततिलपुष्फजीवाआउदाइत्तार एयस्सचेवतिलथंभगस्स एगाए तिलसंगुलियाए सत्त तिला पञ्चायाइस्संति। तएणं से गोसाले मंखलिपुत्ते ममं एवं आइक्खमाणस्स एयमटुं नो सदहति नो पत्तियति नोरोएइएयमटुंअसद्दहमा० अपत्तिय० अरोएमाणेममंपणिहाएअयण्णं मिच्छावादी भवउत्तिकट्ट ममं अंतियाओ सणियं २ पच्चोसक्कइ २ जेणेव से तिलथंभए तेणेव उवा० २ तं तिलथंभगं सलेलुयायं चेव उप्पाडेइ उ० २ एगंते एडेति, तरखणमेत्तं च णं गोयमा! दिव्वे अब्मवद्दलए पाउन्भूए। तए णं से दिव्वे अभवद्दलए खिप्पामेव पतणतणाएति २ खिप्पामेव पविजुयाति २ खिप्पामेव नचोदगं नातिमहिं पविरलपफुसियं रयरेणुविसासणं दिव्वं सलिलोदगंवासं वासति तेणं से तिलथंभए आसत्थे पञ्चायाए तत्येव बद्धमूले तत्थेव पतिहिए, ते य सत्त तिलपुष्फजीवा उद्दाइत्ता र तस्सेव तिलथंभगस्स एगाए तिलसंगुलियाए सत्त तिला पञ्चायाया। वृ. 'पढमसरयकालसमयंसित्ति समयभाषया मार्गशीर्षपौषौ शरदभिधीयते तत्र प्रथमशरत्कालसमये मार्गशीर्षे, 'अप्पवुट्टिकायंसित्तिअल्पशब्दस्याभाववचनत्वादविद्यमानवर्ष इत्यर्थः,अन्ये त्वश्वयुक्कार्तिकौ शरदित्याहुः, अल्पवृष्टिकायत्वाच्च तत्रापिविहरतांन दूषणमिति, एतच्चासङ्गतमेव, भगवतोऽप्यवश्यं पर्युषणस्य कर्त्तव्यत्वेन पर्युषणाकल्पेऽभिहितत्वादिति । 'हरियगरेरिज्जमाणे'त्ति हरितक इतिकृत्व 'रेरिञ्जमाणे त्ति अतिशयेन राजमान इत्यर्थः । ___'तए णं अहं गोयमा ! गोसालं मंखलिपुत्तं एवं वयासित्ति, इह यद्भगवतः पूर्वकालप्रतिपन्नमौनाभिग्रहस्यापि प्रत्युत्तरदानं तदेकादिकं वचनं मुत्कलमित्येवमभिग्रहणस्य संभाव्यमानत्वेन न विरुद्धमिति, 'तिलसंगलियाए'त्ति तिलफलिकायां 'ममंपणिहाए'त्तिमांप्रणिघायमामाश्रित्यायं मिथ्यावादी भवत्वितिविकल्पं कृत्वा, 'अब्भवद्दलए'त्ति अभ्ररूपं वारो जलस्य दलिकं कारणमभ्रवादलकं पतणतणायइत्ति प्रकर्षेण तणतणायते गर्जतीत्यर्थः 'नच्चोदमंति नात्युदकं यथा भवति 'नाइमट्टिय'ति नातिकद्देमं यथा भवतीत्यर्थः। ___'पविरलप्फुसिय'ति प्रविरलाः परस्पृशिका-विग्रुषो यत्र तत्तथा, 'रयरेणुविणासणं'ति रजो-वातोत्पाटितंव्योमवर्ति रेणवश्च-भूमिस्थितपांशवस्तद्विनाशनं-तदुपशमकं, 'सलिलोदगवासंति सलिला:-शीतादिमहान्यस्तासामिव यदुदकं-रसादिगुणसाधम्यादिति तस्य यो वर्ष ससलिलोदकवर्षोऽतस्तं, बद्धमूले तिबद्धमूलः सन्'तत्येव पइट्ठिएत्तियत्र पतितस्तत्रैव प्रतिष्ठितः। मू. (६४१) तए णं अहं गोयमा ! गोसालेणं मंखलिपुत्तेणं सद्धिं जेणेव कुंडग्गामे नगरे तेणेव उवा०।तए णं तस्स कुंडग्गामस्स नगरस्स बहिया वेसियायणे नामं बालतवस्सीछटुंछटेणं अनिखित्तेणंतवोकम्मनेणंउटुं बाहाओ पगिझिय र सूराभिमुहे आयावणभूमीएआयावेमाणे विहरइ आइञ्चतेयतवियाओ य से छप्पईओ सव्वओ समंता अभिनिस्सवंति पाणभूयजीवसत्तदयट्ठयाए चणं पडियाओ २ तत्थैव २ भुञ्जो २ पच्चोरुभेति। तए णं से गोसाले मंखलिपुत्ते वेसियायणं बालतवस्सि पासति पा० २ ममं अंतिओ सणियं२ पच्चीसक्कइममं०२ जेणेव वेसियायणे बालतवस्सी तेणेव उवा०२वेसियायणंबालतवस्सिं Page #735 -------------------------------------------------------------------------- ________________ १६८ भगवतीअगसूत्र (२) १५-11६४१ एवं वयासी-किंमवं मुणी मुणिए उदाहु जूयासेन्जायरए?, तएणं से वेसियायणे बालतवस्सी गोसालस्स मंखलिपुत्तस्स एयमटुंणो आढातिनी परियाणाति तुसिणीए संचिट्ठति। . तएणं से गोसाले मंखलिपुत्ते वेसियायणं बालतवस्सिं दोपितबंपि एवं वयासी-किं भवं मुणी मुणिए जाव सेजायरए, तएणं से वेसियायणे बातवस्सी गोसालेणं मंखलिपुतेणं दोद्यपि तपि एवं वुत्ते समाणे आसुरुते जाव मिसिमिसेमाणे आयावणभूमीओ पच्चोरुमति आ०२ तेयासमुग्घाएणं समोहाइतेयासमुग्धाएणं समोहनित्ता सत्तट्ठपयाइं पच्चोसकइस०२ गोसालस्स मंखलिपुत्तस्स वहाए सरीरगंसितेयं निसिरइ। तएणं अहं गोयमा! गोसालस्स मंखलिपुत्तस्स अनुकंपणट्ठयाए वेसियायणस्स बालतवस्सिस्स तेयपडिसाहरणट्टयाए एत्यणंअंतरा अहं सीयलियं तेयलेस्सं निसिरामिजाए सा ममं सीयलियाए तेयलेस्सा वेसियायणस्स बालतवस्सिस्स सीओसिणा तेयलेस्सा पडिहया। . तए णं से वेसियायणे बालतवस्सी ममं सीयलयाए तेयलेस्साए सीओसिणं तेयलेस्सं पडिहयं जाणित्तागोसालस्स मंखलिपुत्तस्ससरीरगस किंचिंआबाहं वावाबाहंवाछविच्छेदंवा अकीरमाणं पासित्ता सीओसिणं तेयलेस्सं पडिसाइरइ सीओ०२ ममं एवं वयासी से गयमेयं भगवं! से गयमेयं भगवं!! __तएणं गोसाले मंखलिपुत्ते ममं एवं वयासी-किण्हं मंते! एस जूयासिञ्जायरे तुझे एवं वयासी से गयमैयं भगवं! गयगयमेयं भगवं!, तएणं अहं गोयमा! गोसालं मंखलिपुत्तं एवं वयासी-तुमंणं गोसाला! वेसियायणं बालतवस्सिं पाससि पासित्ता ममं अंतियाओ तुसिणियं २ पञ्चोसकसिजेणेव वेसियायणेबालतवस्सीतेणेव उवागच्छसिते०२ वेसियायणंबालतवस्सि एवं वयासी-किं भवं मुनी मुणिन उदाहु जूयासेजायरए? तएणं से वेसियायणे बालतवस्सी तव एयमटुं नो आढाति नो परिजाणाति तुसिणीए संचिट्ठइ, तएणंतुमंगोसाला वेसियायणंबालतवस्सिंदोपितचंपि एवं वयासी-किंभवंमुणी मुणिए जाव सेजायरए, तएणं से वेसियायणे बालतवस्सी तुमंदोचंपि तचंपि एवं वुत्ते समाणे आसरुतेजाव परोसक्कतिप०२ तववहाए सरीरगंसि तेयलेस्सं निस्सरइ। तएणंअहंगोसाला! तवअनुकंपणट्टयाएवेसियायणस्सबालतवस्सिस्ससीयतेयलेस्सापडिसाहरणट्टयाए एत्य णं अंतरासीयलियतेयलेस्सं निसिराणि जाव पडिहयं जाणित्ता तवय सरीरगस्स किंचिआबाहं वावाबाहं वा छविच्छेदं वा अकीरमाणं पासेत्ता सीओसिणं तेयलेस्सं पडिसाहरति सी०२ ममंएवं वयासी-से गयमेयं भगवंगयगय मेयं भगवं? तएणसे गोसालेमंखलिपुत्तेममंअंतियाओएयमटुं सोचानिसम्ममीएजावसंजायभये ममं वंदति नमसति मगर एवं वयासी-कहनं भंते! संखित्तविउलतेयलेस्से भवति?, तएणं अहं गोयमा! गोसालं मंखलिपुत्तं एवं वयासी-जेणं गोसालाएगाए सणहाए कुम्मासपिडियाए एगेण य वियडासएणं छटुंछडेणं अनिक्खित्तेणं तवोकम्मेणं उर्दु बाहाओ पगिझिय २ जाव विहरति सेणं अंतो छण्हंमासाणं संखित्तविउलतेयलेस्से भवति। तएणं से गोसाले मंखलिपुत्ते मम एयमटुं सम्पं विणएणं पडिसुणेति। दृ. 'पाणभूयजीवसत्तदयट्ठयाए'त्ति प्राणादिषु समान्येन या दया सैवार्थः प्राणादिद Page #736 -------------------------------------------------------------------------- ________________ शतकं-१५, वर्गः-, उद्देशकःयार्थस्तभावस्तत्तातया,अथवा षट्पदिकाएवप्राणानामुच्छ्वासादीनां भावात्राणाः भवनधर्मकवाद्भूताः उपयोगलक्षणत्वाज्जीवाः सत्त्वोपपेतत्वात्सत्वास्ततः कर्मधारयस्तदर्थतायै, चशब्दः पुनरर्थः, 'तत्थेव'त्ति शिरःप्रभृतिके, 'किं भवं मुणी मुणिए'ति किं भवान् ‘मुनि' तपस्वी जातः 'मुनिए'त्ति ज्ञाते तत्वे सति ज्ञात्वा वा तत्वम्, अथवा किं भवान् ‘मुनी' तपस्विनी 'मुणिए'त्ति मुनिकः-तपस्वीति, अथवा किं भवान् ‘मुनि' यति उत 'मुणिकः' ग्रहगृहीतः। 'उदाहुत्ति उताहो इति विकल्पार्थो निपातः 'जूयासेजायरएत्ति यूकाना स्यानदातेति, सत्तकृपयाईपच्चोसक्छईत्ति प्रयतनविशेषार्थमुरमभ्रइवप्रहारदानार्थमिति, सीउसिणं तेयलेस्सं'ति स्वां स्वकीयामुष्णांतेजोलेश्या से गयमेयं भगवं गयगयमेवं भगवतिअथ गतं अवगतमेतन्मया हे भगवन् ! यथाभगवतः प्रसादादयं न दग्धःसम्भ्रभावार्थत्वाच गतशब्दस्य पुनः पुनरुच्चारणम्, च यद्गोशालकस्य संरक्षणं भगवता कृतं तत्सरागत्वेन दयैकरसत्वाद्भगवतः, यच्च सुनक्षत्रसर्वानुभूतिमुनिपुङ्गवयोर्न करिष्यति तद्वीतरागत्वेन लब्ध्यनुपजीवकत्वादवश्यंभाविभावत्वाद्वेयवसेयमिति। संखित्तविउलतेयलेसेत्तिसङ्क्षिप्ताऽप्रयोगकाले विपुला प्रयोगकालेतेजोलेश्या-लब्धिविशेषोयस्यसतथा सनहाए'त्ति सनखयायस्यां पिण्डिकायांबध्यमानायामङ्गुलीनखा अङ्गुष्ठस्याधो लगन्ति सासनखेत्युच्यते कुम्मासपिडियाए'त्ति कुल्माषाः-अर्द्धस्विन्ना मुद्गादयोमाषा इत्यन्ये 'वियडासएणं ति विकट-जलं तस्याशयः आश्रयो वा-स्थानं विकटाशयो विकटाश्रयो वा तेन, अमुंचप्रस्तावाच्चुलुकमाहु वृद्धाः । मू. (६४२)तएणंअहंगोयमा! अन्नदाकदाइगोसालेणं मंखलिपुत्तेणं सद्धिं कुम्मगामाओ नगराओ सिद्धत्थग्गामं नगरंसंपट्टिएविहाराएजाहे य मोतंदेसंहव्वमागया जत्य णं से तिलथंभए तएणं से गोसाले मंखलिपुत्ते एवंवयासी-तुझे णं भंते! तदा ममंएवं आइक्खह जाव पखवेह-गोसाला! एसणं तिलथंभए निफज़िस्सइतं चेव जाव पञ्चाइस्संतितण्णं मिच्छा इमंच गंपञ्चक्खमेव दीसइ एसणं से तिलथंभए नो निम्फने अनिष्फनमेव ते य सत्त तिलयपुप्फजीवा उदाइत्ता २ नो एयस्स चेव तिलथंभगस्सएगाए तिलसंगुलियाए सत्त तिला पञ्चायाया। तएणं अहं गोयमा! गोसालं मंखलिपुत्तं एवं क्यासी-तुमंणं गोसाला! तदा ममं एवं आइक्खमाणस्सजावपखवेमाणस्स एयमट्ठनोसद्दहसि नो पत्तियसिरोययसिएयमढं असदहमाणे अपत्तियमाणे अरोएमाणे ममं पणिहाए अयन्नं मिच्छावादी भवउत्तिकट्ठ ममं अंतियाओ सणियं २ पच्चीसकसि प०२ जेणेव से तिलथंभए तेणेव उवा०२ जाव एगंतमंते एडेसि।। तखणमेतंगोसाला! दिव्वेअब्मवद्दलएपाउब्भूए, तएणं सेदिव्वे अभवद्दलए खिप्पामेव तं चैव जाव तस्स चेव तिलयंभगस्स एगाए तिलसंगलियाए सत्त तिला पञ्चायाया, तं एस णं गोसाला! से तिलथंभए निष्फने नो अनिप्पन्नमेव, ते य सत्त तिलपुष्फजीवा उदाइत्ता २ एयस्स वेव तिलयंमयस्सएगाएतिलसंगुलियाए सत्त तिला पञ्चायाया, एवंखलु गोसाला! वणस्सइकाइया पउट्टपरिहारंपरिहरंति। तए णं से गोसाले मंखलिपुत्ते ममं एवमाइक्खमाणस्स जाव परूवेमाणस्स एयमटुं नो सद्दहति ३ एयमढे असदहमाणे जीव अरोएमाणे जेणेव से तिलथंभए तेणेव उवा० २ताओ Page #737 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (२) १५/-/-/६४२ तिलथंभयाओ तं तिलसंगुलियं खुड्डति खुड्डित्ता करयलंसि सत्त तिले पप्फोडेइ, तए णं तस्स गोसालरस मंखलिपुत्तस्स ते सत्त तिले गणमाणस्स अयमेयारूवे अब्मत्थिए जाव समुप्पजित्था । एवं खलु सव्वजीवावि पउट्टपरिहारं परहरंति, एस णं गोयमा ! गोसालस्स मंखलिपुत्तस्स पउट्टे एस णं गोयमा ! गोसालस्स मंखलिपुत्तस्स ममं अंतियाओ आयाए अवक्कमणे पं० । १७० वृ. 'जाहेय मोतियदा च स्मो - भवामोवयं 'अनिप्फन्नमेव' त्ति मकारस्यागमिकत्वादनिष्पन्न एव। 'वणस्सइकाइयाओपउट्टपरिहारंपरिहरति ' त्तिपरिवृत्य २ -मृत्वा २ यस्तस्यैव वनस्पतिशरीरस्य परिहारः-- परिभोगस्तत्रैवोत्पादोऽसौ परिवृत्यपरिहारस्तंपरिहरन्ति - कुर्वन्तीत्यर्थः, 'खुड्डुइ' त्ति त्रोटयति 'पउट्टे त्ति परिर्वतः परिवर्त्तवाद इत्यर्थः 'आयाए अवक्रमणे'त्ति आत्मनाऽऽदाय चोपदेशम् 'अपक्रमणम्' अपसरणं । मू. (६४३) तए णं से गोसाले मंखलिपुत्ते एगाए सणहाए कुम्मासपिंडियाए य एगेण य वियडासएणं छछट्टेणं अनिक्खित्तेणं तेवोकम्मेणं उड्डुं बाहाओ पगिज्झियर जाव विहरइ । तए णं से गोसाले मंखलिपुत्ते अंतो छण्हं मासाणं संखित्तविउलतेयलेसे जाए। मू. (६४४) तए णं तस्स गोसालस्स मंखलिपुत्तस्स अन्नया कयावि इमे छद्दिसाचरा अंतिय पाउब्भवित्था तं - साणो तं चैव सव्वं जाव अजिणे जिणसद्दं पगासेमाणे विहरति, तं नो खलु गोयमा ! कोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव जिणसद्दं पगासेमाणे विहरइ, गोसाले णं मंखलिपुत्ते अजिणे जिणप्पलावी जाव पगासेमाणे विहरइ, तए णंसा महतिमहालया महच्च परिसा जहा सिवे जाव पडिगया । तएण सावत्थीए नगरीए सिंघाडग जाव बहुजणो अन्नमन्नस्स जाव परूवेइ - जन्नं देवाणुप्पिया गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव विहरइ तं मिच्छा, समणे भगवं महावीरे एवं आइक्खइ जाव परूवेइ एवं खलु तस्स गोसालस्स मंखलिपुत्तस्स मंखली नामं मंखपिता होत्था । तणं तस्स मंखलिस एवं चेव तं सव्वं भाणियव्वं जाव अजिणे जिणसद्दं पगासेमाणे विहरइ, तं नो खलु गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव विहरइ गोसाले मंखलिपुत्ते अजिणे जिणप्पलावी जाव विहरइ, समणे भगवं महावीरे जिणे जिणप्पलावी जाव जिणसद्दं पगासेमाणे विहरइ । तणं से गोसाले मंखलिपुत्ते बहुजणस्स अंतियं एयमहं सोचा निसम्म आसुरुत्ते जाव मिसिमिसेमाणे आयावणभूमीओ पचोरुहइ आयावणभूमीओ पचोरुहइत्ता सावत्थि नगरिं मज्झमज्झेणं जेणेव हालाहलाए कुंभकारीए कुंभकारावणे तेणेव उवागच्छइ तेणे० २ हालाहलाए कुंभकारीए कुंभकारावणंसि आजीवियसंघसंपरिवुडे महया अमरिसं वहमाणे एवं वावि विहरइ वृ. 'जहा सिवे 'त्ति शिवराजर्षिचरिते 'महया अमरिस' त्ति महान्तममर्षम् ' एवं वावि' त्ति एवं चेति प्रज्ञापकोपदर्श्यमानकोपचिह्नम्, अपीति समुच्चये । मू. (६४५) तेणं कालेणं २ समणस्स भगवओ महावीरस्स अंतेवसी आनंदे नामं धेरे पगइभद्दए जाव विणीए छटुं छट्टेणं अनिक्खित्तेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे विहरइ, तए णं से आणंदे थेरे छट्टक्खमणपाणगंसि पढमाए पोरिसीए एवं जहा गोयमसामी तहेव आपुच्छइ तहेव जाव उच्चनीयमज्झिमजाव अडमाणे हालाहलाए कुंभकारीए कुंभकारावणस्स Page #738 -------------------------------------------------------------------------- ________________ १७१ शतकं-१५, वर्णः-, उद्देशकःअदूरसामंते वीइवयइ। तए णं से गोसाले मंखलिपुत्ते आनंदं थेरं हालाहलाए कुंभकारीए कुंभकारावणस्स अदूरसामंतेणं वीइवयमाणंपासइ पा० २ एवंवयासी-एहि तावआनंदा! इओ एगंमहं उवमियं निसामेहि, तए णं से आनंदे थेरे गोसालेणं मंखलिपुत्तेणं एवं वुत्ते समाणे जेणेव हालाहलाए कुंभकारीएकुंभकारावणे जेणेव गोसाले मंखलिपुत्ते तेणेव उवागच्छति। तएणंसे गोसाले मंखलिपुत्ते आणंदंथेरं एवंवयासी-एवं खलुआनंदा! इतो चिरातीयाए अद्धाए केइ उच्चावगा वणिया अत्थअत्थी अत्थलुद्धा अत्यगवेसी अत्थकंखिया अत्थपिवासा अत्थगवेसणवाए णामाविहविउलपणियभंडमायाए सगडीसागडेणं सुबहुं भत्तपाणं पत्थयणं गहाय एगं महं अगामियं अणोहियं छिन्नावायंदीहमद्धं अडविं अणुप्पविट्ठा। तएणं तेसिं वणियाणं तीसे अकामियाए अमोहियाए छिन्नावायाए दीहमद्धाए अडवीए किंचि देसं अणुप्पत्ताणं समाणाणं से पुवगहिए उदए अणुपुव्वेणं परिभुंजेमाणे परि०२ खीणे, तए णं ते वणिया खीणोदता समाणा तण्हाए परिब्भवमाणा अन्नमन्ने सद्दावेति अन्न० २ एवं व०- एवं खलु देवाणुप्पिया! अम्हं इमीसे अगामियाए जाव अडवीए किंचि देसं अणुप्पत्ताणं समाणाणं से पुव्वगहिए उदए अणुपुव्वेणं परिभुजेमाणे परि० खीणे तं सेयं खलु देवाणुप्पिया! अम्हं इमीसे अगामियाए जाव अडवीए उदगस्स सव्वओ समंता मग्गणगवेसणं करेत्तएत्तिक? अन्नमन्नस्स अंतिए एयमटुं पडिसुणेति अन्न० २ तीसे णं अगामियाए जाव अडवीए उदगस्स सव्यओ समंता मग्गणवगेसणं करेंति उदगस्स सव्वओ समंता मग्गणवगेसणं करेमाणा एगं महं वणसंडं आसादेति किण्हं किण्होभासं जावनिकुरंबभूयं पासादीयं जाव पडिरूवं। तस्सणं वनसंडस्स बहुमज्झदेसभाए एत्थणं महेगंवम्मीयं आसाति, तस्सणंवम्मियस्स चत्तारि वप्पुओ अब्भुग्गयाओ. अभिनिसढाओ तिरियं सुसंपग्गहियाओ अहे पन्नगद्धूवाओ पन्नगद्धसंठाणसंठियाओ पासादीयाओ जाव पडिरूवाओ, तएणं ते वाणिया हट्टतुट्ठ० अन्नमन्नं सद्दावेंति अ० २ एवं वयासी-एवं खलु देवा०! अम्हे इमीसे अगामियाए जाव सव्वओ समंता मग्गणगवेसणं करेमाणेहिं इमे वनसंडे आसादिए किण्हे किण्होभासे इमस्स णं वनसंडस्स बहुमज्झदेसभाए इमे वम्मीए आसादिए इमस्सणं वम्मीयस्स चत्तारिवप्पुओअब्भुग्गयाओ जाव पडिरूवाओ तं सेयं खलु देवाणुप्पिया! अम्हंइमस्स वम्मीयस्स पढमं वप्पिं भिन्दित्तए अवियाई ओरालं उदगरयणं अस्सादेस्सामो। तएणं ते वाणिया अन्नमन्नस्स अंतियं एयमद्वं पडिसुणेति अं० २ तस्स वम्मीयस्स पढमं वप्पिं भिंदंति, ते णं तत्य अच्छं पत्थं जच्चंतणुयं फालियवननाभं ओरालं उदगरयणं आसादेति, तए णं ते वणिया हट्टतुट्ट० पाणियं पिबंति पा० २ वाहणाई पन्जेति वा००२ भायणाई भरेति भा०२ दोच्चंपिअन्नमन्त्रं एवं वदासी-एवं खलु देवाणुप्पिया! अम्हेहिं इमरस वम्मीयस्स पढमाए वप्पीए भिन्नाए ओराले उदगरयणे अस्सादिएतंसेयं खलु देवाणुप्पिया! अम्हंइमस्स वम्मीयस्स दोच्चंपि वप्पिं भिंदित्तए, अवि याई एत्थ ओरालं सुवन्नरयणं आसादेस्सामो, तए णं ते वणिया अन्नमन्नस्स अंतियं एयमढे पडिसुणेति अं० २ तस्स वम्मीयस्स दोच्चंपि वर्षि भिदंति ते णं तत्थ अच्छंजचं तावणिज्जं महत्थं महग्धं महरिहं ओरालं सुवन्नरयणं अस्सदेति । Page #739 -------------------------------------------------------------------------- ________________ १७२ भगवतीअङ्गसूत्रं (२) १५/-1-1६४५ तएणं ते वणिया हट्टतुट्ट० भायणाई भरेति २ पवहणाइं भरेति २ तचंपि अन्नमन्त्रं एवं व०-एवं खलु दे० ! अम्हे इमस्स वम्मीयस्स पढमाए वप्पाए भिन्नाए ओराले उदगरयणेआसादिए दोचाए वप्पाए भित्राए ओराले सुवन्नरयणे अस्सादिए तं सेयं खलु देवाणुप्पिया! अम्हं इमस्स धम्मीयस्स तयपि वप्पिं निंदित्तए, अवियाइं एत्य ओरालं मणिरयणं अस्सादेस्सामो, तए णं ते वणिया अन्नमनस्स अंतियं एयमढे पडिसुणेति अं० २ तस्स वम्मीयस्स तचंपि वर्षि भिंदंति, ते णं तत्थ विमल निम्मलं निब्बलं निक्कलं महत्थं महग्धं महरिहं ओरालं मणिरयणं अस्सादेति। तएणं ते वणिया हट्टतुट्ठ० भायणाइंभरेतिभा०२ पवहणाइंभरेतिर चउत्थंपिअन्नमन्नं एवं वयासी-एवंखलु देवा०! अम्हे इमस्स वम्मीयस्स पढमाए वप्पाएभिन्नाए ओराले उदगरयणे अस्सादिए दोच्चाए वम्पाएभिन्नाए ओराले सुवण्णरयणे अस्सादिएतच्चाए वप्पाएभिन्नाए ओराले मणिरयणे अस्सादिएत सेयंखलु देवाणुप्पिया! अम्हंइमस्स वम्मीयस्सचउत्थंपिवप्पिं भिंदित्तए अवि याइं उत्तमं महग्धं महरिहं ओरालं वइररयणं अस्सादेस्सामो। तएणंतेसिंवणियाणंएगेवणिए हियकामए सुहकामए पत्थकामएआनुकंपिएनिस्सेसिए हियसुहनिस्सेसकामएते वणिए एवं वयासी-एवं खलु देवा०! अम्हे इमस्स वम्मीयस्स पढमाए वप्पाए भिन्नाए ओराले उदगरयणे जाव तचाए वप्पाए भिन्नाए ओराले मणिरयणे अस्सादिएतं होउअलाहि पञ्जत्तं एसा चउत्थी वप्पामा भिजउ, चउत्थीणे वप्पासउवसग्गा यावि होत्या, तए णं ते वणिया तस्स वणियस्स हियकामगस्स सुहकामजाव हियसुहनिस्सेसकामगस्स एवमाइक्खमाणस्स जाव परूवेमाणस्स एयमटुं नो सद्दहति जाव नो रोयंति, एयमडं असद्दहमाणा जाव अरोएमाणा तस्स बम्मीयस्स चउत्थंपि वपि भिंदति, ते णं तत्थ उग्गविसं चंडविसं घोरविसं महाविसं अतिकायमहाकायं मसिमूसाकालगयं नयणविसरोसपुत्रं अंजणपुंजनिगरप्पगासंरत्तच्छं जमलजुयलचंचलचलंतजीहं धरणितलवेणियभूयं उक्कडफुडकुडिलजडुलक्खडविकडफडाडोवकरणदच्छंलोहागरधम्मणाणधमधमेंतघोसंअनागलियचंडतिब्बरोसंसमुहिं तुरियंचवलं धमंतं दिट्ठीविसं सप्पं संघटेति। तएणं से दिट्ठीविसे सप्ये तेहिं वणिएहिं संघट्टिए समाणे आसुरुत्ते जाव मिसमिसेमाणे सणियं २ उद्वेति र सरसरसरस्स वम्मीयस्स सिहरतंदुरूहेइ सि०२ आइच्चं निज्झाति आ०२ ते वणिए अनिमिसाए दिट्ठीए सव्वओ समंता समभिलोएति, तए णं ते वणिया तेणं दिट्ठीविसेणं सप्पेणं अनिमिसाए दिट्ठीए दव्वओ समंतासमभिलोइया सभाणा खिप्पामेव सभंडमत्तोवगरणया एगाहचं कूडाहचं भासरासी कया यावि होत्था, तत्थ णंजे से वणिए तेसिं वणियाणं हियकामए जाव हियसुहनिस्सेसकामए से णं अणुकंपयाए देवयाए सभंडमता नियगं नगरं साहिए। एवामेव आणंदा! तवविधम्मायरिएणंधम्मोवएसएणंसमणेणं नायपुत्तेणंओराले परियाए आसाइए ओराला कित्तिवत्रसद्दसिलोगा सदेवमणुयासुरे लोए पुव्वंति गुवंति थुवंति इति खलु समणे भगवं महावीरे इति०२, तंजदि मे से अजज किंचिवि वदति तोणंतवणं तेएणं एगाहनं कूडाहचं भासरासिं करेमि जहा वा वालेणं ते वणिया, तुमंच णं आनंदा! सारक्खामि संगोवामि जहा वा से वणिए तैसिं वणियाणं हियकामए जाव निस्सेसकामए अणुकंपयाए देवयाए सभंडमत्तोव० जाव साहिए, तंगच्छणंतुमंआनंदा! तवधम्मायरियस्सधम्मोवएसगस्स समणस्स Page #740 -------------------------------------------------------------------------- ________________ १७३ शतकं-१५, वर्गः-, उद्देशकःनायपुत्तस्स एयमद्वं परिकहि। तएणं सेआणंदेथेर गोसालें मंखलिपुत्तेणं एवंवुत्ते समाणे भीएजाव संजायभएगोसालस्स मंखलिपुत्तस्स अंतियाओ हालाहलाए कुंभकारीए कुंभकारावणाओ पडिनिक्खमति २ सिग्धं तुरियं सावत्थि नगरि मझमझेणं निग्गच्छइ नि० जेणेव कोट्ठए चेइए जेणेव समणे भगवं महावीरे तेणेव उवा०२ समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेति २ वंदति नमं०२एवंव०-एवं खलु अहंभंते! छट्ठक्खमणपारणगंसितुझेहिं अब्मणुनाए समाणेसावत्थीए नगरीए उच्चनीयजाव अडमाणे हालाहलाए कुंभकारीए जाव वीयीवयामि। तएणं गोसाले मंखलिपुत्तेममंहालाहलाएजाव पासित्ता एवं वयासी-एहि ताव आनंदा इओ एग महं उवमियं निसामेहि, तए णं अहं गोसालेणं मंखलिपुत्तेणं एवं वुत्ते समाणे जेणेव हालाहलाए कुंभकारीए कुंभकारावणे जेणेव गोसाले मंखलिपुत्ते तेणेव उवागच्छामि, तए णं से गोसाले मंखलिपुत्तेममंएवंवयासी-एवं खलु आनंदा! इओ चिरातीयाए अद्धाए केइ उच्चावया वणिया एवं तं चेव जाव सव्वं निरवसेसं भाणियव्वं जाव नियगनगरं सहिए तं गच्छ णं तुम आनंदा! धम्मायरियस्स धम्मोव० जाव परिकहेहि। वृ. 'महंउवमियंतिममसम्बन्धि महद्वा विशिष्टं-औपम्यमुपम दृष्टान्त इत्यर्थः 'चिरातीताए अद्धाए त्तिचिरमतीते काले उच्चावयति उच्चावचा उत्तमानुत्तमाः 'अत्यस्थि'त्तिद्रव्यप्रयोजनाः, कुत एवम्? इत्याह-'अत्थलुद्ध'त्ति द्रव्यलालसाःअतएव 'अस्थगवेसिय'त्ति, अर्थगवेषिणोऽपि कुत इत्याह--'अत्थकंखिय'त्ति प्राप्तेऽप्यर्थेऽविच्छिन्नेच्छाः, 'अत्यपिवासिय'त्ति अप्राप्तार्थविषयसाततृष्णाः, यत एवमत एवाह- 'अत्थगवेसणयाए' इत्यादि, 'पणियभंडे'त्ति पणितं व्यवहारस्तदर्थं भाण्डं पणितं वा-क्रयाणकं तद्रूपं भाण्डं न तु भाजनमिति पणितभाण्डं सगडीसागडेणं'तिशकट्योगन्त्रिकाःशकटानां-गन्त्रीविशेषाणां समूहशाकटं ततः समाहारद्वन्द्वोऽतस्तेन भत्तपाणपत्थयणं'तिभक्तपानरूपंयत्पथ्यदन-शम्बलंतत्तथा, 'अगामिय'ति अग्रामिकां अकामिकां वा--अनभिला-षविषयभूताम् अनोहियंति अविद्यमानजलौधिकामतिगहनत्वेनाविद्यमानोहांवा 'छिन्त्रावायंति व्यवच्छिन्नसार्थधोषाधापाता दीहमद्धंति दीर्घमार्गां दीर्घकालां वा 'किण्हं किण्होभास' इह यावत्करणादिदं द्दश्यं– 'नीलं नीलोभासं हरियं हरिओभास'मित्यादि, व्याख्या चास्य प्राग्वत, 'महेगं वम्भीयं ति महान्तमेकं वल्मीकं वप्पुओ'ति वधूंषि-शरीराणि शिखराणीत्यर्थः 'अब्मुग्गयाओ'त्तिअभ्युद्ग-तान्यभ्रोद्गतानिवोच्चानीत्यर्थः 'अभिनिसढाओ'त्ति अभिविधिना निर्गताः सटाः-तदक्यवरूपाः केशरिस्कन्धसटावयेषांतान्यभिनिशटानि, इदं च तेषाभूर्द्धगतं स्वरूपमथ तिर्यगाह-'तिरियं सुसंपगहियाओ'त्ति ‘सुसंप्रगृहीतानि' सुसंवृतानि नातिविस्ती नीत्यर्थ, अधः कंभूतानि? इत्याह-'अहेपणगद्धरूवाओत्तिसार्द्धरूपाणि यादृशंपन्नगस्योदरछिन्नस्य पुच्छत ऊर्वीकृतमर्द्धमधो विस्तीर्णमुपर्युपरिचातिश्लक्ष्णं भवतीत्येवं रूपं येषां तानि तथा, पन्नगार्द्धरूपाणिचर्वणादिनाऽपि भवन्तीत्याह-पन्नगद्धसंठाणसंठियाओ'त्ति भावितमेव ___ 'ओरालं उदगरयणं आसाइस्सामोत्ति अश्यायमभिप्रायः-एवंविधभूमिगते कलोदकं भवति वल्मीके चावश्यम्भाविनो गत्ताः अतः शिखरभेदे गत्तः प्रकटो भविष्यति तत्र च जलं Page #741 -------------------------------------------------------------------------- ________________ १७४ भगवतीअङ्गसूत्रं (२) १५/-1-1६४५ भविष्यतीति, 'अच्छंति निर्मलं 'पत्थंति पथ्यं-रोगोपशमहेतुः जचं ति जात्यं संस्काररहितं 'तणय'तितनुकं सुजरमित्यर्थः ‘फालियवण्णाभ'ति स्फटिकवर्णवदाभायस्य तत्तथा, अत एव 'ओरालं तिप्रधानम् उदगरयणं तिउदकमेवरलमुदकरलंउदकजातौ तस्योत्कृष्टत्वाल, वाहणाई पछेति त्ति वलीवदिवाहनानि पाययन्ति अच्छंति निर्मलं 'जचंति अकृत्रिमं 'तावणिज्जति तापनीयंतापसहं महत्थं'तिमहाप्रयोजनं महग्छ तिमहामूल्यं महरिहंतिमहतांयोग्यं विमलं'ति विगतागन्तुकमलं 'निम्मलं'तिस्वाभाविकमलरहितं नित्तलं तिनिस्तलमतिवृत्तमित्यर्थः 'निकलं'ति निष्कलं त्रासादिरत्नदोषरहितं 'वइररयण तिवज्राभिधानरलं, 'हियकामए'त्तिइह हितंअपायाभावः 'सुहकामए'त्ति सुखं-आनन्दरूपं पत्थकामए'त्ति पथ्यमिव पथ्यं-आनन्दकारणं वस्तु 'आनुकंपिए'त्ति अनुकम्पया चरतीत्यानुकम्पिकः 'निस्सेयसए त्ति निश्रेयसं यन्मोक्षमिच्छतीति नैःश्रेयसिकः, अधिकृतवाणिजस्योक्तैरेव गुणैः कैश्चिधुगपद्योगमाह _ 'हिए त्यादि, 'तं होउअलाहि पज्जत्तंणे'त्ति तत्-तस्माद् भवतु अलंपर्याप्तमित्येते शब्दाः प्रतिषेधवाचकत्वेनैकार्था आत्यन्तिकप्रतिषेधप्रतिपादनार्थमुक्ताः 'णे'त्तिनः-अस्माकं सउवसग्गायावित्तिइहचापीति सम्भावनार्थः, 'उग्गविसं'तिदुर्जरविषं 'चंडविसं'तिदष्टकनरकायस्य झगिति व्यापकविषं 'घोरविसं'ति परम्पराया पुरुषसहस्रस्यापि हननसमर्थविषं 'महाविषंति जम्बूद्वीप-प्रमाणस्यापिदेहस्य व्यापनसमर्थविषम् 'अइकायमहाकाय'ति कायान शेषाहीनामतिक्रान्तोऽ-तिकायोऽतएवमहाकायस्ततःकर्मधारयः,अथवाऽतिकायानांमध्ये महाकायोऽतिकायमहा-कायोऽतस्तं, मसिमूसाकालगतिमषी-कज्जलंमूषाच-सुवर्णादिताफ्नभाजनविशेषस्ते इव कालको यः स तथा तं 'नयणविसरोसपुत्रं तिनयनविषेण-दृष्टिविषेण रोषेणच पूर्णो यः स तथा तम् 'अंजणपुंजनिगरपगासंति अञ्जनपुञ्जानां निकरस्येव प्रकाशोदीप्तिर्यस्य स तथातं.. -पूर्वकालवर्णत्वमुक्तमिहतुदीप्तिरितिनपुनरुक्ततेति, रत्तच्छंति रक्ताक्षं 'जमलजुय लचंचलचलंतजीहंति जलं-सहवर्तियुगलं-द्वयंचञ्चलंयथाभवत्येवंचलन्त्योः-अतिचपलयोर्जिह्वयोर्यस्य स तथा तं, प्राकृतत्वाच्चैवं समासः, 'घरणितलवेणिभूयं तिघरणीतलस्य वेणीभूतोवनिताशिरसः केशबन्धविशेष इवयः कृष्णत्वदीर्घत्वश्लक्ष्णपश्चाद्भागत्वादिसाधर्म्यातस तथा तम् 'उक्कडफडकडिलजलकम्खडवियडफडाडोवकरणदच्छंति उत्कटोबलवताऽडन्येनाध्वंसनीयत्वात् स्फुटो-व्यक्तः प्रयत्नविहितत्वात् कुटिलो-वक्रस्तत्स्वरूपत्वात् जटिल:-स्कन्धदेशे केशरिणामिचाहीनां केसरसद्भावात् कर्कशो-निष्ठुरो कलवत्वात् विकटो-विस्तीर्णो यः स्फटाटोपः-फणासंरम्भस्तत्करणे दक्षो यः स तथा तं। 'लोहागरधम्ममाणधमधमेंतघोसं'ति लोहस्येवाकरेभायमानस्य-अग्निना ताप्यमानस्य धमधमायमानो धमधमेतिवर्णव्यक्तिमिवोत्पादयन् घोषः-शब्दो यस्य स तथा तम्, 'अनागलियचंडतिव्वरोसं'ति अनिर्गलितः अनिवारितोऽनाकलितोवाऽप्रमेयश्चण्डःतीव्रो रोषो यस्य स तथा तं, 'समुहियतुरियचवलं धर्मतंति शुनो मुखं श्वमुखं तस्येवाचरणं श्वमुखिकाकौलेयकस्येव भषणं तां त्वरितं च चपलमतिचटुलतय धमन्तं-शब्दं कुर्वन्तमित्यर्थः 'सरसरसरसरस्स'तिसर्पगतेरनुकरणम् आइचंनिज्झायइतिआदित्यं पश्यतिष्टिलक्षणविषस्य तीक्ष्णतार्थं सभंडमत्तोवगरणमायाय'त्ति सह भाण्डमात्रया-पणितपरिच्छदेन उपकरणमात्रया Page #742 -------------------------------------------------------------------------- ________________ शतकं-१५, वर्गः-, उद्देशक: १७५ च ये ते तथा, “एगाहचंति एका एव आहत्या-आहननं प्रहारो यत्र भस्मीकरणे तदेकाहत्यं तद्यथा भवत्येवं, कथमिव ? इत्याह 'कूडाहच्चंतिकूटस्येव-पाषाणमयमारणमहायन्त्रस्येवाहत्या-आहननंयत्रतत्कूटाहत्यं तद्यथा भवतीत्येवं, 'परियाए'त्तिपर्यायः-अवस्था 'कित्तिवत्रसद्दसिलोग'त्तिइहवृद्धव्याख्यासर्वदिग्व्यापी साधुवादः कीर्ति एकदिग्व्यापी वरअणःअर्द्धदिग्व्यापीशब्दः तत्स्थान एव श्लोकः श्लाघेतियावत् ‘सदेवमणुयासुरे लोएत्ति सह देवैर्मनुजैरसुरैश्च यो लोको-जीवलोकः स तथा तत्र, 'पुव्वंति'त्ति प्लवन्ते' गच्छन्ति 'प्लुङ्गतौ' इति वचनात् ‘गुवंति' 'गुप्यन्ति' व्याकुलीभवन्ति 'गुप व्याकुलत्वे' इति वचनात् 'थुवंति'त्तिकचितत्र 'स्तूयन्ते' अभिष्ट्रयन्ते-अभिनन्द्यन्ते, कचित् परिभमन्तीति द्दश्यते, व्यक्तं चैतदिति, एतदेव दर्शयति-'इति स्वल्वि' त्यादि, इतिशब्दः प्रख्यातगुणानुवादनार्थः, 'तं'ति तस्मादिति निगमनं, तवेणं तेएंति तपोजन्यं तेजस्तप एव वा तेन तेजसा तेजोलेश्यया 'जहा वा वालेणं तियथैव च्यालेन' भुजगेन सारक्खामि त्तिसंरक्षामि दाहभयात् 'संगोवयामि'त्ति संगोपयामि क्षेमस्थानप्रापणेन । मू.(६४६)तंपभूणं भंते ! गोसाले मंखलिपुत्तेतणेवतेएणंएगाहचं कूडाहचंभासरासिं करेत्तए ? विसए णं मंते ! गोसालस्स मंखलिपुत्तस्स जाव करेत्तए? समत्थे णं भंते ! गोसाले जाव करेत्तए?, पभूणं आनंदा! गोसाले मंखलिपुत्ते तवेणं जाव करेत्तए विसए णं आनंदा! गोसाले जाव करेत्तए समत्थे णं आनंदा ! गोसाले जाव करे०, नो चेवणं अरिहंते भगवंत, परियावणियं पुण करेजा। जावतिएणं आनंदा ! गोसालस्स मंखलिपुत्तस्स तवतेए एतो अनंतगुणविसिट्ठयराए चैव तवतेए अनगाराणं भगवंताणं, खंतिखमा पुण अनगारा भगवंतो, जावइएणं आनंदा! अनगाराणं भगवंताणंतवतेएएत्तोअनंतगुणविसिट्ठयराए चेव तवतेएथेराणंभगवंताणंखंतिखमा पुणथेरा भगवंतो, जावतिएणंआनंदा! राणंभगवंताणंतवतेएएतो अनंतगुणविसिट्टियतराए चेव तवतेए अरिहंताणं भगवंताणं, खंतिखमा पुण अरिहंता भग०। तंपभूणं आणंदा ! गोसाले मं० पुत्ते तवेणं तेएणं जाव करेत्तए विसए णं आनंदा! जाव करे० समत्ये णं आनंदा ! जाव करे० नो चेवणं अरिहंते भगवंते, पारियावणियं पुण करेज्जा । मू. (६४७) तंगच्छणंतुमंआनंदा! गोयमाईणं समणाणं निगंथाणं एयमटुंपरिकहेहिमा गं अजो! तुझं केइ गोसालं मंखलिपुत्तं धम्मियाए पडिचोयणाए पडिचोएउ धम्मियाए पडिसारणाएपडिसारेउ धम्मिएणं पडोयारेणं पडोयारेउ, गोसालेणं मंखलिपुत्ते समणेहिं निग्गं० मिच्छं विपडिवन्ने। तएणं से आणंदे थेरे समणेणं भ० महावीरेणं एवं वुत्ते स० समणं भ० म०व० नम०२. जेणेव गोयमादिसमणा निगंथा तेणेव उवाग०२ गोयमादि समणे निग्गंथे आमंतेति आ०२ एवं व०-एवं खलु अज्जो ! छट्टक्खमणपारणगंसि समणेणं भगवया महावीरेणं अब्मणुनाए समाणे सावत्थीए नगरीए उच्चनीय तं चैव सव्वंजाव नायपुत्तस्स एयमटुं परिकहेहि, तंमा णं अजो! तुझे केई गोसालं मंखलिपुत्तं धम्मियाए पडिचोयणाएपडिचोएउजाव मिच्छंविपडिवन्ने मू. (६४८) जावंच ण आनंदे थेरे गोयमाईणं समणाणं निग्गंथाणे एयमद्वं परिकहेइ तावं Page #743 -------------------------------------------------------------------------- ________________ १७६ भगवतीअङ्गसूत्रं (२) १५/-1-1६४८ चणं से गोसाले मंख० पु० हालाह० कुं० कुंभकारावणाओ पडिनि० पडिनि० आजीवियसंघसंपरिखुडे महया अमरिसंवहमाणे सिग्धं तुरियंजाव सावत्थिं नगरिमझमझेणं निग्ग०२ जेणेव कोहए चेइए जेणेव समणे भ० महा० तेणेव उवा० ते०२ सणस्स भ० म० अदूरसामंते ठिचा समणं भ० महा० एवं वयासी सुहणं आउसो ! कासवा! ममं एवंवयासी साहूणंआउसो! कासवा! ममंएवं वयासीगोसाले मंखलिपुत्तेममं धम्मतेवासी गोसाले०२, जेणं से मंखलिपुत्तेतवधमंतेवासी सेणंसुक्के सुक्काभिजाइए भवित्ता कालमासे कालं किच्चा अन्नयरेसु देवलोएसु देवत्ताए उवव।। अहन्नं उदाइनामं कुंडियायणीए अजुणस्स गोयमपुत्तस्स सरीरगं विप्पजहामि, अ०२ गोसास्स मंखलिपुत्तस्स सरीरगं अणुप्पविसामि गो० २ इमं सत्तमंपउट्टपरिहारंपरिहरामि, जेवि आई आउसो ! कासवा! अहं समयंसि केइ सिझिसु वा सिझंति वा सिज्झिस्संति वा सव्वेते चउरासीतिं महाकप्पसयसहस्साइं सत्त दिब्वे सत्त संजूहे सत्त संनिगन्भे सत्त पउट्टपरिहारे पंच कम्मणि सयसहस्साइं सद्धिं च सहस्साइंछच्च सए तिनि य कम्मसे अनुपुब्वेणं खवइत्ता तओ पच्छा सिझंति बुझंति मुच्चंति परिनिव्वाइंति सव्वदुखाणमंतं करेंसु वा करेंति वा करिस्संति वा से जहा वा गंगा महानदीजओ पवूढा जहिं वा पञ्जुवस्थियाएसणं अद्धपंचजोयणसयाई आयामेणं अद्धजोयणं विक्खंभेणं पंच घनुसयाइं उवेहेणं एएणं गंगापमाणेणं सत्तगंगाओ सा एगा महागंगा सत् महागंगाओ सा एगा सादीणगंगा सत्त सादीणगंगाओ साएगा मच्चुगंगा सत्त मच्चुगंगाओ सा एगा लोहियगंगा सत्त लोहियगंगाओ सा एगा आवतीगंगा सत्त आवतीगंगाओ सा एगा परमावती एवामेव सपुव्वावरेणंएगंगंगासयसहस्सं सत्तरसहस्सा छच्चगुणपत्रगंगासया भवंतीति मक्खाया। तासिंदुविहे उद्धारे पन्नत्ते, तंजहा-सुहुमबोंदिकलेवरे चेवबायरबोंदिलकेवरे चैव, तत्य गंजे से सुहुमबोदिकलेवरे से ठप्पे तत्य णं जे से बायरबोदिकलेवरे तओ णं वाससए २ गएर एगमेगं गंगावालुयं अवहाय जावतिएणं कालेणं से कोढे खीणे नीरेए निल्लेवे निट्ठिए भवति सेतं सरे सरप्पमाणे, एएणं सरप्पमाणेणं तिन्नि सरसयसाहस्सीओ से एगे महाकप्पे चउरासीइ महाकप्पसयसहस्साइंसे एगे महामानसे, अनंताओ संजूहाओ जीवे चयंचइत्ताउवरिल्ले माणसे संजूहे देवे उववञ्जति। -सेणंतत्थ दिव्वाइंभोगभोगाइं जमाणे विहरइ विहरित्ताताओदेवलोगाओआउखएणं भवरखएणं ठिइक्खएणं अनंतरं चयं चइत्ता पढमे सन्निगब्भे जीवे पञ्चायाति, सेणं तओहिंती अनंतरं उव्वट्टित्ता मज्झिल्ले माणसे संजूहे देवे उववजई । से णंतत्थ दिव्वाइंभोगभोगाईजाव विहरित्ता ताओ देवलोयाओ आउ० / जाव चइता दोचे सन्निगब्भे जीवे पच्चायाति। -से णं तओहिंतो अनंतरं उव्वट्टित्ता हेडिल्ले माणसे संजूहे देवे उववजइ, से णं तत्य दिवाई जाव चइत्ता तच्चे सन्निगब्भे जीवे पञ्चायाति, से णं तओहिंतो जाव उच्चट्टित्ता उवरिल्ले माणुसुत्तरे संजूहे देवे उववजिहिति, सेणं तत्थ दिव्वाइंभोग जाव चइत्ता चउत्थे सन्निगब्मे जीवे पञ्चायाति, से णं तओहिंतो अनंतरं उव्वट्टित्ता मझिल्ले माणुसुत्तरे संजूहे देवे उववञ्जति। - -सेणं तत्थ दिव्वाई भोग जाव चइत्ता पंचमे सन्निगब्भे जीवे पच्छायाति, सेणंतओहिंतो Page #744 -------------------------------------------------------------------------- ________________ शतकं - १५, वर्ग:, उद्देशक: अनंतरं उव्वट्टित्ता हिट्ठिल्ले माणुसुत्तरे संजूहे देवे उववज्जति, से णं तत्थ दिव्वाइं भोग जाव चइत्ता छडे सन्निगमे जीवे पञ्चायति, से णं तओहिंतो अनंतरं उववट्टित्ता बंभलोगे नाम से कप्पे पन्नत्ते पाईणपडीणायते उदीणदाहिणविच्छिन्ने जहा ठाणपदे जाव पंच वडेंसगा पं०, तंजहा - असोगवडेंसए जाव पडिरुवा । -से णं तत्थ देवे उववज्जइ, से णं तत्थ दस सागरोबमाइं दिव्वाई भोग जाव चइता सत्तमे सन्निगब्भे जीवे पञ्चायति, से णं तत्थ नवग्रहं मासाणं बहुपडिपुन्नाणं अद्धट्टमाण जाव वीतिकंताणं सुकुमालगभद्दलए मिउकुंडल कुंचियकेसए मट्टगंडलकत्रपीढए देवकुमारसप्प भए दारए पयायति, सेणं अहं कासवा !, तेणं अहं आउसो ! कासवा ! कोमारियपव्वज्जाए कोमारएणं बंभचेरवासेणं अविद्धकन्नए चेव संखाणं पडिलभामि सं० २ इमे सत्त पउट्टपरिहारे परिहरामि, तंजहा- एणेजगस्स मल्लरामस्स मल्लमंडियस्स रोहस्स भारद्दाइरस अजुणगस्स गोयमपुत्तस्स गोसालस्स मंखलिपुत्तस्स तत्थ णं जे से पढमे पउट्टपरिहारे से णं रायगिहस्स नगरस्स बहिया मंडियकुच्छिसि चेइयंसि उदाइरस कुंडियायणस्स सरीरं विप्पजहामि उदा० २ एणेज्जगस्स सरीरगं अनुष्पविसामि एणे० २ बावीसं वासाइं पडमं पउट्टपरिहारं परिहरामि, तत्थ णं जे से दोघे पउट्टपरिहारे से उद्दंडपुरस्स नगरस्स बहिया चंदोयरणंसि चेइयंसि एणेज्जगस्स सरीरगं विप्पजहामि २ त्ता एणे० मल्लरामस्स सरीरगं अणुष्पविसामि मल्ल २ एकवीसं वासाई दोख पउट्टपरिहारं परिहरामि । तत्थ पंजे से तच्चे पउट्टपरिहारे से णं चंपाए नगरीए बहिया अंगमंदिरंमि चेइयंसि मल्लरामस्स सरीरगं विप्पजहामि मल्ल० मंडियस्स सरीरगं अणुष्पविसामि मल्लमंडि० २ वीसं वासाइं तच्छं पट्टप- रिहारं परिहरामि, तत्थ णं जे से चउत्थे पउट्टपरिहारे से णं वाणारसीए नगरीए बहिया काममहावणंसि चेइयंसि मंडियस्स सरीरगं विष्पजहामि मंडि० २ रोहस्स सरीरगं अणुष्पविसामि, रोह० २ एकूणवीसं वासाइ य चउत्थं पउट्टपरिहारं परिहरामि, तत्थ णं जे से पंचमे पउट्टपरिहारे .से णं आलभियाए नगरीए बहिया पत्तलागयंसि चेइयंसि रोहस्स सरीरगं विप्पजहामि रोह० २ भारद्दाइस्स सरीरगं अणुप्पविसामि भा० २ अट्ठारस वासाइं पंचमं पउट्टपरिहारं परिहरामि । तत्थ णं जे से छट्टे पउट्टपरिहारे से णं वेसालीए नगरीए बहिया कोंडियायणंसि चेइयंसि भारद्दाइयस्स सरीरं विप्पजहामि भा० २ अजुणगस्स गोयमपुत्तस्स सरीरगं अणुष्पविसामि अ० २ सत्तर वासाइं छठ्ठे पउट्टपरिहारं परिहरामि, तत्य णं जे से सत्तमे पउट्टपरिहारे से णं इहेव सावत्थीए नगरीए हालाहलाए कुंभकारीए कुंभकारावणंसि अज्जुणगस्स गोयमपुत्तस्स सरीरगं विप्पजहामि अज्जुणयस्स २ गोसालस्स मंखलिपुत्तस्स सरीरगं अलं थिरं ध्रुवं धारणिजं सीयसहं उपहसहं खुहासहं विविहदंसमसगपरीसहोवसग्गसहं थिरसंघयणंतिकट्टु तं अणुष्पविसामि तं० २ तं सेणं सोलस वासाई इमं सत्तमं पउट्टपरिहारं परिहरामि । १७७ एवामेव आउसो ! कासवा ! एगेणं तेत्तीसेणं वाससएणं सत्त पउट्टपरिहारा परिहरिया भवतीति मक्खाया, तं सुठुणं आउसो ! कासवा ! ममं एवं वयासी साधु णं आउसो ! कासवा ! ममं एवं वयासी- गोसाले मंखलिपुत्ते ममं धम्मंतेवासित्ति गोसाले० २ ॥ वृ. 'पभु'त्ति प्रभविष्णुर्गोशालको भस्मराशिं कर्तुम् ? इत्येकः प्रश्नः, प्रभुत्वं च द्विधा 5 12 Page #745 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (२) १५/-/-/६४८ विषयमात्रापेक्षया तत्करणतश्चेति पुनः पृच्छति - 'विसए ण' मित्यादि, अनेन च प्रथमो विकल्पः पृष्टः, 'समत्येण 'मित्यादिना तु द्वितीय इति, 'पारितावणियं' ति पारितापनिकीं क्रियां पुनः कुर्यादिति 'अणगाराणं 'ति सामान्य साधूनां 'खंतिक्खम' त्ति क्षान्त्या - क्रोधनिग्रहेण क्षमन्त इति क्षान्तिक्षमाः 'थेराणं'ति आचारयादीनां वयः श्रुतपर्यायस्थविराणां । १७८ 'पडिचोयणाए 'त्ति तन्मनतप्रतिकूला चोदना - कर्तव्यप्रोत्साहाना प्रतिचोदना तया 'पडिसाहरणाए 'त्ति तन्मतप्रतिकूलतया विस्मृतार्थस्मारणा तया, किमुक्तं भवति ? - 'धग्मिएण' मित्यादि, 'पडोयारेणं' तिप्रत्युपचारेण प्रत्युपकारेण वा 'पडोयारेउत्ति 'प्रत्युपचारयतु' प्रत्युपचारं करोतु एवं प्रत्युपकारयतु वा 'मिच्छं विपडिवन्ने' त्ति मिथ्यात्वं ग्लैच्छ्यं वा-अनार्यत्वं विशेषतः प्रतिपन्न इत्यर्थः । 'सुड्डु णं' ति उपालम्भवचनम् 'आउसो 'त्ति हे आयष्पन् ! - चिरप्रशस्तजीवित ! 'कासव' त्ति काश्यपगोत्रीय ! 'सत्तमं पउट्टपरिहारं परिहरामि' त्ति सप्तमं शरीरान्तरप्रवेशं करोमीत्यर्थः, 'जेवि 'आई' ति येऽपि च 'आई' ति निपातः 'चउरासीइं महाकप्पसयसहस्साइं ' इत्यादि गोशालकसिद्धान्तार्थः स्थाप्यो, वृद्धैरप्यनाख्यातत्वात्, आह च चूर्णिकारः- संदिद्धत्ताओ तस्स सिद्धंतस्स न लक्खिज्जइ' त्ति तथाऽपि शब्दानुसारेण किञ्चिदुच्यतेचतुरशीतिमहाकल्पशतसहस्राणि क्षपयित्वेति योगः, तत्र कल्पाः - कालविशेषाः, तेच लोकप्रसिद्धा अपि भवन्तीति यद्वयवच्छेदार्थकमुक्तं महाकल्पावक्ष्यमाणस्वरूपास्तेषां यानि शतसहस्राणिलक्षाणि तानि तथा, 'सत्त दिव्वे 'त्ति सप्त 'दिव्यान्' देवभवान् 'सत्त संजू'त्ति सप्त संयूथान्-निकायविशेषान्, 'सत्त सन्निगमे ति सञ्ज्ञिागर्भान् मनुष्यगर्भवसतीः, एते च तन्मतेन मोक्षगामिनां सप्तखान्तरा भवन्ति वक्ष्यति चैवैतान् स्वयमेवेति, 'सत्त पउट्टपरिहारे' त्ति सप्त शरीरान्तरप्रवेशान्, एते च सप्तमसञ्जिञगर्भानन्तरं क्रमेणावसेयाः, तथा पंचे' त्यादाविदं संभाव्यते 'पंच कम्मणि सय- सहस्साइं ' ति कर्म्मणि-कर्मविषये कर्म्मणामित्यर्थ पञ्च शतसहस्राणि लक्षाणि 'तिन्निय कम्मंसि' त्ति त्रींश्च कर्म्मभेदान् 'खवइत्त' त्ति 'क्षपयित्वा' अतिवाह्य । 'सेज' त्यादिना महाकल्पप्रमाणमाह, तत्र 'से जहा व 'त्ति महाकल्प्रमाणवाक्योपन्यासार्थः 'जहिं वा पज्जुवत्थिय'त्ति यत्र गत्वा परि-सामस्त्येन उपस्थिता - उपरता समाप्ता इत्यर्थः 'एसणं अद्धति एष गङ्गायामार्ग 'एएणं गंगापमाणेणं ति गङ्गायास्तन्मार्गस्य चाभेदाद्गङ्गाप्रमाणेनेत्युक्तम् 'एवामेव 'त्ति उक्तेनैव क्रमेण 'सपुव्वावरेणं' ति सह पूर्वेण गङ्गादिना यदपरं महागङ्गादि तत् सपूर्वापरं तेन भावप्रत्ययलोपदर्शनात्सपूर्वापरतवेत्यर्थः । 'तासिं दुविहे ' इत्यादि, तासां गङ्गादीनां गङ्गादिगतवालुकाकणादीनामित्यर्थः द्विविध उद्धारः उद्धरणीयद्वैविध्यात्, 'सुहुमबोदिकलेवरे चैव त्ति सूक्ष्मवोन्दीनिसूक्ष्माकाराणि कलेवराणिअसङ्खयातखण्डीकृतयालुकाकणरूपाणि यत्रोद्धारे स तथा 'बायरबोंदिकलेवरे चैव 'ति बादरखोन्दीनि-बादराकाराणि कलेवराणि - वालुकाकणरूपाणि यत्र तथा, 'ठप्पे'त्ति न व्याख्येयः इतरस्तु व्याख्येय इत्यर्थः 'अवहाय'त्ति अपहाय - त्यक्त्वा ' से कोट्टे' त्तिस कोष्ठो - गङ्गासमुदायात्मकः 'खीणे' त्ति क्षीणः स चावशेषसद्भावेऽप्युच्यते यथा क्षीणधान्यं कोष्ठागारमत उच्यते 'नीरए' त्ति नीरजाः स च तद्भूमिगतरजसामप्यभावे उच्यते इत्याह Page #746 -------------------------------------------------------------------------- ________________ १७९ शतकं-१५, वर्गः-, उद्देशकः 'निल्लेवेतिनिर्लेपः भूमिमित्यादिसंश्लिष्टसिकतालेषाभावात्, किमुक्तं भवति?-'निष्ठितः' निरवयवीकृत इति ‘सेत्तं सरे'त्ति अथ तत्तावत्काखण्डं सरः-सरःसझं भवति मानससझं सर इत्यर्थः ‘सरप्पमाणे'त्ति सर एवोक्तलक्षणं प्रमाणं-वक्ष्यमाणमहाकल्पादेर्मानं सरःप्रमाणं 'महामाणसे'त्तिमानसोत्तरं, यदुक्तंचतुरशीतिर्महाकल्पशतसहस्राणीति तप्ररूपितम्, अथ सप्तानां दिव्यादीनां प्ररूपणायाह-'अनंताओ संजूहाओत्ति अनन्तजीवसमुदायरूपानिक्याते 'चयं चउत्त"त्ति च्यवं च्युत्वा-ध्यवनं कृत्वा चयं वा-देहं 'चइत्त'त्ति त्यक्त्वा ‘उवरिल्ले'त्ति उपरितनमध्यमाधस्तनानां मानसानां सद्भावात् तदन्यव्यवच्छेदायोपरितने इत्युक्तं 'माणसे'त्ति गङ्गादिप्ररूपणतः प्रागुक्तस्वरूपे सरसि सरःप्रमाणायुष्कयुक्ते इत्यर्थः ‘संजूहे'त्ति निकायविशेषे देवे 'उववज्जइ'त्ति प्रथमो दिव्यभवः सज्ञिगर्भसङ्ख्यासूत्रोक्त एव । एवं त्रिषु मानसेशु संयूथेष्वाद्यसंयूथसहितेषु चत्वारि संयूथानि त्रयश्च देवभवाः, तथा 'मानसोत्तरे त्तिमहामानसे पूर्वोक्तमहाकल्पप्रमितायुष्कवति, यच्च प्रागुक्तंचतुरशीतिमहाकल्पान् शतसहस्राणि क्षपयित्वेति तप्रथममहामानसापेक्षयेतिद्रष्टव्यं, अन्यथा त्रिषुमहामानसेषुबहुतराणि सानिस्युरिति,एतेषुचोपरिमादिभेदात्रिषु मानसोत्तरेषुत्रीण्येवसंयूथानित्रयश्चदेवभावः आदितस्तु सप्त संयूथानिषट्च देवभवाः, सप्तमदेवभवस्तु ब्रह्मलोके, सच संयूथं न भवति, सूत्रे संयूथत्वेनानभिहितत्वादिति, पाईणपडीणायएउदीणदाहिणविच्छिन्ने ति इहायामविष्कम्भयोःस्थापनामात्रत्वमवगन्तव्यं तस्य प्रतिपूर्णचन्द्रसंस्थासंस्थितत्वेन तयोस्तुल्यत्वादिति 'जहा ठाणपए'त्ति ब्रह्मलोकस्वरूपं तथा वाच्यं यथा स्थानपदे' प्रज्ञापनाद्वितीयप्रकरणे, तच्चैवं 'पडिपुन्नचंदसंठाणसंठिए अच्चिमाली भासरासिप्पभे' इत्यादि, 'असोगवडेंसए' इत्यत्र यावत्करणात् 'सत्तिवन्नवडेंसए चंपगवडेंसएचूयवडेंसएमझेयबंभलोयवडेंसए'इत्यादिश्यं, 'सुकुमालगभद्दलए तिसुकुमारकश्चासौ भद्रश्च-भद्रमूर्तिरिति समासः, लकारककारौतुस्वार्थिकाविति, मिउकुंडलकुंचियकेसए'त्तिमृदवः कुण्डलमिव-दर्भादिकुण्डलकमिव कुञ्चिताश्च केशा यस्य स तथा मट्ठगंडतलकण्णपीढए'त्ति मृष्टगण्डतले कर्णपीठके कर्णाभरणविशेषौ यस्सस तथा, 'देवकुमारसप्पभए'त्ति देवकुमारवत्सप्रभः देवकुमारसमानप्रभोवा यः स तथा कशब्दः स्वार्थिक इति, 'कोमारियाए पव्वञ्जाए'त्ति कुश्रुतिशलाकयाऽविद्धकर्ण-अव्युत्पन्नमतिरित्यः . 'एणेजस्से' त्यादि, इहैणकादयः पञ्च नामतोऽभिहिताः द्वौपुनरन्त्यौ पितृनामसहिताविति 'अलं थिरति अत्यर्थं स्थिरं विवक्षितकालं यावदवश्यंस्थायित्वात् 'धुवंतिध्रुवंतद्रुणानां ध्रुवत्वात् अत एव 'धारणिज्जंतिधारयितुयोग्यम्, एतदेव भावयितुमाह-'सीए'इत्यादि, एवंभूतं च तत् कुतः ? इत्याह-थिरसंघयणं'ति अविघटमानसंहननमित्यर्थः ‘इतिकट्ठ'त्ति 'इतिकृत्वा' इतिहेतोस्तदनुप्रविशामीति। मू. (६४९) तएणं समणे भगवं महावीरे गोसालं मंखलिपुत्तं एवं वयासी-गोसाला ! से जहानामए-तेणए सिया गामेल्लएहिं परब्भमाणे प० २ कत्थय गहुँ वा दरिं वा दुग्गंवा नित्रं वा पब्वयं वा विसमंवा अणस्सादेमाणे एगेणं महं उन्नालोमेण वा सणलोमेण वा कप्पासपम्हेण वा तणसूएण वा अताणं आवरेत्ताणं चिद्वेजा। से णं अनावरिए आवरियमिति अप्पाणं मन्नइ अप्पच्छन्ने य पच्छन्नमिति अप्पाणं मन्नइ Page #747 -------------------------------------------------------------------------- ________________ १८० भगवतीअङ्गसूत्रं (२) १५/-1-1६४९ अणिलुक्के णिलुक्कमिति अप्पाणं मन्नति अपलाए पलायमिति अप्पाणं मन्नति एवमावे तुमंपि गोसाला! अणन्ने संते अन्नमिति अप्पाणं उपलभसि तं मा एवं गोसाला! नारिहसि गोसाला ! सच्चेव ते साछाया नो अन्ना। वृ. 'गर्ल्ड वत्ति गर्तः श्वभ्रं 'दरिंति श्रृगालादिकृतभूविवरविशेषं 'दुग्गं ति दुःखगम्यं वनगहनादि निन्नति निम्नं शुष्कसरःप्रभृति पव्वयंवत्तिप्रतीतं विसतिगर्तपाषाणादिव्याकुलम् ‘एगेण महं'तिएकेन महता 'तणसूएण वत्ति 'तृणसूकेन' तृणाग्रेण अनावरिएत्तिअनावृतोऽसावावरणस्याल्पत्वात् ‘उवलभसित्ति उपलम्भयसि दर्शयसीत्यर्थ : 'तं मा एवं गोसाल'त्ति इह कुर्वितिशेषः 'नारिहसि गोसाल'त्तिइह चैवं कर्तुमितिशेषः, सच्चेवतेसा छाय'त्ति सैव ते छाया अन्यथा दर्शयितुमिष्टा छाया-प्रकृतिः। मू. (६५०) तएणं से गोसाले मंखलिपुत्ते समणेणं भगवया महावीरेणं एवं वुत्ते समाणे आसुरुत्ते ५ समणं भगवं महावीरं उच्चावयाहिं आउसणाहिं आउसति उच्चा० २ उच्चावयाहिं उद्धंसणाहिं उद्धंसेति उद्धंसेत्ता उच्चावयाहिं निभंछणाहिं निभंछेत उ०२ उच्चावयाहिं निच्छोडणाहिं निच्छोडेति उ० २ एवं वयासी - नटेसि कदाइ विणढेसि कदाइ भट्ठोऽसि कयाइ नट्ठविणढे भटेसि कदायि अज्ज! न भवसि नाहि ते ममाहितो सुहमत्थि। वृ. उच्चावयाहिं'ति असमञ्जसाभिः ‘आउसणाहिं'ति मृतोऽसि त्वमित्यादि-भिर्वचनैः 'आक्रोशयति' शपति उद्धंसणाहितिदुष्कुलीनेत्यादिभिकुलाद्यभिमानपातनावचनैः 'उद्धंसेइ'त्ति कुलाघभिमानादधः पातयतीव 'निब्भंछणार्हि'तिन त्वया मम प्रयोजनमित्यादिभि परुषवचनैः 'निभच्छेइ'त्तिनितरांदुष्टमभिधत्ते 'निच्छोडणाहितित्यजास्मदीयांस्ती-र्थकरालङ्कारानित्यादिभिः 'निच्छोडेइ'त्ति प्राप्तमर्थे त्याजयतीति 'नट्टेसि कयाइ'त्ति नष्टः स्वाचारनाशात् 'असि' भवसि त्वं 'कयाइ'त्ति कदाचिदिति वितर्कार्थः अहमेवं मन्ये यदुत नष्टस्त्वमसीति 'विणट्टेसि'-त्तिमृतोऽसि 'भट्ठोसि'तिभ्रष्टोऽसि-सम्पदः व्यपेतोऽसि त्वंधर्मत्रयस्य यौगपद्येन योगात् नष्टविनष्टभ्रष्टोऽसीति 'नाहि तेत्ति नैव ते। मू. (६५१)तेणं कालेणंर समणस्स भगवओम० अंतेवासी पाईणजाणवए सव्वानुभूती णनम अनगारे पगईभदए जाव विणीए धम्मायरियानुरागेणं एयमढें असद्दहमामे उट्ठाए उद्वेति उ०२ जेणेव गोसाले मंखलिपुत्ते तेणेव उवा०२ गोसालं मंखलिपुत्तं एवं वयासी-- जेवि ताव गोसाला! तहारुवस्स समणस्स वा माहणस्स वा अंतियं एगमवि आयरियं धम्मियं सुवयणं निसामेति सेवि ताव वंदति नमंसति जाव कल्लाणं मंगलं देवयं चेइयं पञ्जुवासइ किमंग पुण तुमंगोसाला! भगवया चेव पव्वाविए भगवया चेव मुंडाविए भगवया चेव सेहाविए भगवया चेव सिक्खाविए भगवया चेव बहुस्सुतीकए भगवओ चेव मिच्छं विप्पडिवन्ने । तं मा एवं गोसाला! नारिहसि गोसाला! सच्चेव ते साछाया नो अन्ना, तएणं से गोसाले मंखलिपुत्ते सव्वानुभूतिनामंअनगारेणं एवंवुत्ते समाणे आसुरुत्ते ५ सव्वानुभूतिं अनगारंतवेणं तएणं एगाहचं कूडाहचं जाव भासरासिं करेति, तए णं से गोसाले मंखलिपुत्ते सव्वाणुभूतिं अणगारं तवेणं तेएणं एगाहच्चं कूडाहच्चं जाव भासरासिं करेत्ता दोचंपि समणं भगवं महावीर उच्चावयाहिं आउसणाहिं आउसइ जाव सुहं नत्थि। Page #748 -------------------------------------------------------------------------- ________________ शतकं - १५, वर्ग:, उद्देशकः ते काले २ समणस्स भगवओ महावीरस्स अंतेवासी कोसलजाणवए सुनक्खते नामं अनगारे पगइभद्दए विणीए धम्मायरियानुरागेणं जहा सव्वानुभूती तहेव जाव सच्चेव ते सा छाया नो अत्रा । तए णं से गोसाले मंखलिपुत्ते सुनक्खत्तेणं अनगारेणं एवं वृत्ते समाणए आसुरुते ५ सुनक्खत्तं अनगारं तवेणं तेएणं परितावेइ, तए णं से सुनक्खत्ते अनगारे गोसालेणं मंखलिपुत्तेणं तवेणं तेएणं परिताविए समाणे समणे भगवं महावीरे तेणेव उवागच्छइ २ समणं भगवन्तं महावीरं तिक्खुत्तो २ वंदइ नमसइ २ सयमेव पंच महव्वयाई आरुभेति स० २ समणा य समणीओ य खामेइ सम० २ आलोइयपडिक्कते समाहिपत्ते आनुपुवीए कालगए। तणं से गोसाले मंखलिपुत्ते सुनक्खत्तं अनगारं तवेणं तेएणं परितावेत्ता तच्चंपि समणं भगवं महावीरं उच्चावयाहिं आउसणाहिं आउसति सव्वं तं चैव जाव सुहं नत्थि । तए णं समणे भगवं महावीरे गोसालं मंखलिपुत्तं एवं व्यासी- जेवि ताव गोसाला ! तहारूवरस समणस्स वा माहणस्स वा तं चैव जाव पवासेइ, किमंग पुण गोसाला! तुमं मए चेव पव्याविए जाव भए चेव बहुस्सुईकए ममं चेव मिच्छं विप्पडिवन्ने ?, तं मा एवं गोसाला ! जाव नो अन्ना । तए णं से गोसाले मंखलिपुत्ते समणेणं भगवया महावीरेणं एवं वृत्ते समाणे आसुरुत्ते ५ तेयासमुग्धाएणं समोहनइ तेया० सत्तट्ठ पयाई पचोसक्कइ २ समणस्स भगवओ महावीरस्स वहाए सरीरगंसि तेयं निसिरति से जहानामए वाउक्कलियाइ वा वायमंडलियाइ वा सेलंसि वा कुड्डुसि वा थंभंसि वा थूभंसि वा आवरिज्जमाणी वा निवारिजमाणी वा साणं तत्थेव नो कमति नो पक्कमति एवामेव गोसालस्सवि मंखलिपुत्तस्स तवे तेए समणस्स भगवओ महावीरस्स वहाए सरीरगंस निसिट्टे समाणे से णं तत्थ नो कमति नो पक्कमति अंचि करेति अंचि०२ आयाहिणपयाहिणं करेति आ० २ उड्डुं वेहासं उम्पइए, से गं तओ पडिहए पडिनियत्ते समाणे तमेव गोसालस्स मंखलिपुत्तस्स सरीरगं अणुडहमाणेर अंतो २ अणुप्पविट्टे । तए णं से गोसाले मंखलिपुत्ते सएणं तेएणं अन्नाइट्ठे समाणे समणं भगवं महावीरं एवं वयासी- तुमं णं आउसो ! कासवा ! ममं तवेणं तेएणं अन्नाइट्ठे समाणे अंतो छण्हं मासाणं पित्तज्जरपरिगयसरीरे दाहवक्कंतीए छउमत्थे चेव कालं करेस्ससि, तए णं समणे भगवं महावीरे गोसालं मंखलिपुत्तं एवं वयासी-नो खलु अहं गोसाला ! तव तवेणं तेएणं अन्नाइट्ठे समाणे अंतो छहं जाव कालं करेस्सामि अन्नं अन्नाइं सोलस वासाइं जिणे सुहत्थी विहरिस्सामि तुमं णं गोसाला ! अप्पणा चेव सयेणं तेएणं अन्नाइट्टे समाणे अंतो सत्तरत्तस्स पित्तज्जरपरिगयसरीरे जाव छउमत्थे चेव कालं करेस्ससि, तए णं सावत्थीए नगरीए सिंघाडग जाव पहेसु बहुजणो अन्नमन्नस्स एवमाइक्खइ जाव एवं परूवेइ । १८१ एवं खलु देवाणुप्पिया ! सावत्थीए नगरीए बहिया कोट्ठए चेइए दुवे जिणा संलवंति, एगे वयंति-तुमं पुव्विं कालं करेस्ससि एगे वदंति तुमं पुव्विं कालं करेस्ससि, तत्थ णं के पुण सम्मावादी के पुण मिच्छावादी ?, तत्थ णंजे से अहप्पहाणे जणे से वदति-समणे भगवं महावीरे सम्मावादी गोसाले मंखलिपुत्ते मिच्छावादी, अज्जोति समणे भगवं महावीरे समणे निग्गंथे आमंतेत्ता एवं व्यासी- अज्जो ! से जहानामए तणरासीए वा कट्ठरासीइ वा पत्तरासीइ वा तयारासीइ वा तुसरासीइ वा भुसरासीइ गोमयरासीइ वा अवकररासीइ वा अगणिझामिए अगणिझूसिए Page #749 -------------------------------------------------------------------------- ________________ १८२ भगवतीअङ्गसूत्रं (२) १५/-1-1६५१ अगणिपरिणामिए हयतेये गयतेये नट्टतेये भट्टतेये लुत्ततेए विणहतेये जाव एवामेव गोसाले मंखलिपुत्ते मम वहाए सरीरगंसि तेयं निसिरेत्ता हयतेये गयतेये जाव विणकृतेये जाए। तंछंदेणं अजो! तुज्झे गोसालंमंखलिपुत्तं धम्मियाए पडिचोयणाएपडिचोएह धम्मि०२ धम्मियाए पडिसारणाए पडिसारेह धम्मि०२ धम्मिएणं पडोयारेणं पडोयारेह धम्मि०२ अटेहि य हेऊहि य पसिणेहि य वागरणेहि य कारणेहि य निप्पट्टपसिणवागरणं करेह, तए णं ते समणा निग्गंथा समणेणं भगवया महावीरेणं एवं वुत्ता समाणा समणं भगवं महावीरं वंदति नमसंति वं० न० जेणेव गोसाले मंखलिपुत्ते तेणेव उवागच्छंति तेणेव २ गोसालं मंखलिपुत्तं धम्मियाए पडिचोयणाएपडिचोएंतिध०२ धम्मियाए पडिसाहरणाएपडिसाहरेतिध०२ धम्मिएणं पडोयारेणं पडोयारेंत ध०२ अटेहि य हेऊहि य कारणेहि यजाव वागरणं वागरेति। तएणं से गोसालेमंखलिपुत्ते समणेहिं निग्गंथेहिंधम्मियाए पडिचोयणाए पडिचोतिजमाणे जावनिप्पट्ठपसिणवागरणे कीरमाणेआसुरुतेजाव मिसिमिसेमाणेनोसंचाएतिसमणाणं निग्गंथाणं सरीरगस्स किंचि आबाहं वा वाबाहं वा उप्पाएत्तए छविच्छेदं वा करेत्तए। तएणतेआजीविया 2रा गोसालं मंखलिपुत्तंसमणेहिं निग्गंथेहिं धम्मियाए पडिचोयणाए . पडिचोएज्जमाणंधम्मियाए पडिसारणाएपडिसारिजमाणं धम्मिएणं पडोयारेण य पडोयारेजमाणं अडेहि य हेऊहि यजाव कीरमाणं आसुरुत्तं जाव मिसिमिसेमाणंसमणाणं निग्गंधाणं सरीरगस्स किंचि आवाहं वा वाबाहं वा छविच्छेदं वा अकरेमाणं पासंति पा०२ गोसालस्स मंखलिपुत्तस्स अंतियाओ आयाए अवक्कमतिआयाए अवक्कमित्तारजेणेवसमणेभगवं महावीरं उवसंपञ्जिताणं विहरंति, अत्थेगइया आजीविया थेरा गोसालं चेव मंखलिपुत्तं उवसंपञ्जित्ताणं विहरंति। . तएणं से गोसाले मंखलिपुत्तेजस्सट्टाए हव्यमागए तमई असाहेमाणे रुंदाई पलोएमाणे दीहुण्हाइं नीसासमाणे दाढियाए लोमाए लुंचाणे अवडं कंडूयमाणे पुयलिं पप्फोडेमाणे हत्थे विणिटुणमाणे दोहिवि पाएहिं भमि कोट्टेमाणे हाहा अहो! हओऽहमस्सीतिकड्ड समणस्स भ० महा० अंतियाओ कोट्टयाओ चेइयाओ पडिनिक्खमति प० २ जेणेव सावत्थी नगरी जेणेव हालाहलाए कुंभकारीए कुंभकारावणे तेणेव उवागच्छइ ते० २ हालाहलाए कुंभकारीए कुंभकारावणंसि अंबकूणगहत्थगएमज्जपाणगंपियमाणे अभिक्खणं गायमाणे अभिक्खणंनच्चमाणे अभिक्खणं हालाहलाए कुंभकारीए अंजलिकम्मं करेमाणे सीयलएणं मट्टियापाणएणं आयंचणइउदएणं गायाइं परिसिंचमाणे विहरति । वृ. 'पाईणजाणवए'त्तिप्राचीनजानपदः प्राच्य इत्यर्थः पव्वाविए'त्तिशिष्यत्वेनाभ्युपगतः 'अभुवगमोपवञ्जत्तिवचनात्, ‘मुंडाविए'तिमुण्डितस्य तस्यशिष्यत्वेनानुमननात् सेहाविए'त्ति व्रतित्वेन सेधितः व्रतिसमाचारसेवायां तस्य भगवतो हेतुभूतत्वात् 'सिक्खाविए'त्ति शिक्षितस्तेजोलेश्याधुपदेशदानतः ‘बहुस्सुईकए'त्ति नियतिवादादिप्रतिपत्तिहेतुभूतत्वात् 'कोसलजाणवए'त्ति अयोध्यादेशोत्पन्नः । 'वाउक्कलियाइव'त्ति वातोत्कलिका स्थित्वा २ यो वातो वाति सा वातोत्कलिका 'वायमंडलियाइव'त्तिमण्डलकिकाभिर्यो वाति 'सेलंसिवा' इत्यादौ तृतीयार्थे सप्तमी 'आवरिजमाणि'त्ति स्खल्यमाना 'निवारिजमाणि'त्ति निवर्तयमाना 'नो कमइत्ति न क्रमते न प्रभवति ‘नो पक्कमइ'त्ति न प्रकर्षेण क्रमते 'अंचितांचिंतिअञ्चिते-सकृद्गते अञ्चितेन Page #750 -------------------------------------------------------------------------- ________________ १८३ शतकं-१५, वर्गः:, उद्देशकःवा-सकृद्गतेन देशेनाञ्चि-पुनर्गमनमञ्चिताञ्चिः, अथवाऽञ्चया-गमनेन सह आञ्चिः-आगमनमञ्चयाञ्चिर्गमागमइत्यर्थः तांकरोति 'अन्नाइडे'त्ति अन्वाविष्टः' अभिव्याप्तः 'सुहत्यि'त्तिसुहस्तीव सुहस्ती 'अहप्पहाणे जणे'त्ति यथापरधानो जनो यो यः प्रधान इत्यर्थः . 'अगणिझामिए'त्ति अग्निना मातो-दग्धो ध्यामितो वा ईषद्दग्धः 'अगणिझूसिएत्ति अग्निना सेवितः क्षपितोवा 'अगणिपरिणमिए'त्तिअग्निना परिणामितः-पूर्वस्वभावत्याजनेनामभावं नीतः, ततश्च हततेजा धूल्यादिना गततेजाः क्वचित् स्वत एव नष्टतेजाः क्वचिदव्यकृतीमूततेजाःभ्रष्टतेजाः क्वचित्स्वरूपभ्रष्टतेजा-ध्यामतेजाइत्वर्थ लुप्ततेजाः क्वचित् अर्धीभूततेजाः 'लुपलुच्छेदनेछिदिद्वैधीभावे' इतिवचनात्, किमुक्तंभवति?-"विनष्टतेजा' निःसत्ताकीभूततेजाः,एकार्था वैतेशब्दाः, छंदेणं'तिस्वाभिप्रायेणयथेष्टमित्यर्थः 'निप्पठ्ठपसिणवागरणं ति निर्गतानि स्पष्टानि प्रश्नव्याकरणाणि यस्य स तथा तम् । _ रुंदाइंपलोएमाणे'त्तिदीर्घा दृष्टीर्दिाप्रक्षिपन्नित्यर्थः, मानधनानांहतमानानांलक्षणमिदं, 'दीहुण्हाइं नीसासमाणे'त्ति निश्वासानिति गम्यते 'दाढियाए लोमाईति उत्तरौष्ठस्य रोमाणि 'अवटुंतिकाटिकां 'पुयलिंपप्फोडेमाणे'त्ति 'पुततटीं पुतप्रदेशप्रस्फोटयन् ‘विणिझुणमाणे त्ति विनिधुन्वन् ‘हाहा अहोहओऽहमरसीतिकट्ठत्ति हा हा अहो हतोऽहमस्मीति कृत्वा-इति भणित्वेत्यर्थः . 'अंबकूणगहत्थगए'त्ति आम्रफलहस्तगतः स्वकीयतपस्तेजोजनितदाहोपशमनार्थमानास्थिकं ' चूषन्निति भावः, गानादयस्तुमद्यपानकृता विकाराः समवसेयाः, मट्टियापाणएणं'तिमृत्तिकामिश्रितजलेन, मृत्तिकाजलं सामान्यमप्यस्त्यत आह–'आयंचणिओदएणं ति इह टीकाव्याख्याआतन्यनिकोदकं कुम्भकारस्य यद्भाजने स्थितं तेमनाय मृन्मित्रं जलं तेन। मू. (६५२) अजोति समणेभगवंमहावीरे समणेनिग्गंथेआमंतेत्ता एवंवयासी-जावतिएणं अञ्जो! गोसालेणं मंखलिपुत्तेणं ममं वहाए सरीरगंसि तेये निसट्टे से णं अलाहि पञ्जत्ते सोलसण्हं जणवयाणं, तं०-अंगाणंबंगाणं मगहाणं मलयाणं मालवगाणं अत्थाणं वत्थाणं कोत्याणं पाढाणं लाढाणं वजाणं मोलीणं कासीणं कोसलाणं अवाहाणं सुंभुत्तराणं घाताए वहाए उच्छादणयाए भासीकरणयाए। __-जंपिय अजो! गोसाले मंखलिपुत्ते हालाहलाएकुंभकारीए कुंभकारावर्णसि अंवकूणगहत्थगए मञ्जपाणं पियमाणे अभिक्खणंजाव अंजलिकम्मं करेमाणे विहरइ तस्सवियणं वजस पच्छादणट्टयाए इमाइं अट्ठ चरिमाइं पन्नवेति, तंजहा-चरिमे पाणे चरिमे गेये चरिमे नट्टे चरिमे अंजलिकम्मे चरिमे पोस्खलसंवट्टए महामेहे चरिमे सेयणए गंधहत्थी चरिमे महासिलाकंटए संगामे अहं च णं इमीसे ओसप्पिमीए चउवीसाए तित्थकराणं चरिमे तित्थकरे सिन्झिस्सं जाव अंतं करेस्संति। __-जंपियअञ्जो! गोसाले मंखलिपुत्ते सीयलएणं मट्टियापाणएणं आयंचणिउदएणं गायाई परिसिंचमाणे विहरइ तस्सवि य णं वनस्स पच्छादणट्ठयाए इमाइं चत्तारिपाणगाई पनवेति। से किं तं पाणए ?, पाणए चउविहे पन्नत्ते, तंजहा गोपुठ्ठ हत्थमद्दियए आयावतत्तए सिलापब्भट्ठए, सेत्तं पाणए, से किंतंअपाणए?, अपाणए चउबिहे पन्नत्ते, तंजहा-थालपाणए तयापाणए सिंवलिपाणए सुद्धपाणए, से किंतं थालपाणए?, २ जण्णं दाथालगंवा दावारगंवा ___ Page #751 -------------------------------------------------------------------------- ________________ १८४ भगवतीअङ्गसूत्रं (२) १५/-1-1६५२ दाकुंभगंवा दाकलसंवा सीयलगं उल्लगं हत्येहिं परामुसइ न य पाणियं पियइ सेत्तं थालपाणए। से किं तं तयापाणए ?, २ जण्णं अंबं वा अंबाडगं वा जहा पओगपदे जाव बोरं वा तिंदुरुयं वा (तरुय) वा तरुणगं वा आमगंवा आसगंसि आवीलेति वा पवीलेति वान य पाणियं पियइ सेत्तं तयापाणए, से किंतं सिंबलिपाणए ?,२ जण्णं कलसंगलियं वा मुग्गसिंगलियं वा माससंगलियं वा सिंबलिसंगलियंवा तरुणियं आमियं आसगंसिआवीलेति वा पवीलेति वाण यपणियं पियति सेत्तं सिंबलिपाणए। सेकिंतंसुद्धपाणए?, सु० जण्णंछम्मासे सुद्धखाइणंखाइति दो मासे पुढविसंथारोवगए य दो मासे कट्ठसंथारोवगए दो मासे दब्मसंथारोवगए, तस्स णं बहुपडिपुन्नाणं छण्हं मासाणं अंतिमराइए इमे दो देवा महड्डिया जाव महेसक्खा अंतियं पाउब्भवंति, तं० पुन्नभद्देय माणिभद्दे य, तए णं ते देवा सीयलएहिं उल्लएहिं हत्थेहिं गायाई परामुसंति जे णं ते देवे साइजति से णं आसीविसत्ताए कम्मं पकरेति जे णं ते देवे नो साइजति तस्स णं संसि सरीरगंसि अगनिकाए संभवति, सेणंसएणं तेएणं सरीरगं झामेति स०२ तओ पच्छा सिज्झति जावअंतं करेति, सेत्तं सुद्धपाणए। तस्थणं सावत्थीए नयरीए अयंपुले नामं आजीविओवासए परिवसइअड्डेजाव अपरिभूए जहा हालाहला जाव आजीवियसमएणं अप्पां भावेमाणे विहरति, तए णं तस्स अयंपुलस्स आजीविओवासगस्स अनया कदायि पुव्वरत्तावरत्तकालसमयंसि कुडुंबजागरियं जागरमाणस्स अयमेयालवे अब्भत्थिएजाव समुप्पजित्था-किंसंठिया हल्ला पन्नत्ता?, तएणं तस्सअयंपुलस्स आजीओवासगस्सदोच्चपिअयमेयारूवे अब्भथिए जावसमप्पजित्था-एवंखल ममंधम्मायरिए धम्मोवदेसए गोसाले मंखलिपुत्ते उप्पननाणदसणधरे जाव सव्वन्नू सव्वदरिसी इहेव सावत्थीए नगरीए हालाहलाए कुंभकारीए कुंभकारावणंसि आजीवियसंघसंपरिवुडे आजीवियसमएणं अप्पाणं भावमाणे विहरइ। __-तं सेयं खलु मे कलं जाव जलंते गोसालं मंखलिपुत्तं वंदित्ता जाव पञ्जुवासेत्ता इमं एयारूवं वागरणं वागरित्तएत्तिकट्ठएवं संपेहेति एवं०२ कल्लंजाव जलते ण्हाए कयजाव अप्पमहग्घाभर- गालंकियसरीरे साओ गिहाओ पडिनिक्खमति सा०२ पायविहारचारेणं सावत्यि नगरिमझमज्झेणंजेणेव हालाहलाए कुंभकारीए कुंभकारावणे तेणेव उवाग०२ पासइगोसालं मंखलिपुत्तं हालाहलाए कुंभकारीएकुंभकारावणंसिअंबकूणगहत्थगयंजाव अंजलिकमं करेमाणं सीयलयाएणंमट्टियाजाव गायाइंपरिसिंचमाणं पासइ र लज्जिए विलिए विड्डे सणियं २ पच्चोसक्काइ तएणं ते आजीविया धेरा अयंपुलं आजीवियोवासगं लज्जियंजाव पच्चोसक्कमाणं पासइ पा०२ एवं वयासी-एहि ताव अयंपुला ! एत्तओ, तएणं से अयंपुले आजीवियोवासए आजीवियथेरेहिं एवं वुत्ते समाणे जेणेव आजीविया थेरा तेणेव उवागच्छइ तेणेव० २ आजीविए थेर वंदति नमसतिर नच्चासन्ने जाव पञ्जुवासइ, अयंपुलाइ आजीवियाथेराअयंपुलं आजीवियोवासगं एवं व० से नूणं ते अयंपुला! पुब्बरतावरत्तकालसमयंसि जाव किंसंठिया हल्ला पन्नता?, तए णं तव अयंपुला ! दोच्चंपि अयमेया० तं चेव सव्वं भाणियव्वं जाव सावत्थिं नगरि मझमझेणं जेणेव हालाहलाए कुंभकारीए कुंभकारावणे जेणेव इहं तेणेव हव्वमागए। Page #752 -------------------------------------------------------------------------- ________________ शतकं१५, धर्गः:, उद्देशकः १८५ से नूणं ते अयंपुला ! अढे सम??, हंता अस्थि, जंपि य अयंपुला! तव धम्मायरिए धम्मोवदेसए गोसाले मंखलिपुत्ते हालाहलाए कुंभकारीए कुंभकारावर्णसि अंबकूणगहत्थगए जाव अंजलिं करेमाणे विहरति तत्थविणं भगवं इमाइं अट्ठचरिमाइंपन्नवेति, तं०-चरिमे पाणे जावअंतंकरेस्सति, जेवियअयंयुला!तएधम्मायरिएधम्मोवदेसए गोसाले मंखलिपुत्ते सीयलयाए णं मट्टिया जाव विहरति तत्थविणं भंते ! इमाईचत्तारि पाणगाइं चत्तारि अपाणगाइं पनवेति, से किं तं पाणए ? २ जाव तओ पच्छा सिज्झति जाव अंतं करेति, तं गच्छ णं तुम अयंपुला! एस चैव तव धम्मायरिए धम्मोवदेसए गोसाले मंखलिपुत्ते इमं एयारूवं वागरणं वागरित्तएत्ति। तएणं से अयंपुले आजीवियोवासए आजीविएहिं थेरेहिं एवं वुत्ते समाणे हट्टतुढे उठाए उद्वेति उ० २ जेणेव गोसाले मंखलिपुत्ते तेणेव पहारेत्य गमणाए तए णं ते आजीविया धेरा गोसालस्स मंखलिपुत्तस्स अंबकूणगपडावणट्टयाए एगंतमंते.संगारंकुव्वइ, तएणते आजीविया थेरा गोसालस्समंखलिपुत्तस्स अंबकूणगपडावणट्ठाए एगंतभंते संगारं कुव्वइ, तएणं से गोसाले मंखलिपुत्ते आजीवियाणं थेराणं संगारंपडिच्छइ सं०२ अंबकूणगं एगंतमंते एडेइ। तएणं से अयंपुले आजीवियोवासए जेणेव गोसाले मंखलिपुत्ते तेणेव उवाग० तेणेव० २ गोसालं मंखलिपुत्तं तिक्खुत्तो जाव पञ्जुवासति, अयंपुलादी गोसाले मंखलिपुत्ते अयंपुलं आजीवियोवासगंएवं वयासी-सेनूणं अयंपुला! पुव्वरत्तावरत्तकालसमयंसि जाव जेणेव ममं अंतियं तेणेव हव्वमागए, से नूणंअयंपुला! अटेसमटे?, हंता अस्थि, तं नो खलु एस अंबकूणए अंबचोयए णं एसे, किंसंठिया हल्ला पन्नता?, वंसीमूलसंठिया हल्ला पन्नत्ता, वीणं वाएहि रे वीरगा वी० २ । तए णं से अयंपुले आजीवियोवासए गोसालेणं मंखलिपुत्तेणं इमं एयारूवं वागरणं वागरिए समाणे हद्वतुढे जाव हियए गोसालं मंखलिपुत्तं वं० न०२ पसिणाइंपु०प०२. अट्ठाइं परियादियइ अ०२ उट्ठाए उडेति उ०२ गोसालं मंखलिपुत्तं वं० न० २ जाव पडिगए। तएणं से गोसाले मंखलिपुत्ते अप्पणो मरणं आभोएइ २ आजीविए थेरेसद्दावेइ आ०२ एवं वयासी-तुझेणं देवाणुप्पिया! ममं कालगयं जाणेत्ता सुरभिणा गंधोदएणं ण्हाणेह सु०२ पम्हलसुकुमालाए गंधकासाईए गायाइंलूहेह गा०२ सरसेणं गोसीसचंदणेणं गायाइंअणुलिंपह स०२ महरिहं हंसलक्खणं पाडसाडगं नियंसेह मह० २ सव्वालंकारविभूसियं करेह स०२ पुरिससहस्सवाहिणिं सीयं दूरूहेह पुरि०२ सावत्थीए नयरीए सिंघाडगजावपहेसु महया महया सद्देणं उग्घोसेमाणा एवं वदह। एवंखलु देवाणुप्पिया! गोसाले मंखलिपुत्तेजिणे जिणप्पलावी जाव जिणसदं पगासेमाणे विहरिता इमीसे ओसप्पिणीए चउवीसाएतित्थयराणंचरिमेतित्थयरे सिद्धेजाव सव्वदुक्खप्पहीणे इडिसक्कारसमुदएणं मम सरीरसग्स नीहरणं करेह, तए णं ते आजीविया थेरा गोसालस्स मंखलिपुत्तस्स एयमलु विणएणं पडिसुणेति। वृ.अलाहि पजंते'त्ति 'अलम्' अत्यर्थं पर्याप्तः शक्तोघातायेति योगःघातायेति हननाय तदाश्रितत्रसापेक्षया 'वहाए'त्ति वधाय एतच्च तदाश्रितस्थावरापेक्षया 'उच्छायणयाए'त्ति उच्छादनतायै सचेतनाचेतनतद्गतवस्तूच्छादनायेति, एतच्च प्रकारान्तरेणापि भवतीत्यग्निपरिणामोपदर्शनायाह-'भासीकरणयाए'त्ति। Page #753 -------------------------------------------------------------------------- ________________ १८६ भगवतीअङ्गसूत्रं (२) १५/-1-1६५२ 'वजस्सत्ति वर्जस्य-अवद्यस्य वज्रस्य वा मद्यपानादिपापस्येत्यर्थः 'चरमे'त्ति न पुनरिदं भविष्यतीतिकृत्वा चरमं, तत्र पानकादीनि चत्वारि स्वगतानि, चरमताचैषांस्वस्य निर्वाणगमनेन पुनरकरणात्, एतानि च किल निर्वाणकाले जिनस्यावश्यम्भावीनीति नास्त्येतेषु दोष इत्यस्य तथा नाहमेतानिदाहोपशमायोपसेवामीत्यस्यचार्थस्य प्रकाशनार्थत्वादवद्यप्रच्छादनार्थानि भवन्ति, पुष्कलसंवर्तकादीनि तु त्रीणि बाह्यानि प्रकृतानुपयोगेऽप चरमसामान्याञ्जनचित्तरञ्जनाय चरमाण्युक्तानि, जनेन हि तेषां सातिशयत्वाच्चरमता श्रद्धीयते ततस्तैः सहोक्तनामाम्रकूणकपानकादीनामपि सा सुश्रद्धेया भवत्विति वुद्धयेति। 'पाणगाइंति जलविशेषाव्रतियोग्याः ‘अपाणयाइंतिपानकसदशानिशीतलत्वेनदाहोपशमहेतवः ‘गोपुट्टए'त्ति गोपृष्ठाद्यत्पतितं 'हत्थमद्दियं ति हस्तेन मर्दितं-मृदितं मलितमित्यर्थः यथैतदेवातन्यनिकोदकं थालपाणए'त्ति स्थालं-त्रतत्पानकमिव दाहोपशमहेतुत्वात् स्थालपानकम्, उपलक्षणत्वादस्य भाजनान्तरग्रहोऽपिश्यः, एवमन्यान्यपि नवरं त्वक्-छल्ली सीम्बलीकलायादिफलिका, सुद्धपाणए'त्ति देवहस्तस्पर्श इति, 'दाथालय'त्तिउदकार्द्रस्थालकं दावारगं'ति उदकवारकं 'दाकुंभग'त्ति इह कुम्मो महान् ‘दाकलसंति कलशस्तु लघुतरः 'जहा पओगपए'त्ति प्रज्ञापनायां षोडशपदे, तत्र चेदमेवमभिधीयते । _ 'भव्यं वा फणसं वा दालिमं वा इत्यादि 'तरुणगं'ति अभिवनम् ‘आमगं'ति अपक्वम् 'आसगंसित्ति मुखे आपीडयेत्' ईषत् प्रपीडयेत् प्रकर्षत इह यदिति शेषः 'कल'त्ति कलायोधान्यविशेषः 'सिंवलि त्ति वृक्षविशेषः 'पुढविसंथारोवगए' इत्यत्र वर्तत इति शेषो दृश्यः 'जेणं ते देवे साइजइत्ति यस्तौ देवौ 'स्वदते' अनुमन्यते 'संसिति स्वके स्वकीये इत्यर्थः । ___ 'हल्ल'त्ति गोवालिकातृणसमानाकारः कीटकविशेषः 'जावसव्वन्नू' इति इह यावत्करणादिदं दृश्यं–'जिणेअरहा केवली ति, 'वागरणंति प्रश्नः ‘वागरित्तए'त्तिप्रष्टुं विलिए'त्ति च्यलीकितः' सातव्यलीकः 'विड्डे'त्ति ब्रीडाऽस्यास्तीति वीड:- लज्जाप्रकर्षवानित्यर्थः, भूमार्थेऽस्त्यर्थप्रत्ययोपादनात् । ‘एगंतमंते'त्तिविजने भूविभागेयावदयंपुलोगोशालकान्तिके नागच्छतीत्यर्थ 'संगारंति 'सङ्केतम्' अयंपुलो भवत्समीपेआगमिष्यति ततो भवानाम्रकूणिकंपरित्यजतुसंवृतश्च भवत्वेवंरूपमिति। ___ 'तनोखलुएस अंबकूणए'तितदिदं किलाम्रास्थिकंनभवतियतिनामकल्प्यंयद्भवताऽऽम्रास्थिकतया विकल्पितं, किन्त्विदं यद्भवता द्दष्टं तदाम्रत्वक्, एतदेवाह-'अंबचोयएणएसे'त्ति इयं च निर्वाणगमनकाले आश्रयणीयैव, त्वक्पानकत्वादस्या इति।। तथा हल्लासंस्थानं यत्पृष्टमासीत्तद्दर्शयन्नाह-वंसीमूलसंठियत्तिइदंचवंशीमूलसंस्थितत्वं तृणगोवालिकायाः लोकप्रतीतमेवेति, एतावत्युक्तेमदिरामदविह्वलितमनोवृत्तिरसावकस्मादाह'वीणवाएहिं रे वीरगा २' एतदेव द्विरावर्तयति, एतच्चोन्मादवचनंतस्योपासकस्य श्रृण्वतोऽन व्यलीककारणंजातं, यो हिं सिद्धिंगच्छतिसचरमं गेयादि करोतीत्यादिवचनैर्विमोहितपतित्वदिति 'हंसलक्खणं'ति हंसस्वरूपं शुक्लमित्यर्थ हंसचिहं चेति 'इद्दीसक्कारसमुदएणं' ऋद्धया ये सत्काराः-पूजाविशेषास्तेषां यः समुदयः स तथा तेन, अथवा ऋद्धिसत्कारसमुदयरित्यर्थः, समुदयश्च जनानां सङ्घः। Page #754 -------------------------------------------------------------------------- ________________ शतकं-१५, वर्गः-, उद्देशकः १८७ मू. (६५३) तए णं तस्स गोसालस्स मंखलिपुत्तस्स सत्तरत्तंसि परिणममाणंसि पडिलद्धसम्मत्तस्स अयमेयारूवे अब्भत्थिएजावसमुप्पज्जित्था-नोखलु अहं जिणे जिणप्पलावी जाव जिणसई पगासेमाणं विहरति । अहंगं गोसाले चेव मंखलिपुते समणघायए समणमारए समणपडिणीए आयरियउवज्झायाणं अयसकारए अवन्नकारए अकित्तिकारए बहूहिं असब्भावुब्भावणाहिं मिच्छत्ताभिनिवेसेहि यअप्पाणं वापरं वातदुभयं वा बुग्गाहेमाणे वुप्पाएमाणे विहरित्ता सएणं तेएणं अन्नाइटे समाणे अंतो अत्तरत्तस्स पित्तज्जरपरिगयसरीरे दाहवकंतीए छउमत्थे चेव कालं करेस्सं। समणेभगवं महावीरे जिणे जिणप्पलावीजाव जिणसदं पगासेमाणे विहरइ, एवं संपेहेति एवं संपेहित्ताआजीविए थेरे सद्दावेइआ०२ उच्चावयसवहसाविए करेतिउच्चा०२ एवं वायसी-न खलु अहं जिणे जिणप्पलावी जाव पकासेमाणे विहरइ। . अहन्नं गोसाले मंखलिपुत्ते समणघायए जाव छउमत्थे चेव कालं करेस्स, समणे भगवं महावीरे जिणे जिणप्पलावी जाव जिणसह पगासेमाणे विहरइ, तं तुझे णं देवाणुप्पिया!ममं कालगयं जाणेत्ता वामे पाए सुंबेणं बंधह वा०२ तिक्खुत्तो मुहे उद्बुहह ति०२ सावत्थीए नगरीए सिंघाडगजाव पहेसु आकढिविकिहिं करेमाणा महया २ सद्देणं उग्घोसेमाणा उ० एवं वदह-नो खलु देवाणुप्पिया! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव विहरिए। एसणं गोसाले चैव मंखलिपुत्ते समणघायए जाव छउमत्थे चेव कालगए, समणे भगवं महावीरे जिणे जिणप्पलावी जाव विहरइ महया अणिविअसक्कारसमुदएणं ममं सरीरगस्स नीहरणं करेजाह, एवं वदित्ता कालगए। . . वृ. 'समणधायए'त्ति श्रमणयोस्तेजोलेश्याक्षेपलक्षणघातदानात्घातदो घातको वा, अत एव श्रमणमारक इति, 'दाहवकंतीए'त्ति दाहोत्पत्या 'सुंबेणं ति वल्करज्जवा 'उदुमह'त्ति अवठीव्यत-निष्ठीव्यत, कचित् ‘उटुभह'त्ति दृश्यते तत्र चापशब्दं किञ्चिक्षिपतेत्यर्थः 'आकट्टविकहि'ति आकर्षवैकर्षिकाम्। .. मू. (६५४) तए णं आजीविया थेरा गोसालं मंखलिपुत्तं कालगयं जाणित्ता हालाहलाए कुंभकारीए कुंभकारावणस्स दुवाराइं पिहेति दु० २ हालाहलाए कुंभकारीए कुंभकारावणस्स बहुमज्झदेसभाए सावत्थिं नगरिं आलिहंति सा०२ गोसालस्स मंखलिपुत्तस्स सरीरगं वामे पादे सुंबेणं बंधति वा० २ तिक्खुत्तो मुहे उखुटुं ति २ सावत्थीए नगरीए सिंग्घाडगजाव पहेसु आकहिँविकठिं करेमाणा नीयं २ सद्देणं उग्घोसेमाणा उ०२ एवं वयासी-नो खलु देवाणुप्पिया! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव विहरइ । एस णं चैव गोसा० मंखलिपु० समणघायए जाव छउमत्थे चेव कालगए सम० भ० महा० जिणे जिणप्प० जाव विहरइ सवहपडिमोक्खणगंकरेंति स०२ दोच्चंपिपूयासक्करथिरीकरणहयाएगोसालस्स मंखलिपु० वामाओपादाओसंबंमुयंति सु०२ हालाहला० कुंकुं० दुवारवयणाई अवगुणंति अ०२ गोसालस्स मंखलिपुत्तस्स सरीरगं सुरभिणा गंधोदएणं ण्हाणेति तं चेव जाव महया इडिसक्कारसमुदएणं गोसालस्स मंखलिपुत्तस्स सरीरस्स नीहरणं करेंति ॥ वृ. 'पूयासक्कारथिरीकरणट्टयाए'त्तिपूजासत्कारयोः पूर्वप्राप्तयोः स्थिरताहेतोः यदि तुते Page #755 -------------------------------------------------------------------------- ________________ 9૮૮ भगवतीअङ्गसूत्रं (२) १५/-1-1६५५ गोशालकशरीरस्य विशिष्टपूजां न कुर्वन्तितदालोकोजानाति नायं जिनोबभूवनचैतेजिनशिष्या इत्येवमस्थिरौ पूजासत्कारौ स्यातामिति तयो-स्थिरिकरणार्थम् 'अवगुणंति'त्तिअपावृण्वन्ति । मू. (६५५) तए णं सम० भ० म० अन्नया कदायि सावत्थीओ नगरीओ कोट्टयाओ चेइयाओ पडिनिक्खमति पडि०२ बहिया जणवयविहारं विहरइ।। तेणं कालेणं २ मेंढियगामे नामं नगरे होत्था पत्रओ, तस्स णं मेढियगामस्स नगरस्स बहियाउत्तरपुरछिमेदिसीभाए एत्थणंसालकोट्टएनामंचेइएहोत्थावत्रओजाव पुढविसिलापट्टओ, तस्स णं सालकोट्ठगस्सणंचेइयस्स अदूरसामंते एत्थणं महेगे मालुयाकच्छएयावि होत्या किण्हे किण्होभासेजाव निकुरंबभूएपत्तिए पुफिएफलिए हरियगरेरिजमाणे सिरीएअतीवर उवसोभेमाणे चिति, तत्थ णं मेढियगामे नगरे रेवती नाम गाहावइणी परिवसति अड्डा जाव अपरिभूया, तए णं समणे भगवंमहावीरे अन्नया कदायि पुव्वाणुपुब्बंचरमाणे जावजेणेव मेंढियगामेनगरे जेणेव साण(ल)कोढे चेइए जाव परिसा पडिगया। . तएणं समणस्स भगवओ महावीरस्स सरीरगंसि विपुले रोगायंके पाउब्यूए उज्जले जाव दुरहियासे पित्तज्जरपरिगयसरीरे दाहवकंतीए यावि विहरति, अवियाई लोहियवच्चाईपि पकरेइ, चाउव्वनं वागरेति-एवं खलु समणे भ० महा० गोसालस्स मंखलिपुत्तस्स तवेणं तेएणं अन्नाइटे समाणे अंतो छण्हं मासाणं पित्तज्जरपरिगयसरीरे दाहवकंतीए छउमत्थे चेव कालं करेस्सति । तेणं कालेणं २ समणस्स भग० महा० अंतेवासी सीहे नामं अनगारे पगइभद्दए जाव विणीए मालुयाकच्छगस्स अदूरसामंते छटुंछद्रेणं अनिक्खित्तेणं २ तवोकम्मेणं उटुंबाहा जाव विहरति, तए णं तस्स सीहस्स अनगारस्स झाणंतरियाए वट्टमाणस्स अयमेयारूवे जाव समुप्पञ्जित्था-एवं खलु ममं धम्मायरियस्स धम्मोवदेसगस्स समणस्स भगवओ महावीरस्स सरीरगंसिविउले रोगायंके पाउब्भूएउज्जलेजाव छउमत्थे चेव कालं करिस्सति, वदिस्संति य णं अन्नतित्थिया छउमत्थे चेव कालगए, इमेणं एयासवेणं महया मणोमाणसिएणंदुक्खेणं अभिभूए समाणे आयावणभूमीओ पचोरुभइ आया०२ जेणेवमालुयाकच्छाएतेणेव उवा०२ मालुयाकच्छगं अंतो २ अणुपविसइ मालुया०२ महया २ सद्देणं कुहुकुहुस्स परुन्ने। अजोत्ति समणे भगवं महावीरे समणे निग्गंथे आमंतेति आ०२ एवं वयासी-एवं खलु अजो! ममं अंतेवसी सीहे नामंअनगारे पगइभद्दएतंचैव सव्वं भाणियव्वं जाव परुन्ने, तंगच्छह णं अजो! तुझे सीहं अनगारं सद्दह, तएणं ते समणा निग्गंथा समणेणं भगवया महावीरेणं एवं वुत्ता सणा समणं भगवं महावीरं वं० न० २ समणस्स भग० म० अंतियाओ साणकोट्ठयाओ चेइयाओपडिनिक्खमंति सा०२ जेणेव मालुयाकच्छए जेणेव सीहे अनगारे तेणेव उवागच्छन्ति २ सीहं अनगारं एवं वयासी सीहा ! धम्मायरिया सद्दावेति । तएणं से सीहे अनगारे समणेहिं निग्गंथेहिं सद्धिं मालुयाकच्छगाओ पडिनिस्खमति प० २ जेणेव साणकोट्टए चेइए जेणेव समणे भगवं महावीरे तेणेव उवा०२ समणं भगवं महावीरं तिक्खुत्तो आ०२ जाव पजुवासति, सीहादि समणे भगवं महावीरे सीहं अनगारं एवं वयासी-से नूणं ते सीहा! झाणंतरियाए वट्टमाणस्स अयमेया रूवे जाव परुन्ने । सेनूर्णते सीहा! अटेसमटे ?, हंता अस्थि,तंनोखलु अहंसीहा! गोसालस्स मंखलिपुत्तस्स Page #756 -------------------------------------------------------------------------- ________________ शतकं - १५, वर्ग:-, उद्देशकः तवेणं तेएणं अन्नाइट्ठे समाणे अंतो छण्हं मासाणं जाव कालं करेस्सं, अहन्नं अन्नाई अद्धसोलस वासाइं जिणे सुहत्थी विहरिस्सामि, तं गच्छइ णं तुमं सीहा! मेढियगामं नगरं रेवतीए गाहावतिणीए गिहे तत्थ णं रेवतीए गाहावतिणीए ममं अट्ठाए दुवे कवोयसरीरा उवक्खडिया तेहिं नो अट्ठो, अन्य से अन्ने परियासिए मज्झारकडए कुक्कुडमंसए तमाहराहि एएणं अट्ठी । तए णं से सीहे अनगारे समणेणं भगवया महावीरेणं एवं वृत्ते समाणे हट्टतुट्टे जाव हियए समणं भगवं महावीरं वं० नमं० वं० न० अतुरियमचवलमसंभंतं मुहपोत्तियं पडिलेहेति मु० २ जहा गोयमसामी जाव जेणेव समणे भ० म० तेणेव उवा० २ सममं भ० महा० बंद० न० २ समणस्स भ० महा० अंतियाओ साणकोट्ठाओ चेइयाओ पडिनिक्खमति प० २ अतुरियजाव जेणेव मेढियगामे नगरे तेणेव उवा० २ मेढियगामं नगरं मज्झमज्झेणं जेणेव रेवतीए गाहावइणीए गिहे तेणेव उवा०.२ रेवतीए गाहावतिणीए सिंहं अणुप्पविट्टे । १८९ तए णं सा रेवती गाहावतिणी सीहं अनगारं एजमाणं पासति पा० २ हट्टतुट्ट० खिप्पामेव आसणाओ अब्देइ २ सीहं अनगारं सत्तट्ठ पाई अणुगच्छइ स० २ तिक्खुत्तो आ० २ बंदति न० २ एवं वयासी-संदिसंतु णं देवाणुप्पिया! किमागमणप्पयोयणं ? तणं से सीहे अनगारे रेवतिं गाहावइणीं एवं वयासी एवं खलु तुमे देवाणुप्पिए ! समणं० भ० म० अट्टाए दुवे कवोयसरीरा उवक्खडिया तेहिं नो अत्थे, अत्थि ते अन्ने पारियासिए मज्जारकडए कुक्कडमंसए एयमाहराहि, तेणं अट्ठो । तए णं सा रेवती गाहावइणी सीहं अनगारं एवं क्यासी-केस णं सीहा ! से नाणी वा तबस्सी वा जेणं तव एस अड्डे मम ताव रहस्सकडे हव्वमकूखाए जओ गं तुमं जाणासि ? एवं जहा खंदए जाव जओ णं अहं जाणामि, तए णं सा रेवती गाहावतिणी सीहस्स अनगारस्स अंतियं एयम सोचा निसम्म हट्ठतुट्ठा जेणेव भत्तधरे तेणेव उवा० २ पत्तगं मोएति पत्तगं मोएत्ता जेणेव सीहे अनगारे तेणेव उवा० २ सीहस्स अनगारस्स पडिग्गहगंसि तं सव्यं संमं निस्सिरति । तएणं तीए रेवतीए गाहावतिणीए तेणं दव्वसुद्धेणं जाव दाणेणं सीहे अनगारे पडिलाभिए समाणे देवाउए निबद्धे जहा विजयस्स जाव जम्मजीवियफले रेवतीए गाहावतिणीए रेवती० २ तए णं से सीहे अनगारे रेवतीए गाहावतिणीए गिहाओ पडिनिक्खमति० २ मेढियगामं नगरं मज्झमज्झेणं निग्गच्छति निग्गच्छत्ता जहा गोयमसामी जाव भत्तपाणं पडिदंसेति २ समणस्स भगवओ महावीरस्स पाणिसि तं सव्वं संमं निस्सिरति, तए णं समणे भगवं महावीरे अमुच्छिए जाव अणज्झोववन्ने बिलमिव पन्नगभूएणं अप्पाणेणं तमाहारं सरीरकोङगंसि पक्खिवति तणं समणस्स भगओ महावीरस्स तमाहारं आहारियस्स समाणस्स से विपुले रोगायंके खिप्पामेव उवसमं पत्ते हट्टे जाए आरोगे बलियसरीरे तुट्ठा समणा तुट्ठाओ समणीओ तुट्ठा सावया तुट्ठाओ सावियाओ तुट्ठा देवा तुट्टाओ देवीओ सदेवमणुयारे लोए तुट्टे हट्टे जाए समणे भगवं महावीरे हट्ट० २ । बृ. 'साणकोट्ठए नामं चेईए होत्था वन्नओ' त्ति तद्वर्णको वाच्यः स च 'चिराईए' इत्यादि 'जाव पुढविसिलापट्टओ' त्ति पृथिवीशिलापट्टकवर्णकं यावत् स च - 'तरसणं असोगवरपायवस्त हेट्ठा ईसिंखंधीसमल्लीणे' इत्यादि 'मालुवाकच्छए' त्ति मालुका नाम एकास्थिका वृक्षविशेषास्तेषां Page #757 -------------------------------------------------------------------------- ________________ १९० - भगवतीअङ्गसूत्रं (२) १५/-1-1६५५ यत्कर्श-गहनं तत्तथा । “विउले'त्ति शरीरव्यापकत्वात् 'रोमायंकेत्ति रोगः-पीडाकारी स चासावातश्च-व्याधिरिति रोगातङ्कः 'उजल्ले त्ति उज्ज्वलः पीडापोहलक्षणविपक्षलेशे-नाप्यकलङ्कितः, यावत्करणादिदंश्य-तिउले त्रीन-मनोवाकायलक्षणानस्तुलयति-जयतीतित्रितुलः 'पगाढे' प्रकर्षवान् 'ककसे' कर्कशद्रव्यमिवानिष्ट इत्यर्थः 'कडुए' तथैव 'चंडे' रौद्रः 'तिव्वे' सामान्यस्य झगितिमरणहेतुः ‘दुक्खे'त्तिदुःखो दुःखहेतुत्वात् 'दुग्गे'त्ति कचित् तत्रच दुर्गमिवानभिभवनीयत्वात्, किमुक्तं भवति । ___ 'दुरहियासे'तिदुरधिसह्यः सोठुमशक्य इत्यर्थः 'दाहवरतीए'त्दाहो व्युत्क्रान्त-उत्पन्नो यस्य सस्वार्थिककप्रत्यये दाहव्युझाक्रन्तिकः अवियाईतिअपिचेत्यभ्यच्चये आइंति वाक्यालङ्कारे 'लोहियवच्चाइंपित्ति लोहितवर्चास्यपि-रुधिरात्मकपुरीषाण्यपिकरोति किमन्येन पीडावर्णनेनेति भावः, तानि हि किलात्यन्तवेदनोत्पादके रोगेसतिभवन्ति, 'चाउवणं ति चातुर्वर्ण्य-ब्राह्मणादिलोकः । झाणंतरियाए'त्तिएकस्यध्यानस्यसमाप्तिरन्यस्यानारभ्य इत्येषाध्यानान्तरिका तस्यां 'मणोमाणसिएणं'तिमन्स्येव नबहिर्वचनादिभिरप्रकाशितत्वात्यन्मानसिकंदुःखंतन्मनोमानसिकं तेन 'दुवे कवोया' इत्यादेः श्रूयमाणमेवार्थ केचिन्मन्यन्ते । अन्येत्वाहुः कपोतकः-पक्षिविशेषस्तद्वद्येफले वर्णसाधात्ते कपोते-कूष्माण्डे हस्व कपोते कपोतके तेचते शरीरे वनस्पतिजीवदेहत्वात् कपोतकशरीरे, अथवा कपोतकशरीरे इव घूसरवर्णसाधम्यदिव कपोतकशरीरे कूष्माण्डफले एव ते उपसंस्कृते-संस्कृते तेहिं नो अट्ठो'त्ति बहुपापत्वात् 'पारिआसिए'त्ति परिवासितं ह्यस्तनमित्यर्थः । 'मजारकडए' इत्यादेरपि केचित् श्रूयमाणमेवार्थं मन्यन्ते, अन्ये त्वाः-मार्जारोवायुविशेषस्तदुपशमनाय कृतं-संस्कृतं मारिकृतम्, अपरे त्वाहुःमार्जारो-विरालिकाभिधानो वनस्पतिविशेषस्तेन कृतं-भावितं यत्तत्तथा, किं तत् ? इत्याह- 'कुर्कुटकमांसकं' बीजपूरक कटाहम् 'आहाराहि ति निरवद्यत्वादिति। पत्तगं मोएति'त्ति पात्रकं-पिठरकाविशेषं मुञ्चति सिक्कके उपरिकृतं सत्तस्मादवतारयतीत्यर्थ जहा विजयस्स'त्ति यथा इहैव-इह शते विजयस्य वसुधाराद्युक्तं एवं तस्या अपि वामित्यर्थ, बिलमिवे'त्यादि 'बिले इव' रन्द्रेइव पन्नगभूतेन' सर्पकल्पेन 'आत्मना' करणभूतेन 'तं' सिंहानगारोपनीतमाहारं शरीरकोष्ठ के प्रक्षिपतीति ‘ह 'त्ति 'हृष्टः' निव्याधिः 'अरोगे'त्ति निष्पीडः 'तुढे हळू जाए'त्ति 'तुष्टः' तोषवान् 'हृष्टः' विस्मितः, कस्मादेवम् ? इत्याह--'समणे'इत्यादि ‘हटे'त्ति नीरोगो जात इति। मू. (६५६) भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदति नम०२ एवं वयासी-एवं खलु देवाणुप्पियाणंअंतेवासी पाईणजाणवएसव्वानुभूतीनामंअनगारे पगतिभद्दएजाव विणीए। से णं भंते ! तदा गोसालेणं मंखलिपुत्तेणं तवेणं भासरासीकए समाणे कहिंगए कहिं उववने?,एवं खलु गोयमा! ममंअंतेवासी पाईणजाणवए सव्वानुभूतीनामंअनगारे पगईभद्दए जाव विणीए । से णं तदा गोसालेणं मंखलिपुत्तेणं तवेणं भासरासीकए समाणे उद्धं चंदिमसूरिय जाव बंभलंतकमहासुक्ककप्पे वीइवइत्ता सहस्सारे कप्पे देवत्ताए उववन्ने, तत्थ णं अत्थेगतियाणं देवाणं अट्ठारस सागरोवमाइंठिती पन्नत्ता तत्थणं सव्वानुभूतिस्सवि देवस्स अट्ठारस सागरोवमाई Page #758 -------------------------------------------------------------------------- ________________ शतकं-१५, वर्गः-, उद्देशक: १९१ ठिती पन्नत्ता, से णं सव्वानुभूति देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खेणं जाव महाविदेहे वासे सिज्झिहिति जाव अंतं करेहिति। . एवं खलु देवाणुप्पियाणं अंतेवासी कोसलजाणवए सुनखत्ते नामं अनगारे पगइभदए जाव विणीए, से णं भंते! तदा णं गोसालेणं मंखलिपुत्तेणं तवेणं परिताविए समाणे कालमासे कालं किच्चा कहिं गए कहिं उववन्ने?, एवं खलु गोयमा! ममं अंतेवासी सुनक्खते नामं अनगारे पगइभद्दए जाव विणीए। से णं तदा गोसालेणं मंखलिपुत्तेणं तवेणं तेएणं परिताविए समाणे जेणेव ममं अंतिए तेणेव उवाग०२ वंदति नम०२ सयमेव पंच महव्वयई आरुभेति सयमेव पंच महव्वयाइं० समणा य समणीओ य खामेति २ आलोइयपडिक्क ते समाहिपत्ते कालमासे कालं किचा उद्धं चंदिम-सूरियज़ाव आरणकप्पे वीईवइत्ता अचुए कप्पे देवत्ताए उववन्ने। तत्थणं अत्यंगतियाणं देवाणंबावीसंसागरोचमाइंठिती पन्नत्ता, तत्थणंसुनक्खत्तस्सवि देवस्स बावीसं सागरोवमाइंसेसंजहा सव्वानुभूतिस्स जाव अंतं काहिति । मू. (६५७) एवं खलु देवाणुप्पियाणं अंतेवासी कुसिस्से गोसाले नामं मंखलिपुत्ते से णं भंते ! गोसाले मंखलिपुत्ते कालमासे कालं किच्चा कहिं ग० कहिं उव०?, एवंखलु गोयमा! मर्म अंतेवासी कुसिस्से गोसाले नामं मंखलिपुत्ते समणघायए जाव छउमत्थे चेव कालमासे कालं किच्चा उर्ल्डचंदिम जाव अचुए कप्पे दे० उव०, तत्थणं अत्थेग० देवाणंबावीसंसा०ठितीप० तत्थ णं गोसालस्सवि देवस्स बाबीसं सा० ठिती प०/ सेणंभंते! गोसाले देवे ताओ देव० आउक्ख०३ जाव कहिं उववजिहिति?, गोयमा! इहेव जंबू०२ भारहे वासे विंझगिरिपायमूले पंडेसु नवण्हं मा० बहुप० जाव वीतिकंताणं जाव सुरूवेदारए पयाहिति, जरयणिचणं से दारए जाइहितितरयर्णिचणंसयदुवारे नगरेसभितरबाहिरिए भारग्गसो य कुंभग्गसो य पउभवासे य रयणवासे य वासे वासिहिति। . . तएणं तस्स दारगस्स अम्मापियरोएक्कारसमे दिवसे वीतिकंते जाव संपत्ते बारसाहदिवसे अयमेयारूवं गोण्णं गुणनिप्फन्ननामधेशंकाहिति-जम्हाणं अम्हंइमंसि दारगंसिजायंसिसमाणंसि सयदुवारे नगरे सब्जिंतरबाहिरिए जाव रयणवासे वुढे तंहोउ णं अम्हंइमस्स दारगस्स नामधेनं महापउमे महा०ातएणं तस्स दारगस्स अम्मापियरो नामधेनं करेहिति महापउमोत्ति, तएणतं महापउणंदारगंअम्मापियरो सातिरेगट्ठवासजायगंजाणित्ता सोभनंसितिहिकरणदिवसनक्खत्तमुहुत्तंसि महया २ रायाभिसेगेणं अभिसिंचेहिंति, सेणं तत्थ राया भविस्सति महया हिमवंतमहंतवनओ जाव विहरिस्सइ।। तएणंतस्स महापउमस्स रन्नो अन्नदा कदायिदो देवा महड्डियाजाव महेसक्खा सेणाकम्म काहिति, तं०-पुन्नभद्देय माणिभद्दे य, तएणं सयदुवारे नगरेबहवेराईसरतलवरजाव महेसक्खा सेणाकम्मंजाव सत्यवाहप्पभिईओ अन्नमन्नं सदावेहति अ० एवं वदेहिति-जम्हाणंदवाणुप्पिया ! अम्हं महापउम्स रनो दो देवा महड्डिया जाव सेनाकम्मं करेंति तं०-पुन्नभद्दे य माणिभद्दे य, तं होउ णं देवाणुप्पिया! अम्हं महापउमस्स रन्नो दोच्चंपि नामधेजे देवसेने दे०२। तएणं तस्स महापउमस्स रन्नो दोच्चेऽवि नामधेजे भविस्सति देवसेनेति र, तए णं तस्स Page #759 -------------------------------------------------------------------------- ________________ १९२ भगवतीअङ्गसूत्रं (२) १५/-1-1६५७ देवसेनस्स रनो अन्नया कयाइ सेते संखतलविमलसन्निगासे चउदंते हत्थिरयणे समुप्पजिस्सइ, तएणं से देवसेने रायात सेयं संखतलविमलसन्निगासंचउदंतं हत्थिायणंदूरूढे समाणे सयदुवारं नगरं मज्झमझेणं अभिक्खणं २ अतिजाहिति निजाहिति य, तए णं सयदुवारे नगरे बहवे राईसरजावपभिईओ अत्रमन्नं सदावेतिअ०२ वदेहिति-जम्हाणं देवाणुप्पिया! अम्हं देवसेनस्स रनो सेते संखतलसन्निकासे चउदंते हस्थिरयणे समुप्पन्ने, तंहोउणं देवाणुप्पिया! अम्हं देवसेनस्स रन्नो सेते संखतलसन्निकासे चउहते हस्थिरयणं समुप्पने, तं होउणं देवाणुप्पिया! अम्हं देवसेनस्स रन्नो तच्चेवि नामधेजे विमलवाहणे वि० २, तए णं तस्स देवसेनस्स रत्रो तयेवि नामधेजे विमलवाहणेत्ति। तएणं से विमलवाहणे राया अन्नया कदायिसमणेहिं निग्गंथेहिं मिच्छं विपडिवनिहिति अप्पेगतिए आउसेहिति अप्पेगतिए अवहसिहिति अप्पेगतिए निच्छोडेहिति अप्पेगतिए निब्भत्येहिति अप्पेगतिए बंधेहिति अप्पेगतिए निरंभेहिति अप्पेगतियाणं छविच्छेदं करेहिति अप्पेगतिए पमारेहिए अप्पेगतियाणं उद्दवेहिति अप्पेगियाणं वत्यं पाडग्गहं कंबलं पायपुंछणं आच्छिदिहिति विञ्छिदिहित भिंदिहिति अवहरिहिति अप्पेगतियाणं भत्तपाणं वोच्छिंदिहिति अप्पेगतिए निन्नगरे करेहिति अप्पेगतिए निविसए करेहिति। तए णं सयदुवारे नगरे बहवे राईसरजाव वदिहिति-एवं खलु देवाणु० विमलवाहणे राया समणेहिं निग्गंथेहि मिच्छं विप्पडिवन्ने अप्पेगतिए आउस्सति जाव निविसए करेति, संनो खलु देवाणुप्पिया! एयं अम्हं सेयं नो खलु एयं विमलवाहणस्स रनो सेयं नो खलु एवं रज्जस्स वा रहस्स वा बलस्सवावाहणस्स वा पुरस्स वाअंतेउरस्स वा जणवयस्स वा सेयंजण्णं विमलवाहणे राया समणेहिं निग्गंधेहिं मिच्छं विप्पडिवन्ने, तं सेयं नो खलु एयं विमलवाहणस्स रन्नो सेयं नो खलु एवं रज्जस्स वा रहस्स वावालस्स वा बाहणस्स वा पुरस्स वा अंतेउरस्स वा जणवयस्स वा सेयंजण्णं विमलवाहणे राया समणेहिं निग्गंथेहिं मिच्छं विप्पडिवन्ने, तं सेयं खलु देवाणुप्पिया! अम्हं विमलवाहणं रायं एयमटुं विनवित्तएत्तिकटु अन्नमन्नस्स अंतियं एयमटुं पडिसुणेति अ०२ जेणेव विमलवाहणे राया तेणेव उ०२ करयलपरिग्गहियं विमलवाहणंरायंजएणविजएणवद्धावेति ज०२ एवंव०-एवंखलु देवाणु० समणेहिं निग्गंधेहि मिच्छंविप्पडिवनाअप्पेगतिएआउस्संति जाव अप्पेगतिए निव्विसए करेति। -तंनो खलु एयं देवाणुप्पियाणं सेयं नो खलु एयं अम्हं सेयं नो खलु एवं रजस्स वा जाव जणवयस्स चा सेयं जंणं देवाणुप्पिया! समणेहिं निग्रोथेहि मिच्छं विप्पडिवन्ना तं विरमंतु णं देवाणुप्पिया! एअस्स अट्ठस्स अकरणयाए,तए णं से विमलवाहणे राया तेहिं बहूहिं राईसरजाव सत्थवाहप्पभिईहिंएयमटुंविनते समाणे नोधम्मोतिनोतवोत्ति मिच्छाविणएणं एयमढें पडिसणेहि तस्सणं सयदुवारस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसी भागे एत्थणं सुभूमिभागे नाम उजाणे भविस्सइ सव्वोउय वनओ। . तेणं कालेणं तेणं समएणं विमलस्स अरहओ पउप्पए सुमंगले नाम अनगारे जाइसंपन्ने जहा धम्मघोसस्स वनओ जाव संखित्तविउलतेयलेस्से तित्राणोवगए सुभूमिभागस्स उजाणस्स अदूरसामंते छटुंछद्रेणं अनि० जाव आयावेमाणे विहरिस्सति । Page #760 -------------------------------------------------------------------------- ________________ शतकं-१५, वर्गः-, उद्देशकः १९३ तणं से विमलवाहणे राया अन्नया कदायि रहचरियं काउं निज्जाहिति, तए णं से विमलवाहणे राया सुभूमिभागस्स उज्जाणस्स अदूरसामंते रहचरियं करेमाणे सुमंगलं अनगारं छट्टछट्टेणं जाव आयावेमाणं पासिहिति पा० २ आसुरुत्ते जाव मिसिमिसेमाणे सुमंगलं अनगारं रहसिरेणं नोल्लावेहिति । तए णं से सुमंगले अनगारे विमलवाहणेणं रन्ना रहसिरेणं नोल्लाविए मसाणे सणियं २ उद्वेहिति उ० २ दोच्चंपि उड्डुं बाहाओ परिज्झिय जाव आयावेमाणे विहरिस्सति, तए णं से विमलवाहणे राया सुमंगलं अनगारं दोघंपि रहसिरेणं नोल्लावेहिति । तएण से सुमंगलं अनगारे विमलवाहणेणं रन्ना दोच्चंपि रहसिरेणं नोल्लाविए समाणे सणियं २ उट्ठेहिति उ० २ ओहिं पउंजति २ त्ता विमलवाहणस्स रण्णो तीतद्धं ओहिणा आभोएहिति २ त्ता विमलवाहणं रायं एवं वइहिति--नो खलु तुमं विमलवाहणे राया नो खलु तुमं देवसेने राया नो खलु तुमं महापउमे राया, तुमण्णं इओ तच्चे भवगहणे गोसाले नामं मंखलिपुत्ते होत्या समणघायए जाव छउमत्थे चेव कालगए। तं जति ते तदा सव्वानुभूतिणा अनगारेणं पभुणावि होऊणं संम्मं सहियं खमियं तितिक्खयं अहियासियं जइ ते तदा सुनक्खत्तेणं अण० जाव अहियासियं, जइ ते तदा समणेणं भगवया महावीरेणं पभुणावि जाव अहियासियं, तं नो खलु ते अहं तहा सम्मं सहिस्सं जाव अहियासिस्सं, अहं ते नवरं सहयं सरहं ससारहियं तवेणं तेएणं एगाहच्चं कूडाहचं भासरासि करेज्जामि । तणं से विमलवाहणे राया सुमंगलेणं अनगारेणं एवं वुत्ते समाणे आसुरुते जाव मिसिमिसेमाणे सुमंगलं अनगारं तच्छंपि रहसिरेणं नोल्लावेहिति, तए णं से सुमंगले अनगारे विमलवाहणेणं रण्णा तञ्चंपि रहसिरेणं नोल्लाविए समाणे आसुरुते जाव मिसिमिसेमाणे आयावणभूमीओ पच्चरुभइ आ० २ तेयासमुग्धाएणं समोहनहिति तेया० २ सत्तट्ठ पयाई पच्चोसक्कहिति सत्तट्ट० २ विमलवाहणं रायं सहयं सरहं ससारहियं तवेणं तेएणं जाव भासरासि करेहिति । सुमंगले णं भंते! अणगारे विमलवाहणं रायं सहयं जाव भासरासि करेत्ता कहिं गच्छिहिति कहिं उववज्जिहिति ?, गोयमा ! सुमंगले अणगारे णं विमलवाहणं रायं सहयं जाव भासरासिं करेत्ता बहूहिं चउत्थ छट्टट्ठदमसमदुवालसजावविचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे बहूई वासाई सामन्नपरियागं पाउणेहि २ त्ता मासियाए संलेहणाए सट्ठि भत्ताए अणसणाए जाव छेदेत्ता आलोइयपडिक्कंते समाहिपत्ते उड्डुं चंदिमजाव गेविज्जविमणावासस्यं वीयीवइंत्ता सव्वट्टसिद्धे महाविमाणे देवत्ताए उववज्जिहिति । तत्थ णं देवाणं अजहन्नमणुकोसेणं तेत्तीसं सागरोवमाइं ठिती प०, तत्थ णं सुमंगलस्सवि देवरस अजहन्नमणुक्कोसेणं तेत्तीसं सागरोवमाई ठिती पन्नत्ता । से णं भंते! सुमंगले देवे ताओ देवलगाओ जाव महाविदेहे वासे सिज्झिहिति जाव अंतं करेति । वृ. 'भारग्गसोय' त्ति भारपरिमाणतः, भारश्च भारकः पुरुषोद्वहनीयो विंशतिपल शतप्रमाणो वेति, 'कुंभग्गसो य'त्ति कुम्भो - जघन्य आढकानां षष्ट्या मध्यमस्त्वशीत्या उत्कृष्टः पुनः शतेनेति, 'पउमवासे य रणवासे य वासे वासिहिति' त्ति 'वर्ष' वृष्टिर्वर्षिष्यति, किंविधः ? इत्याह- 'पद्मवर्षः’ 513 Page #761 -------------------------------------------------------------------------- ________________ १९४ भगवती अङ्गसूत्रं (२) १५/-/-/६५७ पद्मवर्षरूपः, एवं रत्नवर्ष इति, 'सेए'त्ति श्वेतः, कथंभूतः ? 'संखदलविमलसन्निगासे' त्ति शङ्खस्य यद्दलं - खण्डं तलं वा तद्रूपं विमलं तत्संनिकाशःसध्शो यः स तथा प्राकृत्वाच्चैवं समासः, 'आउसिहिइ' त्ति आक्रोशानू दास्यति 'निच्छोडेहिइ' त्ति पुरुषान्तरसम्ब्धिदहस्ताद्यवयवाः कारणतो ये श्रमणास्तांस्ततो वियोजयिष्यति 'निब्भत्थेहिइ' ति आक्रोश व्यतिरिक्तदुर्वचनानि दास्यति 'पमारेहिइति प्रमारं मरणक्रियाप्रारम्भं करिष्यति प्रमारयिष्ति 'उद्दवेहिइ' त्ति अपद्रावयिष्यति । अथवा 'मारिहिइ' त्ति मारयिष्यति 'उद्दवेहिइ' त्ति उपद्रवान् करिष्यति 'आच्छिदिहि 'त्ति ईषत् छेत्स्यति 'विच्छिदेहिइ' त्ति विशेषेण विविधतया वा छेत्स्यति 'भिंदिहिइ' त्ति स्फोटयिष्यति पात्रापेक्षमेतत् 'अवहरिहिइ' त्ति अपहरिष्यति - उद्दालयिष्यति 'निन्नगरे करेहिति' त्ति 'निर्नगरान्' नगरनिष्क्रान्तान् करिष्यति, 'रज्जस्स व 'त्ति राज्यस्य वा, राज्यंच राजादिपदार्थसमुदायः, आहच“स्वाम्यमात्यश्च राष्ट्रं च, कोशो दुर्गं बलं सुहृत् । सप्ताङ्गमुच्यते राज्यं, बुद्धिसत्त्वसमाश्रयम् ॥” 119 11 राष्ट्रादयस्तु तद्विशेषाः, किन्तु राष्ट्रं - जनपदैकदेशः, विरमंतु णं देवाणुप्पिया ! एअस्स अट्ठस्स अकरणयाए 'त्ति विरमणं किल वचनाद्यपेक्षयाऽपि स्यादत उच्यते-अकरणतयाकरणनिषेधरूपतया । 'विमलस्स' त्ति विमलजिनः किलोत्सर्पिण्यामेकविंशतितमः समवाये दृश्यते स चावसर्पिणीचतुर्थजिनस्थाने प्राप्नोति तस्माच्चार्वाचीनजिनान्तरेषु बहवः सागरोपमकोटयोऽतिक्रान्ता लभ्यन्ते, अयं च महापद्मो द्वाविंशतेः सागरोपमाणामन्ते भविष्यती दुःखगममिदं, अथवा यो द्वाविंशतेः सागरोपमाणामन्ते तीर्थकृदुत्सर्पिण्यां भविष्यति तस्यापि विमल इति नाम संभाव्यते, अनेकाभिधानाभिधेयत्वान्महापुरुषाणामिति, 'पउप्पए' त्ति शिष्यसन्तानः । 'जहा धम्मधोसस्स वन्नओ' त्ति यथा धर्मघोषस्य - एकादशशतैकादशोद्देशकाभिहितस्य वर्णकस्तथाऽस्य वाच्यः, स च 'जाइसंपन्ने कुलसंपत्रे बलसंपन्ने' इत्यादिरिति 'रहचरियं' ति रथचर्यां 'नोल्लावेहिइ' त्ति नोदयिष्यति - प्रेरयिष्यति सहितमित्यादय एकार्थाः । मू. (६५८) विमलवाहणे णं भंते! राया सुमंगलेणं अनगारेणं सहए जाव भासरासीकए समाणे कहिं गच्छिहिति कहिंउववज्जिहिति ?, गोयमा ! विमलवाहणे णं राया सुमंगलेणं अनगारेणं सहये जाव मासरासीकए समाणे अहेसत्तमाए पुढवीए उक्कोसकालट्ठिइयंसि नरयंसि नेरइयत्ताए उववज्जिहिति। सेणं ततो अनंतरं उच्चट्टित्ता मच्छेस उववज्जिहिति, सेणं तत्थ सत्थवझे दाहवकंतीए कालमासे कालं किच्चा दोघंपि अहे सत्तमाए पुढवीए उक्कोस कालट्ठितीयंसि नरगंसि नेरइयत्ताए उववज्जिहिति, से णं तओऽनंतरं उव्वट्टित्ता दोच्चंपि मच्छेसु उववज्जिहिति - तत्यवि णं सत्यवज्झे जाव किच्चा छट्टीए तमाए पुढवीए उक्कोसकालट्ठिइयंसि नरगंसि मेरइयत्ताए उवबजिहिति । से णं तओहिंतो जाव उव्वट्टित्ता इत्थियासु उववज्जिहिति, तत्थवि णं सत्यवज्झे दाह जाव दोघंपि छट्टीए तमाए पुढवीए उक्कसकालजाव उव्वट्टित्ता दोच्चंपि इत्थियासु उक्व०, तत्थवि णं सत्यवज्झे जाब किच्चा पंचमाए धूमप्पभाए पुढवीए उक्कसकालजाव उव्वट्टित्ता उरएसु उववज्जिहिति, तत्थवि णं सत्थवज्झे जाव किच्चा दोच्चंपि पंचमाए जाव उव्वट्टित्ता दोघंपि Page #762 -------------------------------------------------------------------------- ________________ १९५ शतकं-१५, वर्ग:-, उद्देशकःउरएसु उववजिहिति, जाव किच्चा चउत्थीए पंकप्पभाए पुढवीए उक्कोसकालद्वितीयंसि जाव उबट्टित्तासीहेसुउववजिहिति तत्थविणं सत्थवज्झे तहेवजावकिच्चा दोच्चंपिचउत्थीएपंकजाव उव्वट्टित्ता दोचपिसीहेसु उवव० जाव किच्चा तचाए वालुयप्पभाए उक्कोसकालजाव उव्वट्टित्ता पक्खीसु उवव०। तत्थविणं सत्थवज्झे जाव किच्चा दोच्चंपि तच्चाए वालुयजाव उव्वट्टित्ता दोच्चपि पक्खीसु उवव० जाव किच्चा दोच्चाए सकरप्पभाए जाव उव्वट्टित्ता सिरीसवेसु उवव० तत्थविणं सत्थ० जाव किच्चा दोच्चंपि दोच्चाए सक्करप्पभाए जाव उव्वट्टित्ता दोचंपि सिरीसवेसु उवव०। -जाव किच्चा इमीसे रयणप्पभाए पुढवीए उक्कोसकालद्वितीयंसि नरगंसि नेरइयत्ताए उववजिहिति, जाव उव्वट्टित्ता सन्नीसु उवव० तत्थवि णं सत्थवज्झे जाव किच्चा असन्त्रीसु उववञ्जिहिति, तत्थविणंसस्थवज्झेजाव किच्चा दोच्चंपि इमीसे रयणप्पभाए पुढवीए पलिओवमस्स असंखेजइ भागद्वितीयंसि नरगंसि नेरइयत्ताए उववजिहिति। से णं तओ जाव उव्वट्टित्ता जाइं इमाइं खहयरविहाणाइं भवंति, तं०-चम्मपक्खीणं लोमपरखीणं समुग्गपक्खीणं विययपक्खीणं तेसु अनेगसयसहस्सखुत्तो उद्दाइत्ता २ तत्थेव २ भुजो २ पच्चाहिति, सव्वत्थवि णं सत्थवज्झे दाहवकंतीए कालमासे कालं किच्चा जाइं इमाई भुयपरिसप्पविहाणाई भवंति, तंजहा--गोहाणं नउलाणं जहा पन्नवणापए जाव जाहगाणं। -तेसु अनेगसयसहस्सखुत्तो सेसं जहा खहचराणं जाव किच्चा जाइंइमाइं उरपरिसप्पविहाणाई भवंति तं०-अहीणं अयगराणं आसालियाणं महोरगाणं, तेसु अणेगंसयसह० जाव किच्चा जाइंइमाइंचउप्पदविहाणाई भवंति, तं०-एगखुराणं दुखुराणं गंडीपदाणं सणहपदाणं, तेसुअणेगसय-सहस्स जाव किच्चा जाइंइमाइंजलयरविहाणाइंभवंति तं०-मच्छाणं कच्छमाणं जाव सुसुमाराणं, तेसु अणेगसयसह० जाव किच्चा जाइं इमाइं चउरिदियविहाणाई भवंति, तं०-अंधियाणं पोत्तियाणं जहा पन्नवणापदे जाव गोमयकीडाणं। तेसु अनेगसयसह जाव किच्चा जाइं इमाई तेइंदियविहाणाई भवंति, तं०-उवचियाणं जावहत्थिसोंडाणंतेसुअनेगजाव किच्चाजाइंइमाइंबेइंदियविहाणाइंभवंतितं०-पुलाकिमियाणं जाव समुद्दलिक्खाणं, तेसु अनेगसयजाव किच्चा जाइं इमाइं वणस्सइविहाणाइं भवंति, तं०रुस्खाणं गुच्छाणंजाव कुहणाणं, तेसुअनेगसय जाव पच्चायाइस्सइ, उस्सन्नंच णंकडुयरुक्खेसु कडुयवल्लीसु सव्वत्थविणं सत्थवज्झे जाव किच्चा जाईइमाई वाउक्कायविहाणाइंभवंति। __ तंजहा-पाईणवायाणं जाव सुद्धवायाणं तेसु अनेगसयसहस्सजाव किया जाइं इमाई तेउक्काइयविहाणाइं भवंति, तं०-इंगालाणं जाव सूरकंतमणिनिस्सियाणं, तेसु अनेगसयसह० जाव किच्चा जाइं इमाइं आउक्काइयविहाणाइं भवंति, तं०-उस्साणं जाव खातोदगाणं, तेसु अनेगयसहजाव पञ्चायातिस्सई, उस्सण्णं च णं खारोदएसु खातोदएसु, सव्वत्यवि णं सत्थवजे जाय किच्चा जाइं इमाइं पुढविक्काइयविहाणाइं भवंति। -तं०-पुढवीणं सक्कराणं जाव सूरकताणं, तेसु अनेगसयजाव पचायाहिति, उस्सन्नं च शंखरबायरपुढविक्काइएसु, सव्वत्थविणं सत्यवज्झेजाव किच्चा रायगिहे नगरे बाहिं खरियताए . उववजिहिइ, तत्थविणंसत्थवज्झेजाव किंचादुच्चंपिरायगिहे नगरेअंतोखरियताए उववजिहिति, Page #763 -------------------------------------------------------------------------- ________________ १९६ भगवतीअङ्गसूत्रं (२) १५/-1-1६५८ तत्थविणं सत्थवज्झे जाव किया। वृ. 'सत्थवज्झेत्ति शस्त्रवध्यः सन् ‘दाहवकंतीए'त्ति दाहोत्पत्या कालं कृत्वेति योगः दाहव्युत्क्रान्तिको वा भूत्वेति शेषः, इह च यथोक्तक्रमेणैवासज्ञिप्रभृतयो रत्नप्रभादिषु यत उत्पधन्त इत्यसौ तथैवोत्पादितः, यदाह॥१॥ "अस्सन्नी खलु पढमंदोच्चं च सिरीसिवा तइय पक्खी । सीहा जंति चउत्थिं उरगा पुण पंचमिं पुढविं ।। छढिंच इत्थियाओ मच्छा मणुया य सत्तमि पुढविं । इति। " 'खहचरविहाणाइंति इह विधानानि-भेदाः 'चम्मपक्खीण'ति वल्गुलीप्रभृतीनां 'लोमपक्खीणं'ति हंसप्रभृतीनं 'समुग्गपक्खीणं'ति समुद्गकाकारपक्षवतां मनुष्यक्षेत्रवहिर्वर्तिनां 'विययपक्खीणं'तिविस्तारितपक्षवतां समयक्षेत्रबहिर्वर्त्तिनामेवेति 'अणेगसयसहस्सखुत्तो' इत्यादि तु यदुक्तं तत्सान्तरमवसेयं, निरन्तरस्य पञ्चेन्द्रियत्वलाभस्योत्कर्षतोऽप्यष्टभवप्रमाणस्यैव भावात् यदाह–'पंचिंदियतिरियनरा सत्तट्ठभवाभवग्गहेण'त्ति जहा पन्नवणापए'त्तिप्रज्ञापनायाः प्रथमपदे, तत्र चैवमिदं-'सरडाणं सल्लाण'मित्यादि। _ 'एगखुराणं'ति अश्वादीनां 'दुखुराणं'ति गवादीनां 'गंडीपयाणं'ति हस्त्यादीनां ‘सणहप्पयाणं ति सनखपदानां सिंहादिनखराणां 'कच्छमाणं'ति इह यावत्करणादिदं दृश्यं– 'गाहाणं मगराणं पोत्तियाणं इत्यत्र ‘जहा पन्नवणापए'त्ति अनेन यत्सूचितं तदिदं-'मच्छियाणं गमसियाण'मित्यादि, "उवधियाणं' इह यावत्करणादिदं दृश्यं--‘रोहिणियाणं कुंथूणं पिविलियाण मित्यादि, 'पुलाकिमियाण मित्यत्र यावत्करणादिदं दृश्य 'कुच्छिकिमियाणं गंडूलगाणं गोलोमाण'मित्यादि, 'रुक्खाणंति वृक्षाणामेकास्थिकबहुबीजकभेदेन द्विविधानां, तत्रैकास्थिकाः निम्बाम्रादयः बहुवीजा-अस्थिकतिन्दुकादयः, 'गुच्छाणं'ति वृन्ताकीप्रभृतीनां यावत्करणादिदं दृश्यं-- 'गुम्माणं लयाणं वल्लीणं पव्वगाणं तणाणं वलयाणं हरियाणं ओसहीणं जलरुहाणं'ति तत्र गुल्मानां' नवमालिकाप्रभृतीनां 'लतानां पद्मलतादीनां वल्लीनां पुष्पफलीप्रभृतीनां पर्वकाणाम्' इक्षुप्रभृतीनां तृणानां दर्भकुशादीनां वलयानां तालतमालादीनां हरितानाम् अध्यारोहकन्दुलीयकादीनाम् ‘औषधीनां' शालिगोधूमप्रभृतीनां 'जलरुहाणां' कुमुदादीनां 'कुहणाणं'ति कुहुणानाम् आयुकायप्रभृतिभूमास्फोटानाम् उस्सन्नंचणं'तिबाहुल्येन पुनः, 'पाईणवायाणं'ति पूर्ववातानां यावत्करणादेवं दृश्य- 'पडीणवायाणंदाहिणवायाण'मित्यादि, 'सुद्धवायाण तिमन्दस्तिमितवायूनाम्, 'इंगालाणं इहयावत्करणादेवं दृश्यं-'जालाणंमुम्मुराणंअच्चीण मित्यादि, तत्रच 'ज्वालानाम्' अनलसम्बद्धस्वरूपाणां मुर्मुराणां फुस्फुकादौ मसृणाग्निरूपाणाम् अर्चिषाम् अनलाप्रतिवद्धज्वालानामिति 'ओसाणं'ति रात्रिजलानाम्, इह यावत्करणादिदं श्य 'हिमाणं महियाणं'ति, 'खाओदयाणं तिखातायां-भूमौयान्युदकानि तानि खातोदकानि, 'पुढवीण ति मृत्तिकानां सक्कराणति शर्करिकाणांयावत्करणादिदंदृश्यं-“चालुयाणंउवलाणं'ति, 'सूरकताणं ति मणिविशेषाणां, 'वाहिँ खरियत्ताए'त्ति नगरवहिर्वतिवेश्यात्वेन प्रान्तजवेश्या Page #764 -------------------------------------------------------------------------- ________________ शतकं - १५, वर्ग:, उद्देशक: त्वेनेत्यन्ये, 'अंतोखरियत्ताए 'त्ति नगराभ्यन्तरवेश्यात्वेन विशिष्ट वेश्यात्वेनेत्यन्ये । मू. (६५९) इहेव जंबुद्दीवे दीवे भारहे वासे विंझगिरिपायमूले बेभेले सन्निवेसे माहणकुलंसि दारियत्ताए पञ्चायाहिति । तए णं तं दारियं अम्मापियरो उम्मुक्कबालभावं जोव्वणगणप्पतं पडिरूवएणं सुकणं पडिरूविएणं विणएणं पडिरूवियसस भत्तारस्स भारियत्ताए दलइस्सति, साणं तस्स भारिया भविस्सति इट्ठा कंता जाव अणुमया भंडकरंडगसमाणा तेल्लकेला इव सुसंगोविया चेलपेडा इव सुसंपरिग्गहिया रयणकरंडओ विव सुसारक्खिया सुसंगोविया मा णं सीयं माणं उन्हं जाव परिस्सहोवसग्गा फुसंतु । १९७ तए णं सा दारिया अन्नदा कदायि गुब्विणी ससुरकुलाओ कुलधरं निमाणी अंतरा दवग्गिजालाभिहया कालमासे कालं किञ्च्चा दाहिणिल्लेसु अग्गिकुमारेसु देवेसु देवत्ताए उववज्जिहिति, से णं ततीहिंतो अनंतरं उव्वट्टित्ता माणुस्तं विग्गहं लभिहिति माणुस्सं २ केवलं बोहिं बुज्झिहिति के० २ मुंडे भवित्ता आगाराओ अनगारियं पव्यहिति, तत्थविय णं विराहियसामन्ने कालमासे कालं किच्चा दाहिणिल्लेसु असुरकुमारेसु देवेसु देवत्ताए उववज्जिहिति । सेत ओहिंतो जाव उच्चट्टित्ता माणुस्सं विग्गहं तं चैव जाव तत्थवि णं विराहियसामन्ने कालमासे जाव किच्चा दाहिणिल्लेसु नागकुमारेसु देवेसु देवत्ताए उववज्जिहिति, से णं तओहिंतो अनंतरं एवं एएणं अभिलावेणं दाहिणिल्लेसु सुवन्नकुमारेसु एवं विज्जुकुमारेसु एवं अग्गिकुमारवज्रं जाव दाहिणिल्लेसु धणियकुमारेसु से णं तओ जाव उव्वट्टित्ता माणुस्सं विग्गहं लभिहिति जाव विहाहियसामने जोइसिएस देवेसु उववज्जिहिति । सेणतओ अनंतरं चयं चइत्ता माणुस्सं विग्गहं लभिहिति जाव अविराहियसामने कालमासे कालं किच्चा सोहम्मे कप्पे देवत्ताए उववज्जिहिति, से णं तओहिंतो अनंतरं चयं चइत्ता माणुस्सं विग्गहं लभिति केवलं बोहिं बुज्झिहिति, तत्थवि णं अविराहियसामने कालमासे कालं किचा ईसाणे कप्पे देवत्ताए उववज्जिहिति । से गं तओ चइत्ता माणुस्सं विगगहं लभिहिति, तत्थवि गं अविराहियसामन्त्रे कालमासे कालं किच्चा सणकुमारे कप्पे देवत्ताए उववज्जिहिति, सेणं तओहिंतो एवं जहा सणकुमारे तहा बंभलोए महासुके आणए आरणे । से गंतओ जाव अविरिहायसामने कालमासे कालं किचा सव्वट्टसिद्धे महाविमाणे देवत्ताए उववजिहिति, सेणं तओहिंतो अनंतरं चयं चइत्ता महाविदेहे वासे जाई इमाइं कुलाई भवंति - अड्ढाई जाव अपरिभूयाई, तहप्पगारेसु कुलेसु पुत्तत्ताए पच्चायाहिति, एवं जहा उववाइए दढप्पइन्नवत्तव्वया सच्चेव वत्तव्वया निरवसेसा भाणियव्वा जाव केवलवरनाणदंसणे समुप्पजिहिति । तएण से दढप्पइन्ने केवली अप्पणो तीअद्धं आभोएहीइ अप्प० २ समणे निग्गंथे सद्दावेहिति सम० २ एवं वदिहीइ एवं खलु अहं अज्जो ! इओ चिरातीयात अद्धाए गोसाले नामं मंखलिपुत्ते होत्था समणघायए जाव छउमत्थे चेव कालगए तम्मूलगं च णं अहं अज्जो ! अनादीयं अणवदग्गं जाब संसारकंतारं अणुपरियट्टिहिति जहा णं अहं । तए णं ते समणा निग्गंथा दढप्पइन्नस्स केवलिस्स अंतियं एयम० सो० निसम्म भीया तत्था तसिया संसारभउव्विग्गा दढप्पइनं केवलिं वंदिहिंति वं० २ तस्स ठाणस्स आलोइएहिंति निंदिहिंति जाव पडिवज्रिहिंति, तए णं से दढप्पइने केवली बहूइं वासाइं केवलपरियागं पाउणिहिति Page #765 -------------------------------------------------------------------------- ________________ १९८ भगवतीअङ्गसूत्रं (२) १५/-1-1६५९ बहूहिं २ अप्पणो आउसेसंजाणेत्ता भत्तं पञ्चक्खाहिति एवंजहा उववाइए जाव सव्वदुक्खाणमंतं काहिति । सेवं भंते! २ त्ति जाव विहरइ।। वृ.पडिरूविएणंसुक्केणं'ति प्रतिरूपकेन' उचितेन शुक्लेन-दानेन 'भंडकरंडगसमाणे ति आभरणभाजनतुल्या आदेयेत्यर्थः 'तेल्लकेला इव सुसंगोविय'त्ति तैलकेला इव-तैलाश्रयो भाजनविशेषः सौराष्ट्रप्रसिद्धः साच सुष्ठु संगोपनीया भवत्यन्यथा लुठतिततश्चतैलहानिः स्यादिति, 'चेलपेडाइव सुसंगपरिगहिय'त्तिचेलपेडावत्-वस्त्रमञ्जूषेव सुष्ठु संपरिवृत्ता (गृहीता)-निरुपद्रवे स्थाने निवेशिता। ___'दाहिणिल्लेसुअसुरकुमारेसुदेवेसुदेवत्ताएउववजिहिति'त्तिविराधितश्रामण्यत्वादन्यथाऽनगाराणां वैमानिकेष्वेवोत्पत्ति स्यादिति, यच्छेह 'दाहिणिल्लेसु'त्ति प्रोच्यते तत्तस्य क्रूरकर्मत्वेन दक्षिणक्षेत्रेष्वेवोत्पादइतिकृत्वा, 'अविराहियसामन्ने त्तिआराधितचरण इत्यर्थः,आरधितचरणता चेह चरणप्रतिपत्तिसमयादारभ्य मरणान्तं यावनिरतिचारतया तस्य पालना, आह च॥१॥ “आराहणा य एत्थं चरणपडिवत्तिसमयओ पभिई। आमरणंतमजस्सं संजमपरिपालणं विहिणा" इति। _ एवं चेह यद्यपि चारित्रपतिपत्तिभवा विराधनायुक्ता अग्निकुमारवर्जभवनपतिज्योतिष्कत्वहेतुभवसहिता दश अविराधनाभवास्तु यथोक्तसौधादिदेवलोकसर्वार्थसिद्धयुत्पत्तिहेतवः सप्ताष्टमश्चसिद्धिगमनभव इत्येवमष्टादश चारित्रभवा उक्ताः, श्रूयन्तेचाप्टैव भवांश्चारित्रं भवति तथाऽपि न विरोधः, अविराधनाभवानामेव ग्रहणादिति, अन्ये त्वाहु: ___ “अट्ठभवाउचरित्ते" इत्यत्र सुत्रूआदानभवानां वृत्तिकृता व्याख्यातत्वत्चारित्रप्रतिपत्तिविशेषिताएव भवा ग्राह्याः, नाराधनाविराधनाविशेषणंकार्यम्, अन्यथा यद्भगवता श्रीमन्महावीरेण हालिकाय प्रव्रज्या बीजमिति दापिता तन्निरर्थकं स्यात्, सम्यक्त्वमात्रेणैव बीजमात्रस्य सिद्धत्वात्, यतु चारित्रदानं तस्य तदष्टमचारित्रे सिद्धिरेतस्य स्यादिति विकल्पादुपन्नं स्यादिति। ___ यच्च दशसु विराधनाभवेषु तस्य चारित्रमुपवर्णितं तद्र्व्यतोऽपि स्यादिति न दोष इति, अन्ये त्वाहुः-न हि वृत्तिकारवचनमात्रावष्टम्भादेवाधिकृतसूत्रमन्यथा व्याख्येयं भवति, आवश्यकचूर्णिकारेणाप्याराधनापक्षस्य समर्थितत्वादिति । ‘एवं जहा उववाइए'इत्यादि भावितमेवाम्मडपरिव्राजककथानक इति ।। ___ शतकं-१५ समाप्तम् श्रीमन्महावीरजिनप्रभावाद्गोशालकाहङ्ककृतिवद्गतेषु । समस्तविघ्नेषु समापितेयं, वृत्तिः शते पञ्चदशे मयेति। मुनि दीपरत्नसागेण संशोधितासम्पादिता भगवतीअङ्ग सूत्रे पञ्चदशशतकस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता । (शतक-१६) वृ. व्याख्यातं पञ्चदशं शतं, तत्र चैकेन्द्रियादिषु गोशालकजीवास्थानेकधा जन्म मरणं चोक्तं, इहापिजीवस्य जन्ममरणाधुच्यते इत्येवंसम्बन्धस्यास्येयमुद्देशकाभिधानसूचिका गाथा Page #766 -------------------------------------------------------------------------- ________________ शतकं-१६, वर्गः-, उद्देशक: १९९ मू. (६६०) अहिगरणि जरा कम्मे जावतियं गंगदत्त सुमिणे य। उवओग लोग बलि ओही दीव उदही दिसा थणिया ।। वृ. 'अहिगरणी'त्यादि, 'अहिंगरणित्ति अधिक्रयते-ध्रियते कुट्टनार्थं लोहादि यस्यां साऽधिकरणी-लोहाराद्युपकरणविशेषस्तप्रभृतिपदार्थविशेषितार्थविषय उद्देशकोऽधिकरण्येवोच्यते, स चात्र प्रथमः 'जर'त्ति जराद्यर्थविषयत्वाजरेति द्वितीयः ।। 'कम्मे त्तिकर्मप्रकृतिप्रभृतिकार्थविषयत्वात्कम्र्मेति तृतीयः, 'जावइयंति जावइय'मित्यनेनादिशब्देनोपलक्षितो जावइयमिति चतुर्थः । गंगदत्त'त्ति गङ्गदत्तदेववक्तव्यताप्रतिबद्धत्वाद् गङ्गदत्त एव पञ्चमः, 'सुमिणे य'त्ति स्वप्नविषयत्वात्स्वप्न इति षष्ठः।। 'उवओग'त्ति उपयोगार्थप्रतिपादकत्वादुपयोग एव सप्तमः, 'लोग'त्ति लोकस्वरूपाभिधायकत्वाल्लोक एवाटमः । 'बलि'तिबलिसम्बन्धिपदार्थाभिधायिकत्वादलिरेवनवम्, 'ओहि'त्ति अवधिज्ञान-प्ररूपणार्थत्वादवधिरेव दशमः। 'दीवति द्वीपकुमारवक्तव्यतार्थो द्वीप एवैकादशः 'उदहि'त्ति उदधिकुमारविषयत्वादुदधिरेव द्वादशः। 'दिसित्तिदिक्कुमारविषयत्वाद्दिगेवत्रयोदशः, थणिए'त्तिस्तनितकुमारविषयत्वात्स्तनित एवं चतुर्दश इति । -शतकं-१६-उद्देशकः-१:मू. (६६१) तेणं कालेणं तेणं समएणं रायगिहे जाव पञ्जवासमामे एवं वयासी-अस्थिणं भंते ! अधिकरणिसि वाउयाए वक्कमति?, हंता अस्थि, से भंते ! किं पुढे उद्दाइ अपुढे उद्दाइ?, गोयमा ! पुढे उद्दाइ नो अपुढे उद्दाइ, से भंते ! किं ससरीरी निक्खमइ असरीरी निक्खमइ एवं जहा खंदए जाव नो असरीरी निक्खमइ। वृ. तत्राधिकरणीत्युदेशकार्थप्रस्तावनार्थमाह-'तेण'मित्यादि, अस्थि'त्ति अस्त्ययं पक्षः 'अहिगरणिसितति अधिकरण्यां 'वाउयाए'त्ति वायुकायः ‘वक्कमइत्तिव्युत्क्रामति अयोधनाभिघातेनोत्पद्यते, अयं चाक्रान्तसम्भवत्वेनादावचेतनतयोत्पन्नोऽपिपश्चात्सचेतनीयभवतीति सम्भाव्यत इति । उत्पन्नश्च सन् मियत इति प्रश्नयन्नाह से भंते इत्यादि, 'पुढे'त्ति स्पृष्टः स्वकायशस्त्रादिना सशरीरश्च कडेवरान्निष्कामति कार्मणाद्यपेक्षया औदारिकाद्यपेक्षया त्वशरीरीति ।। अग्निसहचरत्वाद्वायोर्वायुसूत्रानन्तरमग्निसूत्रमाह मू. (६६२)इंगालकारियाए णं भंते! अगनिकाए केवतियं कालं संचिट्ठति?, गोयमा! जहन्नेणं अंतोमुहत्तं उक्कोसेणं तिन्निराइंदियाई, अन्नेवितत्यवाउयाए वक्कमति, नविणा वाउयाएणं अगणिकाए उज्जलति।। वृ. 'इंगाले'त्यादि, 'इंगालकारियाए'त्ति अङ्गारान् करोतीति अङ्गारकारिकाअग्निशकटिका तस्यां, न केवलं तस्यामग्निकायो भवति अनेऽविऽत्य'त्तिअन्योऽप्यत्र वायुकायो व्युक्रमति, यत्राग्निस्तत्र वायुरितिकृत्वा, कस्मादेवमित्याह- 'नविणे' त्यादि। अग्न्यधिकारादेवाग्नितप्तलोहमधिकृत्याह मू. (६६३) 'पुरिसे णं भंते ! अयं अयकोट्ठसि अयोमएणं संडासएणं उब्विहमाणे वा पब्विहमाणे वा कतिकिरिए ?, गोयमा ! जावं च णं से पुरिसे अयं अयकोडंसि अयोमएणं Page #767 -------------------------------------------------------------------------- ________________ २०० भगवती अङ्गसूत्रं (२) १६ /-/ १ / ६६३ संडास एणं उव्विहिति वा पव्विहिति वा तावं च णं से पुरिसे कातियाए जाव पाणाइवायकिरियाए पंचहि किरियाहिं पुट्टे, जेसिंपिय णं जीवाणं सरीरेहिंतो अए निव्वत्तिए अयकोट्टे निव्वत्तिए संडासए निव्वत्तिए इंगाला निव्वत्तिया इंगालकड्ढिणि निव्वित्तिया भत्था निव्वत्तिया तेवि णं जीवा काइयाए जाव पंचहि किरियाहिं पुट्ठा । पुरिसे णं भंते! अयं अयकोट्ठाओ अयोमएणं संडासएणं गहाय अहिकरणिसि उक्खिव्वमाणे वा निक्खिव्यमाणे वा कतिकिरिए ?, गोयमा ! जावं च णं से पुरिसे अयं अयकोट्ठाओ जाव निक्खिवइ वा० तावं च णं से पुरिसे काइयाए जाव पाणाइवायकिरियाए पंचहि किरियाहिं पुट्टे जेसिंपिणं जीवा णं सरीरेहिंतो अयो निव्वत्तिए संडासए निव्वत्तिए चम्मेट्टे निव्वत्तिए मुट्ठिए निव्यत्तिए अधिकरणि० अधिकरणिखोडी नि० उदगदोणी नि० अधिकरणसाला निव्वत्तिया तेवि णं जीवा काइयाए जाव पंचहिं किरियाहिं पुट्ठा ॥ वृ. 'पुरिसे णं भंते!' इत्यादि, 'अयं' ति लोहम् 'अयकोहंसि 'त्ति लोहप्रतापनार्ते कुशूले 'उव्विहमाणे व 'त्ति उत्क्षिपन् वा 'पव्विहमाणे व 'त्ति प्रक्षिपन् वा 'इंगालकडिणि' ति ईषटङ्काग्रा लोहमययष्टि ‘मत्थ’त्ति ध्मानखल्ला, इह चायः प्रभृतिपदार्थनिर्वर्तकजीवानां पञ्चक्रियत्वमविरतिभावेनावसेयमिति । 'चम्मे' त्ति लोहमयः प्रतलायतो लोहादिकुट्ठनप्रयोजनो लोहकाराद्युपकरणविशेषः, 'मुट्ठिए' त्ति लघुतरो धनः 'अहिगरणिखोडि' त्ति यत्र काष्ठेऽधिकरणी निवेश्यते 'उदगदोणि'त्ति जलभाजनं यत्र तप्तं लोह शीतलीकरणाय क्षिप्यते 'अहिगरणसाल' त्ति लोहपरिकर्मगृहम् । प्राक्क्रियाः प्ररूपियास्तासु चाधिकरणिकी, साचाधिकरणिनोऽधिकरणे सति भवतीत्यतस्तद्दयनिरूपणायाह— मू. (६६४) जीवे णं भंते! कं अधिकरणी अधिकरणं ?, गोयमा ! जीवे अधिकरणीवि अधिकरणंपि, सेकेणट्टेणं भंते! एवं बुच्चइ जीवे अधिकरणीवि अधिकरणंपि ?, गोयमा ! अविरतिं पडुच्च से तेणट्टेणं जाव अहिकरणंपि ॥ नेरइए णं भंते! किं अधिकरणी अधिकरणं ?, गोयमा ! अधिकरणीवि अधिकरणंपि एवं जहेव जीवे तहेव नेरइएवि, एवं निरंतरं जाव वेमाणिए । जीवे णं भंते किं साहिकरणी निरहिकरणी ? गोयमा ! साहिकरणी नो निरहिकरणी, से केणट्टेणं पुच्छा, गोयमा ! अविरतिं पडुच्च, से तेणट्टेणं जाव नो निरहिकरणी एवं जाव वेमाणिए जीवेणंभंते! किं आयाहिकरणी पराहिकरणीतदुभयाहिकरणी, गोयमा ! आयाहिकरणीवि पराहिकरणीवि तदुभयाहिकरणीवि, से केणट्टेणं भंते! एवं बुच्चइ जाव तदुभयाहिकरणीवि ?, गोयमा ! अविरतिं पडुच, से तेणट्टेणं जाव तदुभयाहिकरणीवि, एवं जाब वेमाणिए । जीवाणं भंते! अधिकरणे किं आयप्पओगनिव्वतिए परम्पयोगनिव्वत्तिए तदुभयप्पयोगनिव्वत्तिए ?, गोयमा ! आयप्पयोगनिव्वत्तिएवि परप्पयोगनिव्वत्तिएवि तदुभयप्पयोगनिव्वत्तिएवि, सेकेणट्टेणं भंते! एवं बुधइ ?, गोयमा ! अविरतिं पडुम्र, से तेणट्टेणं जाव तदुभपयोगनिव्वत्तिएवि, एवं जाव वेमाणियाणं ॥ वृ. 'जीवेण 'मित्यादि, 'अहिगरणीवि' त्ति अधिकरणं- दुर्गतिनिमित्तं वस्तु तच्च विवक्षया Page #768 -------------------------------------------------------------------------- ________________ शतकं - १६, वर्ग:-, उद्देशक:- १ शरीरमिन्द्रियाणि च तथा वाह्यो हलन्त्र्यादिपरिग्रहस्तदस्यास्तीत्यधिकरणी जीवः 'अहिकरणंपि'त्ति शरीराद्यधिकरणेभ्यः कथञ्चिदव्यतिरिक्तत्वादधिकरणं जीवः एतच्च द्वयं जीवस्याविरतिं प्रतीत्योच्यते तेन विरतिमान् असौ शरीरादिभावेऽपि नाधिकरणी नाप्यधिकरणमविरतियुक्तस्यैव शरीरादेरधिकरणत्वादिति । एतदेव चतुर्विंशतिदण्डके दर्शयति 'नेरइए' इत्यादि, अधिकरणी जीव इति प्रागुक्तं, स च दूरवर्त्तिनाऽप्यधिकरणेन स्याद् यथा गोमान् इत्यतः पृच्छति 'जीवे ण' मित्यादि, 'साहिग- रणि'त्ति सह- सहभाविनाऽधिकरणेन - शरीरादिना वर्त्तत इति समासान्तेन्विधि साधिकरणी, संसारिजीवस्य शरीरेन्द्रियरूपाधिकरणस्य सर्वदैव सहचारित्वात् साधिकरणत्वमुपदिश्यते, शस्त्राद्यधिकरणापेक्षया तु स्वस्वाभिभावस्य तदविरतिरूपस्य सहवर्त्तित्वाज्जीवः साधिकरणीत्युच्यते, अत एव वक्ष्यति । 'अविरइं पडुच्च' त्ति, अत एव संयतानां शरीरादिसद्भावेऽप्यविरतेरभावान्न साधिकरणित्वं, 'निरहिगरणि'त्ति निर्गतमधिकरणमस्मादिति निरधिकरणी समासान्तविधेः अधिकरणदूरवतीत्यर्थः सचन भवति, अविरतेरधिकरणभूताया अदूरवर्त्तित्वादिति, अथवा सहाधिकरणिभिःपुत्रमित्रा - दभिर्वर्त्तत इति साधिकरणी, कस्यापि जीवस्य पुत्रादीनामभावेऽपि तद्विषयविरतेरभावात्साधिकरणित्वमवसेयमत एव नो निरधिकरणीत्यपि मन्तव्यमिति । २०१ अधिकरणाधिकारादेवेदमाह 'जीवेणमित्यादि, 'आयाहिगरणि' ति अधिकरणी कृष्यादिमान् आत्मनाऽधिकरणी आत्माधिकरणी, ननु यस्य कृप्यादि नास्ति स कथमधिकरणीति ?, अत्रोच्यते, अविरत्यपेक्षयेति, अत एवाविरतिं प्रतीत्येति वक्ष्यति, 'पराहिगरणि'त्ति परतः परेषामधिकरणे प्रवर्त्तनेनाधिकरणी पराधिकरणी, 'तदुभयाहिगरणि' त्ति तयोः - आत्मपरयोरुभयं तदुभयं ततोऽधिकरणीयः स तथेति । अथाधिकरणस्यैव हेतुप्ररूपणार्थमाह- 'जीवाण' मित्यादि, 'आयप्पओगनिव्वततिए' त्ति आत्मनः प्रयोगेण - मनःप्रभृतिव्यापारेण निर्वर्त्तितं - निष्पादितं यत्तत्तथा, एवमन्यदपि द्वयम् । ननु यस्य वचनादि परप्रवर्त्तनं वस्तु नास्ति तस्य कथं परप्रयोगनिर्वर्त्तितादि भविष्यतीत्याशकामुपदर्श्य परिहरन्नाह - ' से केणमित्यादि, अविरत्यपेक्षया त्रिविधमप्यस्तीति भावनीयमिति अथ शरीराणामिन्द्रियाणां योगानां च निर्वर्त्तनाया जीवादेरधिकरणित्वादि प्ररूपयन्निदमाह मू. (६६५) कइ णं भंते! सरीरगा पन्नत्ता ?, गोयमा ! पंच सरीरा पण्णत्ता, तंजहाओरालिए जाव कम्मए। कति णं भंते! इंदिया पन्नत्ता ?, गोयम ! पंच इंदिया पन्नत्ता, तंजहासोइंदिए जाव फासिंदिए, कतिविहे णं भंते! जोए पन्नत्ते ?, गोयमा ! तिविहे जोए पन्नत्ते, तंजहा- मणजोए वइजोए कायजोए । जीवे णं भंते! ओरालियसरीरं निव्वत्तेमाणे किं अधिकरणी अधिकरणं ?, गोयमा ! अधिकरणीवि अधिकरणंपि, से केणट्टेणं भंते ! एवं बुधइ अधिकरणीवि अधिकरणपि ?, गोयमा ! अविरतिं पडुच्च, से तेणट्टेणं जाव अधिकरणंपि, पुढविकाइए णं भंते! ओरालियसरीरं निव्वत्तेमाणे किं अधिकरणी अधिकरणं ?, एवं चेव, एवं जाव माणुस्से । एवं वेउव्वियसरीरंपि, नवरं जस्स अत्थि । जीवे णं भते ! आहारगसरीरं निव्वत्तेमाणे किं अधिकरणी ? पुच्छा, गोयमा ! अधिकरणीवि अधिकरणंपि, से केणट्टेणं जाव अधिकरणंपि ?, Page #769 -------------------------------------------------------------------------- ________________ २०२ भगवती अङ्गसूत्रं (२) १६/-/१/६६५ गोयमा ! पमायं पडुच्च, से तेणट्टेणं जाव अधिकरणंपि, एवं मणुस्सेवि, तेयासरीरं जहा ओरालियं, नवरं सव्वजीवाणं भाणियव्वं, एवं कम्मगसरीरंपि । जीवेणं भंते! सोइंदियं निव्यत्तेमाणे किं अधिकरणी अधिकरणं?, एवं जहेब ओरालियसरीरं तहेव सोइंदियंपि भाणियव्वं, नवरं जस्स अत्थि सोइंदियं, एवं चक्खिदियघाणिदिंयजिब्भदियफासिंदियाणवि, नवरं जाणियव्वं जस्स जं अत्थि । जीवे णं भंते! मणजोगं निव्वत्तमाणे किं अधिकरणी अधिकरणं, एवं जहेब सोइंदियं तव निरवसेसं, वइजोगो एवं चेव, नवरं एगिंदियवज्जाणं, एवं कायजोगोवि, नवरं नव्वजीवाणं जाव वेमाणिए । सेवं भंते ! २ त्ति ।। वृ. ‘कति णं भंते!' इत्यादि, ‘अहिगरणीवि अहिगरणंपि' त्ति पूर्ववत् ' एवं चेव' त्ति अनेन जीवसूत्राभिलापः पृथिवीकायिकसूत्रे समस्तो वाच्य इति दर्शितम्, 'एवं वेउब्वि' इत्यादि व्यक्तं, नवरं 'जस्स अस्थि' त्ति इह तस्य जीवपदस्य वाच्यमिति शेषः । तत्र नारकदेवानां वायोः पञ्चेन्द्रियतिर्यङ्मनुष्याणां च तदस्तीति ज्ञेयं, 'पमायं पडुच्च 'त्ति इहाहारकशरीरं संयमवतामेव भवति तत्र चाविरतेरभावेऽपि प्रमादादधिकरणित्वमवसेयं, दण्डकचिन्तायां चाहारकं मनुष्यस्यैव भवतीत्यत उक्तम् ' एवं मणुस्सेवि 'त्ति, 'नवरं जस्स अत्थि सोइंदियं 'ति तस्य वाच्यमिति शेषः तच्चैकेन्द्रियविकलेन्द्रियवर्णानामन्येषां स्यादिति ॥ शतकं - १६ उद्देशकः-१ समाप्तः -: शतकं - १६ उद्देशकः -२ : वृ. प्रथमोद्देशके जीवानामधिकरणमुक्तं, द्वितीये तु तेषामेव जराशोकादिको धरम्म उच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् मू. (६६६) रायगिहे जाव एवं वयासी-जीवाणं भंते! किं जरा सोगे ?, गोयमा ! जीवाणं जरावि सोगेवि, से केणट्टेणं भंते! एवं वु० जाव सोगेवि ?, गोयमा ! जे णं जीवा सारीरं वेदणं वेदेति तेसि णं जीवाणं जरा जेणं जीवा माणसं वेदणं वेदेति तेसि णं जीवाणं सोगे से तेणट्टेणं जाव सोगेवि, एवं नेरइयाणवि एवं जाव थणियकुमाराणं । पुढविकाइयाणं भंते! किं जरा सोगे ?, गोयमा ! पुढविकाइयाणं जरा नो सोगे, से केणट्टेणं जाव नो सोगे ?, गोयमा ! पुढविकाइयाणं सारीरं वेदणं वेदेति नो मानसं वेदणं वेदेति से तेणद्वेणं जाव नो सोगे, एवं जाव चउरिंदियाणं, सेसाणं जहा जीवाणं जाव वेमाणियाणं, सेवं भंते! २ त्ति जाव पज्जुवासति ।। वृ. 'रायगिहे' इत्यादि, 'जर'त्ति 'जू वयोहानौ' इति वचनात् जरणं जरा-वयोहानि शारीरदुःखरूपा चेयमतो यदन्यदपि शारीरं दुःखं तदनयोपलक्षितं, ततश्च जीवानां किं जरा भवति ?, 'सोगे' ति शोचनं शोको - दैन्यम् उपलक्षणत्वादेव चास्य सकलमानसदुःखपरिग्रहस्ततश्च उत शोको भवतीति । चतुर्विंशतिदण्डकेच येषां शरीरं तेषां जरा येषां तु मनोऽप्यस्ति तेषामुभयमिति ।। अनन्तरं वैमानिकानां जराशोका वुक्तौ अथ तेषामेव विशेषस्य शक्रस्य वक्तव्यतामभिधातुकाम आह Page #770 -------------------------------------------------------------------------- ________________ शतकं - १६, चर्गः, उद्देशकः - २ २०३ मू. (६६७) तेणं कालेणं २ सक्के देविंदे देवराया वज्रपाणी पुरंदरे जाव भुंजमाणे विहरइ, इमं चणं केवलकप्पं जंबुद्दीवं २ विपुलेणं ओहिणा आभोएमाणे २ पासति समणं भगवं महावीरं जंबुद्दीवे २ एवं जहा ईसाणे । तइयसए तहेव सकोवि नवरं अभिओगे ण सद्दावेति हरी पायत्ताणियाहिवई सुघोसा घंटा पालओ विमाणकारी पालगं विमाणं उत्तरिल्ले निजाणमग्गे दाहिणपुरच्छिमिल्ले रतिकरपव्वए सेसं तं चैव जाव नामगं सावेत्ता पज्जुवासति धम्मकहा जाव परिसा पडिगया । तए णं से सक्क देविंदे देवराया समणस्स भगवओ महावीरस्स अंतियं धम्मं सोच्द्या निसम्म् ० समणं भगवं महावीरं वंदति नम॑सति २ एवं क्यासी- कतिविहे णं भंते! उग्गहे पत्रत्ते सक्के ! पंचविहे उग्गहे पन्नत्ते, तंजहा- देविंदोग्गहे रायोग्गहे गाहावइउग्गहे सागारियउग्गहे साहम्मियउग्गहे । जे इमे भंते! अजत्ताए समणा निग्गंधा विहरंति एएसि णं अहं उग्गहं अणुजाणामीतिकड्ड समणं भगवं महावीरं वंदति नम॑सति २ तमेव दिव्वं जाणविमाणं दुरूहति २ जामेव दिसं पाउब्भूए तामेव दिसं पडिगए। भंतेत्ति भगवं गोयमे समणं भगवं महा० वंदति न० २ एवं व्यासी- जंणं भंते! सक्के देविंदे देवराया तुझे णं एवं वदइ सच्चे णं एसमट्टे ?, हंता सच्चे ॥ वृ, 'तेणं कालेण' मित्यादि, 'एवं जहा ईसाणो तइयसए तहा सक्कोवि 'त्ति यथेशानस्तृतीयशते प्रथमोद्देशके राजप्रश्नीयातिदेशेनाभिहितस्तथा शक्रोऽपीह वाच्यः, सर्वथा साम्यपरिहारार्थं त्वाह-‘नवरमाभिओगेण सद्दावइ' इत्यादि तत्र किलेशानो महावीरमवधिनाऽवलोक्याभियोगिकान् देवान् शब्दयामास शक्रस्तु नैवं, तथा तत्र लघुपराक्रमः पदात्यनीकाधिपतिर्नन्दिघोषाघण्टाताडनाय नियुक्त उक्तः इह तु सुघोषाघण्टाताडनाय हरिणैगमेषी नियुक्त इति वाच्यं । तथा तत्र पुष्पको विमानकारी उक्त इह तु पालकोऽसौ वाच्य, तथा तत्र पुष्पकं विमानमुक्तमिह तु पालकं वाच्यं ततथा तत्र दक्षिणो निर्याणमार्ग उक्त इह तूत्तरो वाच्यः, तथा तत्र नन्दीश्वरद्वीपे उत्तरपूर्वी रतिकरपर्वत ईशानेन्द्रस्यावतारायोक्त इह तु पूर्वदक्षिणोऽसौ वाच्यः 'नामगं सावेत्त' त्ति स्वकीयं नाम श्रावयित्वा यदुताहं भदन्त ! शक्र देवराजो भवन्तं वन्दे नमस्यामि चेत्येवम् । 'उग्गहे' त्ति अवगृह्यते - स्वामिना स्वीक्रयते यः सोऽवग्रहः 'देविंदोग्गहे य'त्ति देवेन्द्रः शक्र ईशानो वा तस्यावग्रहो - दक्षिणं लोकार्द्धमुत्तरं वेति देवेन्द्रावग्रहः 'राओग्गहे' त्ति राजा - चक्रवर्ती तस्यावग्रहः-षटखण्डभरतादिक्षेत्रं राजावग्रहः 'गाहावईउग्गहे' त्ति गृहपति- माण्डलिको राजा तस्यावग्रहः - स्वकीयं मण्डलमिति गृहपत्यवग्रहः 'सागारियउग्गहे' त्ति सहागारेण - गेहेन वर्त्तत इति सागारः स एव सागारिकस्तस्वावग्रहो - गृहमेवेति सागारिकावग्रहः । 'साहम्मियउग्गहे 'त्ति समानेन धर्मेण चरन्तीति साधर्मिकाः साध्वपेक्षया साधव एव तेषामवग्रहः – तदाभाव्यं पञ्चक्रोशपरिमाणं क्षेत्रमृतुबद्धे मासमेकं वर्षासु चतुरो मासान् यावदिति साधर्म्मिकावग्रहः। एवमुपश्रुत्येन्द्रो यदाचख्यौ तदाह- 'जे इमे' इत्यादि, ' एवं वयइ' त्ति एवं पूर्वोक्तम् 'अहं उग्गहं अणुजाणामि' इत्येवंरूपं 'वदति' अभिधत्ते सत्य एषोऽर्थ इति । अथ भवत्वयमर्थ सत्यस्तथाऽप्ययं स्वरूपेण सम्यग्वादी उत न ? इत्याशङ्कयाह Page #771 -------------------------------------------------------------------------- ________________ २०४ भगवतीअङ्गसूत्रं (२) १६/-/२/६६८ मू. (६६८) सक्क णं भंते ! देविंदे देवराया किं सम्मावादी मिच्छावादी ?, गोयमा ! सम्मावादी नो मिच्छावादी ।। सक्के णं भंते ! देविंदे देवराया किं सच्चं भासं भासति मोसं भासं मासति सच्चामोसं भासं भासति असनामोसं भासं भासति ? गोयमा सचंपि भासं भासति जाव असम्रामोसंपि भासं भासति ।। सक्के णं भंते! देविंदे देवराया किं सावजं भासं भासति अणवजं भासं भासति?, गोयमा सावजपि भासं भासति अणवजंपि भासं भासति, से केणटेणं भंते ! एवं वुच्चइ-सावजंपि जाव अणवलंपि भासं भासति?, गोयमा ! जाहे णं सक्के देविंदे देवराया सुहुमकायं अणिजूहित्ताणं भासं भासति ताहे णं सक्के सावज भासं भासति जाहे णं सक्के सुहुमकायं निहित्ता णं भासं भासति ताहे णं सक्के अणवजं भासंभासति, से तेणद्वेणं जाव भासति । सक्केणं भंते ! देविंदे देवराया किं भवसिद्धीए अभवसि० सम्मदिट्ठीएएवं जहा मोउद्देसए सणंकुमारो जाव नो अचरिमे। वृ. 'सक्केण 'मित्यादि, सम्यग्वदितुंशीलं-स्वभावोयस्यस सम्यग्वादी प्रायेणासौ सम्यगेव वदतीति । सम्यग्वादशीलत्वेऽपि प्रमादादिना किमसौ चतुर्विधां भाषां भाषते न वा ? इति प्रश्नयनाह– 'सक्के ण'मित्यादि, सत्याऽपि भाषा कथञ्चिद्भाष्यमाणा सावद्या संभवतीति पुनः पृच्छति- 'सक्के णमित्यादि, 'सावज्जति सहावद्येन-गर्हितकर्मणेति सावद्या तो ‘जाहे णं'ति यदा 'सुहुम- कार्य'ति सूक्ष्मकायं हस्तादिकं वस्तिति वृद्धाः, अन्ये त्वाहुः - . 'सुहुमकाय'तिवस्त्रम् अनिहित्त'त अपोह्य' अदत्वा, हस्ताद्यावृतमुखस्य हि भाषमाणस्य जीवंरक्षणतोऽनवद्या भाषा भवतिअन्यातु सावधेति॥शक्रमेवाधिकृत्याह-'सक्केण मित्यादि, 'मोउद्देसए'त्ति तृतीयशते प्रथमोद्देशके ।। मू. (६६९) जीवाणं भंते ! किं केयकडा कम्मा कजंति अचेयकडा कम्मा कजंति ?, गोयमा! जीवाणं चेयकडा कम्मा कञ्जति नो अचेयकडा कम्मा कजंति, से केण० भंते ! एवं बुच्चइ जाव कजंति? गोयमा ! जीवाणं आहारोवचिया पोग्गला बोदिचिया पोग्गला कलेवरचिया पोग्गला तहा २ णं ते पोग्गला परिणमंति नत्थि अचेयकडा कम्मा समणाउसो !, दुट्ठाणेसु दुसेज्जासु दुनिसीहियासुतहा२णं ते पोग्गला परिणमंति नत्थि अचेयकडा कम्मा समणाउसो!, आर्यके से वहाए होति संकप्पे से वहाए होति मरणंते से वहाए होति तहा २ णं ते पोग्गला परिणमंति नथि अचेयकडा कम्मा समणाउसो!/ से तेणटेणं जाव कम्मा कजंति, एवं नेरतियाणवि एवं जाव वेमाणियां । सेवं भंते ! जाव विहरति ।। वृ.अनन्तरं शक्रस्वरूपमुक्तं, तच्च कर्मतो भवतीति सम्बन्धेन कर्मस्वरूपप्ररूपणायाह'जीवाण'मित्यादि, चेयकडकम्म'त्तिचेतः-चैतन्यंजीवस्वरूपभूताचेतनेत्यर्थतेन कृतानि–वद्धानि चेतःकृतानि कर्माणि 'कजंति'त्ति भवन्ति, कथम् ? इति चेदुच्यते 'जीवाणं'ति जीवानामेव नाजीवानाम् ‘आहारोवचिया पोग्गल'त्ति आहाररूपतयोपचिताः-सञ्चिता ये पुद्गलाः 'बोदिचिया पोग्गल'त्ति इह बोन्दिः-अव्यक्तावयवं शरीरं ततो बोन्दितया चिता ये पुद्गलाः, तथा 'कडेवरचिय'त्ति कडेवरतया चिता ये पुद्गलाः 'तहा Page #772 -------------------------------------------------------------------------- ________________ शतकं-१६, वर्गः, उद्देशकः-२ २०५ तहाते पुग्गला परिणमंति'त्तितेन तेन प्रकारेण आहारादितयेत्यर्थः ते पुद्गलाः परिणमन्ति, एवं च कर्मपुद्गला अपिजीवानामेव तथा २ परिणमन्तीतिकृत्वा चौयकृतानि कर्माणि । अतो निगम्यते-'नस्थिअचेयकडाकम्मत्तिनभवन्ति 'अचेतःकृतानि' अचैतन्यकृतानि कम्माणि हे श्रमण ! हे आयुष्मन् ! इति, अथवा 'चेयकडा कम्मा कनंति'त्ति चेयं-चयनं चय इत्यर्थः भावे प्रत्ययविधानात् तत्कृतानि सञ्चयकृतानि पुद्गलसञ्चयरूपाणि कर्माणि भवन्ति, कथम् ?, 'आहारोवचिया पोग्गला'इत्यादि, आहाररूपा उपचिताः सन्तः पुद्गला भवन्ति, तथा बोन्दिरूपाश्चिताः सन्तः पुद्गला भवन्ति। तथा कडेवररूपाश्चिताः सन्तः पुद्गला भवन्ति, किंबहुना?, तथोच्छ्वासादिरूपतया ते पुद्गलाः परिणमन्ति चयादेवेति शेषः, एवं च न सन्ति 'अचेयकृतानि' असञ्चयकृतानि कर्माणि आहारयोन्दिकडेवरपुद्गलवदिति । तथा 'दुट्ठाणेसुत्ति शीतातपदंशमशकादिक्तेषुकायोत्सर्गासनाद्याश्रयेषु 'दुसेज्जासुत्तिदुःखोत्पादकवसतिषु 'दुनिसीहियासुति दुःखहेतुस्वाध्यायभूमिषु तथा २'तेन २ प्रकारेण वहुविधासातोत्पादकतया 'तेपोग्गल तिते कार्मणपुद्गलाः परिणमन्ति, ततश्चजीवानामेवासातसम्भवात्तैरेवासातहेतुभूतकर्माणिकृतानिअन्यथाऽकृताभ्यागमदोषप्रसङ्गः,जीवकृतत्वे च तेषांचेतः कृतत्वं सिद्धमतो 'नत्थिअचेयकडा कम्मत्ति, चेयत्याख्यानं त्वेवं नीयते यतो दुःस्थानादिष्वसात-हेतुतया पुद्गलाः परिणमन्तिअतो नोऽचेयकृतानि कर्माणि-नासञ्चयरूपाणि कर्माणि । . असञ्चयरूपाणामतिसूक्ष्मत्वेनासातोत्पादकत्वासम्भवाद् विषलववदिति, तथा 'आयंके इत्यादि, 'आतङ्कः' कृच्छ्रजीवितकारी ज्वरादि 'से' तस्य जीवस्य ‘वधाय' मरणाय भवति, एवं सङ्कल्पः' भयादिविकल्पः मरणान्तः-मरणरूपोऽन्तो-विनाशोयस्मात्सःमरणान्तःदण्डादिघातः, तत्रच 'तथा २' तेन २ प्रकारेण वधजनकत्वेन ते पुद्गलाः' आतङ्कादिजनकासातसंवेदनीयसम्बन्धिनः परिणमन्ति' वर्तन्ते। ____एवं च वधस्य जीवानामेव भावाद् वधहेतवोऽसातवेपुद्गला जीवकृताः अतश्चेतः कृतानि कर्माणि न सन्त्यचेतः- कृतानि, चेयव्याख्यानंतुपूर्वोक्तानुसारेणावगन्तव्यमिति ।। शतकं-१६ उद्देशकः-२ समाप्तः -शतकं-१६ उद्देशकः-३:वृ. द्वितीयोद्देशकान्ते कर्माभिहितं, तृतीयेऽपि तदेवोच्यते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् मू. (६७०) रायगिहे जावएवं वयासी-कति णं भंते! कम्मपयडीओ पन्नत्ताओ?, अट्ठ कम्मपयडीओ-नाणावरणिशं जाव अंतराइयं, एवं जाव वेमा० । जीवेणं भंते! नाणावरणिजं कम्मं वेदेमाणे कति कम्मपगडीओ वेदेति?, गोयमा ! अट्ठ कममप्पगडीओ, एवं जहा पन्नवणाए वेदावेउद्देसओ सोचेव निरवसेसो भाणियब्बो, वेदाबंधोवि तहेव, बंधावेदोवि तहेव, बंधाबंधोवि तहेव भाणियव्वो जाव वेमाणियाणंति। सेवं भंते ! २ जाव विहरति ।। वृ. 'रायगिहे' इत्यादि, ‘एवं जहा पनवणाए'इत्यादि, 'वेयावेउद्देसओ'त्ति वेदे वेदने Page #773 -------------------------------------------------------------------------- ________________ २०६ भगवतीअङ्गसूत्रं (२) १६/-/३/६७० कर्मप्रकृतेः एकस्याः वेदो-वेदनमन्यासां प्रकृतीनां यत्रोद्देशकेऽभिधीयते स वेदावेदः स एवोद्देशकः-प्रज्ञापनायाः सप्तविंशतितमं पदं वेदावेदोद्देशकः, दीर्घता चेह सज्ञात्वात्। स चैवमर्थतः-गौतम ! अष्ट कर्मकृतीर्वेदयति सप्त वा मोहस्य क्षये उपशमे वा एवं मनुष्योऽपि, नारकादिस्तु वैमानिकान्तोऽष्टावेवेत्येवमादिरिति। 'वेदाबंधोवि तहेव'त्तिएकस्याः कर्मप्रकृतेर्वेद-वेदने अन्यासां कियतीनां बन्धो भवतीति प्रतिपाद्यते यत्रासौ वेदाबन्ध उच्यते, सोऽपि तथैव प्रज्ञापनायामिवेत्यर्थः, स च प्रज्ञापनायां षड्विंशतितमपदरूपः, एवं चासौ कइणं भंते ! कम्मप्पगडीओ पन्नत्ताओ?, गोयमा ! अट्ठ कम्मपगडीओ पन्नत्ताओ, तंजहा-नाणावरणंजाव अंतराइयं, एवं नेरइयाणंजाववेमाणियाणं।जीवेणंभंते! नाणावरणिज्जं कम्मवेदेमाणेकइकम्मपगडीओबंधइ ?,गोयमा! सत्तविहबंधएवाअट्ठविहबंधएवाछव्विहबंधए वा एगविहबंधए वा' इत्यादि। तत्राष्टविधबन्धकः प्रतीतः, सप्तविधबन्धकस्त्वायुर्वन्धकालादन्यत्र, षड्विधवन्धक आयुर्मोहवर्जानां सूक्ष्मसम्परायः, एकविधबन्धको वेदनीयापेक्षयोपशान्तमोहादिः, 'बंधावेदोवि तहेव'त्ति एकस्याः कर्मप्रकृतेर्दन्धे सत्यन्यासां कियतीनां वेदो भवति? इत्येवमर्थो बन्धावेद उद्देशक उच्यते, सोऽपि तथैव-प्रज्ञापनायामिवेत्यर्थः, सच प्रज्ञापनायां पञ्चविंशतितमपदरूपः एवं चासौ-'कइणं भंते!' इत्यादि प्रागिव, विशेषस्त्वयं-'जीवेणं मंते! नाणावरणिज्जें कम्मंबंधेमाणे कइकम्मपगडीओ वेएइ?, गोयमा ! नियमाअठ्ठ कस्मप्पगडीओ वेएइ' इत्यादि, 'बंधाबंधो'त्तिएकस्या बन्धेऽन्यासां कियतीनांबन्धः? इति यत्रोच्यतेऽसौ बन्धाबन्ध इत्युच्यते, सच प्रज्ञापनायां चतुर्विंशतितम पदं, स चैवं-'कइण त्यादि तथैव, विशेषः । पुनरयं-'जीवेणंभंते! नाणावरणिचं कम्मंबंधेमाणे कइ कम्मप्पगडीओ बंधइ?,गोयमा सत्तविहबंधए वा अट्ठविहबंधए वा छविहबंधए वा' इत्यादि, इह सङ्ग्रहगाथा क्वचिद् दृश्यते॥१॥ "वेयावेओपढमो १ वेयाबंधो य बीयओ होइ२ । बंधावेओ तइओ ३ चउत्थओ बंधबंधो उ ४ ।।" इति ।। अनन्तरं बन्धक्रिया उक्तेतिक्रियाविशेषाभिधानाय प्रस्तावनापूर्वकमिदमाह मू. (६७१) तएणंसमणे भगवंमहावीरे अन्नदा कदायि रायगिहाओ नगराओगुणसिलाओ घेइयाओ पडिनिक्खमति २ बहियाजणवयविहारं विहरति, तेणंकालेणंतेणं समएणं उल्लुयतीरे नामनगरे होत्था वन्नओ, तस्सणं उल्लुयतीरस्सनगरस्स बहिया उत्तरपुरच्छिमे दिसिभाए एत्थणं एगजंबूए नामं चेइए होत्या वनओ। तए णं समणे भगवं महावीरे अन्नदा कदायि पुव्वाणुपुद्धि घरमाणे जाव एगजंबूए समोसढे जाव परिसा पडिगया, भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी अनगारस्सणंभंते ! भावियप्पणो छटुंछटेणं अनिक्खित्तेणं जाव आयावेमाणस्स तस्सणं पुरच्छिमेणं अवडं दिवसं नो कप्पति हत्थंवा पादं वा बाहं वा ऊरुवा आउट्टावेत्तए वापसारेत्तए या। तस्सणं अंसियाओ लंबंतितंच वेजे अदक्खु ईसिंपाडेति ईसिं२ अंसियाओ छिंदेजा से नूनं भंते! जे छिंदति तस्स किरियाकजति जस्सछिज्जतिनोतस्सकिरियाकजइ नन्नत्थेगेणंधम्मतराइएणं हंता गोयमा! जे छिंदति जाव धम्मंतराएणं । सेवं भंते ! Page #774 -------------------------------------------------------------------------- ________________ शतकं-१६, वर्ग:-, उद्देशकः-३ २०७ वृ. 'तए णमित्यादि ।। 'पुरच्छिमेणं'ति पूर्वभागे-पूर्वाह्न इत्यर्थः 'अवई'ति अपगतार्द्धमीदवसं यावत्नकल्पते हस्ताद्याकुण्टयितुंकायोत्सर्गव्यवस्थितत्वात् ‘पञ्चच्छिमेणं ति पश्चिममागे 'अवटुंदिवसं तिदिनार्द्धयावत् कल्पते हस्ताधाकुण्टयितुंकायोत्सर्गाभावात्, एतच्च चूर्ण्यनुसारितया व्याख्यातं। _ 'तस्स यत्ति तस्य पुनः साधोरेवं कायोत्सर्गाभिग्रहवतः 'अंसियाओ'त्ति अर्शासि तानि चनासिकासत्कानीति चूर्णिकारः, 'तंच तितंचानगारंकृतकायोत्सर्ग लम्बमानार्शसम् अदक्खुत्ति अद्राक्षीत, ततश्चार्शसां छेदार्थ 'ईसिं पाडे'तितमनगारं भूम्यां पातयति, नापातितस्याशश्चेदः कर्तुं शक्यत इति, 'तस्स'त्ति वैद्यस्य 'क्रिया' व्यापाररूपा सा च शुभा धर्मबुद्धया छिन्दानस्य लोभादिना त्वशुभा क्रियते' भवति ‘जस्स छिज्जइ'त्तियस्य साधोरीसि छिद्यन्ते नो तस्यक्रिया भवति निव्यापारत्वात्। किं सर्वथा क्रियाया अभावः ?, नैवमत आह–'नन्नत्थे त्यादि, नेति योऽयं निषेधः सोऽन्यत्रैकस्माद्धान्तरायाद्, धर्मान्तरायलक्षणक्रियातस्यापि भवतीति भावः,धर्मान्तरायश्च शुभध्यानरायश्च शुभध्यानविच्छेदादर्शश्छेदानुमोदनाद्वेति ।। शतकं.-१६ उदेशकः-३ समाप्तः -:शतकं-१६ उद्देशकः-४:-- वृ. अनन्तरोद्देशकेऽनगारवक्तव्यतोक्ता, चतुर्थेऽप्यसावेवोच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू. (६७२) रायगिहे जाव एवं वयासी-जावतियन्नं भंते ! अन्नइलायए समणे निग्गंथे कम्मनिञ्जरेति एवतियं कम्मं नरएंसु नेरतियाणं वासेण वा बासेहिं वा वाससएहिं वा खवति?, नो तिणढे समटे । जावतियण्णं भंते ! चउत्थभत्तिए समणे निग्गंथे कम्मं निजरेति एवतियं कम्म नरएसुनेरइया वाससएणं वा वाससएहिंवा वाससहस्सेहिं वा वाससयसहस्सेहिं (न) वा खवियंति नो तिणढे समढे। जावतियन्नं भंते! छट्ठभत्तिए समणे निग्गंथे कम्मं निज़रेति एवतियं कम्मं नरएसु नेरइया वाससहस्सेण वा वाससहस्सेहिं वा वाससयसहस्सेण (हिं) वाखवयंति?, नो तिणद्वे समढे। जावतियनंभंते! अट्ठमभत्तिएसमणेनिग्गंथेकम्मंनिजरेतिएवतियं कम्मनरएस नेरतिया वाससयसहस्सेण वा वाससयसहस्सेहिं वा वासकोडीए वा खवयंति?, नो तिणट्टे समढे । जावतिन्नं भंते! दसमभत्तिए समणे निग्गंथे कम्मं निजरेति एवतियं कम्मं नरएसुनेरतिया वासकोडीए वा वासकोडीहिं वा वासकोडाकोडीए वा खवयंति ? नो तिणढे समढे, से केणडेणं भंते ! एव वुच्चइ जावतियं अन्नइलातए समणे निग्गंथे कम्मं निजरेति एवतियं कम्मं नरएसु नेरतिया वासेण वा वासेहिं वा वाससएण वा (जाव) वास (सय) सहस्सेण वा नो खवयंति जावतियं चउत्थभत्तिए। एवं तं चेव पुव्यभणियं उच्चारेयचं जाव वासकोडाकोडीएवानो खवयंति?, गोयमा! से जहानामए केइ पुरिसे जुन्ने जराजज्जरियदेहे सिढिलतयावलितरंगसंपिणद्धगत्ते पविरलपरिसडियदंतसेढी उपहाभिहए तण्हाभिहए आउरे झुझिए पिवासिए दुब्बले किलंते एगं महं Page #775 -------------------------------------------------------------------------- ________________ २०८ भगवतीअगसूत्रं (२) १६/-/४/६७२ कोसंबगंडियं सुक्कं जडिलं गंठिलं चिक्कणं वाइद्धं अपत्तियं मुंडेण परसुणा अवक्कमेजा। तए णं से पुरिसे महंताई २ सद्दाइं करेइ नो महंताई २ दलाइं अवद्दालेइ, एवामेव गोयमा नेरइयाणं पावाइंकम्माइं गाढीकयाइं चिक्कणीकयाइएवं जहा छट्ठसए जाव नो महापज्जवसाणा भवंति, से जहानामए केई पुरिसे अहिकरणिं आउडेमाणे महया जाव नो महापज्जवसाणा भवंति सेजहानामए केई पुरिसेतरुणेबलबंजाव मेहावी निउणसिप्पोवगएएगंमहं सामलिगंडियं उलं अजडिलं अगंठिल्लं अचिक्कणं अवाइद्धं सपत्तियं तिक्खेण परसुणा अक्कमेना। तए णं से णं पुरिसे नो महंताई २ सदाइं करेति महंताई २ दलाइं अवदालेति, एवामेव गोयमा! समणाणं निग्गंथाणं अहाबादराइंकम्माइंसिढिलीकयाइंनिहियाइंकयाइंजाव खिप्पामेव परिविद्धत्थाइंभवंति जावतियं तावतियं जाव महापज्जवसाणा भवंति। से जहा वा केइ पुरिसे सुक्कतणहत्थगं जायतेयंसि पक्खिवेज्जा एवं जहा छट्टसए तहा अयोकवल्लेविजावमहाप० भवंति, सेतेणतुणं गोयमा! एवं वुच्चइजावतियंअनइलायए समणे निग्गंथे कम्मं नि० चेव जाव वासकोडाकोडीए वा नो खवयंति। सेवं भंते ! सेवं भंते ! जाव विहरइ ।। वृ.'रायगिहे'इत्यादि, 'अन्नगिलायते'त्ति अन्नं विना ग्लायति-ग्लानो भवतीत्यन्नग्लायकः प्रत्यंग्रकूरादिनिष्पत्तिं यावद् बुभुक्षातुरतया प्रतीक्षितुशकुवन् यः पर्युषितकूरादिप्रांतरेव भुङ्क्ते कूरगड्डुकप्राय इत्यर्थ, चूर्णिकारेण तु निस्पृहत्वात् ‘सीयकूरभोई अंतपंताहारो'त्ति व्याख्यातं, अथ कथमिदं प्रत्याय्यं यदुत नारको महाकष्टापन्नो महताऽपि कालेन तावत्कर्म न क्षपयति यावत्साधुरल्पकष्टापन्नोऽल्पकालेनेति?, उच्यते, घटान्ततः, स चायं ___ से जहानामए केइ पुरिसे'त्ति यथेति दृष्टान्ते नाम-सम्भावने ए इत्यलङ्कारे 'से'त्ति स कश्चित्पुरुषः 'जुने'त्ति जीर्ण-हानिगतदेहः, स च कारणवशादवृद्धभावेऽपि स्यादत आह'जहारजजरियदेहे'त्ति व्यक्तं, अतएव 'सिढिल (त्त)तयालितरंगसंपिणद्धगत्तेत्तिशिथिलतया त्वचायलीरङ्गैश्च संपिनद्धं-परिगतं गात्रं-देहो यस्य स तथा “पविरलपरिसडियदंतसेढि'त्ति प्रविरलाः-केचित् क्वचिच्च परिशटिता दंता यस्यांसा तथाविधा श्रेणिर्दन्तानामेव यस्य स तथा 'आउरे'त्ति आतुरः-दुःस्थः 'झुझिए'त्ति बुभुक्षितः झुरित इति टीकाकारः 'दुब्बले'त्ति वलहीनः 'किलंते'त्ति मनःक्लमं गतः, एवंरूपो हि पुरुषश्छेदनेऽसमर्थो भवतीत्येवं विशेषितः, 'कोसंबगंडियंति 'कोसंब'त्ति वृक्षविशेषस्तस्य गण्डिकाःखण्डविशेषस्ता जडिलं'तिजटावती वलितोद्वलितामिति वृद्धाः गठिल्लं ति ग्रन्थिमतीं 'चिक्कणं'तिश्लक्ष्णस्कन्धनिष्पन्नां 'वाइद्ध'न्ति व्यादिग्धां-विशिष्टद्रव्योपदिग्धांवक्रमिति वृद्धाः 'अपत्तियं तिअपात्रिकाम्-अविद्यमानाधाराम्, एवम्भूताच गण्डिकादुश्छेद्या भवतीत्येवं विशेषिता,तथा परशुरपि मुण्ड:-अच्छेदको भवतीति मुण्ड इति विशेषितः, शेषं तूद्देशकान्तं यावत् षष्ठशत- वद्वयाख्येयमिति ।। शतकं-१६ उद्देशकः-४ समाप्तः -शतकं-१६ उद्देशकः-५:वृ. चतुर्थोद्देशके नारकाणां कर्मनिर्जरणशक्तिस्वरूपमुक्तं, पञ्चमे तु देवस्यागमनादिशक्तिस्वरूपमुच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् Page #776 -------------------------------------------------------------------------- ________________ शतकं - १६, वर्ग:, उद्देशक: ५ २०९ मू. (६७३) तेणं कालेणं तेणं समएणं उल्लुयतीरे नामं नगरे होत्या वन्त्रओ, एगजंबूए चेइए वत्रओ, तेणं कालेणं तेणं समएणं सामी समोसढे जाव परिसा पज्जुवासति । तेणं काले २ सके देविंदे देवराया वज्रपाणी एवं जहेव बितियउद्देसए तहेव दिव्वेणं जाणविमाणेणं आगओ जाव जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ जाव नमसित्ता एवं वयासी- देवे णं भंते! महड्डिए जाव महेसक्खे बाहिरए पोग्गले अपरियाइत्ता पभू आगमित्तए ? नो तिणट्टे समझे । देवे णं भंते! महड्डिए जाव महेसक्खे बाहिरए पोग्गले परियाइत्ता पभू आगमित्तए ?, हंता पभू, देवे णं भंते! महड्डिए एवं एएणं अभिलावेणं गमित्तए २ एवं भासित्तए वा वागरित्तए वा ३ उम्मिसावेत्तए वा निमिसावेत्तए वा ४ आउट्टावेत्तए वा पसारेत्तए वा ५ ठाणं वा सेज्जं वा निसीहियं वा चेइत्तए वा ६ एवं विउब्वित्तए वा ७ एवं परियारावेत्तए वा ८ जाव हंता पभू । · इमाई अट्ठ उक्खित्तपसिणवागरणाई पुच्छइ, इमाई २ संभंतियवंदणएणं वंदति संभंतिय० २ तमेव दिव्वं जाणविमामं दुरूहति २ जामेव दिसं पाउब्भूए तामेव दिसं पडिगए । वृ. 'तेण’मित्यादि, इह सर्वोऽपि संसारी बाह्यान् पुद्गलाननुपादाय न काञ्चित् क्रिया करोतीति सिद्धमेव, किन्तु देवः किल महर्द्धिकः, महर्द्धिकत्वादेव च गमनादिक्रियां मा कदाचित् करिष्यतीति सम्भावनायां शक्रः प्रश्नं चकार । 'देवे णं भंते!' इत्यादि, 'भासित्तए वा वागरितएव 'त्ति भाषितुं वक्तुं व्याकर्तुम्-उत्तरं दातुमित्यनयोर्विशेषः, प्रश्नश्चायं तृतीयः, उन्मेषादिश्चतुर्थः, आकुण्टनादि पञ्चमः, स्थानादि षष्ठः, विकुर्वितुमिति सप्तमः परिचारयितुमष्टमः ८ 'उक्खित्तपसिणवागरणाई' ति उत्क्षिप्तानीवोत्क्षिप्तानि - अविस्तारित स्वरूपाणि प्रच्छनीयत्वाप्रश्नाः व्याक्रियमाणत्वाच्च व्याकरणानि यानि तानि तथा 'संभंतियवंदणएणं' त्ति सम्भ्रान्तिः सम्भ्रमः औत्सुक्यं तया निवृत्तं साम्भ्रान्तिकं यद्वन्दनं तत्तथा तेन । मू. (६७४) भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदति नम॑सति २ एवं वयासी - अन्नदा णं भंते! सक्के देविंदे देवराया देवाणुप्पियं वंदति नम॑सति सक्कारेति जाव पज्जुवासति, किण्हं भंते अज सक्के देविंदे देवराया देवाणुप्पियं अट्ठ उक्खित्तपसिणवागरणाई पुच्छइ २ संभंतियवंदणएणं वंदति नम॑सति २ जाव पडिगए ?, गोयमादि समणे भगवं म० भगवं गोयमं एवं वयासी- एवं खलु गोयमा! तेणं कालेणं २ महासुक्के कप्पे महासामाणे विमाणे दो देवा महड्डिया जाव महेसक्खा एगविमाणंसि देवत्ताए उववन्ना, तं० - मायिमिच्छदिउववत्रए य अमायिसम्मदिट्टिउववन्नएय । तए णं से मायिमिच्छादिट्ठिउववन्नए देवे तं अमायिसम्मदिट्टिउववन्नगं देवं एवं वयासी- परिणममाणा पोग्गला नो परिणया अपरिणया परिणमंतीति पोग्गला नो परिणया अपरिणया, तए णं से अमायिसम्मदिट्टी उववन्नए देवे तं मायिमिच्छदिट्टीउववन्नगं देवं एवं वयासी- परिणममामा पोग्गला परिणया नो अपरिणया परिणमंतीति पोग्गला परिणया नो अपरिणया, तं मायिमिच्छदिट्ठीउववन्नगं एवं पडिहणइ २ ओहिं पउंजइ ओहिं २ ममं ओहिणा आभोएइ ममं २ अयमेयारूवे जाव समुप्पज्जित्था ।. 5 14 Page #777 -------------------------------------------------------------------------- ________________ २१० भगवतीअङ्गसूत्रं (२) १६/-/५/६७४ एवं खलु समणे भगवं महावीरे जंबुद्दीवे २ जेणेव भारहे वासे जेणेव उल्लयतीरे नगरे जेणेव एगजंबुए चेइए अहापडिरूवंजाव विहरति, तसेयं खलु मे समणं भगवं महावीरं वंदित्ता जाव पजुवासित्ता इमं एयारूवं वागरणं पुच्छित्तएत्तिकट्ठ एवं संपेहेइ एवं संपेहिता चउहिवि सामानियसाहस्सीहिं परियारो जहा सूरियाभस्स जाव निग्घोसनाइयरवेणं जेणेव जंबुद्दीवे २ जेणेव भारहे वासे जेणेव उल्लुयातीरे नगरे जेणेव एगजंबुए चेइए जेणेव ममं अंतियं तेणेव पहारेत्य गमणाए। तएणं से सक्के देविंदे देवरायातस्स देवस्स तंदिव्वं देवद्धिं दिव्वं देवजुतिं दिव्वं देवाणुभागं दिव्वं तेयलेस्सं असहमाणे ममं अट्ठ उक्खित्तपसिणवागरणाई पुच्छइ संभंतिय जाव पडिगए। वृ. 'परिणममाणा पोग्गला नो परिणय'त्ति वर्तमानातीतकालयोर्विरोधादत एवाह'अपरिणय'त्ति, इहैवोपपत्तमाह परिणमन्तीति कृत्वा नो परिणतास्तेव्यपदिश्यन्त इति मिथ्यादृष्टिवचनं, सम्यग्दृष्टि पुनराह मू. (६७५) जावंचणं समणे भगवं महावीरे भगवओगोयमस्स एयमद्वंपरिकहेति तावं चणं से देवे तं देसं हव्दमागए, तएणं से देवे समणं भगवं महावीरं तिक्खुत्तो वंदति नमसति २ एवं वयासी-एवं खलु भंते ! महासुक्के पप्पे महासामाणे विमाणे एगे मायिमिच्छदिहिउववन्नए देवेममं एवं वयासी परिणममाणा पोग्गला नो परिणया अपरिणया परिणमंतीति पोग्गला नो परिणया अपरिणया, तए णं अहं तं मायिमिच्छदिट्ठिउववन्नगं देवं एवं वासी-परिणममाणा पोग्गला परिणया नो अपरिणया परिणमंतीति पोग्गला परिणया नो अपरिणया। से कहमेयं भंते! एवं?, गंगदत्तादिसमणे भगवं महावीरे गंगदत्तंएवं वयासी-अहंपिणं गंगदत्ता ! एवमाइक्खामि ४ परिणममाणा पोग्गला जाव नो अपरिणया सचमेसे अढे । तएणं से गंगदत्ते देवे समणस्स भगवओ महावीरस्स अंतियंएयमढे सोचा निसम्महतुढे समणं भगवं महावीरं वंदति नमं० २ नच्चासन्ने जाव पञ्जुवासति, तए णं समणे भ० महावीरे गंगदत्तस्स देवस्स तीसे य जाव धम्म परिकहेइ जाव आराहए भवति। तए णं से गंगदत्ते देवे समणस्स भगवओ० अंतिए धम्मं सोचा निसम्म हट्ठतुढे उठाए उद्वेति उ०२ समणं भगवं महावीरं वंदति नमसतिर एवं वयासी-अहण्हं भंते! गंगदत्ते देवे किं भवसिद्धिएअभवसिद्धिए? एवंजहा सूरियाभोजाव बत्तीसतिविहं नट्टविहं उवदंसेति उव०२ जाय तामेव दिसंपडिगए। वृ. परिणममाणपोग्गलापरिणयानो अपरिणय'त्ति, कुतः? इत्याह-परिणमन्तीतिकृत्वा पुद्गलाः परिणता नो अपरिणताः, परिणमन्तीति हि यदुच्यते तत्परिणामसद्भावे नान्यथाऽ. तिप्रसङ्गात्, परिणामसद्भावे तुपरिणमन्तीति व्यपदेशे परिणतत्वमवश्यंभावि, यदि हि परिणामे सत्यपि परिणतत्वं न स्यात्तदा सर्वदा तदभावप्रसङ्ग इति । 'परिवारो जहा सूरियाभस्से'त्यनेनेदं सूचितं 'तिहिं परिसाहिं सत्तहिं अनिएहिं सत्तहिं अणियाहिवईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं अनेहि यबहूहि महासामाणविमाणवासीहिं वेमाणिएहिं देवेहिं सद्धिं संपरिवुडे' इत्यादि। Page #778 -------------------------------------------------------------------------- ________________ शतकं-१६, वर्गः-, उद्देशकः-५ २११ मू. (६७६) भंतेत्ति भगवं गोयमे समणं भगवं महावीरं जाव एवं वयासी-गंगदत्तस्सणं भंते ! देवस्स सा दिव्या देवड्डी दिव्वा देवजुती जाव अणुप्पविट्ठा ?, गोयमा ! सरीरं गया सरीरं अणुप्पविट्ठा कूडागारसालादिहतो जाव सरीरं अणुप्पविट्ठा।। अहोणंभंते ! गंगदत्ते देवे महड्डिए जाव महेसरखे?, गंगदत्तेणं भंते! देवेणं सा दिव्वा देवदी दिव्या देवजुत्ती किण्णा लद्धा जाव गंगदत्तेणं देवेणंसा दिवा देवड्डी जावअभिसमन्नागया?, गोयमादी समणे भगवं महावीरे भगवं गोयमं एवं वयासी एवं खलु गोयमा ! तेणं कालेणं २ इहेव जंबुद्दीवे २ भारहे वासे हथिणापुरे नाम नगरे होत्था वन्नओ, सहसंबवने उजाणे वनओ, तत्थणंहत्थिणापुरे नगरे गंगत्तेनामंगाहावती परिवसति अड्डे जाव अपरिभूए, तेणं कालेणं २ मुणिसुव्वए अरहा आदिगरे जाव सव्वन्नू सव्वदरिसी आगासगएणंचक्कणंजाव पकड्डिजमाणेणं प० सीसगणसंपरिवुडेपुव्वाणुपुट्विं चरमाणे गामाणुगामं जाव जेणेव सहसंबवणे उजाणे जाव विहरति परिसा निग्गया जाव पञ्जुवासति तएणं से गंगदत्ते गाहावती इमीसे कहाए लद्धढे समाणे हळुतुट्ठ जाव कयबलिजावसरीरे साओ गिहाओ पडिनिक्खमति २ पायविहारचारेणं हस्थिणागपुरं नगरं मझमज्झेणं निग्गच्छति २ जेणेव सहसंबवने उजाणे जेणेव मुणिसुव्वए अरहा तेणेव उवागच्छइ २ मुणिसुव्वयं अरहं तिक्खुत्तो आ०२ जाव तिविहाए पञ्जुवासणाए पजुवासति। तए णं मुनिसुव्वए अरहा गंगदत्तस्स गाहावतिस्स तीसे य महतिजाव परिसा पडिगया, तए णं से गंगदत्ते गाहावती मुनिसुव्वयस्स अरहओ अंतियं धम्मं सोचा निसम्म हट्टतुट्ठ० उठाए उद्वति २ मुनिसुव्वयं अरहं वंदति नमसति वंदित्ता नमंसित्ता एवं वयासी-सद्दहामि णं भंते ! निग्गंथं पावयणंजाव से जहेयं तुझे वदह, जनवरं देवाणुप्पिया ! जेट्टपुत्तं कुडुंबे ठावेमितएणं अहं देवाणुप्पियाणं अंतियं मुंडे जाव पव्वयामि। __ अहासुहं देवाणुप्पिया ! मा पडिबंध, तए णं से गंगदत्ते गाहावई मुनिसुव्वएणं अरहया एवं वुत्ते समाणे हद्वतुट्ट० मुणिसुब्वयं अरिहं वंदति न०२ मुनिसुव्वयस्स अरहओ अंतियाओ सहसंबवणाओ उजाणाओ पडिनिक्खमति प०२ जेणेव हस्थिणापुरे नगरे जेणेव सए गिहे तेणेव उवा०२ विउलं असणं पाणं जाव उवक्खडावेति उ०२ मित्तनातिनियगजाव आमंतेति आमंतेत्ता तओ पच्छाण्हाए जहा पूरणे जावजेठ्ठपुत्तंकुडुंबे ठावेति तं मित्तणातिजाव जेहपुत्तं च आपुच्छति आ०२ पुरिससहस्सवाहणिंसीयंदुरूहतिपुरिससह०२ मित्तनातिनियगजाव परिजणेणं जेट्टपुत्तेण यसमणुगम्ममाणमग्गे सविडीएजावणादितरवेणं हथिणागपुरं मझमझेणंनिग्गच्छइ नि०२ जेणेव सहसंबवने उजाणे तेणेव उवा०२ छत्तादिते तित्थगरातिसए पासति एवं जहा उदायणो जाव सयमेव आभरणं मुयइस० २ सयमेव पंचमुट्टियं लोयं करेति स०२/ जेणेव मुनिसुब्बए अरहाएवं जहेव उदायणो तहेव पव्वइए, तहेवएक्कारस अंगाइंअहिज्जइ जाव मासियाए संलेहणाए सर्व्हि भत्ताईअणसणाजावछेदेति सढि भत्ताइं०२ आलोइय-पडिकते समाहिपत्तेकालमासे कालं किच्चा महाप्सुक्के पप्पेमहासामाणे विमाणेउववायसभाए देवसयणिज्जेंसि जाव गंगदत्तदेवत्ताए उववन्ने। तएणं से गंगदत्ते देवे अहुणोववन्नमेत्तए समाणे पंचविहाए पजत्तीए पञ्जत्तिभावंगच्छति, Page #779 -------------------------------------------------------------------------- ________________ २१२ भगवतीअङ्गसूत्रं (२) १६/-/५/६७६ तंजहा--आहारपज्जत्तीए जाव भासामणपञ्जत्तीए, एवं खलु गोयमा! गंगदत्तेणं देवेणं सा दिव्वा देवडी जाव अभिसम० । गंगदत्तस्सणं भंते ! केवतियं कालं ठिती पन्नत्ता?, गोयमा! सत्तरससागरोवमाइं ठिती । गंगदत्ते णं भंते ! देवे ताओ देवलोगाओ आउक्खएणंजाव महावि० वासे सिज्झिहिति जाव अंतं काहिति ।। सेवं भंते !२ ति॥ वृ. 'दिवंतेयलेस्सं असहमाणे'त्ति इह किल शक्रः पूर्वभवे कार्तिकाभिधानोऽभिनवश्रेष्ठी बभूव गङ्गदत्तस्तुजीर्ण श्रेष्ठीति, तयोश्च प्रायो मत्सरो भवतीत्यसावसहनकारणं संभाव्यत इति । ‘एवं जहा सूरियाओ'त्ति अनेनेदं सूचितं 'सम्मादिट्ठी मिच्छादिट्ठी परित्तसंसारिए अनतसंसारिए सुलभवोहिए दुल्लभवोहिए आराहए विराहए चरिमे अचरिमे' इत्यादीति ।। शतकं-१६ उद्देशकः-५ समाप्तः - -शतकं-१६ उद्देशकः-६:वृ. पञ्चमोद्देशके गङ्गदत्तस्य सिद्धिरुक्ता, सा च भव्यानां केषाञ्चित् स्वप्नेनापि सूचित्ता भवतीति स्वप्नस्वरूपं षष्ठेनोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् मू. (६७७) कतिविहे गंभंते ! सुविणदंसणे पन्नते?, गोयमा! पंचविहे सुविणदंसणे पन्नते, तंजहा-अहातच्चे पयाणे चिंतासुविणे तविवरीए अवत्तदंसणे। - सुत्ते णं भंते ! सुविणं पासति जागरे सुविणं पासति सुत्तजागरे सुविणंपासति?, गोयमा नो सुत्ते सुविणं पासइ नो जागरे सुविणं पासइ सुत्तजागरे सुविणं पासइ। जीवाणंभंते! किं सुत्ता जागरा सुत्तजागरा?, गोयमा! जीवा सुत्ताविजागरावि सुत्तजागरावि, नेरइया णं भंते ! कि सुत्ता०? पुच्छा, गोयमा! नेरइया सुत्ता नो जागरा नो सुत्तजागरा, एवं जाव चउरिदिया। पंचिंदियतिरिक्खजोणिया णं भंते ! किं सुत्ता० पुच्छा, गोयमा ! सुत्ता नो जागरा सुत्तजागरावि, मणुस्सा जहा जीवा, वाणमंतरजोइसियवेमाणिया जहा नेरइया । वृ. 'कइविहे'इत्यादि, सुविणदसणेत्तिस्वप्नस्य-स्वापक्रियानुगतार्थविकल्पस्य दर्शनंअनुभवनं, तच्च स्वप्नभेदात्पञ्चविधमिति, अहातचे तियथा येनप्रकारेण तथ्यं-सत्यं तत्वं वा तेन यो वर्ततेऽसौ यथातथ्यो यथातत्वो वा, स च टार्थाविसंवादी फलाविसंवादी वा, तत्र दृष्टार्थाविसंवादी स्वप्नः किल कोऽपि स्वप्नं पश्यति यथा मह्यं फलं हस्ते दत्तं जागरितस्तथैव पश्यतीति, फलाविसंवादी तु किल कोऽपि गोवृषकुञ्जराधारूढमात्मानं पश्यति बुद्धश्चकालान्तरे सम्पदं लभत इति। ___पयाणे'त्तिप्रतननंप्रतानो-विस्तारस्तद्रूपः स्वप्नो यथातथ्यः तदन्यो वा प्रतान इत्युच्यते, विशेषणकृत एव चानयोर्भेदः एवमुत्तरत्रापि, 'चिंतासुमिणे ति जाग्रदवस्थस्य या चिन्ताअर्थचिन्तनंतत्संदर्शनात्मकः स्वप्नश्चिन्तास्वप्नः, 'तविवरीय'त्तियाशं वस्तु स्वप्ने टं तद्विपरीतस्यार्थस्य जागरणे यत्र प्राप्तिसतद्विपरीतस्वप्नो यथा कश्चिदात्मानांमध्यविलिप्तं स्वप्ने पश्यति जागरितस्तु मेध्यमर्थं कंचन प्राप्नोतीति, अन्ये तु तद्विपरीतमेवमाहुः कश्चित् स्वरूपेण मृत्तिकास्थलमारूढः स्वप्ने च पश्यत्यात्मानमश्वारूढमिति, 'अव्वत्तदंसणे'त्ति अव्यक्तं-अस्पष्टं दर्शनं अनुभवः स्वप्नार्थस्य यत्रासावव्यक्तदर्शनः ।। Page #780 -------------------------------------------------------------------------- ________________ शतकं-१६, वर्ग:-, उद्देशकः-६ २१३ स्वप्नाधिकारादेवेदमभिधातुमाह-'सुत्तेण'मित्यादि, ‘सुत्तजागरे'त्ति नातिसुप्तोनातिजाग्रदित्यर्थः, इह सुप्तो जागरश्च द्रव्यभावाभ्यां स्यात्तत्र द्रव्यतो निद्रापेक्षया भावतश्च विरत्यपेक्षया, तत्र च स्वप्नव्यतिकरो निद्रापेक्षउक्तः,अथ विरत्यपेक्षयाजीवादीनांपञ्चविंशतः पदानां सुप्तत्वजागरत्वे प्ररूपयन्नाह। __ 'जीवा ण मित्यादि, तत्र 'सुत्त'त्ति सर्वविरतिरूपनैश्चयिकप्रबोधभावात् 'जागर'त्ति सर्वविरतिरूपप्रवरजागरसभावात् ‘सुत्तजागर'त्ति अविरतिरूपसुप्तप्रबुद्धतासद्भावादिति ।। पूर्वं स्वप्नद्रष्टार उक्ताः, अथ स्वप्नस्यैव तथ्यातथ्यविभागदर्शनार्थं तानेवाह–“संवुडेण मित्यादि, 'संवृतः' निरुद्धाश्रवद्वारः सर्वविरत इत्यर्थः, अस्य च जागरस्य च शब्दकृत एव विशेषः, द्वयोरपि सर्वविरताभिधायकत्वात् किन्तु जागरः सर्वविरतियुक्तो बोधापेक्षयोच्यते संवृतस्तु तथाविधबोधोपेतसर्वविरत्यपेक्षयेति। मू. (६७८) संवुडे णं. भंते ! सुविणं पासइ असंवुडे सुविणं पासइ संवुडासंवुडे सुविणं पासइ ?, गोयमा ! संचुडेवि सुविणं पासइ असंवुडेवि सुविणं पासइ संवुडासंबुडेवि सुविणं पासइ, संवुडे सुविणं पासति अहातचं पासति, असंवुडे सुविणं पासति तहावि तं होज्जा अत्रहा वातं होजा, संवुडासंवुडे सुदिणं पासति एवं चेव ।। जीवाणंभंते! किं संवुडा असंवुडासंवुडासंवुडा?, गोयमा! जीवा संवुडाविअसंवुडावि संवुडासंवुडावि, एवं जहेव सुत्ताणं दंडओ तहेव भाणियब्वो। कति णं भंते ! सुविणा पन्नत्ता?, गोयमा ! बायालीसं सुविणा पन्नत्ता, कइ णं भंते ! महासुविणा पन्नत्ता?, गोयमा! तीसं महासुविणा पन्नत्ता, कतिणं भंते ! सव्वसुविणा प०?, गोयमा ! बावत्तरि सब्वसुविणा पन्नत्ता। तित्थयरमायरो णं भंते ! तित्थगरंसि गन्भंव कममाणसि कति महासुविणे पासित्ताणं पडिबुझंति ?, गोयमा! तित्थयरमायरो णं तित्थयांसि गब्भ वक्कममाणसि एएसिं तीसाए महासुविणाणं इमे चोद्दस महासुविणे पासित्ताणं पडिबुज्झंति, तं०-गयउसभसीहअभिसेयजाव सिहिं च । चक्कवट्टिमायरोणंभंते! चककवट्टिमायरो चक्कवटिसि गब्भंवक्कममाणसिकतिमहासुमिणे पासित्ता णं पडिवुझंति ?, गोयमा ! चकचट्टिमायरो चक्कवहिंसि जाव वक्कममाणंसि एएसिं तीसाए महासु० एवं जहा तित्थगरमायोर जाव सिहिं च। वासुदेवमायरो णं पुच्छा, गोयमा ! वासुदेवमायरो जाव वक्कममाणंसि एएसिं चोद्दसण्हं महासुविणाणं अन्नयो सत्त महासुविणे पासित्ताणं पडि० । बलदेवमायरो णं पुच्छा, गोयमा ! बलदेवमायरो जाव एएसिं चोद्दसण्हं महासुंअन्नयरे चत्तारि महासुविणे पासित्ता णं पडि०॥ ___मंडलियमायरोणं भंते! पुच्छा०, गोयमा! मंडलियमायरोजाव एएसिंचोद्दसण्हं महासु० अन्नयरं एगं महं सुविणं जाव पडिबु०। वृ. 'संवुडे णं सुविणं पासइ अहातच्चं पासइत्ति सत्यमित्यर्थः, संवृतश्चेह विशिष्टतरसंवृतत्वयुक्तो ग्राह्यः स च प्रायः क्षीणमलत्वात् देवताऽनग्रहयुक्तत्वाच्च सत्यं स्वप्नं पश्यतीति । ___ अनन्तरं संवृतादिः स्वप्नं पश्यतीत्युक्तमथ संवृतत्वाद्येव जीवादिषु दर्शयन्नाह--'जीवा णमित्यादि । स्वप्नाधिकारादेवेदमाह-'कइणमित्यादि, 'वायालीसं सुविण'तिविशिष्टफलसूच Page #781 -------------------------------------------------------------------------- ________________ २१४ भगवतीअङ्गसूत्रं (२) १६/-/६/६७८ कस्वप्नापेक्षया द्विचत्वारिंशदन्यथाऽसङ्घयेयास्ते संभवन्तीति, महासुविण'तिमहत्तमफलसूचकाः 'बावत्तरि'त्ति एतेषामेव मीलनात् । मू. (६७९) समणे भ० महावीरे छउमस्थकालियाए अंतिमराइयंसि इमे दस महासुविणे पासित्ताणं पडिबुद्धे, तं० । एगंचणं महं घोररूवदित्तधरतालपिसायं सुविणे पराजियंपासित्ताणं पडिबुद्धे १ एगं च णं महं सुकल्लपक्खगं पुंसकोइलं सुविणे पासि०२।। एगचणं महं चित्तविचित्तपक्खगंपुंसकोइलग सुविणे पासित्ता णं पडिबुद्धे ३ एगचणं महं दामदुर्गसव्वरयणामयं सुविणे पासित्ता०४। एगचणं महं सेयगोवग्गं सुविणे पा०५ एगं चणं महं पउमसरं सव्वओ समंता कुसुमिय० सुविणे०६। एगंचणं महं सागरं उम्मीवीयीसहस्सकलियंभुयाहिं तिनंसुविणे पासित्ता०७ एगचणं महं दिनयरं तेयसा जलंतं सुविणे पासइ०८। ___ एगं च णं महं हरिवेरुलियवन्नाभेणं नियगेणं अंतेणं माणुसुत्तरं पव्वयं सव्वओ समंता आवेढियं परिवेढियं सुविणे पासित्ताणं पडिबुद्धे ९ एगं च णं महं मंदरे पव्वए मंदरचूलियाए उरि सीहासणवरगयं अप्पाणं सुविणे पासित्ताणं पडिबुद्धे १०।। जणंसमणं भगवंम० एगघोररूवदित्तधरंतालपिसां सुविणे पराजियंपा० जावपडिबुद्धे तण्णं समणेणं भगवया महा० मोहणिजे कम्मे मूलाओ उग्धायिए १ जन्नं समणे भ० म० एग महं सुकिल्लजाव पडिबुद्धे तण्णं समणे भ० म० सुक्कज्झाणोवगए विहरति। जण्णं समणे भ० म० एग महं चित्तविचित्तजाव पडिबुद्धे तण्णं समणे भ० म० विचित्तं ससमयपरसमइयं दुवालसंगं गधिपडगं आघवेति पन्नवेति परूवेति दंसेति निदंसेति उवदंसेति, तंजहाआयारं सूयगडं जाव दिहिवायं ३, जण्णं समणे भ० म० एगं महं दामदुगं सब्बरयणामयं सुविणे पासित्ताणं पडिबुद्धे तण्णं समणे भ० म० दुविहं धम्म पनवेति, तं०-आगारधम्म वा अनागारधम्मं वा ४ ।जण्णं समणे भ० म० एणं महं सेयगोवग्गं जाव पडिबुद्धे तण्णं समणस्स भ० म० चाउवण्णाइन्ने समणसंघे, तं०-समणा समणीओ सावया सावियाओ५, जण्णं समणे भ० म० एगंमहं पउमसरं जाव पडिबुद्धे तण्णं समणे जाव वीरे चउबिहे देवेपन्नवेति, तं०-भवणवासी वाणमंतरे जोतिसिए वेमाणिए ६ ।जनसमणे भग० म० एगंमहं सागरं जाव पडिबुद्धे तन्नं समणेणं भगवया महावीरेणं अन्नादीए अनवदग्गे जाव संसारकतारे तिने ७, जन्नं समणे भगवं म० एगं महं दिनयरंजाव पडिबुद्धे तनं समणस्स भ० म० ओराला कित्तिवन्नसद्दसिलोया सदेवमणुयासुरे लोए परिभमंति-इति खलु समणे भगवं महावीरे इति० ९, जन्नं समणे भगवं महावीरे मंदरे पव्वए मंदरचूलियाए जाव पडिबुद्धे तण्णं समणे भगवं महावीरे सदेवमणुआसुराए परिसाए मज्झगए केवली धम्मं आघवेति जाव उवदंसेति।। दृ. 'अंतिमराइयंसि'त्ति रात्रेरन्तिमे भागे 'घोररूवदित्तधरति घोरं यद्रूपं दीप्तं च हप्तं वा तद्धारयति यः स तथा तं 'तालपिसाय'ति तालो-वृक्षविशेषः स च स्वभावादी? भवति ततश्च ताल इव पिशाचस्तालपिशाचस्तम्, एषांच पिशाचाद्यर्थानां मोहनीयादिभि स्वप्नफलविषयभूतैः सह साधर्म्य स्वयमम्भूयं, 'पुंसकोइलगं'ति पुंस्कोकिलं-कोकिलपुरुषमित्यर्थः । 'दामदुर्ग'ति मालाद्वयम् ‘उम्मीवीइसहस्सकलिय'ति इहोर्मयो-महाकल्लोलाः वीचवस्तु Page #782 -------------------------------------------------------------------------- ________________ शतकं - १६, वर्ग:-, उद्देशकः-६ २१५ हस्वाः, अथवोर्म्मणां वीचयोविविक्तव्यानि तत्सहस्रकलितं, 'हरिवेरुलियवण्णाभेणं' ति हरिचतन्नीलं वैडूर्यवर्णाभं चेति समासस्तेन 'आवेढियं' ति अभिविधिना वेष्टितं सर्वत इत्यर्थः 'परिवेढियंति 'पुनः पुनरित्यर्थः 'उवरि' त्ति उपरि 'गणिपिडगं ति गणीनां - अर्थपरिच्छेदानां पिटकमिव पिटकंआश्रयो गणिपिटकं गमिनो वा आचार्यस्य पिटकमिव - सर्वस्वभाजनमिव गणिपिटकम् ‘आघवेइ’त्ति आख्यापयति सामान्यविशेषरूपतः 'पन्नवेति' त्ति सामान्यतः 'परूवेइ' त्ति प्रतिसूत्रमर्थकथनेन 'दंसेइ' त्ति तदभिदेयप्रतयुपेक्षणादिक्रियादर्शनेन 'निदंसेइ' त्ति कथञ्चिदगृह्णतोऽनुकम्पया निश्चयेन पुनः पुनर्दर्शयति । 'उवदंसेइ'त्ति सकलययुक्तभिरिति, 'चाउव्वण्णाइन्ने' त्ति चातुर्वर्णश्चासावाकीर्णश्च ज्ञानादिगुणैरिति चातुर्वर्णाकीर्णः 'चउव्विहे देवे पनवेइ' त्ति प्रज्ञापयति- प्रतिबोधियति शिष्यीकरोतीत्यर्थः, 'अनंते' ति विषयानन्तत्वात् 'अनुत्तरे' त्ति सर्वप्रधानत्वात् यावत्करणादिदं दृश्यं -- 'निव्वाधाए' कटकुड्यादिनाऽप्रतिहतत्वात् 'निरावरणे' क्षायिकत्वात् 'कसिणे' सकलार्थग्राहकत्वात् ‘पडिपुन्ने' अंशेनापि स्वकीयेनान्यूनत्वादिति । मू. (६८०) इत्थी वा पुरिसे वा सुविणंते एवं महं हयपंतिं वा गयपंतिं वा जाव वसभपंतिं वा पासमाणे पासति दुरूहमाणे दुरूहति दुरूढमिति अप्पाणं मत्रति तक्खणामेव बुज्झति तेणेव भवग्गहणेणं सिज्झति जाव अंतं करेति । इत्थी वा पुरिसेवा सुविणंते एवं महं दामिणि पाईणपडिणायतं दुहओ समुद्दे पुढं पासमाणे पासति संवेल्लेमाणे संवेल्लेइ संवेल्लियमिति अप्पाणं मन्नति तक्खणामेव अप्पाणं बुज्झति तेणेव भवग्गहणेणं जाव अंतं करेति । इत्थी वा पुरिसे वा एवं महं रज्जुं पाईणपडिणायतं दुहओ लोगंते पुढं पासमाणे पासति छिंदमाणे छिंदति छिन्नमिति अपाणं मन्नति तक्खणामेव जाव अंतं करेति । इत्थी वा पुरिसे वा सुविणंते एवं महं किण्हसुत्तगं वा जाव सुक्कल्लसुत्तगं वा पासमाणे पासति उग्गोवेमाणे उग्गोवेइ उग्गोवितमिति अप्पाणं मन्नति तक्खणामेव जाव अंतं करेति । इत्थी वा पुरिसे वा सुविणंते एवं महं अयशसि वा तंबरासिं तउयरासि वा सीसगरासि वा पासमाणे पासति दुरूहमाणे दुरुहति दुरूढमिति अप्पाणं मन्नति तक्खणामेव बुज्झति दोच्चे भवग्गहणे सिज्झति जाव अंतं करेति । इत्थी वा पुरिसे वा सुविणंते एवं महं हिरन रासिं वा सुवन्नरासिं वा रयणरासिं वा वइररासिं वा पासमाणे पासइ दुरूहमाणे दुरूहइ दुरूढमिति अप्पाणं मन्त्रति तक्खणामेव बुज्झति तेणेव भवग्गहणेणं सिज्झति जाव अंतं करेति । इत्थी वा पुरिसे वा सुविणंते एवं महं तणरासिं वा जहा तेयनिसग्गे जाव अवकर रासिं वा पासमाणे पासति विक्खिरमाणे विक्खिरइ विकिण्णमिति अप्पाणं मन्नति तक्खणामेव बुज्झति तेणेव जाव अंतं करेति । इत्थी वा पुरिसे वा सुविणंते गं महं सरथंभं वा वीरिणथंभं वा वंसीमूलथंभं वा वल्लीमूलथंभं वा पासमाणे पासइ उम्मूलेमाणे उम्मूलेइ उम्मूलितमिति अप्पाणं मन्नइ तक्खणामेव बुज्झति तेणेव जाव अंतं करेति । Page #783 -------------------------------------------------------------------------- ________________ २१६ भगवतीअङ्गसूत्रं (२) १६/-/६/६८० इत्थी वा पुरिसे वा सुविणंते एगं महं खीरकुंभ वा दधिकुंभ वा घयकुंभं वा मधुकुंभं वा पासमाणेपासति उप्पाडेमाणे उप्पाडेइ उप्पाडितमितिअप्पाणंमन्नतितक्खणामेवबुज्झति तेणेव जाव अंतं करेइ। इत्थी वा पुरिसे वा सुविणंते एगंमहं सुरावियडकुंभं वा सोवीरवियडकुंभ वा तेल्लकुंभंवा वसाकुभं वा पासमाणे पासति भिंदमाणे भिंदति भिन्नमिति अप्पाणं मन्नतितक्खणामेवबुज्झति दोघेणं भव० जाव अंतं करेति।। इत्थी वा पुरिसे वा सुविणंते एगं महं पउमसरं कुसुमियं पासमाणे पासति ओगाहमाणे ओगाहति ओगाढमिति अप्पाणं मन्नतितक्खणामेव० तेणेव जाव अंतं करेति। इत्थी वा जाव सुविणंते एगं महं सागरं उम्मीवीयीजाव कलियंपासमाणे पासति तरमाणे तरति तित्रमिति अप्पाणं मन्नति तक्खणामेव जाव अंतं करेति। __ इत्थी वा जाव सुविणंते एग महं भवमं सव्वरयणामयं पासमाणे पासति (दुरूहमाणे दुरूहति दुरूढमिति०) अणुप्पविसमाणे अणुप्पविसतिअमुप्पविठ्ठमितिअप्पाणंमत्रति तक्खणामेव बुज्झति तेणेव जाव अंतं करेति। इत्थी वा पुरिसे वा सुविणंते एगं महं विमाणं सवरयणामयं पासमाणे पासइ दुरूहमाणे दुरूहति दुरूढमिति अप्पाणं मन्नति तक्खणामेव बुज्झति तेणेव जाव अंतं करेंति ।। वृ. सुविणंते'त्ति 'स्वप्नान्ते' स्वप्नस्य विभागेअवसाने वा 'गयपंतिवा' इह यावत्करणादिदं दृश्यं-'नरपंतिं वा एवं किन्नरकिंपुरिसमहोरगगंधव्य'त्ति 'पासमाणे पासइति पश्यन् पश्यत्तागुणयुक्तः सन् ‘पश्यति' अवलोकयति । 'दामिणि'न्ति गवादीनां बन्धनविशेषभूतां रज्जु 'दुहओ' द्वयोरपि पायरित्यर्थः 'संवेल्लेमाणे'त्ति संवेल्लयन् संवर्तयन् 'संवेल्लियमिति अप्पाणं मन्नइति संवेल्लितान्तामित्यात्मना मन्यतेविभक्ति-परिणामादिति उग्गोवेमाणे'त्ति उद्गोपय विमोहयन्नित्यर्थ 'जहा तेयनिसग्ग'त्ति यथा गोशालके, अनेन चेदं सूचितं । ___ 'पतरासीति वा तयारासीति वा भुसरासीति वा तुसरासीति वा गोमयरासीति व'त्ति 'सुरावियडकुंभ'तिसुरारूपं यद् विकट-जलं तस्य कुम्भो यः सतथा 'सोवीरगवियडकुंभंव'त्ति इह सौवीरकं काञ्जिकमिति ।। अनन्तरंस्वप्ना उक्तास्तेचाचक्षुर्विषयाइत्यचक्षुर्विषयितासाधम्र्येण गन्धपुद्गलवक्त-व्यतामभिधातुमाह मू. (६८१) अह भंते! कोट्ठपुडाण वाजाव केयतीपुडाण वा अणुवायंसिउभिजमाणाण चा जाव ठाणाओ वा ठाणं संकामिञ्जमाणाणं किं कोटे वाति जाव केयई वाइ? । गोयमा! नो कोट्टे वाति जावनो केयईवाती घाणसहगया पोग्गला वाति। सेवं भंते २ त्ति वृ. 'अहे त्यादि, 'कोठ्ठपुडाण वत्ति कोष्ठे यः पच्यते वाससमुदायः स कोष्ठ एव तस्य पुटा:-पुटिकाः कोष्ठपुटास्तेषां, यावत्करणादिदंश्य-'पत्तपुडाण वाचोयपुडाण वा तगरपुडाण वे'त्यादि, तत्रपत्राणि-तमालपत्राणि 'चोय'त्ति त्वत् तगरं च-गन्धद्रव्यविशेषः 'अणुवायंसि' अनुकूलो वातो यत्र देशे सोऽनुवातोऽतस्तत्र यस्माद्देशाद्वायुरागच्छति तत्रेत्यर्थः। 'उभिजमाणाण वत्ति प्राबल्येनोज़ वा दीर्यमाणानाम्, इह यावत्करणादिदं दृश्य'निभिञ्जमाणाणवा' प्राबल्याभावेनाधो वा दीर्यमाणानाम् ‘उक्करिज्जमाणाण वा विक्करिज्जमाणाण Page #784 -------------------------------------------------------------------------- ________________ शतकं-१६, वर्गः-, उद्देशकः-६ २१७ वा'इत्यादिप्रतीताश्चैिते शब्दाः, किं कोट्टे वाइत्तिकोष्ठो-वाससमुदायोवाति-दूरादागच्छति, आगत्य ध्राणग्राह्यो भवतीतिभावः, 'धाणसहगयतिध्रायत इतिध्राणो—गन्धो गन्धोपलम्भक्रिया वा तेन सह गता:-प्रवृत्ता ये पुद्गलास्ते ध्राणसहगताः गन्धगुणोपेता इत्यर्थः ।। शतकं-१६ उद्देशकः-६ समाप्तः -शतकं-१६ उद्देशकः-७:वृ. षष्ठोद्देशकान्तेगन्धपुद्गलावान्तीत्युक्तं,तेचोपयोगेनावसीयन्तइत्युपयोगस्तद्विशेषभूता पश्यत्ता च सप्तमे प्रलप्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू. (६८२) कतिविहे णं भंते ! उवओगो पनत्ते?, गोयमा! दुविहे उवओगे पन्नत्ते एवं जहा उवयोगपदं पन्नवणाए तहेव निरवसेसं भाणियव्वं, पासणयापदंच निरवसेसं नेयव्वं । सेवं भंते ! सेवं भंतेति॥ वृ. 'कइविहे ण'मित्यादि, ‘एवं जहे'त्यादि, उपयोगपदं प्रज्ञापनायामेकोनत्रिंशत्तमं, तच्चैवं-'तंजहा-सागारोवओगे य अनागारोवओगेय।। सागारोवओगे णं भंते ! कतिविहे पन्नते ?, गोयमा ! अट्टविहे पन्नत्ते, तंजहाआभिनिबोहियनाणसागारोवओगे. सुयनाणसागारोवओगे एवं ओहिनाण० मणपज्जवनाण० केवलनाण० मतिअन्नाणसागारोवओगेसुयअन्नाणसागारोवओगे विभंगनाणसागारोवओगे। ___अनागारावओगे णं भंते ! कतिविहे पन्नत्ते?, गोयमा ! चउबिहे पन्नत्ते, तंजहाचक्खुदंसणअनागारोवओगे अचक्खुदसणआनागारोवओगे ओहिदसणअनागारोवओगे केवलदसणअनागारोवओगे' इत्यादि, एतच्च व्यक्तमेव, 'पासणयापयंचनेयव्वं ति पश्यत्तापमिह स्थानेऽध्येतव्यमित्यर्थः, तच्च प्रज्ञापनायां त्रिंशत्तमं, तच्चैवं 'कतविहा णं भंते ! पासणया पन्नत्ता?, गोयमा! दुविहा पासणया पन्नत्ता, तंजहासागारपासणया अनागारपासणया, सागारपासणया णं भंते ! कतिविहा पन्नत्ता?, गोयमा ! छव्विहाप०, तं०-सुयनाणसागारपासणयाएवंओहिनाण० मणनाण केवलनाण सुयअन्नाण विभंगनाणसागारपासणया, अनागारपासाणया णं भंते! । कतिविहा प०?, गोयमा ! तिविहा पन्नता, तंजहा-चक्खुदंसणअनागारपासणया ओहिदंसणअणागारपासणया केवलदसणअनागारपासणया इत्यादि, अस्य चायमर्थः–'पास-णय'त्तिपश्यतोभावः पश्यत्ता-बोधपरिणामविशेषः, ननु पश्यत्तोपयोगयोस्तुल्ये साकाराना-कारभेदत्वेकः प्रतिविशेषः उच्यते, यत्रत्रैकालिकोऽवबोधोऽस्तितत्र पश्यत्ता यत्रपुनर्वर्तमान कालस्त्रैकालिकश्चतत्रोपयोग इत्ययं विशेषः। अत एव मतिज्ञानं मत्यज्ञानंच साकारपश्यत्तायां नोक्तं, तस्योत्पन्नाविनष्टार्थग्राहकत्वेन साम्प्रतकालविषयत्वात्, अथ कस्मादनाकारपश्यत्तायांचक्षुर्दर्शनमधीतं नशेषेन्द्रियदर्शनं, उच्यते, पश्यत्ता प्रकृष्टमीक्षणमुच्यते शिरप्रेक्षणे' इति वचनात्, प्रेक्षणं च चक्षुर्दर्शनस्यैवास्तिनशेषाणां, चक्षुरिन्द्रियोपयोगस्यशेषेन्द्रियोपयोगापेक्षयाऽल्पकालत्वात्, यत्र चोपयोगोऽल्पकालस्तत्रेक्षणस्य प्रकर्षो इटित्यर्थपरिच्छेदात्, तदेवं चक्षुर्दर्शनस्यैव पश्यत्ता नेतरस्येति, अयं चार्थ प्रज्ञापनातो विशेषेणावगम्य इति ॥ .. शतकं-१६ उद्देशकः-७ समाप्तः Page #785 -------------------------------------------------------------------------- ________________ २१८ भगवतीअङ्गसूत्रं (२) १६/-1८/६८३ शतके-१६ उद्देशकः-८:वृ. सप्तमे उपयोग उक्तः, सचलोकविषयोऽपीतिसम्बन्धादष्टमे लोकोऽभिधियते,तस्य चेदमादिसूत्रम् मू. (६८३) किंमहालए गंभंते! लोए पन्नत्ते?, गोयमा! महतिमहालए जहा बारसमसए तहेव जाव असंखेजाओ जोयणकोडाकोडीओ परिक्खेवणं, लोयस्सर्णभंते! पुरच्छिमिल्ले चरिमंते किंजीवाजीवदेसाजीवपएसा अजीवा अजीवदेसाअजीवपएसा?, गोयमा! नोजीवाजीवदेसावि जीवपएसावि अजीवावि अजीवदेसावि अजीवपएसावि। जे जीवदेसा ते नियम एगिदियदेसायअहवा एगिदियदेसायबेइंदियस य देसे एवंजहा दसमसए अग्गेयीदिसा तहेव नवरं देसेसु अनिंदियाणं आइल्लविरहिओ। जे अरूवी अजीवाते छचिहा, अद्धासमयो नस्थि, सेसंतं चेव सवं निरवसेसं। . लोगस्स णं भंते ! दाहिणिल्ले चरिमंते किं जीवा०?, एवं चेव, एवं पञ्चच्छिमिल्लेवि, उत्तरिल्लेवि, लोगस्सणं भंते! उवरिल्ले चरिमंते किंजीवा०?,पुच्छा, गोयमा! नोजीवा जीवदेसावि जाव अजीवपएसावि। .. जे जीवदेसातेनियमएगिदियदेसायअनिंदियदेसायअहवा एगिदियदेसायअनिंदिय० बेदियस्सयदेसे, अहवा एगिदियदेसाय अनिंदियदेसायबेदियाणयदेसा, एवं मन्झिलविरहिओ जाव पंचिंद०,जेजीवप्पएसातेनियम एगिदियप्पएसाय अनिंदयप्पएसा यअहवाएगिदियप्पएसा यअनिंदियप्पएसायबेदियस्सप्पदेसायअहवा एगिदियपएसायअनिंदियप्पएसाय बेइंदियाण यपएसा, एवंआदिल्लविरहिओ जाव पंचिंदियाणं, अजीवा जहा दसमसए तमाएतहेव निरवसेसं . . लोगस्स णं भंते ! हेहिले चरिमंते किं जीवा० पुच्छा?, गोयमा! नो जीवा जीवदेसावि जाव अजीवप्पएसावि, जे जीवदेसा ते नियम एगिदियदेसा अहवा एगिदियदेसा य बेइंदियस्स देसे अहवा एगिदियदेसा य बेदियाण य देसा एवं मझिल्लविरहिओ जाव अनिंदियाणं पदेसा आइल्लविरहिया सब्वेसिंजहा पुरच्छिमिल्ले चरिमंते तहेव, अजीवाजहेव उवरिल्ले चरिमंतेतहेव। इमिसेणंभंते! रयणप्पमाए पुढवीए पुरच्छिमिल्ले चरिमंते किंजीवा०? पुच्छा, गोयमा नो जीवा एवं जहेव लोगस्सतहेव चतारिवि चरिमंता जाव उत्तरिले, उवरिल्ले तहेवजहादसमसए विमला दिसा तहेव निरवसेसं, हेडिल्ले चरिमंते तहेव नवरं देसे पंचिंदिएसु तियभंगोत्ति सेसं तं चेव, एवं जहा रवणप्पभाए चत्तारि चरमंता भणिया एवं सक्करप्पभाएवि उपरि महेडिल्ला जहा रयणप्पभाए हेहिले। एवं जाव अहे सत्तमाए, एवं सोहम्मस्सवि जाव अचुयस्स गेविजविमाणाणं एवं चेव, नवरं उवरिमहिलेसु घरमंतेसुदेसेसुपंचिंदियाणविमज्झिल्लविरहिओचेवएवं जहागेवेजविमाणा तहा अनुतरविमाणावि ईसिपब्भारावि ।। वृ. 'किंमहालए णमित्यादि, चरमंतेत्ति चरमरूपोऽन्तश्चरमान्तः, तत्र चासङ्ख्यातप्रदेशावगाहित्वाज्जीवस्यासम्भव इत्यत आह-'नोजीवेत्ति, जीवदेशादीनां त्वेकप्रदेशेऽप्यवगाहः संभवतीत्युक्तं जीवदेसावी'त्यादि अजीवाविति पुद्गलस्कन्धाः 'अजीवदेसावित्तिधर्मास्तिकायादिदेशाः स्कन्धदेशाश्च तत्र संभवन्ति, एवमजीवप्रदेशा अपि । Page #786 -------------------------------------------------------------------------- ________________ शतकं - १६, वर्ग:-, उद्देशकः-८ २१९ अथ जीवादिदेशादिषु विशेषमाह - 'जे जीवे' त्यादि, ये जीवदेशास्ते पृथिव्याद्येकेन्द्रियजीवानां देशास्तेषां लोकान्तेऽवश्यं भावादित्ये विकल्पः, 'अहव' त्तिप्रकारान्तरदर्शनार्थः, एकेन्द्रियाणां बहुत्वाद्वहवस्तत्र तद्देशा भवन्ति, द्वीन्द्रियस्य च कादाचित्कत्वात्कदाचिद्देशः स्यादित्येको द्विकयोगविकल्पः, यद्यपि हि लोकान्ते द्वीन्द्रियो नास्ति तथाऽपि यो द्वीन्द्रिय एकेन्द्रियेषूत्पित्सुर्मारणान्तिकसमुद्घातं गतस्तमाश्रित्यायं विकल्प इति । ' एवं जहे' त्यादि, यथा दशमशते आग्नेयीं दिशमाश्रित्योक्तं तथेह पूर्वचरमान्तमाश्रित्य वाच्यं तच्चेदम्- 'अहवा एगिंदियदेसाय बेइंदियरस य देसा अहवा एगिंदियदेसा य बेइंदियाण यदेसा अहवा एगिंदियदेसाय तेइंदियरस य देसे' इत्यादि, यः पुनरिह विशेषस्तद्दर्शनायाह- 'नवरं अनिंदियाण'मित्यादि, अनिन्द्रियसम्बन्धिनि देशविशेष भङ्गकत्रये ' अहवा एगिंदियदेसा य अनिंदियस्स देसे' इत्येवं रूपः प्रथमभङ्गको दशमशते आग्नेयीप्रकरणेऽभिहितोऽपीह न वाच्यो, यतः केवलिसमुद्घाते कपाटाद्यवस्थायां लोकस्य पूर्वचरमान्ते प्रदेशवृद्धिहानिकृतलोकदन्तकसद्भावेनानिन्द्रियस्य बहूनां देशानां सम्भवो न त्वेकस्येति, तथाऽऽग्नेय्यां दशविधेष्वरूपिद्रव्येषु धर्म्माधर्म्माकाशास्तिकायद्रव्याणां तस्यामभावात्सप्तविधा अरूपिण उक्ताः लोकस्य . पूर्वचरमान्तेष्वद्धासमयस्याप्यभावात् षड्विधास्ते वाच्याः, अद्धासमयस्य तु तन्नाभावः समयक्षेत् एव तद्भावात्, अत एवाह 'जे अरूवी अजीवा ते छव्विहा अद्धासमयो नत्थि'त्ति, 'उवरिल्ले चरिमंते' त्ति, अनेन सिद्धोपलक्षित उपरितनचरिमान्तो विवक्षितस्तत्र चैकेन्द्रियदेशा अनिन्द्रियदेशाश्च सन्तीतिकृत्वाऽऽह - 'जे जीवे 'त्यादि, इहायमेको द्विकसंयोगः, त्रिकसंयोगेषु च द्वौ द्वौ कार्यों, तेषु हि मध्यमभङ्ग 'अहवा एगिंदियदेसा य अनिंदियदेसा य बेइंदियरस य देसा' इत्येवंरूपो नास्ति, द्वीन्द्रियस्य च देशा इत्यस्यासम्भवाद्, यतो द्वीन्द्रियस्योपरितनचरिमान्ते मारणान्तिक- समुद्घातेन गतस्यापि देश एव तत्र संभवति न पुनः प्रदेशवृद्धिहानिकृतलोकदन्तकशादनेकप्रतरात्मकपूर्वचरमान्तवद्देशाः उपरितनचरिमान्तस्यैकप्रतररूपतया लोकदन्तकाभावेन देशानेकत्वाहेतुत्वादिति, अत एवाह - ' एवं मज्झिल्लविरहिओ 'त्ति त्रिकभङ्गक इति प्रक्रमः, उपरितनचरिमान्तापेक्षया जीवप्रदेशप्ररूपणायामेवं 'आइल्लविरहिओ' त्ति यदुक्तं तस्यायमर्थः - इह पूर्वोक्ते भङ्गकत्रये प्रदेशापेक्षया 'अहवा एगिंदियपएसा य अनिंदियप्पएसा य बेईदियस्सप्पएसे' इत्ययं प्रथमभङ्गको न वाच्यो, द्वीन्द्रियस्य च प्रदेश इत्यस्यासम्भवात्, तदसम्भवश्च लोकव्यापकावस्थानिन्द्रियवर्जजीवानां यत्रैकप्रदेशस्तत्रासङ्ख्यातानामेव तेषां भावादिति, 'अजीवा जहा दसमसए तमाए 'त्ति अजीवानाश्रित्य यथा दशमशते 'तमाए 'त्ति तमाभिधानां दिशमाश्रित्य सूत्रमधीतं तथेहोपरितनचरमान्तमाश्रित्य वाच्यं तच्चैवं - जे अजीवा ते दुविहा पन्नत्ता, तंजहारूवी अजीवाय अरूविअजीवा य, जे रूविअजीवा ते चउव्विहा पन्नत्ता, तंजहा -- खंधा ४, जे अरूवि अजीवा ते छव्विहा पन्नत्ता, तंजहा - नो धम्मत्थिकाए धम्मत्थिकायस्स देसे धम्मत्थिकायसप्पएसा' एवमधर्म्माकाशास्तिकाययोरपीति ॥ 'लोगस्स णं भंते! हिट्ठिल्ले' इत्यादि, इह पूर्वचरमान्तवद्भङ्गाः कार्या, नवरं तदीयस्य भङ्गकत्रयस्य मध्यात् 'अहवा एगिंदियदेसाय बेइंदियस्स य देसा' इत्येवंरूपो मध्यमभङ्गकोऽत्र Page #787 -------------------------------------------------------------------------- ________________ २२० भगवतीअङ्गसूत्रं (२) १६/-1८/६८३ वर्जनीयः, उपरितनचरिमान्तप्रकरणोक्तयुक्तेस्त-स्यासम्भवाद्, अतएवाह-एवंमज्झिल्लविरहि ओ'त्ति, देशभङ्गका दर्शिताः अथ प्रदेशमङ्गक-दर्शनायाह-'पएसा आइल्लविरहिया सव्वेसिं जहा पुरच्छिमिल्ले चरिमंते'त्ति,प्रदेशचिन्ताया-माद्यभङ्गकरहिताः प्रदेशा वाच्या इत्यर्थः आद्यश्च भङ्गक एकवचनान्तप्रदेशशब्दोपेतः सच प्रदेशानामधश्चरमान्तेऽपि बहुत्वान्न संभवति संभवति च 'अहवा एगिदियपएसा य बेइंदियस्स पएसा अहवा एगिदियप्पएसा बेइंदियाण य पएसा'इत्येतद्वयं, 'सव्वेर्सि'ति द्वीन्द्रियादीनामनिन्द्रिया-तानाम् अजीवे त्यादि व्यक्तमेव ।। चरमान्ताधिकारादेवदमाह- 'इमीसे ण'मित्यादि । 'उवरिल्ले जहा दसमसए विमला दिसातहेव निरवसेसं'तिदशमशते यथा विमला दिगुक्ता तथैव रत्नप्रभोपरितनचरमान्तो वाच्यो निरवशेषं यथा भवतीति, सचैवम्-'इमीसेणंभंते! रयणप्पभाए पुढवीए उपरिल्ले घरिमन्ते किं जीवा०६?, गोयमा! नो जीवा' एकप्रदेशप्रतरात्मकत्वेन तत्र तेषामनवस्थानात् 'जीवदेसावि ५,जे जीवदेसाते नियमा एगिदियदेसा' सर्वत्र तेषां भावात् 'अहवा एगिदियदेसा य बेइंदियस्स यदेसे १ अहवा एगिदियदेसाय बेइंदियस्स य देसा २ अहवा एगिदियदेसाय बेइंदियाण यदेसा ३,रत्नप्रभाहि द्वीन्द्रियाणामाश्रयः, ते चैकेन्द्रियापेक्ष-याऽतिस्तोकास्ततश्चतदुपरितनचरिमान्ते तेषां कदाचिद्देशः स्याद्देशा वेति, एवं त्रीन्द्रियादिष्व-प्यनिन्द्रियान्तेषु, तथा जे जीवप्पएसा ते नियमा एगिदियपएसा अहवा एगिदियपएसावि बेइंदियस्स पएसा १ अहवा एगिदियपएसा बेइंदियाण य पएसा २' एवं त्रीन्द्रियादिष्वप्यनीन्द्रियान्तेषु, तथा जेअजीवा तेदुविहा पन्नत्ता, तंजहा-रूविअजीवायअरूविअजीवाय,जे रूविअजीवा तेचउब्विहा पत्रत्ता, तंजहा-खंधा जाव परमाणुपोग्गला, जेअरूवीअजीवा ते सत्तविहा पनत्ता, तंजहा-नो धम्मस्थिकाए धम्मस्थिकास्स देसे धम्मस्थिकायस्स पएसा एवमधम्मस्थिकायस्सि आगासत्थिकायस्सविअद्धासमए'त्तिअद्धासमयोहिमनुष्यक्षेत्रान्तवर्तिनि रत्नप्रभोपरितनचरिमान्तेऽस्त्येवेति, 'हेहिलेचरिमंते' इति यथाऽधश्चरमान्तो लोकस्योक्तः एवं रत्नप्रभापृथिव्या 'अप्यसाविति सचान्तरोक्तएव, विशेषस्त्वयं-लोकाधस्तनचरमान्ते द्वीन्द्रियादीनां देशमङ्गकत्रयं मध्यमरहितमुक्तंइह तुरत्नप्रभाऽधस्तनचरमान्ते पञ्चेन्द्रियाणां परिपूर्णमेव तद्वाच्यं, शेषाणांतु द्वीन्द्रियादीनां मध्यमरहितमेव, यतो रत्नप्रभाऽधस्तनचरमान्ते देवपञ्चेन्द्रियाणां गमागमद्वारेण देशोदेशाश्च संभवन्त्यतः पञ्चेन्द्रियाणां तत्तत्र परिपूर्णमेवास्ति, द्वीन्द्रियाणांतुरलप्रभाऽधस्तनचरिमान्ते मारणान्तिकसमुद्घातेन गतानामेव तत्रदेश एव संभवतिन देशाः तस्यैकप्रतररूपत्वेन देशानेकत्वाहेतुत्वादिति तेषां तत्तत्र मध्यमरहितमेवेति, अत एवाह 'नवरं देसे' इत्यादि, ‘चत्तारि चरमांत'त्ति पूर्वपश्चिमदक्षिणोत्तररूपाः 'उवरिमहेहिल्ला जहा रयणप्पभाए हेडिल्ले त्ति शर्कराप्रभाया उपरितनाधस्तनचरमान्तौ रत्नप्रभाया उपरितनाधस्तनचरमान्तवद्वाच्यौ, द्वीन्द्रियादिषु पूर्वोक्तयुक्तेमध्यमभङ्गरहितं पञ्चेन्द्रियेषु तु परिपूर्ण देशभङ्गकत्रयं, प्रदेशचिन्तायां तु द्वीन्द्रियादिषु सर्वेष्वाद्यभङ्गकरहितत्वेन शेषभङ्गकद्वयं, अजीवचिन्तायां तु रूपिणां चतुष्कमरूपिणां त्वद्धासमयस्य तत्राभावेन षट्कं वाच्यमिति भावः अथ शर्कराप्रभातिदेशेन शेषपृथिवीनां सौधर्मादिदेवलोकानां ग्रैवेयकविमानानां च प्रस्तुतवक्तव्यतामाह-‘एवं जाव अहेसत्तमाए' इत्यादि, ग्रैवेयकविमानेषु तु यो विशेषस्तं Page #788 -------------------------------------------------------------------------- ________________ शतकं - १६, वर्ग:-, उद्देशकः-८ दर्शयितुमाह- 'नवर' मित्यादि, अच्युतान्तदेवलोकेषु हि देवपञ्चेन्द्रियाणां गमागमसद्भावात् उपरितनाधस्ततचरमान्तयोः पञ्चेन्द्रियेषु देशानाश्रित्य भङ्गकत्रयं संभवति, ग्रैवेयकेषु विमानेषु तु देवपञ्चेन्द्रियगमागमाभावाद् द्वीन्द्रियादिष्विव पञ्चेन्द्रिययेष्वपि मध्यमभङ्गकरहितं शेषभङ्गकद्वयं तयोर्भवतीति । मू. (६८४) परमाणुपोग्गले णं भंते! लोगस्स पुरच्छिमिल्लाओ चरिमंताओ पञ्चच्छिमिल्लं चरिमंतं एगसमएणं गच्छति पच्चच्छिमिल्लाओ चरिमंताओ पुरच्छिमिल्लं चरिमंतं एगसमएणं गच्छति दाहिणिल्लाओ चरिमंताओ उत्तरिल्लं० उत्तरिल्लाओ० दाहिणिल्लं० उवरिल्लाओ चरमंताओ हेट्ठिल्लं चरिमंतं एवं जाव गच्छति हेट्ठिल्लाओ चंरिमंताओ उवरिल्लं चरिमंतं एगसमएणं गच्छति ? हंता गोयमा ! परमाणुपोग्गले णं लोगस्स पुरिच्छमिल्लं तं चैव जाव उवरिल्लं चरिमंतं गच्छति ॥ वृ. चरमाधिकारादेवेदमपरमाह- 'परमाणु' इत्यादि, इदं च गमनसामर्थ्यं परमाणोस्तथास्वभावत्वादिति मन्तव्यमिति । अनन्तरं परमाणोः क्रियाविशेष उक्त इति क्रियाधिकारादिदमाह भू. (६८५) पुरिसे णं भंते! वासं वासति नो वासतीति हत्थं वा पायं वा बाहुं वा उरुं वा आउट्टावेमाणे वा पसारेमाणे वा कतिकिरिए ? गोयमा ! जावं च णं से पुरिसे वासं वासति वासं नो वासतीति हत्थं वा जाव ऊरुं वा आउट्टावेति वा पसारेति वा तावं च णं से पुरिसे काइयाए जाव पंचहिं किरियाहिं पुढे ॥ वृ. 'पुरिसेण' मित्यादि, 'वासं वासइ' वर्षो - मेघो वर्षति नो वा वर्षो वर्षतीति ज्ञापनार्थमिति शेषः, अचक्षुरालोके हि वृष्टिराकाशे हस्तादिप्रसारणादेव गम्यते इतिकृत्वा हस्तादिकं आकुण्टयेदवा प्रसारयेद्वाऽऽदित एवेति || आकुण्टनादिप्रस्तावादिदमाह २२१ मू. (६८६) देवे णं भंते! महड्डिए जाव महेसक्खे लोगंते ठिच्चा पभू अलोगसि हत्थं वा जाव ऊरुं वा आउंटावेत्तए वा पसारेत्तए वा ?, नो तिणट्टे समट्टे, से केणट्टेणं भंते! एवं बुच्चइ देवे हड्डी जाव लोग ठिचा नो पभू अलोगंसि हत्थं वा जाव पसारेत्तए वा ? जीवाणं आहारोवचिया पोग्गला बोदिचिया पोग्गला कलेवरचिया पोग्गला पोग्गलामेव पप्प जीवाणय अजीवाण य गतिपरियाए आहिज्जइ, अलोए णं नेवत्थि जीवा नेवत्थि पोग्गला से तेणट्ठे जाव पसारेत्तए वा । सेवं भंते ! २त्ति ॥ वृ. 'देवेण 'मित्यादि, 'जीवाणं आहारोवचिया पोग्गल' त्ति जीवानां जीवानुगता इत्यर्थः आहारोपचिता – आहाररूपतयोपचिताः 'बोदिचिया पोग्गल 'त्ति अव्यक्तावयवशरीरूपतया चिताः 'कडेवरचिया पोग्गल 'त्ति शरीररूपतया चिताः, उपलक्षणत्वाच्चास्य उच्छ्वासचिताः पुद्गला इत्याद्यपि द्रष्टव्यं, अनेन चेदमुक्तं - जीवानुगामिस्वभावाः पुद्गला भवन्ति । ततश्च यत्रैव क्षेत्रे जीवास्तत्रैव पुद्गलानां गति स्यात्, तथा 'पुग्गलामेव पप्प' त्ति पुद्गलानेव 'प्राप्य' 'आश्रित्य जीवानां च 'अजीवाण य' पुद्गलानां च गतिपर्यायो - गतिधर्म्मः 'आहिज्जइ 'त्ति आख्यायते, इदमुक्तं भवति-यत्र क्षेत्रे पुद्गलास्तत्रैव जीवानां पुद्गलानां च गतिर्भवति, एवं चालोके नैव सन्ति जीवा नैव च सन्ति पुद्गला इति तत्र जीवपुद्गलानां गतिर्नास्ति, तदभावाञ्चालोके देव हस्ताद्या कुण्टयितुं प्रसारयितुं वा न प्रभुरिति ॥ शतकं - १६ उद्देशकः-८ समाप्तः Page #789 -------------------------------------------------------------------------- ________________ २२२ भगवती अङ्गसूत्रं १६/-/९/६८६ -: शतकं - १६ उद्देशकः-९: बृ. अष्टमोद्देशके देववक्तव्यतोक्ता, नवमे तु बलेर्देवविशेषस्य सोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्- सू. (६८७) कहिनं भंते! बलिस्स वइरोयदिस्स वइरोयणरन्नो सभा सुहम्मा पत्रत्ता ? गोयमा ! जंबुद्दीवे दीवे मंदरस्स पच्चयस्स उत्तरेणं तिरियमसंखेज्जे जहेव चमररस जाव बायालीसं जोयणसहस्साई ओगाहित्ता एत्थ णं बलिस्स वइरोयणिंदस्स वइ० २ रुयगिंदे नामं उपायपव्यए पत्रत्ते सत्तरस एक्कवीसे जोयणसए एवं पमाणं जहेव तिगिच्छिकूडस्स पासायवडेंसगस्सवि तं चैव पमाणं सीहासणं सपरिवारं बलिस्स परियारेणं अट्ठो तहेव नवरं रुयगिंदष्पभाई सेसं तं चैव जाव बलिचंचाए रायहाणीए अन्नेसिं च जाव रुयगिंदस्स णं उप्पायपव्वयस्स उत्तरेणं छक्कोडिसए तहेव जाव चत्तालीसं जोयणसहस्साई ओगाहित्ता एत्थ णं बस्स वइरोयणिंदस्स वइरोयणरन्नो बलिचंचा नामं रायहाणी पत्रत्ता एवं जोयणसयसहस्सं पमाणं तहेव जाव बलिपेढस्स उववाओ जाव आयरक्खा सव्वं तहेव निरवसेसं नवरं सातिरेगं सागरोवमं ठिती पत्रत्ता सेसं तं चेव जाव बली वइरोयणिदे बली २ । सेवं भंते २ जाव विहरति ॥ } वृ. 'कहिण' मित्यादि, 'जहेव चमरस्स' त्ति यथा चमरस्य द्वितीयशताष्टमोद्देशकाभिहितस्य सुधर्म्मसभास्वरूपाभिधायकं सूत्रं तथा बलेरपि वाच्यं तच तत एवावसेयम्, 'एवं प्रमाणं जहेव तिगिच्छिकूडस्स' त्ति यथा चमरसत्कस्य द्वितीयशताष्टमोद्देशकाभिहितस्यैव तिगिच्छिकूटाभिधानस्योत्पातपर्वतस्य प्रमाणमभिहितं तथाऽस्यापि रुचकेन्द्रस्य वाच्यं एतदपि तत एवावसेयं । 'पासायवडेंसगस्सवि तं चैव पमाणं'ति यत्प्रमाणं चमरसम्बन्धिनस्तिगिच्छिकूटाभिधानोत्पातपर्वतो परिवर्त्तिनः प्रासादावतंसकस्य तदेव बलिसत्कस्यापि रुचकेन्द्राभिधानोत्पातपर्वतोपरिवर्ततिनस्तस्य तदपि द्वितीयशतादेवावसेयं, 'सिंहासणं सपरिवारं बलिस्स परिवारेणं' ति प्रासादावतंसक मध्यभागे सिंहासनं वलिसत्कं बलिसत्कपरिवारसिंहासपनोपेतं वाच्यमित्यर्थः तदपि द्वितीयशताष्टमोद्देशक विवरणोक्तचमरसिंहासनन्यायेन वाच्यं, केवलं तत्र चमरस्य सामानिकासनानां चतुःषष्टिसहाग्रणि आत्मरक्षासनानां तु तान्येव चतुर्गुणान्युक्तानि बलेस्तु सामानिकासनानां षष्टिसहस्राणि आत्मरक्षासनानां तु तान्येव चतुर्गुणानीत्येतावान् विशेषः । 'अट्ठो तहेव नवरं रुयगिंदप्पभाई' ति यथा तिगिच्छिकूटस्य नामान्वर्थाभिधायकं वाक्यं तथाऽस्यापि वाच्यं केवलं तिगिच्छिकूटान्वर्धप्रश्नस्योत्तरे यस्मात्तिगिच्छिप्रभाण्युत्पलादीनि तत्र सन्ति तेन तिगिच्छिकूट इत्युच्यत इत्युक्तं इह तु रुचकेन्द्रप्रमाणि तानि सन्तीति वाच्यं, रुचकेन्द्रस्तु रत्नविशेष इति, तत्पुनरर्थतः सूत्रमेवमध्येयं-'सेकेणद्वेणं भंते ! एवं बुच्चइ रुयगिंदे २ उप्पायपव्यए गोयमा ! रुयगिंदे गं बहूणि उप्पलाणि पउमाई कुमुयाई जाव रुयगिंदवण्णाई रुयगिंदले साइं यदिपभाई से तेणद्वेणं रुयगिंदे २ उप्पायपव्वएत्ति 'तहेव जाव' त्ति यथा चमरचञ्चाव्यतिकरे सूत्रमुक्तमि हापि तथैव वाच्यं तच्चेदं - 'पणपन्नं कोडीओ पन्नासं च सयसहस्साइं पन्नासं च सहस्साइं वीइवइत्ता इमं च रयणप्पभं पुढविं' ति 'पमाणं तहेव' त्ति यथा चमर चञ्चायाः, तच्चेदम्- 'एगं जोयणसयसहस्सं आयामविक्खंभेणं तिन्नि जोयणसयसहस्साई सोलस य सहस्साइं दोत्रिय सत्तावीसे जोयणसए तिन्निय कोसे अट्ठावीसं च घनुसयं Page #790 -------------------------------------------------------------------------- ________________ शतकं-१६, वर्गः-, उद्देशकः-९ २२३ तेरस य अंगुलाई अद्धंगुलयं च किंचिविसेसाहियं परिक्खेवणं पन्नत्तं' 'जाव वलिपेढस्स'त्ति नगरीप्रमाणाभिधानानन्तरं प्राकारतद्वारोपकारिकालयनप्रासादावतंसकसुधर्मसभाचैत्यभवनोपपातसभाह्रदाभिषेकसभाऽलङ्गारिकसभाव्यवायसभादीनां प्रमाणं स्वरूपं च तावद्वाच्यं यावद्वलिपीठस्य, तच्च स्थानान्तरादवसेयं, उववाओ ति उपपातसभायां वलेरुपपातवक्तव्यतावाच्या । साचैवं-'तेगंकालेणंतेणंसमएणंबलीवइरोयणिंदे २ अहुणोववन्नमेत्तए समाणेपंचविहाए पज्जत्तीए पजत्तिभावं गच्छई'इत्यादि, 'जाव आयरक्ख'त्तिइह यावत्करणादभिषेकोऽलङ्कारग्रहणं पुस्तकवाचनं सिद्धायतनप्रतिमाद्यर्चनं सुधर्मसभागमनंतत्रस्थस्य चतस्यसामानिका अग्रमहिष्यः पर्षदोऽनीकाधिपतयः आत्मरक्षाश्च पार्श्वतो निषीदन्तीति वाच्यं० । एतद्वक्तव्यताप्रतिबद्धसमस्तसूत्रातिदेशायाह-'सव्वंतहेव निरवसेसं'ति, सर्वथा साम्यपरिहारार्थमाह-'नवर'मित्यादि, अयमर्थः-चमरस्य सागरोपमं स्थितिः प्रज्ञप्तेत्युक्तं वलेस्तु सातिरेकं सागरोपमं स्थिति प्रज्ञप्तति वाच्यमिति॥ शतकं-१६ उद्देशकः-९ समाप्तः ___-शतकं-१६उद्देशकः-१०:वृ. नवमोद्देशके बलेर्वक्तव्यतोक्ता, बलिश्चावधिमानित्यवधेः स्वरूपं दशमे उच्यत इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् मू. (६८८) कतिविहे णं भंते ! ओही पन्नत्ते?, गोयमा ! दुविहा ओही प०, ओहीपदं निरवसेसं भाणियव्वं ।। सेवं भंते ! सेवं भंते! जाव विहरति ।। वृ. 'कइविहेण मित्यादि, 'ओहीपयंतिप्रज्ञापनायायस्त्रिंशत्तमं, तच्चैवं-'तंजहा-भवपचइयाखओवसमियाय, दोण्हंभवपच्चइया, तंजहा-देवाणयनेरइयाणय, दोण्हंखओवसमिया, तंजहा-माणुस्साणं पंचिंदियतिरिक्खजोणियाण य, इत्यादीति ।। शतकं-१६ उद्देशकः-१० समाप्तः - -शतकं-१६ उद्देशकाः-११-१४ :दशमेऽवधिरुक्तः, एकादशे त्ववधिमद्विशेष उच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् म. (६८९) दीवकमारामभंते ! सव्वे समाहारा सव्वे समस्सासनिस्सासा?, नो तिणट्टे सम?, एवं जहा पढमसए बितियउद्देसए दीवकुमाराणं वत्तव्वया तहेव जाव समाउया समुस्सासनिस्सासा। दीवकुमाराणं भंते ! कति लेस्साओ पन्नत्ताओ?, गोयमा ! चत्तारिलेस्साओ पन्नत्ताओ, तंजहा-हलेस्सा जाव तेउलेस्सा। एएसिणं भंते ! दीवकुमाराणं कण्हलेस्साणं जाव तेउलेस्साण य कयरे २ हिंतो जाव विसेसाहिया वा?, गोयमा! सव्वत्थोवादीवकुमारा तेउलेस्सा काउलेस्साअसंखेजगुणा नीललेस्सा विसेसाहिया कण्हलेस्सा विसेसाहिया। एएसिणं भंते ! दीवकुमाराणं कण्हलेसाणं जाव तेऊलेस्साण य कयरे ३ हिंतो अप्पड्डि वा महड्डिया वा?, गोयमा कण्हलेस्साहितो नीललेस्सा महड्डिया जाव सब्वमहड्डीया तेउलेस्सा सेवं भंते ! सेवं भंते ! जाव विहरति । Page #791 -------------------------------------------------------------------------- ________________ २२४ भगवतीअङ्गसूत्रं (२) १६/-११-१४/६९० मू. (६९०) उदहिकुमारा णं भंते ! सव्वे समाहारा० एवं चेव, सेवं० ।। मू. (६९१) एवं दिसाकुमारावि मू. (६९२) एवं थणियकुमाराऽवि, सेवं भंते ! जाव विहरइ । वृ, 'दीवे'त्यादि । एवमन्यदप्युद्देशकत्रयं पाठयितव्यमिति ॥ शतकं-१६ : उद्देशकाः ११-१२-१३-१४ समाप्तानि ॥१॥ सम्यकश्रुताचारविवर्जितोऽप्यहं, यदप्रकोपात्कृतवान् विचारणाम् । अविघ्नमेतां प्रति षोडशं शतं, वाग्देवता सा भवताद्वरप्रदा ।। शतकं-१६ समाप्त मुनि दीपरत्नसागरेण संशोधिता सम्पादिता भगवतीअगसूत्रे पोडशकशतस्य अभयदेवसूरि विरचिता टीका समाप्ता । (शतकं-१७) वृ. व्याख्यातं षोडशंशतंअथक्रमायातं सप्तदशमारभ्यते, तस्य चादावेवोद्देशकसङ्ग्रहाय गाथा ___ मू. (६९३) नमो सुयदेवयाए भगवईए। मू. (६९४) कुंजर संजय सेलेसि किरिय ईसाण पुढविदग वाउ । एगिदिय नाग सुवन विजु वायु ऽग्गि सत्तरसे ॥ वृ, 'कुंजरे'त्यादि,तत्र कुंजर'त्ति श्रेणिकसूनोः कूणिकराजस्य सत्कउदायिनामा हस्तिराजस्तत्प्रमुखार्थाभिधायकत्वात् कुञ्जर एव प्रथमोद्देशक उच्यते, एवं सर्वत्र । 'संजय'त्ति संयताद्यर्थप्रतिपादको द्वितीयः२ 'सेलेसित्तिशैलेश्यादिवक्तव्यतार्थस्तृतीयः ३ 'किरियत्ति क्रियाद्यर्थाभिधायकश्चतुर्थः ४ । 'ईसाण'त्ति ईशानेन्द्रवक्तव्यतार्थ पञ्चमः ५ 'पुढवि'त्ति पृथिव्यर्थ षष्ठः ६ सप्तमश्च ७ 'दग'त्ति अकायार्थोऽष्टमो नवमश्च ९। 'वाउ'त्ति वायुकायार्थो दशम एकादशश्च ११ एगिदिय'त्ति एकेन्द्रियस्वरूपार्थो द्वादशः १२ 'नाग'त्ति नागकुमारवक्तव्यतार्थःयोदशः १३। 'सुवन्न'त्ति सुवर्णकुमारार्थानुगतश्चतुर्दशः १४ विज्जु त्तिविद्युत्कुमाराभिधायकः पञ्चदशः १५ वाउ'त्ति वायुकुमारवक्तव्यतार्थषोडश १६ अग्गि'त्ति अग्निकुमारवक्तव्यतार्थ सप्तदशः १७ । 'सत्तरसे'त्ति सप्तदशशते एते उद्देशका भवन्ति । -शतकं-१७ उद्देशक:-१:मू. (६९५) रायगिहे जाव एवं वयासी-उदायी णं भंते ! हस्थिराया कओहिंतो अनंतरं उव्वट्टित्ता उदायिहत्थिरायत्ताए उववन्नो?, गोयमा! असुरकुमारहितो देवेहितो अनंतरंउव्यट्टित्ता उदायिहत्थिरायत्ताए उववन्ने । उदायी णं भंते! हस्थिराया कालमासे कालं किच्चा कहिं गच्छिहिति कहिं उववजिहिति? गोयमा ! इमीसेणं रयणपभाए पुढवीए उक्कोससागरोवमद्वितीयंसि निरयावासंसि नेरइयत्ताए उववजिहिति । सेणंभंते! तओहिंतो अनंतरं उव्वट्टित्ता कहिंग० कहिउ०?, गोयमा! महाविदेहे Page #792 -------------------------------------------------------------------------- ________________ २२५ शतकं-१७, वर्गः-, उद्देशकः-१ वासे सिज्झिहितिजाव अंतं काहिति। भूयानंदे णं भंते ! हत्थिराया कओहितो अनंतरं उव्वट्टित्ता भूयानंदे हस्थिरायत्ताए एवं जहेव उदायी जाव अंतं काहिति॥ वृ. तत्र प्रथमोद्देशकार्थप्रतिपाद- नार्थमाह-'रायगिहे'इत्यादि ॥ "भूयानंदे'त्ति भूतानन्दाभिदानः कूणिककराजस्य प्रधानहस्ती । अनन्तरं भूतानन्दस्योद्वर्तनादिका क्रियोक्तेति क्रियाऽधिकारादेवेदमाह-- - मू. (६९६) पुरिसे णं भंते ! तालमारुहइ ता०२ तालाओ तालफलं पचालेमाणे वा पवाडेमाणे वा कतिकिरिए?, गोयमा! जावंच णं से पुरिसे तालमारुहइ तालमा०२ तालाओ तालफलं पयालेइ वा पवाडेइ वा तावं च णं से पुरिसे काइयाए जाव पंचहि किरियाहिं पुढे, जेसिंपिणंजीवाणं सरीरेहिंतो तले निव्वत्तिए तलफले निव्वत्तिए तेऽविणं जीवा काइयाए जाव पंचहि किरियाहिं पुट्ठा। ___ अहेणं भंते ! सेतालप्फले अप्पणो गरुयत्ताए जाव पच्चोवयमाणे जाइंतत्थ पाणाइंजाव जीवियाओ ववरोवेति तए णं भंते ! से पुरिसे कतिकिरिए ?, गोयमा ! जावं च णं से पुरिसे तलप्फले अप्पणो गरुयत्ताए जाव जीवियाओ ववरोवेति तावं च णं से पुरिसे काइयाए जाव चउहि किरियाहिं पुढे। जेसिंपिणंजीवाणं सरीरेहिंतो तले निव्वत्तिएतेविणंजीवा काइयाए जावचउहिं किरियाहिं पुट्ठा, जेसिपिणं जीवाणं सरीरेहितो तालप्फले निव्वत्तिए तेवि णं जीवा काइयाए जाव पंचहिं किरियाहिं पुट्ठा, जेविय से जीवा अहे वीससाए पच्चोवयमाणस्स उवग्गहे पट्टति तेऽविय णं जीवा काइयाए जाव पंचहि किरियाहिं पुट्ठा। .पुरिसे णं भंते ! रुक्खस्स मूलं पचालेमाणे वा पवाडेमाणे वा कति किरिए?, गोयमा ! जावं च णं से पुरिसे रुक्खस्स मूलं पचालेमाणे वा पवाडेमाणे वा तावं चणं से पुरिसे काइयाए जावपंचहि किरियाहिं पुढे, जेसिंपिय णं जीवाणं सरीरेहितो मूले निव्वत्तिए जाव बीए निव्वत्तिए तेविय णं जीवा काइयाए जाव पंचहि किरियाहिं पुट्ठा। __अहे णं भंते ! से मूले अप्पणो गरुयत्ताए जाव जीवियाओ ववरोवेइ तओ णं भंते ! से पुरिसे कतिकिरिए?, गोयमा ! जावं च णं से मूले अप्पणो जाव ववरोवेइ तावं च णं से पुरिसे काइयाए जाव चउहि किरियाहिं पुढे, जेसिंपिय गंजीवाणं सरीरेहितो कंदे निव्वत्तिए जावबीए निव्वत्तिए तेविणं जीवा काइयाए जाव चउहि पुट्ठा। जेसिंपिय णं जीवाणं सरीरेहिंतो मूले निव्वत्तिए तेवि णं जीवा काइयाए जाव पंचहिं किरियाहिं पुट्टा, जेवियणं से जीवा अहे वीससाए पच्चोवयमाणस्स उवग्गहे वटुंति तेविणंजीवा काइयाए जाव पंचहि किरियाहिं पुट्ठा। पुरिसे णं भंते! रुक्खस्स कंदंपचालेइ०, गो०! तावंचणं से पुरिसे जाव पंचहि किरियाहिं पुढे, जेसिंपिणं जीवाणं सरीरेहितो मूले निव्वत्तिए जाव बीए निव्वत्तीए तेविणं जीवा जाव पंचहिं किरियाहिं पुट्ठा। 1315 Page #793 -------------------------------------------------------------------------- ________________ २२६ भगवतीअङ्गसूत्रं (२) १७/-19/६९६ अहे णं भंते ! से कंदे अप्पणो जाव चउहि पुढे, जेसिंपिणं जीवाणं सरीरेहितो मूले निव्वत्तिए खंधे नि० जाव चउहिं पुट्ठा।। जेसिंपिणं जीवाणं सरीरेहितो कंदे निव्वत्तिए तेवियणंजीवा जाव पंचहिं पुट्टा, जेविय से जीवा अहे वीससाए पच्चोवयमाणस्स जाव पंचहिं पुट्ठा जहा खंधो एवं जाव बीयं ।। वृ. 'पुरिसेणमित्यादि, तालं'तितालवृक्षं पचालेमाणे वत्ति प्रचलयन् वा पवाडेमाणे वत्तिअधःप्रपातयन् वा 'पंचहिं किरियाहिं पुढे'त्तितालफलानांतालफलाश्रितजीवानांचपुरुषः प्राणातिपातक्रियाकारी, यश्च प्राणातिपातक्रियाकारकोऽसावाद्यानामपीतिकृत्वा पञ्चभिक्रियाभिः स्पृष्ट इत्युक्तं १, येऽपिच तालफलनिर्वर्तकजीवास्तेऽपिच पञ्चक्रियास्तदन्यजीवान् सङ्घट्टनादिभिरपद्रावयन्तीतिकृत्वा । 'अहेण'मित्यादि,अथपुरुषकृततालफलप्रचलनादेरनन्तरंतत्तालफलमात्मनो गुरुकतया यावत्करणात् सम्भारिकतया गुरुकसम्मारिकतयेति दृश्यं पञ्चोक्यमाणेति प्रत्यवपतत् यांस्तत्राकाशादौ प्राणादीन्जीविता व्यपरोपयति 'तओ णं तितेभ्यः सकाशात् कतिक्रियोऽसौ पुरुषः?, उच्यते, चतुष्क्रियो, वधनिमित्तभावस्याल्पत्वेन तासां चतसृणा- मेव विवक्षणात्, तदल्पत्वं च यथा पुरुषस्य तालफलप्रचलनादौ साक्षाद्वधनिमित्तभावोऽस्ति न तथा तालफलव्यापादितजीवेष्वितिकृत्वा ३ । एवंतालनिर्वर्कजीवा अपि४,फलनिवर्तकास्तुपञ्चक्रियाएव, साक्षात्तेषांवधनिमित्तत्वात् ५, ये चाधोनिपततस्ताफलस्योपग्रहे-उपकारे वर्तन्ते जीवास्तेऽपि पञ्चक्रियाः, वधे तेषां निमित्तभावस्य बहुतरत्वात् ६। एतेषां च सूत्राणां विशेषतोव्याख्यानं पञ्चमशतोक्तकाण्डक्षेप्तुपुरुषसूत्रादवसेयम्, एतानि च फलद्वारेण षट् क्रियास्थानान्युक्तानि, मूलादिष्वपि षडेव भावनीयानि, ‘एवं जाव बीय'ति अनेन कन्दसूत्राणीव स्कन्धत्वक्शालप्रवालपत्रपुष्पफ्नबीजसूत्राण्यध्येयानीति सूचितम् । क्रियाधिकारादेव शरीरेन्द्रिययो गेषु क्रियाप्ररूपणार्थमिदमाह-- मू. (६९७) कति णं भंते ! सरीरंगा पन्नत्ता ?, गोयमा ! पंच सरीरगा पन्नत्ता, तंजहा-ओरालियजावकम्मए। कति णं भंते! इंदिया पं०?, गोयमा ! पंच इंदिया पं० २०-सोइंदिए जाव फासिदिए। कतिविहे गं भंते ! जोए प०?,तिविहे जोए प० तं०-मणजोए वयजोए कायजोए जीवे णं भंते ! ओरालियसरीरं निव्वत्तेगाणे कतिकिरिए ?, गोयमा ! सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए, एवं पुढविक्काइएवि एवं जाव मणुस्से। जीवा णं भंते ! ओरालियसरीरं निव्वत्तेमाणा कतिकिरिया ?, गोयमा ! तिकिरियावि चउकिरियावि पंचकिरियावि, एवं पुढविकाइया एवं जाव मणुस्सा। एवं वेउब्वियसरीरेणविदो दंडगा नवरं जस्स अस्थि वेउब्वियं एवं जाव कम्मगसरीरं, एवं सोइंदियं जाव फासिंदियं, एवं मणजोगं वयजोगं कावजोगं जस्स जं अस्थि तंभाणियव्वं, एए एगत्तपुहुत्तेणं छब्बीसं दंडगा।। वृ. 'कतिणंभंते!' इत्यादि, तत्र ‘जीवेणंभंते' इत्यादौ सिय तिकिरिए सिय चउकिरिए Page #794 -------------------------------------------------------------------------- ________________ शतकं - १७, वर्ग:-, उद्देशकः - १ २२७ सिय पंचकिरिए 'त्ति यदा औदारिकशरीरं परपरितापाद्यभावेन निर्वर्त्तयति तदा त्रिक्रियः यदा तुपरपरितापं कुर्वस्तन्निर्वर्तयति तदा चतुष्क्रियः, यदा तु परमतिपातयंस्तन्निर्वर्त्तयति तदा पञ्चक्रिय इति । पृथक्त्वदण्डके स्याच्छब्दप्रयोगो नास्ति, एकादऽपि सर्वविकल्पसद्भावादिति । 'छव्वीसं दंडग'त्ति पञ्चशरीराणीन्द्रियाणि च त्रयश्च योगाः एते च मीलितास्त्रयोदश, एते चैकत्वपृथक्त्वाभ्यां गुणिताः षड्विंशतिरिति । अनन्तरं क्रिया उक्तास्ताश्च जीवधर्म्मा इति जीवधर्म्माधिकाराज्जीवधर्म्मरूपान् भावानभिधातुमाह मू. (६९८) कतिविहे णं भंते! भावे पन्नत्ते ?, गोयमा ! छव्विहे भावे प०, तं० - उदइए उवसमिए जाव सन्निवाइए । से किं तं उदइए ?, उदइए भावे दुबिहे पन्नत्ते, तंजहा - उदइए उदयनिप्पन्ने य, एवं एएणं अभिलावेणं जहा अनुओगदारे छन्नामं तहेव निरवसेसं भाणियव्वं जाव से तं सन्निवाइए भावे । सेवं भंते! सेवं भंतेत्ति ॥ वृ. 'कतिविहे णं भंते! भावे' इत्यादि, औदयिकादीनां च स्वरूपं प्राग व्याख्यातमेव, एवं एएणं अभिलावेगं जहा अनुओगदारे' इत्यादि, अनेन चेदं सूचितं 'से किं तं उदइए ?, २ अट्ठ कम्मपगडीणं उदएणं, से तं उदइए' इत्यादीति । शतकं - १७ उद्देशकः-१ समाप्तः -: शतकं - १७ उद्देशकः-२: वृ. प्रथमोद्देशकान्ते भावा उक्तास्तद्वन्तश्च संयतादयो भवन्तीति द्वितीये ते उच्यन्त इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् नू. (६९९) से नूनं भंते! संयतविरतपडिहयपच्चक्खायपाकम्मे धम्मे ठिए अस्संजयअविरय अपsिहयपञ्च्चक्खायपावकम्मे अधम्मे ठिते संजयासंजए धम्माधम्मे ठिते ?, हंता गोयमा संजयविरयजाव धम्माथम्मे ठिए । एएसि णं भंते! धम्मंसि वा अहम्मंसि वा धम्माधम्मंसि वा चक्किया केइ आसइत्तए वा जाव तुयट्टित्तए वा ?, गोयमा ! नो तिणट्टे समट्टे । सेकेणं खाइ अद्वेगं भंते! एवं वुच्चइ जाव धम्माधम्मे ठिते ?, गोयमा ! संजयविरयजाव पावकम्मे धम्मे ठिते धम्मं चेव उवसंपजित्ताणं विहरति, असंयतजाव पावकम्मे अधम्मे ठिए अधम्मं चेव उवसंपजित्ताणं विहरइ, संजयासंजए धम्माधम्मे ठिते धम्माधम्मं उवसंपज्रित्ताणं विहरति, से तेणट्टेणं जाव ठिए । जीवाणं भंते! किं धम्मे ठिया अधम्मे ठिया धम्माधम्मे ठिया ?, गोयमा ! जीवा धम्मेवि ठिता अधम्मेवि ठिता धम्माधम्मेवि ठिता, नेरइ० पु० ?, गोयमा ! नेरइया नो धम्मेठिता अधम्मे ठिता नो धम्माधम्मे ठिता। एवं जाव चउरिदियाणं, पंचिंदियतिरिक्खजो० पुच्छा, गोयमा! पंचिंदियतिरिक्ख जोणि० नो धम्मे ठिया अधम्मे ठिया धम्माधम्मेवि ठिया, मणुस्सा जहा जीवा, वाणमंतरजोइ० वेमाणि० जहा नेर० ॥ वृ. 'से नूनं भंते !' इत्यादि, 'धम्मेत्ति संयमे 'चक्किया केइ आसइत्तए व 'त्ति धर्मादी Page #795 -------------------------------------------------------------------------- ________________ २२८ भगवतीअङ्गसूत्रं (२) १७/-/२/६९९ शक्नुयात् कश्चिदासयितुं ?, नायमर्थः समर्थो, धर्मादेरमूर्तत्वात् मूर्ते एव चासनादिकरणस्य शक्यत्वादिति। अथ धर्मस्थितत्वादिकं दण्डके निरूपयन्नाह-'जीवा णमित्यादि व्यक्तं, संयतादयः प्रागुपदर्शितास्ते च पण्डितादयो व्यपदिश्यन्ते, अत्र चार्थेऽन्ययूथिकमतमुपदर्शयन्नाह मू. (७००) अनउत्थियाणभंते! एवमाइक्खंतिजावपरूवेति-एवं खलु समणा पंडिया समणोवासया बालपंडिया जस्सणंएगपाणाएविदंडे अनिक्खित्ते सेणंएगंतबालेत्ति वत्तव्वंसिया। ' से कहमेयं भंते ! एवं?, गोयमा ! जण्णं ते अन्नउत्थिया एवमाइक्खंति जाव वत्तव्वं सिया, जे ते एवमाहंसु मिच्छंते एवमा०, अहं पुण गोयमा! एवमाइक्खामि जाव परूवेमि एवं खलु समणा पंडिया समणोवासगा बालपंडिया जस्स णं एगपाणाएवि दंडे निक्खित्ते से णं नो एगंतबालेति वत्तव्वं सिया। जीवा णं भंते ! किं बाला पंडिया बालपंडिया?, गोयमा ! जीवा बालावि पंडियावि बालपंडियावि, नेरइयाणं पुच्छा, गोयमा ! नेरइया बालानो पंडिया नो बालपंडिया, एवंजाव चउरिदियाण । पंचिंदियतिरिक्ख० पुच्छा, गोयमा! पंचिंदियतिरिक्खजोणिया बाला नो पंडिया बालपंडि-यावि, मणुस्साजहाजीवा, वाणमंतरजोइसियवेमाणिया जहानेरइया वृ. 'अन्न'इत्यादि, 'समणा पंडिया समणोवासया बालपंडिय'त्ति एतत् किल पक्षद्वयं जिनाभिमतमेवानुवादपरतयोकत्वा द्वितीयपक्षं दूषयन्तस्ते इदं प्रज्ञापयन्ति 'जस्स णं एगपाणाएवि दंडे'इत्यादि, 'जस्स'त्त येन देहिना 'एकप्राणिन्यपि' एकत्रापि जीवेसापराधादौ पृथ्वीकायिकादौ वा, किंपुनर्बहुषु?,दण्डो-वधः 'अनिक्खित्त'त्ति अनिक्षिप्तः' अनुचितोऽप्रत्याख्यातोभवति स एकान्तबाल इतिवक्तव्यः स्यात्, एवंच श्रमोपासका एकान्तबाला एवन वालपण्डिताः, एकान्तबालव्यपदेशनिबन्धनस्यासर्वप्राणिदण्डत्यागस्य भावादिति परमतं, स्वमतं त्वेकप्राणिन्यपि येन दण्डपरिहारः कृतोऽसौ नैकान्तेन वालः, किं तर्हि ?, बालपण्डितो, विरत्यंशसद्भावेन मिश्रत्वात्तस्य, एतदेवाह-'जस्स ण'मित्यादि ।।। एतदेव बालत्वादि जीवादिषु निरूपन्नाह-'जीवा णमित्यादि, प्रागुक्तानां संयतादीनामिहोक्तानां च पण्डितादीनां यद्यपि शब्दत एव भेदो नार्थतस्तथाऽपि संयतत्वादिव्यपदेशः क्रियाव्यपेक्षः पण्डित्वादिव्यपदेशस्तु बोधविशेषापेक्ष इति ।। अन्ययूथिकप्रक्रमादेवेदमाह मू. (७०१) अन्नउत्थिया णं भंते! एवमाइक्खंति जाव परूवेति-एवं खलु पाणातिवाए मुसावाए जाव मिच्छादसणसल्ले वट्टमाणस्स अन्ने जीवे अन्ने जीवाया पाणाइवायवेरमणे जाव परिग्गहवेरमणे कोहविवेगे जाव मिच्छदसणसल्लविवेगेवट्टमाणस्स अत्रे जीवे अन्ने जीवाया। उप्पत्तियाएजाव परिणामियाए वट्टमाणस्स अन्नो जीवे अन्ने जीवाया, उप्पत्तियाए उग्गे ईहा अवाए धारणाए वट्टमाणस्स जावजीवाया, उट्ठाणेजाव परक्कमे वट्टमाणस्स जावजीवाया। नेरइयत्तेतिरिक्खमणुस्सदेवत्ते वट्टमाणस्स जावजीवाया, नाणावरणिले जाव अंतराइए वट्टमाणस्स जाव जीवाया। एवंकण्हलेस्साएजावसुक्कलेस्साए सम्मदिट्ठीए ३ एवं चखुदंसणे ४ आभिनिबोहियनाणे ५ मतिअन्नाणे ३ आहारसनाए ४ । एवं ओरालियसरीरे ५ एवं मणजोए ३ सागारोवओगे Page #796 -------------------------------------------------------------------------- ________________ शतकं - १७, वर्ग:-, उद्देशक :- २ अनागारोवओगे वट्टमाणस्स अन्ने जीवे अन्ने जीवाया । से कहमेयं भंते ! एवं गोयमा ! जण्णं ते अन्नउत्थिया एवमाइक्खति जाव मिच्छं ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमि- एवं खलु पाणातिवाए जाव मिच्छादंसणसल्ले वट्टमाणस्स सच्चेव जीवे सच्चेव जीवाया जाव अनागारोवओगे वट्टमाणस्स सच्चेव जीवे सच्चेव जीवाया ॥ २२९ वृ. 'अनउत्थिया ण' मित्यादि, प्राणातिपातादिषु वर्त्तमानस्य देहिनः 'अत्रे जीवे'त्ति जीवति - प्राणान् धारयतीति जीवः - शरीरं प्रकृतिरित्यर्थः स चान्यो- व्यतिरिक्तः अन्यो जीवस्यदेहस्य सम्बन्धी अधिष्ठातृत्वादात्मा - जीवात्मा पुरुष इत्यर्थः, अन्यत्वं च तयोः पुद्गलापुद्गलस्वभावत्वात्, ततश्च शरीरस्य प्राणातिपातादिषुवर्त्तमानस्य श्यत्वाच्छरीरमेव तत्कर्तृ न पुनरात्मेत्येके अन्ये त्वाहुः - जीवीतीति जीवो - नारकादिपर्यायः जीवात्मा तु सर्वभेदानुगामि जीवद्रव्यं, द्रव्यपर्याययोश्चान्यत्वं तथाविधप्रतिभासभेदनिबन्धनत्वात् घटपटादिवत्, तथाहि - द्रव्यमनुगताकारां बुद्धिं जनयति पर्यायास्त्वननुगताकारामिति, अन्ये त्वाहुः - अन्यो जीवोऽन्यश्च जीवात्माजीवस्यैव स्वरूपमिति, प्राणातिपातादिविचित्रक्रियाभिधानं चेह सर्वावस्थासु जीवजीवात्मनोर्भेदख्यापनार्थमिति परमतं । स्वमतं तु 'सच्चेव जीवे सच्चैव जीवाय'त्ति स एव जीवः - शरीरं स एव जीवात्मा जीव इत्यर्थः कथञ्चिदिति गम्यं, न ह्यनयोरत्यन्तं भेदः, अत्यन्तभेदे देहेन स्पृष्टस्यासंवेदनप्रसङ्गो देहकृतस्य च कर्म्मणो जन्मान्तरे वेदनाभावप्रसङ्गः, अन्यकृतस्यान्संवेदने चाकृताभ्यागमप्रसङ्गः, अत्यन्तमभेदे च परलोकाभाव इति, द्रव्यपर्यायव्याख्यानेऽपि न द्रव्यपर्याययोरत्यन्तं भेदस्तथाऽनुपलब्धेः । यश्च प्रतिभासभेदो नासावात्यन्तिकतद्भेदकृतः किन्तु पदार्थानामेव तुल्यातुल्यरूपकृत इति, जीवात्मा - जीवस्वरूपं, इह तु व्याख्याने स्वरूपवतो न स्वरूपमत्यन्तं भिन्नं, भेदे हि निस्वरूपता तस्य प्राप्नोति, न च शब्दभेदे वस्तुनो भेदोऽस्ति, शिलापुत्रकस्य वपुरित्यादाविवेति । पूर्वं जीवद्रव्यस्य तत्पर्यायस्य वा भेद उक्तः, अथ जीवद्रव्यविशेषस्य पर्यायान्तरापत्तिवक्तव्यतामभिधातुमिदमाह - 'देवे ण' मित्यादि, 'पुव्वामेव रूवी भवत्ति' त्तिपूर्वं विवक्षितकालात् शरीरादिपुद्गलसम्बन्धात् मूर्तो भूत्वा मूर्त्तः सन्नित्यर्थः प्रभुः 'अरूविं'ति अरूपिणं-रूपातीतममूर्तमात्मानमिति गम्यते, 'गोयमा' इत्यादिना स्वकीयस्य वचनस्याव्यभिचारित्वोपदर्शनाय सद्बोधपूर्वकतां दर्शयत्रुत्तरमाह भू. (७०२) देवे णं भंते ! महड्डीए जाव महेस० पुव्वामेव रूबी भवित्ता पभू अरूविं विउव्वित्ताणं चिट्ठित्तए ?, नो तिणट्टे समट्टे । सेकेणणं भंते! एवं वुच्चइ देवे णं जाव नो पभू अरूविं विउव्वित्ताणं चिट्ठित्तए ?, गोयमा ! अहमेयं जाणामि अहमेयं पासामि अहमेयं बुज्झामि अहमेयं अभिसमन्नागच्छामि । मए एवं नायं भए एवं दिवं मए एवं बुद्धं मए एवं अभिसमन्नागयं जण्णं तहागयस्स जीवस्स सरूविस्स सकम्मस्स सरामस्स सवेदणस्स समोहस्स सलेसस्स ससरीरस्स ताओ सरीराओ अविप्पमुक्कस्स एवं पन्नायति, तंजहा-कालत्ते वा जाव सुकिल्लत्ते वा सुब्भंगंधत्ते वा दुब्भिगंधत्ते वा तित्ते वा जाव महुर० कक्खडत्ते जाव लुक्खत्ते, से तेणट्टेणं गोयमा ! जाव चिट्ठित्तए । Page #797 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (२) १७/-/२/७०२ सच्चेवणं भंते! से जीवे पुव्वामेव अरूवी भवित्ता पभू रूविं विउव्वित्ताणं चिट्ठित्तए ?, नो तिणट्टे० जाव चि०, गो० ! अहमेयं जाणामि जाव जन्नं तहागयस्स जीवस्स अरूवरस अकम्प० अराग० अवेदस्स अमोहस्स अलेसस्स असरीरस्स ताओ सरीराओ विप्पमुक्किस्स नो एवं पत्रायति, तं०-कालत्ते वा जा लुक्खत्ते वा । से तेणट्टेणं जाव चिट्ठित्तए वा ॥ सेवं भंते ! २ त्ति ॥ वृ. 'अहमेयं जाणामित्ति अहम् 'एतत्' वक्ष्यमाणमधिकृतप्रश्ननिर्णयभूतं वस्तु जानामि विशेषपरिच्छेदेनेत्यर्थः 'पासामि' त्ति सामान्यपरिच्छेदतो दर्शनेनेत्यर्थः 'बुज्झामि त्ति बुद्धये श्रद्दधे, बोधेः सम्यग्दर्शनपर्यायत्वात्, किमुक्तं भवति ? - अभिसमागच्छामि' त्ति अभिविधिना साङ्गत्येन चावगच्छामि - सर्वे परिच्छित्तिप्रकारैः परिच्छिनधि, अनेनात्मनो वर्तमानकालेऽर्थपरिच्छेदकत्वमुक्तमथातीतकाले एभिरेव धातुभिस्तद्दर्शयन्नाह 'मए' इत्यादि, किं तदभिसमन्वागतम् ? इत्याह- 'जन्न' मित्यादि, 'तहागयस्स' त्ति तथागतस्य तं देवत्वादिकं प्रकारमापन्नस्य 'सरूविस्स' त्ति वर्णगन्धादिगुणवतः, अथ स्वरूपेणामूर्त्तस्य सतो जीवस्य कथमेतत् ? इत्याह- 'सकम्मस्स' त्ति कर्म्मपुद्गलसम्बन्धादिति भावः, एतदेवकथमित्यत आह- 'सरागस्स' त्ति रागसम्बन्धात् कर्मबन्ध इत भावः, रामश्चेह मायालोभलक्षणो ग्राह्यः, तथा 'सवेयस्स'त्ति यादिवेदयुक्तस्य, तथा 'समोहस्स' त्ति इह मोहः - कलत्रादिषु स्नेहो मिथ्यात्वं चारित्रमोहो वा 'सलेसस्स ससरीरस्स' त्ति व्यक्तं 'ताओ सरीराओ अविप्पमुक्कस्स' त्ति येन शरीरेण सशरीरस्तस्माच्छरीरादविप्रमुक्तस्य ' एवं 'ति वक्ष्यमाणं प्रज्ञायते सामान्यजनेनापि तद्यथा - कालत्वं वेत्यादि, यतस्तस्य कालत्वादि प्रज्ञायतेऽतो नासौ तथागतो. जीवो रूपी सन्नरूपमात्मानं विकुर्व्य प्रभुः स्थातुमिति । एतदेव विपर्ययेण दर्शयन्नाह - 'सच्चेवणं भंते!' इत्यादि, 'सच्चेव णं भंते! से जीवे' त्तियो देवादिरभूत स एवासौ भदन्त ! जीवः 'पूर्वमेव' विवक्षितकालात् 'अरूवि' त्ति अवर्णादि 'रूविं' ति वर्णादिमत्वं 'नो एवं पन्नायति' त्ति नैवं केवलिनाऽपि प्रज्ञायतेऽसत्वात्, असत्वं च मुक्तस्य कर्म्मबन्धहेत्वभावेन कर्म्माभावात्, तदभावे च शरीराभावाद्वर्णाद्यभाव इति नारूपीभूत्वा रूपीभवतीति ॥ २३० शतकं - १७ उद्देशकः - २ समाप्तः -: शतकं - १७ उद्देशकः-३ : वृ. द्वितीयोद्देशकान्ते रूपिताभवनलक्षणो जीवस्य धर्मो निरूपितः, तृतीये त्वेजनादिलक्षणोऽसौ निरूप्यत इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू. (७०३) सेलेसिं पडिवन्नए णं भंते ! अनगारे सया समियं एयति वेयति जाव तं तं भावं परिणमति ?, नो तिणट्टे समट्टे, नन्नत्थेगेणं परप्पयोगेणं ॥ कतिविहाणं भंते! एयणा पन्नत्ता ?, गोयमा ! पंचविहा एयणा पन्नत्ता, तंजहा - दव्वेयणा खेत्तेयणा कालेयणा भवेयणा भावेयणा, दव्वेयणा णंभंते! कतिविहा प० ?, गोयमा ! चउव्विहा प०, तंजहा - नेरइयदव्वेयणा तिरिक्ख० मणुस्स० देवदव्वेयणा । सेकेण० एवं बुच्चइ - नेरइयदव्वेयणा २ ?, गोयमा ! जन्नं नेरइया नेरइयदव्ये वहिंसु वा वट्टेति वा वट्टिस्संति वा ते णं तत्थ नेरतिया नेरतियदव्वे वट्टमाणा नेरइयदव्वेयणं एइंसु वा एयंति Page #798 -------------------------------------------------------------------------- ________________ शतकं - १७, वर्ग:-, उद्देशकः - ३ वा एइस्संति वा, से तेणट्टेणं जाव दव्वेयणा । सेकेणणं भंते! एवं वुइ तिरिक्खजोणियदव्वेयणा एवं चेव, नवरं तिरिक्खजोणियदव्वे० भाणियव्वं, सेसं तं चेव, एवं जाव देवदव्वेयणा । २३१ खेत्यणाणं भंते! कतिविहा पन्नत्ता ?, गोयमा ! चउव्विहा प०, तं० - नेरइयखेत्तेयणा जाव देवखेत्तेयणा, से केणद्वेणं भंते! एवं वुच्चइ नेरइयखेत्तेयणा णे० २ ?, गोयमा ! चउव्विहा प० तं०--नेरइयखेत्तेयणा जाव देवखेत्तेयणा, से केणट्टेणं भंते! एवं बुच्चइ नेरइयखेत्तेयणा णे० २?, एवं चेव नवरं नेरइयखेत्तेयण भाणियव्वा, एवं जाव देवखेत्तेयणा, एवं कालेयणावि, एवं भवेयणावि, भावेयणावि जाव देवभावेयणा ॥ वृ. 'सेलेसि 'मित्यादि, 'नन्नत्थेगेणं परप्पओगेणं' ति न इति 'नो इणट्टे समट्टे' त्ति योऽयं निषेधः सोऽन्यत्रैकस्मात् परप्रयोगाद्, एजनादिकारणेषु मध्ये परप्रयोगेणैवैकेन शैलेश्यामेजनादि भवति न कारणान्तरेणेति भावः ॥ . एजनाधिकारादेवेदमाह - 'कई 'त्यादि, 'दव्वेयण' तिद्रव्याणां - नारकादिजीवसंपृक्तपुद्गल द्रव्याणां नारकादिजीवद्रव्याणां वा एजना - चलना द्रव्यैजना 'खेत्तेयण' त्ति क्षेत्रे - नारकादिक्षेत्रे वर्त्तमानानामेजना क्षेत्रैजना 'कालेयण'त्ति काले-नारकादिकाले वर्त्तमानानामेजना कालैजना 'भवेयण' त्ति भवे - नारकादिभवे वर्त्तमानानामेजना भवैजना 'भावेयण' त्ति भावे - औदयिकादिरूपे वर्त्तमानानां नारकादीनां तद्गतपुद्गलद्रव्याणां वैजना भावैजना, 'नेरइयदव्वे वट्टिसु' त्ति नैरयिकलक्षणं यज्जीवद्रव्यं द्रव्यपर्याययोः कथञ्चिदभेदान्नारकत्वमेवेत्यर्थ तत्र 'वहिंसु' त्ति वृत्तवन्तः । 'नेरइयदब्वेयण'त्ति नैरयिकजीवसंपृक्त पुद्गलद्रव्यामां नैरयिकजीवद्रव्याणां वैजना नैरयिकद्रव्यैजना ताम् 'एइंसु'त्ति ज्ञातवन्तोऽनुभूतवन्तो वेत्यर्थः ॥ एजनाया एव विशेषमधिकृत्याह मू. (७०४) कतिविहा णं भंते ! चलणा पन्नत्ता ?, गोयमा ! तिविहा चलणा प०, तं०- सरीरचलणा इंदियचलणा जोगचलणा । सरीरचलणाणं भंते! कतिविहा प० ?, गोयमा ! पंचविहा प०, तं० - ओरालियसरीरचलणा जाव कम्मगसरीरचलणा । इंदियचलणाणं भंते! कतिविहा प० ?, गोयमा ! पंचविहा पण्णत्ता, तंजहा- सोइदियचलणा जाव फासिंदियचलणा । जोगचलणा णं भंते ! कतिविहा प० ? गो० ! तिविहा प०, तं०- मणजोगचलणा वइजोगचलणा कायजोगचलणा । सेकेणणं भंते! एवं वुच्चइ ओरालियसरीरचलणा ओ० २ ?, गोयमा ! जे णं जीवा ओरालियसरीरे वट्टमाणा ओरालियसरीरपयोगाई दव्वाइं ओरालियसरीरत्ताए परिणामेमाणा ओरालियसरीरचलणं चलिंसु वा चलति वा चलिस्संति वा से तेणट्टेणं जाव ओरालियसरीरपरिणामेमाणा ओरालियसरीरचलणं चलिंसु वा चलंति वा चलिस्संति वा से तेणट्टेणं जाव ओरालियसरीरचलणा० ओ० २ । सेकेणणं भंते! एवं वु० वेउव्वियसरीरचलणा वेउ०, एवं चेव नवरं वेउव्वियसरीरे Page #799 -------------------------------------------------------------------------- ________________ २३२ भगवतीअङ्गसूत्रं (२) १७/-1३/७०४ वट्टमाणा एवं जाव कम्मगसरीरचलणा। सेकेणटेणं भंते! एवं वु० सोइंदियचलणार?, गोयमा! जन्नं जीवा सोइंदिए वट्टमाणा सोइंदियपाओगाइं दव्वाइं सोइंदियत्ताए परिणामेमाणा सोइंदियचलणं चलिंसु वा चलंति वा चलिस्संति वा से तेणद्वेणं जाव सोतिदियचलमा सो० २ एवं जाव फासिंदियचलणा। से केणडेणं एवं वुच्चइ मणोजोगचलणार?, गोयमा! जण्णं जीवा मणजोए वट्टमाणा मणजोगप्पाओगाई दवाई मणजोगताए परिणामेमाणा मणजोगचलणं चलिंसु वा चलिंति वा चलिस्संति वा से तेणडेणं जाव मणजोगवलणा मण० २, एवं वइजोगचलणावि, एवं कायजोगचलणावि ॥ वृ.'कई त्यादि, 'चलणतिएजनाएव स्फुटतरस्वभावा सरीरचलणति शरीरस्य-औदारिकादेश्चलना-तत्यायोग्यपुद्गलानां तद्रूपतया परिणमने व्यापारः शरीरचलना, एवमिन्द्रिययोगचलने अपि, 'ओरालियसरीरचलणं चलिंसुत्ति औदारिकशरीरचलनां कृतवन्तः अनन्तरं चलनाधर्मो भेदत उक्तः, अथ संवेगादिधर्मान् फलतोऽमिधित्सुरिदमाह मू. (७०५) अह भंते ! संवेगे निव्वेए गुरुसाहम्मियसुस्सूसणया आलोयणया निंदणया गरहणयाखमावणया सुयसहायता विउसमणया भावे अप्पडिबद्धया विणिवट्टणया विवित्तसयणासणसेवणया सोइंदियसंवरे जाव फासिंदियसंवरे। जोगपञ्चक्खाणे सरीरपञ्चक्खाणे कसायपच्चक्खाणे संभोगपञ्चक्खाणे उवहिपच्चरखाणे भत्तपञ्चक्खाणेखमाविरागया भावसच्चे जोगसचे करणसच्चे मणसमन्नाहरणया वयसमबाहरणया कायसमन्नाहरणया कोहविवेगे जावमिच्छादसणसल्ल विवेगे नाणसंपन्नया दंसणसं० चरित्तसं० वेदणअहियासणया मारणंतियअहियासणया एएणं भन्ते ! पया किंपञ्जवसणफला पन्नत्ता? ___ समणाउसो! गोयमा! संवेगे निव्वेगेजावमारणंतियअहियास० एएणं सिद्धिपञ्जवसाणफला पं० समणाउसो! | सेवं भंते!२ जाव विहरति ।। वृ. 'अहे'त्यादि, अथेतिपरिप्रश्नार्थः संवेए'त्तिसंवेजनंसंवेगो-मोक्षाभिलाषः निव्वेए'त्ति निर्वेदः-संसारविरक्तता 'गुरुसाहम्मियसुस्सूसणय'त्ति गुरूणां-दीक्षाघाचार्याणांसाधर्मिकाणां च-सामान्यसाधूनां याशुश्रूषणता-सेवा सा तथा 'आलोयण'त्तिआ अभिविधिना सकलदोषाणां लोचना-गुरुपुरतःप्रकाशनाआलोचना सैवालोचनता निंदणय'त्ति निन्दनं आत्मनैवात्मदोषपरिकुत्सनं 'गरहणय'त्ति गर्हणं-परसमक्षमात्मदोषोद्भावनं। 'खमावणय'त्ति परस्यासन्तोषवतः क्षमोत्पादनं विउसमणय'त्तिव्यवशमनता-परस्मिन् क्रोधान्निवर्तयति सति क्रोधोज्झनं, एतच्च दृश्यते, 'सुयस हायय'त्ति श्रुतमेव सहायो यस्यासौ श्रुतसहायस्तदभावस्तथा।। भावे अप्पडिबद्धय'त्ति भावे-हासादावप्रतिबद्धता-अनुबन्धवर्जनं 'विणिवट्टणय'त्ति विनिवर्तनं-विरणसंयमस्थानेभ्यः 'विवित्तसयणासणसेवणय'ति विविक्तानि-स्त्रयाद्यसंसक्तानि यानिशयनासनानि उपलक्षणत्वादुपाश्रयश्चतेषांया सेवनासा तथा श्रोत्रेन्द्रियसंवरादयः प्रतीता: 'जोपञ्चक्खाणे'त्ति कृतकारितानुमतिलक्षणानां मनःप्रभृतिव्यापाराणां प्राणातिपातादिषु प्रत्याख्यान-निरोधप्रतिज्ञानं योगप्रत्याख्यानं । Page #800 -------------------------------------------------------------------------- ________________ शतर्क- १७, वर्ग:, उद्देशक:-३ २३३ 'सरीरपञ्चक्खाणे' त्ति शरीरस्य प्रत्याख्यानं - अभिष्वङ्गप्रतिवर्जनपरिज्ञानं शरीरप्रत्याख्यानं 'कसायपञ्चक्खाणे 'त्तिक्रिधादिप्रत्याख्यानं - तान् न करोमीति प्रतिज्ञानं 'संभोगपचचक्खाणे 'त्ति समिति-संकरेण स्वपरलाभमीलनात्मकेन भोगः सम्भोगः - एकमण्डलीभोक्तृक्त्वमित्येकोऽर्थः तस्य यत् प्रत्याख्यानं - जिनकल्पादिप्रतिपत्या परिहारस्तत्तथा, 'उवहिपञ्चक्खाणे 'ति उपधेरधिकस्य नियमः भक्तप्रत्याख्यानं व्यक्तं । 'खम'त्ति क्षान्ति 'विरागय'त्ति वीतरागता - रागद्वेषापगमरूपा 'भावसच्चे' त्ति भावसत्यं - शुद्धान्तरात्मतारूपं परमार्थिकावितथत्वमित्यर्थः 'जोगसच्चे 'ति योगाः मनोवाक्वायास्तेषां सत्यं-अवितथत्वं योगसत्यं 'स्वावस्थानुरूपेण आङिति - मर्यादया आगमाभिहितभावाभिव्याप्तया वा हरणं सङ्क्षेपणं मनः - समन्वाहरणं तदेव मनः समन्वाहरणता । एवमितरे अपि, 'कोहविवेगे' त्ति क्रोधविवेकः - कोपत्यागः तस्य दुरन्ततादिपरिभावनेनोदयनिरोधः 'वेयणअहियाणय'त्ति क्षुधादिपीडासहनं 'मारणंतिय अहियासणय'त्ति कल्याणमित्रबुद्धया मारणान्तिकोपसर्गसहनमिति । शतकं - १७ उद्देशकः - ३ समाप्तः -: शतकं - १७ उद्देशकः -४ : वृ. तृतीयोद्देशके एजनादिका क्रियोक्ता, चतुर्थेऽपि क्रियैवोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् मू. (७०६) तेणं कालेणं २ रायगिहे नगरे जाव एवं वयासी-अत्थि णं भंते! जीवाणं पाणाइवाएणं किरिया कजइ ?, हंता अत्थि । सा भंते! किं पुट्ठा कञ्जइ अपुट्ठा कज्जइ ?, गोयमा ! पुट्ठा कज्जइ नो अपुट्ठा कज्जइ, एवं जहा पढमसए छद्देस जाव नो अनानुपुव्विकडाति वत्तव्वं सिया, एवं जाव वेमाणियाणं, नवरं जीवाणं एगिंदियाण य निव्वाघाएणं छद्दिसिं वाघायं पडुच्च सिय तिदिसिं सिय चउदिसिं सिय पंचदिसिं सेसाणं नियमं छद्दिसिं । अत्थि गं भंते! जीवाणं मुसावाएणं किरिया कज्जइ ?, हंता अत्थि, सा भंते! किं पुट्ठा कञ्जइ जहा पाणाइवाएणं दंडओ एवं मुसावाएणवि, एवं अदिन्नादाणेणवि मेहुणेणवि परिग्गहेणवि, एवं एए पंच दंडगा ५ । जंसमयन्नं भंते! जीवाणं पाणाइवाएणं किरिया कज्जइ सा भंते! किं पुट्ठा कज्जइ अपुट्ठा कजइ, एवं तहेव जाव वत्तव्वं सिया जाव वेमाणियाणं, एवं जाव परिग्गहेणं, एवं एतेवि पंच दंडगा १०/ जंदेसेणं भंते! जीवाणं पाणाइवाएणं किरिया कज्जति एवं चेव जाव परिग्गहेणं, एवं एवेति पंच दंडगा १५ । जंपएसन्नं भंते! जीवाणं पाणाइवाएणं किरिया कइ सा भंते! किं पुट्ठा कज्जति एवं तहेव दण्डओ एवं जाव परिग्गहेणं २०, एवं एए वीसं दंडगा । वृ. 'तेण 'मित्यादि, 'एवं जहा पढमसए छड्डद्देसए' त्ति अनेनेदं सूचितं- 'सा भंते! किं ओगाढा कज्जइ अनोगाढा कज्जइ ?, गोयमा ! ओगाढा कजइ नो अनोगाढा कजइ' इत्यादि, व्याख्या चास्य पूर्ववत् । Page #801 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (२) १७/-/४/७०६ 'जंसमयं 'ति यस्मिन् समये प्राणातिपातेन क्रिया-कर्म क्रियते इह स्थाने तस्मिन्निति वाक्यशेषो दृश्यः । २३४ 'जंदेसं 'ति यस्मिन् देशे - क्षेत्रविभागे प्राणातिपातेन क्रिया क्रियते तस्मिन्निति वाक्यशेषोऽत्रापि दृश्यः । 'जंपएसं 'ति तस्मिन् प्रदेशे लघुतमे क्षेत्रविभागे । क्रिया प्रागुक्ता सा चकर्म कर्म च दुःखहेतुत्वाद्दुखमिति तन्निरूपणायाह । भू. (७०७) जीवाणं भंते! किं अत्तकडे दुक्खे परकडे दुक्खे तदुभयकडे दुक्खे ?, गोयमा अत्तकडे दुक्खे नो परकडे दुक्खे नो तदुभयकडे दुक्खे, एवं जाव वेमाणियाणं । जीवाणं भंते! किं अत्तकडं दुक्खं वेदेति परकडं दुक्खं वेदेति तदुभयकडं दुक्खं वेदेति गोयमा ! अत्तकडं दुक्खं वेदेति नो परकडं दुक्खं वेदेति नो तदुभयकडं दुक्खं वेदेति, एवं जाव वेमाणियाणं । . जीवाणं भंते! किं अत्तकडा वेयणा परकडा वेयणा तदुभयकडावेयणा पुच्छा, गोयमा ! अत्तकडा वेयणा नो परकडा वेयणा नो तदुभयकडावेयणा एवं जाव वेमाणियाणं, जीवा णं भंते किं अत्तकडं वेदणं वेदेति परक० वे० वे० तदुभयक० वे वे० ?, गोयमा ! जीवा अत्तकडं वेय० वे० नो परक० नो तदुभय० एवं जाव वेमाणियाणं । सेवं भंते! सेवं भंतेत्ति ॥ वृ. 'जीवाण' मित्यादि दण्डकद्वयम् । कर्म्मजन्या च वेदना भवतीति तन्निरूपणाय दण्डकद्वयमाह - 'जीवाण' मित्यादि । शतकं - १७ उद्देशकः-४ समाप्तः -: शतक - १७ उद्देशकः-५: वृ. चुतुर्थोद्देशकान्ते वैमानिकानां वक्तव्यतोक्ता, अथ पञ्चमोद्देशके वैमानिकविशेषस्य सोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् भू. (७०८) कहि णं भंते! इसाणस्स देविंदस्स देवरन्नो सभा सुहम्मा पन्नत्ता ?, गोयमा जंबुद्दीचे २ मंदरस्स पव्वयस्स उत्तरेणं इमीसे रयणप्प० पुढ० बहुसमरमणिजाओ भूमिभागाओ उडुं चंदिमसूरियजहा ठाणपदे जाव मज्झे ईसाणवडेंसए महाविमाणे । - सेणं ईसाणवडेंसए महाविमाणे अद्धतेरस जोयणसयसहस्साई एवं जहा दसमसए सक्कविमाणवत्तव्वया सा इहवि ईसाणस्स निरवसेसा भाणियव्वा जाव आयरक्खा, ठिती साति रेगाई दो सागरोवमाई, सेसं तंवेव जाव ईसाणे देविंदे देवराया ई० २, सेवं भंते! सेवं भंतेत्ति ॥ वृ. 'कहि ण' मित्यादि, 'जहा ठाणपए 'ति प्रज्ञापनाया द्वितीयपदे, तत्र चेदमेवम्- 'उड्ड चंदिमसूरियगहगणणक्खत्ततारारूवाणं बहूई जोयणसयाई बहूई जोयणसहस्साइं बहूई जोयणसयसहस्साइं जाव उप्पइत्ता एत्थ णं ईसाणे नामं कप्पे पन्नत्ते' इत्यादि । ‘एवं जहा दसमसए सक्कविमाणवत्तव्वया' इत्यादि, अनेन च यत्सूचितं तदित्थमवगन्तव्यम्- 'अद्धतेरसजोयणसयसहस्साइं आयामविक्खंभेणं ऊयालीसं च सयसहस्साई बावन्नं च सहस्साई अट्ठ य अडयाले जोयणसए परिक्खेवेण मित्यादि ॥ शतकं -- १७ उद्देशकः - ५ समाप्तः Page #802 -------------------------------------------------------------------------- ________________ २३५ शतकं-१७, वर्गः-, उद्देशकः-६ ___-शतकं-१७ उद्देशकः-६:दृ. पञ्चमोद्देशके ईशानकल्प उक्तः, षष्ठे तु कल्पादिषु पृथिवीकायिकोत्पत्तिरुच्यत इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् ___ मू. (७०९) पुढविकाइएणंभंते ! इमीसे रय० पुढ० समोहए २ जे भविए सोहम्मे कप्पे पुढविक्काइयत्ताए उववजित्तएसे भंते! किंपुब्बिंउववजित्ता पच्छा संपाउणेज्जा पुब्बिं वा संपाउणित्ता पच्छा उपव०?, गोयमा! पुब्बिं वा उववज्जित्ता पच्छा संपाउणेज्जा पुट्विं वा संपाउणित्ता पच्छा उववजेजा। से केणट्टेणं जाव पच्छा उववज्जेज्जा ?, गोयमा ! पुढविक्काइयाणं तओ समुग्घाया पं० तं०-वेदणासमुग्घाए कसायसमग्घाएमारणंतियसमुग्घाए, मारणंतियसमुग्धाएणंसमोहणमाणे देसेण वा समोहणतिसव्वेणवासमोहणति देसेणंसमोहन्नमाणेपुचि संपाउणित्ता पच्छा उववजिजा, सव्वेणं समोहणमाणे पुब्बिं उववजेत्ता पच्छा संपाउणेजा, से तेणटेणं जाव उववञ्जिञ्जा। पुढविक्काइएणं भंते! इमीसे रयणप्पभाए पुढवीए जाव समोहए स०२ जे भविए ईसाणे कप्पे पुढवि एवं चेव ईसाणेवि, एवंजाव अच्चुयगेविजविमाणे, अनुत्तरविमाणे ईसिपब्भाराए य एवं चेव। पुढविकाइए णं भंते ! सक्करप्पभाए पुढवीएं समोहए २ स० जे भविए सोहम्मे कप्पे पुढवि० एवं जहा रयणप्पभाए पुढविकाइए उववाइओ एवं सक्करप्पभाएवि पुढविकाइओ उववाएयब्बो जाव ईसिपब्भाराए। एवं जहा रयणप्पभाए वत्तव्वया भणिया एवंजाव अहेसत्तमाए समोहए ईसीपभाराए उववाएयव्यो । सेवं भंते ! २ ति ।। वृ. 'पुढविकाइए ण'मित्यादि, “समोहए'ति समवहतः-कृतमारणान्तिकसमुद्घातः 'उववजित्त'त्ति उत्पादक्षेत्रंगत्वा 'संपाउणेज'त्तिपुद्गलग्रहणं कुर्यात् उत व्यत्ययः? इति प्रश्नः, 'गोयमा ! पुटियं वा उववज्जित्तापच्छा संपाउणेज्जत्तिमारणान्तिकसमुद्घातान्निवृत्य यदा प्राक्तनशरीरस्य सर्वथात्यागाद् गेन्दुकगत्योत्पत्तिदेशं गच्छति तदोध्यते पूर्वमुत्पद्य पश्चात्संप्राप्नुयात्-पुद्गलान् गृहीयात् आहारयेदित्यर्थ । 'पुट्विं वा संपाउणित्ता पच्छा उववजेजत्ति यदा मारणान्तिकसमु घातगत एव नियते ईलिकागत्योत्पादस्थानं याति तदोच्यते पूर्वं सम्प्राप्य--पुद्गलान् गृहीत्वा पश्चादुत्पद्येत, प्राक्तनशरीरस्थजीवप्रदेशसंहरणतः समस्तजीवप्रदेशैरुत्पत्तिक्षेत्रगतो भवेदिति भावः। 'देसेण वा समोहन्नइ सव्वेण वा समोहन्नइति यदा मारणान्तिकसमुद्घातगतो म्रियते तदाईलिकागत्योत्पत्तिदेसं प्राप्नोतितत्रच जीवदेशस्य पूर्वदेह एवस्थितत्वाद्देशस्य चोत्पत्तिदेशे प्राप्तत्वात् देशेन समवहन्तीत्युच्यते, यदा तु मारणान्तिकसमुद्गघातात् प्रतिनिवृत्तः सन् म्रियते तदा सर्वप्रदेशसंहरणतो गेन्दुकगत्योत्पत्तिदेशं प्राप्ती सर्वेण समवहत इत्युच्यते । तत्र च देशेनसमवहन्यमानः-ईलिकागत्या गच्छन्नित्यर्थपूर्वं सम्प्राप्य-पुद्गलान् गृहीत्वा पश्चादुत्पदयते-सर्वात्मनोत्पदक्षेत्रेआगच्छति, 'सव्वेणंसमोहणमाणे तिगेन्दुकगत्या गच्छन्नित्यर्थ, पूर्वमुत्पद्य-सर्वात्मनोत्पाददेशमासाद्य पश्चात् ‘संपाउणेञ्ज'त्ति पुद्गलग्रहणं कुर्यादिति ।। मू. (७१०) पुढविकाइए णं भंते ! सोहम्मे कप्पे समोहए समोहणित्ता जे भविए इमीसे Page #803 -------------------------------------------------------------------------- ________________ २३६ भगवती अङ्गसूत्रं (२) १७/-/७/७१० रयणप्पभाए पुढवी पुढवीकाइयत्ताए उववजित्तए से णं भंते! कि पुव्वि सेसं तं चैव जहा रयणप्पभापुढविकाइए सव्यकप्पेसुजाव ईसिपब्भाराए ताव उववाइओ एवं सोहम्मपुढविकाइओवि सत्तसुवि पुढवीसु उववाएयव्यो जाव अहेसत्तमाए । एवं जहा सोहम्पुट विकाइओ सव्वपुढवीसु उववाइओ एवं जाव ईसिप मारापुढविकाइ सव्वपुढवीसु उचवाएयव्यो जाव अहेस्सतमाए, सेवं भंते ! २ ॥ -: शतकं - १७ उद्देशकः-८ : मू. (७११) आउक्काइए णं भंते! इमीसे रयणप्पभाए पुढवीए समोह० २ जे भविए सोहम्मे कप्पे आउकाइयत्ताए उववजित्तए । एवं जहा पुढविकाइओ तहा आउकाइओवि सव्वकप्पेसु जाव ईसिपव्भाराए तहेव उववाएयव्वो एवं जहा रयणप्पभाआउकाइओ उववाइओ तहा जाव अहेसत्तमापुढविआ उकाइओ उपवाएयव्वो जाव ईसिपब्भाराए, सेवं भंते ! २ ॥ -: शतकं - १७ उद्देशकः-९: मू. (७१२) आउकाइए णं भंते! सोहम्मे कप्पे समोहए समोह० जे भविए इमीसे रयणप्पभाए पुढवीए घनोदधिवलएसु आउकाइयत्ताए उववजित्तए से णं भंते! सेसं तं चैव एवं जाव अहेसत्तमाए जहा सोहम्मआउक्काइओ एवं जाव ईसिपब्भाराआउक्काइओ जाव अहेसत्तमाए उववाएयव्वो, सेवं भंते ! २ ॥ -: शतकं - १७ उद्देशकः - १० : - मू. (७१३) वाउक्काइए णं भंते ! इमीसे रयणप्पभाए जाव जे भविए सोहम्भे कम्मे वाउ काइयत्ताए उवजित्तए से णं जहा पुढविकाइओ तहा वाउकाइओवि नवरं चाउक्काइयाणं चत्तारि समुग्धाया पं० तं० - वेदणासमुग्धाए जाव वेउव्वियसमुग्ध्धए, मारणं तियसमुग्धाएणं समोहणमाणे देसेण वा समो० सेसं तं चैव जाव अहेसत्तमाएं समोहओ इसीप भाराए उववाएयव्वो, सेवं भंते ! ॥ -: शतकं - १७ उद्देशकः- ११: मू. (७१४) वाउक्काइए णं भंते! सोहम्मे कप्पे समोहए स० २ जे भविए इमीसे रयणप्पभाए पुढवीए घनवाए तनुवाए घनवायवलएसु तनुवायवलएसु वाउक्काइयत्तए उववज्रेत्तए से णं भंते सेसं तं चैव एवं जहा सोहम्मे वाउकाइओ सत्तसुवि पुढवीसु उववाइओ एवं जाव ईसिपब्भाराए वाउकाइओ अहेसतमाए जाव उववाएयव्वो, सेवं भंते ! २ ॥ -: शतकं - १७ उद्देशकः-१२: मू. ( ७१५) एगिंदियाणं भंते ! सव्वे समाहरा सव्वे समसरीरा एवं जहा पढमसए वितियउद्देस पुढविकाइयाणं वत्तव्वया भणिया सा चेव एगिंदियाणं इह भाणियव्या जाव समाज्या समोववन्नगा । एगिंदिया णं भंते! कति लेस्साओ प० ?, गोयमा ! चत्तारि लेस्साओ पं० तं - कण्हलेस्सा जाव तेउलेस्सा । एएसि णं भंते! एगिंदियाणं कण्हलेस्साणं जाव विसेसाहिया वा?, गोयमा ! सव्वत्थोवा एगिंदियाणं तेउलेस्सा काउलेस्सा अनंतगुणा नीललेस्सा विसेसाहिया कण्हलेसा विसेसाहिया । एएसि णं भंते! एगिंदिया णं कण्हलेस्सा इड्ढी जहेव दीवकुमाराणं, सेवं भंते! २ ॥ Page #804 -------------------------------------------------------------------------- ________________ शतकं - १७, वर्ग:-, उद्देशक :- १३ -: शतकं - १७ उद्देशकः - १३: मू. (७१६) नागकुमाराणं भंते! सव्वे समाहारा जहा सोलसमसए दीवकुमारुद्देसे तहेब निरवसेसं भाणियव्वं जाव इहीति, सेवं भंते! सेवं भंते ! जाव विहरति ॥ -: शतकं - १७ उद्देशकः - १४: मू. (७१७) सुवत्रकुमारा णं भंते! सव्वे समाहारा एवं चेव सेवं भंते ! २ ॥ -: शतर्क- १७ उद्देशकः - १५: मू (७१८) विज्जुकुमारा णं भंते! सव्वे समाहारा एवं चेव, सेवं भंते! २ ॥ -: शतक - १७ उद्देशकः - १६: मू. (७१९) वायुकुमारा णं भंते! सव्वे समाहारा एवं चेव, सेवं भंते ! २ ॥ -: शतकं - १७ उद्देशकः - १७: मू. (७२०) अग्गिकुमारा णं भंते! सव्वे समाहारा एवं चेव, सेवं भंते! २ ॥ वृ. शेषास्तु सुगमा एव । ॥ १ ॥ शते सप्तदशे वृत्ति, कृतेयं गुर्व्वनुग्रहात् । यदन्धो दि मार्गेण सोऽनुभावोऽनुकर्षिणः ॥ मुनि दीपरत्नसागरेण संशोधिता सम्पादिता भगवती अङ्गसूत्रे सप्तदशशतकस्य अभयदेवसूरि विरचिता टीका समाप्ता । -: शतकं - १७ - समाप्तम्: २३७ शतकं - १८ वृ. व्याख्यातं सप्तदशं शतम्, अथावसरायातमष्टादशं व्याख्यायते, तस्य च तावदादावेवयमुद्देशकसङ्ग्रहणी गाथा - पू. (७२१) पढमे १ विसाह २ मायंदिए य ३ पाणाइवाय ४ असुरे य ५ । गुल ६ केवलि ७ अनगारे ८ भविए ९ तह सोमिलऽ द्वारसे १० । वृ. 'पढमे 'त्यादि, तत्र 'पढमे 'त्ति जीवादीनामर्थानां प्रथमाप्रथमत्वादिविचारपरायण उद्देशकः प्रथम उच्यते स चास्य प्रथमः १ 'विसाह' त्ति विशाखानगरी तदुपलक्षितो विशाखेति द्वितीयः २ 'मागंदिए' त्ति माकन्दीपुत्राभिधानानगारोपलक्षितो माकन्दिकस्तृतीयः ३ 'पाणाइवाय'त्ति प्राणातिपातादिविषयः प्राणातिपातश्चतुर्थ ४ 'असुरे य'त्ति असुरादिवक्तव्यताप्रधानोऽसुरः पञ्चमः ५ 'गुल' त्ति गुलाद्यर्थविशेषस्वरूपनिरूपणपरो गुलः षष्ठः ६ 'केवलि' त्ति केवल्यादिविषयः केवली सप्तमः ७ 'अणगारे' त्ति अनगारादिविषयोSनगारोऽष्टमः ८ 'भविय'त्ति भव्यद्रव्यनार - कादिप्ररूपणार्थो भव्यो नवमः ९ 'सोमिल' त्ति सोमिलाभिधानब्राह्मणवक्तव्यतोपलक्षितः सोमिलो दशमः १० | 'अट्ठारसे' त्ति अष्टादशशते एते उद्देशका इति ॥ -: शतकं - १८ उद्देशकः-१ : मू. (७२२) तेणं कालेणं तेणं समएणं रायगिहे जाव एवं वयासी-जीवे णं भंते! जीवभावेणं Page #805 -------------------------------------------------------------------------- ________________ २३८ भगवतीअङ्गसूत्रं (२) १८/-/१/७२२ किं पढमे अपढमे?, गोयमा! नो पढमे अपढमे, एवं नेरइए जाव वे०॥ सिद्धे णं भंते ! सिद्धभावणं किं पढमे अपढमे?, गोयमा! पढमे नो अपढमे, जीवाणं भंते ! जीवभावेणं किं पढमा अपढमा?, गोयमा! नो पढमा अपढमा, एवं जाव वेमाणिया १ सिद्धाणं पुच्छा, गोयमा ! पढमो नो अपढमा । आहारएणं भंते ! जीवे आहारभावेणं किं पढमे अपढमे?, गोयमा! नो पढमे अपढमे, एवंजाव वेमाणिए, पोहत्तिए एवं चेव । अनाहारएणंभंते! जीवे अनाहारभावेणंपुच्छा, गोयमा! सिय पढमे सिय अपढमे । नेरइएणं भंते! एवं नेरतिए जाव वेमाणिए नो पढमे अपढमे, सिद्धे पढमे नो अपढमे अनाहारगाणंभंते! जीवाअनाहारभावेणं पुच्छा, गोयमा! पढमाविअपढमावि, नेरइयाजाव वेमाणिया णो पढमाअपढमा, सिद्धा पढमा नोअपढमा, एकेकेपुच्छा भाणियबा२। . भवसिद्धीए एगत्तपुहुत्तेणं जहा आहारए, एवं अभवसिद्धीएवि, नोभवसिद्धीयनो अभवसिद्धीए णं भंते ! जीवे नोभव० पुच्छा, गोयमा! पढमे नो अपढमे, नोभवसिद्धीनोअभवसिद्धीया णं भंते ! सिद्धा नोभ० अभव०, एवं चेव पहुत्तेणवि दोण्हवि ।। सन्नी गं भंते! जीवे सन्नीभावेणं किं पढमे पुच्छा, गोयमा! नो पढमे अपढमे, एवं विगलिंदियवजं जाव वेमाणिए, एवं पुहुत्तेणवि३। असन्नी एवं चेव एगत्तपुहुत्तेणं नवरं जाव वाणमंतरा, नोसनीनो असन्नी जीवे मणुस्से सिद्धे पढमे नो अपढमे, एवं पुहुत्तेणवि। . सलेलेणंभंते ! पुच्छा, गोयमा! जहा आहारए एवं पुहुत्तेणविकण्हलेस्साजावसुक्कलेस्सा एवं चेव नवरं जस्स जा लेसा अस्थि अलेसे णंजीवमणुस्ससिद्धे जहा नोसनीनोअसन्नी ५/ - सम्मदिट्ठीए णं भंते ! जीवे सम्मदिद्विभावेणं किं पढमे पुच्छा, गोयमा! सिय पढमे सिय अपढमे, एवं एगिदियवज्जं जाव वेमाणिए, सिद्धे पढमे नो अपढमे, पुहुत्तिया जीवा पढमावि अपढमावि, एवं जाव वेमाणिया, सिद्धा पढमा नो अपढमा, मिच्छादिट्ठीए एगत्तपुहुत्तेणं जहा आहारगा, सम्मामिच्छादिट्ठी एगत्तपुहुत्तेणं जहा सम्मदिट्टी, नवरंजस्स अस्थि सम्मामिच्छत्तं ६ । संजएजीवे मणुस्से य एगत्तपुहुत्तेणं जहासम्मदिट्ठी नोसंजएनोअस्सजएनो संजयासंजए जीवे सिद्ध य एगत्तपत्तेणं पढमे नो अपढमे ७। सकसायी कोहकसायी जावलोभकसायी एए एगत्तत्तुपुहुत्तेणं जहा आहारे, अकसा० जीवेसिय पढमे सिय अपढमे, एवं मणुस्सेवि, सिद्धे पढमे नो अपढमे, पुहुत्तेणंजीवा मणुस्सावि पढमावि अपढमावि, सिद्धा पढमा नो अपढमा ८/ नाणी एगत्तपुहुत्तेणं जहा सम्मदिट्ठी आभिनिबोहियनाणीजावमनपज्जवनाणी एगत्तपुहुत्तेणं एवं चेव नवरं जस्सजं अस्थि, केवलनाणी जीवे मणुस्स सिद्धे यएगत्तपुहुत्तेणं पढमा नो अपढमा अन्नाणी मइअन्त्राणी सुयअन्नाणी विभंगना० एगत्तपुहुत्तेणं जहा आहारए ९॥ सजोगी मणजोगी वयजोगी कायजोगी एगत्तपुहुत्तेणं जहा आहारए नवरं जस्स जो जोगो अस्थि, अजोगी जीव-मणुस्ससिद्धा एगत्तपुहुत्तेणं पढमा नो अपढमा १०॥ सागारोवउत्ता अनागारोवउ० एगत्तपु० णं जहा अनाहारए ११॥ सवेदगो जाव नपुंसगवेदगो एगत्तपुहुत्तेणं जहा आहारए नवरं जस्स जो वेदो अत्यि, Page #806 -------------------------------------------------------------------------- ________________ २३९ शतकं-१८, वर्गः-, उद्देशकः-१ अवेदओ एगत्तपत्तैणं तिसुवि पदेसु जहा अकसायी १२ । ससरीरीजहाआहारए एवंजाव कम्पगसीरी, जस्सजंअस्थि सरीरं, नवरंआहारगसरीरी एगत्तपुहुत्तेणं जहा सम्मदिट्ठी, असरीरी जीवो सिद्धो एगत्तपुहु० पढमा नो अपढमा १३॥ पंचहिं पञ्जत्तीहिं पंचहिं अपज्जत्तीहिं एगत्तपुहुत्तेणं जहा आहारए, नवरं जस्स जा अस्थि जाव वेमाणिया नोपढमा अपढमा १४ ॥ इमा लक्खणगाहा वृ. तत्र प्रथमोद्देशकार्थप्रतिपादनार्थमाह- 'तेण मित्यादि, उद्देशकद्वारसग्रहणी चेयं गाथा क्वचिद्दश्यते॥१॥ "जीवाहारगभवसनिलेसादिछी य संजयकसाए। नाणे जोगुवओगे वेए यसरीरपज्जत्ती ।।" अस्याश्चार्थ उद्देशकार्थाधिगम्यः, तत्र प्रथमद्वाराभिधानायाह-'जीवे णं भंते'इत्यादि, जीवो भदन्त! "जीवभावेन' जीवत्वेन किं 'प्रथमः प्रथमताधर्मयुक्तः?, अयमर्थ-किंजीवत्वमसत्प्रथमतया प्राप्तं उत अपढमे त्ति अप्रथमः-अनाद्यवस्थितजीवत्व इत्यर्थः, अत्रोत्तरं-'नो पढमे अपढमेत्ति। मू. (७२३) जो जेणपत्तपुब्वो भावो सो तेण अपढमओ होइ । . सेसेसु होइ पढमो अपत्तपुव्वेसु भावेसु॥ वृ.इह चप्रथमत्वाप्रथमत्वयोर्लक्षणगाथा-"जोजेण०" इति यो येन प्राप्तपूर्वोभावःस तस्याप्रथमो भवति । यो यमप्राप्तपूर्व प्राप्नोति स तस्य प्रथमः॥ मू. (७२४) जीवेणं भंते! जीवभावेणं किं चरिमे अचरिमे?, गोयमा! नौ चरिमे अचरिमे । नेरइए णं भंते ! नेरइयभावेणं पुच्छा, गोयमा ! सिय चरिमे सिय अचरिमे, एवं जाव वेमाणिए, सिद्धे जहा जीवे । जीवाणं पुच्छा, गोयमा! नो चरिमा अचरिमा, नेरइया चरिमावि अचरिमावि, एवंजाव वेमाणिया, सिद्धा जहा जीवा ११ ____ आहारए सव्वत्थ एगत्तेणं सिय चरिमे सिय अचरिमे पुहुत्तेणं चरिमावि अचरिमावि अनाहारओ जीवे सिद्धो य एगत्तेणवि पुहुत्तेणवि नो चरिमे अचरिमे, सेसट्टाणेसु एगत्तपुहुत्तेणं जहा आहारओ २॥ भवसिद्धीओ जीवपदे एगत्तपत्तेणं चरिमे नो अचरिमे, सेसहाणेसु जहा आहारओ। अभवसिद्धीओ सव्वस्थ एगत्तपुहुत्तेणं नो चरिमे अचरिमे, नोभवसिद्धीयनोअभवसिद्धीय जीवा सिद्धा य एगत्तपुहुत्तेणं जहा अभवसिद्धीओ ३। सन्नी जहा आहारओ, एवं असन्नीवि, नोसन्नीनोअसन्नी जीवपदे सिद्धपदे य अचरिमे, मणुस्सपदे चरमे एगत्तपुहुत्तेणं ४ । सलेस्सो जाव सुक्कलेस्सो जहा आहारओ नवरं जस्स जा अस्थि, अलेस्सो जहा नोसन्नीनोअसन्नी ५। सम्मदिट्ठी जहा अणाहारओ, मिच्छादिट्टी जहा आहारओ, सम्मामिच्छादिट्ठी एगिदियविगलिंदियवझं सिय चरिमे सिय अचरिमे, पुहुत्तेणं चरिमावि अचरिमावि ६ । संजओ जीवो मणुस्सो यजहा आहारओ, अस्संजओऽवि, संजयासंजएवितहेव, नवरं Page #807 -------------------------------------------------------------------------- ________________ २४० भगवतीअङ्गसूत्रं (२) १८/-/१/७२४ जस्स जं अस्थि, नोसंजयनोअसंजयनोसंजयासंजय जहा नोभवसिद्धीयनोअभवसिद्धीअ७। __सकसाईजावलोभकसायी सव्वट्ठाणेसुजहा आहारओ, अकसायी जीवपदे सिद्धे य नो चरिमो अचरिमो, मणुस्सपदे सिय चरिमो सिय अचरिमो ८ नाणी जहा सम्मट्ठिी सव्वत्थ आभिनिबोहियनाणी जाव मणप जहा आहारओ नवरं जस्स जंअस्थि केवलनाणी जहा नोसन्नीनोअसनी, अन्नाणी जाय विभंगनाणी जहा आहारओ९। सजोगी जाव कायजोगी जहा आहारओ जस्स जो जोगो अस्थि अजोगी जहा नोसन्नीनोअसन्नी १०॥ सागारोवउत्तो अनागारोवउत्तो य जहा अनाहारओ १११ सवेदओ जाव नपुंसगवेदओ जहा आहारओ अवेदओ जहा अकसाई १२।। . ससरीरी जावकम्मगसरीरी जहा आहारओ नवरं जस्स जं अस्थि, असरीरी जहा नो भवसिद्धीयनोअभवसिद्धीय १३।. पंचहिं पञ्जत्तीहिं पंचहिं अपज्जत्तीहि जहा आहारओ सव्वत्थ एगत्तपुहुत्तेणं दंडगा भाणियव्वा १४ । इमा लक्खणगाहा वृ. 'एवं नेरइए'त्तिनारकोऽयप्रथमः अनादिसंसारेनारकत्वस्यानन्तशःप्राप्तपूर्वत्वादिति 'सिद्ध णं भंते !' इत्यादौ 'पढमे'त्ति सिद्धेन सिद्धत्वस्याप्राप्तपूर्वस्य प्राप्तत्वात्तेनासौ प्रथम इति, बहुत्वेऽप्येवमेवेति॥आहारकद्वारे-'आहारएणमित्यादि, आहारकत्वेन नोप्रथमः अनादिभवेऽनन्तशः प्राप्तपूर्वकत्वादाहारकत्वस्य, एवं नारकादिरपि, सिद्धस्त्वाहारकत्वेन पृच्छ्यते, अनाहारकत्वात्तस्येति। 'अनाहारए ण'मित्यादि, 'सिय पढमे'त्ति स्यादिति-कश्चिञ्जीवोऽनाहारकत्वेन प्रथमो यथा सिद्धः कश्चिश्चाप्रथमो यथा संसारी, संसारिणो विग्रहगतावनाहारकत्वस्यानन्तशो भूतपूर्वत्वादिति । “एकेक्के पुच्छा भाणियव्य'त्ति यत्र किल पृच्छावाक्यमलिखितं तत्रैकैकस्मिन् पदे पृच्छावाक्यं वाच्यमित्यर्थः।। भव्यद्वारे-'भवसिद्धिए'इत्यादि, भवसिद्धिकएकत्वेनबहुत्वेनच यथाऽऽहारकोऽभिहितः एवं वाच्यः, अप्रथम इत्यर्थः, यतो भव्यस्य भव्यत्वमनादिसिद्धमतोऽसौ भव्यत्वेन न प्रथमः, एवमभवसिद्धिकोऽपि, 'नोभवसिद्धियनोअभवसिद्धिएणं इहचजीवपदं सिद्धपदं च दण्डकमध्यात्संभवति नतु नारकादीनि, नोभवसिद्धिकनोअभवसिद्धिकपदेन सिद्धस्यैवाभिधानात्, तयोश्चैकत्वे पृथक्त्वे च प्रथमत्वं वाच्यम्। __ सज्ञिद्वारे- 'सन्नी ण'मित्यादि, सज्ञी जीवः सज्ञिभावेनाप्रथमोऽनन्तशः सज्ज्ञित्वलाभात्, 'विगलिंदियवजं जाववैमाणिएत्तिएकद्वित्रिचतुरिन्द्रियान्वर्जयित्वा शेषा नारकादिवैमानिकान्ताः सचिनोऽप्रथमतया वाच्या इत्यर्थः, एवमसङ्ग्यपि नवरं जाव वाणमंतर'त्ति असज्ञित्वविशेषितानि जीवनारकादीनि व्यन्तरान्तानि पदान्यप्रथमतया वाच्यानि, तेषु हि सज्ञिष्वपि भूतपूर्वगत्याऽसज्ञिात्वं लभ्यतेअसज्ञिनामुत्पादात्, पृथिव्यादयसत्वसज्ज्ञिन एव, तेषां चाप्रथमत्वमनन्तशस्तल्लाभावादिति, उभयनिषेधपदं चजीवमनुष्यसिद्धेषु लभ्यते, तत्रच प्रथमत्वं वाच्यमत एवोक्तं-नोसञीत्यादि । Page #808 -------------------------------------------------------------------------- ________________ शतकं-१८, वर्ग:-, उद्देशकः-१ २४१ लेश्याद्वारे-“सलेसेण मित्यादि जहा आहारए'त्ति अप्रथम इत्यर्थः अनादित्वात्सलेश्यत्वस्येति 'नवरंजस्स जा लेसा अस्थि'त्ति यस्य नारकादेर्या कृष्णादिलेश्याऽस्तिसा तस्य वाच्या, इदंचप्रतीतमेव, अलेश्यपदंतु जीवमनुष्यसिद्धेष्वस्ति, तेषां च प्रथमत्वं वाच्यं, नोसज्ञिनोअसंज्ञिनामिवेति, एतदेवाह-'अलेसे णमित्यादि ।। द्विारे-'सम्मद्दिहिए ण मित्यादि, 'सिय पढमे सिय अपढमे'त्ति कश्चित्सम्यग्दृष्टिीवः सम्यग्दृष्टितया प्रथमो यस्य तत्प्रथमया सम्यग्दर्शनलाभः कश्चिच्चाप्रथमो येन प्रतिपतितं सत् सम्यग्दर्शनंपुनर्लब्धमिति, एवं एगिदियवजंति एकेन्द्रियाणांसम्यक्त्वं नास्तिततोनारकादिदण्डकचिन्तायामेकेन्द्रियान् वर्जयित्वा शेषः स्यात्प्रथमः स्यादप्रथम इत्येवं वाच्यः, प्रथमसम्यक्त्वलाभापेक्षया प्रथमः द्वितीयादिलाभापेक्षया त्वप्रथमः, सिद्धस्तु प्रथम एव सिद्धत्वानुगतस्य सम्यक्त्वस्य तदानीमेव भावात् । . "मिच्छादिट्ठीत्यादि, जहाआहारगातिएकत्वे पृथकत्वेचमिथ्याटीनामप्रथमत्वमित्यर्थः, अनादित्वान्मिध्यादर्शनस्येति। _ 'सम्मामिच्छादिट्टी त्यादि 'जहा सम्मदिहित्ति स्यात्प्रथमः स्यादप्रथमः प्रथमेतरसम्यग्मिथ्यादर्शनलाभापेक्षयेति भावः, 'नवरं जस्स अस्थि सम्मामिच्छत्तंति दण्डकचिन्तायां यस्य नारकादेर्मिश्रदर्शनमस्ति स एवेह प्रथमाप्रथमचिन्तायामधिकर्तव्यः ॥ संयतद्वारे-'संजए' इत्यादि, इह चजीवपदं मनुष्यपदं चैते द्वे एवस्तः,तयोश्चैकत्वादिना यथा सम्यग्दृष्टिरुकतस्तथाऽसौ वाच्यः, स्यात्प्रथमः स्यादप्रःथ इत्यर्थः, एतच्च संयमस्य प्रथमेतरलाभा-पेक्षयाऽवसेयमिति 'अस्संजएजहाआहारए'त्तिअप्रथम इत्यर्थः असंयतत्वस्यानादित्वात् ."संजयासंजए इत्यादि संयातसंयतोजीवपदे पञ्चेन्द्रियतिर्यकपदे मनुष्यपदे च भवतीत्यत एतेष्वेकत्वादिना सम्यष्टिवद्वाच्यः स्याप्रथमः स्यादप्रथम इत्यर्थः, प्रथमाप्रथमत्वं च प्रथमेतरदेशविरतिलाभापेक्षयेति 'नोसंजएनोअस्संजए'इत्यादि, निषिद्धसंयमासंयममिश्रभावोजीवः सिद्धश्च स्यात् स च प्रथम एवेति ॥ । कषायद्वारे 'सकसाई त्यादि, कषायिणः आहारकवदप्रथमाअनादित्वात्कषायित्वस्येति 'अकसाई'त्यादि, अकषायो जीवः स्यात्प्रथमो यथाख्यातचारित्रस्य प्रथमलामे स्यादप्रथमो द्वितीयादिलाभे, एवंमनुष्योऽपि,सिद्धस्तुप्रथम एव, सिद्धत्वानुगतस्याकषायभावस्य प्रथमत्वादिति ज्ञानद्वारे-'नाणी'त्यादि, 'जहा सम्मद्दीट्ठी'त्तिस्याप्रथमः स्यादप्रथम इत्यर्थः तत्र केवली प्रथमः अकेवली तु प्रथमज्ञानलाभे प्रथमः अन्यथा त्वप्रथम इति, 'नवरं जं जस्स अस्थिति जीवादिदण्डकचिन्तायां यत् मतिज्ञानादि यस्य जीवनारकादेरस्ति तत्तस्य वाच्यमिति, तच्च प्रतीतमेव, केवलनाणी'त्यादि व्यक्तम्, 'अन्नाणी त्यादि, एतदप्याहारकवदप्रथममित्यर्थः 'जस्स जो जोगो अत्थि'त्ति जीवनारकादिदण्डकचिन्तायां यस्य जीवादेर्यो मनोयोगादिरस्ति स तस्य वाच्यः, स च प्रतीत एवेति, 'अजोगी'त्यादि, जीवो मनुष्यः सिद्धश्चायोगी भवति स च प्रथम एवेति। उपयोगद्वारे-'सागारे'त्यादि जहा अनाहारए'त्ति साकारोपयुक्ता अनाकारोपयुक्ताश्च 151161 Page #809 -------------------------------------------------------------------------- ________________ २४२ भगवतीअङ्गसूत्रं (२) १८/-19/७२४ यथाऽनाहारकोऽभिहितस्तता वाच्याः, ते च जीवपदे स्याप्रथमाः सिद्धापेक्षया स्यादप्रथमाः संसार्यपक्षया, नारकादिवैमानिकान्तपदेषुतुनो प्रथमाअप्रथमा अनादित्वात्तल्लाभस्य, सिद्धपदे तु प्रथमा नो अप्रथमाः साकारानाकारोपयोगविशेषितस्य सिद्धत्वस्य प्रथमत एव भावादिति। वेदद्वारे-सवेयगे त्यादि, जहाआहारए' अप्रथमएवेत्यर्थः 'नवरंजस्सजोवेदोअत्थि'त्ति जीवादिदण्डकचिन्तायां यस्य नारकादेर्यो नपुंसकादिर्वेदोऽस्ति स तस्य वाच्यः स च प्रतीत एवेति, 'अवेयओ'इत्यादिअवेदकोयथाऽकषायी तथा वाच्यस्त्रिष्वपि पदेषु-जीवमनुष्यसिद्ध लक्षणेषु, तत्रच जीवमनुष्यपदयोः स्यात्प्रथमः स्यादप्रथमः अवेदकत्वस्य प्रथमेतरलाभापेक्षया, सिद्धस्त्वप्रथम एवेति। शरीरद्वारे- ससरीरीत्यादि, अयमप्याहारकवदप्रथम एवेति 'नवरमाहारगसरीरी'त्यादि 'जहासम्मदिहित्तिस्याप्रथमः स्यादप्रथमइत्यर्थः,अयंचैवंप्रथमेतराहारकशरीरस्यलाभापेक्षयेति, अशरीरी जीवः स्यासिद्धश्च स च प्रथम एवेति॥पर्याप्तिद्वारे 'पंचही त्यदि, पञ्चभिः पर्याप्तिभिः पर्याप्तकः तथा पञ्चभिरपर्याप्तिभिरपर्याप्तक आहारकवदप्रथम इति, 'जस्स जा अस्थिति दण्डकचिन्तायां यस्य याः पर्याप्तयस्तस्य ता वाच्यास्ताश्च प्रतीता एवेति। अथ प्रथमाप्रथमलक्षणाभिधानायाह-'जो जेण'गाहा, यो-भावो-जीवत्वादिर्येन जीवादिना का 'प्राप्तपूर्वः' अवाप्तपूर्व : 'भावः' पर्यायः सः' जीवादिस्तेन-भावेनाप्रथमको भवति, सेसेसुत्ति सप्तम्यास्तृतीयार्थत्वात् शेषः' प्राप्तपूर्वभाव्यतिरिक्तैर्भवतिप्रथमः, किंस्वरूपैः शेषैः ? इत्याह-अप्राप्तपूर्वैविरिति गाथाः ॥अथ प्रथमादिविपक्षं चरमादित्वं जीवादिष्वेव द्वारेषुपु निरूपयन्निदमाह-'जीवे ण'मित्यादि, जीवो भदन्त ! 'जीवभावेन जीवत्वपर्यायेण किं चरमः ?-किं जीवत्वस्य प्राप्तव्यचरमभागः किं जीवत्वं मोक्ष्यतीत्यर्थः 'अचरमे'त्ति अविद्यमानजीवत्वचरमसमयो, जीवत्वमत्यन्तं न मोक्ष्यतीत्यर्थ, इह प्रश्ने आह–'नो' नैव 'चरमः' प्राप्तव्यजीवत्वावसानो, जीवत्वस्याव्यवच्छेदादिति । 'नेरइए ण'मित्यादि 'सिय चरिमे सिय अचरिमेत्ति यो नारको नारकत्वादुवृत्तः सन् पुनर्नरकगतिं न यास्यति सिद्धगमनात् स चरमः अन्यतवचरमः, एवं यावद्वैमानिकः । 'सिद्धे जहा जीवे'त्ति अचरम इत्यर्थ, न हि सिद्धः सिद्धतया विनङ्क्षयतीति । 'जीवा णं'मित्यादि, पृथक्त्व- दण्डकस्तथाविध एवेति। आहारकद्वारे-आहारए सव्वत्यत्ति सर्वेषुजीवादिपदेषु 'सियचरिमे सिय अचरिमे त्ति कश्चिच्चरमो यो निर्वास्यति अन्यस्त्वचरम इति। अनाहारकपदेऽनाहारकत्वेनजीवःसिद्धश्चाचरमो वाच्यः, अनाहारकत्वस्य तदीयस्यापर्यवसितत्वात्, जीवश्वेह सिद्धावस्थ एवेति, एतदेवाह'अनाहारओ' इत्यादि, सेसठाणेसुत्ति नारकादिषुपदेषु जहाआहारओत्तिस्याच्चरमः स्यादचरम् इत्यर्थः, यो नारकादित्वेनानाहरकत्वं पुनर्न लस्यते स चरमो यस्तु तल्लप्स्यतेऽसौ अचरम इति । भव्यद्वारे- भवसिद्धीओ'इत्यादि, भव्यो जीवो भव्यत्वेन चरमः,सिद्धिगमनेन भव्यत्वस्य चरमत्वप्राप्तेः, एतच्च सर्वेऽपि भवसिद्धिका जीवाः सेत्स्यन्तीति वचनप्रामाण्यादभिहितमिति 'अभवसिद्धिओ सव्वस्थ'त्ति सर्वेषु जीवादिपदेषु 'नो चरिमे'त्ति अभव्यस्य भव्यत्वेनाभावात्, 'नोभवे'त्यादिउभयनिषेधवान्जीवपदे सिद्धपदेचाभवसिद्धिकवदचरमः तस्य सिद्धत्वात् सिद्धस्य Page #810 -------------------------------------------------------------------------- ________________ २४३ शतकं-१८, वर्गः-, उद्देशकः-१ च सिद्धत्वपर्यायानपगमादिति। सज्ज्ञिद्वारे-'सन्ना जहा आहारओ'त्ति सज्ज्ञित्वेन स्याच्चरमः स्यादचरम इत्यर्थः, एवमसञ्ज्ञयपि उभयनिषेधवांश्चजीवः सिद्धश्चाचरमो, मनुष्यस्तु चरमः उभयनिषेधवतोमनुष्यस्य केवलित्वेन पुनर्मनुष्यत्वस्यालाभादिति । लेश्याद्वारे-'सलेसा'इत्यादि, 'जहा आहारओ'त्ति स्याच्चरमः स्यादचरम इत्यर्थः, तत्र ये निर्वास्यन्ति ते सलेश्यत्वस्य चरमाः, अन्ये त्वचरमा इति॥ दृष्टिद्वारे- सम्मद्दिट्टी जहा अनाहारओ'त्ति जीवः सिद्धश्च सम्यग्दृष्टिरचरमो यतो जीवस्य सम्यक्त्व प्रतिपतितमप्यवश्यंभावि, सिद्धस्य तु तन्न प्रतिपतत्येव, नारकादयस्तु स्यान्चरमाः स्यादचरमाः, ये नारकादयो नारकत्वादिना सह पुनः सम्यक्त्वं न लप्स्यन्ते ते चरमाः ये त्वन्यथा तेऽचरमा इति। 'मिच्छादिट्ठी जहा आहारओ'त्ति स्थाच्चरमः स्यादचरम इत्यर्थः यो हि जीयो निर्वास्यति स मिथ्यारित्वेन चरमो यस्त्वन्यथाऽसावचरमः, नारकादिस्तु यो मिथ्यात्वयुक्तं नारकत्वं पुनर्नलप्स्यते स चरमोऽन्यस्त्वचरमः, 'सम्मामिच्छे’त्यादि, 'एगिदियविगलिंदियवज्जंति एतेषां किल मिश्रन भवतीति नारकादिदण्डके नैते मिश्रालापके उचारयितव्या इत्यर्थः,अस्य चोलक्षणत्वेन सम्यग्दृष्टयालापके एकेन्द्रियवर्जमित्यपि द्रष्टव्यं, एवमन्यत्रापि यद्यत्र न संभवति तत्तत्र स्वयं वर्जनीयं, यथा सज्ज्ञिपदे एकेन्द्रियादयः असज्ञिपदे ज्योतिष्कादय इति, 'सिय चरिमे सिय अचरिमे' सम्यग्मिथ्यादृष्टि स्याचरमोयस्य तप्राप्ति पुनर्न भविष्यति, इतरस्त्वचरम इति । संयतद्वारे'संजओ' इत्यादि, अयमर्थः-संयतोजीवः स्यान्चरमो यस्य पुनः संयमोन भविष्यतिअन्यस्त्वचरमः, एवं मनुष्योऽपि, यत एतयोरेव संयतत्वमिति 'अस्संजओऽवि तहेव'त्ति असंयतोऽपि तथैव यथाऽऽहारकः स्याचरमः स्यादचरम इत्यर्थः, एवं संयतासंयतोऽपि केवलं जीवपञ्चेन्द्रियतिग्मनुष्यपदेष्वेवायं वाच्यः, अत एवाह-'नवरं जस्स जं अस्थि'त्ति, निषिद्धत्रयस्त्वचरमः सिद्धत्वात्तस्येति। कषायद्वारे-‘सकसाई'त्यादि, अयमर्थः-सकषायः सभेदो जीवादिस्थानेषु स्याचरमः स्यादचरमः, तत्र यो जीवो निर्वास्यति स सकषायित्वेन चरमोऽन्यस्त्वचरमः, नारकादिस्तु यः सकषायित्वं नारकाद्युपेतं पुनर्न प्राप्स्यति स चरमोऽन्यस्त्वचरमः ‘अकसायी'त्यादि अकषायी' उपशान्तमोहादि सचजीवो मनुष्यः सिद्धश्चस्यात्, तत्रजीवः सिद्धश्चारमो यतो जीवस्याकषायित्वं प्रतिपतितम्यवश्यम्भावि,सिद्धस्यतुन प्रतिपतत्येव, मनुष्यस्त्वकषायितोपेतं मनुष्यत्वं यः पुनर्न लप्स्यते स चरमो यस्तु लप्स्यते सोऽचरम इति । ज्ञानद्वारे-'नाणी जहा सम्मदिट्टित्ति, अयमिह सम्यग्दृष्टिदृष्टान्तलब्धोऽर्थः-जीवः सिद्धश्चारमःजीवो हि ज्ञानस्य सतः प्रतपातेऽप्यवश्यं पुनर्भावेनाचरमः, सिद्धस्त्वक्षीणज्ञानभाव एव भवतीत्यचरमः, शेषास्तु ज्ञानोपेतनारकत्वादीनां पुनर्लाभासम्भवे चरमा अन्यथा त्वचरमा इति, 'सव्वस्य'त्ति सर्वेषुजीवादिसिद्धान्तेषुपदेषुएकेन्द्रियवर्जितेष्विति गम्यं, ज्ञानभेदापेक्षयाऽऽह ____ 'आभिनिविहिए' इत्यादि, जहा आहारओ'त्तिकरणात्स्याच्चरमः स्यादचरम इति दृश्यं, तत्राभिनिवोधिकादिज्ञानं यः केवलज्ञानप्राप्तया पुनरपि न लप्स्यते स चरमोऽन्यस्वत्वचरमः, Page #811 -------------------------------------------------------------------------- ________________ २४४ भगवती अङ्गसूत्रं (२) १८/-/१/७२४ 'जस्स जं अस्थि' त्ति यस्य जीवनारकादेर्यदाभिनिबोधिकाद्यस्ति तस्य तद्वाच्यं तच्च प्रतीतमेव, 'केवलनाणी' त्यादि, केवलज्ञानी अचरमो वाच्य इति भावः 'अन्नाणी' इत्यादि अज्ञानी सभेदः स्याच्चरमः स्यादचरम इत्यर्थः यो ह्यज्ञानं पुनर्न लप्स्यते स चरमः यस्त्वभव्यो ज्ञानं न लप्स्ये एवासाव- चरम इति एवं यत्र यत्राहारकतिदेशस्तत्र तत्र स्याच्चरमः स्यादचरम इति व्याख्येयं, शेषमप्यनयैव दिशाऽम्युह्यमिति । अथ चरमाचरमलक्षणाभिधानायाह पू. (७२५) जो जं पाविहिति पुणो भावं सो तेण अचरिमो होइ । अच्चंतविओगो जस्स जेण भावेण सो चरिमो वृ. 'जो जं पाविहिति गाहा 'यः' जीवो नारकादिः 'यं' जीवत्वं नारकत्वादिकमप्रतिपतितं प्रतिपतितं चा 'प्राप्स्यति' लप्स्यते पुनः पुनरपि 'भावं' धर्म्मस 'तेन' भावेनतद्भावापेक्षयेत्यर्थः अचरमो भवति, तथा 'अत्यन्तवियोगः' सर्वथाविरहः 'यस्य' जीवादेर्येन भावेन स तेनेति शेषः चरमो भवतीति ॥ मू. (७२६) सेवं भंते! २ जाव विहरति ।। शतकं६- १८ उद्देशकः-१ समाप्तः -: शतकं १८ उद्देशकः - २: वृ. प्रथमोद्देशके वैमानिक वैमानिकभावेन स्याच्चरमः स्यादचरम इत्युक्तम्, अथ वैमानिकविशेषो यस्तद्भावेन चरमः स द्वितीयोद्देशके दर्श्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्मू. (७२७) तेणं कालेणं २ विसाहानामं नगरी होत्था वन्नओ, बहुपुत्तिए चेइए वन्नओ, सामी समोसढे जाव पजुवासइ, तेणं कालेणं २ सक्के देविंदे देवराया वज्रपाणी पुरंदरे एवं जहा सोलसमसए वितियउद्देसए तहेव दिव्वेणं जाणविमाणेणं आगओ नवरं एत्थ आभियोगादि अत्थि जाव बत्तीसतिविहं नट्टविहिं उवदंसेति उव० २ जाव पडिगए। * भंतेत्ति भगवं गोयमे समणं भगवं महावीरं जाव एवं वयासी- जहा तईयसए ईसाणस्स तहेव कूडागारदिट्ठतो तहेव पुव्वभवपुच्छा जाव अभिसमन्नागया ?, गोयमादि समणे भगवं महावीरे भगवं गोयमं एवं वयासी एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे २ भारहे वासे हथिणापुरे नामं नगरे होत्था वन्नओ, सहस्संबवने उज्जाणे वन्नओ, तत्थ णं हत्थिनागपुरे नगरे कत्तिए नाम सेट्ठी परिवसति अड्ढे जाव अपरिभूए नेगमपढमासणिए नेगमट्टसहस्सस्स सयरस य कुंडुंबस्स आहेवच्चं जाव कारेमाणे पालेमाणे य समणोवासए अहिगयजीवाजीवे जाव विहरति । तेणं कालेणं २ मुनिसुव्वए अरहा आदिगरे जहा सोलसमसए तहेव जाव समोसढे जाव परिसा पजुवासति, तए णं से कत्तिए सेट्ठी इमीसे कहाए लट्ठे समाणे हट्ठतुट्ठ एवं जहा एक्कारसमसए सुदंसणे तहेव निग्गओ जाव पज्जुवासति, तए णं मुनिसुव्वए अरहा कत्तियस्स सेट्ठिस्स धम्मकहा जाव परिसा पडिगया । तणं से कत्तिए सेट्ठी मुणिसुव्वयजाव निसम्म हट्टतुट्ट उट्ठाए उट्ठेति उ० २ मुनिसुव्वयं जाव एवं व्यासी- एवमेवं भंते ! जाव से जहेयं तुज्झे वदह नवरं देवाणुप्पिया ! नेगमट्टसहरसं आपुच्छामि जेट्ठपुत्तं च कुडुंबे ठावेमि, तए णं अहं देवाणुप्पियाणं अंतियं पव्वयामि अहासुहं Page #812 -------------------------------------------------------------------------- ________________ शतर्क- १८, वर्गः, उद्देशकः - २ २४५ जाव मा पडिबंधं, तए णं से कत्तिए सेट्ठी जाव पडिनिक्खमति २ जेणेव हत्थिनागपुरे नगरे जेणेव सए गेहे तेणेव उवागच्छइ २ नेगमट्टसहस्सं सद्दावेति २ एवं वयासी एवं खलु देवाणुप्पिया ए मुनिसुव्वयस्स अरहओ अंतियं धम्मे निसन्ते सेऽविय मे धम्मे इच्छिए पडिच्छिए अभिरुइए तए णं अहं देवाणुम्पिया ! संसारभयुव्विग्गे जाव पव्वयामि तं तुज्झे णं देवाणुप्पिया! किं करेह किं ववसह किं भे हियइच्छिए किं भे सामत्थे ?, तए णं तं नेगमट्ठसहस्संपि तं कत्तियं सेि एवं वयासी - जइ णं देवाणुप्पिया! संसारभयुव्विग्गा जाब पव्वइस्संति अम्हं देवाणुप्पिया ! किं अन्ने आलंबणे वा आहारे वा पडिबंधे वा ? अम्हेवि णं देवाणुप्पिया ! संसारभयुव्विग्गा भीया जम्मणमरणाणं देवाणुम्पिएहिं सद्धिं मुनिसुव्वयस्सअरहओ अंतियं मुंडा भवित्ता आगाराओ जाव पव्वयामो। तए णं से कत्तिए सेट्ठी तं नेगमट्टसहस्सं एवं वयासी जदिणं देवाणुप्पिया ! संसारभयुविग्गा भीया जम्मणमरणाणं मए सद्धिं मुणिसुव्वयजावपव्वयह तं गच्छहणं तुज्झे देवाणु ० सएसु गिहेसु विपुलं असणं जाव उवक्खडावेह मित्तनाइजाव पुरओ जेपुते कुटुंबे ठावेह जेट्ट० २ तं मित्तनइजाव जेडुपुत्ते आपुच्छह आपु० २ पुरिससहस्सवाहिणीओ सीयाओ दुरूहह २ त्ता मित्तनाइजावपरिजणेणं जेट्ठपुत्तेहि य समणुगम्ममाणमग्गा सव्वड्डीए जाव रखेणं अकालपरिहीणं चेव मम अंतियं पाउब्भवह। तए णं ते नेगमट्टसहस्संपि कत्तियस्स सेट्ठिस्स एयमङ्कं विणएणं पडिसुर्णेति प० २ जेणेव साईं साइं गिहाई तेणेव उवागच्छइ २ विपुलं असणजाव उवक्खडावेति २ मित्तनाइजाव तस्सेव मित्तनाइजाव पुरओ जेट्ठपुत्ते कुडुंबे ठावेंति जेट्टपुत्ते ० २ तं मित्तनाइजाव जेट्ठपुत्ते य आपुच्छंति जे ० २ पुरिससहस्सवाहिणीओ सीयाओ दुरुहंति दु० २ मित्तनातिजाव परिजणेणं जेट्ठपुत्तेहि य समणुगम्ममाणमग्गा सव्वड्डीए जाव रवेणं अकालपरिहीणं चैव कत्तियस्स सेट्ठिस्स अंतियं पाउब्भवंति । तए से कत्तिए सेट्ठी विपुलं असणं ४ जहा गंगदत्तो व मित्तणातिजावपरिजणेणं जेवपुत्तेणं नेगम सहस्सेण य समणुगम्ममाणमग्गे सव्वडिए जाव रवेणं हत्थिणापुरं नगरं मज्झमज्झेणं पुत्ते नेगमसहस्सेण य समणुगम्ममाणमग्गे सव्वाढिए जाव रवेणं हत्थिणापुरं नगरं मज्झमज्झेणं जहा गंगदत्तो जाव अलित्ते णं भंते! लोए पलित्ते णं भंते! लोए आलित्तपलित्ते णं भंते! लोए जाव अनुगामियत्ताए भविस्सति तं इच्छामि णं भंते! नेगमट्टसहरसेण सद्धिं सयमेव पव्वावियं जाव धम्ममाइक्खियं । तए णं मुनिसुव्वए अरहा कत्तियं सेट्टं नेगमट्टसहस्सेणं सद्धिं सयमेव पव्वावेति जाव धम्ममाइक्खइ, एवं देवाणुप्पिया ! गंतव्वं एवं चिट्ठियव्वं जाव संजमियव्वं, तए णं से कत्तिए सेट्टी ने गम सहस्सेण सद्धि मुनिसुव्ययस्स अरहओ इमं एयारूवं धम्मियं उवदेसं सम्मं पडिवज्जइ तमाणाए तहा गच्छति जाव संजमेति, तए णं से कत्तिए सेट्ठी नेगमट्टसहस्सेणं सद्धिं अनगारे जाए इरियासमिए जाव गुत्तवंभयारी । तए णं से कत्तिए अणगारे मुनिसुव्वयस्स अरहओ तहारूवाणं धेराणं अंतियं सामाइयमाइयाइं चोद्दस पुव्वाइं अहिज्जइ सा० २ बहूहिं चउत्थछट्ठठ्ठमजाव अप्पाणं भावेमाणे बहुपडिपुन्नाई दुवालसवासाई सामन्नपरियागं पाउणइ पा० २ मासियाए संलेहणाए अत्ताणं Page #813 -------------------------------------------------------------------------- ________________ २४६ भगवतीअङ्गसूत्रं (२) १८/-/२/७२७ झोसेइ मा०२ सहि भत्ताइं अणसणाए छेदेति स०२ आलोइयजाव कालं किच्चा सोहम्मे कप्पे सोहम्मवडेंसए विमाणे उवावायसभाए देवसयणिज्जेंसिजाव सक्क देविंदत्ताए उववन्ने । तएणं से सक्के देविंदे देवराया अहुणोक्वन्ने, सेसंजहा गंगदत्तस्स जाव अंतं काहिति नवं ठिती दो सागरोवमाइं सेसं तं चेव । सेवं भंते! २ ति॥ वृ. 'तेण मित्यादि । 'नेगमपढमासणिए'त्ति इह नैगमा-वाणिजकाः 'कञ्जेसु यत्ति गृहकरणस्वजनसन्मानादिकृत्येषु 'कारणेसु'त्ति इष्टार्थानां हेतुषु कृषिपशुपोषणवाणिज्यादिषु 'कुटुंबेसुत्ति सम्बन्धविशेषवन्मानुषवृन्देषु विषयभूतेषु एवं जहारायप्पसेणइज्जे' इत्यादि। ___अनेनचेदं सूचितं-'मंतेसु य गुज्झेसुवरहस्सेसुयववहारेसुयनिच्छएसुय आपुच्छणिज्ज मेढी पमाणंआहारो आलंवणंचक्खूमेढिभूए पमाणभूए आहारभूएआलंबणभूए'त्ति तत्र मन्त्रेषु' पर्यालोचनेषु 'गुह्येषु' लज्जनीयव्यवहारगोपनेषु रहस्येषु' एकान्तयोग्वेषु 'निश्चयेषु' इत्थमेवेदं विधेयमित्येवंरूपनिर्णयेषु 'आपृच्छनीयः' प्रष्टव्यः किमिति? यतोऽसौ मेढि'त्तिमेढी-खलकमध्यवर्तीनी स्थूणा यस्यां नियमिता गोपङ्कितर्धान्यं गाहयति तद्वद्यमालम्ब्य सकलनैगममण्डलं करणीयार्थान् धान्यमिव विवेचयति स मेढी, तथा प्रमाणं' प्रत्यक्षादि तद्वद्यस्तदृष्टार्थानामव्यभिचारित्वेन तथैव प्रवृत्तिनिवृत्तिगोचरत्वात्स प्रमाणं, तथा आधारः आधेयस्येव सर्वकार्येषु लोकानामुपकारित्वात् । तथा 'आलम्बनं' रज्ज्वादि तद्वदापद्गदिनिस्तारकत्वादालम्वनं, तथा चक्षु-लोचनं तद्वल्लोकस्य विविधकार्येषु प्रवृत्तिनिवृत्ति विषयप्रदर्शकत्वाच्चक्षुरिति, एतदेव प्रपञ्चयति–'मेढिभूए'इत्यादि, भूतशब्द उपमार्थ इति, 'जहा गंगदत्तो तिषोडशशतस्य पञ्चमोद्देशके यथा गङ्गदत्तोऽभिहितस्तथाऽयं वाच्य इति ॥ शतकं-१८ उद्देशकः-२ समाप्तः ..-शतक-१८ उद्देशकः-३:वृ. द्वितीयोद्देशके कार्तिकस्यान्तक्रियोक्ता, तृतीये तु पृथिव्यादेः सोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् मू. (७२८) तेणं कालेणं २ रायगिहे नगरे होत्था वनओ गुणसिलए चेइए वनओ जाव परिसा पडिगया, तेणं कालेणं तेणंस० समणस्स भगवओमहावीरस्स जाव अंतेवासी मार्गदियपुत्ते नामंअनगारे पगइभइएजहा मंडियपुत्ते जाव पब्रुवासमाणे एवं वयासी-से नूनंभंते! काउलेस्से पुढविकाइएकाउलेस्सेहितो पुढविकाइएहिंतो अनंतरं उव्वट्टित्ता माणुसं विग्गहं लभति मा०२ केवलं बोहिं बुज्झति के० २ तओ पच्छा सिज्झति जाव अंतं करेति ?, हंता मागंदियपुत्ता! काउलेस्से पुढविकाइए जाव अंतं करेति। से ननं भंते ! काउलेसे आऊकाइए काउलेसेहितो आउकाइएहितो अनंतरं उव्वट्टित्ता माणुसं विग्गहं लभति मा०२ केवलं बोहिं बुज्झति जाव अंतं करेति ?, हंता मागंदियपुत्ता! जाव अंतं करेति। से नून भंते ! काउलेस्से वणस्सइकाइए एवं चेव जाव अंतं करेति, सेवं भंते २ त्ति मागंदियपुत्ते अनगारे समणं भगवं महावीरंजाव नमंसित्ताजेणेव समणे निग्गंथे तेणेव उवागच्छति उवा० २ समणे निग्गंथे एवं वयासी-एवं खलु अजो ! काउलेस्से पुढविकाइएतहेव जाव अंतं : Page #814 -------------------------------------------------------------------------- ________________ शतकं-१८, वर्गः-, उद्देशकः-३ २४७ करेति, एवं खलु अज्जो ! काउलेस्से आउक्काइए जाव अंतं करेति, एवं खलु अजो! काउलेस्से वणस्सइकाइए जाव अंतं करेति। तए णं ते समणा निग्गंथा मार्गदियपुत्तस्स अनगारस्स एवमाइक्खमाणस्स जाव एवं परवेमाणस्स एयमढे नो सद्दहति ३ एयमटुं असद्दहमाणा ३ जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति २ समणं भगवंमहावीरं वंदति नमसति २ एवं वयासी-एवं खलु भंते! मागंदियपुत्ते अनगारे अम्हं एवमाइक्खति जाव परूवेति-एवं खलु अजो! काउलेस्से पुढविकाइएजाव अंतं करेति, एवं खलु अनो! काउलेस्से आउक्काइए जाव अंते करैति, एवं वणस्सइकाइएवि जाव अंतं करेति। से कहमेयं भंते! एवं?, अजोत्ति समणे भगवं महावीरे ते समणे निग्गंथे आमंतित्ता एवं वयासी-जण्णं अज्जो ! मागंदियपुत्ते अनगारे तुझे एवं आइक्खति जाव परूवेति-एवं खलु अज्जो ! काउलेस्से पुढविकाइए जाव अंतं करेति, एवं खलु अजो ! काउलेस्से आउकाइए जाव अंतं करेति, एवं खलु अजो! काउलेस्से वणस्सइकाइएवि जाव अंतं करेति, सच्चे णं एसमढे, अहंपिणंअजो! एवमाइक्खामि४ एवंखलुअज्जो! कण्हलेसे पुढ० कण्हलेसेहितो पुढविकाइएहितो जाव अंतं करेति एवं खलु अञो! नीललेस्से पुढविका० जाव अंतं करेति एवं काउलेस्सेवि जहा पुढविकाइए एवं आउकाइएवि एवं वणस्सइकाइएवि सच्चे णं एसमढे। सेवं भंते ! सेवं भंते ! त्ति समणा निग्गंथा समणं भगवं महा० ० नम०२ जेणेव मागंदियपुत्ते अनगारे तेणेव उवाग० २ मागंदियपुत्तं अनगारं वंदति नमं० २.एयमटुं सम्म विणएणंभुञ्जो २ खाति वृ. 'तेणं कालेण'मित्यादि, 'जहामंडियपुत्ते'त्ति अनेनेदं सूचितं-'पाइउवसंते पगइपयणुकोहमाणमायलोभे'त्यादि, इह च पृथिव्यब्वनस्पतीनामनन्तरभवेमानुषत्वप्राप्त्याऽन्तक्रिया संभवति न तेजोवायूनां, तेषामानन्तर्येण मानुषत्वाप्राप्तेरतः पृथिव्यादित्रयस्यैवान्तक्रयामाश्रित्य 'से नूण मित्यादिना प्रश्नः कृतो न तेजोवायूनामिति ।। अनन्तरमन्तक्रियोक्ता, अथान्तक्रियायां ये निर्जरापुद्गलास्तद्वक्तव्यतामभिधातुमाह मू. (७२९) तए णं से मागंदियपुत्ते अनगारे उट्ठाए उडेति जेणेव समणे भगवं महावीरे तेणेव उवागच्छति ते०२ समणं भगवं महा० वं० नम०२ एवं वयासी-अनगारस्स णं भंते ! भावि-यप्पणो सव्वं कम्मंवेदेमाणस्स सव्वं कम्मं निञ्जरेमाणस्स चरिमंमारंमरमाणस्स सव्वं मार मरमाणस्स सव्वं सरीरं विष्पजहमाणस्स चरिमं कम्मं वेदेमाणस्स चरिमं कम्मं निजरेमाणस्स चरिमं सरीरं विप्पजहमाणस्स मारणंतियं कम्मं वेदेमाणस्स मारणंतियं कम्मं निञ्जरे माणस्स मारं मरमाणस्स मारणंतियं सरीरं विप्पजहमाणस्स जे चरिमा निजरापोग्गला सुहमा णं ते पोग्गला प० समणाउसो! सव्वं लोगंपिणं ते उग्गाहित्ताणं चिट्ठति ?, हंता मागंदियपुत्ता!। -अनगारस्सणंभंते! भावियप्पणो जाव ओगाहित्ताणं चिट्ठति छउमत्थे णंभंते ! मणुस्से तेसिं निजरापोग्गलाणं किंचि आणत्तं वा णाणत्तं वा एवं जहा इंदियउद्देसए पढमेजाव वेमाणिया जाव तत्थ णं जे ते उवउत्ता ते जाणंति पासंति आहारेति। से तेणटेणं निक्खेवो भाणियव्वोत्ति न पासंति आहारंति, नेरइया णं भं० निञ्जरापुग्गला Page #815 -------------------------------------------------------------------------- ________________ २४८ भगवतीअङ्गसूत्रं (२) १८/-1३/७२९ न जाणंति न पासंति आहारंति, एवं जाव पंचिंदियतिरिक्खजोणियाणं, मणुस्साणं भंते ! निजरापोग्गले किंजाणंति पासंति आहारंति उदाहुन जाणंति न पासंति नाहारंति?, गोयमा! अत्थेगइया जाणंति ३ अत्थेग० न जाणति न पासंति आहारंति । ' से केपट्टेणं भंते ! एवं वुच्चइ अत्थेगइया जाणं० पासं० आहा० अत्यंग० न जाणं० न पासं० आहारं०?, गोयमा! मणुस्सा दुविहा पन्नत्ता, तंजहा-सन्नीभूया य असन्नीभूया य, तत्थ गंजे ते असन्निभूया ते न जाणंति न पासंति आहारंति, तत्थ णजे ते सन्नीभूया ते दुविहा पं०, तं०-उवउत्ता अनुवउत्ता य, तत्थणजे ते अनुवउत्ता तेन यजणंति न पासंति आहारंति, तत्थ गंजे त उवउत्ता तेजाणंति ३ । सेतेणद्वेणं गोयमा! एवं वुच्चइ अत्यंगइया नजाणंति २ आहारैति अत्थेगइया जाणंति ३, वाणमंतरजोइसिया जहा नेरइया। वेमाणिया णं भंते ! ते निझारापोग्गले किं जाणंति ६?, गोयमा ! जहा मणुस्सा नवरं वैमाणिया दुविहा प०, तं०-माइमिच्छदिट्ठीउववनगा य अमाइसम्मदिट्ठीउववनगा य, तत्थ णं जेतेमायिमिच्छदिहिउव्ववन्नगातेणंनजा० नपा० आहा० तत्व णंजेतेअमायिसम्मदिट्ठीउवव० ते दुविहापं० २०-अनंतरोववन्नगाय परंपरोववनगा य, तत्थ णं जे ते अनंतरोववनगा तेणं न जाणंति न पासंति आहारैति। . -तत्थणजे ते परंपरोववनगा ते दुविहा पं०, तं०-पज्जत्तगायअपजत्तगाय. तत्थणंजे ते अपजत्तगा तेणं न जाणंतिर आहारंति, तत्थ णं जे ते पञ्जत्तगा ते दुविहा पं०, तं०-उवउत्ता यअनुवउत्ता य, तस्थ णंजे ते अनुवउत्ता ते न जाणंति न पासंति न आहारंति ।। वृ. 'अनगारस्से'त्यादि, भावितात्मा-ज्ञानादिभिर्वासितत्मा, केवली चेह संग्राह्यः, तस्य सर्वं कर्म-भवोपग्राहित्रयरूपमायुषो भेदेनाभिधास्यमानत्वात् 'वेदयत' अनुभवतः प्रदेशविपाकानुभवाभ्यांअतएव सर्वं कर्म भवोपग्राहिरूपमेव निर्जरयतः आत्मप्रदेशेभ्यः शातयतः तथा 'सर्वं सर्वायुःपुद्गलापेक्षं 'मारं' मरणं अन्तिममित्यर्थः म्रियमाणस्य' गच्छतः तथा 'सर्व' समस्तं 'शरीरम्' औदारिकादि विप्रजहतः, एतदेव विशेषिततरमाह । 'चरमं कम्म'मित्यादि, 'चरमं कर्म' आयुषश्चरमसमयवेद्यं वेदयत एवं निर्जरयतः तथा 'चरमं चरमायुःपुद्गलक्षयापेक्षं 'मारं' मरणं म्रियमाणस्य' गछतः, तथा चरमंशरीरं यच्चरमावस्थायामस्तितत्यजतः, एतदेव स्फुटतरमाह _ 'मारणंतियं कम्म'इत्यादि, मरणस्य-सर्वायुष्कक्षयलक्षणस्यान्तः-समीपं मरणान्तःआयुष्कचरमसमयस्तत्र भवं मारणान्तिकं 'कर्म' भवोपग्राहित्रयरूपं वेदयतः एवं निर्जरयतः तथा 'मारणान्तिकं' मारणान्तिकायुर्दलिकापेक्षं 'मारं' मरणं कुर्वतः, एवं शरीरं त्यजतः, ये 'चरमाः' सर्वान्तिमाः 'निर्जरापुद्गलाः' निर्जीर्णकर्मदलिकानिसूक्ष्मास्ते पुद्गलाः प्रज्ञप्ता भगवद्भिः हे श्रमणायुष्मन् ! इति भगवत आमन्त्रणं, सर्वलोकमपि तेऽवगाह्य-तत्स्वभावत्वेनाभिव्याप्य तिष्ठन्तीति प्रश्नः। __ अत्रोत्तरं-'हंता मागंदियपुत्ते'त्यादि, 'छउमत्थे णं'ति केवली हि जानात्येव तानितिन तद्गतं किञ्चित्प्रष्टव्यमस्तीतिकृत्वा 'छउमत्थे'त्युक्तं, छद्मस्थश्चेह निरतिशयो ग्राह्यः, ‘आणत्तं वति अन्यत्वम्-अनगारद्वयसम्बन्धिनोये पुद्गलास्तेषां भेदः 'नाणत्तं वत्ति वर्णादिकृतंनानात्वम् Page #816 -------------------------------------------------------------------------- ________________ शतकं-१८, वर्गः-, उद्देशकः-३ २४९ 'एवं जहा इंदियउद्देसए पढमे'त्ति एवं यथा प्रज्ञापनायाः पञ्चदशपदस्य प्रथमोद्देशके तथा शेष वाच्यम्, अर्थातिदेशश्चायतेन यत्रेह गोयमे ति पदंतत्र ‘मागंदियपुत्ते'त्तिद्रष्टव्यं, तस्यैव प्रच्छकत्वात् तचेदम्-'ओमत्तं वा तुच्छत्तं वा गरुयत्तं वा लहुयत्तं वा जाणति पासति?, गोयमा ! नो इणढे समढे, से केणटेणं भंते ! एवं वुच्चइ छउमत्थे णं मणूसे तेसिं निजरापुग्गलाणं नो किंचि आणतं वा ६ जाणति पासति?, गोयमा! देवेऽवियणं अत्थेगइएजेणंतेसिं निजरा पोग्गलाणं (नो) किंचि आणत्तं वा ६ न जाणइ न पासइ । से तेणठेणं गोयमा ! एवं वुच्चइ छउमत्थे णं मणूसे तेसिं निज्जरा पुग्गलाणं (नो) किंचि आणत्तं वा ६ न जाणइ न पासइ, सुहुमा णं ते पुग्गला पन्नत्ता समणाउसो ! सव्वलोगपि यणं ते ओगाहित्ताणं चिटुंति' एतच्च व्यक्तं, नवरम् 'ओमत्तं'त्ति अवमत्वम्-ऊनता 'तुच्छत्तं'ति तुच्छत्वं-निस्सारता, निर्वचनसूत्रे तु देवेऽवियणं अत्थेगइए'त्ति मनुष्येभ्यः प्रायेण देवः पटुप्रज्ञो भवतीति देवग्रहणं, ततश्च देवोऽपि चास्त्येककः कश्चिद्विशिष्टावधिज्ञानविकलो यस्तेषां निर्जरापुद्गलानांनकिञ्चिदन्यत्वादिजानातिकिंपुनर्मनुष्यः?, एकग्रहणाच्च विशिष्टावधिज्ञानयुक्तो देवो जानातीत्यवसीयते इति, 'जाव वेमाणिए'त्ति अनेनेन्द्रियपदप्रथमोद्देशकाभिहित एव प्रागव्याख्यातसूत्रानन्तरवर्ती चतुर्विंशतिदण्डकः सूचितः । सच कियडूरंवाच्यः ? इत्याह-जावतत्थणंजेतेउवउत्ता' इत्यादि, एवंचासौदण्डकः'नेरइया णं भंते ! निजरापुग्गले किं जाणंति पासंति आहारिंति उदाहु न जाणंति०' शेषं तु लिखितमेवास्त इति, गतार्थं चैतत् नवरमाहारयन्तीत्यत्र सर्वत्र ओजआहारो गृह्यते, तस्य शरीरविशेषग्राह्यत्वात् तस्य चाहारकत्वे सर्वत्रभावात्, लोमाहारप्रक्षेपाहारयोस्तु त्वग्मुखयोर्भाव एव भावात. यदाह॥१॥. "सरीरेणोयाहारो तयाय फासेण लोमआहारो। पक्खेवाहारो पुण कावलिओ होइ नायव्यो ।" ___ मनुष्यसूत्रेतुसज्ञिभूता विशिष्टावधिज्ञान्यादयो गृह्यन्ते, येषांतेनिर्जरापुद्गला ज्ञानविषयाः वैमानिकसूत्रे तु वैमानिका अमायिसम्यग्दृष्टय उपयुक्तास्तान् जानन्ति ये विशिष्टावधयो, मायिमिथ्याटयस्तु न जानन्ति मिथ्याष्टित्वादेवेति। ___ अनन्तरं निर्जरापुद्गलाश्चिन्तितास्ते च बन्धे सति भवन्तीति बन्धं निरूपयन्नाह मू. (७३०) कतिविहे गं भन्ते ! बंधे प०?, मागंदियपुत्ता! दुविहे प० तं०-दव्वबंधे य भावबंधे य, दब्यबंधेणं भंते! कतिविहे प०?, मागंदियपुत्ता! दुविहे प० तं०-पओगबंधे य वीससाबंधेय। वीससाबंधे णभंते! कतिविहे पं०?, मागंदियपुत्ता!दुविहे प०, तं०-साइयवीससाबंधे य अनादीयवीससाबंधे य। पयोगबंधे णं भंते ! कतिविहे पं०, मागं० पुत्ता! दुविहे पं०, तं०-सिढिलबंधणबन्धे य धणियबंधणबन्धे य। भावबंधे णं भंते ! कतिविहे पं०?, मागंदियपुत्ता ! दुविहे पं० तं०-मूलपगडिबंधे य उत्तरपगडिबंधे य। Page #817 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (२) १८/-/३/७३० नेरइयाणं भंते! कतिविहे भावबंधे प० ?, मागंदियपुत्ता ! दुविहे भावबंधे पं० तं०मूलपगडिबंधे य उत्तरपगडिबंधे य, एवं जाव वैमाणियाणं । २५० नाणावरणिजस्स णं भंते! कम्मरस कतिविहे भावबंधे प० ?, मागंदिया ! दुविहे भावबंधे प० तं०-- मूलपगडिबंधे य उत्तरपयडिबंधे य । नेरतियाणं भंते! नाणावर णिज्जस्स कम्मस्स कतिविहे भावबंधे ० प० ?, मागंदियपुत्ता ! दुविहे भावबंधे प० तं० - मूलपगडिबंधेय उत्तरपयडि० एवं जाव वेमाणियाणं, जहा नाणावरणिजेणं दंडओ भणिओ एवं जाव अंतराइएणं भाणियव्वो ॥ वृ. 'कइविण' मित्यादि, 'दव्वबंधे य'त्ति द्रव्यबन्ध आगमादिभेदादनेकविधः केवलमिहो भयव्यतिरिक्तो ग्राह्यः, स च द्रव्येण-स्नेहरज्ज्वादिना द्रव्यस्य वा परस्परेण बन्धो द्रव्यबन्धः, 'भावबंधे य'त्ति भावबन्ध आगमादिभेदाद् द्वेधा, स चेह नोआगमतो ग्राह्यः, तत्र भावेनमिध्यात्वादिना भावस्य वा उपयोगभावाव्यतिरेकात् जीवस्य बन्धो भावबन्धः । - 'पओयबंधे य'त्ति धर्मास्तिकायाधर्मास्तिकायादीनां 'सिढिलबंधणबन्धे यत्ति तृणपूलिकादीनां 'धणियबंधणबन्धे य'त्ति रथचक्रदीनामिति । कर्म्माधिकारादिदमाह– मू. (७३१) जीवा णं भंते! पावे कम्मे जे य कडे जाव जे य कज्जिस्सइ अत्थि याइ तस्स केइ नाणत्ते ?, हंता अत्थि, से केणद्वेणं भंते! एवं वुचइ जीवाणं पावे कम्मे जे य कडे जाव जे य कज्जिस्सति अस्थि याइ तस्स नाणते?, मागंदियपुत्ता! से जहानामए- केइ पुरिसे धणुं परामुसइ घणुं २ उसुं परामुसइ उ० २ ठाणं ठा० २ आययकन्नाययं उसुं करेति आ० २ उडुं वेहासं. उब्विहs से नूनं मागंदियपुत्ता! तस्स उसुस्स उड्डुं वेहासं उब्वीटस्स समाणस्स एयतिवि नाणत्तं जावतं तं भावं परिणमतिवि नाणत्तं ?, हंता -भगवं ! एयतिवि नाणत्तं जाव परिणमतिवि नाणत्तं से तेणद्वेणं मागंदियपुत्ता ! एवं वुच्चइ जाव तं तं भावं परिणमतिवि नाणत्तं, नेरइयाणं पावे कम्मे जे य कडे एवं चैव नवरं जाव वेमाणियाणं ॥ वृ. 'जीवाण' मित्यादि, 'एयइवि नाणत्तं 'ति 'एजते' कम्पते यदसाविषुस्तदपि 'नानात्वं' भेदोऽनेजनावस्थापेक्षया, यावत्करणात् 'वेयइवि नाणत्तं' इत्यादि द्रष्टव्यम् । अयमभिप्रायः - यथा बाणस्योर्ध्वं क्षिप्तस्यैजनादिकं नानात्वमस्ति एवं कर्मणः कृतत्वक्रियमाणत्वकरिष्यमाणत्वरूपं तीव्रमन्दपरिणामभेदात्तदनुरूपकार्यकारित्वरूपं च नानात्वमवसेयमिति । अनन्तरं कर्म्म निरूपितं तच्च पुद्गलरूपमिति पुद्गलानधिकृत्याह मू. (७३२) नेरइया णं भंते! जे पोग्गे आहारत्ताए गेण्हंति तेसि णं भंते! पोग्गलाणं सेयकालंसि कतिभागं आहारेति कतिभागं निज्जरेति ?, मागंदियपुत्ता! असंखेजइभागं आहारेति अनंतभागं निज्जरेति । चक्किया णं भंते ! केइ तेसु निज्जरापोग्गलेसु आसइत्तए वा जाव तुयट्ठित्तए वा ? नो तिणट्टे समट्ठे अणाहरणमेयं बुइयं समणाउसो ! एवं जाव वेमाणियाणं । सेवं भंते! सेवं भंतेति ॥ वृ. 'नेरइए' त्यादि, 'सेयकालंसि 'त्ति एष्यति काले ग्रहणानन्तरमित्यर्थ : 'असंखेज्जइ भागं आहारिति 'ति गृहीतपुद्गलानामसङ्घयेय भागमाहारीकुर्वन्ति गृहीतानामेवानन्तभागं Page #818 -------------------------------------------------------------------------- ________________ २५१ शतकं-१८, वर्गः-, उद्देशकः-३ 'निर्जरयन्ति' मूत्रादिवत्यजन्ति । 'चक्कियत्तिशक्नुयात् 'अणाहरणमेयंबुइयंति आध्रियतेऽनेनेत्याधरणं-आधारस्तन्निषेधोऽनाधरणं-आधर्तुमक्षम एतन्निर्जरापुद्गलजातमुक्तं जिनैरिति॥ शतकं-१८ उद्देशकः-३ समाप्तः -: शतक-१८ उद्देशकः-४:वृ. तृतीयोद्देशकस्यान्ते निर्जरापुद्गलानामासितुमित्यादिभि पदैरर्थतः परिभोगो विचारितश्चतुर्थे तु प्राणातिपातादीनामसौ विचार्य्यत इतयेवंसम्बन्धस्यास्येदमादिसूत्रम्-- मू. (७३३) तेणंकालेणं२ रायगिहे जाव भगवंगोयमेएवंवयासी-अहभंते! सपाणाइवाए मुसावाए जाव मिच्छादसणसल्ले पाणाइवायवेरमणे मुसावाय जाव मिच्छादसणसल्लवेरमणे पुढविक्काइए जाव वणस्सइकाइए धम्मत्थिकाए अधम्मस्थिकाए आगासस्थिकाए जीवा असरीरपडिबद्धे परमाणुपोग्गले सेलेसिंपडिवन्नए अनगारे सव्वे य बायरबोंदिधरा कलेवरा एए णं दुविहा जीवदव्या य अजीवदव्वा यजीवाणं भंते! परिभोगत्ताए हव्वमागच्छंति?, गोयमा! पाणाइवाए जाव एएणं दुविहा जीवदव्वा य अजीवदव्वा य अत्थेगतिया जीवाणं परिभोगत्ताए हव्वमागच्छंति अत्थेगतिया जीवाणं जाव नो हव्वमागच्छति। सेकेणद्वेणं भंते! एवं वुच्चइपाणाइवाए जाव नो हव्यमागच्छंति?, गोयमा! पाणाइवाए जाव मिच्छादसणस्ले पुढविकाइए जाव वणस्सइकाइए सब्वे य बायरेबोंदिधरा कलेवरा एएणं दुविहा जीवदव्वा य अजीवदव्वा य, जीवाणं परिभोगत्ताए हव्वमागच्छंति, पाणाइवायवेरमणे जाव मिच्छादसणसल्लविवेगेधम्मत्थिकाए अधम्मस्थिकाएजा व परमाणुपोग्गले सेलेसी पडिवन्नए अनगारे एएणं दुविहाजीवदव्वाय अजीवदव्वा यजीवाणं परिभोगत्ताएनो हव्वमागच्छन्ति से तेणडेणं जाव नो हव्वमागच्छति॥ वृ. 'तेण'मित्यदि, 'जीवे असरीरपडिबद्धे'त्ति त्यक्तसर्वशरीरो जीवः 'बायरवोंदिधरा कलेवर'त्ति स्थूलाकारधराणि न सूक्ष्माणि कडेवराणि-निश्चेतना देहाः अथवा 'बादरबोन्दिधराः'वादराकारधारिणः कडेवराव्यतिरेकात् कडेवराद्वीन्द्रियादयो जीवाः। 'एएण'मित्यादि, एतानिप्राणातिपातादीनि सामान्यतो द्विविधानिन प्रत्येकं, तत्र पृथिवीकायादयो जीवद्रव्याणि, प्राणातिपातादयतु न जीवद्रव्याण्यपि तु तद्धा इति न जीवद्रव्याण्यजीवद्रव्याणि धर्मास्तिकायदयस्तु अजीवरूपाणि द्रव्याणीतिकृत्वाऽजीवद्रव्याणीति जीवानां परिभोग्यत्वायागच्छन्ति, जीवैः परिभुज्यन्त इत्यर्थः । तत्रप्राणातिपातादीन् यदा करोति तदा तान्सेवतेप्रवृत्तिरूपत्वात्तेषामित्येवं तत्परिभोगः अथवा चारित्रमोहनीयकर्मदलिकभोगहेतुत्वात्तेषांचारित्रमोहानुभोगः प्राणातिपातादिपरिभोग उच्यते, पृथिव्यादीनां तु परिभोगो गमनशोचनादिभि प्रतीत एव, प्राणातिपातविरमणादीनांतु नपरिभोगोऽस्ति वधादिविरतिरूपत्वेनजीवस्वरूपत्वात्तेषां धर्मास्तिकायादीनांतु चतुर्णाममूर्तत्वेन परमाणोः सूक्ष्मत्वेनशैलेशीप्रतिपन्नानगारस्य च प्रेषणाद्यविषयत्वेनानुपयोगित्वान्न परिभोग इति परिभोगश्च भावतः कषायवतामेव भवतीति कषायान् प्रज्ञापयितुमाहमू. (७३४) कतिणंभंते! कसाया पन्नत्ता?, गोयमा! चत्तारि कसायाप०, तं०-कसायपदं Page #819 -------------------------------------------------------------------------- ________________ HIT सामना २५२ भगवतीअङ्गसूत्रं (२) १८/-४/७३४ निरवसेस भाणियव्वं जाव निजरिस्संति लोभेणं। __कतिणं भंते! जुम्मा पनत्ता?, गोयमा! चत्तारिजुम्मा पन्नत्ता-कडजुम्मे तेयोगेदावरजुम्मे कलिओगे, से केपट्टेणं भंते ! एवं वुच्छइ जाव कलियोए?, गोयमा ! जे णं रासीचउक्कएणं अवहारेणं अवहीरमाणे चउपञ्जवसिए सेतं कडजुम्मे, जेणंरासी चउक्कएणअवहारेणंअवहीरमाणे तिपज्जवसिएसेत्तंतेयोए, जेणंरासीचउक्कएणं अवहारेणं अवहीरमाणे दुपज्जवसिएसेत्तंदावरजुम्मे, जेणं रासी चउक्कएणं अवहारेणं अवहीरमाणे एगपज्जवसिए सेत्तं कलिओगे, सेतेणटेणं गोयमा एवं वुचइ जाव कलिओए। नेरइया णं भंते ! किं कडजुम्मा तेयोगा दावरजुम्मा कलियोगा ४?, गोयमा! जहन्नपदे कडजुम्मा उक्कोसपदे तेयोगा अजहन्नुक्कोसपदे सिय कडजुम्मा १ जाव सिय कलियोगा ४, एवं जाव थणियकुमारा। वणस्सइकाइयाणं पुच्छा, गोयमा! जहन्नपदे अपदा उक्कोसपदे य अफदा अजहनुक्कोसियपदे सिय कडजुम्मा जाव सिय कलियोगा। बेइंदियाणपुच्छा, गोयमा! जहन्नपदेकडजुम्माउकोसपदेदावरजुम्मा, अजहन्नमणुकोसपदे सिय कडजुम्मा जाव सिय कलियोगा, एवं जाव चतुरिदिया, सेसा एगिदिया जहा बेंदिया, पंचिंदियतिरिक्खजोणिया जाव वेमाणिया जहानेरइया, सिद्धा जहा वणस्सइकाइया। इत्थीओ णं भंते ! किं कडजुम्मा०? पुच्छा, गोयमा ! जहन्नपदे कडजुम्माओ उक्छेसपदे सिय कडजुम्माओ अजहन्नमणुक्कोसपदे सिय कडजुम्माओ जाव सिय कलियोगाओ, एवं असुरकुमारित्थीओविजाव थणियकुमारइत्थीओ, एवंतिरिक्खजोणियइत्थीओएवंमणुसित्थीओ एवं जाव वाणमंतरजोइसियवेमाणियदेविस्थीओ।। वृ. 'कइण'मियादि, 'कसायपदंतिप्रज्ञापनायांचतुर्दशं, तच्चैवं-'कोहकसाए मानकसाए मायाकसाए लोभकसाए' इत्यादि निञ्जरिस्संति लोभेणं ति अस्यैवं सम्बन्धः- . 'वेमाणियाणंभंते! कइहिं ठाणेहिं अट्ठ कम्मपयडीओ निजरिस्संति?, गोयमा ! चउर्हि ठाणेहिं, तंजहा-कोहेणं जावलोभेणंति,इहनारकादीनामष्टापि कर्माण्युदयेवर्तन्ते, उदयवर्तिनां च तेषामवश्यं निर्जरणमस्ति, कषायोदयवर्तिनश्च ते ततश्च कषायोदये कर्मनिर्जराया भावात् क्रोधादिभिर्वैमानिकानामष्ट कर्मप्रकृतिनिर्जरणमुच्यते इति ।। अनन्तरंकषायानिरूपिताः,तेच चतुःसङ्घयत्वात्कृतयुग्मलक्षणसङ्ख्याविशेषवाच्या इत्यतो युग्मस्वरूपप्रतिपादनायाह-'कइ णमित्यादि, ‘चत्तारि जुम्म'त्ति इह गणितपरिभाषया समो राशियुग्ममुच्यते विषमस्त्वोज इति, तरच यद्यपीह द्वौ राशीयुग्मशब्दवाच्यौ द्वौ चौजःशब्दवाच्यौ भवतस्तथाऽपीह युग्मशब्देन राशयो विवक्षिताः अतश्चत्वारि युग्मानि राशय इत्यर्थः, तत्र 'कडजुम्मे'त्ति कृतं-सिद्धं पूर्ण ततः परस्य राशिसज्ञान्तरस्याभावेन न त्वोजःप्रभृतिवदपूर्ण यद् युग्म-समराशिविशेषस्तत्कृतयुग्मं । 'तेओए'ति त्रिभिरादित एव कृतयुग्माद्वोपरिवर्तिभिरोजो-विषमराशिविशेषस्त्योजः, 'दावरजुम्मे'त्ति द्वाभ्यामादित एव कृतयुग्माद्बोपरिवर्तिभ्यां यदपरं युग्मं कृतयुग्मादन्यत्तनिपातनविधेपिरयुग्मं, 'कलिओए'त्ति कलिना-एकेनआदित एव कृतयुग्माद्वोपरिवर्तिना ओजो-विषमराशिविशेषः कल्योज इति । 'जे पां रासी'त्यादि, यो राशिश्चतुष्केनापहारेणा Page #820 -------------------------------------------------------------------------- ________________ शतकं-१८, वर्ग:-, उद्देशकः-४ २५३ पहियमाणश्चतुष्पर्यवसितो भवति स कृतयुग्ममित्यभिधीयते, यत्रापि राशौ चतूरूपत्वेन चतुष्कापहारो नास्ति सोऽपि चतुष्पर्यवसित-त्वसद्भावात्कृतयुग्ममेव, एवमुत्तरपदेष्वपि । ___अनन्तरंकृतयुग्मादिराशयः प्ररूपिताः,अथतैरेव नारकादीन्प्ररूपयन्नाह नेरइयाण'मित्यादि जहन्नपदे कडजुम्म'त्ति अत्यन्तस्तोकत्वेन ‘कृतयुग्माः कृतयुग्मसज्ञिताः 'उकोसपए'त्ति सर्वोत्कृष्टतायां त्र्योजःसज्ञिताः मध्यमपदे चतुर्विधा अपि, एतचैवमाज्ञाप्रामाण्यादवगन्तव्यम् 'वणस्सइकाइया ण'मित्यादि, वनस्पतिकायिका जघन्यपदे उत्कृष्टपदे चापदाः, जघन्यपदस्योत्कृष्टपदस्य च तेषामभावात् । तथाहि-जघन्यपदमुत्कृष्टपदंचतदुच्यते यन्नियतरूपंतच्चयथा नारकादीनांकालान्तरेणापि लभ्यते न तथा वनस्पतीनां, तेषां परम्परया सिद्धिगमनेन तद्राशेरनन्तत्वापरित्यागेऽप्यनियतरूपत्वादिति, सिद्धा जहा वणस्सइकाइय'त्ति जघन्यपदे उत्कृष्टपदे चापदाः, अजघन्योत्कृष्टपदे च स्यात् कृतयुग्मादय इत्यर्थः, तत्र जघन्योत्कृष्टपदापेक्षयाऽपदत्वं वर्द्धमानतया तेषामनियतपरिमाणत्वाद्भावनीयमिति। मू. (७३५) जावतियाणं भंते! वरा अंधगवण्हिणो जीवा तावतिया परा अंधगवण्हिणो जीवा?, हंता गोयमा ! जावतिया वरा अंधगवण्हिणो जीवा तावतिया परा अंधगवहिणो जीवा । सेवं भंते २ ति॥ वृ.जीवपरिमाणाधिकारादिदमाह-'जावइए'त्यादि, यावन्तः 'वर'त्ति अर्वाग्भागवर्तिनः आयुष्कापेक्षयाऽल्पायुष्का इत्यर्थः 'अंधगवण्हिणो'त्ति अंहिपा-वृक्षास्तेषां वह्नयस्तदाश्रयत्वेनेत्यंलिपवह्नयो बादरतेजस्कायिका इत्यर्थः। अन्ये त्वाहु:-अन्धकाः-अप्रकाशकाः सूक्ष्मनामकर्मोदयायेवह्रयस्तेऽन्धकवह्नयोजीवाः 'तावइयत्तितत्परिमाणाः 'पर'त्तिपराःप्रकृष्टाः स्थितितो दीर्घायुष इत्यर्थ इति प्रश्नः, ‘हंते' त्याद्युत्तरमिति ।। शतकं-१८ उद्देशकः-४ समाप्तः -शतकं-१८ उद्देशकः-५:वृ. चतुर्थोद्देशकान्ते तेजस्कायिकवक्तव्यतोक्ता ते च भास्वरजीवा इति पञ्चमे भास्वरजीवविशेषवक्तव्यतोच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू. (७३६) दो भंते ! असुरकुमारा एगसि असुरकुमारावासंसि असुरकुमारदेवत्ताए उववत्रा तत्थणं एगे असुरकुमारे देवे पासादीए दरिसणिज्जे अभिरूवे पडिरूवे एगे असुरकुमारे देवे से णं नो पासादीए नो दरिसणिज्जे नो अभिरूवे नो पडिरूवे ।। से कहमेयं भंते! एवं?, गोयमा ! असुरकुमारा देवा दुविहा प०, तं०-वेउब्वियसरीरा य अवेउब्वियसरीरा य, तत्थ णं जे से वेउब्वियसरीरे असुरकुमारे देवे से णं पासादीए जाव पडिरूवे, तत्थ णं जेसे अवेउब्वियसरीरे असुरकुमारे देवे सेणं नो पासादीए जाव नो पडिरूवे। सेकेणटेणं भंते! एवं वुच्चइ तत्थ णंजे से वेउब्बियसरीरे तं चेव जावपडिरूवे?, गोयमा से जहानामए-इहं मणुयलोगसि दुवे पुरिसा भवंति-एगे पुरिसे अलंकियविभूसिए एगे पुरिसे अणलंकियविभूसिए। एएसिणं गोयमा! दोण्हं पुरिसाणं कयरे पुरिसे पासादीए जाव पडिरूवे कयरे पुरिसे नो * Page #821 -------------------------------------------------------------------------- ________________ २५४ भगवतीअङ्गसूत्रं (२) १८/-/५/७३६ पासादीएजाव नो पडिरूवे जे वा से पुरिसे अलंकियविभूसिएजेवा से पुरिसे अणलंकियविभूसिए भगवं! तत्थ जे से पुरिसे अलंकियविभूसिए से णं पुरिसे पासादीए जाव पडिरूवे, तत्थ णंजे से पुरिसे अणलंकिय० से णं पुरिसे नो पासादीए जाव नो पडिरूवे से तेणटेणं जाव नो पडिरूवे दो भंते ! नागकुमारा देवा एगंसि नागकुमारावासंसि एवं चेव एवं जाव थणियकुमारा वाणमंतरजोतिसिया वेमाणिया एवं चेव ।। १. 'दो भंते' इत्यादि 'वेउव्वियसरीरति विभूषितशरीराः ।। अनन्तरमसुरकुमारादीनां विशेष उक्तः, अथ विशेषाधिकारादिदमाह मू.(७३७) दोभंते! नेरतिया एगसिनेरतियावासंसि नेरतियत्ताए उववन्ना, तत्थ णंएगे नेरइए महाकम्मतराए चेव जाव महावेयणतराए चेव एगे नेरइए अप्पकम्मतराए व जाव अप्पवेयणतराए चेव से कहमेयं भंते! एवं? गोयमा ! नेरइया दुविहाप०-मायिमिच्छादिहिउववन्नगाय अमायिसम्मदिहिउववनगा य, तत्थणंजे से मायिमिच्छादिविरुववन्नए नेरइए सेणं महाकम्मतराए चेव जाव महावेयणतराए चेव। तत्थणजे से अमायिसम्मदिहिउववन्नए नेरइए सेणं अप्पकम्मतराएचेवजाव अप्पवेयणतराए चेव, दो भंते! असुरकुमाराएवं चेव एवं एगिदियविगलिंदियवजं जाव वेमाणिया । वृ.'दोभंते ! नेरइए'त्यादि, 'महाकम्मतराए चेव'त्ति इह यावत्करणात् 'महाकिरियतराए चेव महासवतराए चेव'त्त दृश्य, व्याख्या चास्य प्राग्वत् । 'एगिदियविगलिंदियवजंति इहैकेन्द्रियादिवर्जनमेतेषां मायिमिथ्याष्टित्वेनामायिसम्यग्दृष्टिविशेषणस्यायुज्यमानत्वादिति ।। प्राग् नारकादिवक्तव्यतोक्ता ते चायुष्कप्रतिसंवेदनावन्त इति तेषां तां निरूपयन्नाह- . मू. (७३८) नेरइए णं भंते ! अनंतरं उब्वट्टित्ता जे भविए पंचिंदियतिरिक्खजोणिएसु उववञ्जित्तए सेणं भंते! कयरंआउयं पडिसंवेदेति?, गोयमा! नेरइयाउयं पडिसंवेदेति पंचिंदियतिरिक्खजोणियाउए से पुरओ कडे चिट्ठति, एवं मणुस्सेसुवि, नवरं मणुस्साउए से पुरओ कडे चिट्ठइ। असुरकुमाराणं भंते! अनंतरं उव्वट्टित्ता जे भविए पुढविकाइएसु उववजित्तए पुच्छा, गो० ! असुरकुमाराउयं पडिसंवेदेति पुढविकाइयाउए से पुरओ कडे चिट्ठइ। एवंजोजहिं भविओ उववज्जित्तएतस्सतंपुरओकडंचिट्ठति, जत्थठिओतंपडिसंवेदेति जाव वैमाणिए, नवरं पुढविकाइए पुढविकाइएसुउववजति पुढविकाइयाउयंपडिसंवेएति अन्ने यसे पुढविक्काइयाउए पुरओ कडे चिट्ठति एवंजाव मणुस्सो सट्टाणे उववाएव्वो परहाणे तहेव ।। मू. (७३९) दो भंते ! असुरकुमारा एगंसि असुरकुमारावासंसि असुरकुमारदेवत्ताए उववनातत्थणंएगे असुरकुमारे देवे उज्जुयंविउव्विस्सामीति जुयंविउव्वइवकंविउव्विस्सामीति वंकं विउव्वइ जंजहा इच्छइ तं तहा विउव्वइ एगे असुरकुमारे देवे उज्जुयं विउव्विस्सामीति वंक विउव्वइ वंकं विउव्विस्सामीति उजुयं विउब्बइ जं जहा इच्छति णोतं तहा विउव्वइ । से कहमेयं भंते ! एवं?, गोयमा ! असुरकुमारा देवा दुविहा पं०, तं०-मायिमिच्छदिहिउववनगा य अमायिसम्मदिट्टीउववनगा य, तत्थणंजे सेमायिमिच्छादिहिउववन्नए असुरकुमारे Page #822 -------------------------------------------------------------------------- ________________ शतकं-१८, वर्गः-, उद्देशकः-५ २५५ देवे से णं उज्जुयं विउविस्सामीति वंकं विउव्वति जाव नो तं तहा विउव्वइ, तत्थ गंजे से अमायिसम्मदिडिउववन्नए असुरकुमारे देवे से उज्जुयं विउ० जावतंतहा विउव्वइ । दो भंते ! नागकुमारा एवं चेव एवंजाव थणिय० वाणमं० जोइसि० वेमाणिया एवं चेव सेवं भंते ! २ ति।। वृ. 'नेरइएण'मित्यादि, एतच्च व्यक्तमेव ।। पूर्वमायुःप्रतिसंवेदनोक्ता, अथ तद्विशेषवक्तव्यतामाह-'दो भंते ! असुरकुमारा इत्यादि, यच्चेह मायिमिथ्याध्टीनामसुरकुमारादीनामृजुविकुर्वणेच्छायामपि वङ्कविकुर्वणं भवति तम्मायामिथ्यात्वप्रत्ययकर्मप्रभावात्, अमायिसम्यग्दृष्टीनां तु यथेच्छं विकुर्वणा भवति तदार्जवोपेतसम्यक्त्वप्रत्ययकर्मवशादिति ।। शतकं-१८ उद्देशकः-५ समाप्तः -: शतकं-१८ उद्देशकः-६:वृ.पञ्चमोद्देशकेऽसुरादीनांसचेतनानामनेकस्वभावतोक्ता, षष्ठे तुगुडादीनामचेतनाना सचेतनानाच सोच्यते इत्येवसम्बद्धस्यास्येदमादिसूत्रम् मू. (७४०) फाणियगुलेणंभंते! कतिवन्ने कतिगंधे कतिरसे कतिफासे पन्नते?, गोयमा एत्थ णं दोनया भवंति, तं०-निच्छइयनए यवावहारियनएय, वावहारियनयस्स गोड्डे फाणियगुले नेच्छइयनयस्स पंचवन्ने दुगंधे पंचरसे अट्ठफासे प० । भमरे णं भंते ! कतिवन्ने ? पुच्छा, गोयमा! एत्थ णं दो नया भवंति, तं०-निच्छइयनए य वावहारियनए य, वावहारियनयस्स कालए भमरे नेच्छइयनस्स पंचवन्ने जाव अंडफासे पं०॥ सुयपिच्छेणं भंते! कतिवन्ने एवं चेव, नवरं वावहारियनयस्स नीलए सुयपिच्छे नेच्छइयनयस्स पंचवण्णे सेसंतं चेव, एवंएएणं अभिलावेणं लोहिया मंजिट्ठिया पीतिया हालिद्दा सुक्कल्लए संखे सुब्भिगंधे कोडे दुन्भिगंधे मयगसरीरे तिते निंबे कडुया सुंठी कसाए कविढे अंबाअंबिलिया मुहुरे खंडे कक्खडे वइरे मउए नवणीए गरुए अए लहुए उलुयपत्ते सीए हिमे उसिणे अगनिकाए निद्धे तेल्ले। छारिया गंभंते! पुच्छा, गोयमा! एत्थदो नया भवंति, तं०-निच्छइयनएयववहारियनए य, ववहारियनयस्स लुक्खा छारिया नेच्छइयनयस्स पंचवन्ना जाव अट्ठफासा पनत्ता। वृ. 'फाणए'त्यादि, ‘फाणियगुले णति द्रवगुडः 'गोड्डे'त्ति गौल्य-गौल्यरसोपेतं मधुररसोपेतमितियावत्, व्यवहारो हि लोकसंव्यवहारपरत्वात्तदेवतत्राभ्युपगच्छतिशेषरसवर्णादींस्तु सतोऽप्युपेक्षत इति, 'निच्छइयनयस्स'त्ति नैश्चयिकनयस्य मतेन पञ्चवर्णादिपरमाणुनां तत्र विद्यमानत्वात् पञ्चवर्णादिरिति ।। मू. (७४१) परमाणुपोग्गलेणंभंते! कतिवन्नेजाव कतिफासे पत्रते?, गोयमा! एगवन्ने एगगंधे एगरसे दुफासे पत्रत्ते। दुपएसिएणं भंते ! खंधे कतिवन्ने पुच्छा, गोयमा! सियएगवने सिय दुवन्ने सिय एग गंधे सिय दुगंधेसिय एगरसेसियदुरसेसियदुफासे सियतिफासे सिय चउफासे पनत्ते, एवंतिपएसिएवि नवरं सिय एगवन्ने सिय दुवो सिय तिवन्ने, एवं रसेसुवि, सेसं जहा दुपएसियस्स, एवं चउपएसिएवि नवरंसय एगवनेजावसिय चउवन्ने, एवंरसेसुवि सेसंतंचेव, एवं पंचपएसिएवि, Page #823 -------------------------------------------------------------------------- ________________ २५६ भगवतीअङ्गसूत्रं (२) १८/-/६/७४१ नवरं सिय एगवन्ने जाव सिय पंचवने, एवं रसेसुवि गंधफासा तहेव, जहा पंचपएसिओ एवं जाव असंखेज्जपएसिओ। सुहुमपरिणए णं भंते ! अनंतपएसिए खंधे कतिवन्ने जहा पंचपएसिए तहेव निरवसेस, बादरपरिणए णं भंते! अनंतपएसिए खंधे कतिवन्ने पुच्छा, गोयमा! सिय एगवत्रे जाव सिय पंचवन्ने सिय एगगंधे सिय दुगंधे सिय एगरसे जाव सिय पंचरसे सिय चउफासे जाव सिय अट्ठफासे० ॥ सेवं भंते ! २ ति॥ वृ. 'परमाणुपोग्गलेण' मित्यादि, इहच वर्णगन्धरसेषुपञ्चद्वौपञ्चचविकल्पाः 'दुफासे'त्ति स्निग्धरूक्षशीतोष्णस्पर्शानामन्यतराविरुद्धस्पर्शद्वययुक्त इत्यर्थः, इह च चत्वारो विकल्पाः शीतस्निग्धयोः शीतरूक्षयो उष्णस्निग्धयोः उष्णरूक्षयोश्च सम्बन्धादिति॥ 'दुपएसिए ण'मित्यादि, 'सिय एगवन्ने'त्ति द्वयोरपि प्रदेशयोरेकवर्णत्वात्, इह च पञ्च विकल्पाः, 'सिय दुवने'त्ति प्रतिप्रदेशं वर्णान्तरभावात्, इह चदश विकल्पाः, एवं गन्धादिष्वपि, 'सिय दुफासे'त्ति प्रदेशद्वयस्यापि शीतस्निग्धत्वादिभावात्, इहापि त एव चत्वारो विकल्पाः, 'सिय तिफासे'त्ति इह चत्वारो विकल्पास्तत्र प्रदेशद्वयस्यापि शीतभावात्। ___ एकस्य चतत्र स्निग्धभावात् द्वितीयस्य च रूक्षभावादेकः, 'एवम्' अनेनैव न्यायेनप्रदेशद्वयस्योष्णभावाद्वितीयः, तथा प्रदेशद्वयस्यापि स्निग्धभावात्, तत्र चैकस्य सीतभावादेकस्य चोष्णभावातृतीयः, एवम्' अनेनैव न्यायेन प्रदेशद्वयस्य रूक्षभावाच्चतुर्थ इति, 'सिय चउफासे'त्ति इह 'देसे सीए देसे उसिणे देस निद्धे देसे लुक्खे'तत्ति वक्ष्यमाणवचनादेकः, एवं त्रिप्रदेशादष्वपि स्वयभ्यूह्यम्। 'सुहमपरिणएण'मित्यादि, अनन्तप्रदेशिको बादरपरिणामोऽपि स्कन्धो भवति द्वयणुकादिस्तुसूक्ष्मपरिणाम एवेत्यनन्तप्रदेशिकस्कन्धः सूक्ष्मपरिणामत्वेन विशेषितस्तत्राद्याश्चत्वारः स्पर्शा सूक्ष्मेषु बादरेषु चानन्तप्रदेशिकस्कन्धेषु भवन्ति, मृदुकठिनगुरुलधुस्पस्तुि बादरेष्वेवेति॥ - शतकं-१८ उद्देशकः-६ समाप्तः -शतकं-१८ उद्देशकः-७:वृ. षष्ठोद्देशके नयवादिमतमाश्रित्य वस्तु विचारितं, सप्तमे त्वन्ययूथिकमतमाश्रित्य तद्विचार्यते इत्येवंसम्वन्धस्यास्येदमादिसूत्रम् मू. (७४२) रायगिहेजावएवंवयासी-अन्नउस्थियाणंभंते! एवमाइक्खंतिजाव परूवेतिएवं खलु केवली जक्खाएसेणंआतिढेसमाणे आहच्च दो भासाओ भासति, तं०-मोसंवा सच्चामोसं वा । से कहमेयं भंते ! एवं?, गोयमा ! जण्णं ते अन्नउस्थिया जाव जे ते एवमाहंसु मिच्छं ते एवमाहिंसु। ___ अहं पुण गोयमा! एवमाइक्खामि४-नो खलु केवली जक्खाएसेणं आइस्पति, नो खलु केवली जक्खाएसेणं आतिढे समाणे आहच्च दो भासाओ भासतितं०-मोसंवा सच्चामोसं वा। केवली णं असावजाओ अपरोवघाइयाओ आहच्च दो भासाओ भासति, तं०-सचं वा असचामोसं वा ।। वृ. 'रायगिहे'इत्यादि, 'जक्खाएसेणं आइस्सइ'त्ति देवावेशेन 'आविश्यते' अधिष्ठीयत Page #824 -------------------------------------------------------------------------- ________________ शतकं-१८, वर्गः-, उद्देशकः-७ २५७ इति, 'नोखलु'इत्यादि, नो खलु केवली यक्षावेशेनाविश्यते अनन्तवीर्यत्वात्तस्य, 'अन्नातिढे'त्ति अन्याविष्ट:-परवशीकृतः॥सत्यादिभाषाद्वयंच भाषमाणः केवली उपधिपरिग्रहप्रणिधानादिकं विचित्रं वस्तु भाषत इति तद्दशनार्थमाह मू. (७४३) कतिविहेणंभंते! उवही पन्नत्ते?, गोयमा! तिविहे उवहीप००-कम्मोवही सरीरोवही बाहिर भंडमत्तोवगरणोवही, नेरइयाणं भंते ! पुच्छा, गोयमा ! दुविह उवही प० तं०-कम्मोवही यसरीरोवही य, सेसाणं तिविहा उवही एगिदियवञ्जाणं जाव वेमाणियाणं । एगिदियाणंदुविहे प० तंजहा-क्मोवही यसरीरोवहीय, कतिविहे णं भंते! उवही पं?, गो० तिविहे उवही प० तंजहा-सचित्ते अचित्ते मीसए, एवं नेरइयाणवि, एवं निरवसेसं जाव वेमाणियाणं। कतिविहे णं भंते ! परिग्गहे प०?, गोयमा ! तिविहे परिग्गहे प० तं०-कम्परिग्गहे सरीरपरिग्गहे बाहिरगभंडमत्तोवगरणपरिग्गहे, नेरइयाणं भंते! एवं जहा उवहिणा दो दंडगा भणिया तहा परिग्गहेणविदो दंडगा भाणियव्वा।। कइविहे णं भंते ! पणिहाणे प०?, गोयम ! तिविहे पणिहाणे प०, तं०-मणपहिहाणे वइपिहाणे कायपणिहाणे, नेरइयाणं भंते! कइविहे पणिहाणेप०, एवंचेवएवंजावणियकुमाराणं, पुढविकाइयाणं पुच्छा, गोयमा! एगे कायपणिहाणे प०, एवंजाव वणस्सकाइयाणं, बेइंदियाणं पुच्छा, गोयमा! दुविहे पणिहाणे प०तं-वइपणिहाणे यकायपणिहाणेय, एवंजाव चउरिदियाणं सेसाणं तिविहेवि जाव वेमाणियाणं। कतिविहे गंभंते! दुप्पणिहाणेप०?, गोयमा! तिविहे दुप्पणिहाणेप०२०-मणदुप्पणिहाणे जहेव पणिहाणेणंदंडगो भणिओतहेवदुप्पणिहाणेणविभाणियब्वो। कतिविहे गंभंते! सुप्पणिहाणे प०?, गोयमा! तिविहे सुप्पणिहाणे, तंजहा-मणुसुप्पणिहाणे वइसुप्पणिहाणे कायसुप्पणिहाणे, मणुस्साणं भंते! कइविहे सुप्पणिहाणे प०? एवं चैव जाव वैमाणियाणं सेवं भंते २ जाव विहरति तएणं समणे भगवं महावीरे जाव बहिया जणवयविहारं विहरइ । वृ. 'कतिविहेण मित्यादि, तत्र उपधीयते-उपष्टभ्यते येनात्माऽसावुपधि, 'बाहिरभंडमत्तोवगरणोवही ति बाह्येकमशरीरव्यतिरिक्ते य भाण्डमात्रोपकरणे तद्रूपो य उपधिस तथा, तत्रभाण्डमात्रा-भाजनरूपः परिच्छदः उपकरणंच-वस्त्रादीति, एगिदियवजाणं'तिएकेन्द्रियाणां भाण्डमात्रादि नास्तीति तद्वर्जितानामन्येषां त्रिविधोऽप्यस्तीति। ___ 'सच्चित्ते'त्यादि, सच्चित्तादिद्रव्याणिशरीरादीनि, 'एवं नेरइयाणवित्तिअनेनेदं सूचितंनेरइयाणं भंते! कइविहे उवही प०? गोयमा!तिविहे उवही प० तंजहा-सचित्तेअचित्ते मीसएत्ति तत्र नारकाणा सचित उपधिः-शरीरम् अच्चित्त-उत्पत्तिस्थानं मिश्रस्तु-शरीरमेवोच्छ्वासादिपुद्गलयुक्तंतेषांचेतनत्वेन मिश्रत्वस्यविवक्षणादिति। 'परिग्गहे'त्ति परिगृह्यत इति परिग्रहः, अर्थतस्योपधेश्च को भेदं ?, उच्यते, उपकारक उपधिः ममत्वबुद्धया परिगृह्यमाणस्तु परिग्रह इति । 'पणिहाणे'त्ति प्रकर्षेण नियते आलम्बने धान-धरणं मनःप्रभृतेरिति प्रणिधानम् ।। एषुच केवलिभाषितेष्वर्थेषु विप्रतिपद्यमानोऽहंमानी मानवो न्यायेन निरसनीय इत्येतत् चरितेन दर्शयन्नाह15 [17] Page #825 -------------------------------------------------------------------------- ________________ २५८ भगवतीअङ्गसूत्रं (२) १८/-/७/७४४ मू. (७४४) तेणं कालेणं २ रायगिहे नामं नगरे गुणसिलए चेइए वन्नओ जाव पुढविसिलापट्टओ, तस्स णं गुणसिलस्स वेइयस्स अदूरसामंते बहवे अनउत्थिया परिवसंति, तं०-कालोदायी सेलोदायी एवं जहा सत्तमसए अन्नउत्थिउद्देसए जाव से कहमेयं मन्ने एवं?, तत्थ णं रायगिहे नगरे महुए नामं समणोवासेए परिवसति अढे जाव अपरिभूए अभिगयजीवा जाव विहरति, तए णं समणे भगवं म० अन्नया कदायि पुव्वाणुपुब्बिं चरमाणे जाव समोसढे परिसा पडिगया जाव पज्जुवासति । तए णं महुए समणोवासए इमीसे कहाए लद्धढे समाणे हट्टतुट्टजाव हियए हाए जाव सरीरे सयाओ गिहाओ पडिनिक्खमति स०२ पादविहारचारेणं रायगिह नगरंजाव निग्गच्छति नि०२ तेसिं अन्नउत्थियाणं अदूरसामंतेणं वीयीवयति, तएणते अन्नउत्थियाम यंसमणोवासयं अदूरसामंतेणं वीयीवयमाणं पासंति २ अन्नमन्नं सद्दावेंति २ ता एवं वयासी एवं खलु देवाणुप्पिया! अम्हंइमा कहा अविउप्पकडा इमंचणं महुए समणोवासए अम्हं अदूरसामंतेणं वीइवयइतं सेयं खलुदेवाणुप्पिया! अम्हंमद्दुयंसमणोवासयंएयमटुंपुच्छित्तएत्तिक? अन्नमन्त्रस्स अंतियं एयमढें पडिसुणेति अन्नमन्नस्स २ ताजेणेव महुए समणोवासए तेणेव ज्वा० २ महुयं समणोवासयं एवं वदासी-एवं खलु मढुया ! तव धम्मायरिए धम्मोवदेसए समणे णायपुत्ते पंच अस्थिकाये पन्नवेइ जहा सत्तमे सए अन्नउस्थिउद्देसएजाव कहमेयं मद्रुया! एवं? ___ तए णं से महुए समणोवासए ते अन्नउत्थिए एवं वयासी-जति कजं कञ्जति जाणामो पासामो अहे कजं न कजति न जाणामो न पासामो, तएणं ते अन्नउत्थिया मद्यं समणोवासयं एवंवयासी-केसणं तुममहुया! समणोवासगाणं भवसिजेणंतुमंएयमढेंनजाणसिनपाससि तएणं से महुए समणोवासए ते अन्नउस्थिए एवं वयासी-अस्थि णं आउसो ! वाउयाए वाति ?, हंता अस्थि, तुझे णं आउसो ! वाउयायस्स वायमाणस्स रूवं पासह ?, नो तिणढे समटे अस्थिणंआउसो! घाणसहगयापोग्गला?, हंताअस्थि, तुझेणं आउसो! घाणसहगयाणं पोग्गलाणं रूवं पासह ?, नो तिणढे०। ___ अस्थिणं भंते! आउसो! अरणिसहगये अगनिकाये?, हंता अस्थि, तुझेणं आउसो! अरणिसहगयस्स अगणिकायस्सरूवंपासह?, नोति०, अस्थिणंआउसो! समुद्दस्स पारगयाइ रूवाइं?, हंता अस्थि, तुझे णं आउसो ! समुदस्स पारगयाइंरूवाइं पासह?, नोति० अस्थिणे आउसो ! देवलोगगयाइरूवाइं?, हंता अत्थि। तुझे णं आउसो ! देवलोगगयाई रुवाइं पासह ?, नो ति०, एवामेव आउसो ! अहं वा तुझे वा अन्नो वा छउमत्थो जइ जो जं न जाणइ न पासइ तं सव्वं न भवति एवं ते सुवहुए लोए न भविस्सतीतिकट्ट ते णं अन्नउत्थिए एवं पडिहणइ एवं प० ३ जेणेव गुणसि० चेइए जेणेव समणे भ० महा० तेणेव उवाग०२ समणं भगवंमहावीरं पंचविहेणं अभिगमेणंजाव पजुवासति मढयादी ! समणे भ० महा० म९यं समणोवासगं एवं क्यासी-सुटु णं मढुया ! तुमं ते अन्नउत्थिएएवं वयासी, साहू णं मद्या! तुमंते अन्नउ० एवं वयासी, जे णं मझुया! अटुं वा हेउं वा पसिणं वावागरणं वा अन्नयं अदिळं अस्सुतं अमयंअविण्णायंवहुजणमझे आघवेति पनवेति जाव उवदंसेति से णं अरिहंताणं आसायणाए वदृति अरिहतपनत्तस्स धम्मस्स आसायणाए . Page #826 -------------------------------------------------------------------------- ________________ शतकं-१८, वर्गः:, उद्देशकः-७ २५९ वदृति केवलीणं आसायणाए वट्टति केलिपन्नत्तस्स धम्मस्स आसायणाए वदृति तं सुटु णं तुम मुहुया ! ते अन्नउ० एवं वयासी__साहू णं तुमं महुया ! जाव एवं वयासी, तए णं महुए समणोवासए समणेणं भग० महा० एवं वु० समाणे हट्ट तुडे समणं भ० महावीरं वं० न०२ नच्चासन्ने जाव पञ्जुवासइ, तएणं सम० भ० म० मद्दुयस्स समणोचासगस्स तीसे यजाव परिसा पडिगया, तएणं महु० समणस्स भ० म० जाव निसम्म हट्टतुट्ठ पसिणाईवागरणाइंपुच्छति प०२ अट्ठाइं परियातिइ २ उद्या उडे० २ समणं भगवं महा० ५० नम०२ जाव पडिगए। ___ भंतेत्ति भगवं गोयमे समणे भगवं महा०व० नमं०२ एवं वयासी-पभूणं भंते ! मगुए समणोवासए देवाणुप्पियाणं अंतियं जाव पव्वइत्तए?, नो तिणढे समढे, एवं जहेव संखे तहेव अरुणाभे जाव अंतं काहिति ॥ वृ. 'तेण' मित्यादि, “एवं जहा सत्तमसए' इत्यादिना यत्सूचितं तस्यार्थतो लेशो दयते-कालोदायिसेलोदायिसेवालोदाविप्रभृतिकानामन्ययूथिकानामेकत्र संहितानां मिथ: कथासंलापः समुत्पन्नो यदुत महावीरः पञ्चास्तिकायान् धर्मास्तिकायादीन् प्रज्ञापयति, तत्र च धर्माधर्माकाशपुद्गलास्तिकायानचेतनान् जीवास्तिकायं च सचेतनं तथा धर्माधर्माकाशजीवास्तिकायानरूपिणः पुद्गलास्तिकायंच रूपिणं प्रज्ञापयतीति से कहमेयं मन्ने एवं'ति अथ कथमेतद्-धर्मास्तिकायादि वस्तु मन्ये इति वितीर्थः ‘एवं' सचेतनाचेतनादिरूपेण, अदृश्यमानत्वेनासम्भवात्तस्येति हृदयम् । 'अविउपपकडे'त्ति अपिशब्दः संभावनार्थ उद्-प्राबल्येन च प्रकृता-प्रस्तुता प्रकटा वा उत्प्रकृतोप्रकटा वा अथवा अविद्वद्भिः-अजानद्भिः प्रकृता-कृता प्रस्तुता वा अविद्वत्प्रकृता, 'जइ कजं कजइ जाणामो पासामो ति यदि तैर्धर्मास्तिकायादिभि:कार्य स्वकीयं क्रियते ततदा तेन कार्येण तान् जानीमः पश्यामश्चावगच्छाम इत्यर्थ घूमेनाग्निमिव, अथ कार्यं तैर्न क्रियते तदा नजानीमो न पश्यामश्च, अयमभिप्रायः-कार्यादिलिङ्गद्वारेणैवागिशामतीन्द्रियपदार्थावगमो भवति, नच धर्मास्तिकायादीनामस्मप्रतीतं किञ्चित् कार्यादिलिङ्ग श्यतइति तदभावात्तत्रजानीम एव वयमिति। ___ अथमद्रुकंधास्तिकायाद्यपरिज्ञानाभ्युपगमवन्तमुपालम्भयितुं यत्तेप्राहुस्तदाह-'केस णमित्यादि, क एष त्वं मद्रुक ! श्रमणोपासकानां मध्ये भवसि यत्स्वमेतमर्थं श्रमणोपासकज्ञेयं धर्मास्तिकायाद्यस्तित्वलक्षणं न जानासि न पश्यसि ?, न कश्चिदित्यर्थः ॥ अथैवमुपालब्धः सन्नसौ यत्तैरध्श्यमानत्वेन धर्मास्तिकायाद्यसम्भव इत्युक्तं तद्विघटनेन तान् प्रतिहन्तुमिदमाह-'अस्थिणमित्यादि, 'घाणसहगय'त्ति घ्रायत इतिघ्राणो-गन्धगुणस्तेन सहगताःतत्सहचरितास्तद्वन्तो घ्राणसहगताः ‘अरणिसहगए'त्ति अरणि अग्न्र्थं निर्मन्थनीयकाष्ठं तेन सहगतोयः सतथातं 'सुटुंणंमया! तुम'ति सुष्ठुत्वं हे मद्दुका ! येनत्वयाऽस्तिकायानजानता न जानीम इत्युक्तम्, अन्यथा अजानन्नपि यदि जानीम इत्यभणिष्यस्तदाऽर्हदादीनामत्याशातनाकारकोऽभविष्यस्त्वमिति। पूर्वं महुकश्रमणोपासकोऽरुणाभे विमाने देवत्वोनोत्पत्स्यत इत्युक्तम्, अथ Page #827 -------------------------------------------------------------------------- ________________ २६० भगवतीअङ्गसूत्र (२) १८/-/७/७४४ देवाधिकाराद्देववक्तव्यतामेवोद्देशकान्तं यावदाह मू. (७४५) देवे णं भंते ! महड्डिएजाव महेसक्खे स्वसहस्सं विउव्वित्ता पभू अन्नमन्त्रेणं सद्धिं संगाम संगामित्तए ?, हंता पभू । ताओ णं भंते ! बोंदीओ किं एगजीवफुडाओ अनेगजीवफुडाओ?, गोयमा! एगजीवफुडाओनो अनोगजीवफुडाओ। तेसिणं भंते! बोंदीणं अंतरा किंएगजीवफुडाअणेगजीवफुडा?, गोयमा ! एगजीवफुडा नो अणेगजीवफुडा । पुरिसे णं भंते ! अंतरेणं हत्थेण वा एवं जहा अट्ठमसए तइए उद्देसए जाव नो खलु तत्थ सत्थं कमति ॥ घृ. 'देवे णमित्यादि, 'तासिं बोंदीणं अंतर'त्ति तेषां विकुर्वितशरीराणामन्तराणि 'एवं जहाअट्ठमसए' इत्यादिअनेन यत्सूचितं तदिदं-'पाएण वा हत्थेण वाअंगुलियाए वा सिलागाए वा कट्टेण वा कलिंचेण वा आमुसमाणे वा आलिहमाणे वा विलिहमाणेवाअन्नयरेण वा तिनेणं सत्थजाएणं आछिंदमाणे वा विच्छिंदमाणे वा अगणिकाएण वा आलिहमाणे वा विलिहमाणे वा अन्नयरेणवा तिक्खेणं सत्थजाएणं आछिंदमाणेवाविच्छिंदमाणेवाअगणिकाएण वासमोडहमाणे वा तेसिंजीवप्पएसाणं आवाहंवा वाचाहंवा करेइछविच्छेयं वा उप्पाएइ?,नोइणढे समठेतति व्याख्या चास्य प्राग्वत् ।। मू. (७४६) अस्थि णं भंते ! देवासुराणं संगामे २ ? हंता अस्थि, देवासुरेसु णं भंते ! संगामेसु वट्टमाणेसु किन्नं तेसिं देवाणं पहरणरयणत्ताए परिणमति। गोयमा ! जनं ते देवा तणं वा कह वा पत्तं वा सक्करं वा परामुसंति तं तं तेसिं देवाणं पहरणरयणत्ताएपरिणमति, जहेव देवाणंतहेव असुरकुमाराणं? नोतिणढे समझे, असुरकुमाराणं देवाणं निचं विउव्विया पहरणरयणा प० । . वृ. 'जन्नं देवा तणं वा कई वा' इत्यादि इह च यद्देवानां तृणाद्यपि प्रहरणीभवति तदचिन्त्यपुण्यसम्भारवशात् सुभमचक्रवर्तिनः स्थालमिव, असुराणांतुयन्नित्यविकुर्वितानि तानि भवन्ति तद्देवापेक्षया तेषां मन्दतरपुण्यत्वात्तथाविधपुरुषाणामिवेत्यवगन्तव्यमिति । मू. (७४७) देवे णं भंते ! महडिए जाव महेसक्खे पभू लवणसमुदं अनुपरियट्टित्ताणं हव्वमागछित्तए?, हंता पभू । देवे णं भंते ! महहिए एवं धायइसंडं दीवं जाव हंता पभू, एवं जाव रुयगवरं दीवं जाव हंता पभू, तेणं परं वीतीवएना नो चेवणं अणुपरियडेजा।। वृ. 'चीतीवएजत्ति एकया दिशा व्यतिक्रमेत ‘नो चेवणं अणुपरियट्टेन'त्ति नैव सर्वतः परिभ्रमेत्, तथाविधप्रयोजनाभावादिति सम्भाव्यते । मू. (७४८) अस्थि णं भंते ! देवा जे अनंते कम्मसे जहन्नेणं एक्केण वा दोहिं व तीहिं वा उक्कोसेणं पंचहिं वाससएहि खवयंति?, हंता अस्थि, अस्थि णं भंते ! देवा जे अनंते कम्मसे जहन्नेणं एकण वा दोहिं वा तीहिं वा उक्कोसेणं पंचहिं वाससहस्सेहिं खवयंति?, हंता अस्थि। अस्थि ण भंते ! ते देवा जे अनंते कम्मंसे जहन्नेणं एकेण वा दोहिं वा तीहि वा उक्कोसेणं पंचहिं वाससयसहस्सेहिं खवयंति ?, हंता अस्थि, कयरेणं भंते ! ते देवा जे अनंते कम्मसे जहन्नेणं एक्केण वा जाव पंचहि वाससएहिं खवयंति? Page #828 -------------------------------------------------------------------------- ________________ शतकं-१८, वर्गः-, उद्देशकः-७ २६१ कयरेणं भंते! ते देवा जाव पंचहि वाससहस्सेहिं खवयंति?, कयरेणंभंते! ते देवा जाव पंचहिं वाससयसहस्सेहिं खवयंति?, गोयमा! वाणमंतरा देवा अनंते कम्मसे एगेणं वाससएणं खवयंति, असुरिंदवज्जिया भवणवासी देवा अनंते कम्मसे दोहिं वाससएहिं खवयंति। असुरकुमारा णं देवा अनंते कम्मंसे तीहिं वाससएहिं खवयंति, गहनक्खत्ततारारूवा जोइसिया देवा अनंते कम्मसे चउहि वास जाव खवयंतिचंदिमसूरिया जोइसिंदा जोतिसरायाणो अनंते कम्मसे पंचहिं वाससएहिं खवयंति सोहम्मीसाणगा देवा अनंते कम्मंसे एगेणं वाससहस्सेणं जाव खवयंति सणंकुमारमाहिंदगा देवा अनंते कम्मंसे दोहिं वाससहस्सेहिं खवयंति। एवं एएणं अभिलावेणं बंभलोगलंतगा देवा अनंते कम्मसे तीहिं वाससहस्सेहिं खवयंति महासुक्कसहस्सारगा देवा अनंते चउहिं वाससह आणयपाणयआरणअच्चुयगा देवा अनंते पंचहिं वाससहस्सेहिं खवयंतिहिडिमगेविजगा देवा अनंते कम्मंसे एगेणं वाससयसहसेणंखवयंति मझिमगेवेजगा देवा अनंते दोहिं वाससयसहस्सेहिं जाव खवयंति उवरिमगेवेजगा देवा अनंते कम्मंसे तिहिं वासजाव खवयंति विजयवेजयंतजयंतअपराजियगा देवा अनंते चउहिं वास जाव खवयंति सव्वट्ठसिद्धगा देवा अनंते कम्मसे पंचहिं वाससयसहस्सेहिं खवयंति। एएणडेणं गो० ते देवा जे अनंते कमसे जहन्नेणं एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं पंचहिं वाससएहिं खवयंति एएणं गो० ते देवा जाव पंचहिं वाससहस्सेहिं खवयंति, एएणड्डेणं गो० ते देवा जाव पंचहिं वाससयसहस्सेहिं खवयति। सेवं भंते ! सेवं भंते!। ख. 'अस्थिणभंते! इत्यादि, इह देवानांपुण्यकर्त्यापुद्गलाः प्रकृष्टप्रकृष्टतरप्रकृष्टतमानुभागा आयुष्ककर्मसहचरिततथा वेदनीया अनन्तानन्ता भवन्ति ततश्च सन्ति भदन्त ! ते देवा ये तेषामनन्तानन्तकर्मांशानां मध्यादनन्तान् काशान् जघन्येन कालस्याल्पतयएकादिना वर्षशतेन उत्कर्षतस्तु पञ्चभिर्वर्षशतैः क्षपयन्तीत्यादि प्रश्नः । _ 'गोयमे"त्याद्युत्तरं, तब व्यन्तराअनन्तान्काशान्वर्षशतेनैकेन क्षपयन्ति अनन्तानामपि तदीयपुद्गलानामल्पानुभागतयास्तोकेनैवकालेन क्षपयितुंशक्यत्वात् तथाविधाल्पस्नेहाहारवत्, तथा तावत एव काशान् असुरवर्जितभनपततयोद्वाभ्यां वर्षशताभ्यांक्षपयन्ति, तदीयपुद्गलानां व्यन्तरपुद्गलापेक्षया प्रकृष्टानुभावेन बहुतरकालेन क्षपयितुं शक्यत्वात् स्निग्धतराहारवदिति, एवमुत्तरत्रापि भावना कार्येति ।। शतकं-१८ उद्देशकः-७ समाप्तः -शतकं-१८ उद्देशकः-८:वृ. सप्तमोद्देशकान्ते कर्मक्षपणोक्ता, अष्टमे तु तद्वन्धो निरूप्यत इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू. (७४९) रायगिहे जाव एवं वयासी-अनगारस्सणं भंते ! भावियप्पणो पुरओ दुहओ जुगमायाए पेहाए रीयं रीयमाणस्स पायस्स अहे कुक्कडपोते वा वट्टापोते वा कुलिंगच्छाए वा परियावज्जेजा तस्स णं भंते ! किं ईरियावहिया किरिया काइ संपराइया किरिया कज्जइ ? गोयमा! अनगारस्सणंभावियप्पणोजावतस्सणंईरियावहिया किरिया कज्जइ नो संपराइया किरिया कज्जइ, से केणटेणं भंते ! एवं वुच्चइ जहा सत्तमसए संवुडुद्देसए जाव अट्टो निक्खत्तो। Page #829 -------------------------------------------------------------------------- ________________ २६२ भगवतीअङ्गसूत्रं (२) १८/-1८/७४९ सेवं भंते सेवं भंते! जाव विहरति ।।तएणंसमणे भगवं महावीरे बहिया जाव विहरति वृ. 'रायगिहे' इत्यादि, 'पुरओ'त्ति अग्रतः 'दुहओ'त्ति 'द्विधा' अन्तराऽन्तरा पार्श्वतः पृष्ठतश्चेत्यर्थ 'जुगमायाए'त्ति यूपमात्रया दृष्टया पेहाए'त्तिप्रेक्ष्य २ रीयं तिगतं-गमनं रीयमाणस्स'त्ति कुर्वत इत्यर्थः ‘कुक्कडपोयए'त्ति कुक्कुटडिम्मः 'चट्टापोयए'त्ति इह वर्तका-पक्षिविशेषः 'कुलिंगच्छाए वत्ति पिपीलिकादिसशः परियावज्जेजत्ति 'पर्यापद्येत' म्रियेत ‘एवं जहा सत्तमसए' इत्यादि। ___ अनेन च यत्सूचितं तस्यार्थलेश एवम्-अथ केनार्थेन भदन्त! एवमुच्यते, गौतम! यस्य क्रोधादयो व्यवच्छिन्ना भवन्ति तस्येर्यापथिक्येव क्रिया भवतीत्यादि 'जाव अट्ठो निक्खित्तो'त्त 'से केणतुणं भंते!' इत्यादिवाक्यस्य निगमनं यावदित्यर्थ, तच्च ‘से तेणटेणं गोयमा इत्यादि। प्राग्गमनमाश्रित्य विचारः कृतः,अथ तदेवाश्रित्यान्ययूथिकमतनिषेधतः स एवोच्यते मू. (७५०) तेणं कालेणं २ रायगिहे जाव पुढविसिलापट्टए तस्सणं गुणसिलस्सचेइयस्स अदूरसामंते वहवे अनउत्थिया पहरिवसंति, तए णं समणे भगवं महा० जाव समोसढे जाव परिसा पडिगया, तेणं कालेणं २ समणस्स भ० म० जेडे अंतेवासी इंदभूतीनामं अनगारे जाव उळजाणू जाव विहरइ। तएणं ते अन्नउत्थिया जेणेव भगवंगोयमे तेणेव उवागच्छन्ति उवागच्छित्ताभगवं गोयमं एवं वयासी-तुझे णं अशो! तिविहं तिविहेणं अस्संजया जाव एगंतबाला यावि भवह। तए णं भगवं गोयमे अन्नउस्थिए एवं वयासी-से केणं कारणेणं अशो! अम्हे तिविहं तिविहेणं अस्संजया जाव एगंतबाला यावि भवामो। तए णं ते अन्नउत्थिया भगवं गोयमं एवं वयासी-तुझेणं अनो! रीयंरीयमाणा पाणे पेचेह अभिहणह जाव उवद्दवेह, तए मंतुझे पाणे पेञ्चेमाणा जाव उवद्दवेमाणा तिविहं तिविहेणं जाव एगंतबाला यावि भवह।। तएणं भगवं गोयमे ते अन्नउस्थिए एवं वयासी-नो खलु अञ्जो ! अम्हे रीयं रीयमाणा पाणे पेच्छेमो जाव उवद्दवेमो अम्हे णं अनो! रीयं रीयमाणा कायं च जोयंचरीयं च पडुच्च दिस्सा २ पदिस्सा २ वयामो तए णं अम्हे दिस्सा दिस्सा वयमाणा पदिस्सा पदिस्सा वयमाणा नो पाणे पेञ्चेमो जाव नो उवद्दवेमो। तए णं अम्हे पाणे अपेच्चेमाणा जाव अनोद्दवेमाणा तिविहं तिविहेणं जाव एगंतपंडिया यावि भवामो, तुझे णं अजी! अप्पणा चेव तिविहं तिविहेणं जाव एगंतवाला यावि भवह।' तएणते अन्नउत्थिया भगवं गोयमंएवं व०-केणं कारणेणं अज्जो ! अम्हे तिविहं तिविहेणं जाव भवामो, तएणं भगवं गोयमे ते अन्नउस्थिए एवं व०-तुझे णं अजो! रीयं रीयमाणा पाणे पेच्चेह जाव उवद्दवेह तए णं तुझे पाणे पेच्छमाणा जाव उवद्दवेमाणा तिविहं जाव एगंतबाला याविभवह। ____तएणं भगवं गोयमे ते अन्नउत्थिए एवं पडिहणइ पडिहणित्ता जेणेव समणे भगवं महा० तेणेव उवाग०२ समणं भगवं महावीरं वंदति नमंसति वंदित्तानमंसित्ताणच्चासन्नेजाव पञ्जुवासति, गोयमादि समणे भगवं महावीरे भगवं गोयमं एवं वयासी सुट्टणं तुमंगो०! ते अन्नउत्थिए एवं व० साहु णं तुमंगोयमा! ते अन्नउथिए एवं व० Page #830 -------------------------------------------------------------------------- ________________ २६३ शतकं-१८, वर्गः-, उद्देशकः-८ अस्थिणंगो० ममं बहवे अंतेवासी समणा निग्गंथा छउमत्था जेणं नो पभू एवं वागरणं वागरेत्तए जहाणं तुमंतं सुट्टणं तुमंगो० ते अन्नउत्थिए एवं बयासी साहूणंतुमंगो० ते अन्न एवं वयासी वृ. 'तए णमित्यादि, 'पेच्छेह'त्ति आक्रमथ 'कायंचत्ति देहं प्रतीत्य व्रजाम इति योगः, देहश्चेद्गमनशक्तो भवति तदा व्रजामो नान्यथा अश्वशकटादिनेत्यर्थः, योगं च-संयमव्यापारं ज्ञानाद्युपष्टम्भकप्रोयजनं भिक्षाटनादि, न तं विनेत्यर्थः, 'रीयं च'त्ति 'गमनं च' अत्वरितादिकं गमनविशेष 'प्रतीत्य' आश्रित्य, कथम् ? इत्याह । 'दिस्सा दिस्स'त्ति दृष्टा २ 'पदिस्सा पदिस्सत्ति प्रकर्षेण दृष्टा २ ॥ प्राक् छद्मस्था एवं व्याकर्तुन प्रभइ इत्युक्तम्, अथ छद्मस्थमेवाश्रित्य प्रश्नयन्नाह - मू. (७५१) तए णं भगवं गोयमे समणेणं भगवया महावीरेण एवं वुत्ते समाणे हद्वतुढे समणं भ० म० बं० नम० एवं वयासी-छउमत्थे णं भंते ! मणुसे परमाणुपोग्गलं किं जाणति पासति उदाहु न जाणति न पासति ? गोयमा ! अत्थेगतिए जाणति न पासति अत्थेगतिए न जाणति न पासति। छउमत्थे णंभंते १ मणूसे दुपएसियंखंध किंजाणति २?, एवं चेव, एवंजाव असंखेज्ज.पदेसियं, छउमत्थे णं भंते ! मणूसे अनंतपएसियं खंधं किं पुच्छा, गोयमा! अत्थेतिए जाणति पासति १ अत्थेगतिएजाणति न पासतिर अत्धेगतिए न जाणति पासइ३अत्थेगतिए न जाणइ न पासति ४/ ___ अहोहिएणंभंते! मणुस्से परमाणुपोग्गलंजहाछउमत्थेएवंअहोहिएविजावअनंतपदेसियं, परमाहोहिएणं भंते! मणूसे परमाणुपोग्गलं जं समयं जाणति तं समयं पासतिजं समयं पासति तं समयं जाणति?, नो तिणढे समढे। से केणठेणं भंते! एवं वुच्चइ परमाहोहिए णं मणूसे परमाणुपोग्गलं जं समयं जाणति नो तं समयंपासति जंसमयं पासतिनोतंसमयं जाणति?, गोयमा! सागारे से नाणे भवइ अनागारे से दंसणे भवइ, से तेणडेणंजाव नो तं समयं जाणति एवं जाव अनंतपदेसियं । केवलीणभंते! मणुस्से परमाणुपोग्गलंजहा परमाहोहिएतहाकेवलीविजावअनंतपएसियं सेवं भंते २ ति।। वृ. 'छउमत्थे' त्यादि, इह छद्मस्थो निरतिशयो ग्राह्यः 'जाणइ न पासइत्ति श्रुतोपयुक्तः श्रुतज्ञानी, श्रुते दर्शनाभावात्, तदन्यस्तु ‘ने जाणइ न पासइत्ति अनन्तप्रदेशिकसूत्रे चत्वारो भङ्गा भवन्ति, जानाति स्पर्शनादिना पश्यतिच चक्षुषेत्येकः १, तथाऽन्यो जानाति स्पर्शादिना न पश्यति चक्षुषा चक्षुषोऽभावादिति द्वितीयः२। तथाऽन्यो न जानाति स्पर्शाद्यगोचरत्वात् पश्यति चक्षुषेति तृतीयः ३, तथाऽन्यो न जानाति न पश्यति चाविषयत्वादिति चतुर्थ ४॥ ___ छद्मस्थाधिकाराच्छद्मस्थविशेषभूताधोऽवधिकपरमाधोऽवधिकसूत्रे । परमावधिकश्चावश्यमन्तर्मुहूर्तेन केवलीभवतीति केवलिसूत्रं, तत्र च 'सागारे सेनाणे भवति'त्ति 'साकारं' विशेषग्रहणस्वरूपं 'से'तस्य परमाधोऽवधिकस्य तद्वा ज्ञानं भवति, तद्वि पर्ययभूतं च दर्शनमतः परस्परविरुद्धयोरेकसमये नास्ति सम्भव इति ।। शतकं-१८ उद्देशकः-८ समाप्तः Page #831 -------------------------------------------------------------------------- ________________ २६४ भगवतीअङ्गसूत्रं (२) १८/-/९/७५२ शतकं-१८ उद्देशकः-९:वृ.अष्टमोद्देशकान्ते केवली प्ररूपितः, सच भव्यद्रव्यसिद्ध इत्येवं भव्यद्रव्याधिकारानवमे भव्यद्रव्यनारकादयोऽभिधीयन्ते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् 'भू. (७५२) रायगिहे जाव एवं वयासी-अस्थि णं भंते ! भवियदव्वनेरइया भवि०२ हंताअत्यि, सेकेणद्वेणं भंते! एवंवुच्चइभवियदव्बनेर० भ०?,जेभविएपंचिंदिएतिरिक्खजोणिए वा मणुस्स वा मेरइएसु उववजित्तए से तेण०, एवं जाव थणियकु०, अस्थि णं मंते ! भवियदव्यपुढवि० भ०२?, हंता अस्थि । से केण० गो० ! जे भविए तिरिक्खजोणिए वा मणुस्सेवा देवेवापुढविकाइएसुउवव० सेतेण० आउकोइयवणस्सइकाइयाणंएवं चेव उववाओ तेउवाऊबेइंदियतेइंदियचउरिदियाण य जे भविए तिरिक्खजोणिए मणुस्से वा, पंचिंदियतिरिक्खजोणियाणं जे भविए नेरइ वा तिरिक्खजोणिए वा मणुस्से वा देवे वा पंचिंदियतिरिक्खजोणिए वा, एवं मणुस्सावि, वाणमरजोइसियवेमाणियाणं जहा नेरइया। भवियदव्वनेरइयस्सणं भंते! केवतियंकालं ठिती पन्नत्ता?, गोयमा! जहन्ने अंतोमुत्तं उक्कोसेणं पुव्वकोडी, भवियदव्वअसुरकुमारस्सणंभंते! केवतियं कालं ठिती पन्नत्ता?, गोयमा जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि पलिओवमाइं०, एवं जाव धणियकुमारस्स। भवियदव्यपुढविकाइयस्सणंपुच्छा, गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं सातिरंगाई दो सागरोवमाई, एवं आउक्कोइयस्सवि, तेउवाऊ जहा नेरइयस्स, वणस्सइकाइयस्स जहा पुढविकाइयस्स, बेइंदियस्स तेइंदियस्स चउरिदियस्स जहा नेरइयस्स। पंचिंदियतिरिक्खजोणियस्स जहनेणं अंतोमुहत्तं उक्कोसेणं तेत्तीसं सागरोवमाई, एवं मणुस्सावि, वाणमंतरजोइसियवेमाणियस्स जहा असुरकुमारस्स ।। सेवं भंते ! सेवं भंतेत्ति। - वृ. 'रायगिहे' इत्यादि, 'भवियदव्वनेरइय'त्ति द्रव्यभूता नारका द्रव्यनारकाः, ते च . भूतनारकपर्यायतयाऽपिभवन्तीति भव्यशब्देन विशेषिताः, भव्याश्चतेद्रव्यनारकाश्चेतिविग्रहः, ते चैकभविकबद्धायुष्काभिमुखनामगोत्रभेदा भवन्ति॥ 'भवियदव्वनेरइयस्से'त्यादि, 'अंतोमुहत्तंति सज्ञिनमसज्ज्ञिनं वा नरकगामिनमन्तर्मुहूर्त्तायुषमपेक्ष्यान्तर्मुहूर्त स्थितिरुक्ता, 'पुव्वकोडि'त्तिमनुष्यं पञ्चेन्द्रियतिर्यञ्चं चाश्रित्येति भव्यद्रव्यासुरादीनामपि जघन्या स्थितिरित्थमेव, उत्कृकृष्टा तु तिनि पलिओवमाईति उत्तरकुर्वादिमिथुनकनरादीनाश्रित्योक्ता, यतस्ते मृता देवेषूत्पद्यन्त इति । द्रव्यपृथिवीकायिकस्य ‘साइरेगाइंदो सागरोवमाईति ईशानदेवमाश्रित्योक्ता, द्रव्यतेजसो द्रव्यवायोश्च 'जहा नेरइयस्स'त्ति अन्तर्मुहूर्तमेकाऽन्या च पूर्वकोटी, देवादीनां मिथुनकानां च तत्रानुत्पादादिति । पञ्चेन्द्रियतिरश्चः 'उक्कोसेणं तेत्तीसं सागरोवमाईति सप्तमपृथिवीनारकापेक्षयोक्तमिति॥ शतकं-१८ उद्देशकः-९ समाप्तः -शतकं-१८ उद्देशकः-१०:वृ. नवमोद्देशकान्ते भव्यद्रव्यानारकादिवक्तव्यतोक्ता, अथ भव्यद्रव्याधिकाराभव्यद्रव्यदेवस्यानगारस्य वक्तव्यता दशमे उच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् www.jainelibrary.om Page #832 -------------------------------------------------------------------------- ________________ शतकं - १८, वर्ग:-, उद्देशकः - १० २६५ मू. (७५३) रायगिहे जाव एवं वयासी - अनगारे णं भंते! भावियप्पा असिधारं वा खुरधारं बा ओगाहेजा ?, हंता उग्गाहेज्जा। से णं तत्थ छिज्जेज्ज वा भिजेज वा ?, नतिणट्टे० स० नो खलु तत्थ सत्थं समइ, एवं जहा पंचमसए परमाणुपोग्गलवत्तव्वया जाव अनगारे णं भंते! भावियप्पा उदावत्तं वा जाव नो खलु तत्थ सत्थं कमइ ॥ वृ. 'रायगिहे ' इत्यादि, इह चानगारस्य क्षुरधारादिषु प्रवेशो वैक्रियलब्धिसामर्थ्यादवसेयः, 'एवं जहा पंचमसए' इत्यादि, अनेन च यत्सूचितं तदिदम्- 'अणगारे णं भंते! भावियप्पा अगनिकायस मज्झंझेणं वीइवएज्जा ?, हंता वीइवएज्जा । सेणं तत्थ झियाएञ्जा ?, नो इणट्टे समट्ठे, नो खलु तत्थ सत्थं कमइ' इत्यादि । पूर्वमनगारस्याधिकारादिष्ववगाहनोक्ता, अथावगाहनामेव स्पर्शनालक्षणपर्यायान्तरेण परमाण्वादिष्वभिधातुमाह भू. (७५४) परमाणुपोग्गले णं भंते! वाउयाएणं फुडे वाउयाए वा परमाणुपोग्गलेणं फुड़े ?, गोयमा ! परमाणुपोग्गले वाउयाएणं फुडे नो वाउयाए परमाणुपोग्गलेणं फुडे । दुप्पएसिए णं भंते! खं० वाउयाएणं एवं चेव एवं जाव असंखेज्जपएसिए । अनंतपएसिए णं भंते! खंधे वाउपुच्छा, गोयमा ! अनंतपएसिए खंधे वाउयाएणं फुडे वाउयाए अनतपएसिएणं खंधेणं सिय फुडे सिय नो फुड़े । वत्थी भंते! वाउयाएणं फुडे वाउयाए वत्थिणा फुडे ?, गोयमा ! वत्थी वाउयाएणं फुडे नो वाउयाए वत्थिणा फुडे || वृ. 'परमाणुपोग्गलेणमित्यादि, 'वाउयाएणं फुडे' ति परमाणुपुद्गलो वायुकायेन 'स्पृष्टः' व्याप्तो मध्ये क्षिप्त इत्यर्थ : 'नो वाउयाए' इत्यादि नो वायुकायः परमाणुपुद्गलेन 'स्पृष्टः ' व्यासो मध्ये क्षिप्तो वायोर्महत्वाद् अणोश्च निष्प्रदेशत्वेनातिसूक्ष्मतया व्यापकत्वाभावादिति । ‘अनंतपएसिए ण’मित्यादि, अनन्तप्रदेशिकः स्कन्धो वायुना व्याप्तो भवति सूक्ष्मतरत्वात्तस्य, वायुकायः पुनरनन्तप्रदेशिकस्कन्धेन स्याद् व्याप्तः स्यान्न व्याप्तः, कथम् ?, यदा वायुस्कन्धापेक्षया महानसौ भवित तदा वायुस्तेन व्याप्तो भवत्यन्यदा तु नेति । 'वत्थी' त्यादि, 'वस्ति' दृतिर्वायुकायेन 'स्पृष्टः' व्याप्तः सामस्त्येन तद्विवरपरिपूरणात् नो वायुकायो वस्तिना स्पृष्टो वस्तेर्वायुकायस्य परित एव भावात् । अनन्तरं पुद्गलद्रव्याणि स्पृष्टत्वधर्म्मतो निरूपितानि, अथ वर्णादिभिस्तान्येव निरूपयन्नाह भू. (७५५) अत्थि णं भंते ! इमीसे रयणप्पभाए पुढ० अहे दव्वाइं बनओ कालनीललोहियहालिद्दसुकिल्लाई गंधओ सुब्भिगंधाई दुब्भिगंधाई रसओ तित्तकडुयक-सायअंबिलमहुराई फासओ कक्खडमउयगरुयलहयसीयउसिणनिद्धलुक्खाई अन्नमन्नबद्धाई अन्नमन्त्रपुट्ठाई जाव अन्नमनघडत्ताए चिट्ठति ?, हंता अस्थि, एवं जाव अहेसत्तमाए । अत्थि णं भंते! सोहम्म० कप्पस्स अहे चैव एवं जाव ईसिपब्भाराए पुढ० । सेवं भंते! २ जाव विहरइ । तए मं समणे भगवं महावीरे जाव बहिया जणवयविहारं विहरति ॥ वृ. 'अत्थी' त्यादि, 'अन्नमन्नबद्धाई' ति गाढाश्लेषतः 'अन्नमन्त्रपुट्ठाई' ति आगाढा श्लेषतः, यावत्करणात् 'अन्नमन्नओगाढाई' ति एकक्षेत्राश्रितानीत्यादि दृश्यम् 'अन्नमन्नधडत्ताए 'त्ति Page #833 -------------------------------------------------------------------------- ________________ २६६ भगवतीअङ्गसूत्रं (२) १८/-/१०/७५५ परस्परसमुदायतया । अनन्तरं पुद्गलद्रव्याणि निरूपितानि, अथात्मद्रव्यधर्मविशेषानात्मद्रव्यं च संविधानकद्वारेण निरूपयन्निदमाह-- मू. (७५६) तेणं कालेणं २ वाणियगामे नामं नगरे होत्या वनओ, दूपितलासए चेतिए वन्नओ, तत्यणं वाणियगामे नगरे सोमिले नाममाहणे परिवसतिअड्डेजाव अपरिभूए रिउव्वेदजाव सुपरिनिहिए पंचण्हं खंडियसयाणं संयस्स कुडुंबस्स आहेवचं जाव विहरति । तएणंसमणेभगवंमहावीरे जावसमोसढेजाव परिसा पञ्जुवासति, तएणंतस्स सोमिलस्स माहणस्स इमीसे कहाए लद्धहस्स समाणस्स अयमेयासवे जाव समुप्पञ्जित्था-एवं खलु समणे नायपुत्ते पुव्वाणुपुब्बिंचरमाणे गामाणुगाणं दूइज्जमाणे सुहंसुहेणंजाव इहमागएजावदुतिपलासए चेइए अहापडिरूवंजाब विहरइ तं गच्छामिणं समणस्स नायपुत्तस्स अंतियं पाउब्भवामि इमाई च णं एयारूवाइं अट्ठाइं जाव वागरणाइं पुच्छिस्सामि। तंजइ इमे से. इमाइं एयारूवाइं अट्ठाई जाव वागरणाइं वागरेहिति ततो णं वंदीहामि नमंसीहामि जावपञ्जवासीहामि, अहमेयं से इमाइं अट्ठाइं जाव वागरणाई नो वागरेहिति तो णं एएहिं चेव अडेहि य जाव वागरणेहि य निप्पट्टपसिणवागरणं करेस्सामीतिकट्ठ एवं संपेहेइ २ हाए जाव सरीरे साओ गिहाओ पडिनिक्खमति पडि०२ पायविहाचारेणं एगेणं खंडियसएणं सद्धिं संपरिवुडे वाणियगामं नगरं मझमझेणं निग्गच्छइ २ जेणेव दूतिपलासए चेइए जेणेव समणे भग० म० तेणेव उवा०२ समणस्स ३ अदूरसामंते ठिचा समणं भगवं म० एवं वयासी। जताते भंते! जवणिजं० अव्वाबाहं० फासुयविहारं०?, सोमिला! जत्ताविमेजवणिजंपि मे अव्वाबाहपि मे फासुयविहारंपि मे, किं ते भंते ! जत्ता?, सोमिला ! जंते नवनियमसंजमसज्झायझाणावस्सयमादीएसु जोगेसु जयणा सेतं जत्ता। किंतेभंते! जवणिजं?, सोमिला! जवणिजे दुविहे पं० २०-इंदियजवणिज्ज य नोइंदियजवणिजेवसे वटुंति सेत्तंइंदियजवणिजे, सेकिंतं नोइंदियजवणिजे?,२जमेकोहमाणमायालोभा वोच्छिन्ना नो उदीरेति से तं नोइंदियजवणिजे, सेत्तं जवणिज्जे।। किं ते भंते ! अव्वाबाह?, सोमिला! जं मे वातियपित्तियसिंभियसनिवाइया विविहा रोगायंका सरीरगया दोसा उवसंता नो उदीरेति सेत्तं अव्वाबाहं, किं ते भंते ! फासुयविहारं?, सोमिला! जन्नं आरामेसु उजाणेसु देवकुलेसु सभासु पवासु इत्थीपसुपंडगविवजियासु वसहीसु फासुएसणिशं पीढफलगसेजासंथारगं उवसंपजित्ताणं विहरामि सेत्तं फासुयविहारं ।। सरिसवातेभंते! किं भक्खेयाअभक्खेया?, सोमिला! सरिसवा भक्खेयाविअभक्खेयावि, से केणढे० सरिसवा मे भक्खेयाविअभक्खेयावि?,से नूणं ते सोमिला! बंभन्नएसुनएसुदुविहा सरिसवा पन्नत्ता, तंजहा-मित्तसरिसवाय धन्नसरिसवाय, तत्थणंजे ते मित्तसरिसवा तेतिविहा पं०, तं०-सहजायया सहवडियया सहपंसुकीलियया। ते णं समणाणं निग्गंथाणं अभक्खया, तत्थ णं जे ते धन्नसरिसवा ते दुविहा प० तं०-सत्थपरिणयाय असत्थपरिणया य, तत्थ गंजे ते असत्थपरिणया ते णं समणाणं निग्गंधाणं अभक्खया, तत्थ णं जे से सत्थपरिणयाते दुविहा पं०, तं०-एसणिञ्जा य अनेसणिज्जा य, तत्थ णं जे ते अनेसणिज्जाते समणाणं निग्गंथाणं अभक्खेया। For Page #834 -------------------------------------------------------------------------- ________________ शतकं - १८, वर्ग:-, उद्देशकः - १० २६७ तत्य णं जे ते एसणिज्जा ते दुविहा प० तं० - जाइया य अजाइया य, अत्थ तत्थ णं जे ते अजाइया ते णं समणाणं निग्गंथाणं अभक्खेया, तत्थ णं जे ते जातिया ते दुविहा प० तं० - लद्धा य अलद्धा य, तत्थ णं जे ते अलद्धा ते णं समणाणं निग्गंथाणं अभक्खेया । तत्थ णं जे ते लद्धा ते णं समणाणं निग्धाणं भक्खेया, से तेणट्टेणं सोमिला ! एवं वुबइ जाव अभक्खेयावि । मासा ते भंते! किं भक्खेया अभक्खेया?, सोमिला ! मासा मे भक्खेयावि अभक्खेयावि, सेकेणट्टेणं जाव अभक्खेयावि, से नूणं ते सोमिला ! वंभन्नएसुनएसु दुविहा मासा प० तं० - दव्वमासा य कालमासा य । तत्थ णंजे ते कालमासा ते णं सावणादीया आसाढपज्जवसाणा दुवालस तं० - सावणे भद्दवए आसोए कत्तिए मग्गसिरे पोसे माहे फागुणे चित्ते वइसाहे जेट्ठामूले आसाढे, तेणं समणाणं निग्गंथाणं अभक्खेया, तत्थ णं जे ते दव्वमासा ते दुविहा प० तं० - अत्थमासा य धन्नमासा य, तत्थ णं जे ते अत्थमासा ते दुविहा प० तं० - सुवत्रमासा य रुप्पमासा य । ते णं समणाणं निग्गंथाणं अभक्खेया, तत्थ णं जे ते धन्नमासा ते दुविहा प० तं०-सत्यपरिणया य असत्थपरिणयाय एवं जहा धत्रसरिसवा जाव से तेणट्टेणं जाव अभक्खेयावि । कुलत्था ते भंते! किं भक्खेया अभक्खेया?, सोमिला ! कुलत्था भक्खेयावि अभक्खेयावि, सेकेणट्टेणं जाव अभक्खेयावि ?, से नूणं सोमिला ते बंभन्नएस नएसु दुविहा कुलत्था प० तं० - इत्थिकुलत्था य धनकुलत्थाय । तत्थ णं जे ते इत्थिकुलत्था ते तिविहा प०, तंजहा - कुलकन्नयाइ वा कुलवहूयाति वा कुलमाउयाइ वा, ते.णं समणाणं निग्गंथाणं अभक्खेया, तत्थ णं जे ते धन्नकुलत्था एवं जहा धन्नसरिसवा से तेणट्टेणं जाव अभक्खेयावि ॥ वृ. 'तेण' मित्यादि, 'इमाईच णं' ति इंमानि च वक्ष्यमाणानि यात्रायापनीयादीनि 'जत्त' ति यानं यात्रा - संयमयोगेषु प्रवृत्ति 'जवणिज्जं 'ति यापनीयं - मोक्षाध्वनि गच्छतां प्रयोजक इन्द्रियादिवश्यतारूपो धर्म्मः ‘अव्याबाहं' ति शरीरबाधा नामभावः 'फासुयविहारं' ति प्रासुकविहारो - निर्जीव आश्रय इति, 'तविनियमसंजमसज्झायझाणावस्सयमाइएसु'ति । इह तपः अनशनादि नियमाः - तद्विषया अभिग्रहविशेषाः यथा एतावत्तपःस्वाध्यायवैयावृत्यादि मयाऽवश्यं रात्रिन्दिवादौ विधेयमित्यादिरूपाः संयमः -प्रत्युपेक्षादि स्वाध्यायोधर्मकथादि ध्यानं-धर्मादि आवश्यकं - षड्विधं, एतेषु च यद्यपि भगवतः किञ्चिन्न तदानीं विशेषतः संभवति तथाऽपि तत्फलसद्भावात्तदस्तीत्यवगन्तव्यं, 'जयण' त्ति प्रवृत्ति 'इंदियजवणिज्जं 'ति इन्द्रियविषयं यापनीयं - वश्यत्वमिन्द्रिययापनीयं । एवं नोइन्द्रिययापनीयं, नवरं नोशब्दस्य मिश्रवचनत्वादिन्द्रियैर्मिश्राः सहार्थत्वाद्वा इन्द्रियाणां सहचरिता नोइन्द्रियाः - कषायाः, एषां च यात्रादिपदानां सामयिकगम्भीरार्थत्वेन भगवतस्तदर्थपरिज्ञानसम्भावयता तेनापभ्राजनार्थ प्रश्नः कृत इति ॥ 'सरिसव' त्ति एकत्र प्राकृत शैल्या सध्शवयसः--समानवयसः अन्यत्र सर्षपाः - सिद्धार्थकाः, 'दव्वमास 'त्ति द्रव्यरूपा माषाः 'कालमास'त्ति कालरूपा मासाः, 'कुलत्थ' त्ति एकत्र कुले तिष्ठन्तीति कुलस्थाः - कुलाङ्गनाः, अन्यत्र कुलत्थाः धान्यविशेषाः, सरिसवादिपदप्रश्नश्च छलग्रहणेनोपहासार्थं कृत इति ।। अथ च सूरिं विमुच्य भगवतो वस्तुतत्वज्ञानजिज्ञासयाऽऽह Page #835 -------------------------------------------------------------------------- ________________ २६८ भगवतीअगसूत्रं (२) १८/-/१०/७५७ मू. (७५७) एगेभवंदुवे भवंअक्खएभवंअव्वए भवंअवट्ठिए भवंअनेगभूयभावभविए भवं?, सोमिला! एगेवि अहं जाव अनेगभूयभावभविएवि अहं । से केणटेणं भंते ! एवं वुच्चइ जाव भविएवि अहं ?, सोमिला ! दव्वट्ठयाए एगे अहं नाणदंसणठ्ठयाए दुविहे अहं पएसट्टयाए अक्खएवि अहं अव्वएवि अहं अवट्ठिएवि अहं उवयोगट्टयाए अनेगभूयभावभविएवि अहं, से तेणटेणं जाव भविएवि अहं अवट्ठिएवि अहं उवयोगट्ठयाए अनेगभूयभावभविएवि अहं, से तेणड्डेणं जाव भविएवि अहं। एत्थणं से सोमिले माहणे संबुद्धे समणं भगवं महावीरं जहा खंदओ जावसे जहेयं तुझे वदह जहाणं देवाणुप्पियाणं अंतिए बहवे राईसर एवंजहा रायप्पसेणइज्जे चित्तो जाव दुवालसविहं सावगधम्मपडिवञ्जति पडिवज्जित्ता समणं भगवं महावीरं वंदति जाव पडिगए, तएणं से सोमिले माहणे समणोवासए जाए अभिगयजीवा जाव विहरइ। भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदित नम० ० नम० पभूणं भंते ! सोमिले माहणे देवाणुप्पियाणं अंतिए मुंडे भवित्ता जहेव संखे तहेव निरवसेसंजाव अंतं काहिति । सेव भंते ! २ त्ति जाव विहरति । वृ. 'एगे भव'मित्यादि, एको भवानित्येकत्वाभ्युपगमे भगवताऽऽत्मनः कृते श्रोत्रादिविज्ञानानामवयवानां चात्मनोऽनेकतोपलब्धित एकत्वं दूषयिष्यामीति वुद्धयापर्यनुयोगः सोमिलभट्टेन कृतः, द्वौ भवानिति च द्वित्वाभ्युपगमेऽहमित्येकत्वविशिष्टस्यार्थस्य द्वित्वविरोधेन द्वित्वं दूषयिष्यामीति बुद्धया पर्यनुयोगोविहितः, अखए भव'मित्यादिनाच पदत्रयेण नित्यात्मपक्षः पर्यनुयुक्तः, 'अनेगभूयभावभविएभवंतिअनेके भूताःअतीताः भावाः-सत्तापरिणामा भव्याश्चभाविनो यस्य स तथा, अनेन चातीतभविष्यत्सत्ताप्रश्नेनानित्यतापक्षः पर्यनुयुक्तः, एकतरपरिग्रहे तस्यैव दूषणायेति, तत्र च भगवता स्याद्वादस्य निखिलदोषगोचरा-तिक्रिन्तत्वात्तमवलम्ब्योत्तरमदायि-'एगेवि अहमित्यादि, कथमित्येतत् ? इत्यत आह - दव्वट्ठयाए एगोऽहं'ति जीवद्रव्यकत्वेनैकोऽहं न तुप्रदेशार्थतया, तथा हि अनेकत्वान्ममेत्यवयवादीनामनेकत्वोपलम्भोनबाधकः, तथाकञ्चित्स्वभावमाश्रित्यैकत्वसङ्क्रयाविशिष्टस्यापि पदार्थस्य स्वभावान्तर-द्वयापेक्षया द्वित्वमपि न विरुद्धमित्यत उक्तं-'नाणदंसणट्ठयाए दुविहे अहं'ति, नचैकस्य स्वभावभेदोन दृश्यते, एकोहि देवदत्तादिपुरुषएकदैव तत्तदपेक्षयापितृत्वपुत्रत्वभ्रातृत्वभ्रातृ- व्यत्वादीननेकान् स्वभावाल्लभत इति, तथा प्रदेशार्थतयाऽसङ्ख्येयप्रदेशतामाश्रित्याक्षतोऽप्यहं सर्वथा प्रदेशानां क्षयाभावात्, तथाऽव्ययोऽप्यहं कतिपयानामपि च व्ययाभावात्, किमुक्तं भवति? अवस्थितोऽप्यहं-नित्योऽप्यहम्, असङ्खयेयप्रदेशिता हि न कदाचनापि व्यपैति अतो नित्यताऽभ्युपगमेऽपि न दोषः, तथा 'उवओगट्टयाए'त्ति विविदविषयानुपयोगानाश्रित्यानेकभूतभावभविकोऽप्यहम्, अतीतानागतयोर्हि कालयोरनेकविषयबोधानामात्मनः कथञ्चिदभिन्नानां भूतत्वाद् भावित्वाच्चेत्यनित्यपक्षोऽपि न दोषायेति । “एवं जहा रायप्पसेणइजे' इत्यादि, अनेन च यत्सूचितं तस्यार्थलेशो दर्श्यते-यथा देवानांप्रियाणामन्तिके बहवो राजेश्वरतलवरादयस्त्यक्त्वा हिरण्यसुवर्णादि मुण्डा भूत्वाऽगा Page #836 -------------------------------------------------------------------------- ________________ शतक-१८, वर्ग:-, उद्देशकः-१० रादनगारितां प्रव्रजन्ति न खलु तथा शक्नोमि प्रव्रजितुमितीच्छाम्यहमणुव्रतादिकं गृहिधर्म भगवदन्तिके प्रतिपत्तुं, ततो भगवानाह-यथासुखं देवानांप्रिय! मा प्रतिबन्धोऽस्तु, ततस्तमसौ प्रत्यपद्यत इति। शतकं-१८ उद्देशकः-१० समाप्तः ॥१॥ अष्टादशशतवृत्तिर्विहिता वृत्तानि वीक्ष्य वृत्तिकृताम् । प्राकृतनरो ह्यदृष्टं न कर्म कर्तु प्रभुर्भवति ।। शतकं-१८ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता भगवतीअगसूत्रे अष्टादशशतकस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता। (शतकं-१९) वृ. व्याख्यातमष्टादशशतम्, अथावसरायातमेकोनविंशतितमं व्याख्यायते, तत्र चादावेवोद्देशकसङ्ग्रहाय गाथा मू. (७५८) लेस्सा य 9 गब्म २ पुढवी ३ महांसवा ४ चरम ५ दीव ६ - भवणा ७ या निव्वत्ति ८ करण ९ वणचरसुरा १० य एगूणवीसइमे। वृ. 'लेस्से'त्यादि, तत्र 'लेस्सा यति लेश्याः प्रथमोद्देशके वाच्या इत्यसौ लेश्योद्देशक . एवोच्यते, एवमन्यत्रापि १ चशब्दः समुच्चये, 'गब्भ'त्ति गर्भाभिधायको द्वितीयः २ । 'पुढवित्ति पृथिवीकायिकादिवक्तव्यतार्थस्तृतीयः ३ महासव'त्ति नारका महाश्रवा महाक्रिया इत्याद्यर्थपरश्चतुर्थः ४ । 'चरम'त्ति चरमेभ्योऽल्पस्थितिकेभ्यो नारकादिभ्यः परमा महास्थितयोमहाकर्मतराइत्याद्यर्थप्रतिपादनार्थपञ्चमः ५, 'दीवत्ति द्वीपाद्यभिधानार्थषष्ठः। ‘भवणा य'ति भवनाद्यर्थाभिधानार्थ सप्तमः ७ 'निव्वत्ति'त्ति निर्वृत्ति-निष्पत्ति शरीरादेस्तदर्थोऽष्टमः ८ । 'रण'त्ति करणार्थो नवमः ९ 'वणचरसुरा यत्ति वनचरसुरा-व्यन्तरा देवास्तद्वक्तव्यतार्थो दशम इति १०॥ -शतकं-१९ उद्देशकः-१:मू. (७५१) रायगिहे जाव एवं वयासी-कतिण भंते! लेस्साओ पन्नत्ताओ?, गोयमा! छल्लेसाओ पन्नत्ताओ, तंजहा-एवं जहा पन्नवणाए चउत्यो लेसुद्देसओ भाणियब्वो निरवसेसो। सेवं भते २॥ वृ.तत्रप्रथमोद्देशकस्तावद्वयाख्यायते, तस्यचेदमादिसूत्रम्-'रायगिहे'इत्यादि 'पन्नवणाए चउत्थोलेसुद्देसओभाणियव्योति प्रज्ञापनायाश्चतुर्थो लेश्यापदस्य सप्तदशस्योद्देशको लेश्योद्देशक इह स्थाने भणितव्यः, स च-'कण्हलेसा जाव सुक्कलेसा'इत्यादिरिति शतकं-१९ उद्देशक:-१ समाप्तः -: शतकं-१९ उद्देशकः-२:वृ. अथ लेश्याऽधिकारवानेव द्वितीयस्तस्य चेदमादिसूत्रम् Page #837 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (२) १९/-/२/७६० भू. (७६०) कति णं भंते! लेस्साओ प० ? एवं जहा पत्रवणाए गब्भुद्देसो सो चेव निरवसेसो भाणियव्वो । सेवं भंते! सेवं भंते! ॥ २७० वृ. 'कण' मित्यादि, एवं जहा पत्रवणाए' इत्यादि, 'एवम् अनेन क्रमेण यथा प्रज्ञापनायां गर्भोदेशके - गर्भसूत्रोपलक्षितोद्देशके सप्तदशपदस्य षष्ठे सूत्रं तथेह वाच्यं । तन्त्र्यूनाधिकत्वपरिहारार्थमाह--स एव गर्भोद्देशको निरवशेष भणितव्य इति, अनेन च यत्सूचितं तदिदं - 'गोयमा ! छल्लेस्साओ पत्रत्ताओ, तंजहा -- कण्हलेस्सा जाव सुक्कलेस्सा, मणुस्साणं भंते ! । कइ लेस्साओ प०, छल्लेस्साओ प० - कण्हलेस्सा जाव सुक्कलेस्सा' इत्यादीति । यानि च सूत्राण्याश्रित्य गर्भोद्देशकोऽयमुक्तस्तानीमानि - कण्हलेस्से णं भंते ! मणुस्से कण्हलेस्सं गब्भं जणेज्जा ?, हंता गोयमा ! जणेज्जा | कण्हलेस्से णं भंते! मणूसे नीललेसं गब्भं जणेज्जा ? हंता गोयमा ! जणेज्जा' इत्यादीति । शतक - १९ उद्देशकः - २ समाप्तः -: शतकं - १९ उद्देशकः-३ : वृ. द्वितीयोद्देशके लेश्या उक्तास्तद्युक्ताश्च पृथिवीकायिकादित्वेनोत्पद्यन्त इति पृथिवीकायिकादयस्तृतीये निरूप्यन्त इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् मू. (७६१) रायगिहे जाव एवं वयासी सिय भंते! जाव चत्तारि पंच पुढविकाइया एगयओ साधारणसरीरं बंधति एग० २ तओ पच्छा आहारेति वा परिणामेति वा सरीरं वा बंधंति ?, नो इणट्टे समट्टे, पुढविक्काइयाणं पत्तेयाहारा पत्तेयपरिणामा पत्तेयं सरीरं बंधंति प० २ ततो पच्छा आहारेति वा परिणामेति वा सरीरं वा बंधति १ । तेसि णं भंते ! जीवाणं कति लेस्साओ प० ?, गोयमा ! चत्तारि लेस्साओ० प० तं०- कण्हलेस्सा नील० काउ० तेउ० २ । ते णं भंते! जीवा किं सम्मदिट्टी मिच्छादिट्टी सम्मामिच्छादिट्ठी ? गोयमा ! नो सम्मदिट्ठी मिच्छादिट्ठी नो सम्मामिच्छदिट्ठी ३, ते णं भंते! जीवा किं नाणी अन्नाणी ?, गोयमा ! नो नाणी अन्नाणी, नियमा दुअन्नाणी, तं०- मइअन्नाणी य सुयअन्नाणी य ४ । भंते! जीवा किं मणजोगी वयजोगी कायजोगी ?, गोयमा ! नो मणजोगी नो वयजोगी कायजोगी ५, ते णं भंते ! जीवा किं सागारोवडत्ता अनागारोवउत्ता ?, गोयमा ! सागारोवउत्तावि अनागारोवउत्तावि ६ । ते णं भंते! जीवा किमाहारमाहारेति ?, गोयमा ! दव्वओ णं अनंतपदेसियाई दव्वाई एवं जहा पन्नवणाए पढमे आहारुद्देसए जावसव्वप्पणयाए आहारमाहारेति ७, ते णं भन्ते ! जीवा जमाहारेति तं चिज्जति जं नो आहारेति तं नो चिनंति चिन्ने वा से उद्दाइ पलिसप्पति वा ?, हंता गोयमा ! ते णं जीवा जमाहारेति तं चिचंति जं नो चिज्नंति चिन्ने वा से उद्दाइ पलिसम्प ति वा ?, हंता गोयमा ! ते णं जीवा जमाहारेति तं चिज्जति जंनो जाव पलिसप्पति वा ८ । तेसि णं भंते! जीवाणं एवं सन्नाति वा पन्नाति वा मणोति वा वईई वा अम्हे णं आहरमाहा रेमो ?, नो तिणट्टे स० आहरेति पुण ते तेंसि ९, तेसि णं भंते! जीवाणं एवं सन्ना० जाव वीयीति Page #838 -------------------------------------------------------------------------- ________________ २७१ शतकं-१९, वर्गः-, उद्देशकः-३ या अम्हे गं इटाणिढे फासेयरे वेदेमो पडिसंवेदेमो?, नो ति० पडिसंवेदेति पुण ते १० ॥ तेणंभंते! जीवा किं पाणाइवाएउवक्खाइजंतिमुसावाए अदिन्ना० जाव मिच्छादसणसल्ले उवस्खाइजति?, गोयमा! पाणाइवाएविउवक्खाइऑतिजाव मिच्छादसणसल्लेवि उवक्खाइजति, जेसंपिणं जीवाणं ते जीवा एवमाहिजंति तेसिंपिणंजीवाणं नो विजाए नाणते ११ तेणं भंते जीवाकओहिंतो उवव० किं नेरइएहितो उववजंति? एवंजहा वस्तीएपुढविक्काइयाणंउववाओ तहा भाणियव्यो १२। तेसिणं भंते ! जीवाणं कति समुग्घाया प०?, गोयमा ! तओ समुग्घाया पं०, तं०वैयणासमुग्घाए कसाय० मारणंतियस०॥ तेणं भंते! जीवा मारणंतियसमुग्धाएणं किं समोहया मरंति असमोहया मरंति?, गोयमा ! समोहया मरंति असमोहयावि मरंति ।। तेणं भंते ! जीवा अनंतरं उव्वट्टित्ता कहिं गच्छंति कहिं उववजंति?, एवं उव्वट्टणा जहा वरतीए १२॥ सिय भंते ! जाव चत्तारि पंच आउक्काइया एगयओ साहाणसरीरं बंधति एग०२ तओ पच्छा आहारैति एवं जो पुढविकाइयाणं गमो सो चेव भाणियब्वो जाव उव्यदृति नवरं ठिती सत्तवाससहस्साई उक्कोसेणं सेसंतं चेव । सिय भंते! जाव चत्तारि पंच तेउक्काइया एवं चैव नवरं उववाओ ठिती उव्वट्टणा य जहा पन्नवणाए सेसंतं चेव । वाउकाइयआणं एवं चेव नाणत्तं नवरं चत्तारि समुग्घाया। सिय भंते ! जाव चत्तारि पंच वणस्सइकाइयापुच्छा, गोयमा! नो तिणढे समतु, अनंता वणस्सइकाइया एगयओ साहारणसरीरं बंधंति एग०२ तओ पच्छा आहारैति वा परि०२ सेसं जहा तेउकाइयाणं जाव उव्वदति नवरं आहारओ नियम छद्दिसिं, ठिती जहन्नेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुत्तं, सेसंतं चेव ।। . वृ. 'रायगिहे'इत्यादि, इह चेयं द्वारगाथा क्वचिद् दृश्यते॥१॥ “सिय लेसदिछिणाणे जोगुवओगे तहा किमाहारो । पाणाइवाय उप्पायठिई समुग्घायउव्वट्टी।" अस्याश्चार्थो वनस्पतिदण्डकान्तोद्देशकार्थाधिगमावगम्य एव, तत्र स्याद्वारे 'सिय'त्ति स्याद्-भवेदयमर्थः, अथवा प्रायः पृथिवीकायिकाःप्रत्येकं शरीरंवनन्तीतिसिद्धं, किन्तु सिय'त्ति स्यात् कदाचित् 'जाव चत्तारिपंच पुढविकाइय'त्ति चत्वारः पञ्च वा यावत्करणाद् द्वौ वा त्रयो वा उपलक्षणत्वाच्चास्य बहुतरा वा पृथिवीकायिका जीवाः । “एगओ'त्तिएकत एकीभूय संयुज्येत्यर्थः ‘साहारणसरीरं वंधति'त्ति बहूनां सामान्यशरीरं वघ्नन्ति, आदितस्तप्रायोग्यपुद्गलग्रहणतः, आहारेंति वत्तिविशेषाहारापेक्षया सामान्याहारस्याविशिष्टशरीरबन्धनसमय एव कृतत्वात् 'सरीरं वा बंधंति'त्ति आहारितपरिणामितपुद्गलैः शरीरस्य पूर्वबनधापेक्षया विशेषतो बन्धं कुर्वन्तीत्यर्थः, नायमर्थ समर्थो, यतः पृथिवीकायिकाः प्रत्येकाहाराः प्रत्येकपरिणामाश्चातः प्रत्येकंशरीरंवघ्नन्तीति ततप्रायोग्यपुद्गलग्रहणतः, ततश्चाहारयन्तीत्यादि एतच्च प्राग्वदिति। किमाहारद्वारे-‘एवं जहा पन्नवणा पढमे आहारुद्देसए'त्ति एवं यथा प्रज्ञापनायामटाविंशतितमपदस्य रथमे आहाराभिधायकोद्देशके सूत्र यथेह वाच्यं, तच्चैवं--'खेत्तओ असंखेज Page #839 -------------------------------------------------------------------------- ________________ २७२ भगवतीअङ्गसूत्रं (२) १९/-/३/७६१ पएसोगाढाई कालतो अनयरकालकृितीयाई भाक्ओ वनमंताई गंधमंताई रसमंताई फासमंताई'इत्यादीति 'तं चिजइत्ति तत्-पुद्गलजातं शरीरेन्द्रियतया परिणमतीत्यर्थः 'चिन्ने वा से उद्दाइ तिचीर्णं च-आहारितं सत्तत् पुद्गलजातम् 'अपद्रवति' अपयाति विनश्यतीति मलवत् सारश्चास्य शरीरेन्द्रियतया परिणमति, एतदेवाह-'पलिसप्पइव'त्ति परिसर्पतिचपरि-समन्ताद्गच्छति, एवं सत्राइ वत्ति “एवं' वक्ष्यमाणोल्लेखेन 'सञ्ज्ञा' व्यावहारिकार्थावग्रहरूपा मति प्रवर्ततइति शेषः, पन्नाइव'त्तिप्रज्ञा-सूक्ष्मार्थविषया मतिरेव, मणोइवत्ति मनोद्रव्यस्वभावं, 'वईइ वत्ति वागू द्रव्यश्रुतरूपा। . प्राणातिपातादिद्वारे-'पाणाइवाए उवक्खाइज्जती त्यादि प्राणातिपाते स्थिता इति शेषः प्राणातिपातवृत्तय इत्यर्थः, उपाख्यायन्ते अभिधीयन्ते, यश्चैह वचनाद्यभावेऽपिपृथिवीकायिकानां मृषावादादिभिरुपाख्यानं तन्मृषावादाद्यविरतिमाश्रित्योच्यत इति, अथ हन्तव्यादिजीवानां का वार्ता ? इत्याह-'जेसिपि णमित्यादि, येषामपि जीवानामतिपातादिविषयभूतानां प्रस्तावात्पृथिवीकायिकानामेव सम्बन्धिनाऽतिपातादिना तेजीवत्तिते-अतिपातादिकारिणो जीवाः 'एवमाहिलंति'त्ति अतिपातादिकारिण एते इत्याख्यायन्ते, तेषामपि जीवानामतिपातादिविषयभूतानां न केवलं घातकानां 'नो' नैव 'विज्ञातम्' अवगतं 'नानात्वं' भेदो यदुत वयं वध्यादय एते तु वधकादय इत्यमनस्कत्वात्तेषामिति || उत्पादद्वारे-“एवं जहा वक्कतीए'इत्यादि, इह च व्युत्क्रान्ति प्रज्ञापनायाः षष्ठं पदं, अनेन च यत्सूचितं तदिदं-'किं नेरइएहिंतो उववनंति तिरिक्खजोणिएहिंतो उववजंति मणुस्सेहितो उववजंति देविहितो उववअंति ?, गोयमा ! नो नेरइएहिंतो उववजंति तिरिक्खजोणिएहितो उववजंति मणुस्सेहिंतो उववजंति देवेहितो उव्वजति' ।। समुद्घातद्वारे-'समोहयावित्तिसमुद्घातेवर्तमानाः कृतदण्डा इत्यर्थः 'असोमहयावित्ति दण्डादुपरता अकृतसमुद्घाता वा। उद्धर्तनाद्वारे-'एव उव्वट्टणा जहा वक्तीए'त्ति, अनेन चेदं सूचितं-किं नेरइएसु जाव देवेसु?, गोयमा ! नो नेरइएप्सु उववनंति तिरिक्खजोणिएसु उव० मणुस्सेसु उववजंति नो देवेसुउववखंति'त्ति। तेजस्कायिकदण्डके 'नवरं उववाओ ठिई उव्वट्टणा य जहा पनवणाए'त्ति, इह स्यादादिद्वाराणि पृथिवीकायिकदण्डकवद्वाच्यानि, उत्पादादिषु पूनर्विशेषोऽसतिसच प्रज्ञापनायामिवेह द्रष्टव्यः, स चैवमर्थतः-तेषामुपपातस्तिर्यग्मनुष्येभ्य एव स्थितिस्तूत्कृष्टाऽहोरात्रत्रयंतत उद्वृत्तास्तु तेतिर्यक्ष्वेवोत्पद्यन्ते, यथा चेहोत्पादविशेषोऽस्ति तथा लेश्यायामपि यतस्तेजसोऽप्रशस्तलेश्या एव, पृथिवीकायिकास्त्वाद्यचतुर्लेश्याः, यच्चेदमिह न सूचितं तद्विचित्रत्वात्सूत्रगतेरिति। वायुकायदण्डके ‘चत्तारि समुग्घाय'त्ति पृथिव्यदीनामाद्यायः समुद्घाताः वायूनां तु वेदनाकषायमारणान्तिकवैक्रियलक्षणाश्चत्वारः समुद्घाताः संभवन्ति तेषां वैक्रियशरीरस्य सम्भवादिति । वनस्पतिकायदण्डके 'नवरं आहारो नियम छद्दिसिं'ति यदुक्तं तन्नावगम्यते लोकान्तनिष्कु-टान्याश्रित्य त्रिदिगादेरप्याहारस्य तेषां सम्भवा बादरनिगोदान् वाऽऽश्रित्येदमवसेयं, तेषां पृथिव्याद्याश्रितत्वेन षडदिक्काहारस्यैव सम्भवादिति ।। अथैषामेव पृथिव्यादीनामवगाहनाऽल्पत्वादिनिरूपणायाह Page #840 -------------------------------------------------------------------------- ________________ शतकं-१९, वर्गः-, उद्देशकः-३ २७३ मू. (७६२) एएसि णं भंते ! पुढविकाइयाणं आउतेउवाउवणस्सइकाइवाणं सुहमाणं बादराणं पञ्जत्तगाणं अपज्जत्तगाणंजाव जहन्नुक्कोसियाए ओगाहणाए कयरे २ जाव विसेसाहिया वा?, गोयमा सव्वत्थोवा सुहुमनिओयस्स अपजत्तस्स जहन्निया ओगाहणा 91 सुहुमवाउचाइयस्स अपजत्तगस्स जहनिया ओगाहणा असंखेजगुणा २ सुहुमतेऊअपजत्तस्सजह० ओगाहणा असंखेज़गुणा३सहुमआऊअपज०जह० असं०४ सुहमपुढविअपजत्त० जहन्निया ओगाहणा असंखेनगुणा ५/ बादरवाउकाइयस्स अपज्जत्तगस्स जहन्निया ओगाहणा असंखेजगुणा ६ बादरतेऊअपजत्तजहनिया ओगाहणा असंखेज्जगुणा ७ बादरआउअपञ्जत्तजहन्निया ओगा० असंखे०८ ॥ बादरपुढवीकाइयअपजत्त जहन्निया ओगाहणा असंखेनगुणा ९ पत्तेयसरीरबादरवणस्सइकाइयस्स बादरनिओयस्स एएसिणं पञ्जत्तगाणं एएसिणं अपनत्तगाणं जहनिया ओगाहणा दोण्हवि तुल्ला असंखे०१०-११॥ सुहुमनिगोयस्स पजत्तगस्सजहनिया ओगाहणा असं०१२ तस्सेव अपजत्तगस्स उक्कोसि० ओगा० विसेसा १३ तस्स चैव अपञ्जत्तगस्स उक्को० ओगा० विसेसा०१४/ सुहुमवाउकाइयस्स पञ्जत्तग० जह० ओगा० असं०१५ तस्स चेव अपजत्तगस्स उक्कोसिया ओगाहणा विसे० १६ तस्स चैव पजत्तगस्स उक्कसा विसे०१७ एवं सुहुमतेउकोइयस्सवि १८-१९-२० एवं सहुमआउक्कइयस्सवि २१-२२-२३ एवं सुहुमपुढविकाइयस्स विसेसा २४-२५-२६ एवं बादरवाउकाइयस्स वि० २७-२८-२९ एवं बायरतेऊकाइयस्स वि० ३०-३१-३२ एवं बादरआउकाइयस्स वि०३३-३४-३५ एवं बादरपुढविकाइयस्स वि० ३६-३७-३८ । सव्वेसिं तिविहेणं गमेणं भाणियव्वं, बादरनिगोयस्स पज्जत्तगस्स जहनिया ओगाहणा असंखेज्जगुणा ३९ तस्स चेव अपञ्जत्तगस्स उक्कोसिया ओगाहणा विस०४०। तस्स चेव पजतगस्स उक्कोसिया ओगाहणा विसेसाहिया ४१ पत्तेयसरीरबादरवणस्सइकाइयस्स पजत्तगस्स ज० ओगा० असं ४२ तस्स चेव अपज्जत्त० उक्को० ओगाहणा असं० ४३ तस्स चेव पन्ज० उ० ओगा० असं०४४। वृ. 'एएसिण'मित्यादि, इह किल पृथिव्यतेजोवायुनिगोदाः प्रत्येकं सूक्ष्मवादरभेदाः एवमेते दशैकादशश्च प्रत्येकवनस्पति एतेचप्रत्येकंपर्याप्तकापर्याप्तकभेदाः२२ तेऽपिजघन्योत्कृष्टावगाहना इत्येवं चतुश्चत्वारिंशति जीवभेदेषु स्तोकादिपदन्यासेनावगाहना व्याख्येया। स्थापनाचैवं-पृथिवीकायस्याधः सूक्ष्मवादरपदे तयोरधःप्रत्येकं पर्याप्तापर्याप्तपदेतेषामधः प्रत्येकं जघन्योत्कृष्टावगाहनेति, एवमप्कायिकादयोऽपिस्थाप्याः, प्रत्येकवनस्पतेश्चाधः पर्याप्तपयप्तिपदद्वयंतयोरधःप्रत्येकं जघन्योत्कृष्टाचावगाहनेति, इह च पृथिव्यादीनामङ्गुलासङ्ख्येयभागमात्रावगाहनत्वेऽप्यसङ्घयेयभेदत्वादङ्गुलासङ्खयेयभागस्येतरेतरापेक्षयाऽसङ्घयेयगुणत्वंन विरुध्यते . प्रत्येकशरीरवनस्पतीनां चोत्कृयाऽवगाहना योजनसहं समधिकमवगन्तव्येति । पृथिव्यादीनांयेऽवगाहनाभेदास्तेषां स्तोकत्वाद्युक्तम्, अथ कायमाश्रित्य तेषामेवेतरेतरापेक्षया सूक्ष्मत्वनिरूपणायाह15118] Page #841 -------------------------------------------------------------------------- ________________ २७४ भगवतीअङ्गसूत्रं (२) १९/-/३/७६३ मू. (७६३)एयस्सणंभंते! पुढविकाइयस्सआउक्काइयस्सतेऊ वाऊ वणस्सइकाइयस्स कयरे काये सव्वसुहमे कयरे काए सब्बसुहुमतराए ?, गोयमा ! वणस्सइकाइए सव्यसुहमे वणस्सइकाइएसव्वसुहुमतराए २, एयस्सणं भंते ! पुढविकाइयस्स आउक्काइतेउ० वाउकाइयस्स कयरे काये सव्वसुहमे कयरे काये सव्वसुहुमतराए?, गोयमा ! वाउकाए सव्वसुहुमे वाउचाये सव्यसुहुमतराए। एयस्स णं भंते ! पुढविकाइयस आउक्काइयस्स तेउकाइयस्स कयरे काये सव्वसुहमे कयरे काए सव्वसुहुमतराए?, गोयमा! तेउक्काएसब्बसुहमे तेउकाएसव्वसुहुमतराए ३, एयस्स णं भंते ! पुढविकाइयस्स आउकाइयस्स कयरे काए सव्वसुहुमे कयरे काये सव्वसुहुमतराए?, गोयमा! आउक्काए सव्वसुहमे आउकाए सब्बसुहुमतराए ४।। एयस्स णं भंते ! पुढविकाइयस्स आउ० तेउ० वाउ० वणस्सइकाइयस्स कयरे काये सब्बबादरे कयरे काये सव्वबादरतराए ?, गोयमा ! वणस्सइकाये सव्वबादरे वणस्सइकाये सव्वबादरतराए १, एयस्स णं भंते ! पुढविकाइयस्स आउकाइ० तेउक्काइय० वाउक्काइयस्स कयरे काए सव्वबादरे कयरे काए सव्वबादरतराए?, गोयमा ! पुढविकाएसव्वबादरे पुढविक्काए सव्वबादरतराए २ . एयस्स णं भंते ! आउक्काइयस्स तेऊकायस्स वाउकाइयस्स कयरे काए सव्वबादरे कयरे काए सव्वबादरतराए?, गोयमा! आउक्काए सव्वबादरे आउक्काए सव्वबादरतराए ३, एयस्स णं भंते ! तेउकाइयस्स वाउक्काइयस्स कयरे काए सव्वबादरे कयरे काए सव्वबादरतराए?, गोयमा ! तेउक्काए सव्वबादरे तेउक्काए सव्वबादरतराए ४॥ __ केमहालए णं भंते ! पुढविसरीरे पन्नत्ते?, गोयमा ! अनंताणं सुहुमवणस्सइकाइयाणं जावइया सरीरा से एगे सुहुमवाउसरीरे असंखेजाणंसुहुमवाउसरीराणंजावतिया सरीरा से एगे सुहुमतेऊसरीरे, असंखेजाणं सुहुमतेऊकाइयसरीराणंजावतिया सरीरासे एगे सुहमे आऊसरीरे, असंखेजाणं सुहुमआउक्काइयसरीराणं जावइया सरीरा से एगे सुहुमे पुढविसरीरे, असंखेजाणं सुहुमपुढविकाइयसरीराणं जावइया सरीरासे। एगे बादरवाउसरीरे, असं० बादरवाउक्काइयाणं जावइया सरी० से एगे बादरतेऊसरीरे, असंखैजाणं बादरतेउकाइयाणं जावया सरीरा से एगे बादरआउसरीरे, असंखेज्जाणं बादरआउ० जावतिया सरीरासे एगे बादरपुढविसरीरे, एमहालए णं गोयमा ! पुढविसरीरे पन्नत्ते ।। . वृ. 'एयस्से'त्यादि, 'कयरे काए'त्ति कतरो जीवनिकायः 'सव्वसुहुमे'त्ति सर्वथा सूक्ष्मः सर्वसूक्ष्मः,अयंच चक्षुरग्राह्यतामात्रेण पदार्थान्तरमनपेक्ष्यापि स्याद्यथा सूक्ष्मोवायुः सूक्ष्मं मन इत्यत आह-'सव्वसुहुमतराए'त्ति सर्वेषां मध्येऽतिशयेन सूक्ष्मतरः स एव सर्वसूक्ष्मतरक इति सूक्ष्मविपरीतोबादर इतिसूक्ष्मत्वनिरूपणानन्तरं पृथिव्यादीनामेवबादरत्वनिरूपणायाह-'एयस्स ण'मित्यादि। पूर्वोक्तमेवार्थप्रकारान्तरेणाह- 'केमहालएण'मित्यादि, अनंताणं सुहुमवणस्सइकाइयाणं जावइया सरीरा से एगे सुहुमवाउसरीरे'त्ति, इह यावद्रहणेनासङ्ख्यातानि शरीराणि ग्राह्याणि अनन्तानामपिवनस्पतीनामेकाद्सङ्खयेयान्तशरीरत्वाद् अनन्तानांचतच्छरीराणामभावात्प्राक् Page #842 -------------------------------------------------------------------------- ________________ शतकं-१९, वर्गः-, उद्देशक:-३ २७५ च सूक्ष्मवनस्पत्यवगाहनाऽपेक्षया सूक्ष्मवाय्ववगाहनाया असवयातगुणत्वेनोक्तत्वादिति, 'असंखेजाण'मित्यादि। 'सुहुमवाउसरीराणं'तिवायुरेवशरीरं येषांतेतथा सूक्ष्माश्चतेवायुशरीराश्च वायुकायिकाः सूक्ष्मवायुशरीरास्तेषामसङ्घयेयानां सुहुमवाउक्काइयाणं तिक्वचित्पाठःसचप्रतीतएव, जावइया सरीर'ति यावन्ति शरीराणि प्रत्येकशरीरत्वात्तेषमासङ्खयेयान्येव ‘से एगे सुहुमे तेउसरीरे'त्ति तदेकं सूक्ष्मतेजःशरीरं तावच्छरीरप्रमाणमित्यर्थ। प्रकारान्तरेण पृथिवीकायिकावगाहनाप्रमाणमाह मू. (७६४) पुढविकाइयस्स णं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता?, गोयमा ! से जहानामए रन्नो चाउरंतरचकवट्टिस्स वनगपेसियातरुणी बलवंजुगवंजुवाणी अप्पायंकावनओ जाव निउणसिप्पोवगया नवरं चम्मेदुहणमुडियसमाहयणिचियगत्तकाया न भण्णति सेसंतं चेव जाव निउणसिप्पोवगया तिक्खाएवयरामईए सण्हकरणीए तिक्खेणंवइरामएणंवट्टावरएणं एगं महं पुढविकाइयं जतुगोलासमाणं गहाय पडिसाहरिय प०२ पडिसंखिविय पडि०२ जाव इणामेवत्तिकडुतिसत्तक्खुत्तो उप्पीसेजा तत्थ णं गोयमा।। ___ अत्यंगतिया पुढविक्काइया आलिद्धा अत्थेगइया पुढविक्काइया नो आलिद्धा अत्यंगइया संघट्टिया अत्थेगइयानो संघट्टियाअगइया परियाविया अत्थेगइयानो परियाविया अत्थेगइया उद्दविया अत्यंगइया नो उद्दविया अत्थेगइया पिट्ठा अत्थेगतिया नो पिट्ठा, पुढविकाइयस्स णं गोयमा! इमहालिया सरीरोगाहणा पन्नत्ता। पुढविकाइएणंभंते! अकंते समाणे केरिसियं वेदणं पच्चणुभवमाणे विहरति?, गोयमा से जहानामए केइ पुरिसे तरुणे बलवंजाव निउणसिप्पोवगए एगं पुरिसं जुनं जराजज्जरियदेहं जावदुब्बलं किलंतं जमलपाणिणा मुद्धाणंसि अभिहणिज्ञा से णं गोयमा ! पुरिसे तेण पुरिसेणं जमलपाणिणा मुद्धाणंसि अभिहए समाणे केरिसियं वेदणं पञ्चणुब्भवमाणे विहरति?, अनिद्वं समणाउसो! - ___-तस्स णं गोयमा! पुरिसस्स वेदणाहितो पुढविकाइए अकंते समाणे एतो अनिद्रुतरियं चैव अकंततरियंजाव अमणामतरियं चेव वेदणं पञ्चणुब्भवमाणे विहरति । आउयाए णंभंते! संघट्टिए समाणे केरिसियं वेदणं पच्चणुब्भवमाणे विहरति ?, गोयमा ! जहा पुढविकाइए एवं चेव, एवं तेऊयाएवि, एवं वाऊयाएवि, एवं वणस्सइकाएविजावविहरति सेवं भंते! २ ति।। वृ. 'पुढवी' त्यादि, 'वन्नगपेसिय'त्तिचन्दनपेषिका तरुणीति प्रवर्द्धमानवयाः 'बलव'ति सामर्थ्यवती 'जुगवं'ति सुषमदुष्षमादिविशिष्टकावती 'जुवाणि'त्ति वयःप्राप्ता 'अप्पयंक त्ति त्याद्यप्यधीतं तदिह न वाच्यं, एतस्य विशेषणस्य स्त्रिया असम्भवात्। ___ अतएवाह-'चम्मेद्वदुहणमुट्ठियसमाहयनिचियगत्तकायान भन्नइत्ति, तत्रच चर्मेष्टकादीनि व्यायामक्रियायामुपकरमानि तैः समाहतानि व्यायामप्रवृत्तावत एव निचितानिच-घनीभूतानि गात्राणि-अङ्गानि यत्रस तथा तथाविधः कायो यस्याः सा तथेति। “तिक्खाए'ति परुषायां 'वइरामईए'त्ति वज्रमय्यां सा हि नीरन्द्रा कठिना च भवति सण्हकरणीए'त्ति श्लक्ष्णानि-चूर्णरूपाणि द्रव्याणि क्रियन्तेयस्यां सा श्लक्ष्णकरणी-पेषणशिला ___ Page #843 -------------------------------------------------------------------------- ________________ २७६ भगवतीअङ्गसूत्रं (२) १९/-1३/७६४ तस्यां 'वट्ठावरएणं'ति वर्त्तकवरेण-लोटकप्रधानेन 'पुढविकाइय'ति पृथिवीकायिकसमुदयं 'जतुगोलासमाणं ति डिम्भरूपक्रीडनकजतुगोलकप्रमाणनीतिमहान्तमित्यर्थ पडिसाहरिए'त्यादि इह प्रतिसंहरणं शिलायाः सिलापुत्रकाच्च संहत्य पिण्डीकरणं प्रतिसक्षेपणं तु शिलायाः पततः संरक्षण। _ 'अत्थेगइय'त्ति सन्ति एके' केचन 'आलिद्ध'त्ति आदिग्धाः शिलायां शिलापुत्रके वा लग्नाः 'संघट्ठिय'त्ति सङ्घर्षिताः 'परिताविय'त्तिपीडिताः ‘उद्दविय'त्ति मारिताः, कथम्? यतः 'पिट्ठ'त्ति पिष्टाः “एमहालिय'त्ति एवंमहतीति महती चातिसूक्ष्मेति भावः यतो विशिष्टायामपि पेषणसामग्रया केचिन्न पिष्टा नैव च छुप्ता अपीति । 'अत्थेगइयासंघट्टिय'त्ति प्रागुक्तं सङ्घश्चाक्रमणभेदोऽतआक्रान्तानांपृथिव्यादीनांयाशी वेदना भवति ततप्ररूपणायाह-'पुढवी'त्यादि, 'अक्ते समाणे'त्ति आक्रमणे सति 'जमलपाणिण त्ति मुष्टिनेति भावः ‘अनिद्वं समणाउसो!'त्ति गौतमवचनम् ‘एत्तो ति उक्तलक्षणाया वेदनायाः सकाशादिति ।। . शतक-१९ उद्देशकः-३ समाप्तः -शतक-१९ उद्देशकः-४:वृ. पृथिवीकायिकादयो महावेदना इति तृतीयोद्देशकेऽभिहितं, चतुर्थे तु नारकादयो महावेदनादिधम्Éर्निरूप्यन्त इत्येवंसंबद्धस्यास्वेदमादिसूत्रम् मू. (७६५)सिय भंते ! नेरइया महासवा महाकिरिया महावेयणा महानिजरा? गोयमा नो तिणढे समढे १ सिय भंते ! नेरइया महासवा महाकिरिया महावेयणा अप्पनिजरा? हंता सिया २, सिय भंते ! नेरइया महासवा महाकिरिया अप्पवेयणा महानिजरा?, गोयमा ! नो तिणढे समढे ३ । सियभंते ! नेरइया महासवा महाकिरिया अप्पवेदणा अप्पनिजरा?, गोयमा! नोतिणढे समढे ४, सियभंते ! नेरइया महासवाअप्पकिरिया महावेदणा महानिजरा?,गोयमा नोतिणढे समढे ५। सियभंते! नेरइया महासवा अप्पकिरिया महावेयणा अप्पनिजरा?, गोयमा! नो तिणढे. समढे ६, सिय भंते ! नेरतिया महासवा अप्पकिरिया अप्पवेदणा महानिजरा?, नो तिणद्वे समट्टे, सियभंते ! नेरतिया महासवा अप्पकिरिया अप्पवेदणा अप्पनिज्जरा?, नो तिणढे समढे ८/सिय भंते ! नेरइया अप्पासवा महाकिरिया महावेदणा महानिजरा?, नो तिणढे समढे ९, सिय भंते ! नेरइया अप्पासवा महाकिरिया महावेदणा अप्पनिजरा?, नो तिणढे समढे १०, सिय भंते ! नेरइया अप्पासवा महाकिरिया अप्पवेयणा महानिजरा?, नो तिणढे समढे १११ सिय भंते ! नेरइया अप्पासवा महाकिरिया अप्पवेदणा अप्पनिजरा?, नो तिणढे समढे १२, सिय भंते! नेरइया अप्पासवा अप्पकिरिया महावेयणा महानिजरा? नो तिणढे समढे १३, सिय भंते! नेरतिया अप्पासवा अप्पकिरिया महावेदणा अप्पनिजरा?, नो तिणढे समढे १४/ सिय भंते ! नेरइया अप्पासवा अप्पकिरिया अप्पवेयणा महानिजरा?, नो तिणढे समढे १५, सिय भंते ! नेरइया अप्पासवा अप्पकिरिया अप्पवेयणा अप्पनिजरा?, नो तिणढे समढे १६, एते सोलस भंगा। Page #844 -------------------------------------------------------------------------- ________________ शतकं-१९, वर्ग:-, उद्देशकः-४ २७७ सिय भंते ! असुरकुमारा महासवा महाकिरिया महावेदणा महानिजरा ?, नो तिणढे सपट्टे, एवं चउत्थो भंगो भाणियव्यो । सेसा पन्नरस भंगा खोडेयव्वा, एवं जाव थणियकुमारा। सिय भंते ! पुढविकाइया महासवा महाकिरिया महावेयणा महानिजरा ? हंता, एवं जाव सिया भंते ! पुढविकाइया अप्पासवा अप्पकिरिया अप्पवेयणा अप्पनिजरा? हंता सिया, एवं जाव मणुस्सा, वाणंतरजोइसियवेमाणिया जहा असुरकुमारा सेवं भंते ! २ ति॥ वृ. 'सिय भंते इत्यादि, 'सिय'त्ति 'स्यु': भवेयु रयिका महाश्रवाः प्रचुरकर्मवन्धनात् महाक्रियाः कायिक्यादिक्रियाणां महत्वात्महावेदनावेदनायास्तीव्रत्वात् महानिर्जराः कर्मक्षपणबहुत्वात्, एषां च चतुर्णां पदानां षोडश भङ्गा भवन्ति, एतेषु च नारकाणां द्वितीयभङ्गकोऽनुज्ञातस्तेषामाश्रवादित्रयस्य महत्वात् कर्मनिर्जरायास्त्वल्पत्वात्, शेषाणां तु प्रतिषेधः । असुरादिदेवेषुचतुर्थभङ्गोऽनुज्ञातः,तेहिमहाश्रवामहाक्रयाश्चविशिष्टाविरतियुक्तत्वात् अल्पवेदनाश्च प्रायेणासातोदयाभावात् अल्पनिर्जराश्च प्रायोऽशुभपरिणामत्वात्, शेषास्तु निषेधनीयः, पृथिव्यादीनांतुचत्वार्यपि पदानि तत्परिणतेर्विचित्रत्वात् सव्यभिचाराणीतिषोडशापि भङ्गका भवन्तीति, उक्तञ्च॥१॥ “ीएण उ नेरइया होति चउत्थेण सुरगणा सव्ये। ओरालसरीरा पुण सव्वेहि पएहि भणियव्वा ।।'' इति शतकं-१९ उद्देशकः-४ समाप्तः ___-शतक-१९ उद्देशकः-५:वृ.चतुर्थे नारकादयो निरूपिताः पञ्चमेऽपितएव भङ्ग्यन्तरेण निरूप्यन्त इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू. (७६६) अस्थि णं भंते! चरिमावि नेरतिया परमावि नेरतिया?,हंता अस्थि, से नूनं भंते ! चरमेहितो नेरइएहितो परमा नेरइया महाकम्मतराए चेव महस्सवतराए चेव महादेयणतराए चेव परमेहित वा नेइरएहिंतो वा चरमा नेरइया अप्पकम्मतराए चेव अप्पकिरियतराए चैव अप्पासवतराए चेव अप्पवेयणतराए चेव?, हंता गोयमा ! चरमेहितो नेरइएहितो परमा जाव महावेयणतराए चेव परमेहिंतो वा नेरइएहितो घरमा नेरइया जाव अप्पवेयणतरा चेव । से केणटेणं भंते ! एवं वुच्चइ जाव अप्पवेयणतरा चेव?, गोयमा ! ठितिं पडुच्च, से तेणटेणं गोयमा ! एवं वुच्चइ जाव अप्पवेदणतरा चेव । अस्थिणंभंते ! चरमावि असुरकुमारा परमाविअसुरकुमारा?, एवं चेव, नवरं विवरीयं भाणियव्वं, परमा अप्पकम्मा चरमा महाकम्मा, सेसं तं चैव जाव थणियकुमारा ताव एवमेव, पुढविकाइया जावमणुस्सा एवं जहा नेरइया, वाणमंतरजोइसिय वैमाणिया जहा असुरकुमारा वृ. 'अस्थिण मित्यादि, 'चरमावित्तिअल्पस्थितयोऽपि 'परमावित्ति महास्थितयोऽपि, 'ठिई पडुच्चे ति येषां नारकाणां महती स्थितिस्ते इतरेभ्यो महाकर्मतरादयोऽशुभकर्मापेक्षया भवन्ति, येषां त्वल्पा स्थितिस्ते इतरेभ्योऽल्पकर्मतरादयो भवन्तीति भावः । असुरसूत्रे 'नवरं विवरीयंति पूर्वोक्तापेक्षया विपरीतं वाच्यं, तच्चैवं-'से नूणं भंते ! चरमेहिंतो असुरकुमारेहिंतो परमा असुरकुमारा अप्पकम्मतरा चेव अप्पकिरियतरा विपरीतं Page #845 -------------------------------------------------------------------------- ________________ २७८ भगवतीअगसूत्रं (२) १९/-/५/७६६ वाच्यं, तच्चैवं-'से नूनं भंते! चरमेहितोअसुरकुमारेहिंतो परमा असुरकुमारा अप्पकम्मतराचेव अप्पकिरियतरा चेवे'त्यादि, अल्पकर्मत्वं च तेषामसाताघशुभकर्मापेक्षं अल्पक्रियत्वं च तथाविधकायिक्या- दिकष्टक्रियाऽपेक्षं अल्पाश्रवत्वं त तथाविधकष्टक्रियाजन्यकर्मबन्धापेक्षं अस्थवेदनत्वं च पीडाभावा-पेक्षमवसेयमिति। 'पुढविक्काइए'त्यादि, औदारिकशरीराअल्पस्थितिकेभ्योमहास्थितिकेभ्यो महास्थितयो महाकदियो भवन्ति, महस्थितिकत्वादेव। वैमानिका अल्पवेदना इत्युक्तम्, अथ वेदनास्वरूपमाह मू. (७६७) कइविहाणं भंते ! वेदणा प०?, गोयमा ! दुविहा वेदणा प० तं० निदाय अनिदा या नेरइयाणंभंते ! किं निदायं वेदणं वेयंति अनिदायंजहा पत्रवणाए जाव वेमाणियत्ति सेवं भंते ! सेवं भंतेत्ति ।। वृ. 'कई त्यादि, 'निदा यत्ति नियतंदानं-शुद्धिर्जीवस्य दैप्शोधने' इति वचनात्रिदाज्ञानमाभोग इत्यर्थः तद्युक्ता वेदनाऽपि निदा-आभोगवतीत्यर्थः चशब्दः समुच्चये 'अनिदा यत्ति अनाभोगवती 'किं निदायंति ककारस्य स्वार्थिकप्रत्ययत्वान्निदामित्यर्थः।। ___'जहा पन्नवणाए'त्ति तत्र चेदमेवं-'गोयमा ! निदायपि वेयणं वेयंति अनिदायपि वेयणं वेयंती'त्यादि । शतक-१९ उद्देशकः-५ समाप्तः -:शतक-१९ उद्देशकः-६:वृ. पञ्चमोद्देशके वेदनोक्ता सा च द्वीपादिषु भवतीति द्वीपादयः षष्ठे उच्यन्ते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू. (७६८) कहिणं भंते ! दीवसमुद्दा ? केवइया णं भंते ! दीवसमुद्दा ? किंसंठिया णं भंते! दीवसमुद्दा? एवं जहाजीवाभिगमे दीवसमुहुद्देसो सो चेव इहवि जोइसियमंडिउद्देसगवज्जो भाणियब्वो जाव परिणामो जीवउववाओ जाव अनंतखुत्तो सेवं भंतेत्ति।। वृ. 'कहि ण'मित्यादि, ‘एवं जहे'त्यादि, 'जहा इति यतेत्यर्थः, स चैवं-'किमागारभावपडोयाराणंभंते! दीवसमुद्दाप०?, गोयमा!जंबुद्दीवाइया दीवा लवणाइया समुद्दा' इत्यादि, स च किं समस्तोऽपि वाच्यः?, नैवमित्यत आह-'जोइसमंडिओद्देसगवजो'त्ति ज्योतिषेनज्योतिष्कपरिमाणेन मण्डितो य उद्देशको द्वीपसमुद्रोद्देशकावयवविशेषस्तद्वर्ज:तं विहायेत्यर्थः ज्योतिषमण्डितोद्देशकश्चैवं-'जंबुद्दीवेणंभंते! कइचंदापभासिंसुवापभासंतिपभासिस्संति वा? कइ सूरिया तवइंसुवा?' इत्यादि, सच कियडूरंवाच्यः? इत्यत आह-'जावपरिणामो'त्ति स चायं–'दीवसमुद्दा णं भंते ! किं पुढविपरिणामा पन्नत्ता?' इत्यादि। तथा 'जीवउववाओ'त्ति द्वीपसमुद्रेषु जीवोपपातो वाच्यः, स चैवं-'दीवसमुद्देसुणं भंते सव्वपाणा ४ पुढविकाइयत्ताए ६ उववन्नपुव्वा?,हंता गोयमा! असइंअदुवा' शेषं, तुलिखितमेवास्त इति ॥ शतकं-१९ उद्देशकः-६ समाप्तः Page #846 -------------------------------------------------------------------------- ________________ २७९ शतक-१९, वर्ग:-, उद्देशकः-७ -शतक-१९ उद्देशकः-७:वृ. षष्ठोद्देशके द्वीपसमुद्राउक्तास्तेचदेवावासाइतिदेवावासाधिकारादसुरकुमाराद्यावासाः सप्तमे प्ररूप्यन्ते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू. (७६९) केवतिया णं भंते ! असुरकुमाराभवणावाससयसहस्सा प०?, गोयमा! चउसहि असुरकुमारभवमावाससयसहस्सा प०, ते णं भंते ! किंमया प०?, गोयमा ! सबरयणामया अच्छा सण्हा जाव पडिरूवा। तत्थ णं बहवे जीवा य पोग्गला य वक्कमंति विउक्कमति चयंति उववर्जति सासया णं ते भवणा दवट्ठयाए वनपनवेहिं जाव फासपज्जवेहिं असासया, एवं जाव थणियकुमारावासा। केवतिया णं भंते ! वाणमंतरभोमेजनगरावाससयसहस्सा प०?, गोयमा! असंखेजा वाणमंतरभोमेजनगरावाससयसहस्सा प०, ते णं भंते ! किंया प०? सेसंतंचेव। केवतियाणभंते! जोइसियविमाणावाससयसहस्सा? पुच्छा, गोयमा! असंखेजाजोइसियविमाणावाससयसहस्सा प०, ते णं भंते ! किमया प०?, गोयमा! सव्वफालिहामया अच्छा, सेसं तं चेव । सोहम्मे गंभंते ! कप्पे केवतिया विमाणावाससयसहस्सा प०?, गोयमा ! बत्तीसं विमाणावा- ससयसहस्सा, तेणंभंते ! किंमया प०?, गोयमा! सव्वरयणामया अच्छा सेसंतं चैव जाव अनुत्तरविमाणा, नवरं जाणेयव्या जत्थ जत्तेया भवणा विमाणा वा । सेवं भंते ! २ ति वृ. 'केवइया णमित्यादि, भोमेज्जनगर'त्ति भूमेरन्तर्भवानि भौमेयकानि तानि च तानि नगराणि चेति विग्रह: 'सव्वफालिहामय'ति सर्वस्फटिकमयाः।। शतकं-१९ उद्देशकः-७ समाप्तः -:शतक-१९ उद्देशकः-८:- वृ. सप्तमेऽसुरादीनां भवनादीत्युक्तानि, असुरादयश्च निवृत्तिमन्तो भवन्तीत्यष्टमे निर्वृत्तिरुच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू. (७७०) कतिविहाणं भंते ! जीवनिव्वत्ती प०?, गोयमा ! पंचविहा जीवनिव्वत्ती प०, तं०--एगिदियजीवनिव्वत्तिए जीव पंचिंदियजीवनिव्वत्तिए, एगिदियजीवनिव्वत्तिए णं भंते ! कतिविहा प०-?, गोयमा! पंचविहा प० त०-पुढविक्काइयएगिदियजीवनिव्वत्ति जाव वणस्सइ-काइयएगिदियजीवनिव्वत्ती। पुढविकाइयएगिदियजीवनिव्वत्तीण भंते ! कतिविहा प०, गोयमा! दुविहा प० तं०सुहुमपुढविकाइयएगिदियजीवनिव्वत्ती य बादरपुढवी एवं चेव एएणं अभिलावेणं भेदो जहा वडगबंधो तेयगसरीरस्स जावसव्वट्ठसिद्धअणुत्तरोववातियकप्पातीतवमाणियदेवं पंचिंदियजीवनिव्बत्ती णं भंते ! कतिविहा प०?, गोयमा! दुविहा प० तं०-पजत्तगसव्वसिद्धअनुतरोववातियजावदेवपंचिंदियजीवनिव्वत्ती य अपञ्जत्तसव्वट्ठसिद्धानुत्तरोववाइयजावदेवपंचिंदियजीवनिव्वत्तीय। कतिविहा णं भंते ! कम्मनिव्वत्ती प०?, गोयमा ! अढविहा कम्मनिव्वत्ती प०, तं० नाणावर-णिजकम्मनिब्वत्तीजाव अंतराइयकम्मनिव्वत्ती, नेरइयाणभंते! कतिविहा कम्मनिव्वत्ती प०?, गोयमा ! अट्ठविहा कम्मनिव्वत्ती प० तं०-नाणावरणिजकम्मनिव्वत्ती जाव Page #847 -------------------------------------------------------------------------- ________________ २८० भगवती अङ्गसूत्रं (२) १९/-/८/७७० अंतराइयकम्मनिव्वत्ती, एवं जाव वेमाणियाणं । कतिविहाणं भंते! सरीरनिव्वत्ती प० ?, गोयमा ! पंचविहा सरीरनिव्वत्ती प०, तं०ओरालियसरीरनिव्वत्ती जाव कम्मगसरीरनिव्वत्ती । नेरइयाणं भंते! एवं चेव एवं जाव वेमाणियाणं, नवरं नायव्वं जस्स जइ सरीराणि । कइविहाणं भंते! सव्विदियनिव्वत्ती प० ?, गोयमा ! पंचविहा सव्विंदियनिव्वत्ती प० तं० - सोइंदियनिव्वत्ती जाव फासिंदियनिव्वत्तीं एवं जाव नेरइया जाव थणियकुमाराणं, पुढविकाइयाणं पुच्छा, गोयमा ! एगा फासिंदियनिव्वत्ती प०, एवं जस्स जइ इंदियाणि जाव वेमाणियाणं कइविहाणं भंते! भासानिव्वत्ती प० ?, गोयमा ! चउव्विहा भासानिव्वत्ती पं०, तं०सच्चाभासानिव्वत्ती मौसाभासानिव्वत्ती सच्चामोसभासानिव्वत्ती असच्चामोसभासानिव्वत्ती, एवं एगिंदियवज्रं जस्स जा भासा जाव वेमाणियाणं । कइविहा णं भंते! मणनिव्वत्तीए प० ?, गोयमा ! चउव्विहा मणनिव्वत्ती प०, तं०सच्चमनिव्यत्ती जाव असच्चामोसमणनिव्वत्तीए एवं एगिंदियविगलिंदियवज्रं जाव वेमाणियाणं कइविहा णं भंते! कसायनिव्वत्ती प० ?, गोयमा १ चउव्विहा कसायनिव्वत्ती ५० तं० - कोहकसायनिव्वत्ती जाव लोभकसायनिव्वत्ती एवं जाव वेमाणियाणं । कइविहाणं भंते! वन्ननिव्वत्ती प० ?, गोयमा ! पंचविहा वन्ननिव्वत्ती प० तं० - कालवन्ननिव्वत्ती जाव सुकिल्लवननिव्यत्ती, एवं निरवसेसं जाव वेमाणियाणं, एवं गंधनिव्वत्ती दुविहा जाव वेमाणियाणं, रसनिव्वत्ती पंचविहा जाव वेमाणियाणं, पासनिव्वत्ती अट्ठविहा जाव वेमाणियाणं कतिविहाणं भंते! संठाणनिव्वत्ती प०, गोयमा ! छव्विहा संठाणनिव्वत्ती प० तं० - समचउरंससंठाणनिव्यत्ती जाव हुंडठाणनव्यत्ती, नेरइयाणं पुच्छा गोयमा ! एगा हुंडसंठाणनिव्वत्ती प०, असुरकुमाराणं पुच्छा, गोयमा ! एगा समचउरंससंठाणनिव्वत्ती प०, एवं जावथणियकुमाराणं, पुढविकाइयाणं पुच्छा गोयमा ! एगा मसूरचंदसंठाणनिव्वत्ती प०, एवं जस्स जं संठाणं जावथणियकुमाराणं । कइविहाणं भंते ! सन्नानिव्वत्ती प० ?, गोयमा ! चउव्विहा सन्ना निव्वत्ती प० तं०आहारसन्नानिव्वत्ती जाव परिग्गहसन्नानिव्वत्ती एवंजाव चेमाणियाणं, कइविहा गं भंते! लेस्सानिव्यत्ती प० ?, गोयमा ! छव्विहा लेस्सानिव्वत्ती प० तं० - कण्हलेस्सानिव्वत्ती जाव सुक्कलेस्सा- निव्वत्ती एवं जाववेमाणियाणं जस्स जइ लेस्साओ । कइविहाणं भंते! दिट्ठीनिव्वत्ती प० ?, गोयमा ! तिविहा दिट्ठीनिव्यत्ती प०, तंजहासम्मादिट्ठिनिव्वती मिच्छादिविनिव्यत्ती सम्मामिच्छदिट्टीनिवत्ती एवं जाव वेमाणियाणं जस्स जइविहा दिट्ठी । कतिविहा णं भंते! नानानिव्वत्ती पन्नत्ता ?, गोयमा ! पंचविहा नाणनिव्वत्ती प०, तं०आभिनिबोहियनाणनिव्वत्ती जाव केलनाणनिव्वत्ती, एवं एगिंदियवज्जं जाव वेमाणियाणं जस्स जइ नाणा । कतिविहाणं भंते! अन्नाणनिव्वत्ती ५० ?, गोयमा ! तिविहा अन्नाणनिव्वत्ती पं० तं०मइ अन्त्राणनिव्वत्ती सुयअन्नाणनिव्वत्ती विभंगनाणनिव्वत्ती, एवं जस्स जइ अन्नाणा जाव Page #848 -------------------------------------------------------------------------- ________________ शतकं - १९, वर्ग:, उद्देशक:-८ २८१ वेमाणियाणं । कइविहा णं भंते! जोगनिव्वत्ती प० ?, गोयमा ! तिविहा जोगनिव्वत्ती प०, तं०मणजोगनव्वत्ती वयजोगनिव्वत्ती कायजोगनिव्वत्ती, एवं जाववेमाणियाणं जस्स जइविहो जोगी कइविहाणं भंते! उवओगनिव्वत्ती प० ?, गोयमा ! दुविहा उवओगनिव्वत्ती प०, तं०- सागारोव ओगनिव्वत्ती अनागारोवओगनिव्वत्ती एवं जाव वेमाणियाणं, - जीवाणं निव्वत्ती कम्मप्पगडीसरीरनिव्वत्ती । सव्विंदियनिव्यत्ती भासा य मणे कसाया य ॥ वने गंधे रसे फासे संठाणविही य होइ बोद्धव्वो । लोसादिट्ठीनाणे उवओगे चैव जोगे य ॥ भू. (७७१) मू. (७७२) मू. (७७३) सेवं भंते! सेवंभंते त्ति जाव विहरइ । वृ. 'कइविहे णमित्यादि, निर्वर्त्तनं निर्वृत्तिर्निष्पत्तिजर्विस्यैकेन्द्रियादितया निर्वृत्तिजीवनिर्वृत्तिः 'जहा वडुगबंधो तेयगसरीरस्स' त्ति यथा महल्लबन्धाधिकारेऽऽष्टमशते नवमोद्देशकाभिहिते तेजः शरीरस्य बन्ध उक्त एवमिह निर्वृत्तिर्वाच्या, सा च तत एव द्दश्येति । पूर्वं जीवापेक्षया निर्वृत्तिरुक्ता, अथ तत्कार्यतद्धम्मपिक्षया तामाह - 'कइविहे 'त्यादि, 'कसायनिव्यत्ति' ति कषायवेदनीयपुद्गनिर्वर्त्तनं 'जस्स जं संठाणं'ति तत्राप्कायिकानां स्तिबुकसंस्थानं तेजसां सूचिकलापसं स्थानं वायूनां पताकासंस्थनं वनस्पतीनां नानाकारसंस्थानं विकलेन्द्रियाणां हुण्डं पञ्चेन्द्रियतिरश्चा मनुष्याणां च षड् व्यन्तरादीनां समचतुरस्रसंस्थानम् । शतक-१९ उद्देशकः-८ समाप्तः -: शतर्क- १९ उद्देशकः-९: 2 वृ. अष्टमे निर्वृत्तिरिक्ता सा च करणे सति भवतीति करणं नवमेऽभिधीयते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू. (७७४) कइविहे णं भंते! करणे पन्नत्ते ?, गोयमा! पंचविहे करणे पन्नत्ते, तंजहा-दव्यकरणे खेत्तकरणे कालकरणे भवकरणे भावकरणे, नेरइयाणं भंते! कतिविहे करणे प० ?, गोयमा ! पंचविहे करणे प०, तं० - दव्वकरणे जाव भावकरणे एवं जाव वेमाणियाण । कतिविहे णं भंते! सरीरीकरणे प० ?, गोयमा ! पंचविहे सरीरकरणे पन्नत्ते, तंजहा- ओरालियसरीरकरणे जावकम्पगसरीरकरणे य एवं जाव वेमाणियाणं जस्स जइ सरीराणि । कइविहे णं भंते! इंदियकरणे प० ?, गोयमा ! पंचविहे इंदियकरणे पं०, तंजहासोइंदियकरणे जाव फासिंदियकरणे एवं जाव वेमाणियाणं जस्स जइ इंदियाई, एवं एएणं कमेणं भासाकरणे चउव्विहे मणकरणे चउविहे कसायकरणे चउव्विहे समुग्घायकरणे सत्तविहे सन्नाकरणे चउव्विहे लेसाकरणे छव्विहे दिट्ठिकरणे तिविहे वेदकरणे तिविहे पन्नत्ते, तंजहा - इत्थिवेदकरणे पुरिसवेदकरणे नपुंसक वेदकरणे, एए सव्वे नेरइयादी दंडगा जाव वैमाणियाणं जस्स जं अत्थितं तस्स सव्वं भाणियव्वं । कतिविहे णं भंते! पाणाइवायकरणे पं० ?, गोयमा ! पंचविहे पाणाइवायकरणे पं० तं०- एगिंदियपाणाइवायकरणे जाव पंचिदियपाणाइवायकरणे, एवमं निरवसेसं जाववेमाणियाणं Page #849 -------------------------------------------------------------------------- ________________ २८२ भगवतीअङ्गसूत्रं (२) १९/-/९/७७४ कइविहे गंभंते! पोग्गलकरणेप०? गोयमा! पंचविहे पोग्गलकरणे पं० २०-वनकरणे गंधकरणे रसकरणे फासकरणे संठाणकरणे, वनकरणे णं भंते ! कतिविहे प०?, गोयमा ! पंचविहे प०, तंजहा-कालवन्नकरणेजाव सुकिल्लवन्नकरणे, एवं भेदो, गंधकरणेदुविहे रसकरणे पंचविहे फासकरणे अट्ठविहे। संठाणकरणे णं भंते! कतिविहे प०?, गोयमा! पंचविहे प०, तंजहा-परिमंडलसंठाणे जाव आयतसंठाणकरणेत्ति सेवं भंते ! २ ति जाव विहरति ।। दृ. 'कइविहे ण'मित्यादि, तत्र क्रियतेऽनेनेति करणं-क्रियायाः साधकतमं कृति करणं-क्रियामात्र, नन्वस्मिन् व्याख्याने करणस्य निर्वृत्तेश्चन भेद: स्यात्, निवृत्तेरपि क्रियारूपत्वात्, नैवं, करणमारम्भक्रिया निवृत्तिस्तु कार्यस्य निष्पत्तिरिति।। . 'दव्वकरणे'त्तिद्रव्यरूपं करणं-दात्रादि द्रव्यस्य वा-कटादेः द्रव्येण शकालादिना द्रव्ये वा-पात्रादौ करणं द्रव्यकरणं, 'खेत्तकरणं'ति क्षेत्रमेव करणं क्षेत्रस्य वा-शालिक्षेत्रादेः करणं क्षेत्रेण वा करणं स्वाध्यायादेः क्षेत्रकरणं । ___'कालकरणे'त्ति काल एव करणं कालस्य वा-अवसरादेः करणं कालेन वा काले वा करणं कालकरणं । 'भवकरणं ति भवो-नारकादि स एव करणं तस्य वा तेन वा तस्मिन् वा करणम्, एवं भावकरणमपि, शेषं तूद्देशकसमाप्तिं यावत् सुगममिति॥ ___ शतकं-१९ उद्देशकः-९ समाप्तः शतक-१९ उद्देशकः-१०:. १.० नवमे करणमुक्तं, दशमेतु व्यन्तराणामाहारकरणमभिधीयते इत्येवंसम्बद्धोऽयं मू. (७७८) वाणमंतराणं भंते! सव्वे समाहारा एवंजहा सोलसमसए दीवकुमारुहेसओ जाय अप्पड्डियत्तिभंते २ ॥ वृ. सुगमो नवरं जाव अप्पड्डिय'त्ति अनेनेदमुद्देशकान्तिमसूत्रसूचितम्-'एएसिणं भंते वाणमंतराणं कण्हलेसाणं जाव तेउलेसाण य कयरे २ हिंतो अप्पड्डिया वा महड्डिया वा?, गोयमा ! कण्हलेसेहिंतो नीललेस्सा महड्डिया जाव सब्वमहड्डिया तेऊलेस्स'त्ति ।। शतक-१९ उद्देशकः-१० समाप्तः ॥१॥ "एकोनविंशस्य शतस्य टीकामज्ञोऽप्यकाएं सुजनानुभावात् । चन्द्रोपलश्चन्द्रमरीचियोगादनम्बुवाहोऽपि पयः प्रसूते ।। शतकं-१९ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता भगवतीअगसूत्रे एकोनविंशतिशतकस्य अभयदेवसूरिविरचिता टीका परिसमाप्ता। (शतकं-२०) वृ. व्याख्यातमेकोनविंशतितमं शतम्, अथावसरायातं विंशतितममारभ्यते तस्य चादावेवोद्देशक सङ्ग्रहणी 'बेइंदिये' त्यादि गाथामाह Page #850 -------------------------------------------------------------------------- ________________ २८३ शतकं-२०, वर्गः,, उद्देशकःमू. (७७९) बेइंदिय १ मागासे २ पाणवहे ३ उवचए ४ य परमाणू ५ / अंतर ६ बंधे ७ भूमी ८ चारण ९ सोवक्कमा १० जीवा ।। वृ.तत्र वेइंदिय'त्तिद्वीन्द्रियादिवक्तव्यताप्रतिबद्धःप्रथमोद्देशको द्वीन्द्रियोद्देशक एवोच्यत इत्येवमन्यत्रापि, 'आगासे'त्ति आकाशाद्यर्थोद्वितीयः, पाणवहे'त्तिप्राणातिपाताद्यर्थपरस्तृतीयः, 'उवचए'त्तिश्रोत्रेन्द्रि-याद्युपचरर्थश्चतुर्थः । परमाणुवक्तव्यतार्थः पञ्चमः, 'अंतर'त्तिरलप्रमाशर्करप्रभाद्यन्तरालवक्तव्यतार्थः षष्टः, 'बंधे त्तिजीवप्रयोगादिबन्धार्थ सप्तमः, भूमी तिकमाकर्मबूम्यादिप्रतिपादनार्थोऽष्टमः, 'चारण'त्ति विद्याचारणाद्यर्थोनवमः, 'सोवकमा जीव'त्ति सोपक्रमायुषो निरुपक्रमायुषश्च जीवा दशमेवाच्या इति । मू. (७८०) रायगिहे जाव एवं वयासी-सिय भंते ! जाव चत्तारि पंच बेंदिया एगयओ साहारणसरीरं बंधंति २ तओ पच्छा आहारेति वा परिणामेति वा सरीरं वा बंधति?, नो तिणढे समटे, बेंदिया णं पत्तेयाहारा पत्तेयपरिणामा पत्तेयसरीरं बंधति प०२ तओ पच्छा आहारैतिवा परिणामेति वा सरीरं वा बंधति। तेसिणंभंते! जीवाणं कतिलेस्साओ प०?, गोयमा! तओ लेस्सा पं० तं०-कण्हलेस्सा नीललेस्साकाउलेस्सा, एवंजहा एगूणवीसतिमेसएतेऊकाइयाणंजाव उव्वदृति, नवरंसम्मदिट्ठीवि मिच्छदिट्ठीवि नो सम्मामिच्छदिडिवी, दो नाणा दो अन्नाणा नियम, नो मणजोगी वयजोगीवि कायजोगीवि, आहारो नियमं छद्दिसिं तेसिणं भंते ! जीवाणं एवं सन्नाति वा पन्नाति वा मणेति वा वइति वा अम्हे णं इटानिटे रसे इटानिटे फासे पडिसंवेदेमो?, नो तिणढे समढे, पडिसंवेदेति पुणते, ठिती जहन्नेणं अंतोमुहत्तं उक्कोसेणं बारस संवच्छराई, सेसं तं चेव, एवं तेइंदियावि, एवं चउरिदियावि, नाणतं इंदिएसु ठितीए य सेसंतंचेव ठिती जहा पन्नवणाए। सिय भंते ! जाव चत्तारि पंच पंचिंदिया एगयओ साहारणं एवं जहा दियाण नवरं छल्लेसाओ दिट्ठी तिविहावि चत्तारि नाणा तिनि अन्नाणा भयणाए तिविहो जोगो, तेसि णं भंते ! जीवाणं एवं सन्नाति वा पन्नाति वा जाव वतीति वा अम्हे णं आहारमाहारेमो ?, गोयमा ! अत्यंगइयाणं एवंसन्नाइ वा पन्नाइ वा मणोइ वावतीति वा अम्हे णं आहारमाहारेमोअत्थेगइयाणं नो एवं सन्नाति वा जाव वतीति वा अम्हे णं आहारमाहरेमो आहारेति पुण ते, __-तेसिणं भंते! जीवाणं एवं सन्नाति वा जाववइति वा अम्हे णं इठ्ठानिढे सद्दे इट्टानिढे रूवे इट्ठानिढे गंधे इटानिढे रसे इट्ठानिटे फासे पडिसंवेदेमो?, गोयमा! अत्थेगतियाणं एवं सन्नाति वा जाव वयीति वा अम्हे णं इटानिढे सद्दे जाव इटानिढे फासे पडिसंवेदेमो अत्थेगतियाणं नो एवं सन्नाइ वा जाववयीइ वा अम्हे णं इठ्ठानिढे सद्दे जाव इटानिढे फासे पडिसंवे० पडिसंवेदेति पुण ते -ते णं भंते ! जीवा किं पाणाइवाए उवक्खाविनंति०?, गोयमा ! अत्थेगतिया पाणातिवाएविउवक्खाइजंतिजाव मिच्छादसणसल्लेविउवक्खाइज्जति अत्थेगतिया नो पाणाइवाए उवखातिञ्जति नो मुसा जाव नो मिच्छादसणसल्ले उवक्खातिजंति। जेसिंपिणंजीवाणं तेजीवएवमाहिजंति तेसिंपिणंजीवाणं अत्थेगतियाणं विनाए नाणत्ते अत्थेगतियाणं नो विन्नाए नो नाणत्ते, उववाओ सव्वओ जाव सव्वठ्ठसिद्धाओ ठिती जहन्नेणं ____ Page #851 -------------------------------------------------------------------------- ________________ २८४ भगवतीअगसूत्रं (२) २०/-19/७८० अंतोमुहत्तं उक्कोसेणं तेत्तीसं सागरोवमाइ छस्समुग्धाया केवलिवजा उव्वट्टणा सव्वत्थ गच्छंति जाव सव्वट्ठसिद्धति, सेसं जहा बेदियाणं। एएसिणं भंते ! बेइंदियाणं पंचिदियाणं कयरे २ जाव विसेसाहिया वा?, गोयमा ! सव्वत्थोवा पंचिंदिया चउरिदिया विसेसाहिया तेइंदिया विसेसाहिया बेइंदिया विसेसाहिया। सेवं भंते! सेवं भंते! जाव विहरति ।। वृ. तत्र प्रथमोद्देशको व्याख्यायते, तस्य चेदमादिसूत्रम्-'रायगिहे' इत्यादि, "सिय'त्ति स्यात् कदाचिन्न सर्वदा “एगयओ'त्ति एकतः-एकीभूय संयुज्येत्यर्थः ‘साहारणसरीरं बंधंति' साधारणशरीरम् अनेकजीवसामान्यं बघ्नति प्रथमतया तत्प्रायोग्यपुद्गलग्रहणतः 'ठिई जहा पन्नवणाए'त्ति तत्र त्रीन्द्रियाणामुत्कृष्टा एकोनपञ्चाशद्रात्रिदिवानि चतुरिन्द्रियाणां तु षण्मासाः । जघन्या तूभयेषामप्यन्तर्मुहूर्तं, 'चत्तारि नाण'त्ति पञ्चेन्द्रियाणां चत्वारि मत्यादिज्ञानानि भवन्ति केवलं त्वनिन्द्रियाणामेवेति।। _ 'अत्थेगइयाणं'ति सज्ञिनामित्यर्थः 'अत्थेगइया पाणाइवाए उवक्खाइज्जति' असंयताः 'अत्थेगइया नो पाणाइवाए उवक्खाइज्जति'त्ति संयताः 'जेसिंपिणं जीवाण'मित्यादि येषामपि सम्बन्धिनाऽतिपातादिना ते पञ्चेन्द्रिया जीवा एवमाख्यायन्ते यथा प्राणातिपातादिमन्त एत इति तेषामपि जीवनामामस्त्यमर्थो यदुतैकेषांसज्ञिनामित्यर्थः नो विज्ञातं नानात्वमुक्तरूपमिति ॥ विंशतितमशते प्रथमः॥ शतक-२० उद्देशकः-१ समाप्तः -शतक-२० उद्देशकः-२:वृ.प्रथमोद्देशके द्वीन्द्रियादयः प्ररूपितास्तेचाकाशाद्याधारा भवन्त्यतो द्वितीये आकाशादि प्ररूप्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू. (७८१) कइविहेणंभंते! आगासेप०?, गोयमा! दुविहे आगासेप०, तं०-लोयागासे य अलोयागासे य, लोयागासेणंभंते! किं जीवा जीवदेसां?, एवं जहा बितियसए अत्थिउद्देसे तह चेव इहवि भाणियब्वं, नवरं अभिलावो जाव धम्मित्थकाए णं भंते ! केमहालए प० ?, गोयमा ! लोए लोयमेत्ते लोयप्पमाणे लोयफुडे लोयं चेव ओगाहित्ताणं चिट्ठति, एवं जाव पोग्गलस्थिकाए। अहेलोएणंभंते! धम्मस्थिकायस्स केवतियंओगाढे ?, गोयमा! सातिरेगं अद्धं ओगाढे, एवं एएणं अभिलावेणं जहा बितियसए जाव ईसिपडभारा णं भंते!। पुढवी लोयागासस्स किं संखेजइभागं० ओगाढा ? पुच्छा, गोयमा ! नो संखेजइभागं ओगाढा असंखेजइभागं ओगाढा नो संखेज्जे भागे ओगाढा नो असंखेजे भागे नो सव्वलोयं ओगाढा सेसं तं चेव॥ वृ. 'कतिविहे' इत्यादि, नवरं 'अभिलावो'त्ति अयमर्थः-द्वितीयशतस्यास्तिकायोदेशकस्तावदिह निर्विशेषोऽध्येयोयावत् ‘धम्मस्थिकाएणं भंते!' इत्यादिरालापकसूत्रंच नवरंकेवलं 'लोयंचेव फुसित्ताणं चिट्ठइत्तिएतस्यस्थाने 'लोयं चेव ओगाहित्ताणंचिट्ठई' इत्ययमभिलापो दृश्य इति ।। अथानन्तरोक्तानां धर्मास्तिकायादीनामेकार्थिकान्याह Page #852 -------------------------------------------------------------------------- ________________ २८५ शतकं-२०, वर्गः-, उद्देशकः-२ मू. (७८२) धम्मत्थिकायस्स गंभंते ! केवइया अभिवयणा पन्नत्ता?, गोयमा ! अनेगा अभिवयणा पन्नत्ता, तंजहा धम्मेइ वाधम्मस्थिकायेति वा पाणाइवायवेरमणाइवामुसावायवेरमणेति एवंजाव परिग्गहवेरमणेति वा कोहविवेगेति वाजावमिच्छादसणसल्लविवेगेति वा ईरियासमितीति वा भासासमिए एसणासमिए आयाणभंडमत्तनिरखेवण उच्चारपासवणखेलजल्लसिंघाणपारिवणियासमितीति वा मणगुत्तीति वा वइगुत्तीति वा कायगुत्तीति वाजे यावन्ने तहप्पगारा सव्वे ते धम्मत्थिकायस्स अभिवयणा। अधम्मत्थिकायस्सणंभंते! केवतिया अभिवयणा पन्नत्ता?, गोयमा! अनेगा अभिवयणा प० तं०-अधम्मेति वा अधम्मस्थिकाएति वा पाणाइवाएति वा जाव मिच्छादसणसल्लेति वा ईरिया-अस्समितीति वा जाव उच्चारपासवणजावपारिहावणियाअस्समितीति वा मणअगुत्तीति चावइअगुत्तीति वा कायअगुत्तीति वाजे यावन्ने तहप्पगारा सव्वे ते अधम्मस्थिकायस्स अभिवयणा आगासस्थिकायस्सणंपुच्छा, गोयमा! अनेग अभिवयणा प० तं०-आगासेति वा आगा- . सस्थिकायेति वा गगनेति वा नभेति वा समेति वा विसमेति वा खहेति वा विहेति वा वीयीति वा विवरेति वा अंबरेति वा अंबरसेत्ति वाछिड्डेत्तिवा झुसिरेति वामग्गेति वा विमुहेति वा अद्देति वा वियद्देति वा आधारेति वा भायणेति वा अंतरिक्खेति वा सामेति वा उवासंतरेइ वा फलिहेइ वा. अगमिइ वा अनंतेति वाजे यावन्ने तहप्पगारा सब्वे ते आगासस्थिकायस्स अभिवयणा जीवस्थिकायस्स णं भंते ! केवतिया अभिवयणा प०?, गोयमा ! अनेगा अभिवयणा पं० तं०-जीवेति वा जीवस्थिकायेति वा भूएति वा सत्तेति वा विन्नूति वाचेयाति वा जेयाति वा आयाति वा रंगणाति वा हिंडुएति वा पोग्गलेति वा माणवेति वा कत्ताति वा विकत्ताति वा जएति वा जंतुति वा जोणिति वा सयंभूति वा ससरीरीति वा नायएति वा अंतरप्पाति वा जे यावन्ने तहप्पगारा सब्वे तेजाव अभिवयणा। पोग्गलस्थिकायस्सणं भंते ! पुच्छा, गोयमा ! अनेगा अभिवयणा प० तं०-पोग्गलेति चापोग्गलस्थिकायेति वा परमाणुपोग्गलेतिवादुपएसिएतिवा तिपएसिएति वा जाव असंखेजपएसिएति वा अनंतपएसिएति वजे याव० सब्वे ते पोग्गलत्थिकायस्स अभिवयणा । सेवं भंते सेवं भंते त्ति जावं विहरति॥ वृ. 'अभिवयणे'ति अभी' त्यभिधायकानि वचनानि-शब्दा अभिवचनानि पर्यायशब्दा इत्यर्थः, 'धम्मेइ वत्ति जीवपुद्गलानां गतिपर्याये धारणाद्धर्मः ‘इति' उपप्रदर्शने 'वा' विकल्पे 'धम्मत्थिकाए वत्ति धर्मश्चासावस्तिकायश्च-प्रदेशराशिरिति धर्मास्तिकायः । ____'पाणाइवायवेरमणेइ वा' इत्यादि, इह धर्मः-चारित्रलक्षणः स च प्राणातिपातविरमणादिरूपः, तश्च धर्मशब्दसाधादस्तिकायरूपस्यापिधर्मस्य प्राणातिपातविरमणादयः पर्यायतया प्रवर्त्तन्त इति, 'जे यावन्ने' त्यादि, ये चान्येऽपि तथाप्रकारा–चारित्रधर्माभिधायकाः सामान्यतो विशेषतो वा शब्दास्ते सर्वेऽपि धर्मास्तिकायस्याभिवचनानीति। 'अधम्मे'त्तिधर्म-उक्तलक्षणस्तद्विपरीतस्त्वधर्मः-जीवपुद्गलानांस्थित्युपष्टम्मकारी, शेष प्रागिव । 'आगासे'त्ति आ-मर्यादया अभिविधना वा सर्वेऽर्थाः काशन्ते--स्वं स्वभावं लभंते यत्र तदाकाशं, 'गगनेत्तिअतिशयगमनविषयत्वाद् गगनंनिरुक्तिवशात्, ‘नभेत्तिन भाति-दीप्यते Page #853 -------------------------------------------------------------------------- ________________ २८६ भगवतीअङ्गसूत्रं (२) २०/-१२/७८२ इति नभः, 'समेति निम्नोन्नतत्वाभावात्समं 'विसमे ति दुर्गमत्वाद्विषमं 'खहे'त्ति खनने भुवो हाने च-त्यागेयद्भवति तत्खहमिति निरुक्तिवशात्, विहे त्तिविशेषेण हीयतेत्यज्यते तदिति विहायः अथवा विधीयते-क्रियते कार्यजातमस्मिनिति विहं, “वीइत्ति वेचनात्-विविक्तस्वभावत्वाद्वीचि। 'विवरे त्तिविगतवरणतया विवरम् अंबरे'त्तिअम्बेव-मातेवजननसाधर्मादम्बा-जलं तस्य राणाद-दानान्निरुक्तितोऽम्बरं, 'अंबरसे'त्ति अम्बा-पूर्वोक्तयुक्ता जलं तद्वपो रसो यस्मात्तनिरूक्तितोऽम्बरसं, 'छिड्डे'त्ति छिदः-छेदनस्यास्तित्वाच्छिद्रं 'झुसिरे'त्ति झुषेः-शोषस्य दानाशुषिरं, 'मग्गेत्ति पथिरूपत्वान्मार्गः, 'विमुहे'त्ति मुखस्य-आदेरभावाद्विमुखम् ‘अद्दे'त्ति अद्यते-गम्यते अट्टयते वा-अतिक्रिम्यतेऽनेनेत्यःअट्टो वा 'वियद्दे'त्ति स एव विशिष्टो व्यः व्यहोवा, आधारे'त्ति आधारणादाधारः 'वोमे'त्ति विशेषेणावनाद्वयोम । _ 'भायणे त्ति भाजनाद्-विश्वस्याश्रयणाभाजनम्, 'अंतलिखे'त्तिअन्तःमध्ये ईक्षादर्शनं यस्य तदन्तरीक्षं, 'सामे'त्ति श्यामवर्णत्वात् श्यामम् ‘ओवासंतरे'त्तिअवकाशरूपमन्तरंन विशेषादिरूपमित्यवकाशान्तरम् 'अगमे'त्ति गमनक्रियारहितत्वेनागमं 'फलिहि'त्ति स्फटिकमिवाच्छत्वात् 'आय'त्ति आत्मानानागतिसततगामित्वात् 'रंगणे'त्ति रङ्गणं-रागस्तद्वयोगाद्रङ्गणः 'हिंड्डए'ति हिण्डुकत्वेन हिण्डुकः, 'पोग्गले त्ति पूरणाद्गलनाच्च शरीरादीनां पुद्गलः। . _ 'माणव'त्ति मा-निषेधे नवः-प्रत्यग्रो मानवः अनादित्वात्पुसण इत्यर्थः 'कत्त'ति कर्ताकारकः कर्मणा 'विगत्त'त्ति विविधतया कर्ताविक विकर्तयिता वा-छेदकः कर्मणामेव 'जए'त्ति अतिशयगमनाञ्जगत् 'जंतु'त्ति जननाजन्तुः 'जोणित्ति योनिरन्येषामुत्पादकत्वात् 'सयंभुत्तिस्वयंभवनात्स्वयम्भूः 'ससरीरितिसह शरीरेणेतिसशरीरी नायए'त्तिनायकः कर्मणां नेता 'अंतरप्पत्ति अन्तः-मध्यरूपा आत्माना शरीररूप इत्यन्तरात्मेति ॥ शतकं-२० उद्देशकः-२ समाप्तः -:शतक-२० उद्देशकः-३:वृ. द्वितीयोद्देशके प्राणातिपादादिका अधमास्तिकायस्य पर्यायत्वेनोक्ताः, तृतीये तु तेऽन्ये चात्मनोऽनन्यत्वेनोच्यन्ते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू.(७८३) अह भंते! पाणाइवा० मुसावा० जाव मिच्छादं० पाणातिवायवेरमणे जाव मिच्छादसणसल्लविवेगे उपपत्तिया जाव पारिणामिया उग्गहे जावधारणा उहाणे कम्मे बले पीरिए पुरिसकारपरक्कमे नेरइयत्तेअसुरकुमारत्तेजाव वेमाणियत्तेनाणावरणिज्जेजावअंतराइएकण्हलेस्सा जाव सुक्कलेस्सा सम्मदिट्ठी ३। -चक्खुदंसणे ४ आभिनिबोहियनाणे जाव विभंगनाणे आहारसना ४ ओरालियसरीरे ५ मणजोगे ३ सागारोवओगे अनागारोवओगेजे यावत्रोत० सब्वे ते नन्नत्य आयाए परिणमंति हंता गोयमा! पाणाइवाए जाव सब्बे ते नन्नत्थ आयाए परिणमंति।। वृ. 'अहे'त्यादि, 'ननत्थ आयाए परिणमंति'त्ति नान्यत्रात्मनः परिणमन्ति-आत्मानं वर्जयित्वा नान्यत्रैते वर्तन्ते, आत्मपर्यायत्वादेषां पर्यायाणांच पर्यायिणा सह कथञ्चिदेकत्वादास्मरूपाः सर्व एवैते नात्मनो भिन्नत्वेन परिणमन्तीति भावः । अनन्तरं प्राणातिपातादयो Page #854 -------------------------------------------------------------------------- ________________ शतकं - २०, वर्गः, उद्देशकः - ३ जीवधर्म्माश्चिन्तिताः, अथ कथञ्चित्तद्धर्म्मा एव वर्णाद- यश्चिन्त्यन्ते मू. (७८४) जीवे णं भंते! गब्भं वक्कममाणे कतिवन्नं एवं जहा बारसमसए पंचमुद्देसे जावकम्मओ णं जए नो अकम्पओ विभत्तिभावं परिणमति । सेवं भंते ! २ त्ति जाव विहरति ॥ वृ. 'जीवेण 'मित्यादि, जीवो हि गर्भे उत्पद्यमानस्तैजसकार्मणशरीरसहित औदारिकशरीरग्रहणं करोति, शरीराणि च वर्णादियुक्तानि तदव्यतिरिक्तश्च कथञ्चिजिवोऽत उच्यते'कतिवन्न' मित्यादि । 'एवं जहे' त्यादिना चेदं सूचितं- 'कतिरसं कतिफासं परिणामं परिणमति ?, गोयमा ! पंचवन्नं पंचरसं दुगंधं अट्ठफासं परिणामं परिणमती' त्यादि, व्याख्या चास्य पूर्ववदेवेति ॥ शतकं - २० उद्देशकः - ३ समाप्तः -: शतकं - २० उद्देशकः -४ : वृ. तृतीये परिणाम उक्तश्चतुर्थे तु परिणामाधिकारादिन्द्रियोपचयलक्षणः परिणाम एवोच्यत इत्येवंसम्बद्धस्यस्येदमादिसूत्रम् २८७ मू. (७८५) कइविहे णं भंते! इंदियउवचए पन्नत्ते ?, गोयमा ! पंचविहे इंदियोवचए प० तं० - सोइंदियउचचए एवं बितिओ इंदियउद्देसओ निरवसेसो भाणियव्वो जहा पत्रवणाए । सेवं भंते ! २ त्ति भगवं गोयमे जाव विहरति ॥ वृ. 'इ' त्यादि, 'एवं बितिओ इंदियउद्देसओ' इत्यादि यथा प्रज्ञापनायां पञ्चदशस्येन्द्रियपदस्य द्वितीय उद्देशकस्तथाऽयं वाच्यः स चैवं - सोइंदिओवचए चक्खिदिओवचए धाणिंदिओवचए रसनिंदिओवचए फासिंदिओवचए इत्यादि । , शतकं - २० उद्देशकः -४ समाप्तः -: शतर्क- २० उद्देशकः - ५ : वृ. चतुर्थे इन्द्रियोपचय उक्तः, सच परमाणुभिरितिपञ्चमे परमाणुस्वरूपमुच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू. (७८६) परमाणुपोग्गले णं भंते! कतिवन्ने कतिगंधे कतिरसे कतिफासे पन्नत्ते ?, गोयमा ! एगवत्रे एगगंधे एगरसे दुफासे पन्नत्ते, तंजहा- जइ एगवन्ने सिय कालए सिय नीलए सिय लोहिए सिय हालिद्दे सिय सुक्किल्ले, जइ एगगंधे सिय सुब्भिगंधे सिय दुब्भिगंधे, जइ एगरसे सिय तित्ते सिय कडुए सिय कसाए सिय अंबिले सिय महुरे, जइ दुफासे सिय सीए य निद्धे य १ सिय सीए य लुक्खे य २ सिय उसिणे य निद्धे य ३ सिय उसिणे य लुक्खे य ४ । दुप्पएसिए णं भंते! खंधे कतिवन्ने ? एवं जहा अट्ठारसमसए छट्टुद्देसए जाव सिय चउफासे पत्ते, जइ एगवन्ने सिय कालए जाव सिय सुक्विल्लए जइ दुवन्ने सिय कालए नीलए य १ सिय कालए य लोहिए य २ सिय कालए हालिद्दए य ३ सिय कालए य सुक्किल्लए य ४ सिय नीलए लोहिएय ५ सिय नी० हालि६० ६ सिय नीलए य सुक्किल्लए य ७ सिय लोहिए य हालिद्दए य ८ सिय लोहिए य सुक्किलए य ९ सिय हालिद्दए य सुक्किल्लए य १० एवं एए दुयासंजोगे दस भंगा। जइ एगगंधे सिय सुब्भिगंधे १ सिय दुब्भिगंधे य २ जइ दुगंधे सुब्भिगंधे य रसेसु जहा Page #855 -------------------------------------------------------------------------- ________________ २८८ भगवतीअङ्गसूत्रं (२) २०/-/५/७८६ वन्नेसुजइ दुफासे सिय सीएय निद्धे य एवंजहेवपरमाणुपोग्गले ४, जइ तिफासे सव्वे सीए देसे निद्धे देसे लुक्खे १ सब्चे उसिणे देसे निद्धे देसे लुक्खे २ सव्वै निद्धे देसे सीए देसे उसिणे ३ सव्वे लुक्खे देसे सीए देसे उसिणे ४ जइ चउफासे देसे सीए देसे उसिणे देसे निद्धे देसे लुस्खे १ एएनव भंगा फासेसु। तिपएसिए णं भंते! खंधे कतिवन्ने जहा अट्ठारसमसए छटुंदेसे जाव चउफासे प०, जइ एगवन्ने सिय कालए जाव सुकिल्लए ५ जइदुवन्ने सिय कालए य सिय नीलगे य १ सिय कालगे य नीलगा य २ सियकालगा य नीलए य ३ सिय कालए य लोहियए य १ सिय कालए य लोहीयगा य २ सिय कालगाय लोहियए य ३ एवं हालिद्दएणवि समं भंगा ३ एवं सुकिल्लेणवि समं भंगा ३ सिय लोहियए य हालिद्दए य भङ्गा ३ एवं सुकिल्लेणवि समं ३ सिय हालिद्दए य सुकिल्लए य भंगा ३ एवं सब्वे ते दस दुयासंजोगा भंगा तीसं भवंति। . ___जइतिवन्ने सिय कालएयनीलए यलोहियए य १ सिय कालए य नीलए य हालिद्दए य २सिय कालए य नीलए य सुकिल्लएय ३ सिय कालएय लोहियए यहालिद्दए य ४ सिय कालए य लोहियए य सुकिल्लए य ५ सिय कालए य हालिद्दए य सुकिलए.य ६ सिय नीलए य लोहियए यहालिद्दए य ७ सिय नीलए य लोहिए य सुकिल्लए य ८ सिय नीलए य हालिद्दए य सुकिल्लए य ९ सय लोहिए य हालिद्दए य सुकिल्लए य १० एवं एए दस तियासंजोगा। ___जइ एगगंधे सिय सुन्भिगंधे १ सिय दुब्भिगंधे २ जइ दुगंधे सिय सुब्भिगंधे यदुब्भिगंधे यभंगा ३ / रसा जहा वना। जइ दुफासे सिय सीए य निद्धे य एवं जहेव दुपएसियस तहेव चत्तारि भंगा ४, जइ तिफासे सव्वे सीए देसे निद्धे देसे लुक्खे १ सव्वे सीए देसे निद्धे देसा लुक्खा २ सव्ये सीए देसा निद्धा देसे लुक्खे ३ सव्वे उसिणे देसे निद्धे देसे लुक्खे ३ एत्थवि भंगा तिन्नि, सब्बे निद्धे देसे सीए देसे उसिणे भंगा तिन्नि ९, सब्वे लुक्खे देसे सीए देसे उसिणे भंगा तिन्नि एवं १२ । जइ चउफासे देसे सीए देसे उसिणे देसे निद्धे देसे लुक्खे १ देसे सीए देसे उसिणे देसे निद्धे देसा लुक्खा २ देसे सीए देसे उसिणे देसा निद्धा देसे लुस्खे ३ देसे सीए देसा उसिणा देसे निद्धे देसे लुक्खे ४ देसे सीए देसा उसिणा देसे निद्धे देसा लुक्खा ५ देसे सीए देसा उसिणा देसा निद्धा देसे लुक्खे ६ देसा सीया देसे उसिणे देसे निद्धे देसे लुक्खे ७ देसा सीया देसे उसिणे देसे निद्धे देसा लुक्खा ८ देसा सीया देसे उसिणे देसा निद्धा देसे लुक्खे ९ एवं एए तिपएसिए फासेसु पणवीसं भंगा। चउपएसिएणं भंते! खंधे कतिवन्ने जहा अट्ठारसमसए जाव सिय चउफासे पन्नते जइ एगवन्ने सिय कालए य जाव सुकिल्लए ५ जइ दुक्ने सिय कालए य नीलगे य १ सिय कालगे य नीलगाय २ सिय कालगाय नीलगे य ३ सिय कालगाय नीलगाय ४ सिय कालए यलोहियए य एत्थवि चत्तारि भंगा ४ सिय कालए य हालिदए य ४ सियकालए य सुक्किले य४ सिय नीलए य लोहियए य ४ सिय नीलए य हालिद्दए य ४ सिय नीलए य सुकिल्लए य ४ सिय लोहियए य हालिद्दए य ४ सिय लोहियए य सुकिल्लए य४ सिय लोहियए य हालिद्दए य ४ सिय लोहियए य सुक्किल्लए य ४ सिय हालिद्दए य सुकिल्लए य ४ एवं एए दस दुयासंजोगाभंगा पुण चत्तालीसं ४० Page #856 -------------------------------------------------------------------------- ________________ शतकं-२०, वर्गः-, उद्देशकः-५ २८९ जइ तिवत्रे सिय कालए य नीलए य लोहियए य १ सिय कालए नीलए लोहियगा य२ सिय कालगाय नीलगाय लोहियए य ३ सिय कालगाय नीलए य लोहियए यएए भंगा ४ एवं कालनीलहालिद्दएहि भंगा ४ कालनीलसुकिल्ल ४ काललोहियहालिद्द ४ काललोहियसुकिल्ल४ कालहालिद्दसुक्किल ४ नीललोहियहालिद्दगाणं भंगा ४ नीललोहियसुक्कल ४ नीलहालिद्दसुकिल्ल ४ लो० हा० सुकिल्लगाणं भंगा ४ एवं एए दसतियासंजोगा एक्के के संजोए चत्तारि भंगा सव्वे ते चत्तालीसं भंगा ४०१ जइ चउवन्ने सिय कालए नील० लोहिय हालिद्दए य १ सिय काल० नील लो० सुकिल्लए २ सिय का० नील० हालि० सुक्किल ३ सिय का० लो० हा० सुक्कि० ४ सियनी० लोहि० हा० सु०५। . एवमेते चउक्कगसंजोए पंच भंगा एए सब्वे नउइभंगा जइ एगगंधे सिय सुब्भिगंधे सिय दुब्भिगंधे य जइ दुगंधे सिय सुब्भिगंधे य सिय दुब्भिगंधे य । रसा जहा वन्ना । जइ दुफासेजहेव परमाणुपोग्गले ४, जइ तिफासे सव्वे सीए देसे निद्धे देसेलुखे १ सये सीए देसे निद्धे देसालुक्खा २ सव्वे सीए देसा निद्धा देसे लुखे ३ सव्वे सीए देसा निद्धा देसा लुक्खा ४ सव्वेउसिणे देसे निद्धे देसे लुक्खे एवं भंगा ४ सव्वे निद्धे देसे सीए देसे उसिणे ४ सब्वे लुक्खे देसे सीए देसे उसिणे ४ एए तिफासे सोलसभंगा। जइ चउफासे देसे सीए देसे उसिणे देसे निद्धे देसे लुक्खे १ देसे सीए देसे उसिणे देसे निद्धे देसा लुक्खा २ देसे सीए देसे उसिणे देसा निद्धा देसे लुक्खे ३ देसे सीए देसे उसिणे देसा निद्दा देसालुक्खा ४ देसे सीए देसा उसिणा देसे निद्धे देसे लुक्खे ५ देसे सीए देसा उसिणा देसे निद्धे देसा लुक्खा ६ देसे सीए देसा उसिणा देसा निद्धा देसे लुक्खे७ देसे सीए देसा उसिणा देसा निद्धा देसा लुक्खा ८ देसा सीया देसे उसिणे देसे निद्धे देसे लुक्खे ९ एवंएए चउफासे सोलस भंगा भाणियव्व जाव देसा सीया देसा उसिणा देसा निद्धा देसा लुखा सव्वे एते फासेसु छत्तीसं भंगा। पंचपएसिए णं भंते ! खंधे कतिवन्ने जहा अट्ठारसमसए जाव सिय चउफासे प०, जइ एगवन्ने एगवत्रदुवन्ना जहेव चउप्पएसिए, जइ तिवन्ने सिय का० नीलए लोहियए य १ सिय काल० नीलए लोहिया य २ सिय काल नीलगाय ३ लोहिए य ३२ सिय कालए नीलगा य लोहियगाय४सिय काल नीलए यलोहियए य५ सिय कालगाय नीलगेय लोहियगाय ६सिय कालगा नीलगाय लोहियए य ७सिय कालए नीलए हालिद्दए य एत्यवि सत्तभंगा। एवं कालगनीलगसुकिल्लेसुसत्तभंगा, कालगलोहियहालिद्देसु कालगलोहियसुकिल्लेसु ७ कालगहालिद्दसुकिल्लेसु७ नीललोहियहालिद्देसुनीलगलोहियसुकिल्लेसु तभंगा७ नीलगहालिहसुक्किलेसु७ लोहियहालिद्दसुकिल्लेसुवि सत्तभंगा७ एवमेते तियासंजोए एए सत्तरि भंगा जइ चउवन्ने सिय कालए य नीलए लोहियए हालिद्दए य १ सिय कालए य नीलए य लोहियए य हालिद्दगा य २ सिय कालए य नीलए य लोहियगा य हालिद्दगे य ३ सिय कालए नीलगा य लोहियगे यहालिद्दगे य ४सिय कालगाय नीलए यलोहियए यहालिद्दए य५एएपंच [519 Page #857 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (२) २०/-/५/७८६ २९० भंगा, सिय कालए य नीलए य लोहियए य सुकिल्लए य एत्थवि पंच भंगा। एवं कालगनीलगहालिद्दसुकिल्लेसुवि पंच भंगा, कालगलोहियहालिद्दसुकिल्लेसुवि पंच भंगा ५, नीलगलोहियहालिद्दसुकिल्लेसुवि पंच भंगा, एवमेते चउक्कगसंजोएणं पणवीस भंगा। जइ पंचवने कालए य नीलए लोहियए हालिद्दए सुकिल्लए सव्वमेते एक्कगदुयगतियगचउक्कपंचगसंजोएणं ईयालं भंगसयं भवति । गंधा जहा चउप्पएसियस्स । रसा जहा पन्ना। फासा जहा चउप्पएसियस्स । छप्पएसिए णं भंते! खंधे कतिवन्ने ?, एवं जहा पंचपेसिए जाव सिय चउफासे पत्रत्ते, जइ एगवत्रे एगवन्नदुवन्ना जहा पंचपएसियस्स, जइ तिवन्ने सिय कालए य नीलए य लोहियएय एवं जहेव पंचपेसियरस सत्त भंगा जाव सिय कालगा य नीलगाय लोहियए य ७ सिय कालगा य नीलगाय लोहियगा य ८ एए अट्ठ भङ्गा एवमेते दस तियासंजोगा एक्क्केए संजोगे अड्ड भंगा एवं सव्वेवि तियगसंयोगे असीति भंगा। जइ चउवन्ने सिय कालए य नीलए य लोहियए य कालिद्दए य हालिद्दए य १ सिय कालए य नीलए य लोहयए य हालिद्दया य २ सिय कालए य नीलए य लोहिया य हालिद्दए य ३ सिय कालगे य नीलगे य लोहियगा य हालिद्दए य ४ सिय कालगे य नीलगाय लोहियए य हालिद्दए ५ सिय कालगे य नीलगे य लोहियगा य हालिए य ६ सिय कालगे य नीलगा य लोहियए य हालिए य ७ सिय कालगा य नीलए य लोहियए य हालिद्दए य ८ सिय कालगा नीलए लोहियए हालिगा य ९ सिय कालगा नीलगे लोहियगा य हालिद्दगे य १० सिय कालगा य नीलगाय लोहियए यहालिएय ११ एए एक्कारसभंगा, एवमेते पंचचउक्का संजोगा कायव्वा एक्केक्केसंजोए एकारस भंगा सव्वे ते चउक्कगसंजोएणं पणपत्रं भंगा। जइ पंचवन्ने सिय कालए य नीलए य लोहिएय य हालिइए य सुक्किल्लए य १ सिय कालए य नीलए लोहियए हालिए सुक्किल्लगा य २ सिय कालए नीलए लोहियए हालिदगा व सुकिल्लए य ३ सिय कालए नीलए लोहियगा हालिद्दए य सुकिल्लए ४ सिय कालए य नीलगाय लोहियए य हालिए सुकिल्लए य ५ सिय कालगा नीलगे य लोहियगे य हालिद्दए य सुकिल्लए ६ एवं एए छभंगा भाणियव्वा, एवमेते सव्वेवि एक्किगदुयगतियगचउक्किगपंचगसंजोगेसु छासीयं भंग्सयं भवति । गंधा जहा पंचपएसियस्स । रसा जहा एयस्सेव । वन्ना फासा जहा चउप्पएसियस्स । सत्तपएसिए णं भंते! खंधे कतिवन्ने० ?, जहा पंचपएसिए जाव सिय चउफासे प०, जइ एगवत्रे एवं एगवन्नदुवन्नतिवन्ना जहा छप्पएसियस्स, जइ चउवन्ने सिय कालए य नीलए य लोहयए य हालिएय १ सिय कालए य नीलए य लोहियए य हालिद्दगा य २ सिय कालएव नीलए य लोहियगा हालिद्दए ३ एवमेते चउक्कगसंजोगेणं पन्नरस भंगा भाणियव्वा जाव सिय कालगाय नीलगाय लोहियगा य हालिद्दए य १५ एवमेते पंचचउक्कसंजोगा नेयव्वा एक्केके संजोए पनरस भंगा सव्वमेते पंचसत्तरि भंगा भवंति । जइ पंचवक्त्रे सिय कालए य नीलए य लोहियए हालिद्दए सुकिल्लए 9 सिय कालए नीलए य लोहियए य हालिद्दगे य सुकिल्लगा य २ सिय कालए य नीलए लोहियए हालिद्दगा य सुकिल्लए य ३ सिय कालए य नीलए य लोहियए य हालिद्दगा य सुकिल्लगा य ४ सिय कालए य नीलए य Page #858 -------------------------------------------------------------------------- ________________ शतकं-२०, वर्ग:-, उद्देशकः-५ २९१ लोहियगा य हालिद्दए य सुक्किल्लए य ५ सिय कालए य नीलए य लोहियगा य हालिद्दगे य सुकिल्लए य ६ सिय कालए य नीलए य लोहियगा य हालिद्दगा य सुक्किलएय ७सिय कालएय नीलगाय लोहियगे य हालिद्दए य सुकिल्लएय ८ सिय कालगे य नीलगाय लोहियए य हालिद्दए यसुकिल्लगा य९सिय कालगे य नीलगा य लोहियगे हालिद्दगा सुकिल्लए य १० सिय कालए य नीलगा य लोहियगा य हालिद्दए य सुक्किलए य ११ सिय कालगा य नीलगे य लोहियए य हालिदए य सुकिल्लए य १२ सिय कालगा य नीलगे य लोहियगे य हालिद्दए य सुकिल्लगाय १३ सिय कालगा य नीलए य लोहियए य हालिद्दगा य सुक्किल्लए य १४ सिय कालगाय नीलए य लोहियगा य हालिद्दए य सुक्किलए य १५ सिय कालगा य नीलगा य लोहियए य हालिद्दए य सुकिल्लए य १६ एए सोलस भंगा, एवं सव्वमेते एक्कगदुयगतियगचउक्कगपंचगसंजोगेणं दो सोला भंगसया भवंति, गंधा जहा चउप्पएसियस्स, रसा जहा एयस्स चैव वन्ना फासा जहा चउप्पएसियस्स। अट्ठपएसियस्स णं भंते ! खंधे पुच्छा, गोयमा! सिय एगवन्ने जहा सत्तपएसियस्स जाव सिय चउफासे प० जइ एगवन्ने एवं एगवन्नदुवन्नतिवन्ना जहेव सत्तपएसिए, जइ चउवन्ने सिय कालए य नीलए य लोहियए य हालिद्दए य १ सिय कालए य नीलए य लोहियए य हालिद्दगा य २ एवं जहेव सत्तपएसिए जाव सिय कालगा य नीलगा य लोहियगा य हालिद्दगे य १५ सिय कालगायनीलगायलोहियगाय हालिद्दगा य १६एएसोलस भंगा, एवमेते पंच चउक्कसंजोगा, एवमेते असीति भंगा८1 जइपंचवन्ने सिय कालए य नीलए यलोहियएयहालिद्दए य सुकिल्लए य १ सिय कालए य नीलगे य लोहियगे य हालिद्दगेय सुकिल्लगायर एवं एएणं कमेणं भंगा चारेयव्वा जाव सिय कालएयनीलगाय लोहियगा यहालिद्दगाय सुकिल्लगेय १५ एसो पन्नरसमोभंगो सिय कालगा य नीलगे य लोहियगे य हालिद्दए य सुकिल्लए य १६ सिय कालगाय नीलगे य लोहियगे य हालिद्दगे य सुकिल्लगा य १७सिय कालगय नीलगे य लोहियगे य हालिद्दगा य सुकिल्लए य १८ सिय कालगा य नीलगे यलोहियगे य हालिद्दगा य सुकिल्लगा य १९ सिय कालगाय नीलगे य लोहियगा य हालिद्दए य सक्किलए य २० सिय कालगाय नीलगे य लोहियगा य हालिद्दए य सुकिल्लएय२१सियकालगायनीलगेयलोहियगाय हालिद्दगा य सुक्किलए य २२ सिय कालगा य नीलगाय लोहियगे य हालिद्दए य सुकिल्लए य २३ सिय कालगा य नीलगाय लोहियगे य हालिद्दएय सुकिल्लगाय २४ सिय कालगाय नीलगायलोहियगेय हालिद्दगा य सुकिल्लएय२५ सिय कालगा य नीलगा य लोहियगा य हालिद्दए य सुकिल्लए य २६ । एए पंचसंजोएणं छव्वीसं मंगा भवंति, एवमेव सपुव्वावरेणं एक्कगदुयगतियगचउक्कगपंचगसंजोएहिं दो एक्कतीसं भंगसया भवंति, गंधा जहा सत्तपएसियस्स, रसा जहा एयस्स चेव चत्रा, फासा जहा चउप्पएसियस्स। नवपएसियस्स पुच्छा, गोयमा! सिय एगवन्ने जहा अट्ठपएसिए जाव सिय चउफासे प० जइ एगवन्ने एगवनदुवत्रतिवनचउवन्ना जहेव अट्ठपएसियस्स, जइ पंचवन्ने सिय कालए य नीलए य लोहियए य हालिद्दए सुकिल्लए य १ सिय कालगेय नीलगे य लोहियए य हालिदए य Page #859 -------------------------------------------------------------------------- ________________ २९२ भगवती अङ्गसूत्रं (२) २०/-/५/७८६ सुक्किलगा य २ एवं परिवाडीए एकतीसं भंगा भाणियव्वा, एवं एक्कगदुयगतियगचउक्कगपंचगसंजोएहिं दो छत्तीसा भंगसया भवंति, गंधा जहा अट्टपएसियस्स, रसा जहा एयस्स चेव वना, फासा जहा चउपएसियस्स । दसपएसिए णं भंते! खंधे पुच्छा, गोयमा ! सिय एगवन्ने जहा नवपएसिए जाव सिय चउफासे पन्नत्ते, जइ एगवन्ने एगवन्नदुवन्नतिवनचउवत्रा जहेव नवपएसियस्स, पंचवन्नेवि तहेव नवरं बत्तीसतिमो भंगो भन्नति, एवमेते एक्कगदुयगतियगचउक्कगपंचगसंजीएसु दोन्नि सत्ततीसा भंगसया भवंति, गंधा जहा नवपएसियस्स, रसा जहा एयस्स चेव वन्ना, फासा जाव चउप्पएसियस्स जहा दसपएसओ एवं संखेजपएसिओवि, एवं असंखेज्जपएसिओवि, सुहुमपरिणओवि अनंतपएसिओवि एवं चेव ॥ वृ. 'परमाणु' इत्यादि, 'एगवन्ने' ति कालादिवर्णानामन्यतरयोगात्, एवं गन्धादिष्वपि वाच्यं, 'दुफासे 'ति शीतोष्णस्निग्धरूक्षाणामन्यतरस्याविरुद्धस्य द्वितयस्य योगाद् द्विस्पर्शः, तत्र च विकल्पाश्चत्वारः, शीतस्य स्निग्धेन रूक्षेण च क्रमेण योगादौ, एवमुष्णस्यापि द्वाविति चत्वारः, शेषास्तु स्पर्शा बादराणामेव भवन्ति । 'दुपएसिएण 'मित्यादि, द्विप्रदेशिकस्यैकवर्णता प्रदेशद्वयस्याप्येकवर्णपरिणामात्, तत्र च कालादिभेदेन पञ्च विकल्पाः, द्विवर्णता तु प्रतिप्रदेशं वर्णभेदात्, तत्र च द्विकसंयोगजाता दश विकल्पाः सूत्रसिद्धा एव, एवं गन्धरसेष्वपि, नवरं गन्धे एकत्वे द्वौ द्विकसंयोगे त्वेकः, रसेष्वेकत्वे पञ्च द्वित्वे तु दश, स्पर्शेषु द्विस्पर्शतायां चत्वारः प्रागुक्ताः, 'जइ तिफासे' इत्यादि 'सव्वे सीए' त्ति प्रदेशद्वयमपि शीतं १, एस्यैव द्वयस्य देश एक इत्यर्थ स्निग्धः २ देशश्च रूक्षः ३ इत्येको भङ्गकः, एवमन्येऽपि त्रयः सूत्रसिद्धा एव, चतुःस्पर्शे त्वेक एव, एवं चैते स्पर्शभङ्गा सर्व्वेऽपि मीलिता नव भवन्तीति । 'तिपएसिए' इत्यादि, सिय कालए' त्ति त्रयाणामपि प्रदेशानां कालत्यादित्वेनैकवर्णत्वे पञ्च विकल्पाः, द्विवर्णतायां चैकः प्रदेशः कालः प्रदेशद्वयं तु तथाविधैकप्रदेशावगाहादिकारणपेक्ष्यैकत्वेन विवक्षितमिति स्यान्नील इत्येके भङ्गः, अथवा स्यात्कालस्तथैव प्रदेशद्वयं तु भिन्नप्रदेशावगाहादिना कारणेन भेदेन विवक्षितमतो नीलकाविति व्यपदिष्टमिति द्वितीयः, अथवा द्वौ तथैव कालकावित्युक्तौ एकस्तु नीलक इत्येवं तृतीयः, तदेवमेकत्र द्विकसंयोगे त्रयाणां भावाद्दशसु द्विकयोगेषु त्रिंशद्भङ्गा भवन्ति, एते च सूत्रसिद्धा एवेति, त्रिवर्णतायां त्वेकवचनस्यैव सम्भवाद्दश त्रिसंयोगा भवन्तीति, गन्धे त्वेकगन्धत्वे द्वौ द्विगन्धतायां त्वेकत्वानेकत्वाभ्यां पूर्ववत्त्रयः । 'जइ दुफासे' इत्यादि समुदितस्य प्रदेशयत्रस्य द्विस्पर्शतायां द्विप्रदेशिकवञ्चत्वारः, त्रिस्पर्शतायां तु सर्व शीतः प्रदेशत्रयस्यापि शीतत्वात् देशश्च स्निग्धः एकप्रदेशात्मको देशश्च रूक्षोद्विप्रदेशात्मको द्वयोरपि तयोरेकप्रदेशावगाहनादिना एकत्वेन विवक्षितत्वात्, एवं सर्वत्रेत्येको भङ्गः १, तृतीयपदस्यानेकवचनान्तत्वे द्वितीयपदस्यानेकवचनान्तत्वे तृतीयः, तदेवं सर्वशीतेन यो भङ्गाः ३ एवं सर्वोष्णेनापि ३ एवं सर्वस्निग्धेनापि ३ एवं सर्वरूक्षेणापि ३ तदेवमेते द्वादश १२, चतुःस्पर्शतायां तु 'देसे सीए' इत्यादि, एकवचनान्तपदचतुष्टय आद्यः, अनन्त्यपदस्यानेकवचनान्तत्वे तु द्वितीयः, स चैवं द्वयरूपो देशः शीत एकरूपस्तूष्णः पुनः शीतयोरेकः स्निग्धः Page #860 -------------------------------------------------------------------------- ________________ २९३ शतक-२०, वर्गः:, उद्देशकः-५ द्वितीयश्चोष्ण एतौ रूक्षाविति रूक्षपदेऽनेकवचनं, तृतीयस्त्वनेकवचनान्ततृतीयपदः । सचैवम्-एकरूपो देशः शीतो द्विरूपस्तूष्णः, तथा यः शीतो यश्चोष्णयोरेकस्तौ स्निग्धौ इत्येवं स्निग्धपदेऽनेकवचनं यश्चैक उष्णः स रूक्ष इति, चतुर्थस्त्वेनकवचनान्तद्वितीयपदः, स चैवं-स्निग्धरूपस्य द्वयस्यैकःशीतो यश्च तस्यैव द्वितीयोऽन्यश्चैको रूक्षः एतावुष्णपदेऽनेकवचनं, स्निग्धे तु द्वयोरेकप्रदेशा श्रितत्वादेकवचनं रूक्षे त्वेकत्वादेवेति, पञ्चमस्तु द्वितीयचतुर्थपदयोरनेकवचनान्ततया। सचैवम्-एकः शीतः स्निग्धश्च अन्यौ चपृथगव्यवस्थितावुष्णौचेत्युष्णस्तक्षयोरनेकवचनं, षष्ठस्तु द्वितीयतृतीयपदयोरनेकवचनान्तत्वे, सचैवम्-एकः शीतो रूक्षश्चअन्यौच पृथग्व्यवस्थितावुष्णौ स्निग्धौ चेत्युष्णस्निग्धयोरनेकवचनं, सप्तमस्तवनेकवचनान्ताद्यपदः,सचैवंस्निग्धरूपस्य द्वयस्यैकोऽन्यश्चैक एतौ द्वौ शीतावित्यनेकवचनान्तत्वमाद्यस्य, अष्टमः पुनरनेकवचनान्तादिमान्तिमपदः, स चैवं-पृथकथिततयोः शीतत्वरूक्षत्वे चैकस्य वोष्णत्वे स्निग्धत्वे च, नवमस्त्वनेकवचनान्तत्वे आद्यतृतीयययोः, स चैवं-द्वयोर्भिन्नदेशस्थयोः शीतत्वे स्निग्धत्वे च एकस्य चोष्णरूक्षत्वे चेति, पणवीसंभंग'त्तिद्वित्रिचतुःस्पर्शसम्बन्धिनांचतुर्द्वादशनवानां मीलनात् पञ्चविंशतिर्भङ्गा भवन्ति। 'चउप्पएसिए ण'मित्यादि, सिय कालए य नीलए यत्ति द्वौ द्वावेकपरिणामपरिणतावितिकृत्वा स्यात्कालको नीलकञ्चेति प्रथमः, अन्त्ययोरनेकत्वपरिणामे सति द्वितीयः आद्ययोस्तृतीयः उभयोश्चतुर्थ, स्थापना चेयम् । एवं दशसुद्विकयोगेषुप्रत्येकंचतुर्भङ्गीभावा-च्चत्वारिंशद्भङ्गाः । - 'जइ तिवन्ने' इत्यादि तत्र प्रथमः कालको द्वितीयो नीलकः अन्त्ययोश्चैकपरिणामत्याल्लोहितकः १११ इत्येकः तृतीयस्थानेकपरिणामतयाऽनेकवचनान्तत्वे द्वितीयः ११२, एवं द्वितीयस्थानेकतायांतृतीयः १२१आद्यस्थानेकत्वेचतुर्थः२११ एवमेते चत्वार एकत्र त्रिकसंयोगे, दशसु चैतेषु चत्वारिंशदिति। ____'जइ चउक्ने'इत्यादि, इह पञ्चानां पञ्च चतुष्कसंयोगा भवन्ति, ते च सूत्रसिद्धा एव, 'सब्बे नउइं भंग'त्ति एकद्वित्रिचतुर्वणेषु पञ्च चत्वारिंशत् २ पञ्चानां भङ्गकानां भावानवतिस्ते स्युरिति । 'जइ एगगंधे' इत्यादि प्राग्वत् । - 'जइ तिफासे' इत्यादि, सव्वे सीए'त्तिचतुर्णामपि प्रदेशानाशीतपरिणामवत्वात् १ 'देसे निद्धेति चतुर्णांमध्ये द्वयोरेकपरिणामयोः स्निग्धत्वात् २ 'देसे लुक्खे'त्ति तथैव द्वयो रूक्षत्वात् ३ इत्येकः द्वितीयस्तु तथैव नवरं भन्निन्परिणामतयाऽनेकवचनान्ततृतीयपदः तृतीयस्त्वनेकवचनान्तद्वितीयपदः, चतुर्थ पुनस्तथैवानेकवचनान्तद्वितीयतृतीयपद इत्येते सर्वशीतेन चत्वारः, एवं सर्वोष्णेन सर्वस्निग्धेन सर्वरूक्षेणेत्येवं षोडश । _ 'जइ चउफासे'इत्यादि तत्र देसे सीए'त्ति एकाकारप्रदेशद्वयलक्षणो देशः शीतः तथाभूत एवान्यो देश उष्णः, तथा य एव शीतः स एव स्निग्धः यश्चोष्णः स रूक्ष इत्येकः, चतुर्थपदस्य प्रागिवानेकवचनान्तत्वे द्वितीयः तृतीयस्य च तृतीयः, तृतीयचतुर्थयोरनेकवचनान्तत्वे चतुर्थ, एवमेते षोडश, आनयनोपायगाथा चेयमेषाम् Page #861 -------------------------------------------------------------------------- ________________ २९४ भगवतीअङ्गसूत्रं (२) २०/-/५/७८६ ॥१॥ “अंतलहुयस्स हेट्ठा गुरुयं ठावेह सेसमुवरिसमं । अंतं लहुएहिं पुणो पूरेज्जा भंगपत्थारे ॥" छत्तीसं भंग ति द्वित्रिचतुःस्पर्शेषु चतुःषोडशषोडशानां भावादिति, इह वुद्ध गाथे॥१॥ “वीसइमसउद्देसे चउप्पएसाइए चउप्फासे। एगबहुवयणमीसा बीयाइया कह भंगा। एकवचनबहुवचनमिश्रा द्वितीयतृतीयादयः कथं भङ्गका भवन्ति?, यत्रैवपदे एकवचनं प्रागुक्तं तत्रैव बहुवचन बहुवचने त्वेकवचनम्, एतच्च न भवतीतिकृत्वा विरोध उद्भावितः, अत्रोत्तरं॥१॥ "देसो देसा व मया दव्वक्खेत्तवसओ विवक्खाए। संघायभेयतदुभयभावाओ वा वयणकाले ।।" अयमर्थः-देशो देशा वेत्ययं निर्देशो न दुष्टः एकानेकवर्णादिधर्मयुक्तद्रव्यवशेनैकानेकावगाहक्षेत्रवशेन वा देशस्यैकत्वानेकत्वविवक्षणात्, अथवा भणनप्रस्तावे सङ्घातविशेषभावेन भेदविशेषभावेन वातस्यैकत्वानेकविविक्षणादेवेति।। पञ्चप्रदेशिके जइतिवने त्यादि, त्रिषु पदेष्वष्टौ भङ्गाः केवलमिह सप्तैव ग्राह्याः, पञ्चप्रदेशिकेऽष्टमस्यासम्भवात्, एवं च दशसु त्रिकसंयोगेषु सप्ततिरिति। . ___'जइचउवन्ने'इत्यादि, चतुर्णा पदानांषोडश भङ्गास्तेषुचेह पञ्चसम्भविनस्तेच सूत्रसिद्धा एच, पञ्चसुवर्षेषु पञ्च चतुष्कसंयोगा भवन्ति, तेषु चैषां प्रत्येकं भावात्पञ्चविंशतिरिति, 'ईयालं भंगसयंतिपञ्चप्रदेशिके एकद्वित्रिचतुष्पञ्चवर्णसंयोगजानांपञ्चचत्वारिंशत्सप्ततिपञ्चविंशत्येकसवयानां भङ्गानां मीलनादेकोत्तरचत्वारिंशदधिकं भङ्गकशतं भवतीति। छप्पएसिए ण मित्यादि इह सर्वं पञ्चप्रदेशिकस्येव, नवरं वर्णत्रयेऽष्टौ भङ्गा वाच्याः, अष्टमस्याप्यत्रसम्भवात्, एवंच दशसुत्रिकसंयोगेष्वशीतिर्भङ्गका भवन्तीति, चतुर्वर्णेतुपूर्वोक्ताना षोडशानांभङ्गकानामष्टदशान्तिमत्रयवर्जितानांशेषा एकादशभवन्ति, तेषांचपञ्चसुचतुष्कसंयोगेषु प्रत्येकं भावात्पञ्चपञ्चशदिति। 'जइ पंचवन्ने' इत्यादी षड् भङ्गाः, 'छासीयं भंगसयंति एकादिसंयंगोसम्भवानां पञ्चचत्वारिंशदशीतिपञ्चाधिकपञ्चाशतषटसङ्ख्यभङ्गकानांमीलनात्षडुत्तराशीत्यधिक भङ्गकशतं भवति ‘सत्तपएसिय'इत्यादि, इह चतुर्वर्णत्वे पूर्वोक्तानां षोडशानामन्तिमवर्जाः शेषाः पञ्चदश भवन्ति, एषां पञ्चसु चतुष्कसंयोगेषु प्रत्येकं भावात्पञ्चसप्ततिरिति। 'जइपंचवन्ने' इत्यादि, इह पञ्चानांपदानांद्वात्रिंशद्भङ्गा भवन्ति,तेषुचेहाद्यानांषोडशानामएमद्वादशान्त्यत्रयवर्जिताः शेषा उत्तरेषां च षोडशानामाधास्त्रयः पञ्चमनवमौ चेत्येवं सर्वेऽपि षोडशसंभवन्तीति, दोसोला भंगसय'त्ति एकद्वित्रिचतुष्पञ्चकसंयोगजानां पञ्चचत्वारिंशदशीतिपञ्चाधिकसप्ततिषोडशसङ्ख्यानां भङ्गकानां मीलनाद् द्वे शते षोडशोत्तरे स्यातामिति। 'अट्ठपएसिए'इत्यादि, इह चतुर्वर्णत्वे पूर्वोक्ताः षोडशापि भङ्गा भवन्ति, तेषां च प्रत्येक पञ्चसु चतुष्कसंयोगेषु भावादशीतिर्भङ्गका भवन्ति, पञ्चवर्णत्वे तु द्वात्रिंशतो भङ्गानां षोडशचतुर्विशाष्टाविंशाष्टाविंशान्त्यत्रयवर्जा शेषाः षडविंशतिर्भङ्गका भवन्तीत्यर्थः, 'दो इक्कतीसाइंति Page #862 -------------------------------------------------------------------------- ________________ शतकं-२०, वर्गः-, उद्देशकः-५ पूर्वोक्तानांपञ्चचत्वारिंशदशीत्यशीतिषडुत्तरविंशतिसङ्ख्यानां मङ्गकानांमीलनाद्देशतेएकत्रिंशदुत्तरे भवत इति । 'नवपएसियस्से त्यादि, इह पञ्चवर्णत्वे द्वात्रिंशतो भङ्गकानामन्त्य एवन भवति शेष तुपूर्वोक्तानुसारेण भावनीयमिति ॥ मू. (७८७) बायरपरिणएणंभंते ! अनंतपएसिएखंधे कतिवन्ने एवंजहा अट्ठारसमसए जाव सय अट्ठफासे पन्नत्ते वन्नगंधरसा जहा दसपएसियस। जइ चउफासे सव्वे कक्खडे सच्चे गरुए सव्वे सीए सव्वे निद्धे १ सब्वे कक्खडे सचे गरुए सव्वे सीए सब्वे लुक्खे २ सब्वे कक्खडे सव्वे गरुए सव्वे उसिणे सव्वे निद्धे ३ सव्वे कक्खडे सब्वे गरिए सव्वे सीए सव्वे लुक्खे ४ सव्वे लक्खडे सव्वे लहुए सव्वे सीए सव्वे लुक्खे सब्वे कक्खडे सव्वे लहुए सब्वे सीए सब्बे लुक्खे ६ सव्वे कक्खडे सव्वे लहुए सव्वे उसिणे सव्वै निद्धे ७ सव्वे कक्खडे सव्वे लहुए सव्वे उसिणे सब्बे लुक्खे ८ सब्वे मउए सब्वे गरुए सव्वे सीए सव्वे निद्धे ९ सव्वे मउए सव्वे गरुए सब्बे सीए सव्वे लुक्खे १०॥ सब्वे मउए सब्वे गरुए सव्वे उसिणे सव्वे निद्धे ११ सव्वे मउए सव्वे गरुए सव्वे उसिणे सब्बे लुक्खे १२ सब्बे मउए सबे लहुए सव्वे सीए सव्वे निद्धे १३ सब्वे मउए सव्वे लहुए सव्वे सीए सव्वे लुक्खे १४ सब्बे मउए सब्वे लहुए सव्वे उसिणे सव्वे निद्धे १५ सव्वे मउएसव्वेलहुए सव्वे उसिणे सब्बे लुक्खे १६एए सोलस भंगा। . जइ पंचफासे सव्चे कक्खडे सव्वे गरुए सव्वे सीए देसे निद्धे देसे लुस्खे १ सब्वे कक्खडे सव्वे गरुए सव्वे सीए देसे निद्धे देसा लुक्खा २ सव्वे कक्खडे सव्वे गरुए सब्वे सीए देसा निद्धा देसे लुक्खे ३ सव्वे कक्खडे सव्वे गरुए सब्बे सीए देसा निद्धा देसा लुक्खा४ सब्बे कक्खडे सव्वे गरुए सव्वे उसिणे देसे निद्धे देसे लुक्खे ४ सव्वे कक्खडे सव्वे लहुए सव्वे सीए देसे निद्धे देसे लुक्खे४ सव्वे कक्खडे सव्वेलहुए सब्बेउसिणे देसे निद्धे देसेलुक्खे। एवं एएकक्खडेणं सोलस भंगा। सव्वे मउए सब्वे गरुए सव्वे सीए देसे निद्धे देसे लुक्खे४ एवं मउएणविसोलसभंगा एवं बत्तीसं भंगा। सब्वे कक्खडे सव्वे गरुए सव्वे निद्धे देसे सीए देसे उसिणे ४ सव्वे कक्खडे सव्वे गरुए सब्वे लुस्खे देसे सीए देसे उसिणे ४ एए बत्तीसंभंगा, सब्वे कक्खडे सव्वे सीए सव्वे निद्धे देसे गरुए देसे लहुए एत्थवि बत्तीसंभंगा ४, सब्बे गरुए सब्वे सीए सव्वे निद्धे देसे कक्खडे देसे मउए एत्थवि बत्तीसं भंगा, एवं सब्वे ते पंचफास अट्ठावीसं भंगसयं भवंति। जइ छफासे सव्वे कक्खडे सव्वे गरुए देसे सीए देसे उसिणे देसे निद्धे देसे लुक्खे १ सव्वे कक्खडे सब्बे गरुए देसे सीए देसे उसिणे देसे निद्दे देसा लुक्खा २ एवं जाव सब्वे कक्खडे सव्वे गरुए देसा सीया देसा उसिणा देसा निद्धा देसा लुक्खा १६एए सोलस भंगा। सव्वे कक्खडे सव्वे लहुए देसे सीए देसे उसिणे देसे निद्धे देसे लुक्खे एत्थवि सोलस भंगा, सब्वे मउए सव्वे लहुए देसे सीए देसे उसिणे देसे निद्धे देसे लुक्खे एत्थवि सोलस भंगा, एए चउसद्धिं भंगा, सव्वे कक्खडे सव्वे निद्धे देसे गरुए देसे लहुए देसे निद्धे देसे लुक्खे एत्थवि चउसद्धिं भंगा, सव्वे कक्खडे सव्वे निद्धे देसे गरुए देसे लहुए देसे सीए देसे उसिणे १ जाव सव्वे मउए सव्वे लुक्खे देसा गरुया देसा लहुया देसा सीया देसा उसिणा १६ एए चउसढि भंगा। सव्वे गरुए सव्वे सीए देसे कक्खडे देसे मउए देसे निद्धे देसेलुखे एवंजाव सब्बे लहुए Page #863 -------------------------------------------------------------------------- ________________ २९६ भगवतीअङ्गसूत्रं (२) २०/-1५/७८७ सचे उसिणे देसा कक्खडा देसा निद्धा देसा मउया देसा लुक्खा एए चउसद्धिं भंगा, सव्वे गरुए सब्बे निद्धे देसे कक्खडे देसे मउए देसे सीए देसे उसिणे जाव सब्वे लहुए सव्वे लुस्खे देसा कक्खडा देसा मउया देसा सीया देसा उसिणा एए चउसद्धिं भंगा।। सब्बे सीए सव्वे निद्धे देसे कक्खडे देसे मउए देसेगरुए देसे लहुए जाव सव्वे उसिणे सब्वे लुक्खे देसा कक्खडा देसा मउया देसा गरुया देसा लहुया एए चउसद्धिं भंगा, सब्वे ते छफासे तिनिचउरासीयं भंगसया भवंति ३८४ । जइ सत्तफासे सव्वे कक्खड़े देसे गरुए देसे लहुए देसे सीए देसे उसिणे देसे निद्धे देसे लुक्खे १ सव्वे कक्खडे देसे गरुए देसे लहुए देसे सीए देसे उसिणे देसा निद्धा देसा लुक्खा४ सव्वे कक्खडे देसे गरुए देसे लहुए देसे सीए देसा उसिणा देसे निद्धे देसा लुक्खा४ सब्वे कक्खडे देसे गरुए देसे लहुए देसा सीया देसे उसिणे देसे निद्धे देसे लुखे ४ सव्वेते सोलसभंगा भाणियव्वा । सव्वे कक्खाले देसे गरुए देसा लहुया देसे सीए देसे उसिणे देसे निद्धे देसे लुक्खे एवं गरुएणं एगत्तेणं लहुएणं पुहुत्तेणं एतेवि सोलस भंगा, सव्वे कस्खडे देसा गरुया देसे लहुए देसे सीए देसे उसिणे देसे निद्धे देसे लुक्खे एएवि सोलसभंगा भाणियव्वा, सब्वे करखडे देसा गरुया देसा लहुया देसे सीए देसे उसिणे देसे निद्धे देसे लुक्खे एएवि सोलस भंगा भाणियव्वा, एवमेते चउसद्धिं भंगा कम्खडेणं समं, सव्वे मउए देसे गरुए देसे लहुए देसे सीए देसे उसिणे देसे निद्धे देसे लुस्खे। एवं मउएणवि समं चउसद्धिं भंगा भाणियव्या, सव्वे गरुए देसे कक्खडे देसे मउए देसे सीए देसे उसिणे देसे निद्धे देसे लुक्खे एवंगरुएणवि समंचउसद्धिं भंगा कायव्या, सब्वे लहुए देसे कक्खडे देसे मउए देसे सीए देसे उसिणे देसे निद्धे देसे लुखे एवं लहुएणवि समंचउसढि भंगा कायव्या, सव्वे सीए देसे कक्खडे देसे मउए देसे गरुए देसे लहुए देसे निद्धे देसे लुखे एवं सीतेणवि समंचउसद्धिं भंगा कायव्या। सब्बे उसिणे देसे कक्खडे देसे मउए देसे गरुए देसे लहुए देसे निद्धे देसे लुक्खे एवं उसिणेणविसमंचउसद्धिं भंगा कायव्वा, सब्बे निद्धे देसे कक्खडे देसे मउए देसे गरुए दसेलहुए देसे सीए देसे उसिणे एवं निद्धेणवि चउसद्धिं भंगा कायव्वा। सव्वे लुक्खे देसे कक्खडे देसे मउए देसे गरुए देसे लहुए देसे सीए देसे उसिणे एवं लुक्खेणवि समं चउसढि भंगा कायब्वा जाव सब्बे लुक्खे देसा कक्खडा देसा मउया देसा ग० देसाल० देसा सीया देसा उसिणा, एवं सत्तफासे पंचबारसुत्तरा भंगसया भवंति। __ जइ अट्ठफासे देसे कक्खडे देसे मउए देसे गुरुए देसे लहुए देसे सीए देसे उसिणे देसे निद्धे लुखे४ देसे कक्खडे देसे मउए देसे गरुए देसे लहुए देसे सीए देसा उसिणा देसे निद्धे देसे लुक्खे ४ देसे कक्खडे देसे मउए देसे गरुए देसे लहुए देसासीया देसे उसिणे देसे निद्धे देसे लुक्खे ४ देसे कखडे देसे मउए देसे गरुए देसे लहुए देसा सीया देसा उसिणा देसे निद्धे देसे लुक्खे ४ एए चत्तारि चउक्क सोलस भंगा। देसे कक्खडे देसे मउए देसे गरुए देसा लहुया देसे सीए देसे उसिणे देसे निद्धे देसे लुक्खे एवं एते गरुएणं एगत्तएणं लहुएणं पोहत्तएणं सोलस भंगा कायव्वा, देसे कक्खडे देसे मउए Page #864 -------------------------------------------------------------------------- ________________ शतक-२०, वर्ग:-, उद्देशकः-५ २९७ देसा गरुया देसे लहुए देसे सीए देसे उसिणे देसे निद्ध देसे लुक्खे ४ एएवि सोलस भंगा कायव्वा देसे कक्खडे देसे मउए देसा गरुया देसा लहुया देसे सीए देसे उसिणे देसे निद्धे देसे लुक्ख एतेविसोलसभंगा कायव्वा, सव्वेऽवितेचउसदि भंगाकरखडमउएहिंएगत्तएहि, ताहे कक्खडेणं एगत्तएणंमउएणं पुहत्तेणंएते चउसदि भंगा कायव्वा, ताहेकक्खडेणं पुत्तएणंमउएणंएगत्तएणं चउसद्धिं भंगा कायव्या, ताहे एतेहिं चैव दोहिवि पुहुत्तेहिं चउसद्धिं भंगा कायव्वा जाव देसा कक्खडा देसा मउया देसा गरुया देसा लहुया देसा सीया देसा उसिणा देसा निद्धा देसा लुक्खा एसो अपच्छिमो भंगो, सव्वेते अट्ठफासे दो छप्पन्ना भंगसया भवंति । एवं एते बादरपरिणए अनंतपएसिए खंधे सव्वेसु संजोएसुबारस छन्नउया भंगसया भवंति।। वृ. 'बायरपरिणएण'मित्यादि, सर्व एव कर्कशो गुरु शीतः स्निग्धश्च एकदैवाविरुद्धानां स्पर्शानां सम्भवादित्येको भङ्गः,चतुर्थपदव्यत्यये द्वितीयः, एवमेते एकादिपदव्यभिचारेणषोडश भङ्गाः । 'पंचफासे'इत्यादि, कर्कशगुरुशीतैः स्निग्धरूक्षयोरेकत्वानेकत्वकृता चतुर्भङ्गी लब्धा, एषैवच कर्कशगुस्रुष्णैर्लभ्यत इत्येवमष्टी, एतेचाष्टौकळशगुरूभ्याम्, एवमन्येच कर्कशलघुभ्याम्, एवमेते षोडश कर्कशपदेन लब्धा एतानेव च मृदुपदं लभते इत्येवं द्वात्रिंशत्, इयं च द्वात्रिंशत स्निग्धवक्षयोरेकत्वादिना लब्धा, अन्या च द्वात्रिंशत् शीतोष्णयोरन्या च गुरुलघ्वोरन्या च कशमृद्वीरित्येवं सर्व एवैते मीलिता अष्टाविंशत्युत्तरंभङ्गकशतं भवतीति।। __ 'छफासे इत्यादि, तत्र सर्वकर्कशो १ गुरुश्च २ देशश्च शीतः ३ उष्णः ४ स्निग्धो ५ रूक्षश्चेति, इहच देशशीतादीना चतुर्णांपदानामेकत्वादिनाषोडशभङ्गाः, एतेच सर्वकर्कशगुरुभ्यां लब्धाः, एत एव कर्कशलधुभ्यां लभ्यन्ते तदेवं द्वात्रिंशत्, इयं च सर्व्वकर्कशपदेन लब्धा इयमेव च सर्वमृदुना लभ्य इति चतुःषष्टिभङ्गाः, इयं च चतुःषष्टि सर्वकर्कशगुरुलक्षणेन द्विकसंयोगेन सविपर्ययेण लब्धा, तदेवमन्योऽप्येवंविधद्विकसंयोगस्तां लभते, कर्कशगुरुशीतस्निग्धलक्षणानां च चतुर्णां पदानां षड् द्विकसंयोगास्तदेवं चतुःषष्टि षडिद्विकसंयोगैर्गुणितीणि शतानि चतुरशीत्यधिकानि भवन्तीति अत एवोक्तं-'सव्वेवेते छफासे'इत्यादि। _ 'जइ सत्तफासे'इत्यादि, इहाद्यं कर्कशाख्यं पदं स्कन्धव्यापकत्वाद्विपक्षरहितं शेषाणितु गुर्वादीनिषट् स्कन्धदेशाश्रितत्वात्सविपक्षाणीत्येवं सप्त स्पर्शा, एषांचगुर्वादीनांषण्णां पदानामेकत्वानेकत्वाभ्यां चतुःषष्टिरभङ्गका भवन्ति, तेच सर्वशब्दविशेषितेनादिन्यस्तेन कर्कशपदेन लब्धाः, एवं मृदुपदेनात्येवमष्टविंशत्यधिकंशतं, एवंगुरुलघुभ्यां शेषैःषभिःसह १२८,शीतोष्णाभ्यामप्येवमेव १२८, एवं स्निग्धरूक्षाभ्यामपि १२८, तदेवमष्टाविंशत्युत्तरशतस्य चतुर्भिर्गुणने पञ्च शतानि द्वादशोत्तराणि भवन्तीति, अत एवाह-एवंसत्तफासेपंच बारसुत्तरा भंगसया भवंतीति 'अट्ठफासे'इत्यादि० चतुर्णां कईशादिपदानां सविपर्ययाणामाश्रयणादष्टौ स्पर्शा, एते च बादरस्कन्धस्य द्विधा विकल्पितस्यैकत्र देशे चत्वारो विरुद्धास्तु द्वितीये इति, एषु चैकत्वानेकत्वाभ्यां भङ्गका भवन्ति, त्र च रूक्षपदेनैकवचनान्तेन बहुवचनान्तेन द्वौ, एतौ च स्निग्धैकवचनेन लब्भावेतावेव स्निग्धबहुवचनं लभेते, एते चत्वारः, एतेचसूत्रपुस्तकेचतुष्ककन सूचिताः, ततैतेष्वेवाटासु पदेषूष्णपदेन बहुवचनान्तेनोक्तचतुर्भङ्गीयुक्तेनान्ये चत्वारः ४, एवं शीतपदेन बहुवचनान्तेनैव ४, तथा शीतोष्णपदाभ्यां बहुवचनान्ताभ्यामेत एव ४एवं चैते १६, तथा लघुपदेन बहुवचनान्तेनैत एव ४, तता लघुशीतपदाभ्यां बहुवचनान्ताभ्यामेत एव ४, एवं Page #865 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (२) २०/-/५/७८७ लघुष्णपदाभ्यां ४, एवं लघुशीतोष्णपदैरिति ४ एवमेतेऽपि षोडश १६, एतेव दर्शयति 'एवं गुरुएणं एगत्तएण 'मित्यादि, तथा कर्कशादिनैकवचनान्तेन गुरुपदेन च बहुवचनान्तेनैत एव, तथा गुरूष्णाभ्यां बहुवचनान्ताभ्यामेत एव ४, एवं गुरुशीतभ्यां ४, एवं गुरुशीतोष्णैः ४ एवं चैते षोडश, तथा गुरुलघुभ्यां बहुवचनान्ताभ्यामेत एव ४, एवं गुरुलघूष्णै: ४, एवं गुरुलघुशीतैः ४, एवं गुरुलघुशीतोष्णः ४, एतेऽपि षोडश, सर्वेऽप्यादित एते चतुःषष्टि 'कक्खडमउएहिं एगत्तेहिं ति कर्कशमृदुपदाभ्यामेकवचनवद्भयां चतुःषष्टिरेते भङ्गा लब्धा इत्यर्थः, 'ताहे' ति तदनन्तरं 'कक्खडेणं एगत्तएणं' ति कर्कशपदेनैकत्वगेन एकवचनान्तेनेत्यर्थः 'मउएणं पोहत्तएणं'ति मृदुकपदेन पृथक्त्वगेनानेकवचनान्तेनेत्यर्थः एते चेव'त्ति एतं एव पूर्वोक्तक्रमाच्चतुःषष्टिर्भङ्गकाः कर्तव्या इति । 'ताहेकक्खडेण' मित्यादि, 'ताहे' त्ति ततः कर्कशपदेन बहुवचनान्तेन मृदुपदेन चैकवचनान्तेन चतुःषष्टिर्भङ्गाः पूर्वोक्तक्रमेणैवकर्त्वयाः, तत्तानेव कर्कशमृदुपदाभ्यां बहुवचनान्ताभ्यां पूर्ववच्चतुष्षष्टिर्भङ्गाः कर्त्तव्याः एताश्चादितश्चतश्चतुःषष्टयो मीलिता द्वे शते षटपञ्चाशदधिते स्यातामिति । एतदेवाह - 'सव्वे ते अट्ठफासे दो छप्पन्ना भंगसया भवंति 'ति, २९८ 'बारसछन्नउया भंगसया भवंति त्ति बादरस्कन्धे चतुरादिकाः स्पर्शा भवन्ति, तत्र च चतुःस्पर्शादिषु क्रमेण षोडशानामष्टाविंशत्युत्तरसतस्य चतुरशीत्यधिकशतत्रयस्य द्वादशोत्तरशतपञ्चकस्य षट्पञ्चाशदधिकशतद्वयस्य च भावाद्यथोक्तं मानं भवतीति । .मू. (७८८) कइविहे भंते! परमाणु पं० ?, गोयमा ! चउबिहे परमाणु प० तं० - दव्वपरमाणु खेत्तपरमाणू कालपरमाणू भावपरमाणू । दव्वपरमाणु णं भंते! कइविहे प० ?, गोयमा ! चउव्विहे प० तं०-अच्छेज्जे अभेजे अज्झे अगेज्झे, खेत्तपरमाणू णं भंते! कइविहे प० ?, गोयमा ! चउव्विहे प० तं० - अणद्धे अमज्झे अपदेसे अविभाइणे । कालपरमाणू पुच्छा, गोयमा ! चउव्विहे प० तं०-अवन्ने अगंधे अरसे अफासे । भावपरमाणू णं भंते! कइविहे प० ?, गोयमा ! चउव्विहे प० तं०-वन्नमंते गंधमंते रसमंते फासमंते । सेवं भंते २ त्ति जाव विहरति ॥ वृ. परमाण्वाद्यधिकारादेवेदमाह - 'कई' त्यादि, तत्र द्रव्यरूपः परमाणुद्रव्यपरमाणुःएकोऽणुर्वर्णादिभावानामविवक्षणात् द्रव्यत्वस्यैव विवक्षणादिति, एवं क्षेत्रपरमाणुः - आकाशप्रदेशः कालपरमाणुः समयः भावपरमाणुः परमाणुरेव वर्णादिभावानां प्राधान्यविवक्षणात् सर्वजधन्यकालत्वादिर्वा । 'चउव्विहे ' त्ति एकोऽपि द्रव्यपरमाणुर्विवक्षया चतुः स्वभावः 'अच्छेज' त्ति छेद्यः - शादिना लतादिवत्तन्निषेधादच्छेद्यः 'अभेज' त्ति मेद्यः-शूच्यादिना चर्म्मवत्तन्निषेधादभेद्यः 'अडज्झे' त्ति आदाह्योऽग्निना सूक्ष्मत्वात्, अत एवाग्राह्यो हस्तादिना । 'अणद्धे' त्ति समसङ्ख्यावयवाभावात् 'अमज्झे'त्ति विषमसङ्ख्यावयवाभावात् 'अपएसे' त्ति निरशोऽवयवाभावात् 'अविभाइणे 'त्ति अविभागेन निर्वृत्तोऽविभागिम एकरूप इत्यर्थः विभाजयितुमशक्यो वेत्यर्थः ॥ शतकं - २० उद्देशकः - ५ समाप्तः Page #866 -------------------------------------------------------------------------- ________________ २९९ शतक-२०, वर्गः-, उद्देशकः-६ -शतकं-२० उद्देशकः-६:वृ. पञ्चमे पुद्गलपरिणाम उक्तः, षष्ठे तु पृथिव्यादिजीवपरिणामोऽभिधीयत इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू. (७८९) पुढविक्काइए णं भंते ! इमीसे रयणप्पभाए पुढवीए सक्करप्पभाए पुढवीए अंतरा समोहए समोहणित्ता जे भविए सोहम्मे कप्पे पुढविकाइयत्ताए उववजित्तए से गंभंते! किं पुट्विं उववजित्ता पच्छा आहारेज्जा पुब्बिं आहारित्ता पच्छा उववजेज्जा?, गोयमा! पुट्विं वा उववञ्जित्ता एवं जहा सत्तरसमसए छठुद्देसे जाव से तेणटेणं गोयमा! एवं वुच्चइ पुब्बि वा जाव उववजेजा नवरं तहिं संपाउणेचा इमेहिं आहारो भन्नति सेसंतं चेव । पुढविक्काइएणंभंते! इमीसे रयणप्पभाए सक्करप्पभाए पुढवीए अंतरा समोहएजे भविए ईसाणे कप्पे पुढविक्काइयत्ताए उववञ्जित्तए एवं चेव एवं जाव ईसीपब्भाराए उववाएयव्वो। पुढविकाइए णं भंते ! सक्करप्पभाए वालुयप्पभाए पुढवीए अंतरा समोहते स०२ जे भविए सोहम्मे जावईसिपडभाराएएवंएतेण कमेणं जावतमाए अहेसत्तमाए य पुढवीए अंतरासमोहए समाणे जे भविए उववएयव्यो। पुढविकाइएणं भंते ! सोहम्मीसाणसणंकुमारमाहिंदाण य कप्पाणं अंतरा समोहए स० २जे भविएइमीसे रयणप्पभाए पुढवीए पुढविक्काइयत्ताएउववजित्तएसेणंभंते! पुब्बिं उववजित्ता पच्छा आहारेजा सेसंतंचेव जाव से तेणटेणं जाव निक्खेवओ। पुढविक्काइएणं भंते! सोहम्मीसाणाणं सणंकुमारमाहिंदाण य कप्पाणं अंतरासमोहए २ जे भविए सक्करप्पभाए पुढवीए पुढविकाइयत्ताए उववजित्तए एवं चेव एवं जाव अहेसत्तमाए उववाएयचो, एवं सणंकुमारमाहिंदाणं बंभलोगस्स कप्पस्स अंतरा समोहए समोह०२ पुनरवि जाव अहे सत्तमाए उववाएयव्वो एवं बंभलोगस्स लंगस्स य कप्पस्स अंतरा समोहए पुनरवि जाव अहेसत्तमाए। • एवं लंतगस्स महासुक्कस्स कप्पस्स य अंतरा समोहए पुनरवि जाव अहेसत्तमाए, एवं महासुक्कसहस्सारस्से य कप्पस्स अंतरा पुनरवि जाव अहेसत्तमाए।एवं सहस्सारस्स आणयपाणयकप्पामअंतरापुनरविजाव अहेसत्तमाए, एवं आणयपाणयाणंआरणअच्चुयाणय कप्पाणं अंतरापुनरविजावअहेसत्तमाए, एवंआरणच्चुयाणंगेवेजविमाणाय यअंतराजाव अहेसत्तमाए,एवं गेवेचविमाणाणं अनुत्तरविमाणाण य अंतरा पुणरविजाव अहेसत्तमाए, एवं अनुत्तरविमाणाणं ईसीपब्भाराए य पुणरवि जाव अहेसत्तमाए उववाएयव्वो १॥ वृ. पुढवी त्यादि, एवंजहासत्तरसमसएछटुद्देसे'त्ति, अनेन च यत्सूचितं तदिदं-'पुट्विं वा उववजित्ता पच्छा आहारेज्जा पुब्बि वा आहारित्ता पच्छा उववजेजे'त्यादि। अस्य चायमर्थः-योगेन्दुकसंनिभसमुद्घातगामी स पूर्वं समुत्पद्यते-तत्र गच्छतीत्यर्थः पश्चादाहारयति-शरीरप्रायोग्यान् पुद्गलान् गृह्णातीत्यर्थः अत उच्यते-'पुट्विं वा उववञ्जित्ता पच्छा आहारेज्जत्ति, यः पुनरीलिकासत्रिभसमुद्धातगामी सपूर्वमाहारयति-उत्पत्तिक्षेत्रे प्रदेशप्रक्षेपणेनाहारं गृह्णातीति तत्समनन्तरं च प्राक्तनशरीरस्थप्रदेशानुत्पत्तिक्षेत्रे संहरति अत उच्यते–'पुट्विं आहारित्ता पच्छा उववज्जेजत्ति ।। Page #867 -------------------------------------------------------------------------- ________________ ३०० भगवतीअङ्गसूत्रं (२) २०/-/६/७९० मू. (७९०) आउक्काइएणंभंते! इमीसे रयणप्पभाएसक्करप्पभाए पुढवीए अंतरासमोहए समो०२ जे भविए सोहम्मे कप्पे आउक्काइयत्ताएउववजित्तए सेसंजहा पुढविकाइयस्स जाव से तेणटेणं एवं पढमदोच्चाणं अंतरा समोहए जाव ईसीपब्माराए उववाएयव्वो एवं एएणं कमेणं जावतमाए अहेसत्तमाएयपुढवीए अंतरासमोहएसमोह०२ जावईसीपब्भाराएउववाएयव्वो आउकाइयत्ताए। आउयाए णं भंते ! सोहम्मीसाणाणं सणंकुमारमाहिंदाण य कप्पाणं अंतरा समोहए समोहणिताजे भविएइमीसे रयणप्पभाए पुढवीएघनोदधिवलएसुआउक्काइयत्ताएउववञ्जित्तए सेसं तं चेय एवं एएहिं चेव अंतरा समोहओ जाव अहेसत्तमाए पुढवीए घनोदधिवलएसु आउक्काइयत्ताए उववाएयव्वो एवंजाव अनुत्तरविमाणाणं ईसिपब्माराए पुढवीए अंतरासमोहए जाव अहे सत्तमाए घनोदधिवलएसु उववाएयव्यो। . मू. (७९१)वाउक्काइएणंभंते! इमीसे रयणप्पभाए पुढवीए सक्करप्पभाए पुढवीए अंतरा समोहए समोहणित्ता जे भविए सोहम्मे कप्पे वाउक्काइयत्ताए उववजित्तए एवंजहा सत्तरसमसए वाउक्काइयउद्देसए तहा इहवि नवरं अंतरेसु समोहणा नेयव्वा। सेसंतं चेवजाव अनुत्तरविमाणाणं ईसीपब्भाराए य पुढवीए अंतरा समोहए समोह०२ जे भवि घनवायतणुवाए घनवायतमुवायवलएसुवाउक्काइयत्ताए उववजित्तए सेसंतंचेव जाव से तेणड्डेणं जाव उववजेजा । सेवं भंते २ ति॥ वृ. वाचनान्तराभिप्रायेण तु पृथिव्यब्वायुविषयत्वादुद्देशकत्रयमिदमतोऽष्टमः ॥ शतकं-२० उद्देशकः-६ समाप्तः - शतक-२० उद्देशकः-७:घृ. षष्ठोद्देशके पृथिव्यादीनामाहारो निरूपितः, स च कर्मणो बन्ध एव भवतीति सप्तमे बन्धो निरूप्यते, इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू. (७९२) कइविहे णं भंते ! बंधे प०?, गोयमा! तिविहे पं० २०-जीवप्पयोगबंधे १ अनंतरपओगबंधे २ परंपरबंधे ३/नेरइयाणंभंते! कइविहे प० एवं चेव, एवंजाववैमाणियाणं नाणावरणिजस्सणंभंते! कम्मस्स कइविहे बंधेप०?, गोयमा! तिविहे बंधे प० तं०जीवप्पयोगबंधे अनंतरबंधे परंपरबंधे, नेरइयाणं भंते ! नाणावरणिजस्स कम्मस्स कइविहे बंधे ५० एवं चेवजाव वेमाणियाणं, एवं जाव अंतराइयस्स। नाणावरणिजोदयस्स णं भंते! कम्मस्स कइविहे बंधे प०?, गोयमा! तिविहे बंधे पं० एवं चेव एवं नेरइयाणवि एवं जाव वेमाणियाणं, एवंजाव अंतराइउदयस्स, इत्थीवेदस्स णं भंते ! कइविहे बंधे प०?, गोयमा ! तिविहे बंधे प० एवं चेव, असुरकुमाराणं भंते ! इत्थीवेदस्स कतिविहे बंधे प०?, गो० ! तिविहे बंधे प० एवं चैव एवं जाव वेमाणियाणं, नवरं जस्स इत्थिवेदो अस्थि, एवं पुरिसवेदस्सवि एव नपुंसगवे० जाव वेमाणियाणं, नवरं जस्स जो अस्थि वेदो, दंसणमोहणिजस्स णं भंते ! कम्मस्स कइविहे बं?, एवं चेव निरंतरं जाव वेमा०, एवं चरित्तमोहणिजस्सवि जाव वेमाणियाणं, एवं एएणं कमेयं ओरालियसरीरस्स जाव कम्मगसरीरस्स आहारसनाए जाव परिग्गहस० कण्हलेसाए जाय Page #868 -------------------------------------------------------------------------- ________________ शतकं-२०, वर्गः-, उद्देशकः-७ ३०१ सुक्कलेसाएसम्मदिट्ठीए मिच्छादिट्ठीएसम्मामिच्छादिट्ठीएआभिनिबोहियणामस्सजाव केवलनाणस्स मइअनाणस्स सुयअन्नाणस्स विभंगनाणस्स एवं आभिणिबो० नाणविसयसभंते! कइविहे बं० प०? जाव केवलनाणविसयस्स मइअनाणविसयस्स सुयअन्नाणविसयस्स विभंगनाणविस०। एएसिं सव्वेसिंपदाणं तिविहे बंधे प० सव्वेऽवेते चउव्वीसंदंडगाभा० नवरंजाणियव्वं जस्स जइ अस्थिजाव वैमाणि भंते! विभंगणाणविसयस्स कइवि० बंधे प०, गोयमा! तिविहे बंधे प०-जीवप्पयोगबंधे अनंतरबंधे परंपरबंधे, सेवं भंते ! २ जाव विहरति ।। वृ. 'कतिविहेण मित्यादि, जीवप्पओगबंधे त्तिजीवस्य प्रयोगेण-मनःप्रभृतिव्यापारेण वन्धःकर्मपुद्गलानामात्मप्रदेशेषु संश्लेषोबद्धस्पृष्टादिभावकरणंजीवप्रयोगबन्धः, 'अनंतरबंधे'त्ति येषांपुद्गलानां वद्धानां सतामनन्तरः समयो वर्तते ते तेषामनन्तरबन्ध उच्यते, येषां ते बद्धानां द्वितीयादि समयो वर्तते तेषां परम्परबन्ध इति। .. 'नाणावरणिज्जोदयस्स'त्ति 'ज्ञानावरणीयोदयस्य' ज्ञानावरणीयोदयरूपस्य कर्मण उदयप्राप्तज्ञानावरणीयकर्मण इत्यर्थः, अस्य च बन्धो भूतभावपिक्षयेति, अथवा ज्ञानावरणीयोदयरूपस्य कर्मण उदयप्राप्तज्ञानावरणीयकर्मण इत्यर्थः, अस्य च बन्धो भूतभावपिक्षयेति, अथवाज्ञानावरणीयतयोदयो यस्य कर्मणस्तत्तथा, ज्ञानावरणीयोदये यद्बध्यते वेद्यते वा तज्ज्ञानावरणीयोदयमेव तस्येति, एवमन्यत्रापि। _ “सम्मद्दिडीए'इत्यादि, ननु ‘सम्मद्दिडी'त्यादौ कथंबन्दोदृष्टज्ञानाज्ञानानामपौद्गलिकत्वात् जीवप्योगबन्धादिव्यप्रदेश्यत्वं च तस्य जीववीर्यप्रभवत्वात् अत एवाभिनिवोधिकज्ञानविषयस्येत्याद्यपि निरवयं ज्ञानस्य ज्ञेयेन सह सम्बन्धविवक्षणादिति, इह सङ्ग्रहगाथे- । ॥१॥ “जीवप्पओगबंधे अनंतरपरंपरे च बोद्धव्वे ८ पगडी ८ उदए ८ वेए ३ दंसणमोहे चरित्ते य ।। ॥२॥ ओरालियवेउब्विय आहारगतेयकम्मए चेव। सन्ना ४ लेस्सा ६ दिट्ठी ३ नाणा ५ नाणेसु ३ तब्बिसए ८ ॥ शतकं-२० उद्देशकः-७ समाप्तः -:शतकं-२० उद्देशकः-८:वृ. सप्तमेबन्ध उक्तस्तद्विभागश्च कर्मभूमिषु तीर्थकरैः प्ररूप्यत इतिकर्मभूम्यादिकमष्टमे प्ररूप्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू. (७९३) कइणभंते! कम्मभूमीओप०?, गोयमा ! पन्नरस कम्मभूमीओप० तं०-पंच भरहाई पंच एवयाई पंच महाविदेहाइं। कति णंभंते ! अकम्मभूमीओ प०?, गो० तीसं अकम्मभूमीओ प० तं० पंच हेमवयाई पंच हेरनवयाइं पंच हरिवासाइं पंच रम्मगवासाई पंच देवकुराइं पंच उत्तराकुराइं। एयासुणं भंते! तीसासु अक्कम्मभूमीसु अस्थि उस्सप्पिणीति वा ओसप्पिणीति वा?, नो तिणढे समढे, एएसुणं भंते! पंचसुभरहेसुपंचसु एरवएसु अत्यउस्सप्पिणीति वा ओसप्पिणीति वा?,हंता अस्थि, एएसुणपंचसु महाविदेहेसु०, नेवत्थि उस्सप्पिणी नेवत्थिओसप्पिणी अवहिए णंतत्य काले० समणाउसो!" Page #869 -------------------------------------------------------------------------- ________________ ३०२ भगवतीअङ्गसूत्रं (२) २०/-1८/७९४ मू. (७९४) एएसुणं भंते! पंचसुमहाविदेहेसुअरिहंताभगवंतो पंचमहब्वइयंसपडिक्कमणं धम्म पनवयंति?, नो तिणढे समझे, एएसुणं भंते ! पंचसु भरहेसु पंचसु एरवएसु पुरच्छिमपचच्छिमगा दुवेअरिहंता भगवंतो पंचमहब्बइयंपंचाणुब्वइयंसपडिकमणधम्मपन्नवयंतिअवसेसा णं अरिहंता भगवंतो चाउज्जामं धम्मं पन्नवयंति, एएसुणं पंचसु महाविदेहेसु अरहंता भगवंतो चाउज्जामं धम्म पनवयंति। जंबुद्दीवेणंभंते! दीवे भारहे वासे इमीसे ओसप्पिणीए कति तित्थगरा पत्रता?, गोयमा चउवीसं तित्थगरा पन्नत्ता, तंजहा-उसभमजियसंभव अभिनंदनं च सुमतिसुष्पभसुपाससिपुष्पदंतसीयलेशंसवासपुजं च विमलअनंतधम्मसंतिकुंथुअरमल्लिमुनिसुव्वयनमिनेमिपासवद्धमाणा २४। . मू. (७९५) एएसिणं भंते ! चउवीसाए तिस्थगराणं कति जिनंतरा प०?, गोयमा ! तेवीसं जिणंतरा प० । एएसिणं भंते! तेवीसाए जिणंतरेसु कस्स कहि कालियसुयस्स वोच्छेदे . प०?, गो० ! एएसु णं तेवीसाए जिनंतरेसु पुरिमपच्छिमएसु अट्ठसु २ जिनतरेसु एत्य गं कालियसुयस्स अवोच्छेदे प० मज्झिमएसु सत्तसुजिनंतरेसु एत्यणं कालियसुयस्स वोच्छेदे प०, सव्वत्थविणं वोच्छिन्ने दिडिवाए। .. वृ. 'कइण'मित्यादि, 'कस्सकहिंकालियसुयस्सवोच्छेएपन्नत्तेत्ति कस्यजिनस्यसम्बन्धिनः कस्मिन् जिनान्तरेकयोर्जिनयोरन्तरे 'कालिकश्रुतस्य' एकादशङ्गीरूपस्य व्यवच्छेदः प्रज्ञप्तः? इति प्रश्नः, उत्तरं तु 'एएसि णमित्यादि, इह च कालिकस्य व्यवच्छेदेऽपि पृष्टे यदपृष्टस्याव्यवच्छेदस्याभिधानं तद्विपक्षज्ञापने सति विवक्षितार्थबोधनं सुकरं भवतीतिकृत्वा कृतमिति, 'मन्झिमएसु सत्तसुत्ति अनेन 'कस्स कर्हि' इत्यस्योत्तरमवसेयं, तथाहि मध्यमेषु सप्तसु' इत्युक्ते सुविधिजिनतीर्थस्य सुविधिशीतलजिनयोरन्तरे व्यवच्छेदो बभूव, तद्वयवच्छेदकालश्च पल्योपमचतुर्भागः, एवमन्येऽपिषड् जिनाःषट्च जिनान्तराणिवाच्यानि, केवलं व्यवच्छेदकालः सप्तस्वप्येवमवसेयः॥१॥ “चउभागो १ चउभागो २ तिनि यचउभाग ३ पलियमेगंच४। तिनेव य चउभागा ५ चउत्धभागोय ६ चउभागो७॥" इति । ___'एत्थणं ति 'एतेषु प्रज्ञापकेनोपदयमानेषुजिनान्तरेषुकालिकश्रुतस्य व्यवच्छेदः प्रज्ञप्तः, दृष्टिवादापेक्षया त्वाह-सव्वत्थविणं वोच्छिन्ने दिविवाए'त्ति सर्वत्रापि सर्वेष्वपि जिनान्तरेषुन केवलं सप्तस्वेव क्वचित् कियन्तमपि कालं व्यवच्छिन्नोष्टिवाद इति । मू. (७९६)जंबुद्दीवेणंभंते! दीवेभारहे वासे इमीसेओसप्पिणीएदेवाणुप्पियाणं केवतियं कालंपुव्वगए अणुसज्जिस्सति?, गोयमा! जंबुद्दीवे णंदीवे भारहे वासे इमीसे उस्सप्पिणीए मर्म एग वाससहस्सं पुब्बगए अणुसज्जिस्सति । जहाणभंते! जंबुद्दीवेर भारहे वासे इमीसेओसप्पिणीए देवाणुप्पियाणं एगवाससहस्सं पुबगए अणुसज्जिस्सइ तहाणं भंते ! जंबुद्दीवे २ भारहे वासे इमीसे ओसप्पिणीए अवसेसामं तित्थगराणं केवतियं कालं पुव्वगए अणुसज्जित्था ?, गोयमा ! अत्थेगतियाणं संखेनं कालं अत्थेगइयाणं असंखेनं कालं। Page #870 -------------------------------------------------------------------------- ________________ शतकं-२०, वर्गः-, उद्देशकः-८ ३०३ घृ.व्यवच्छेदाधिकारादेवेदमाह-'जंबुद्दीवेण'मित्यादि, देवाणुप्पियाणं तियुष्माकंसम्बन्धि 'अत्थेगइयाणं संखेनं कालं'तिपश्चानुपूर्व्या पार्श्वनाथादीनां सङ्ख्यातं कालं 'अत्थेगइयाणंसंखेजें कालं'ति ऋषभादीनाम्। । मू. (७९७) जंबुद्दीवेणंभंते! दीवेभारहे वासे इमीसे ओसप्पिणीए देवाणुप्पयाणं केवतियं कालं तित्थे अणुसज्जिस्सति?, गोयमा! जंबुद्दीवेर भारहे वासे इमीसे ओसप्पिणीएममंएगवीसं वाससहस्साई तित्थे अणुसज्जिस्सति। मू. (७९८) जहा णं भंते ! जंबुद्दीवे २ भारहे वासे इसीसे ओसप्पिणीए देवाणुप्पियाणं एक्कचीसं वाससहस्साई तित्यं अणुसिजस्सति तहाणं भंते जंबुद्दीवे २ भारहे वासे आगमेस्साणं चरिमतित्वगरस्स केवतियं कालं तित्थे अणुसज्जिस्सति? गोयमा! जावतिए णं उसभस्स अरहओ कोसलियस्स जिनपरियाएएवइयाणं संखेनाई आगमेस्साणं चरिमतित्थगरस्स तित्थे अणुसजिस्सति ।। . वृ. 'आगमेस्साणं'तिआगमिष्यतां-भविष्यतांमहापद्मादीनां जिनानां कोसलियस्स'त्ति कोशलदेशे जातस्य 'जिनपरियाए'त्ति केवलिपर्यायः सच वर्षसहस्रन्यूनं पूर्वलक्षमिति ।। मू. (७९९) तित्थं भंते ! तित्यं तित्थगरे तित्थं ?, गोयमा! अरहा ताव नियमंतित्थकरे तित्थं पुण चाउवनाइन्ने समणसंघो, तं०-समणा समणीओ सावया सावियाओ।। - वृ. तीर्थप्रस्तावादिदमाह-'तित्थं भंते !' इत्यादि, 'तीर्थं' सझरूपं भदन्त ! 'तित्थं ति तीर्थशब्दवाच्यं उत तीर्थकरः 'तीर्थं तीर्थशब्दवाच्यः? इतिप्रश्नः, अनोत्तरम्-'अर्हन् तीर्थकरस्तावत् 'तीर्थङ्करः' तीर्थप्रवर्त्तयिता न तु तीर्थं, तीर्थं पुनः 'चाउवनाइन्ने समणसंघेति चत्वारो वर्णा यत्र स चतुर्वर्णः स चासावाकीर्णश्चक्षमादिगुणैाप्तश्चतुर्वर्णाकीर्णः, क्वचित् 'चाउवन्ने समणसंधे'त्ति पठ्यते, तन्त्र व्यक्तमेवेति। ... मू. (८००) पवयणं भंते ! पवयणं पावयणी पवयणं?, गोयमा ! अरहा ताव नियम पावयण पवयणं पुन दुवालसंगे गणिपिडगे तं०-आयारो जाव दिहिवाओ। जे इमे भंते ! उग्गा भोगा राइना इक्खागा नाया कोरव्वा एए णं अस्सिं धम्मे ओगाहंति अस्सिं २ अडविहं कम्मरयमलं पवाहेति पवा० तओ पच्छा सिझंति जाव अंतं करेंति?, हता गोयमा! जे इमे उग्गा भोगा तं चेव जाव अंतं करेंति। अत्थेगइया अवयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति। कइविहाणं भंते ! देवलोया पं?, गोयमा! चउब्विहा देवलोया पं० तं०-भवणवासी वाणमंतरा जोतिसिया वेमाणिया । सेवं भंते २ ति॥ वृ.उक्तानुसार्येवाह-'पवयणंभंते!' इत्यादिप्रकर्षेणोच्यतेऽभिधियमनेनेतिप्रवचनम्आगमस्तद् भदन्त! 'प्रवचन' प्रवचनशब्दवाच्यंकाक्वाऽध्येतव्यम् उत 'प्रवचनी' प्रवचनप्रणेता जिनः प्रवचनं, दीर्घता च प्राकृतत्वात् । प्राक् श्रमणादिस इत्युक्तं श्रमणाश्चोग्रादिकुलोत्पन्ना भवन्ति ते च प्रायः सिद्धान्तीति दर्शयन्नाह-'जे इमे'इत्यादि, 'अस्सि धम्मे'त्ति अस्मिन्नैपॅन्थे धर्मे इति ।। शतकं-२० उद्देशकः-८ समाप्तः Page #871 -------------------------------------------------------------------------- ________________ ३०४ भगवतीअगसूत्रं (२) २०/-1९/८०१ -:शतकं-२० उद्देशकः-९:वृ.अष्टमोद्देशकस्यान्तेदेवाउक्तास्तेचाकाशचारिणइत्याकाशचारिद्रव्यदेवानवमेप्ररूप्यन्ते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्-- मू. (८०१) कइविहाणं भंते ! चारणा पन्नत्ता ?, गोयमा ! दुविहा चारणा पं० तं०विजाचारणा यजंघाचारणा य, से केणटेणं भंते! एवं वुच्चइ विजाचारणा वि०?, गोयमा! तस्स णंछटुंछट्टेणं अनिखित्तेणंतवोकम्मेणं विजाएउत्तरगुणलद्धिं खममाणस्स विञ्जाचारणलद्धीनामं लद्धी समुप्पज्जइ, से तेणडेणंजाव विञ्जाचार०। । विजाचारणस्स णं भंते कहं सीहा गती कह सीहे गतिविसए प०?, गोयमा ! अयन्नं जंबुद्दीवे २ जाव किंचिविसेसाहिए परिक्खेवणंदेवेणं महड्डीए जाव महेसरखेजाव इणामेवत्तिकटु केवलकप्पं जंबुद्दीवं २ तिहिं अच्छरानिवाएहिं तिक्खुत्तो अणुपरियट्टित्ता णं हव्वमागच्छेजा। विजाचारणस्स णं गोयमा ! तहा सीहा गती तहा सीहे गतिविसए प०। . विजाचारणस्स णं भंते ! तिरियं केवतियं गतिविसए प०?, गो०! से णं इओ एगेणं उप्पाएणं माणुसुत्तरे पव्वए समोसरणं करेति माणु० २ तहिं चेइयाई वंदति तहिं २ बितिएणं उप्पाएणं नंदीसरवरे दीवे समोसरणं करेति नंदीस० २ तहिं चेइयाइं वंदति तहिं० २ तओ०२ इहमागच्छइ इहमा०२ इहं चेइयाइंवं०२। विजाचारणस्सणंगोयमा! उढुंएवतिए गतिविसए प०, सेणं तस्स ठाणस्स अना- लोइयपडिकंते कालं करेति नस्थि तस्स आराहणा, से णं तस्स ठाणस्स आलोइयपडिक्कते कालं करेति अस्थि तस्स आराहणा। वृ. 'कइ ण'मित्यादि, तत्र चरण-गमनमतिशयदाकाशे एषामस्तीति चारणाः 'विजाचारण'तिविद्या-श्रुतं तच्च पूर्वगतं तत्कृतोपकाराश्चारणा विद्याचारणाः, 'जंघाचारण'त्ति जङ्गाव्यापारकृतोपकाराश्चारणा जङ्घाचारणाः, इहार्थे गाथा:॥१॥ "अइसयचरणसमत्था जंघाविज्जाहिं चारणा मुणओ। जंघाहिं जाइ पढमो निस्सं काउंरविकरेवि॥ ॥२॥ एगुप्पाएण तओ रुयगवरंमि उतओ पडिनियत्तो। बीएणं नंदीसरमिहं तओ एइ तइएणं॥ पढमेणं पंडगवनं वीउप्पाएण नंदणं एइ। तइउप्पाएण तओ इह जंघाचारणो एइ ।। ॥४॥ पढमेण माणुसोत्तरनगंस नंदिस्सरं विईएणं । एइ तओ तइएणं कयचेइयवंदणो इहयं ॥ ॥५॥ पढमेण नंदनवणं बीउप्पाएण पंडगवनंमि । एइइहं तइएणं जो विजाचारणो होइ ।। 'तस्स णं'ति यो विद्याचारणो भविष्यति तस्य षष्ठंषष्ठेन तपःकर्मणा विद्यया चपूर्वगतश्रुतविशेषरूपया करणभूतया 'उत्तरगुणलद्धिं ति उत्तरगुणाः-पिण्डविशुद्ध्यादयस्तेषु चेह प्रक्रमात्तपो गृह्यते ततश्च 'उत्तरगुणलब्धि' तपोलब्धि 'क्षममाणस्य' अधिसहमानस्य तपः कुर्वत इत्यर्थः। Page #872 -------------------------------------------------------------------------- ________________ शतकं-२०, धर्गः-, उद्देशकः-९ 'कहं सीहा गइत्ति कीध्दशी शीघ्रा ‘गति' गमनक्रिया 'कहं सीहे गइविसए'त्ति कीदृशः शीघ्रो गतिविषयः, शीघ्रत्वेन तद्विषयोऽप्युपचारात् शीघ्र उक्तः, 'गतिविषयः' गतिगोचरः?, गमनाभावेऽपि शीघ्रगतिगोचरभूतं क्षेत्रं किम्? इत्यर्थः, 'अयन'मित्यादि, अयं जम्बुद्वीप एवंभूतो भवतिततश्च देवेण'मित्यादि हव्वमागच्छेन्जा' इत्यत्रयथा शीघ्राऽस्यदेवस्य गतिरित्ययंवाक्यशेषोश्यः मू. (८०२) से केणतुणं भंते! एवं वुच्चइ जंघाचारणे २?, गोयमा! तस्स णं अट्टमंअटेणं अनिखित्तेणं तवोकम्मेणं अप्पाणं भावमाणस्स जंघाचारणलद्धी नाम लद्धी समुप्पजति, से तेणद्वेणं जाव जंघाचारणे २ । जंघाचारणस्स णं भंते ! कहं सीहा गति कहं सीहे गतिविसए प०?, गोयमा! अयन्नं जंबुद्दीवे २ एवं जहेव विज्ञाचारणस्स नवरं तिसत्तखुत्तो अणुपरियहित्ताणं हब्वमागच्छेज्जा जंघाचारणस्स णं गोयमा! तहा सीहा गती तहा सीहे गतिविसए प० सेसंतंचेव। जंघाचारणस्स णं भंते ! तिरियं केवतिए गतिविसए प०?, गोयमा ! से णं इओ एगेणं उप्पाएण रुयगवरे दीवे समासरणं करेति रुयग० २ तहिं चेइयाइं वंदइ तहिं चे० २ तो पडिनियत्तमाणे वितिएणं उप्पाएणं नंदीसरवरदीवे समोसरणं करेति नंदी० २ तहिं चेइयाई वंदइ तहिं चेइयाई वं २ इहमागच्छइ २ इहं चेइयाइं वंदइ, जंघाचारणस्स णं गो० ! तिरियं एवतिए गइविसए पं०। जंघाचारणस्स णं भंते ! उद्धं केवतिए गतिविसए पन्नत्ते?, गोयमा ! से णं इओ एगेणं उप्पाएणं नंदनवणे समोसरणं करे नंदनवने २ तहिं घेइयाई वंदति तहिं २ इह आगच्छइ २ इह चेइयाई वंदति । जंघाचारणस्स णं गोयमा ! उड़ एवतिए गतिविसए पं०, से णं तस्स ठाणस्स अनालोइ- यपडिकंते कालं करेइ नस्थि तस्स आराहणा से णं तस्स ठाणस्स आलोइयपडिक्कते कालं करेति अस्थि तस्स आराहणा, सेवं भंते ! सेवं भंते! जाव विहरइ ।। वृ, 'सेणंतस्स ठाणस्से'त्यादि,अयमत्र भावार्थः-लब्ध्युपजीवनंकिल प्रमादस्तत्र चासेविते अनालोचितेन भवति चारित्रस्याराधना, तद्विराधकश्चनलभतेचारित्राराधनाफलमिति, यच्चेहोक्तं विद्याचारणस्य गमनमुत्पादद्वयेन आगमनं चैकेनजङ्घाचारणस्० तुगमनमेकेनागमनंच द्वयेनेति तल्लब्धिस्वभावात्, अन्ये त्वाहुः-विद्याचारणस्यागमनकाले विद्याऽभ्यस्ततरा भवतीत्येकेनागमन गमने तु न तथेति द्वाभ्यां, जङ्घाचारणस्य तु लब्भिरुपजीव्यमानाऽल्पसामर्थ्या भतीत्यागमन द्वाभ्यां गमनं त्वेकेनैवेति ॥ शतकं-२० उद्देशकः-९ समाप्तः - शतकं-२० उद्देशकः-१०:वृ.नवमोद्देशकेचारणा उक्तास्तेच सोपक्रमायुषइतरेचसंभवन्तीतिदशमेसोपक्रमादितया जीवा निरूप्यन्त इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् मू. (८०३) जीवा णं भंते ! किं सोवक्कमाउया निरुवक्कमाउया ?, गोयमा ! जीवा सोवक्कमाउयावि निरवक्कमाउयावि। नेरइया णं पुच्छा, गोयमा ! नेरइया नो सोवक्कमाउया निरुवकमाउया, एवं जाव -15 120 Page #873 -------------------------------------------------------------------------- ________________ ३०६ भगवतीअङ्गसूत्रं (२) २०/-/१०/८०३ पुढविक्काइया जहा जीवा, एवं जाव मणुस्सा, वाणमं० जोइसि० वेमा० जहा नेरइया । वृ. 'जीवाण'मित्यादि, सोवक्कमाउय'त्तिउपक्रमणमुपक्रमः-अप्राप्तकालस्यायुषो निर्जरणं तेन सह यत्तत्सोपक्रमं तदेवंविधमायुर्वेषां ते तथा तद्विपरीतास्तु निरुपक्रमायुषः, इह गाथे॥१॥ "देवा नैरइयाविय असंखवासाउया य तिरिमणुया। उत्तमपुरिसा यतहा चरिमसरीरा निरुवकमा॥ ॥२॥ सेसा संसारत्था हवेज सोवक्कमाउ इयरे य। सोवक्कमनिरुवक्कमभेओ भणिओ समासेणं । -उपक्रमाधिकारादेवेदमाहमू.(८०४) नेरइयाणंभंते! किं आओवक्कमेणंउववजंतिपरोक्क्कमेणंउवव० निरुवक्कमेणं उववजंति?, गोयमा ! आओवक्कमेणवि उवव० परोवक्कमेणवि उववजंति निरुवक्कमेणवि उववजंति एवं जाव वेमाणियाणं। नेरइयाणभंते ! किंआओवक्कमेणं उवपट्टति परोवक्कमेणं उव० निरुवक्कमेणं उववइंति गोयमा! नो आओवक्कमेणं उव्वदृति नो परोवक्कमेणं उवव० निरुवक्कमेणं उबट्टति, एवं जाव यणियकुमारा, पुढविकाइया जाव मणुस्सा तिसु उव्व०, सेसा जहा नेरइ० नवरं जोइसियवेमाणिया चयंति। . नेरइयाणं भंते ! किं आइटीए उवव० परिडीएउवव०?, गोयमा! आइडीएउवव० नो परिडीए उव० एवं जाव वेमाणियाणं । नेरइयाणं भंते ! किं आइवीए उववट्टइपरिडीए उववट्टइ गोयमा ! आइडीए उव्व० नो परिडीए उव० एवं जाव वेमाणि०, नवरं जोइसियवेमाणिक चयंतीति अभिलावो। नेर० भंते ! किं आयकम्मुणा उववनंति ? गो० ! आयकम्मुणा उवव० परकम्मुणा उवव०? गो! आयकम्मुणा उवव० नोपरकम्मुणा उवव० एवंजाववेमाणि०, एवंउचट्टणादंडओवि। नेरइया णं भंते ! किं आयप्पओगेणं उववजइ परप्पओगेणं उवव०?, गोयमा ! आयप्पओगेणं उव० नो परप्पयोगेणं उ० एवं जाव वेमाणि०, एवं उव्वट्टणादंडओवि। वृ. 'नेरइए'इत्यादि, 'आओवक्कमेणं उववखंति'त्ति आत्मना-स्वयमेवायुष उपक्रम आत्मोपक्रमस्तेन मृत्वेति शेषः उत्पद्यन्ते नारकाः यथा श्रेणिकः, 'परोपक्रमेण परकृतमरणेन यथा कूणिकः, निरुपक्रमेण' उपक्रमणाभावेन यथा कालशौकरिकः यतः सोपक्रमायुष्का इतरे च तत्रोत्पद्यन्त इति उत्पादोद्वर्तनाऽधिकारादिदमाह ! 'नेरइए'इत्यादि। 'आइटीए'त्ति नेश्वरादिप्रभावेणेत्यर्थः 'आयकम्मुण'त्ति आत्मकृतकर्मणा-ज्ञानावरणादिना 'आयप्पओगेणं'ति आत्मव्यापारेण ।। उत्पादिधिकारादिदमाह मू. (८०५) नेरइया णं भंते ! किं कतिसंचिया अकतिसंचिया अव्वत्तगसंचिया ? गोयमा! नेरइया कतिसंचियावि अकतिसंचियावि अव्वत्तगसंचियावि, से केण० जाव अव्वत्तगसंचया ?, गोयमा ! जे णं नेरइया संखेजएणं पवेसणएणं पविसंतति ते णं नेरइया कतिसंचिया जे मं नेरइया असंखेजएणं पवेसएणं पविसंति ते णं नैरइया अकतिसंचिया। जे णं नेरइया एक्कएणं पवेसएणं पविसंति ते णं नेरइया अव्वत्तगसंचिया, से तेणद्वेणं Page #874 -------------------------------------------------------------------------- ________________ शतकं-२०, वर्ग:-, उद्देशकः-१० ३०७ गोयमा! जाव अव्वत्तगसंचियावि, एवं जावधणिय०, पुढविक्काइयाणं पुच्छा, गोयमा! पुढविकाइया नो कइसंचिया अकइसंचिया नो अब्वत्तगसं०, से केगडेणं एवंबुच्चइजाव नोअव्वत्तगसंचिया गोयमा! पुढविकाइया असंखेजएणंपवेसणएणं पविसंति से तेणडेणंजाब नो अब्बत्तगसंचया, एवंजाव वणस्स०, बेदिया जाव वैमाणि० जहा नेरइया। सिद्धाणं पुच्छा, गोयमा! सिद्धा कतिसंचिया नो अकतिसंचया अव्वत्तगसंचियावि, से केणढे० जाव अवत्तगसंचियावि ?, गो० ! जे णं सिद्धा संखेज्जएणं पवेसणएणं पविसंति तेणं सिद्धा कतिसंचिया जेणं सिद्धा एक्कएणं पवेसणएणं पविसंति तेणं सिद्धाअव्वत्तगसंचिया से तेणटेणं जाव अव्वत्तगसंचियावि।। एएसिणं भंते ! नेरइ० कतिसंचियाणं अकतिसंचियाणं अव्वत्तगसंचियाण य कयरे २ जाव विसेसा०?, गोयमा ! सव्वत्थोवा नेरइया अव्वत्तगसंचिया कतिसंचिया संखेजगुणा अकतिसंचिया असं० एवं एगिदियवञ्जाणं जाव वेमाणियाणं अप्पाबहुगं, एगिदियाणं नत्थि अप्पाबहुगं। एएसिणंभंते! सिद्धाणं कतिसंचियाणं अव्वत्तगसंचियाण यकयरे २ जाव विसेसाहिया वा?, गो०! सव्वत्तोवा सिद्धा कतिसंचिया अवत्तगसंचिया संखेजगुणा। नेरइयाणं भंते! किंछक्कसमजिया १ नोछक्कसमजिया २ छक्केण य नोछक्केण य समजिया ३ छक्केहि य समञ्जियां४ छक्केहि य नोछक्केण यसमजिया ५?, गोयमा! नेरइया छक्कसमज्जियावि १ नोछक्कसमज्जियावि २ छक्केण य नोछक्केण यसमजियावि३ छक्केहि य समजियावि ४ छक्केहि य नोछक्केण य समझियावि ५। - सेकेणद्वेणं भंते! एवं वुच्चइनेरइयाछक्कसमजियाविजाव छक्केहि यनोछक्केण यसमज्जियावि गोयमा! जेणं नेरइयाछक्कएणंपवेसणएणं पविसंति तेणंनेरइया छक्कसमजिया १ जेणं नेरइया जहन्नेणं एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं पंचएणं पवेसणएणं पविसंति ते णं नेरइया नोछक्कसमजिया २ जे णं नेरइया एगेणं छक्कएणं एक्केण वा दोहिं वा तीहि वा उक्कोसेणं पंचएणंपवेसणएणं पविसंति ते णं नेरइया छक्केहि समज्जिया ४ जे णं नेरइया नेगेहिं छक्केहि अन्नेण जहन्नेणं एक्केण वा दोहिं वातीहि वा उक्कोसेणं पंचएणं पवेसणएणं पविसंति तेणं नेरइया छक्केहिं य नोछक्केण य समजिया ५ से तेणडेणं तं चैव जाव समज्जियावि, एवं जाव धणियकुमारा है पुढविकाइयाणं पुच्छा, गोयमा! पुढविकाइया नो छक्कसमज्जिया १ नो नोछक्कसमजिया २ नोछक्केण य समजिया ३ छक्केहि समजियावि४ छक्केहि य नोछक्केण य समजियावि५॥ सेकेणडेणं जाव समज्जियावि?, गोयमा! जेणं पुढविकाइया नेगेहि छक्कएहिं पवेसणगं पविसंति ते णं पुढविकाइया छक्केहि समज्जिया जे णं पुढविकाइया नेगेहिं छक्कएहि य अनेण य जहन्नेणं एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं पंचएणं पवेसणएणं पविसंति ते णं पुढविक्काइया छक्केहि य नोछक्केण य समञ्जिया, से तेणटेणं जाव समज्जियावि, एवं जाव वणस्सइकाइयावि, बैंदिया जाव वेमाणिया, सिद्धा जहा नेरइया। एएसि णं भतेः ! नेरइयाणं छक्कसमज्जियाणं नोछक्कसमज्जियाणं छक्केण य नोछक्केण य समज्जियाणं छक्केहि य समजियाणंछक्केहि य नोछक्केण य समज्जियाणं कयरे २ जाव विसेसाहिया Page #875 -------------------------------------------------------------------------- ________________ ३०८ भगवती अङ्गसूत्रं (२) २०/-/१०/८०५ वा?, गोयमा ! सव्वत्थोवा नेरइया छक्कसमज्जिया नोछक्कसमज्जिया संखेज्जगुणाछक्केण य नोछकेण य समजिया संखेजहगुणा छक्केहि य समज्जिया असंखेज्जगुणा छक्केहि य नोछकेण य समज्जिया संखेजगुणा एवं जाव थणियकुमारा । एएसि णं भंते! पुढविकाइयाणं छक्केहिं समज्जियाणंछक्केहि य नोछक्केण य समज्जियाणं कयरे २ जाव विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा पुढविकाइया छक्केहिं समजिया छक्केहि य नोछक्केण य समजिया संखेज्जगुणा एवं जाव वणस्सइकाइयाणं, बेइंदियाणं जाव वैमाणियाणं जहा नेरइयाणं । एएसि णं भंते! सिद्धाणं छक्कसमजियाणं नोछक्कसमज्जियाणं जाव छक्केहि य नोछक्केण य समज्जियाण य कयरे २ जाव विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा सिद्धा छक्केहि य नोछक्केण य समज्जिया छक्केहिं समज्जिया संखज्जगुणा छक्केण य नोछक्केण य समजिया संखेज्जगुणा छक्कसमज्जिया संखेजगुणा नोछंकसमजिया संखेज्जगुणा । नेरइया णं भंते! किं बारससमज्जिया १ नोबारसमजिया २ बारसएण य नोबारसएण य समजिया ३ बारसएहिं समज्जिया ४ बारसएहिं नोबारसएण य समज़ियावि ५१, गोयमा ! नेरतिया बारससमज्जियावि जाव बारसएहि य समज्जियावि, से केणट्टेणं जाव समज्जियावि । गोयमा ! जेणं नेरइया बारसएणं पवेसणएणं पविसंति ते णं नेरइया बारसमजिया १ जे णं नेरइया जत्रेणं एक्केण वा दोहिं वा तीहिं वा उक्को सेणं एक्कारसएणं पवेसणएणं पविसंति ते णं नेरइया नोबारससमजिया २ जे गं नेरइया बारसएणं अन्त्रेण य जहन्त्रेणं एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं एक्कारसएणं पवेसणएणं पविसंति तेणं नेरइया बारसएण य नोबारसएण य समजिया ३ । जेणं नेरइया नेगेहिं बारसएहिं पवेसणंगं पविसंति ते णं नेरतिया बारसएहिं समजिया ४ जेणं नेरइया नेगेहिं बारसएहिं अत्रेण य जहन्त्रेणं एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं एक्कारसएणं पवेसणएणं पविसंति ते णं नेरइया बारसएहि य नोबारसएण य समिज्जिया ५ । से तेणट्टेणं जाव समज्जियावि, एवं जाव थणियकुमारा । पुढविक्काइयाणं पुच्छा गोयमा! पुढविकाइया नोबारससमज्जिया १ नो नोबारससमज्जिया २ नो बारसएण य समजिया ३ बारसएहिं समज्जिया ४ बारसेहि य नो बारसेण य समज्जियावि ५, से केणद्वेणं जाव समज्जियावि २ नो बारसएण य समजिया ३ बारसएहिं समजिया ४ बारसेहि य नो बारसेण य समज्जियावि ५, केणट्टेणं जाव समजियावि ? गोयमा ! जेणं पुढविकाइया नेगेहिं बारसएहिं पवेसणगं पविसंति ते णं पुढविकाइया बारसएहिं समज्जिया जे गं पुढविकाइया नेगेहिं बारसएहिं अन्त्रेण य जहत्रेणं एक्कण वा दोहिं वा तीहिं वा उक्कोसेणं एक्कारसएणं पवेसणएणं पविसंति ते णं पुढविकाइया बारसएहिं नोबारसएण य समज्जिया से तेणद्वेणं जाव समज्जियावि, एवं जाव वणस्सइकाइया । बेइं दिया जाव सिद्धा जहा नेरइया। एएसि णं भंते! नेरतियाणं बारससमज्जियागं० सव्वेस अप्पा बहुगं जहा छक्कसमज्जियाणं नवरं बारसाभिलावो सेसं तं चेव । नेरतिया णं भंते ! किं चुलसीतिसमज्जिया नोचुलसीतिसमजिया २ चुलसीते य नोचुलसीते य समज्जिया ३ चुलसीतीहिं समज्जिया ४ चुलसीतीहिय नोचुलसीतीए समजिया ५ ? गोयमा ! नेरतिया चुलसीतीए समज्जियावि Page #876 -------------------------------------------------------------------------- ________________ शतकं - २०, वर्ग:, उद्देशकः - १० जाव चुलसीतीहि य नोचुलसीतिए य समज्जियावि । सेकेणणं भंते! एवं बुच्चइ जाव समजियावि ?, गोयमा ! जे णं नेरइया चुलसीतीएणं पवेसणएणं पविसंति ते णं नेरइया चुलसीतिसमज्जिया १ जे गं नेरइया जहन्त्रेणं एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं तेसीतीपवेसणएणं पविसंति ते णं नेरइया नोचुलसीतिसमझिया २ जेणं नेरइया चुलसीतीएणं अत्रेण य जहत्रेणं एक्केण वा दोहिं वा तीहिं वा जाव उक्कोसेणं तेसीतीएणं पेसणएणं पविसंति ते णं नेरतिया चुलसीतीए नोचुलसीतिएण य समज्जिया ३ । जेनेरइया नेगेहिं चुलसीतीएहि पवेसणगं पविसंति ते णं नेरतिया चुलसीतीएहिं समज्जिया ४ जेणं नेरइया नेगेहिं चुलसीतिएहिं अत्रेण य जहत्रेणं एक्केण वा जाव उक्कोसेणं तेसीइएणं जाव पवेसणएणं पविसंति ते णं नेरतिया चलुसीतीहि य नोचुलसीतिए य समज्जिया ५, से तेणट्टेण जाव समज्जियावि, एवं जाव थणियकुमारा । ३०९ पुढविकाइया तव पच्छिल्लएहिं दोहिं २ नवरं अभिलावो चुलसीतीओभंगो एवं जाव वणस्सइकाइया, बेदिया जाय वेमाणिया जहा नेरतिया । सिद्धा णं पुच्छा, गोयमा ! सिद्धा चुलसीतिसमजियावि १ नो चुलसीतिसमज्जियावि २ चुलसीते य नोचुलसीतीए समज्जियावि ३‍ .नो चुलसीतीहिं समज्जिया ४ नोचुलसीतीहि य नोचुलसीतीए य समजिया ५ । सेकेणट्टेणं जाव समजिया ?, गोयमा ! जे गं सिद्धा चुलसीतीएणं पवेसणएणं पविसंति ते णं सिद्धा चुलसीतिसमज्जिया जे गं सिद्धां जहत्रेणं एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं तेसीतीएणं पवेसणएणं पविसंति ते णं सिद्धा नोचुलसीतिसमज्जिया, जेणं सिद्धा चुलसीयएणं अत्रेय जह० एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं तेसीएणं पवेसणएणं पविसंति ते णं सिद्धा चुलसीतीए य नोचुलसीतीए य समज्जिया, से तेणट्टेणं जाव समज्जिया । एएसि णं भंते! नेरतियाणं घुलसीतिसमज्जियाणं नोचुलसी० सव्वेसिं अप्पाहुगं जहा छक्कसमज्जियाणं जाव वैमाणियाणं नवरं अभिलावो चुलसीतिओ । एएसि णं भंते! सिद्धाणं चुलसीतिसमज्जियाणं नोचुलसीतिसमज्जियाणं चुलसीतीए नोचुलसीतीए य समज्जियाणं कयरे २ जाव विसेसा० ?, गोयमा ! सव्वत्थोवा सिद्धा चुलसीतीए य नोचुलसीतीए य समज्जिया चुलसीतीसमज्जिया अनंतगुणा नोचुलसीतिसमज्जिया अनंतगुणा । सेवं भंते! २ त्ति जाव विहरइ ।। वृ. 'नेरइए' त्यादि, 'कइसंचिय'त्ति कतीति सङ्ख्यावाची ततश्च कतित्वेन सञ्चिताः -एकसमये सङ्घयातोत्पादेन पिण्डिताः कतिसञ्चिताः एवम् ' अकइसंचिय'त्ति नवरम् 'अकइत्ति सङ्खयानिषेधः–असङ्ख्यातत्वमनन्तत्वं चेति, 'अव्वत्तगसंचिय'त्ति द्वयादिसङ्घयाव्यवहारतः शीर्षप्रहेलिकायाः परतोऽसङ्घयाव्यवहारतश्च सङ्ख्यातत्वेनासङ्ख्यातत्वेन च चक्तुं न शक्यतं साववक्तव्यः स चैकक्सेतनावक्तव्येन - एककेन एकत्वोसादेन सञ्चिता अवक्तव्यसञ्चिताः, तत्र नारकादयास्त्रिवधा अपि एकसमयेन तेषामेकादीनासङ्ख्यातान्तानामुत्पाद, पृथिवीकायिकादय ५ । स्त्वकतिसञ्चिता एव, तेषां समयेनासङ्ख्यातप्तामेव प्रवेशाद्, वनस्पतयस्तु यद्यप्यनन्ता उत्पद्यन्ते तथाऽपि प्रवेशनकं विजातीयेभ्य आगतानां यस्तत्रोत्पादस्तद्विवक्षितं, असङ्ख्याता एव विजातीयेभ्य उद्वृत्तास्तत्रोत्पद्यन्त इति सूत्रे उक्तम् ' एवं जाव वणस्सइकाइय'त्ति, सिद्धा Page #877 -------------------------------------------------------------------------- ________________ ३१० भगवतीअङ्गसूत्रं (२) २०/-/१०/८०५ नो अकतिसञ्चित अनन्तानामसङ्ख्यातानां वा तेषां समयेनासम्भवादिति। एषामेवाल्पबहुत्वं चिन्त्यन्नाह 'एएसी'त्यादि, अवक्तव्यकसञ्चिताः स्तोकः अवक्तव्यकस्थानस्यैकत्वात्, कतिसञ्चिताः असङ्ख्यातगुणाः, सङ्ख्यातत्वात् सद्ध्यातस्थानकानाम्, अकतिसञ्चितस्त्वसङ्ख्यातगुणाः असङ्ख्यातस्थानकानामसङ्घयातत्वादित्येके, अन्ये त्वाहु:-वस्तुस्वभावोऽत्र कारणं न तु स्थानकाल्पत्वादि कथमन्यथा सिद्धाः कतिसञ्चिताः स्थानकबहुत्वेऽपि स्तोकाअवक्तव्यकस्थानकस्यैकत्वेऽपि सङ्ख्यातगुणा द्वयादित्वेन केवादिनामल्पानामायुःसमाप्तेः इयं च लोकस्वभावादेवेति। मारकाधुत्पादविशेषणभूतसङ्ख्याऽधिकारादिदमाह-'नेरइया णमित्यादि 'छक्कसमज्जिय'त्ति षट् परिमाणमस्येति षट्कं वृन्दं तेन समर्जिताः-पिण्डिताः षट्कसमर्जिताः, अयमर्थः-एकत्र समयेयेसमुत्पद्यन्ते तषायो राशिसषट्प्रमाणो यदि स्यात्तदातेषट्कसमर्जिता उच्यन्ते १ 'नोछक्कसमज्जिय'त्ति शेषट्कषट्काभावः ते चैकादयः पञ्चान्तास्तेन नोषट्केनएकाधुत्पादेन ये समर्जितास्ते तथा २ तथा 'छक्केण य नोछक्केण समज्जिय'त्ति एकत्र समये येषां षट्कमुत्पन्नमेकाद्यधिकं तेषट्केन नोषट्केन च समर्जिता उक्ताः 'छक्केहि य समज्जिय'त्ति एकत्र समये येषां बहूनि षट्कान्युत्पन्नानि ते षट्कैः समर्जिता उक्ताः ४ तथा 'छक्केहि य नोछक्केण य समल्जिय'त्तिएकत्र समये यषां बहूनिषट्कान्येकाद्यधिकानितेषट्कैः नोषट्केन चसमर्जिताः, एते पञ्च विकल्पाः, इह च नारकादीनां पञ्चापि विकल्पाः संभवन्ति एकादीनासमङ्ख्यातान्तानां तेषां समयेनोत्पत्तेः। असङ्ख्यातेष्वपि च ज्ञानिनः षट्कानि व्यवस्थापयन्तीति, एकन्द्रियाणां त्वसङ्ख्यातानामेव प्रवेशनात् षट्कैः समर्जिताः, तथा षट्कै!षट्केन च समर्जिता इति विकल्पद्वयस्यैव सम्भव इति, अतएवाह-'पुढविक्काइयाण'मित्यादि । एषामल्पबहुत्वचिन्तायां नारकादयःस्तोका आद्याः, षट्कस्थानस्यैकत्वात्, द्वितीयास्तु सङ्ख्यातगुणाः, नोषट्कस्थानानां बहुत्वात्, एवं तृतीयचतुर्थपञ्चमेषुस्थानबाहुल्यात्सूत्रोक्तंबहुत्वमवसेयमित्येके अन्ये तुवस्तुस्वभावादित्याहुरिति एवं द्वादश सूत्राणि चतुरशीतिसूत्राणि चेति ।। ___शतकं-२० उद्देशकः-१० समाप्तः ॥१॥ विंशतितमशतकमलं विकाशितं वृद्धवचनरविकिरणैः। विवरणकरणद्वारेण सेवितं मधुलिहेव मया ॥ शतक-२० समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता भगवतीअगसूत्रे वींशतितमशतकस्य अभयदेवसुरिविरचिता.टीका परिसमाता। (शतक-२१) वृ, व्याख्यातं विंशतितमशतम्, अथावसरायातमेकविंशतितममारभ्यते, अस्य चावावेवोद्देशकवर्गसङ्ग्रहायेयं गाहा Page #878 -------------------------------------------------------------------------- ________________ शतकं-२१, वर्ग:-, उद्देशकः ३११ मू. (८०६) सालि कल अयसि वंसे इक्खू दब्भे य दम्भ तुलसीय। अट्ठए दस वग्गा असीतिं पण होति उद्देसा।। वृ. साली'त्यादि सूत्रम्, 'सालि'त्तिशाल्यादिधान्यविशेषविषयोद्देशकदशात्मकः प्रथमो वर्ग सालिरेवोच्यते, एवमन्यत्रापीति, उद्देशकदशकं चैवं॥१॥ “मूले १ कंदे २ खंधे ३ तया य४ साले ५ पवाल ६ पत्ते य७। पुप्फे ८ फल ९ बीए १० बिय एकेका होइ उद्देसो ॥" इति 'कल तिकलायादिधान्यविषयोद्वितीयः २ 'अयसित्तिअतसीप्रभृतिधान्य-विषयस्तृतीयः ३ वसे ति वंशादिपर्वगविशेषविषयश्चतुर्थः ४ 'इक्खुत्ति इक्ष्वादिपर्वगविशेषविषयः पञ्चमः ५ 'दब्बत्तिदर्भशब्दस्योपलक्षणार्थत्वात् ‘सेडियभंडियकोन्तियदों इत्यादितृणभेदविषयः षष्ठः ६ अमेत्ति वृक्षे समुत्पन्नो विजातीयोवृक्षविशेषोऽध्यवरोहकस्तप्रभृतिशाकप्रायवनस्पति.. विषयः सप्तमः ७ 'तलसी यत्ति तुलसीप्रभृतिवनस्पतिविषयोऽष्टमो वर्ग ८ अद्वैते दसवग्ग'त्ति अष्टावेतेऽनन्तरोक्ता दशानां दसानामुद्देशकानां सम्बन्धिनो वर्गासमुदाया दशवर्गा अशीति पुनरुदेशका भवन्ति, वर्गे वर्गे उद्देशकदशकभावादिति, तत्रप्रथमवग्रस्तत्रापिच प्रथमउद्देशको व्याख्यायते। -शतक-२१ वर्ग-१ उद्देशकः-१:"भू. (८०७) रायगिहे जावएवंवयासी-अहभंते! साली वीही गोधूमजवजवाणं एएसि गंभंते! जीवा मृतताए वक्कमंति तेणं भंते! जीवा कओहिंतो उव० किनेरइएहितो उव० तिरि० मणु० देव० जहा वकंतीए तहेव उववाओ नवरं देववजं। तेणं भंते ! जीवा एगसमएणं केवतिया उववजंति?, गोयमा! जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं संखेजा वा असंखेना वा उववजंति, अवहारो जहा उप्पलुद्देसे, तेसिणं भंते जीवाणं केमहालिया सरीरोगाहणण प०?, गोयमा! जहन्नेणंअंगुलस्स असंखेजइ भागं उक्कोसेणं घनुहपुहुत्तं, ते णं भंते जीवा! नाणावरणिजस्स कम्मस्स किं बंधगा अबंधगा? जहा उप्पलुद्देसे, एवं वेदेवि उदएवि उदीरणाएवि। तेणं भंते ! जीवा किं कण्हलेस्सा नील० काउ० छव्वीसं भंगा दिट्ठी जाव इंदिया जहा उम्पलुद्देसे, तेणं भंते! सालीवीही गोधूमजवजवगमूलगजीवे कालओ केवचिरं होति?, गोयमा जह० अंतोमु० उक्कोसे० असंखेनं कालं। सेणं भंते ! साली वीही गोधूमजवजवगमूलगजीवे पुढवीजीवे पुनरवि सालीवीही जाव जवजवगमूलगजीवे केवतियं कालं सेवेचा?, केवतियं कालं कतिरागतिं करिजा?, एवं जहा उप्पलुद्देसे । एएणं अभिलावेणं जाव मणुस्सजीवे आहारो जहा उप्पलुदेसे ठिती जह० अंतोमु० उकोसे० वासपुहुत्तं समुग्घायसमोहया उव्वट्टणा य जहा उप्पलुद्देसे। अह भंते ! सव्वपाणा जाव सव्वसत्ता साली वीही जाव जवजवगमूलगजीवत्ताए उववत्रपुवा?, हंता गोयमा! असतिं अदुवा अनंतखुत्तो । सेवं भंते! २ ति॥ वृ.तस्य चेदमादिसूत्रम्-'रायगिहे' इत्यादि, जहा वक्कंतीए'त्ति यथा 'प्रज्ञापनायाः षष्ठपदे, तत्र चैवमुत्पादो-नो तारकेभ्य उत्पद्यन्ते किन्तु तिर्यग्मनुष्येभ्यः, तथा व्युत्कान्तिपदे देवानां Page #879 -------------------------------------------------------------------------- ________________ ३१२ भगवतीअङ्गसूत्रं (२)२१/१/१/८०७ वनस्पतिषूत्पत्तिरुक्ता इह तुसानवाच्या मूले देवानामनुत्पत्तेः पुष्पादिष्वेव शुभेषुतेषामुत्पत्तेरत एवोक्तं नवरंदेववज्जति । ‘एको वेत्यादि,यद्यपि सामान्येन वनस्पतिषुप्रतिसमयमनन्ता उत्पद्यन्त इत्युच्यते तथाऽपीह शाल्यादीनां प्रत्येकशरीरत्वादेकाद्युत्पत्तिर्न विरुद्धेति । 'अवहारो जहा उप्पलुद्देसए'त्ति उत्पलोद्देशक एकादशशतस्य प्रथमस्तत्र चापहार एवं ।। 'ते णं मंते ! जीवा समये २ अवहीरमाणा २ केवतिकालेणं अवहीरंति? गोयमा ! तेणं असंखेना समए २ अवहीरमाणा २ असंखेजाहिं उस्सप्पिणीहिं अवसप्पिणीहिं अवहीरंति नो चेवणं अवहिया सिय'त्ति 'तेणं भंते ! जीवा नाणावरणिज्जस्स कम्मस्स किंबंधगा अबंधगा?' इतः परं यदुक्तं 'जहा उप्पलुद्देसए'त्ति अनेनेदं सूचितं-'गोयमा! नो अबंधगा बंधए वा वंधगा वे'त्यादि, एवं वेदोदयोदीरणाअपिवाच्याः, लेश्यासुतुतिसृषु षड्विशंतिभङ्गाः-एकवचनान्तत्वे ३ वहुवचनान्तत्वे ३तथा त्रयाणां पदानां त्रिषु द्विकसंयोगेषु प्रत्येकं चतुर्भङ्गिकाभावाद् द्वादश एकत्र च त्रिकसंयोगेऽष्टावितिषड्विंशतिरिति । 'दिट्ठी'त्यादि, दृष्टिपदादारभ्येन्द्रियपदं यावदुदुत्पलोद्देशकवत्रेयं, तत्र दृष्टौ मिथ्यादृष्टयस्ते ज्ञानेऽज्ञानिनः योगे काययोगिनः उपयोगे द्विविधोपयोगाः, एवमन्यदपि तत एव वाच्यं । _ 'सेणंभंते'इत्यादिना असंखेनं कालमित्येतदन्तेनानुबन्ध उक्तः,अथकायसंवेधमाह-से ण'मित्यादि, ‘एवं जहा उप्पुलुद्देसए'त्ति, अनेन घेदं सूचितं-'गोयमा ! भवादेसेणं जहन्नेणं दो भवग्गहणाई उक्कोसेणं असंखेज्जाई भवग्गहणाई कालादेसेणं जहन्नेणं दो अंतोमुहुत्ता उक्कोसेणं असंखेनं कालमित्यादि, ‘आहारो जहा उप्पलुद्देसए'त्ति एवं चासौ "ते णं भंते ! जीवा किमाहारमाहारेंति?, गोयमा ! दव्वओ अनतपएसियाई' इत्यादि, 'समुग्ध्यए' इत्यादि, अनेनच यत्सूचितं तदर्थलेशोऽयं-तेषांजीवानामाद्यास्त्रयः समुद्घातास्तथा मारणान्तिकसमुद्घातेन समवहता म्रियन्तेअसमवहता वा, तथोकृतास्तेतिर्यक्षुमनुष्येषुचोत्पद्यन्त इति शतकं-१ वर्ग:-१ उद्देशकः-१ समाप्तः -शतकं-१ वर्ग:-१ उद्देशकः-२:मू. (८०८)अहभंते! साली वीही जावजवजवाणं एएसिणंजेजेवी कंदत्ताए वक्कमंति तेणंभंते! जीवा कओहिंतो उववजंति एवं कंदाहिकारेण सच्चेव मूलुद्देसोअपरिसेसो भाणियब्वो जाव असतिं अदुवा अनंतखुत्तो सेवं भंते २ त्ति। शतकं-१ वर्गः-१-उद्देशकाः-३...१०:मू. (८०९) एवं खंधेवि उद्देसओ नेयव्यो। मू.(८१०) एवं तयाएवि उद्देसो भाणियव्यो । मू. (८११) सालेवि उद्देसो भाणियव्वो॥ म.(८१२) पवालेवि उद्देसो भाणियव्वो।। मू. (८१३) पत्तेवि उद्देसो भाणियब्वो।। मू. (८१४) एएसत्तवि उद्देसगा अपरिसेसंजहा मूले तहा नेयव्वा ।। एवं पुप्फेवि उद्देसओ नवरं देवा उववजंति जहा उप्पलुद्देसे चत्तारि लेस्साओ असीति भंगा ओगाहणा जह० अंगुलस्स असंखेज्जइभागं उक्चेसेणं अंगुलपुहुत्तं सेसंतं चैव सेवं भंते ! २ Page #880 -------------------------------------------------------------------------- ________________ ३१३ शतकं-१, वर्ग:-१, उद्देशकः-३...१० जहा पुप्फे एवं फलेवि उद्देसओ अफरिसेसो भाणियव्यो ।। एवं वीएवि उद्देसओ ।। ___-शतक-२१ वर्ग:-२:मू. (८१५) अह भंते ! कलायमसूरतिलमुगगमासनिष्फावकुलत्थआलिसंदगसडिणपलिमंथगाणं एएसिणं जे जीवा मूलत्ताए वक्मति ते णं भंते ! जीवा कओहिंतो उवव०? एवं मूलादीया दस उद्देसगा भाणियव्वा जहेव सालीणं निरवसेसंतंचेव।। शतक-२१ वर्ग:-३:मू. (८१६) अहभंते! अयसिकुसुंभकोदवकंगुरालगतुवरीकोदूसासणसरिसवमूलगबीयाणं एएसिणं जे जीवा मूलत्ताए वक्कमंति ते णं भंते ! जीवा कओहिंतो उयवजंति? एवं एत्यवि मूलादीया दस उद्देसगा जहेव सालीणं निरवसेसं तहेव भाणियव्वं ॥ -शतक-२१ वर्ग:-४:मू. (८१७) अह भंते ! वंसवेणुकणककमवंसवारुवंसदंडाकुडाविमाचंडावेणुयाकल्लाणीणं एएसिगंजे जीवा मूलत्ताए वक्कमति एवं एत्यवि मूलादीया दस उद्देसगा जहेव सालीणं, नवरं देवो सव्वत्थवि न उववजति, तिन्नि लेसाओ सव्वत्थवि छब्बीसं भंगा सेसंतं चैव ।। -शतकं-२१ वर्गः-५:मू. (८१८) अह भंते ! उक्खुइक्खुवाडियावीरणाइक्वडभमाससुंठिसत्तवेत्ततिमिरसतपोरगनलाणं एएसि णं जे जीवा मूलत्ताए वक्कमंति एवं जहेव वंसवग्गो तहेव एत्थवि मूलादीया दस उद्देसगा, नवरं खंधुद्देसे देवा उववजंति, चत्तारि लेसाओ सेसंतं चेव ।। शतकं-२१ वर्गः-६:मू. (८१९) अहभंते! सेडियभंडियदब्मकोतियदब्भकुसदब्भगयोइदलअंजुलआसाढगरोहियंसमुतवखीरभुसएरिंडकुरुभकुंदकरवरसुंठविभंगमंगुमहु वणथुरगसिप्पियसुंकलितणाणं एसिणंजे जीवा मूलत्ताए वक्कमंति एवं एत्थवि दस उद्देसगा निरवसेसं जहेव वंसस्स ।। -शतकं-२१ वर्गः-७:मू. (८२०) अह भंते ! अन्भरुहवोयाणहरिगतगतंदुलेजगतणवत्थुलचोरगमजारयाईचिल्लियालक्दगपिपलियदव्विसोत्थिकसायमंडुक्किमूलग सिसवअंबिलसागजिवंतगाणं एएसिणं जे जीवा मूल एवं एत्थवि दस उद्देगा जहेव वंसस्स ।। -शतकं-२१ वर्ग:-८:मू. (८२१) अह भंते ! तुलसीकण्हदलफणेजाअजाचूयणाचोराजीरादमणामरुयाई दीवरसयपुप्फा णं एएसिणं जे जीवा मूलत्ताए वकमंति एत्थवि दस उद्देसगा निखसेसं जहा वंसाणं ।। एवं एएसु अट्ठसु बग्गेसु असीतिं उद्देसगा भवंति ।। वृ. एवं समस्तोऽपि वर्गः सूत्रसिद्धः, एवमन्येऽपि नवरमशीतिर्भङ्गा एवं-चतसृषु लेश्यास्वेकत्वे ४ बहुत्वे ४ तथा पदचतुष्टये षट्सु द्विकसंयोगेषु प्रत्येकं चतुर्भङ्गिकासद्भावात् २४ तथा चतुर्पुत्रिकसंयोगेषुप्रत्येकमष्टानांसद्भावात् ३२ चतुष्कसंयोगेच १६एवमशीतिरिति। इह चेयमवगाहनाविशेषाभिधायिका वृद्धोक्ता गाथा॥१॥ “मूले कंदे खंधे तयाय साले पवाल पत्ते य । Page #881 -------------------------------------------------------------------------- ________________ ३१४ भगवती अङ्गसूत्रं (२) २१/१-८/-/८२१ सत्तसुवि धनुपुहुत्तं अंगुलिमो पुप्फफलबीए ॥” इति शतकं - २१ वर्गा १-८ समाप्तः एकविंशं शतं प्रायो, व्यक्तं तदपि लेशतः । व्याख्यातं सद्गुणाधायी, गुडक्षेपो गुडेऽपि यत् ।। शतकं - २१ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता भगवती अङ्गसूत्रे एकविंशतिशतकस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता । शतकं - २२ वृ. व्याख्यातमेकविंशतितमं शतम्, अथ क्रमायातं द्वाविंश व्याख्यायते, तस्य चादावेवोद्देशक वर्गसङ्ग्रहायेयं गाथा मू. (८२२) तालेगडियबहुबीयगा य गुच्छा य गुम्म वल्ली य । छद्दस बग्गा एए सट्ठि पुण होति उद्देसा । -: शतकं - २२ वर्ग:-१ : मू. (८२३) रायगिहे जाव एवं व्यासी- अह भंते! तालतमालतक्कलितेतेतलिसालसरलासारगल्लाणं जाव केवतिकदलचम्मरुक्खगुंतरुक्खहिंगुरुक्खलवंगरुक्ख पूयफलखजूरिनालएरीणं एएसि णं जे जीवा मूलत्ताए वक्कमंति ते णं भंते! जीवा कओहिंतो उववज्रंति । एवं एतवि मूलादीया दस उद्देसगा कायाव्वा जहेव सालीणं, नवरं इमं नाणत्तं मूले कंदे खंधे तयाय साले यएएस पंचसु उद्देसगेसु देवो न उबवज्जति, तिन्नि लेसाओ, ठिती जहत्रेणं अंतोमु० उक्कोसेणं दसवाससहस्साई, उवरिल्लेसु पंचसु उद्देसएसु देवो उववज्जति । चत्तारि लेसाओ ठिती जहन्त्रेणं अंतोमु० उक्कोसेणं वासपुहुत्तं ओगाहणा मूले कंदे घनुहपुहुत्तं खंधे तयाय साले य गाउयपुहुत्तं पवाले पत्ते घनुहपुहुत्तं, पुष्फे हत्थपुहुत्तं, फले बीए य अंगुलपुहुत्तं, सव्वेसिं जहन्त्रेणं अंगुलस्स असंखेज्जइभागं सेसं जहा सालीणं, एवं एए दस उद्देसगा । -: शतकं - २२ वर्गः - २: मू. (८२४) अह भंते! निबंबजंबुकोसंबताल अंकोल्लपीलुसेलुसल्लइमोयइमालुयचउलपलासकरंजपुत्तंजीवगरिट्ठवहेडगहरितगभल्लायउंबरियखीरणि धायईपियालपूइयणिवायगसेण्हयपासियसीसव अयसिपुन्नागनागरुक्खसीवन्न असोगाण । एएसि णं जे जीवा मूलत्ताए वक्कभंति एवं मूलादीया दस उद्देसगा कायव्वा निरवसेसं जहा तालवग्गो ॥ -: शतकं - २२ वर्गः-३: मू. (८२५) अहं भंते ! अत्थियातिंदुयबोरकविह अंबाडगमाउलिंगबिल्ल आमलगफणसदाडिमआसत्थउंबरवडणग्गोहनंदिरुक्खपिप्पलिसतरपिलक्खुरु क्खाउंबरियकुच्छंभरियदेवदालितिलगलउयछत्तेहसिरीससत्तवन्त्रद हिवनलोद्धधवचंदण अर्जुणणीवकुडुगकलंबाणं एएसि णं जे जीवा मूलत्ताए वक्कमंति ते णं भंते! एवं एत्थवि मूलादीया दस उद्देसगा तालवग्गसरिसा नेयव्वा जाव बीयं ॥ Page #882 -------------------------------------------------------------------------- ________________ शतकं - २२, वर्ग:-४, उद्देशकः -: शतकं - २२ वर्ग:-४: सू. (८२६) अह भंते! वाइंगणिअल्लइपोडइ एवं जहा पत्रवणाए गाहाणुसारेणं नेयव्वं जाव गंजपाडलवासिअंकोल्लाणं एएसि णं जे जीवा मूलत्ताए वक्कमंति एवं एत्यवि मूलादीया दस उद्देसगा तालवग्गसीसा नेयव्वा जाव बीयंति निरवसेसं जहा वंसवग्गो ॥ -: शतकं - २२ वर्गः-५: मू. (८२७) अह भंते! सिग्विकाणवनालियकोरंटगबंधुजीवग मणोज्जा जहा पत्रवणाए पढमपदे गाहाणुसारेणं जाव नलणी य कुंदमवजाईणं एएसि णं जे जीवा मूलत्ताए वक्कमंति एवं एत्यवि मूलादीया दस उद्देसगा निरवसेसं जहा सालीणं ॥ -: शतकं - २२ वर्ग:- ६: मू. (८२८) अह भंते! पूसफलिकालिंगीतुंबीत उसीएलावालुंकी एवं पदाणि छिंदियाणि पत्रवणागाहाणुसारेणं जहा तालवग्गे जाव दधिफोल्लइकाकलिसोक्कलि अक्कबोंदीणं एएसि णं जे जीवा एलत्ताए वक्कमंति एवं मूलादीया दस उ० कायव्वा जहा तालवग्गो नवरं फलउद्देसे ओगाहणाए जहने० अंग्गुल० असंखे० भागं उक्को धनुहपुहुत्तं ठिती सव्वत्थ जहन्त्रेणं अंतोमु० उक्कोसेणं वासपुहुत्तं सेसं तं चेव । एवं छसुवि वग्गसु सट्ठि उद्देगा भवंति ॥ वृ. 'ताले 'त्यादि, तत्र 'ताले 'त्ति ताडतमालप्रभृतिवृक्षविशेषविषयोद्देशकदशकात्मकः प्रथमो वर्गः, उद्देशकदशकं च मूलकन्दादिविषयभेदात् पूर्ववत् । ३१५ ‘एगट्टिय’त्ति एकमस्थिकं फलमध्ये येषां ते तथा, ते निम्बाम्रजम्बूकौशाम्बादयस्ते द्वितीये वाच्याः । 'बहुबीयगा य'त्ति बहूनि बीजानि फलानि येषां ते तथा, ते चात्थिकतेन्दुकबदरकपित्थादयो वृक्षविशेषास्ते तृतीये वाच्याः । 'गुच्छाय'त्ति गुच्छा - वृन्ताकीयप्रभृतयस्ते चतुर्थे वाच्याः 'गुम्म' रि गुल्माः सिरियकनवमालिकाकोरण्टकादयस्ते पञ्चमे वाच्याः 'वल्लीय'त्ति वल्यः पुंफलीकालिङ्गीतुम्बीप्रभृतयस्ताः षष्ठे च वाच्या । इत्येवं षष्ठवर्गो बल्लीत्यभिधीयते ' छद्दसवग्गा एए' ति षड्दशोद्देशकप्रमाणा वर्गा 'एते' अनन्तरोक्ताः अत एव प्रत्येकं दशोद्देशकप्रमाणत्वात् वर्गाणामिह षष्टिरुद्देशका भवन्तीति । इदं च शतमनन्तरशतवत्सर्व व्याख्येयं यस्तु विश्यः स सूत्रसिद्ध एव, इयं चेह वृद्धोक्ता गाथा॥१॥ "पत्त पचाले पुष्फे फले य बीए य होइ उववाओ । रुक्खेसु सुरगणाणं पसत्थसवन्नगंधेसु ॥ शतकं - २२ वर्गाः - १ - ६ समाप्ताः ॥१॥ द्वाविंशं तु शतं व्यक्तं, गम्भीरं च कथञ्चन । व्यक्तगम्भीरभावाभ्यामिह वृत्तिः करो किम् ? || शतकं - २२ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादीता भगवती अङ्गसूत्रे द्वाविंशतितमशतकस्य अभयदेवसूरिविरचिता टीका परिसमाप्ता । Page #883 -------------------------------------------------------------------------- ________________ ३१६ भगवती अङ्गसूत्रं (२) २३/१/-/८२९ शतकं - २३ वृ. व्याख्यातं द्वाविंशं शतम्, अथावसरायातं त्रयोविशं शतमारभ्यते, अस्य चातावेवंद्दशकवर्गसङ्ग्रहायेयं गाथा[ नमो सुयदेवयाए भगवईए ।] पू. (८२९) आलुयलोहो अवया पाढी तह मासवन्निवल्ली । पंचेते दसवग्गा पन्नासा होति उद्देसा ॥ -: शतकं - २३ वर्गः- १: मू. (८३०) रायगिहे जाव एवं० अह भंते! आलुयमूलगसिंगबेरहलिद्दरुककंडरियजारुच्छीरविरालिकिट्ठिकंदुकण्हकडडसुमहुपयलइ-महुसिंगिणिरुहासापसुगंधा छिन्नरुहा बीयरुहा एसिणं जे जीवा मूलत्ताए वक्कमंति एवं मूलादीया दस उ० कायव्वा वंसवग्गसरिसा नवरं परिमाणं जहन्त्रेणं एको वा दो वा तिनि वा उक्कोसेणं संखेज्जा असंखेजा वा अनंता वंसगवग्गसरिसा नवरं परिमाणं जहन्त्रेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा असंखेज्जा वा अनंता वा उववज्रंति । अवहारो गोयमा! ते णं अनंता समये अवहीरमाणा २ अनंताहिं ओसप्पिणीहिं उस्सप्पिणीहिं एवतिकालेणं अवहीरंति नो चेव णं अवहरिया सिया ठिती जहन्त्रेणवि उक्कोसेणवि अंतोमुहुत्तं, सेसं तं चेव ॥ -: शतकं - २३ वर्गः - २: पू. (८३१) अह भंते ! लोहीणीहूथीहुथिवगा अस्सकन्नी सीउंढी मुसंढीणं एएसि णं जीवा मूल एवं एत्थवि दस उद्देसगा जहेव आलुवग्गे, नवरं ओगाहणा तालवग्गसरिसा, सेसं तं चेव सेवं भंते ! ॥ -: शतकं -- २३ वर्गः-३ : मू. (८३२) अह भंते ! आयकायकुहुणकुंदुरुक्क उव्वेहलियासफासज्जाछत्तावंसाजियकुमाराणं एतेसि णं जे जीवा मूलत्ताए एवं एत्थवि मूलादीया दस उद्देसगा निरवसेसं जहा आलुवग्गो नवरं ओगाहणा तालुवग्गसरिसा, सेसं तं चेव, सेवं भंते! २ ति ॥ -: शतकं - २३ वर्ग:-४: पू. (८३३) अह भंते! पाढामिए वालुंकि मधुररसारा वल्लिपउमा मोंढरिद्दतिचंडीणं एतेसि णं जे जीवा मूल एवं एत्थवि मूलादीया दस उद्देसगा आलुयवग्गसरिसा नवरं ओगाहणा जाह वल्लीणं, सेसं तं चेव, सेवं भंते ! २त्ति ॥ -: शतकं - २३ वर्गः - ५: मू. (८३४) अह भंते ! मासपन्नीमुग्गपन्नीजीवसरिसवकएणुयका ओलिखीरकाकोलिभंगिणहिंकिमिरासिभद्दमुच्छणंगलइपओयकिंणापउलपाढेहरेणुया लोहीणं एएसि णं जे जीवा मूल एवं एत्थवि दस उद्देसगा निरवसेसं आलुयवग्गसरिसा ।। एवं एत्थ पंचसुवि वग्गेसु पन्नासं उद्देसगा भाणियव्वा सव्वत्थ देवाण उववज्जंतित्ति तिन्नि लेसाओ। सेवं भंते! २ ॥ वृ. 'आलुए' त्यादि, तत्र 'आलुय'त्ति आलुकमूलकादिसाधारणशरीरवनस्पतिभेदविषयोद्देशकदशकात्मकः प्रथमो वर्गः, 'लोही' ति लोहीप्रभृत्यनन्तकायिकविषयो द्वितीयः । Page #884 -------------------------------------------------------------------------- ________________ ३१७ शतकं-२३, वर्ग:-५, उद्देशकः 'अवइत्ति अवककवकप्रभृत्यनन्तकायिकभेदविषयस्तृतीयः। 'पाढ'त्ति पाठामृगवालुङ्कीमधुररसादिवन्स्पतिभेदविषयश्चतुर्थः । 'मासवनीमुग्गवन्नी यत्ति माषीमुद्रपणीप्रभृतिवल्लीविशेषविषयः पञ्चमः तत्रामक एवेति पञ्चैतेऽनन्तरोक्तादशोद्देशकप्रमाणावर्गादशवर्गायत एवमतः पञ्चाशदुद्देशका भवन्तीह शत इति ॥ -शतक-२३ वर्गाः-१...५ समाप्ताः ॥१॥ प्राक्तनशतवन्नेयं, त्रयोविंशं शतं यतः । प्रायः समंतयो रूपं, व्याख्याऽतोऽत्रापि निष्फला ॥ (शतकं-२४) वृ.व्याख्यातंत्रयोविंशं शतम्, अथावसरायातं चतुर्विंशंशतं व्याख्यायते, तस्य चादावेवेदं सर्वोद्देशकद्वारसङ्ग्रहगाथाद्वयम्मू. (८३५) उवववायपरीमाणं संघयणुच्चत्तमेव संठाणं । लेस्सा दिट्ठी नाणे अन्नाणे जोग उवओगे। मू. (८३६) सन्नाकसायइंदियसमुग्घाया वेदणा य वेदे य। आउं अज्झवसाणा अनुबंधो कायसंवेहो।। वृ. 'उववाए'त्यादि, एतच्च व्यक्तं, नवरं 'उववाय'त्ति नारकादयः कुत उत्पद्यन्ते ? इत्येवमुपपातो वाच्यः 'परीमाणं'ति येनारकादिषूत्पत्स्यन्ते तेषां स्वकाये उत्पद्यमानानां परिमाणं वाच्यं संघवणं तितेषामेव नारकादिषुत्पित्सूनां संहननं वाच्यम् ‘उच्चत्तं तिनारकादियायिनामवगाहनाप्रमाणं वाच्यम्, एवं संस्थानाद्यप्यवसेयम्। _ 'अनुबंधो'त्ति विवक्षितपर्यायेणाव्यवच्छिन्नेनावस्थानं 'कायसंवेहो'त्ति विवक्षितकायात् कायान्तरे तुल्यकाये वा गत्वा पुनरपि यथासम्भवं तत्रैवागमनम्। मू. (८३७) जीवपदेजीवपदे जीवाण दंडगंमि उद्देसो । चउवीसतिमंमि सए चउव्वीसं होति उद्देसा॥ वृ.अथाधिकृतशतस्योद्देशकपरिमाणपरिज्ञानार्थंगाथामाह-'जीवपए'इत्यादि, इयंच गाथा पूर्वोक्तद्वारगाथाद्वयात् क्वचित् पूर्वं श्यत इति । तत्र प्रथमोद्देशको व्याख्यायते, तत्र च कायसंवेधद्वारे ___-शतक-२४ उद्देशकः-१:मू. (८३८) रायगिहेजाव एवंवयासी-नेरइयाणभंते! कओहिंतोउववज्रति किनेरइएहितो उववझंति तिरिक्खजोणिएहिंतो उववजंति मणुस्सेहिंतो उववनंति देवेहितो उववजंति?, गोयमा नो नेरइएहितो उववजति तिरिक्खजोणिएहितोविउववजंतिमणुस्सेहितोवि उववजंति नो देवेहितो उपवञ्जति। जइ तिरिक्खजोणिएहिंतो उववजंति किं एगिदियतिरिक्खजोणिएहिंतो उववजंति बेइंदियतिरिक्खजोणिय० तेइंदियतिरिक्खजोणिय० चउरिदियतिरिक्खजोणिय० पंचिंदियतिरिक्ख-जोणिएहितो उववजंति?, गोयमा ! नो एगिंदियतिरिक्खजोणिएहिंतो उववजंति नो Page #885 -------------------------------------------------------------------------- ________________ ३१८ भगवतीअङ्गसूत्रं (२) २४/-/१/८३८ बेदिय० नो तेइंदिय० णो चउरिदिय० पंचिंदियतिरिक्खजोणिएहिंतो उववनंति । ___ जइ पंचिंदियतिरिक्खजोणिएहिंतो उववजंति किं सन्नीपंचिंदियतिरिक्खजोणिएहितो उववजति असन्नीपंचिंदियतिरिक्खजोणिएहिंतो उववअंति?, गोयमा ! सन्निपंचिंदियति-ि रक्खजोणिएहिंतो उववजंति असन्निपंचिंदियतिरिक्खजोणिएहितीवि उववझंति । ___ जइसनिपंचिंदियतिरिक्खजोणिएहितोउववजंति किंजलचरेहितोउववर्जतिथलचरेहितो उववजंति खहचरेहिंतो उववञ्जति?, गोयमा! जलचरेहितोउववअंतिथलचरेहितीविउववजंति खहचरेहितोवि उववजंति। जइ जलचरथलचरखहचरेहिंतो उववजंति किं पजत्तएहिंतो उववजंति अपज्जत्तएहितो उववज्रति?, गोयमा! पजत्तएहितोउववर्जतिनोअपज्जत्तएहितो उववजंति, पजत्ता असनिपंचिंदियतिरिक्खजोणिएणंभंते! जे भविए नेरइएसु उववजित्तए सेणं भंते! कतिसु पुढवीसु उववजेज्जा?, गोयमा! एगाए रयणप्पभाए पुढवीए उववजेज्जा, पजत्ताअसनिपंचिंदियतिरिक्खजोणिएणंभंते! |जे भविए रयणप्पभाएपुढवीए नेरइएसु उववञ्जित्तए से णं भंते ! केवतिकालद्वितीएसु उववओज्जा ?, गोयमा ! जहन्नेणं दसवाससहस्सद्वितीएसु उक्कोसेणं पलिओवमस्स असंखेजइ भागद्वितीएसु उववज्जेज्जा १, ते णं भंते ! जीवा एगसमएणं केवतिया उववजंति ?, गोयमा! जहन्नेणं एक वा दो वा तिन्नि वा उक्कसेणं संखेजावा असंखेजा वा उववजंति २। - तेसिणं भंते ! जीवाणं सरीरगा किंसंघयणी पन्नत्ता?, गोयमा ! छेवट्ठसंघयणी ५०३, तेसिणंभंते! जीवाणं केमहालियासरीरोगाहणापत्रत्ता?, गोयमा! जहन्नेणंअंगुलस्सअसंखेजइ'भागं उक्कोसेणं जोयणसहस्सं ४ . तेसिणं भंते! जीवाणं सरीरगा किंसंठिता पन्नत्ता?, गोयमा! हुंडसंठागसंठिया प०५ तेसिणंभंते! जीवाणं कति लेस्साओ प०?, गो०! तिनि लेस्साओ प०२०-कण्हलेस्सा नीललेस्सा काउलेस्सा ६। ___ तेणं भंते ! जीवा किं सम्मदिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी ?, गोयमा! नो सम्मदिट्ठी मिच्छादिट्ठी नो सम्मामिच्छादिट्ठी७. तेणं भंते ! जीवा किं नाणी अन्नाणी ? गोयमा !नो नाणी अन्नाणी नियमा दुअन्नाणी तं०-मइअन्नाणी य सुयअन्नाणी य ८-९। तेणंभंते ! जीवा किंमणजोगी वयजोगी कायजोगी?, गोयमा! नोमणजोगी वयजोगीवि कायजोगीवि १०, ते णं भंते ! जीवा किं सागारोवउत्ता अनागारोक्उत्ता ? गोयमा ! सागारोवउत्तावि अनागारोवउत्तावि११॥ तेसिणंभंते जीवाणंकति सन्नाओपनत्ताओ?, गोयमा! चत्तारि सन्नाप०२०-आहासना भयसन्ना मेहुणसन्ना परिग्गहसन्ना १२, तेसिणं भंते ! जीवाणं कति कसाया प०?, गो०! चत्तारि कसाया प०, तं०-कोहकसाए माणकसाए मायाकसाए लोभकसाए १३।। Page #886 -------------------------------------------------------------------------- ________________ ३१९ शतक-२४, वर्ग:-, उद्देशकः-१ तेसिणं भंते!जीवाणं कतिइंदिया प०?, गो० ! पंचिंदिया प०२०-सोइंदिए चक्खिदिए जाव फासिदिए १४, तेसि णं भंते ! जीवाणं कति समुग्घाया प० ?, गो० ! तओ समुग्घाया प०, तं०-वेयणासमुग्घाए कसायसमुग्घाए मारणंतियसमुग्घाए १५/ तेणंभंते! जीवा किंसायावेयगा असायावेयगा?, गो०! नो इत्थीवेयगानो पुरिसवेयगा नपुंसगवेयगा १७। तेसिणं भंते ! जीवाणं केवतियं कालंठिती प०?, गो०! जहन्नेणं अंतीमुहत्तं उकोसेणं पुचकोडी १८, तेसिणं भंते! जीवाणं केवतिया अज्झवसाणा प०?, गो०! असंखेजा अज्झवसाणा प०, ते णं भंते ! किं पसत्था अप्पसत्या? गोयमा ! पसत्थावि अप्पसत्थावि १९/. से णं भंते ! पज्जत्ता असन्निपंचिंदियतिरिजोणयेति कालओ केवचिरं होइ?, गोयमा! जहन्नेणं अंतोमुहत्तं उक्कोसेणं पुव्वकोडी २०॥ सेणं भंते! पजत्ताअसन्नीपंचिंदियतिरिकखजोणिए रयणप्पभाए पुढविए नेरइए पुनरवि पञ्जत्ताअसन्निपंचिंदियतिरिक्खजोणिएत्ति. केवतियं कालं सेवेचा केवतियं कालं गतिरागतिं करेजा ?, गोयमा ! भवादेसेणं दो भवग्गहणाई कालादेसेणं जहन्नेणं दस वाससहस्साई अंतोमुत्तममहियाइंउकोसेणं पलिओवमस्स असंखेजइभागंपुव्वकोडिमन्भहियंएवतियंकालं सेवेजा एवतियं कालं गतिरागति करेजा २१॥ पजत्ताअसन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए जहन्नकालद्वितीएसु रयणप्पभापुढविनेरइएसु उववजित्तए से णं भंते ! केवइकालद्वितीएसु उववजेज्जा?, गोयमा! जहन्नेणं दसवाससहस्सद्वितीएसु उक्कोसेणवि दसवाससहस्सद्वितीएसु उववज्जेज्जा, ते णं भंते ! . जीवा एगसमएणं केवतिया उववनंति ?, एवं सच्चेव वत्तव्वया निरवसेसा भाणियव्वा जाव अनुबंधोत्ति। सेणं भंते! पञ्जत्ताअसन्निपंचिंदियतिरिक्खजोणिएजहन्नकालट्टिततीएरयणप्पभापुढविनेरइए जहन्नकाल०२ पुनरवि पजत्तअसन्निजाव गतिरागतिं करेजा?, गोयमा! भवादेसेणं दो भवग्गहणाइं कालादेसेणं जहन्नेणं दसवाससहस्साइं अंतोमुत्तमभहियाइं उक्कोसेणं पुवकोडी दसहि वाससहस्सेहिं अब्भहियाइं एवतियं कालं सेवेज्जा एवतियं कालं गतिरागतिं करेजा २। पजत्ताअसनिपंचिंदियतिरिक्खजोणिएणजे भविए उक्कोसकालहितीएसुरयणप्पभापुढविनेरइएसु उववञ्जित्तए से णं भंते ! केवतियकालठिईएसु उववजेज्जा ?, गोयमा ! जहन्नेणं पलिओवमस्सअसंखेजइभागठिईसु उववजेज्जा उक्कोसेणविपलिओवमरस असंखेजइभागद्वितीएसु उवव०, ते णं भंते ! जीवा अवसेसं तं चेव जाव अनुबंधो। से णं भंते ! पञ्जत्ताअसन्निपंचिंदियतिरिक्खजोणिए उक्कोसकालद्वितीयरयणप्पभापुढविनेरइए पुनरवि पज्जत्ता जाव करेजा?, गोयमा! भवादेसेणं दो भवग्गहणाई कालादेसेणं जहन्नेणं पलिओवमस्सअसंखेजइभागं अंतोमुहत्तमभहियं उक्कोसेणं पलिओवमस्सअसंखेजइभागं पुव्वकोडिअमहियं एवतियं कालं सेवेचा एवइयं कालं गतिरागति करेजा ३ । Page #887 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (२) २४/-/१/८३८ जहन्नकालट्ठितीयपजत्ता असन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए रयणप्पभापुढविनेरइएसु उववजित्तए से णं भंते! केवतियकालठितीएसु उववज्जेज्जा ?, गोयमा जहत्रेणं दसवाससहस्सट्ठितीएसु उक्कोसे० पनिओवमस्स असंखेज्जइभागद्वितीएसु उवय० । ३२० ते णं भंते! जीवा एगसमएणं केव० सेसं तं चैव णवरं इमाई तिन्नि नाणत्ताइं आउं अज्झवसाणा अणुबंधो य, जहन्त्रेणं ठिती अंतोमुहुत्तं उक्कोसेणवि अंतोमु०, तेसि णं भंते ! जीवाणं केवतिया अज्झवसाणा प० ?, गो० ! असंखेज्जा अज्झवसाणा प०, ते णं भंते! किं पसत्था अप्पसत्था ?, गोयमा ! नो पसत्था अप्पसत्था, अनुबंधो अंतोमुहुत्तं सेसं तं चैव । से णं भंते! जहन्नकालद्वितीए पज्जत्ताअसन्निपंचिंदिय० रयणप्पभा जाव करेज्जा ?, गो० भवादेसेणं दो भवग्गहणाई कालादे० जह० दसवाससह० अंतोमु० अब्भहियाई उक्कोसेणं पलिओवमस्स असंखेजइभागं अंतोमुहुत्तमन्महियं एवतियं कालं सेविज्जा जाव गतिरागतिं करेजा ४ जहन्नकालद्वितीयपजत्त असन्निपंचिंदियतिरिक्खजोणिए णं भंते! जे भविए जहन्नकालसुरयणप्पभापुढविनेरइएसु उववज्जिए से णं भंते! केवतियकालङ्घितीएसु उववज्जेज्जा ?, गोयमा ! जह० दसवाससहस्सट्ठितीएसु उक्कोसेणवि दसवाससहस्सट्टितीएसु उववज्जेज्जा, तेणं भंते! जीवा सेसं तं चैव ताइं चेव तिन्नि नाणत्ताइं जाव से गं भंते! जहन्नकालद्वितीयपज्जत्तजाव जोगिए जहन्नकालद्वितीयरयणप्पभा पुणरवि जाव गोयमा ! भवादेसेणं दो भवग्गहणाई कालादेसेणं जहन्त्रेणं दसवाससहस्साइं अंतोमुहुत्तमब्भहियाई उक्कोसेणवि दसवाससहस्साई अंतोमुहुत्तमहियाई एवइयं कालं सेवेज्जा जाव करेज्जा ५ । जहन्नकालद्वितीयपज्जत्तजाव तिरिक्खजोणियाणं भंते ! भविए उक्कोसेकालट्ठितीएसु रयणप्पभापढविनेरइएस उववजित्तए से णं भंते! केवतियकालठितीएस उववज्जेज्जा ?, गो० ! जहणं पलि ओवमस्स असंखेज्जइभागट्टितीएसु उववज्जेज्जा उक्कोसेणवि पलि ओवमस्स असंखेजइभागट्ठितीएसु उववज्जेज्जा, ते णं भंते! जीवा अवसेसं तं चैव ताइं चेव तिनि नाणत्ताई जाव से णं भंते ! जहन्नकालद्वितीयपज्जत्तजावतिरिक्खजोणिए उक्कोसकालद्वितीयरयणजाव करेजा ?, गोयमा ! भवादेसेणं दो भवग्गहणाई कालादेसेणं जहन्त्रेणं पलि ओवमस्स असंखेअइभागं अंतोमुहुत्तमब्भहियं उक्कोसेणवि पलि ओवमस्त असंखेज्जइभागं अंतोमुहुत्तेणमब्भहियं एवतियं कालं जाव करेजा ६ । उक्कोसकालट्ठियपजत्त असन्निपंचिंदियतिरिक्खजोगिए णं भंते ! जे भविए रयणप्पभापुढविनेरइएस उववजित्तए से णं भंते! केवतिकालस्स जाव उवव० ?, गोयमा ! जहन्त्रेणं दसवास - सहस्सठिइएस उक्कोसेणं पलि ओवमस्स असंखेज्जइजावडववज्जेज्जा, ते णं भंते! जीवा एगसमएणं अवसेसं जहेव ओहियगमएणं तहेव अनुगंतव्वं, नवरं इमाई दोन्नि नाणत्ताइं-ठिती जहत्रेणं पुव्वकोडी उक्को सेणवि पुव्वकोडी एवं अनुबंधोवि अवसेसं तं चेव, सेणं भंते! उक्कोसेकालद्वितीयपज्जत्त असन्निजाव तिरिक्खजोणिए रयप्पभाजाव गोयमा ! भवादेसेणं दो भवग्गहणाई कालादेसेणं जहत्रेणं पुव्वकोडी दसहिं वाससहस्सेहिं अन्महिया उक्कोसेणं पलिओवमस्स असंखेजइभागं पुव्वकोडीए अब्भहियं एवतियं जाव करेजा ७ । उक्कोस कालद्वतीयपत्ते तिखिजोणिए गंभंते! जे भविए जहन्नकालद्वितीएस रयणजाव Page #888 -------------------------------------------------------------------------- ________________ शतकं-२४, वर्गः, उद्देशकः-१ ३२१ उवव० सेणंभंते! केवतिजाव उववजेञ्जा?, गो० जह० दसवाससहस्सद्वितीएसुउक्कोसेणवि दसवाससहस्सद्वितीएसु उववजेज्जा, ते णं भंते ! सेसं तं चेव जहा सत्तमगमए जाव से णंभंते ! उक्कोसकालहितीजावतिरिक्खजोणिए जहन्नकालद्वितीयरयणप्पभाजाव करेजजा?, गोयमा भवादेसेणं दो भव० कालादे० जह० पुवकोडी दसहिं वाससहस्सेहिं अमहिया उक्कोसेणवि पुवकोडी दसवाससहस्सेहिं अमहिया एवतियंजाव करेजा ८/ उक्कोसकालद्वितीयपज्जत्ताजाव तिरिक्खजोणिएणंभंते! जे भविएउक्कोसकालहितीएसु रयणजावउववजित्तए सेणंभंते! केवतिकालंजाव उववजेजा ?, गोयमा! जहन्नेणं पलिओवमस्स असंखेजइभागद्वितीएसु उक्कोसेणवि पलिओवमस्स असंखेजइभागट्टितीएसु उववजेजा, ते णं भंते ! जीवा एगसमएणं सेसं जहा सतमगमए जाव से णं भंते ! उक्कोसकालद्वितीयपञ्जत्तजावतिरिक्खजोणिए उक्कोसे कालद्वितीयरयणप्पभाजावकरेजा ?, गोयमा! भवादेसेणं दोभवग्गहणाई कालादेसेणं जहन्नेणं पलिओवमस्स असंखेज्जइभागं पुव्वकोडीए अमहियं उक्कोसेणवि पलिओवमस्स असंखेजइभागं पुवकोडीए अब्भहियं एवतियं कालं सेवेचा जाव गतिरागतिं करेज्जा ९ । एवंएतेओहिया तिनिगमगा ३ जहन्नकालद्वितीएसुतिनिगमगा उक्कोसकालद्वितीएसु तिन्नि गमगा.९ सव्वे ते नव गमा भवंति ।। वृ. 'सेणं भंते ! पज्जत्ताअसन्नी'त्यादि, 'भवादेसेणं'ति भवप्रकारेण 'दो भवग्गहणाई'ति एकत्रासज्ज्ञी द्वितीये नारकस्ततो निर्गतः सन्नन्तरतया सज्ज्ञित्वमेव लभतेनपुनरसज्ज्ञित्वमिति, 'कालाएसेणं ति कालप्रकारेण कालत इत्यर्थः दश वर्षसहस्राणि नारकजघन्यस्थितिरन्तर्मुहूर्ताभ्यधिकानि असज्ज्ञिभवसम्बन्धिजघन्यायुःसहितानीत्यर्थः, 'उक्कोसेण मित्यादि, इह पल्योपमासङ्खयेयभागः पूर्वभवसाज्ज्ञिनारकोत्कृष्टायुष्करूपः पूर्वकोटी चासज्ज्ञयुत्कृष्टायुष्करूपेति, एवमेते सामान्येषुरलप्रभानारकेत्पित्सवोऽसज्ज्ञिनः प्ररूपिताः, अथ जघन्यस्थितिषु तेषुत्पित्सूस्तान् प्ररूपयन्नाह-‘पज्जत्ते'त्यादि। सर्वचेदंप्रतीतार्थमेव, एवमुत्कृष्टस्थितिषुरत्नप्रभानारकेषुत्पित्सवोऽपिप्ररूपणीयाः,एवमेते त्रयो गमाः निर्विशेषणपर्याप्तकासज्ज्ञिनमाश्रित्योक्ताः, एवमेत एव तं जघन्यस्थितिकं ३ उत्कृष्टस्थितिकं ३ चाश्रित्य वाच्यास्तदेवेमेते नव गमाः, तत्र जघन्यस्थितिकमसज्ज्ञिनमाश्रित्य सामान्यनारकगम उच्यते __ 'जहन्ने'त्यादि, 'आउंअज्झसाणाअनुबंधो यतिआयुरन्तर्मुहूर्तमेवजघन्यस्थितेरसज्ज्ञि नोऽधिकृतत्वात्, अध्यवसायस्थानान्यप्रशस्तान्येवान्तर्मुहूर्तस्थतिकत्वात्, दीस्थितेर्हि तस्य द्विविधान्यपि तानि संभवन्ति कालस्य बहुत्वात्, अनुबनधश्च स्थितिसमान एवेति । कायसंवेधे च नारकाणां जघन्याया उत्कृष्टायाश्च स्थितेरुपर्यन्तर्मुहूर्त वाच्यमिति ४। एवं जघन्यस्थितिकं तंजघन्यस्थितिकेषु तेषूत्पादयन्नाह-'जहन्नकालहिई त्यादि ५। एवंजघन्यस्थितिकंतमुत्कृष्टस्थितिषुतेषूत्पादयत्राह-'जहन्ने' त्यादि ६, एवमुत्कृष्टस्थितिकं तं सामान्येषु तेषूत्पादयन्नाह--'उक्कोसकाले'त्यादि । __एवमुत्कृष्टस्थितिकं तं जघन्यस्थितिकेषु तेषूत्पादयन्नाह-'उक्कोसकाले त्यादि ८, 15121 Page #889 -------------------------------------------------------------------------- ________________ ३२२ भगवतीअङ्गसूत्रं (२)२४/-19/८३८ एवमुत्कृष्टस्थितिषूत्पादयन्नाह-'उक्कोसकाले'त्यादि ९ । एवं तावदसज्ज्ञिनः पञ्चेन्द्रियतिरिश्चो नारकेषूत्पादो नवधोक्तः, अथ सज्ज्ञिनस्तस्यैव तथैवतमाह मू. (८३९) जइ सन्निपंचिंदियतिरिक्खजोणिएहितो उववजति किं संखेजवासाउयसन्निपंचिंदियतिरिक्खजोणएहिंतो उववजंति असंखेजवासाउयसन्निपंचिंदियतिरिक्खजाव उववजंति ?, गोयमा ! संखेनवासाउयसनिपंचिंदियतिरिक्खजोणिएहिंतो उववज्जंति नो असंखेजवासाउयसन्निपंचिंदियजाव उववजंति, जइ संखेजवासाउयसन्निपंचिंदियजाव उववजंति किं जलचरेहिंतो उववजंति ? पुच्छा, गोयमा ! जलचरेहितो उववनंति जहा असन्त्री जाव पज्जत्तएहिंतो उववजंति नो अपज्जत्तेहिंतो उववजंति। - पजत्तसंखेजवासाउयसन्निपंचिंदियतिरिक्खजोगिएणंभंते! जे भविएनेरइएसुउववजितए से णं भंते ! कतिसु पुढवीसु उववजेजा?, गोयमा! सत्तसु पुढवीसु उववजेज्जा तंजहारयणप्पभाए जाव अहेसत्तमाए, पजत्तसंखेज्जवासाउयसन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए रयणप्पभपुढविनेरइएसु उववजित्तए से णं भंते ! केवतियकालहितीएसु उववज्जेजा?, गोयमा ! जहन्नेणं दसवाससहस्सद्वितीएसु उक्कोसेणं सागरोवमट्टितीएसु उववज्जेज्जा । तेणं भंते ! जीवा एगसमएणं केवतिया उववजंति?, जहेव असन्त्री, तेसि णं भंते ! जीवाणं सरीरंगा किसंघयणी प०?, गोयमा! छब्बिहसंघयणीप०, तं०-वइरोसभनारायसंघयणी उसभनारायसंघयणी जाव छेवट्ठसंधयणी, सरीरोगाहणा जहेव असन्त्रीणं जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणं जोयणसहस्सं, तेसि णं भंते ! जीवाणं सरीरगा किंसंठिया प०?, गोयमा! छब्बिहसंठिया प०, तंजहा-समचउरंस० निग्गोह० जावहुंडा। तेसिणं भंते ! जीवाणं कति लेस्साओ प०?, गोयमा ! छल्लेसाओ पत्रत्ताओ, तंजहाकण्हलेस्साजावसुक्कलेस्सा, दिट्ठी तिविहावि तिन्नि नाणातिनि अन्नाणाभयणाएजोगोतिविहोवि सेसंजहा असन्नीणं जाव अनुबंधो, नवरं पंच समुग्घाया प० तं०-आदिल्लगा, वेदो तिविहोचि, अवसेसं तं चैव जाव से णं भंते ! पज्जत्तसंखेजवासाउय जाव तिरिक्खजोणिए रयणप्पमा जाव करेजा?, गोयमा! भवादेसेणंजहन्नेणं दो भवग्गहणाइंउक्कोसेणं अट्ठ भवग्गहणाई कालादेसेणं जहनेणंदसवाससहस्साइंअंतोमुत्तममहियाइंउक्कोसेणं चत्तारि सागरोवमाइंचउहिँ पुवकोडीहिं अमहियाइएवतियं कालं सेवेजा जाव करेजा। पजत्तसंखेज जावजे भविएजहनकालजाव सेणंभंते ! केवतियकालठितीएसुउववजेता गो०! जह० दसवा० ठितीएसु उक्कोसेणवि दसवाससहस्सद्वितीएसु जाव उववजेजा, ते णं भंते जीवा एवंसोचेवपढमोगमओ निरवसेसोभाणियब्बोजावकालादेसेणंजहन्नेणंदसवासाससहस्साई अंतोमुत्तमब्धहियाइंउक्कोसेणं चत्तारिपुव्वकोडीओ चत्तालीसाए वाससहस्सेहिं अब्भहियाओ एवतियं कालं सेवेजा एवतियं कालं गतिरागतिं करेजा २/ सो चैव उक्कोसकालद्वितीएसु उववन्नो जहन्नेणं सागरोवमद्वितीएसु उक्कोसेणवि सागरोबमहितीएसु उववजेजा, अवसेसे परिमाणादीओ भवादेसपज्जवसाणो से चेव पढमगमो नेयव्वोजाव कालादेसेणंजहन्नेणं सागरोवमं अंतोमुहत्तमब्भहियं उक्कोसेणं चत्तारिसागरोवमाई चउहि पुवकोडीहिं अब्भहियाइं एवतियं कालं सेविजा जावकरेजा ३ । Page #890 -------------------------------------------------------------------------- ________________ शतकं-२४, वर्ग:-, उद्देशकः-१ ३२३ जहन्नकालद्वितीयपजत्तसंखेजवासाउयसन्निपंचिंदियतिरिक्खजोणिएणंभंते! जे भविए रयणप्पभपुढविजाव उववजितए से णं भंते ! केवतिकालहितीएसु उववजेजा?, गोयमा ! जहन्नेणं दसवाससहस्सद्वितीएसु उक्कोसेणं सागरोवमहितीएसु उववज्जेज्जा, ते णं भंते ! जीवा अवसेसोसोचेवगमओनवरंइमाइंअट्ठ नाणत्ताई-सरीरोगाहणाजहन्नेणंअगुलस्सअसंखेजइभागं उक्कोसेणंघनुहपुहुतं, लेस्साओ तिन्नि आदिल्लाओ, नो सम्मदिट्ठीमिच्छादिट्ठी नो सम्मामिच्छादिट्ठी, नो नाणी दो अन्नाणा नियम, समुग्घाया आदिल्ला तिन्नि, आउं अन्झवसाणा अनुबंधो य जहेव असन्नीणं चत्तारि सागरोवमाइंचउहि अंतोमुत्तेहिं अमहियाइं एवतियं कालं जाव करेजा ४। सो चेव जहन्नकालहितीएसु उववन्नो जहन्नेणं दसवाससहस्सद्वितीएसु उक्कसेणवि दसवाससहस्सद्वितीएसु उववजेज्दा, तेणंभंते! एवं सोचेवचउत्यो गमओ निरवसेसोभाणियब्चो जावकालादेसेणंजहन्नेणं दसवाससहस्साइंअंतोमुत्तमब्भहियाइंउक्कसेणंचत्तालीसंवाससहस्साई चउहिं अंतोमुत्तेहिं अमहियाइं एवतियं जाव करेजा ५/. सोचेव उक्कोसकालद्वितीएसुउक्वनोजहन्त्रेणंसागरोवमद्वितीएसुउववजेजा उक्कोसेणवि सागरोवमहितीएसु उववजेता ते णं भंते ! एवं सोचेव चउत्यो गमओ निरवसेसो भाणियव्वो जाव कालादेसेणं जहन्नेणं सागरोवमं अंतोमुत्तममहियं उक्नोसेणं चत्तारि सागरोवमाइं चउहिं अंतोमुहुत्तेहिं अब्भहियाइएवतियंजाव करेजा ६। उक्कोसकालद्वितीयपजत्तसंखेजवासा जाव तिरिक्खजोणिए णं भंते ! जे भविए रयणप्पभापुढविनेरइएसु उववजित्तए से णं भंते ! केवतिकालहितीएसु उववजेजा?, गोयमा! जहन्त्रेणं दसवाससहस्सद्वितीएसु उक्कोसेणं सागोरवमद्वितीएसु उववजेजा, ते णं भंते ! जीवा अवसेसो परमाणादीओ भवाएसपञ्जवसाणोएएसिचेव पढमगमओ नेयव्वो नवरंठिती जहन्नेणं पुब्बकोडी उक्कोसेणविपुवकोडी, एवं अनुबंधोवि, सेसंतंचेव, कालादेसेणं जहन्नेणं पुव्वकोडी दसहिं वासससहस्सेहिं अमहिया उक्कोसेणं चत्तारि सागरोवमाइंचउहिं पुब्बकोडीहिं अब्भहियाई एवतियं कालं जाव करेजा ७।। सो चेव जहन्नकालद्वितीएसु उववन्नो जहन्नेणं दसवाससहस्सद्वितीएसु उक्कोसेणवि दसवाससहस्सट्ठीतीएसु उववजेजातेणं भंते! जीवा सोचेवसत्तमगमओ निरवसेसोभाणियव्वो जाव भवादेसोत्ति, कालादेसेणं जहन्नेणं पुब्बकोडी दसहिं वाससहस्सेहिं अमहिया उक्कोसेणं चत्तारि पुब्दकोडीओ चत्तालीसाए वाससहस्सेहिं अब्भहिआओ एवतियंजाव करेजा। उक्कोसकालद्वितीयपजत्तजाव तिरिक्खजोणिए णं भंते ! जे भविए उक्कोसकालद्वितीय जाव उववज्जित्तए से णं भंते ! केवतिकालहितीएसु उववजेता?, गोयमा ! जहन्नेणं सागरोवमहितीएसु उक्कोसेणवि सागरोवमद्वितीएसु उववजेजा, ते णं भंते ! जीवा सो चेव सत्तमगमओ निरवसेसोभाणियव्वो जाव भवादेसोत्ति, कालादेसेणं जहन्नेणं सागरोवमपुव्वकोडीए अमहियं उक्कोसेणं चत्तारि सागरोवमाइं चउहि पुव्वकोडीहिं अब्भहियाइं एवइयं जाव करेजा ९। एवं एते नव गमका उक्खेवनिक्खेवओ नवसुविजहेव असन्त्रीणं। वृ. 'जइसन्नी'त्यादि, तित्रिनाणा तित्रि अनाणाभयणाए'त्तितिरश्चांसज्ज्ञिनांनरकगामिनांज्ञानान्यज्ञानानिच त्रीणि भजनया भवन्तीति द्वेवात्रीणिवास्युरित्यर्थः, 'नवरंपंच समुग्धाया Page #891 -------------------------------------------------------------------------- ________________ ३२४ भगवतीअङ्गसूत्रं (२) २४/-19/८३९ आइल्लग'त्ति असज्ज्ञिनः पञ्चेन्द्रियतिरश्चयः समुद्घाताः सज्ञिनस्तु नरकं यियासोः पञ्चाद्याः, अन्त्ययोर्द्वयोर्मनुष्याणामेव भावादिति। 'जहनेणं दो भवग्गहणाई'ति सज्ञिपञ्चेन्द्रियतिर्यउत्पद्यपुनर्नरकेपुत्पद्यतेततो मनुष्येषु एवमधिकृतकायसंवेधे भवद्वयं जघन्यतो भवति, एवं भवग्रहणाष्टकमपि भावनीयं, अनेन चेतमुक्त-सज्ञिपञ्चेन्द्रियतिर्यक् ततो नारकः पुनः सज्ञिपञ्चेन्द्रियति र्यङ् पुनर्नारकः पुनः सज्ञिपञ्चेन्द्रियतिर्यङ्पुनारकस्ततः पुनः सज्ञिपञ्चेन्द्रियतिर्यङ् पुनस्तस्यामेव पृथिव्यां नारक इयंवमष्टावेव वारानुत्पद्यतेनवमे भवेतुमनुष्यः स्यादिति, एवमौधिक औषिकेषु नारकेषूत्पादितः, अयं चेह प्रथमो गमः। ___'पज्जत्ते'त्यादिस्तु द्वितीयः २ 'सो चेव उक्कोसकाले' इत्यादिस्तु तृतीयः ३ जहन्नकालद्वितीये'त्यादिस्तु चतुर्थः ४। __ तत्रच 'नवरं इमाइं अट्ठ नाणत्ताई'ति, तानि चैवं-तत्र शरीरावगाहनोत्कृष्टा योजनसहसमुक्तेह धनुःपृथक्त्वं, तथा तत्र लेश्याः षड् इह त्वाधास्तिस्रः, तथा तत्र दृष्टिस्त्रिधा इह तु मिथ्याष्टिरेव, तथा तत्राज्ञानानि त्रीणि भजनया इह तु द्वे एवाज्ञाने, तथा तत्र आद्याः पञ्च समुद्घाता इह तु त्रयः, 'आउअज्झवसाणा अनुबंधो य जहेव असन्त्रीण'ति जघन्यार्थतिकासज्ज्ञिगमइवेत्यर्थः, ततश्चायुरिहान्तर्मुहूर्त, अध्यवसायस्थानान्यप्रशस्तान्येव, अनुबन्धोऽप्यन्तर्मुहूर्तमेवेति, अवसेस'मित्यादि, अवशेष यथासज्ज्ञिनः प्रथमगमे औधिकइत्यर्थः निगमनवाक्यं चेदं-'अवसेसो चेव गमओ'त्ति अनेनैवेतदर्थस्य गतत्वादिति, 'सो चेव जघन्नकाले त्यादिस्तु सज्ज्ञिविषये पञ्चमो गमः ५। इह च ‘सो चेव'त्ति स एव सञी जघन्यस्थितिकः, 'सो चेव उक्कोसे त्यादिस्तु षष्ठ :६, 'उक्कोसकाले त्यादिस्तु सप्तमः ७,तत्रच 'एएसिं चेव पढमगमोत्ति एषामेव सचिनांप्रथमगमो यत्रौधिक औधिकेषूत्पादितः, 'नवर'मित्यादितत्रजघन्याऽप्यन्तर्मुहूर्तरूपा सज्ञिनः स्थितिरुक्ता सेह न वाच्येत्यर्थः, एवमनुबन्धोऽपि तद्रूपत्वात्तस्येति, 'सोचेवे'त्यादिरष्टमः। इहच 'सोचेव'त्तिसएवोत्कृष्टस्थितिकः सज्ञी ८, उक्कोसे'त्यादिर्नवमः ९, उक्खेवनिखेवओ' इत्यादि, तत्रोत्क्षेपः प्रस्तावना सच प्रतिगममौचित्येन स्वयमेव वाच्यः, निक्षेपस्तु-निगमनं सोऽप्येवमेवेति पर्याप्तकसङ्ख्यातवर्षायुष्कसंज्ञिपञ्चेन्द्रियतिर्यग्योनिकमाश्रित्य रलप्रभावक्तव्यतोक्ता, अथ तमेवाश्रित्य शर्कराप्रभावक्तव्यतोच्यते, तत्रौधिक औषिकेषु तावदुच्यते मू. (८४०) पञ्जत्तसंखेज्जवासाउयसनिपंचिंदियतिरिक्खजी० भंते! जेभविए सक्करप्पभाए पुढवीएनेरइएसु उव्वजितए सेणंभंते! केवइकालद्वितीएसुउवव०?, गोयमा! जह० सागरोवमहितीएसु उक्को० तिसागरोवमहितीएसु उववजेजा। तेणं भंते ! जीवा एगसमएणं एवं जहेव रयणप्पभाए उववजंतगमगस्स लट्ठी सचेव निरवसेसाभा० जाव भवादेसोत्तिकालादेसेणं जहन्नेणं सागरोवमंअंतोमुहत्तंअमहियंउक्कोसेणं बारससागरोवमाउइंचउहि पुवकोडीहिं अमहियाइएवतियं जाव करेजा। Page #892 -------------------------------------------------------------------------- ________________ शतकं-२४, वर्गः-, उद्देशकः-१ ३२५ एवंरयणप्पभपुढविगमसणवविगमगा भाणियव्वा नवरंसब्बगमएसुवि नेरइयद्वितीसंवेहेसु सागरोवमा भा० एवं जाव छट्टीपुढवित्ति, नवरं नैरइयठिई जा जत्थ पुढवीए जहत्रुक्कोसिया सा तेणं चेव कमेण चउगुणा कायव्या, वालुयप्पभाए पुढवीए अट्ठावीसं सागरोवमाइं चउगुणिया भवंति पंकप्प० चत्तालीसं धूमप्पभाए अहसहितमाएअट्ठासीइंसंघयणाई वालुयप्पभाएपंचविहसंघयणी तं०-वयरोसहनारायसंघयणी जाव खीलियासंघयणी पंकप्पभाए चउब्बिहसंघयणी घूमप्पभाए तिविहसंघयणीतमाए दुविहसंघयणीतं०-वयरोसभनारायसंघयणीय १ उसभनारायसंधयणी २, सेसंतं चेव। पजत्तसंखेजवासाउयजाव तिरिक्खजोणिए णं भंते ! जे भविए अहेसत्तमाए पुढवीए नेरइएसुउववजित्तए सेणं भंते! केवतिकालद्वितीएसुउववज्जेज्जा?, गोयमा! जहन्नेणंबावीसंसागरोवमहितीएसु उक्कोसेणं तेत्तीसंसागरोवमद्वितीएसु उववजेजा, ते णं भंते ! जीवा एवं जहेव रयणप्पभाए नव गमका लद्धीवि सच्चेव नवरं वयरोसभनारायसंघयणी इथिवेयगा न उववजंति सेसं तं चैव जाव अनुबंधोत्ति, संवेहो भवादेसेणं जहन्नेणं तिनि भवग्गहणाई उक्कोसेणं सत्त भवग्गहणाई कालादेसेणं जह० बावीसं सागरोवमाई दोहिं अंतोमुहुत्तेहिं अमहियाइं उक्कोसे० छावहिं सागरोवमाइं चउहि पुवकोडीहिं अन्भहियाई एवतियंजाव करेजा । सो चेव जहन्नकालद्वितीएसु उववन्नो सचेव वत्तव्वया जाव भवादेसोत्ति, कालादेसेणं जहन्नेणं कालादेसोवि तहेव जाव चउहि पुव्वकोडीहिं अब्भहियाइं एवतियं जाव करेजा २। सोचेव उक्कोस कालहितीएसुउवव० सच्चेव लद्धीजाव अनुबंधोत्ति, भवादेसेणं जहन्नेणं तिन्नि भवग्गहणाई उक्कोसणं पंच भवग्गहणाई कालादे० जह० तेत्तीस सागरोवमाई दोहिं अंतोमुहुत्तेहिं अब्भहियाइं उक्को० छावहिं सागरोवमाईतिहिं पुव्वकोडीहिं अमहियाई एवतियं० सो चेव अप्पणा जहन्नकालहितीओ जाओ सच्चेव रयणप्पभपुढविजहन्नकालद्वितीयवत्तव्यया भाणियव्वा जाव भवादेसोत्ति नवरं पढमसंघयणं नो इत्थिवेयगा भवादेसेणं जहन्नेणं तिन्नि भवग्गहणाइंउक्कोसेणं सत्तभवग्गहणाईकालादेसेणंजहन्नेणंबावीसंसागरोवमाइंदोहिं अंतोमुत्तेहिं अमहियाइंउक्कोसेणंछावढिसागरोवमाइंचउहि अंतोमुहुत्तेहिं अमहियाइएवतियंजाव करेजा ४ । सोचेवजहन्नकालद्वितीएसु उववन्नो एवं सो चेव चउत्थो गमओ निरवसेसो भाणियव्वो जाव कालादेसोत्ति ५। सो चेव उक्कोसकालट्टितीएसु उववन्नो सच्चैव लद्धी जाव अनुबंधोत्तिभवादेसेणं जहन्नेणं तिनि भवग्गहणाई उक्कोसेणं पंच भवग्गहणाई कालादेसेणं जहन्नेणं तेत्तीसं सागरोवमाइं दोहिं अंतोमुत्तेहिं अन्भहियाइंउक्कोसेणं छावढि सागरोवमाईतिहिं अंतोमुत्तेहिं अब्भहियाइएवइयं कालं जाव करेजा। सो चैव अप्पणा उक्कोसकालद्वितीओ जहन्नेणं बावीसागरोवमहिइएसु उक्कोसेणं तेत्तीससागरोवमहितीएसुउववजेज्जा तेणंभंते! अवसेसा सच्चेवसत्तमपुढविपढमगमवत्तव्वया भाणियव्वा जाव भवादेसोत्ति नवरं ठिती अनुबंधोय जहन्नेणं पुवकोडी उक्कोसेणविपुब्बकोडी सेसंतं चेव कालादेसेणं जहन्नेणं बावीसं सागरोवमाइं दोहिं पुचकोडीहिं अमहियाई उक्कोसेणं छावद्धिं सागरोवमाइंचउहिं पुवकोडीहिं अब्भहियाइं एवइयं जाव करेजा ७ ॥ Page #893 -------------------------------------------------------------------------- ________________ ३२६ भगवतीअगसूत्रं (२) २४/-19/८४० सो चेवजहन्नकालद्वितीएसुउववनो सच्चेव लद्धी संवेहोवितहेवसत्तमगमगसरिसो ८॥ सोचेव उक्कोसकालद्वितीएसु उववन्नोएसचेवलद्धीजावअनुबंधोत्तिभवादेसेणंजहन्नेणं तिनि भवग्गहणाई उक्कोसेणं पंच भवगहणाई कालादेसेणं जहन्नेणं तेत्तीससागरोवमाइं दोहिं पुवकोडीहिं अमहियाइंउक्कोसेणछावहिं सागरोवमाइंतिहिं पुन्चकोडीहिं अब्भहियाइं एवतियं कालं सेवेजा जाव करेजा।। वृ. 'पज्जत्ते त्यादि, 'लद्धी सच्चेव निरवसेसा भाणियव्वा' परिमाणसंहननादीनांप्राप्तियैव रलप्रभायामुत्पित्सोरुक्ता सैव निरवशेषा शर्कराप्रभायामपि भणितव्येति, 'सागरोवर्म अंतोमुत्तमभहियंतिद्वितीयायांजघन्या स्थिति सागरोपममन्तर्मुहूर्तच सज्ञिभवसत्कमिति, 'उक्कोसेणं बारसे'त्यादि द्वितीयायामुत्कृष्टतः सागरोपमत्रयं स्थितिः तस्याश्चतुर्गुणत्वे द्वादश, एवं पूर्वकोट्योऽपि चतुर्यु सज्ज्ञितिर्यग्भवेषु चत म्र एवेति । । ____ 'नेरइयठिइसंवेहेसु सागरोवमा भाणियव्य'त्ति रलप्रभामायुद्वारे संवेधद्वारे च दशवर्षसहस्राणि सागरोपमंचोक्तं द्वितियादिषु पुनर्जघन्यत उत्कर्षतश्च सागरोपमाण्येव वाच्यानि, यतः॥१॥ “सागरमेगं १ तिय २ सत्त ३ दस ४ य सत्तरस ५ तह य बावीसा। . तेत्तीसा ७ जावठिई सत्तुसुवि कमेण पुढवीसु॥तथा॥२॥ “जा पढमाए जेट्ठा सा बीयाए कणिट्ठिया भणिया। . तरतमजोगो एसो दसवाससहस्स रंयणाए ।।" इति रलप्रभागमतुल्यानवापिगमाः, कियडूरंयावत्? इत्याह-'जावछट्ठपुढवित्ति, 'चउगुणा कायव्व'त्ति उत्कृष्टं कायसंवेधे इति, 'वालुयप्पभाए अट्ठावीसंतत्र सप्त सागरोपमाण्युत्कर्षतः स्थितिरुक्ता सा च चतुर्गुणा अष्टाविंशति स्यात्, एवमुत्तरत्रापीति, 'चालुयप्पभाए पंचविहसंघयणित्ति आद्ययोरेव हि पृथिव्यो-सेवार्तेनोत्पद्यन्ते, एवं चतुर्थी ४ पञ्चमी ३ षष्ठी ३ सप्तमीषु १ एकैकं संहननं हीयत इति। अथ सप्तमपृथिवीमाश्रित्याह-'पञ्जत्ते'त्यादि, 'इस्थियेवान उववजंति'त्तिषष्ठयन्तास्वेद पृथिवीषु स्त्रीणामुत्पत्तेः “जहन्नेणं तिनि भवग्गहणाइंति मत्स्यस्य सप्तमपृथिवीनारकत्वेनोत्पद्य पुनर्मत्स्येष्वेवोत्पत्तौ 'उक्कोसेणं सत्त भवग्गहणाईति मत्स्यो मृत्वा १ सप्तम्यां गतः २ पुनर्मत्स्यो जातः ३ पुनः सप्तम्यां गतः ४पुनरपि मत्स्यः ५ पुनरपितथैव गतः ६ पुनर्मत्स्यः ७ इत्येवमिति । _ 'कालादेसेण मित्यादि, इह द्वाविंशति सागरोपमाणिजघन्यस्थितिकसप्तमपृथ्वीनारकसम्बन्धीनि अन्तर्मुहूर्तद्वयं च प्रथमतृतीयमत्स्यभवसम्बन्धीति, 'छावहि सागरोवमाइंति वारत्रयं सप्तम्यां द्वाविंशतिसागरोपमायुष्कतयोत्पत्तेः चतनश्चपूर्वकोटयश्चतुर्पुनारकभवान्तरितेषु मत्स्यभवेष्विति, अतो वचनाच्चैतदवसीयते-सप्तम्यां जघन्यस्थितिषूत्कर्षतस्त्रीनेव वारानुत्पद्यत इति, कथमन्यथैवंविधंभवग्रहणकालपरिमाणंस्यात्, इहच काल उत्कृष्टो विवक्षितस्तेन जघन्यस्थितिषु त्रीन्वारानुत्पादितः, एवं हिचतुर्थीपूर्वकोटिर्लभ्यते, उत्कृष्टस्थितिषुपुनर्वारद्वयोत्पादनेन षट्षष्टिः सागरोपमाणां भवति पूर्वकोटयः पुनस्तिन एवेति १ 'सो चेव जहन्नकालटिइएसु' इत्यादिस्तु द्वितीयो गमः २॥ Page #894 -------------------------------------------------------------------------- ________________ ३२७ शतकं-२४, वर्गः:, उद्देशकः-१ 'सोचेव उक्कोसकालडिइएसु उववशेजा इत्यादिस्तुतृतीयः, तत्र च 'उक्कोसेणंपंच भवग्गहणाई तित्रीणि मत्स्यभवग्रहणानिद्वेचनारकभवग्रहणे, अत एववचनादुत्कृष्टस्थितिषु सप्तम्यां वारद्वयमेवोत्पद्यत इत्यवसीयते ३। “सो चेव जहन्नकालट्टिइओ' इत्यादिस्तु चतुर्थः ४ तत्र च ‘सच्चेव रयणप्पभपुढविजहनकालट्ठिइवत्तव्वया भाणियव्व'त्ति सैवरलप्रभाचतुर्थगमवक्तव्यता भणितव्या नवरं-केवलमयं विशेषः, तत्र रलप्रभायांषट्संहननानित्रयश्च वेदाउक्ताः इह तुसप्तमपृथिवीचतुर्थगमे प्रथममेव संहननं स्त्रीवेदनिषेधश्च वाच्य इति४, शेषगमास्तु स्वयमेव ऊह्याः ।। मनुष्याधिकारे मू. (८४१) जइ मणुस्सेहिंतो उववजंति किं सन्निमणुस्सेहिंतो उववजंति असन्निमणुस्सेहिंतो उववजति?, गोयमा! सन्त्रिमणुस्सेहिंतो उववज्जति नो असन्नीमणुस्सेहिंतो उववअंति, जइ सन्त्रिमणुस्सेहिंतो उववञ्जन्ति किं संखेज्जवासाउयसन्निमणुस्सेहिंतो उवव० असंखेजवा० जाव उवव०?, गोयमा! संखेज्जवासाउयसन्निमणु० नो असंखेजवासाउयजाव उववजन्ति । जइ संखेज्जवासा जाव उववजन्ति किं पञ्जत्तसंखेजवासाउय० अपञ्जत्तसंखेजवासाउय०?, गोयमा ! पजत्तसंखेज्जवासाउय० नो अपज्जत्तसंखेजवासाउय जाव उववजंति, पज्जत्तसंखेज्जवासाउय० सन्त्रिमणुस्से णं भंते ! जे भविए नेरइएसु उववञ्जितए से णं भंते ! कति पुढवीसुउववज्जेज्जा?, गोयमा! सत्तसु पुढवीसु उववजेज्जातं०-रयणप्पभाए जाव अहेसत्तमा, पजत्तसंखेज्जवासाउयसन्निमणुस्सेणं भंते! जे भविए रयणप्पभाए पुढवीए नेरइएसु उववजित्तए से णं भंते! केवतिकालट्टिइएसु उववजेजा?, गोयमा! जह० दसवाससहस्सद्वितीएसुउकोसेणं सागरोवमहितीएसु उववज्जेजा। तेणं भंते ! जीवा एगसमएणं केवइया उववजंति?, गोयमा ! जहन्नेणं एक वा दो.वा. तिनि वा उक्कोसेणं संखेना उववजंति संघयणा छ सरीरोगाहणा जहन्नेणं अंगुलपुहुत्तं उक्कोसणं पंचघनुसयाइं एवं सेसं जहा सन्निपंचिंदियतिरिक्खजोणियाणं जाव भवादेसोत्ति नवरं चत्तारि नाणा तिनि अन्नाणा भयणाए छ समुग्धाया केवलिवजा ठिती अणुबंधो य जहन्नेणं मासपुहुत्तं उक्कोसेणं पुव्वकोडी सेसं तं चेव कालादेसेणं जहन्नेणं दसवाससहस्साइं मासहुपुत्तमब्भहियाई उक्कोसेणं चत्तारि सागरोवमाइं चउहि पुव्वकोडीहिं अमहियाई एवतियं जाव करेजा सो चेव जहन्नकालद्वितीएसु उववन्नो सा चेव वत्तव्वया नवरं कालादेसेणं जहनेणं दसवाससहस्साई मासपुहुत्तममहियाइंउक्कोसेणंचत्तारिपुवकोडीओचत्तालीसाए वाससहस्सेहिं अब्भहियाओएवतियं/सोचेव उक्कोसकालहितीएसुउववन्नोएसचेववत्तव्बया नवरंकालादेसेणं जहन्नेणं दसवाससहस्साई मासपुहुत्तमब्भहियाइं उक्कोसेणं चत्तारि पुव्वकोडीओ चत्तालीसाए वाससहस्सेहिं अब्भहियाओ एवउतियं । सो चेव उक्कोसकालहितीएसु उववन्नो एस चेव वत्तव्बया नवरं कालादेसेणं जहन्नेणं सागरोवमं मासपुहुत्तमब्भहियं उक्कोसेणं चत्तारि सागरोवमाइं चउहिं पुवकोडीहिं अब्भहियाई अवतियं जाव करेज्जा ३। सोचेव अप्पणा जहन्नकालद्वितीओ जाओ एस चेव वत्तव्वया नवरं इमाइंपंच नाणत्ताई सरीरोगाहणाजहन्नेणं अंगुलपुहुत्तं उक्कोसेणवि अंगुलपुहुत्तंतिनि नाणा तिन्नि अन्नाणाइंभयणाए Page #895 -------------------------------------------------------------------------- ________________ ३२८ भगवतीअङ्गसूत्रं (२) २४/-१/८४१ पंचसमुग्धाया आदिल्ला ठिती अनुबंधो य जहन्नेणं मासपुहुत्तं उक्कोसेणवि मासपुहुत्तं सेसंतं चैव जावभावादेसोत्ति, कालादेसेणं जहन्नेणंदसवाससहस्साइं मासपुहुत्तमब्भहियाइंउक्कोसेणं चत्तारि सागरोवमाइं चउहिं मासपुहुत्तेहिं अब्भहियाई एवतियं जाव करेजा४।। सो वेवजहन्नकालहितीएसुउववन्नो एस चेववत्तव्वयाचउत्थगमगसरिसा नेयव्वा नवरं कालादेसेणं जहन्नेणं दसवाससहस्साई मासपुहुत्तममहियाई उक्कोसेणं चत्तालीसंवाससहस्साई घउहि मासपुहुत्तेहिं अब्भहियाइएवतियं जाव करेजा ५। सोचेव उक्कोसकालद्वितीएसुउववनोएसचेवगमगोनवरंकालादेसेणंजहन्नेणंसागरोवमं मासपुहुत्तममहियं उक्कोसेणं चत्तारि सागरोवमाइंचउहि मासपुहुत्तेहिं अमहियाइएवइयंजाव करेजा ६ । सो चेव अप्पणा उक्कोसकालट्टितीओ जाओ सो चेव पढमगमओ नेयव्वो नवरं सरीरोगाहणाजहन्नेणंपंचघनुसयाई उक्कोसेणवि पंचधणुसयाइंठितीजहन्नेणं पुन्चकोडीउक्कोसेणवि पुव्वकोडी एवं अनुबंधोवि, कालादेसेणं जहन्नेणं पुवकोडी दसहिं वाससहस्सेहिं अब्महिया उक्कोसेणं चत्तारि सागरोवमाइंचउहिं पुब्बकोडीहिं अब्भहियाई एवतियं कालं जाव करेजा। सोचेवजहनकालद्वितीएसुउववन्नो सच्चेव सत्तमगमगवत्तव्बया नवरंकालादेसेणंजहन्नेणं पुव्वकोडीदसहिं वाससहस्सेहिंअब्भहियाउकोसेणंचत्तारिपुवकोडीओचत्तालीसाए वाससहस्सेहिं अमहियाओ एवतियं कालं जाव करेज्जा ८ । सो चेव उक्कोसकालद्वितीएसु उववन्नो सा चेव सत्तमगमगवत्तव्यया नवरं कालादेसेणं जहन्नेणं सागरोवमं पुव्वकोडीए अमहियं उक्कोसेणं चत्तारि सागरोवमाइं चउहि पुवकोडीहिं अमहियाइं एवतियं कालं जाव करेज्जा ९।। वृ, 'उक्कोसेणं संखेजा उववअंति'त्तिगर्भजमनुष्याणां सदैव सङ्ख्यातानामेवास्तित्वादिति, 'नवरं चत्तारि नाणाई ति अवध्यादौ प्रतिपतिते सति केषाञ्चिन्नारकेषूत्पत्तेः, आहचचूर्णिकार:'ओहिनाणमनपज्जवआहारयसरीराणिलद्धूणं परिसाडित्ता उववज्जति'त्ति, 'जहन्नेणंमासपुहुत्त'ति, इदमुक्तं भवति-मासद्वयान्तर्वायुर्नरो नरकं न याति 'दसवाससहस्साईतिजघन्यं नारकायुः 'मासपुहुत्तममहियाईतिइह मासपृथक्त्वं जघन्यं नरकयायिमनुष्यायुः ‘चत्तारि सागरोवमाइंति उत्कृष्टं रत्नप्रभानारकभवचतुष्कायुः ‘घउहि पुवकोडीहिंअमहियाईति, इहचतनः पूर्वकोट्यो नरकयायिमनुष्यभवचतुष्कोत्कृष्टायुः सम्बन्धिन्यः, अनेन चेदमुक्तं-मनुष्यो भूत्वा चतुर एव वारानेकस्यांपृथिव्यां नारकोजायतेपुनश्चतिर्यगेव भवतीति,जघन्यकालस्थितिक औधिकेष्वित्यत्र चतुर्थे गमे इमाइंपंच नाणत्ताई'इत्यादि शरीवागाहनेन जघन्येतराभ्यामङ्गुलपृथक्त्वं, प्रथमगमे तु सा जघन्यतोऽङ्गुलपृथक्त्वमुत्कृष्टतस्तु पञ्च धनुःशतानीति १ । तथेह त्रीणि ज्ञानानि त्रीण्यज्ञानानि भजनया जघन्यस्थितिकस्येषामेव भावात्, पूर्व च चत्वारिज्ञानान्युक्तानीति २ तथेहाद्याः पञ्चसमुद्घाताः जघन्यस्थितिकस्याहारकसमुद्घातस्यापि सम्भवात्तथेह स्थितिरनुबन्धश्चजघन्यतउत्कृष्टतश्च मासपृथक्त्वंप्राक्चस्थित्यनुबन्धो जघन्यतो मासटिकत्वमुत्कृष्टतस्तु पूर्व कोट्यभिहितेति, शेषगमास्तु स्वयमभ्यूह्याः । मू. (८४२) पजत्तसंखेज्जवासाउयसचिमणुस्सेणं भंते! जे भविए सक्करप्पभए पुढवीए नेरइएसुजाव उववञ्जित्तए से णं भंते ! केवति जाव उववजेज्जा?, गोयमा! जहन्नेणं सागरोवमहितीएसु उक्कोसेणं तिसागरोवमहितीएसु उववजेजा। Page #896 -------------------------------------------------------------------------- ________________ शतकं-२४, वर्गः-, उद्देशकः-२ ३२९ तेणंभंते! सो घेव रयणप्पभपुढविगमओ नेयव्वो नवरं सरीरोगाहणा जहन्नेणं रयणिपुहुत्तं उक्कोसेणं पंचघनुसयाई ठिती जहन्नेणं वासपुहुत्तं उक्कोसेणं पुवकोडी एवं अनुबंधोवि, सेसंतं चेव जाव भवादेसोति, कालादेसेणं जहन्नेणं सागरोवमं वासपुहुत्तंअब्भहियं उक्कोसेणं बार सागरोचमाइंचउहि पुव्वकोडीहिं अमहियाइएवतियंजाव करेजा एवं एसाओहिएसुतिसु गमएसु मणूसस्स लद्धी नाणत्तं नेरइयहिती कालादेसेणं संवेहं च जाणेजा ३। सेवेव अप्पणाजहन्नकालहितीओजाओतिसुवि गमएमएसचेवलद्धीनवरंसरीरोगाहणा जहन्नेणं रयणिपुहत्तं उक्कोसेणवि रयणिपुहत्तं ठिती जहन्नेणं वासपुहुत्तं उक्कोसेणवि वासपुहत्तं एवं अनुबंधोवि सेसं जहा ओहियाणं संवेहो सव्वो उवजुंजिऊण भाणियब्वो ४-५-६। सोचेवअप्पणा उक्कोसकालद्वितीओ तस्सवितिसुवि गमएसुइंम नाणतं-सरीरोगाहणा जहन्नेणं पंचघनुसयाई उक्कोसेणवि पंचघणुसयाइंठितीजहन्नेणं पुवकोडीउकोसेणविपुव्वकोडी एवं अनुबंधोवि सेसं जहा पढमगमए नवरं नेरइयठिई य कायसंवेहं च जाणेजा ९ । एवं जाव छठ्ठपुढवी नवरं तच्चाए आढवेत्ता एकेक्कं संघयणं परिहायति जहेव तिरिक्खजोणियाणं कालादेसोवि तहेव नवरं मणुस्सद्विती भाणियव्वा। __ पञ्जत्तसंखेनवासाउयसनिमणुस्से णंभंते! जे भविए अहेसत्तमाए पुढविनेरइएसु उववजित्तए सेणंभंते! केवतिकालहितीएसुउववज्जेज्जा?, गोयमा! जहन्नेणंबावीसंसागरोवमठितीएसु उक्कोसेणं तेत्तीसं सागरोवमट्टितीएसु उववजेजा। . तेणं भंते ! जीवा एगसमएणं अवसेसो सो चेव सक्करप्पभापुढविगमओ नेयव्यो नवरं पढमं संघयणं इथिवेयगान उववजंति सेसंतंचेवजाव अनुबंधोत्ति भवादेसेणं दो भवग्गहणाई कालादेसेणं जहन्नेणं बावीसं सागरोवमाइं वासपुहुत्तमब्भहियाइंउकोसेणं तेत्तीसं सागरोवमाई पुव्वकोडीए अब्भहियाई एवतियं जाव करेज्जा । सोचेवजहन्नकालद्वितीएसुउववन्नो एसचेव वत्तव्वया नवरं नेरइयट्टितिसंवेहंच जाणेजा २, सो चेव उक्कोसकालहितीएसु उववन्नो एस चैव वत्तव्वया नवरं संवेहं च जाणेजा ३ । सो चेव अप्पणा जहन्नकालद्वितीओ जाओ तस्सवि तिसुवि गमएसु एस चेव वत्तव्बया नवरंसरीरोगाहणाजहन्नेणं रयणिपहुत्तंउकोसेणविरयणिपुहुत्तं ठिती जहनेणंवासपहत्तंउक्कोसेणवि वासपुहुत्तं एवं अनुबंधोवि संवेहो उवजुंजिऊण भाणियव्वो ६।। सो चेव अप्पणा उक्कोसकालट्टितीओ जाओ तस्सवि तिसुवि गमएसु एस चेव वत्तव्वया नवरं सरीरोगहाणा जहन्नेणं पंचधनुसयाई उक्कोसेणवि पंचधनुसयाई ठिती जहन्नेणं पुब्बकोडी उक्कोसेणवि पुवकोडी एवं अनुबंधोवि नवसुवि एतेसु गमएसु नेरइयठिती संवेहं च जाणेजा सव्वत्थ भवगहणाइंदोनिजाव नवमगमए कालादेसेणंजहन्नेणं तेत्तीसंसागरोवमाइंपुवकोडीए अब्भहियाइं उक्कोसेणवि तेत्तीसं सागरोवमाइं पुवकोडीए अब्भहियाई एवतियं कालं सेवेचा एवतियं कालं गतिरागतिं करेजा ९ ।। सेवं भंतेत्तिजाव विहरति ।। वृ. शर्करराप्रभावक्तव्यतायाम्-‘सरीरोगाहणा रयणिपुहत्तंति अनेननेदमवसीयतेद्विहस्तप्रमाणेभ्यो हीनतरप्रमाणा द्वितीयायां नोत्पद्यन्ते, तथा 'जहन्नेणं वासुपुहुत्तति अनेनापि वर्षद्वयायुष्केभ्यो हीनतरायुष्का द्वितीयायां नोत्पद्यन्त इत्यवसीयते, ‘एवं एसा ओहिएसुतिसु Page #897 -------------------------------------------------------------------------- ________________ ३३० भगवतीअङ्गसूत्रं (२) २४/-19/८४२ गमएसुमनूसस्सलद्धी ति ओहिओओहिएसु१ओहिओजहन्नहितीएसु२ ओहिओउकोसहिईएसु ३'त्ति एते औधिकस्त्रयो गमाः३। एतेषु 'एषा अनन्तरोक्ता मनुष्यस्य लब्धिः परिमाणसंहननादिप्राप्तिः, नानात्वं त्विदम्यदुत नारकस्थिति कालादेशेन कायसंवेधंच जानीयाः, तत्र प्रथमगमे स्थित्यादिकं लिखितमेव द्वितीयेत्वौधिको जघन्यस्थितिष्वित्यत्र नाकस्थितिर्जघन्येताशभ्यां सागरोपमंकालतस्तुसंवेधो जघन्यतो वर्षपृथकत्वाधिकं सागरोपममुत्कृष्टतस्तु सागरोपमचतुष्टयं चतुःपूर्वकोट्यधिकं, तृतीयेऽप्येवमेव नवंर सागरोपमस्थानेजघन्यतः सागरोपमत्रयं सागरोपमचतुष्टयस्थाने तूत्कर्षतः सागरोपमद्वादशकं वाच्यमिति। 'सोचेवे'त्यादिचतुर्थादिगमत्रयं,तत्रच 'संवेहो उवजुजिऊण भाणियव्वोत्ति, स चैवंजघन्यस्थितिक औधिकेष्वित्यत्रगमे संवेधःकालादेशेन जघन्यतः सागरोपमं वर्षपृथक्त्वाधिक उत्कृष्टतस्तु द्वादश सागरोपमाणि वर्षपृथकत्वचतुष्काधिकानि, जघन्यस्थितिको जघन्यस्थितिकेष्वित्यत्र जघन्येन कालतः कायसंवेधः सागरोपमं वर्षपृथकत्वाधिकं उत्कृष्टतस्तु चत्वारि सागरोपमाणि वर्षपृथक्त्वचतुष्काधिकानि, एवं षष्ठगमोऽप्यह्यः।। 'सोचेव'त्यादि सप्तमादिगमत्रयं, तत्रच 'संवेहो उवजुज्जिऊण भाणियव्वोत्ति, सचैवंजघन्यस्थितिक औधिकेष्वित्यत्र गमे संवेधः कालादेशेन जघन्यतः सागरोपमं वर्षपृथकत्वाधिक उत्कृष्टतस्तु द्वादश सागरोपमाणि वर्षपृथकत्वचतुष्काधिकानि, जघन्यस्थितिको जघन्यस्थिति केष्वित्यत्र जघन्येन कालतः कायसंवेधः सागरोपमं वर्षपृथकत्वाधिकं उत्कृष्टतस्तु चत्वारि सागरोपमाणि वर्षपृथक्त्वचतुष्काधिकानि, एवं षष्ठगमोऽप्यूह्यः। 'सोचेवेत्यादि सप्तमादिगमत्रयं, तत्रच इमंनाणत्त'मित्यादि,शरीरावगाहना पूर्वहस्तपृथक्वं धनुःशतपञ्चकं चोक्ता इह तु धनुःशतपञ्चकमेव, एवमन्यदपि नानात्वमभ्यूह्यम् । 'मणुस्सठिई जाणियव्य'त्ति तिर्यस्तिथिर्जधन्याऽन्तर्मुहूर्तमुक्ता मनुष्यगमेषु तु मनुष्यस्थितिज्ञातव्या साचजधन्या द्वितीयादिगामिनां वर्षपृथकत्वमुत्कृष्टा तु पूर्वकोटीति। सप्तमपृथिवीप्रथमगमे तेत्तीसं सागरोवमाई पुचकोडीए अमहियाईति इहोत्कृष्टः कायसंवेध एतावन्तमेव कालं भवति सप्तमपृथिवीनारकस्य तत उद्वृत्तस्य मनुष्येष्वनुत्पादेन भवद्वयभावेनैतावत एव कालस्य भावादिति ॥ शतकं-२४ उद्देशकः-१ समाप्तः -शतकं-२४ उद्देशकः-२:वृ. व्याख्यातःप्रथमोद्देशकः अथ द्वितीयो व्याख्यायते, सम्बन्धस्तुजीवपदेइत्यादिपूर्वोक्तगाथानिदर्शित एव, एवं सर्वोद्देशकेष्वपि, अस्य चेदमादिसूत्रम् मू. (८४३) रायगिहे जाव एवं वयासी-असुरकुमाराणं भंते! कओहिंतो उववनंति किं नेरइएहितो उवव० तिरि० मणु० देवेहिंतो उववजंति ?, गोयमा ! नो नेवइएहिंतो उवव० तिरि० मणुस्सेहितो उवव० नोदेवेहितोउवव० एवं जहेव नेरइयउद्देसए जावपञ्जत्तअसन्निपंचिंदितिरिक्खजोणिएणं भंते!जे भविए असुरकुमारेसुउववजित्तए से गंभंते केवतिकालद्वितीएस उववजेजा?, गोयमा! जहन्नेणंदसवाससहस्सद्वितीएसुउक्कोसेणंपलिओवमस्स असंखेज्जइभागद्वितीएसु उवव०, ते णं भंते ! जीवा एवं रयणप्पभागमगसरिसा नववि गमा भाणियचा नवरं For Page #898 -------------------------------------------------------------------------- ________________ ३३१ शतकं-२४, वर्गः-, उद्देशकः-२ जाहे अप्पणाजहत्रकालद्वितीओ भवति ताहे अज्झवसाणा पसत्था नो अप्पसत्या तिसुवि गमएसु अवसेसंतंचेव ९। जइसन्निपंचिंदियतिरिक्खजोणिएहितोउववजंति किं संखेजवासाउयसन्निपंचिंदियजाव उववनंति असंखेज्जवासा० उववनंति?, गोयमा! संखेजवासाउयजाव उववजंति असंखेज्जा वासा० जाव उवय०, असंखेजवासाउ० सन्निपंचि० तिरि० जो० भंते ! जे भविए असुरकु० उवव० सेणंभंते! केवइकालहितीएसु उववजेता?, गोयमा! जहन्नेणं दसवाससहस्सहितीएसु उववजिजा उक्कोसेणं तिपलिओवमट्टितीएसु उवजेज्जा। तेणं भंते! जीवा एगसमएणं पुच्छा, गोयमा! जहन्नेणं एकंवा दो वा तिनि वा उक्कोसेणं संखेज्जा उवव० वयरोसभनारायसंघयणी ओगाहणा जह० धनुषहुत्तं उकोसेणं छ गाउयाई समचउरंस- संठाणसंठिया प० चत्तारि लेस्साओ आदिल्लाओ, नो सम्पदिट्ठी मिच्छादिट्ठी नो सम्मामिच्छादिट्ठी नो नाणी अन्नाणी नियमदुअन्नाणी मतिअन्नाणी सुयअन्नाणी यजोगो तिविहोवि उवओगो दुविहोवि चत्तारि सन्नाओ चत्तारि कसाया पंच इंदिया तिनि समुग्धाया आदिल्लगा समोहयाविमरंति असमोहयावि मरंति वेदणादुविहावि सायावेयगा असायावेयगा वेदो दुविहोवि इथिवेयगावि पुरिसवेयगावि नो नपुंसगवेदगाठितीजहन्ने० साइरेगा पुव्वकोडी उक्कोसेणं तिन्नि पलिओवमाइंअज्झवसाणा पसत्थावि अप्पसत्यावि अनुबंधो जहेव ठितीकायसंवेहो भवादेसेणं दोभवग्गहणाइंकालादेसेणंजहन्नेणं सातिरेगापुचकोडी दसहिं वाससहस्सेहिं अब्भहिया उक्कोसेणं 'छप्पलिओवमाइं एवतियं जावकरेजा १ . सो चेवजहन्नकालट्टितीयएसु उववनो एस चैव वत्तव्वया नवरं असुरकुमारहिती संवेहं चजाणेजा।सोचेव उक्कोसकालद्वितीएसु उववन्नोजहन्नेणंतिपलिओवमट्टितीएसुउक्कोसेणवि तिपलिओवमहितीएसु उवव० एस चैव वत्तब्धया नवरं ठिती से जहन्नेणं तिन्नि पलिओवमाई उक्कोसेणवितिनि पलिओवमाइंएवं अणुबंधोवि, कालादे० जह० छप्पलिओवमाइंउक्कोसेणवि छप्पलिओवमाइंएवतियं सेसं तं चेव३। सो चेव अप्पणा जहन्नकालहितीओ जाओ जहन्नेणं दसवाससहस्सद्वितीएसु उक्कोसेणं सातिरेगपुव्वकोडीआउ० अप्प० उवव०, ते णं भंते! अवसेसंतं चेव जाव भवादेसोत्ति, नवरं ओगाहणाजहन्नेणं घनुहपुहुत्तं उक्कोसेणं सातिरेगं घणुसहस्संठिती जहन्नेणं सातिरेगा पुवकोडी उक्कोसेणवि सातिरेगा पुव्वकोडी एवं अणुबंधोवि, कालादेसेणं जहनेणं सातिरेगा पुवकोडी दसहि वाससहस्सेहिं अब्भहिया उक्कोसेणं सातिरेगाओ दो पुचकोडीओ अवतियं ४। ___ सोचेवअप्पणाजहन्नकालहितीएसु उववजेजा एसचेव वत्तव्वया नवरंअसुरकुमारहिई संवेहं च जाणेजा ५ । सो चेव उक्कोसकालछितीएसु उवव० जह० सातिरेगपुच्चकोडिआउएसु उक्कोसेणवि सातिरेगपुब्बकोडीआउएसु उक्कोसेणविसातिरेगपुब्बकोडीआउएसुउववजेजा सेसं तंचेव नवरंकालादे० जह० सातिरेगाओदोपुचकोडीओ उक्कोसेणविसातिरेगाओ दोपुव्वकोडीओ एवतियंकालं सेवेझा ६। सोचेव अप्पणा उक्कोसकालहितीओ जाओ सो चेव पढमगमगो भाणियब्बो नवरं ठिती जहन्नेणं तिन्नि पलिओवमाइं उक्कोसेणवि तिन्नि पलिओवमाइंएवं अणुबंधोवि कालादे० जह० Page #899 -------------------------------------------------------------------------- ________________ ३३२ भगवतीअङ्गसूत्रं २४/-१२/८४३ तिनि पलिओवमाई दसहिं वाससहस्सेहिं अब्भहियाई उक्कोसेणं छ पलिओवमाइं एवतियं ७ । सोचेवजहन्नकालद्वितीएसु उववन्नो एस चेव चत्तव्बया नवरं असुरकुमारहिती संवेहंच जाणिजा ८/सोचेव उक्कोसकालहितीएसुउववन्नोजह० तिपलिओवमाइंउक्कोसे० तिपलिओव० एस चेव वत्तव्वया नवरं कालादेसेणं जह० छप्पलिओवमाई एवतियं ९/ जइ संखेजवासाउयसन्निपंचिंदियजाव उववजंति किं जलचर० एवं जाव पजत्तसंखेजवासाउयसन्निपंचिंदियतिरिक्खजोणिए गंभंते ! जे भविए असुरकु० उव० से णं भंते! केवइयकालद्वितीएसु उवव० ?, गो० ! जह० दसवासद्वितीएसु उक्कोसे० सातिरेगसागरोवमद्वितीएसु उवव०, तेणं भंते ! जीवा एगसमएणं एवं एतेसिं रयणप्पभपुढविगमगसरिसा नव गमगा नेयव्वा नवरं जाहे अप्पणा जहन्नकालट्ठिइओ भवइ ताहे तिसुवि गमएसु इमं नाणत्तं चत्तारि लेस्साओअज्झवसाणा पसत्या नो अप्पसत्था सेसंतंचेव संवेहो सातिरेगेण सागरोवमेण कायव्यो ९ । जइ मणुस्से हिंतो उववजति किं सन्निमणुस्सेहिंतो असन्निमणुस्सेहिंतो ?, गोयमा ! सन्त्रिमणुस्सेहिंतो नो असन्निमणुस्सेहितोउववजति, जइसत्रिमणुस्सेहितोउववज्जति किं संखेजवासाउयसन्निमणुस्सेहिंतो उवव० असंखेज्जवासाउयसनिमगुस्सेहितो उववः ?, गोयमा ! संखेजवासा- उयजाव उववजंति असंखेज्जवासाउयजावउववअंति। असंखेज्जवासाउयसन्निमणुस्से णं भंते ! जे भविए असुरकुमारेसु उववज्जित्तए से णं भंते केवतिकालद्वितीएसु उववजेजा?, गोयमा! जह० दसवाससहस्सद्वितीएसुउक्को० तिपलिओवमद्वितीएसु उव०, एवं असंखेज्जवासाउयतिरिक्खजोणियसरिसा आदिल्ला तिनि गमगा नेयव्वा, नवरं सरीरोगाहणा पढमबितिएसु गमएसु जहन्नेणं सातिरेगाई पंचधणुसयाई उक्कोसेणं तिन्नि गाउयाइं सेसं तं चेव, तईयगमे ओगाहणा जहन्नेणं तिन्नि गाउयाई उक्कोसेणवि तिनि गाउयाई सेसंजहेव तिरिक्खजोणियाणं ३। . सो चेव अप्पणा जहन्नकालद्वितीओ जाओ तस्सवि जहन्नकालट्ठितियतिरिक्खजोणियसरिसा तिन्नि गमगा भाणियव्वा, नवरं सरीरोगाहणा तिसुवि गमएसु जह० साइरेगाई पंचधणुसयाई उक्कोसेणवि सातिरेगाइं पंचघणुसयाई सेसंतं चेव ६ । सोचेवअप्पणा उक्कोसकालद्वितीओजाओ तस्सवितेचेव पच्छिल्लगातिनिगमगा भाणियव्या नवरं सरीरोगाहणा तिसुवि गमएसु जहन्नेणं तिन्नि गाउयाइं उक्कोसेणवि तिन्नि गाउयाई अवसेसंतं चैव ९। जइ संखेजवासाउयसन्त्रिमणुस्सेहिंतो उववजइ किं पञ्जत्तसंखेजवासाउय० अपजत्तसंखेजवासाउय०?, गोयमा! पज्जत्तसंखेज० नोअपजत्तसंखेज्ज० पज्जत्तसंखेजवासाउयसन्निमणुस्स णं भंते ! जे भविए असुरकुमारेसु उववज्जित्तए से णं भंते ! केवतिकालहितीएसु उववजेजा? गोयमा! जहन्नेणं दसवाससहस्सद्वितीएसुउक्कोसेणं साइरेगसागरोवमद्वितीएसु उववओज्जा तेणं भंते! जीवा एवं जहेव एतेसिं रयणप्पभाए उववजमामणणं नव गमगा तहेव इहवि णव गमगा भाणियब्बा नवरं संवेहो सातिरेगेण सागरोवमेण कायव्वो सेसंतं चेव ९ सेवं भंते! २त्ति वृ. 'रायगिहे' इत्यादि, 'उक्कोसेणं पलिओवमस्स असंखेज्जइभागट्टिइएसु उववजेजत्ति, Page #900 -------------------------------------------------------------------------- ________________ शतकं - २४, वर्ग:, उद्देशकः - २ इह पल्योपमासङ्घयेयभागग्रहणेन पूर्वकोटी ग्राह्या, यतः संमूर्च्छिमस्योत्कर्ष पूर्वकोटीप्रमाणमायुर्भवति, स चोत्कर्षतः स्वायुष्कतुल्यमेव देवायुर्वघ्नाति नातिरिक्तं, अत एवोक्तं चूर्णिकारेण“उक्कोसेणं स तुल्लपुव्वकोडी आउयत्तं निव्वत्तेइ, नय संमुच्छिमो पुव्वकोडीआयत्ताओ परो अस्थि त्ति । असङ्ख्यातवर्षायुः सञ्ज्ञिपञ्चेन्द्रियतिर्यग्गमेषु 'उक्कोसेणं तिपलिओवमट्ठिएसु उववज्रेज' त्ति, इदं देवकुर्वादिमिथुनकतिरश्चोऽधिकृत्योक्तं, ते हि त्रिपल्योपमायुष्कत्वेनासङ्ख्यात- वर्षायुषी भवन्ति, ते च स्वायुः सदृशं देवायुर्वघ्नन्तीति । 'संखेज्जा उपवनंति 'त्ति असङ्ख्यातवर्षायुस्तिरश्चामसङ्ख्यातानां कदाचिदप्यभावात्, 'वयरोसहनारायसंघयणी'ति असङ्ख्यातवर्षायुषां यतस्तदेव भवतीति, 'जहन्त्रेणं धनुहपुहुत्तं ' ति इदं पक्षिणोऽधिकृत्योक्तं, पक्षिणामुत्कृष्टतो धनुः पृथकत्वप्रमाणशरीरत्वात्, आह च - "धणुयपुहुत्तं पक्खिसुत्ति असङ्ख्यातवर्षायुषोऽपि ते स्युर्यदाह - 'पलिय असंखेज्जपक्खीसु' त्ति पल्योपमासङ्घयेयभागः पक्षिणामायुरिति, 'उक्कोसेणं छ गाउयाई 'ति । ३३३ इदं च देवकुर्वादिहस्त्यादीनधिकृत्योक्तं, 'नो नपुंसगवेय'त्ति असङ्ख्यातवर्षायुषो हि नपुसकवेदा न संभवन्त्येवेति, 'उक्कसेणं छप्पलि ओवमाई' ति त्रीण्यसङ्ख्यातवर्षायुस्तिर्यग्भवसम्बन्धीनि त्रीणि चासुरभवासम्बन्धीनीत्येवं षट्, न च देवभवादुद्वृत्तः पुनरप्यसङ्ख्यातवर्षायुष्केषूत्पद्यत इति ।' सो चेव अप्पणा जहन्नकालट्ठितीओ' इत्यादिश्चतुर्थो गमः, इह च जघन्यकालस्थितिकः सातिरेकपूर्वकोट्यायुः सच पक्षिप्रभृतिकः प्रक्रान्तः 'उक्कोसेणं सातिरेगपुव्वकोडिआउए सो त्ति असङ्ख्यातवर्षायुषां पक्ष्यादीनां सातिरेकं पूर्वकोटिरायुः ते च स्वायुस्तुल्यं देवायुः कुर्वन्तीतिकृत्वा सातिरेकेत्याद्युक्तमिति, 'उक्कोसेणं सातिरेगं घणुसहस्सं 'ति यदुक्तं तत् सप्तमकुलकरप्राक्कालभाविनो हस्त्यादीनपेक्ष्येति संभाव्यते । तथाहि - इहासङ्ख्यातवर्षायुर्जघन्यस्थितिकः प्रक्रान्तः स च सातिरेकपूर्वकोट्यायुर्भवति तथैवागमे व्यवहृतत्वात् एवंविधश्च हस्त्यादि सप्तमकुलकरप्राक्काले लभ्यते, तथा सप्तमकुलकरस्य पञ्चविंशत्यधिकानि पञ्च धनुः शतानि उच्चैस्त्वं तत्प्राक्कालभाविनां च तानि समधिकतराणीति तत्कालीनहस्त्यादयश्चैतद्विगुणोच्छ्रायाः अतः सप्तमकुलकरप्राक्कालभाविनामसङ्ख्यातवर्षायुषां हस्त्यादीनां यथोक्तमवगाहनाप्रमाणं लभ्यत इति, 'सातिरेगाओ दो पुव्वकोडीओ' इति एका सातिरेका तिर्यग्भवसत्काऽन्या तु सातिरेकैवासुर भवसत्केति ४ । 'असुरकुमारट्ठिई संवेहं च जाणिज्ज' त्ति तत्र जघन्याऽ सुरकुमारस्थितिर्दशवर्षसहस्राणि संवेधस्तु सातिरेका पूर्वकोटी दशवर्षसहस्राणि चेति ५, शेषगमास्तु स्वयमेवाभ्युह्याः ९ । एवमुत्पादितोऽसङ्ख्यातवर्षायुः सञ्ज्ञिपञ्चेन्द्रियतिर्यगसुरे, अथ सङ्ख्यातवर्षायुरसावुत्पाद्यते - 'जइ संखेज्जे 'त्यादि, 'उक्कोसेणं सातिरेगसागरीवमट्टितीएसु'त्ति यदुक्तं तद्बलिनिकायमाश्रित्येति 'तिसुवि गमएसु' त्ति जघन्यकास्थितिकसम्बन्धिषु औधिकादिषु चत्तारि लेसाओ ति रत्नप्रभापृथिवीगामिनां जघन्यस्थितिकानां तिस्रता उक्ताः एषु पुनस्ताश्चतस्रः असुरेषु तेजोलेश्यावानप्युत्पद्यत इति, तथा रत्नप्रभापृथिवीगामिनां जघन्यस्थितिकानामध्यवसायस्थानान्यप्रशस्तान्येवोक्तानि इह तु प्रशस्तान्येव, दीर्घस्थितिकत्वे हि द्विविधान्यपि संभवन्ति न त्वितरेषु कालस्याल्पत्वात्, 'संवेहो सातिरेगेण सागरोवमेण कायव्वो' त्ति रत्नप्रभागमेषु सागरोपमेण संवेध Page #901 -------------------------------------------------------------------------- ________________ ३३४ भगवतीअङ्गसूत्रं२४/-/२/८४३ उक्तः असुरकुमारगमेषुतुसातिरेकसागरोपमेणासी कार्यो बलिपक्षापेक्षया तस्यैव भावादिति । __ अथमनुष्येभ्योऽसुरानुत्पादयन्नाह-'जइमणुस्सेहिंतो' इत्यादि, 'उक्कोसेणंतिपलिओवमट्टिइएसुत्ति देवकुर्वादिनरा हि उत्कर्षतः स्वायुःसमानस्यैव देवायुषो बन्धकाः अतः 'तिपलि ओवमट्टिइएसुइत्युक्तं, 'नवरंसरीरोगाहणे'त्यादि तत्र प्रथमऔधिक औधिकेषुद्वितीयस्त्वौधिको जघन्यस्थितिष्विति, तत्रौघिकोऽसङ्ख्यातवर्षायुनरोजघन्यतः सातिरेकपञ्चधनुःशतप्रमाणो भवति यथा सप्तमिकुलकरप्राक्कालभावी मिथुनकनरः उत्कृष्टतस्तुत्रिगव्यतमानोयथा देवकुर्वादिमिथुनकनरः, स च प्रथमगमे। द्वितीये च द्विविधोऽपि संभवति, तृतीये तु त्रिगव्यूतावगाहन एव यस्मादसावेवोत्कृएस्थितिषु-पल्योपमत्रयायुष्केषूत्पद्यते उत्कर्षतः स्वायुःसमानायुर्बन्धकत्वात्तस्येति । अथ सङ्ख्यातवर्षायुःसझिमनुष्यमाश्रित्याह--'जइ संखेने त्यादि, एतच्च समस्तमपि पूर्वोक्तानुकसारेणावगन्तव्यमिति ।। शतकं-२४ उद्देशकः-२ समाप्तः शतकं-२४ उद्देशकः-३:मू. (८४४) रायगिहे जाव एवं वयासी नागकुमाराणंभंते! कओहिंतो उववनंति किं नेरइएहिंतो उववजंति तिरि० मणु० देवेहिंतो उववजंति?, गोयमा! नो नेरइएहितो उपवञ्जति तिरिक्खजोणिय० मणुस्सेहिंतो उववजंति नो देवेहिंतो उववजंति, जइ तिरिक्ख एवं जहा असुरकुमाराणं वत्तव्वया तहाएतेसिपिजाव असन्नीति। . जइ सन्निपंचिंदियतिरिक्खजोणिएहितो किं संखेजवासाउय० असंखेज्जवासाउय०?, गो०! संखेञ्जवासाउय० असंखेजवासाउय० जाव उववजंति, असंखिजवासाउयसन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए नागकुमारेसु उववजित्तए से णं भंते ! केवतिकालद्विती०?, गो०! जहन्नणंदसवाससहसहितिएसुउक्कोसेणं देसूणदुपलिओवमहितीएसुउववजेता ते णं भंते ! जीवा अवसेसो सो चेव असुरकुमारेसु उववजमाणस्स गमगो भाणियव्वो जाव भवादेसोति कालादेसेणं जहन्त्रेणं सातिरेगा पुचकोडी दसहं वाससहस्सेहिं अमहिया उक्कोसेणं देसूणाई पंच पलिओवमाइं एवतियंजाव करेजा। सो चेव जहन्नकालहितीएसु उववत्रो एस चैव वत्तव्वया नवरं नागकुमारहिती संवेहं च जाणेजा २, सो चैव उक्कोसकालद्वितीएसुउववन्नो तस्सविएस चेव वत्तव्वया नवरं ठितीजहन्त्रेणं देसूणाई दो पलिओवमाइंउकोसेणं तिन्त्रिपलिओवमाइंसेसंतंचेव जाव भवादेसोत्ति कालादेसेणं देसूणाई चत्तारि पलिओवमाई उक्कोसेणं देसूणाई पंच पलिओवमाइंएवतियं कालं ३ । सोचेव अप्पणा जहन्नकालहितीओ जाओ तस्सवितिसुवि गमएसुज हेव असुरकुमारेसु उववञ्जमाणस जहन्नकालहितियस्स तहेव निरवसेसं ६ । सोचेवअप्पणा उक्कोसकालद्वितीओजातो तस्सवितहेवतिनिगमगाजहा असुरकुमारेसु उववजमाणस्स नवरं नागकुमारद्वितीं संवेहं च जाणेजा सेसंतं चेव ९॥ जइ संखेजवासाउयसन्निपंचिंदियजाव किं पजत्तसंखेजवासाउय० अपज्जत्तसंखे०?, गो० ! पजत्तसंखेजवासाउय० नो अपजत्तसंखेजवासाउय० पजत्तसंखेजवासाउयजाव जे Page #902 -------------------------------------------------------------------------- ________________ शतकं - २४, वर्ग:, उद्देशक : - ३ ३३५ भविए नागकुमारेसु उववज्जित्तए से णं भंते! केवतिकालठ्ठितीएसु उववज्जेज्जा, एवं जहेव असुरकुमारेसु उववज्रमाणस्स वत्तव्वया तहेव इहवि नवसुवि गमएसु, नवरं नागकुमारट्ठितिं संवेहं च जाणेज्जा, सेसं तं चैव ९ । जइ मणुस्सेहिंतो उववज्रंति किं सन्निमणु० असन्नीमणु० ?, गोयमा ! सन्निमणु० नो असन्नि- मणुस्से० जहा असुरकुमारेसु उववज्रमाणस्स जाव असंखेज्जवासाउयसन्निमणुस्से णं भंते! जे भविए नागकुमारेसु उववजित्तए से णं भंते! केवतिकालहितीएसु उववज्जइ ?, गोयमा ! जहन्त्रेणं दस वाससहस्सं उक्कोसेणं देसूणाई दो पलिओवमाई एवं जहेव असंखेज्जवासाउयाणं तिरिक्ख - जोणियाणं नागकुमारेसु आदिल्ला तिन्नि गमगा तहेव इमस्सवि । नवरं पढमबितिए गमएसु सरीरोगाहणा जहन्त्रेणं सातिरेगाई पंचघणुसयाई उक्को० तिन गाउयाइं तइयगमे ओगाहणा जहन्त्रेणं देसूणाई दो गाउयाई उक्कोसेणं तिन्नि गा० सेसं तं चेव ३, सोचेव अप्पणा जहत्रकालट्ठितीओ जाओ तस्स तिसुवि गमएसु जहा तस्स चेव असुरकुमारेसु उववज्रमाणस्स तहेव निरवसेसं ६ । सो चेव अप्पणा उक्कोसकालट्ठितीओ तस्स तिसुवि गमएसु जहा तस्स चेव उक्कोस- कालट्ठितियस्स असुरकुमारेसु उववज्रमाणस्स नवरं नागकुमारट्टितिं संवेहं च जाणेज्जा, सेसं तं चेव ९ । जइ संखेज्जवासाउयसन्निमणु० किं पज्जत्तसंखेज्ज० अपज्जत्तसं० ?, गोयमा ! पत्तसंखे० नो अपजत्तसंखे०, पज्जत्तसंखेज्जवासाउयसन्निमणुस्से णं भंते! जे भविए नागकुमारेसु उववज्जित्तए से णं भंते! केवति० ?, गोयमा ! जहन्त्रेणं दसवाससहस्सं उक्कोसेणं देसूणदोपलि ओवमट्टिती एवं जहेब असुरकुमारेसु उववज्रमाणस्स सच्चेव लद्धी निरवसेसा नवसु गमएसु नवरं नागकुमारट्टितिं संवेहं च जाणेज्जा सेवं भंते ! २त्ति ॥ शतकं - २४ उद्देशकः - ३ - समाप्तः -: शतकं - २४ उद्देशकाः - ४, ११ : मू. (८४५) अवसेसा सुवनकुमाराई जाव धणियकुमारा एए अट्ठवि उद्देसगा जहेव नागकुमारा तहेव निरवसेसा भाणियव्वा, सेवं भंते! सेवं भंतेत्ति ॥ वृ. 'रायगिहे ' इत्यादि, 'उक्कोसेणं देसूणदोपलिओवमट्टिईएसु'त्ति यदुक्तं तदौदीच्यनागकुमार निकायापेक्षया, यतस्तत्र द्वे देशोने पल्योपमे उत्कर्षत आयुः स्यात्, आह च - 'दाहिण दिवपलियं दो सूणुत्तरिल्लाणं ।' इति । उत्कृष्टसंवेधपदे 'देसूणाई पंच पलि ओवमाई' ति पल्योपमत्रयं असङ्ख्यातवर्षायुस्तिर्यक्सम्बन्धि द्वे च देशोने ते नागकुमारसम्बन्धिनी इत्येवं यथोक्तं मानं भवतीति द्वितीयगमे 'नागकुमारठिदं संवेहं च जाणेज्ज' त्ति तत्र जघन्या नागकुमारस्थितिर्दशवर्षसहस्राणि संवेधस्तु कालतो जघन्या सातिरेकपूर्वकोटी दशवर्षसहस्राधिका उत्कृष्टः पुनः पल्योपमत्रयं तैरेवाधिकमिति तृतीयमे 'उक्कोसका लट्ठिएसु' त्ति देशोनद्विपत्योपमायुष्केष्वित्यर्थः, तथा 'ठिई जहन्त्रेणं दो देसूणाई पलिव ओवमाई' ति यदुक्तं तदवसर्पिण्यां सुषमाभिधानद्वितीयारकस्य कियत्यपि भागेऽतीतेऽसङ्ख्यातवर्षायुषस्तिरश्चोऽधिकृत्योक्तं तेषामेवैतत्परमाणायुष्कत्वात् एषामेव च स्वायुः समानदेवायुर्बन्धकत्वेनोत्कृष्टस्थितिषु नागकुमारेषूत्पादात्, 'तिन्नि पलिओवमाइं' ति, एतच्च Page #903 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं (२) २४/-/४-११/८४५ देवकुर्वाद्यसङ्घयातजीवीतिरश्चोऽधिकृत्योक्तं, ते च त्रिपल्योपमायुषोऽपि देशोनद्विपल्योपममानमायुर्बन्धन्ति यतस्ये स्वायुषः समं हीनतरं वा तद्बन्धन्ति न तु महत्तरमिति । अथ समयाजीविनंसज्ञिपञ्चेन्द्रियतिर्यञ्चमाश्रित्याह-'जइसंखेजवासाउए'इत्यादि, एतच्च पूर्वोक्तानुसारेणावगन्तव्यमिति। शतकं-२४ उद्देशकाः-४...११ समाप्ताः ___ शतकं-२४ उद्देशकः१२:मू. (८४६) पुढविकाइयाणंभंते! कओहिंतोउवव०किनेरइएहितोउववनंतितिरिक्ख० मणुस्स० देवेहितो उववजंति?, गोयमा! नो नेरइएहितोउवव०तिरिक्ख० मणुस्स० देवेहितोवि उववजंति। जइ तिरिक्खजोणिए किं एगिदियतिरिक्खजोणिए एवं जहा वकंतीए उववाओ जाव जइ बायरपुढविक्काइयएगिदियतिरिक्खजोणिएहिंतो उव० किं पञ्जतबादरजाव उव० अपज्जत्तबादरपुढवि?, गो० ! पञ्चत्तबादरपुढवि अपज्जत्तबादरपुढविकाइ० जाव उववजंति . पुढविक्काइएणंभंते! जेभविए पुढविक्काइएसुउववञ्जित्तए सेणंभंते! केवतिकालहितीएसु उववजेजा?, गो०! जहन्नेणंअंतोमुहुत्तट्टितीएसुउक्कोसेणंबावीसवाससहस्सद्वितीएसुउववज्जेज्जा तेणंभंते! जीवा एगसमएणं पुच्छा, गोयमा! अणुसमयं अविरहिया असंखेज्जा उववजंति छेवट्ठसंघयणी सरीरोगाहणाजहन्नेणं अंगुलस्स असंखेजइभागंउक्कोसेणविअंगुलस्सअसंखेजइभागं मसूरचंदसंठिया चत्तारि लेस्साओ नो सम्मदिट्ठी मिच्छादिट्ठी नोसम्मामिच्छादिट्ठी नो नाणी अन्नाणी दो अन्नाणा नियमं नो मणजोगी नो वइजोगी कायजोगी उक्ओगो दुविहोवि चत्तारि सन्नाओ चत्तारिकसाया एगे फासिदिए पन्नत्तेतिनिसमुग्धाया वेदणादुविहानो इस्थिवेदगा नो पुरिसवेदगा नपुंसगवेदगा ठितीएजहन्नेणं अंतोमुहत्तं उक्कोसेणंबावीसं वाससहस्साइं अज्झवसाणापसत्यावि अपसत्यावि अनुबंधो जहा ठिती 91 से णं भंते ! पुढविकाइए पुनरवि पुढविकाइएत्ति केवतियं काल सेवेचा?, केवतियं कालं गतिरागतिं करेजा?, गोयमा ! भवादेसेणं जह० दो भवग्गहणाई उक्कोसे० असंखेजाई भवग्गहणाई कालादेसेणं जहन्नेणं दो अंतोमुहुत्ता उक्कोसेणं असंखेनं कालं एवतियंजाव करेजा १, सोचेवजहन्नकालहितीएसुउववनोजहन्नेणं अंतीमुहुत्तठितीएसुउकोसेणविअंतोमुत्तहितीएसु एवं चेव वत्तव्वया निरवसेसा २/ सो चैव उक्कोसकालद्वितीएसु उववन्नो जहन्नेणं बावीसवाससहस्सद्वितीएसु उक्कोसेणवि बावीसवाससहस्सद्वितीएसुसेसं तं चेव जाव अनुबंधोत्ति, नवरंजहन्नेणं एकंवा दो वा तिन्निवा उक्कोसेणं संखेज्ञा वा असंखेज्जा वा उवव० भवादे० जह० दो भवग्गह० उमे० अट्ट भवग्गहरू कालादे० जह० बावीसंवाससह अंतोमुत्तममहि० उक्कोसेणं छावत्तरिं वाससहस्सुत्तरंसयसहस्सं एवतियं कालं जाव करेजा ३ । सो चेव अप्पणा जहन्नकालद्वितीओ जाओ सो चेव पढमिल्लओ गमओ भाणियव्बोनवरं लेस्साओतिनिठिती जहन्नेणं अंतोमुहत्तंउकोसेणविअंतोमुहत्तंअप्पसत्था अज्झवसाणा अनुबंधो जहा ठिती सेसं तं चेव ४/ सो चेव जहन्नकालद्वितीएसु उववन्नो एसो चेव चउत्थगमगवत्तव्वया भाणियव्या ५/ Page #904 -------------------------------------------------------------------------- ________________ शतक-२४, वर्ग:-, उद्देशकः-१२ | ২২৩ सो चैव उक्कोसकालद्वितीएसु उववन्नी एस चैव वत्तव्वया नवरं जहन्नेणं एक्कं वा दो वा तिनि वा उक्कोसे० संखे० असंखेज्जा वा जाव भवादेसेणं जहन्नेणं दो भवग्गहणाई उक्कोसेणं अट्ठ भवग्गहाईकालादेसेणं जहन्नेणं बावीसवाससहस्साइंअंतोमुत्तमब्भहियाइंउक्कोसेणं अट्ठासीइं वाससहस्साइं चउहिं अंतोमुत्तेहिं अब्भहियाइं एवतियं०६। सोचेव अप्पणा उक्कोसकालद्वितीओजाओ एवं तइयगमगसरिसोनिरवसेसो भाणियव्यो , नवरं अप्पणा से ठिई जहन्नेणं बावीसवाससहस्साई उक्कोसेणवि बावीसं वाससहस्साइं७। सो चेव जहन्नकालद्वितीएसु उववन्नो जहन्नेणं अंतोमुहुत्तं उकसेणवि अंतोमुहत्तं, एवं जहा सत्तमगमगोजाव भवादेसो, कालादेसेणंजहन्नेणंबावीसंवाससहस्साइंअंतोमुत्तमब्भहियाई उक्कोसेणं अट्ठासई वाससहस्साइं चाहिं अंतोमुहुत्तेहिं अब्भहियाई एवतियं०८/ सो चेव उक्कोसकालहितीएसु उववन्नो जहन्नेणं बावीसंवाससहस्सद्वितीएसु उक्कोसेणवि बावीसवासहस्सहितीएसुएस चेव सत्तमगमगवत्तववया जाणियब्वाजावभवादेसोत्ति कालादे० जह० चोयालीसं वाससहस्साइं उक्कोसेणं छावत्तरिवाससहस्सुत्तरं सयसहस्सं एवतियं ९ । जइ आउक्कायएगिदियतिरिक्खजोणिएहितो उववज्रति किं सुहुमआऊ० बादरआउ० एवं चउक्कओभेदो भाणियव्चो जहा पुढविक्काइयाणं, आउक्काइयाणं भंते! जे भविएपुढविक्काइएसु उववज्जित्तए से गंभंते! केवइकालहितीएसु उववजिज्जा ?, गोयमा! जहन्नेणं अंतोमुत्तहिती० उक्कोसेणं बावीसंवाससहस्सट्ठि० उवव०, एवं पुढविक्काइयगमगसरिसा नव गमगा भाणि०९ नवरंथिबुगबिंदुसंठिए, ठिती जहन्नेणं अंतोमुहुत्तं उक्कोसेणं सत्त वाससहस्साई, एवं अनुबंधोवि एवं तिसुवि गमएसु, ठिती संवेहो तइयछट्टसत्तमट्ठमणवमगमेसु भवादेसेणं जह० दो भवग्गहणाई उक्कोसेणं अट्ठ भवग्गहणाई।। सेसेसु चउसु गमएसु जहन्नेणं दो भवग्गहणाई उक्कोसेणं असंखेजाइं भवग्गहणाई, ततियगमए कालादेसेणंजहन्नेणं वावीसंवाससहस्साइंअंतोमुत्तममहियाइंउक्कोसेणं सोलसुत्तरं वाससयसहस्सं एवतियं०। छटे गमए कालादेसेणं जहन्नेणं बावीसं वाससहस्साइं अंतोमुत्तमब्भहियाइं उक्कोसेणं अट्ठासीतिं वाससहस्साई चउहिं अंतोमुहुत्तेहिं अमहियाई एवतियं०, सत्तमे गमए कालादेसेणं जहन्नेणं सत्त वाससहस्साइंअंतोमुत्तमब्भहियाइं उक्कोसेणं सोलसुत्तरवाससयसहस्संएवतियं० ___ अट्ठमे गमए कालादेसेणं जहन्नेणं सत्त वाससहस्साई अंतोमुत्तमभहियाई उक्कोसेणं अठ्ठावीसं वाससहस्साई चउहिं अंतोमुत्तेहिं अब्भहियाइं अवतियं०। नवमे गमएभवादासेणंजहन्नेणं दो भवग्गहणाई उक्कोसेणं अट्ठभवग्गहणाइंकालादेसेणं जहन्नेणं एकूणतीसाइं वाससहस्साइंउक्कोसेणं सोलसुत्तरं वाससयसहस्संएवतियं, एवं नवसुविगमएसु आउक्काइयठिई जाणियव्वा ९ । जइ तेउक्काइएहिंतो उवव० तेउक्काइयाणवि एस चेव वत्तव्वया नवरं नवसुवि गमएसु तिन्नि लेस्साओ तेउक्काइयाणं सुईकलावसंठिया ठिई जाणियब्वा तईयगमए कालादे० जह बावीसं वाससह० अंतोमुत्तमब्भहि० उक्कोसेणं अट्ठासीतिं वासहस्साइं बारसहिं राइदिएहिं 5722 Page #905 -------------------------------------------------------------------------- ________________ ३३८ भगवतीअङ्गसूत्रं (२) २४/-/१२/८४६ अमहियाइंएवतियं एवं संवेहो उवर्जुजिऊण भाणियब्वो ९।। जइ वाउक्काइएहितो बाउक्काइयाणवि एवं चेव नव गमगा जहेव तेउक्काइयाणं नवरं पडागासंठिया प० संवेहो वाससहस्सेहिंकायब्वो तइयगमएकालादे० जह० बावीसंवाससहस्साई अंतोमुत्तममहियाइं उक्कोसेणं एगं वाससयसहस्सं एवं संवेहो उवजुंजिऊण भाणियब्यो। जइ वणस्सइकाइएहिंतो उवव० वणस्सइकाइयाणं आउकाइयगमगसरिसाणव गमगा भाणियब्वा नवरं नानासंठिया सरीरोगाहणा प० पढमएसु पिच्छिलएसु यतिसुगमएसुजह० अंगुलस्स असंखेज्जइभागं उक्कसेणं सातिरेगं जोयणसहस्सं मझिल्लएसुतिसु तहेव जहा पुढविकाइयाणं संवेहो ठिती य जाणियव्वा तइयगमे कालादेसेणं जहन्नेणं बावीसं बास सह० अंतोमुत्तमब्भहियाई उकसेणं अट्ठावीसुत्तरं वाससयसहस्सं एवतियं एवं संवेहो उवजुंजिऊण भाणियब्बो ।। वृ. तत्र च 'जहा वक्कंतीए'त्ति इत्यादिना यत्सूचितं तदेवं श्य-किं एगिदियतिरिक्खजोणिएहितो उववजंति जाव पंचिंदियतिरिक्खजोणिएहिंतो उववनंति?,गोयमा! एगिदियतिरिक्खजोणिएहितो जाव पंचिंदियतिरिक्खजोणिएहिंतोवि उववनंति इत्यादि । तृतीयेगमे नवरंजहन्नेणंएक्कोवे'त्यादिप्राक्तनगमयोरुत्पित्सुबहुत्वेनासङ्घयेयाएतोत्पद्यन्त इत्युक्तम् इह तूत्कृष्टस्थितय एकादयोऽसङ्घयेयान्ता उत्पद्यन्ते उत्कृष्टस्थितिषूत्पित्सूनामल्पत्वेनैकादीनाम्पुयत्पादसम्भवात्, 'उकोसेणं अट्ठ भवग्गहणाईति। . .. इहेदमवगन्तव्यं यत्र संवेधे पक्षद्वयस्य मध्ये एकत्रापि पक्षे उत्कृष्टा स्थितिर्भवति तत्रोत्कर्षतोऽटौ भवग्रहणानि तदन्यत्र त्वसङ्ख्येयानि, ततश्चेहोत्पत्तिविषयभूतजीवेषूत्कृष्ट स्थितिरित्युत्कर्षतोऽटौ भवग्रहणान्युक्तानि, एवमुतरत्रापि भावनीयमिति, 'छावत्तरि वाससयसहस्संति द्वाविंशतेवर्षसहाम्राणामष्टाभिर्भवग्रहणैर्गुणने षट्सप्ततिवर्षसहाधिकं वर्षलक्षं भवतीति । चतुर्थेगमे 'लेसाओतिनितिजघन्यस्थितिकेषुदेवोनोत्पद्यतेइतितेजोलेश्या तेषुनास्तीति, षष्ठे गमे 'उक्कोसेणं अट्ठासीइं वाससहस्साई इत्यादि तत्र जघन्यस्थितिकस्योत्कृष्टस्थितिकस्य च चतुष्कृत्वउत्पन्नत्वाद् द्वाविंशतिवर्षसहस्राणि चतुर्गुणितान्यष्टाशीतिर्भवन्ति चत्वारिचान्तर्मुहूर्तानीति नवमे गमे 'जहन्नेणं चोयालीसं'ति द्वाविंशतेर्वर्षसहस्राणां भवग्रहणद्वयेन गुणने चतुश्चत्वारिंशत्सहस्राणि भवन्तीति । एवं पृथिवीकायिकः पृथिवीकायिकेभ्य उत्पादितः, अथासावेवाकायिकेभ्य उत्पाद्यते'जइ आउक्काइए'त्यादि, 'चउक्कओ भेदो'त्ति सूक्ष्मबादरयोः पर्याप्तकापर्याप्तकभेदात् ‘संवेहो तइयछट्टे'त्यादि तत्र भवादेशेन जघन्यतः संवेधः सर्वगमेषु भवग्रहणद्वयरूपः प्रतीतः उत्कृटे च तस्मिन विशेषोऽस्तीति दर्शाते, तत् च तृतीयादिषु सूत्रोक्तेषु पञ्चसु गमेषूत्कर्षतः संवेधोऽौ भवग्रहणानि, पूर्वप्रदर्शितायाअष्टभवग्रहणनिबन्धनभूतायास्तृतीयषष्ठसप्तमारमेष्वेकपक्षे नवमे तुगमे उभयत्राप्युत्कृष्टस्थितेः सद्भावात्, ‘सेसेसु चउसुगमएसुत्तिशेषेषु चतुर्युगमेषु प्रथमद्वितीयचतुर्थपञ्चमलक्षणेषत्कर्षतोऽसङ्ख्येयानि भवग्रहणानि, एकत्रापि पक्षे उत्कृष्टस्थितेरभावात् 'तइयगमए कालाएसेणं जहन्नेणं बावीसं वाससहस्साइंति पृथिवीकायिकानामु For Page #906 -------------------------------------------------------------------------- ________________ शतकं-२४, वर्गः-, उद्देशकः-१२ ३३९ त्पत्तिस्थानभूतानामुत्कृष्टस्थितिकत्वात्, 'अंतोमुहुतमब्महियाईतिअप्कायिकस्यतत्रोत्पित्सोधिकत्वेऽपि जघन्यकालस्य विवक्षितत्वेनान्तर्मुहूर्त्तस्थितिकत्वात्, “उक्कोसेणं सोलसुत्तरं वाससयसहस्सं'ति, इहोत्कृष्टस्थितिकत्वात्पृथिवीकायिकानां तेषां च चतुर्णा भवानां भावात् तत्रोत्पिसोचाप्कायिकस्यौधिकत्वेऽप्युत्कृष्टकालस्य विवक्षितत्वादुत्कृष्टस्थितयश्चत्वारस्तद्भवाः, एवंच द्वाविंशतेर्वर्ष सहस्राणां सप्तानांच प्रत्येकं चतुर्गुणितत्वे मीलने च षोडशहनाधिकं लक्षं भवति । 'छडे गमए' इत्यादि, षष्ठे गमे हि जघन्यस्थितिक उत्कृष्टस्थितिषूत्पद्यत इत्यन्तर्मुहूर्तस्य वर्षसहस्रद्वाविंशतेश्च प्रत्येकं चतुर्भवग्रहणगुणितत्वे यधोक्तमुत्कृष्टं कालमानं स्यात् अत एव सप्तमादिगमसंवेधा अप्यह्याः नवरं नवमे गमे जघन्येनैकोनत्रिंशद्वर्षसहस्राणि अप्कायिकपृथिवीकायिकोत्कृष्टस्थितेर्मीलनादिति । ____ अथ तेजस्कायिकेभ्यः पृथिवीकायिकमुत्पादयन्नाह-'जई'त्यादि, 'तिनि लेसाओ'त्ति अकायिकेषु देवोत्पत्तेः तेजोलेश्यासद्भावाच्चतमस्ता उक्ताः इह तु तदभावात्ति एवेति, 'ठिई जाणियव्य'ति तत्र तेजसो जघन्या स्थितिरन्तर्मुहूर्त्तमितरा तुत्रीण्यहोरात्राणीति । 'तईयगमे इत्यादि, तृतीयगमेऔधिकस्तेजस्कायिक उत्कृष्टस्थितिषुपृथिवीकायिकेषूत्पद्यते इत्यत्रैकस्य पक्षस्योत्कृष्टस्थितिकत्वमतोऽष्टौ भवग्रहणान्युत्कर्षतः, तत्रच चतुर्युपृथिवीकायिकोस्कृष्टभवग्रहणेषु द्वाविंशतेर्वर्षसहस्राणां चतुर्गुणितत्वेऽष्टाशीतिस्तानि भवन्ति, तथा चतुर्वेद तेजस्कायिकभवेषूत्कर्षतः प्रत्येकमहोरात्रत्रयपरिमाणेषु द्वादशाहोरात्राणीति, ‘एवं संवेहो उवजुंजिऊण भाणियब्वोत्ति, सचैवं-षष्ठादिनवान्तेषु गमेष्वष्टौ भवग्रहणानि तेषुच कालमानं यथायोगमभ्यूां, शेषगमेषु तूत्कृष्टतोऽसङ्घयया भवाः कालोऽप्यसङ्ख्येय एवेति । अथ वायुकायिकेभ्यः पृथिवीकायिकमुत्पादयन्नाह- 'जईत्यादि, संवेहोवाससहस्सेहिं कायव्यो'त्ति तैजस्कायिकाधिकाऽहोरात्रैः संवेधः कृतः इह तुवर्षसहनैः सकार्यो वायूनामुत्कर्षतो वर्षसहस्रत्रयस्थितिकत्वादिति ।। ___ 'तइयगमए' इत्यादि, 'उक्कोसेणं एवं वासप्सयसहस्संति अत्राष्टौ भवग्रहणानि तेषु च चतुर्घष्टाशीतिवर्षसहस्राणि पुनरन्येषु चतुर्पु वायुसत्केषु वर्षसहनत्रयस्य चतुर्गुणितत्वे द्वादश उभयमीलने च वर्षलक्षमिति, ‘एवं संवेहो उवजुंजिऊण भाणियव्वोत्ति स च यत्रोत्कृष्टस्थितसम्भवस्तत्रोत्कर्षतोऽष्यै भवग्रहणानि इतरत्र त्वसङ्ख्येयानि, एतदनुसारेणच कालोऽपि वाच्य इति । अथवनस्पतिभ्यस्तमुत्पादयन्नाह-'जइवणस्सई'त्यादि, 'वणस्सइकाइयाणंआउक्काइयगमसरिसा नव गमा भाणियव्य'त्ति, यस्त्वत्र विशेषस्तमाह-'नानासंठिए'त्यादि, अप्कायिकानां स्तिबुकाकारवगाहना एषांतुनानासंस्थिता । तथा पढमएसु'इत्यादि,प्रथमकेष्वौधिकेषुगमेषुपाश्चात्येषुचोत्कृष्टस्थितिकगमेष्ववगाहना वनस्पतिकायिकानां द्विधाऽपि मध्यमेषु जघन्यस्थितिकगमेषु त्रिषु यथा पृथिवीकायिकानां पृथिवीकायिकेषूत्पद्यमानानामुक्तातथैव वाच्या, अड्डलासङ्ख्यातभागमात्रैवेत्यर्थः, संवेहो ठिई यजाणियव्य'त्ति तत्रस्थितिरुत्कर्षतोदशवर्षसहस्राणिजघन्या तु प्रतीतैव, एतदनुसारेणसंवैधोऽपि ज्ञेयः, तमेवैकत्र गमे दर्शयति-'तइए'इत्यादि, 'उक्कोसेणं' अट्ठावीसुत्तरं वाससयसहस्संति, इह गमे उत्कर्षतोऽष्टौ भवग्रह-णानितेषु च चत्वारि पृथिव्याश्चत्वारि च वनस्पतेः तत्र चतुर्षु पृथिवी Page #907 -------------------------------------------------------------------------- ________________ ३४० भगवतीअङ्गसूत्रं (२) २४/-/१२/८४६ भवेषूत्कृष्टेषु वर्षसहस्राणामष्टाशीतितथा वनस्पतेर्दशवर्षसहस्रायुष्कत्वाच्चतुर्युभवेषुवर्षसहस्राणां चत्वारिंशत् उभयमीलने च यथोक्तं मानमिति । अथ द्वीन्द्रियेभ्यस्तमुत्पादयन्नाह मू.(८४७)जइबेइंदिएहितोउववजंति किं पञ्जत्तबेइंदिएहितो उवव० अपजत्तबेइंदिएहिंतो?, गोयमा! पजतबेइंदिएहितो उवव० अपजत्तबेइंदिएहितोवि उवव०। बेइंदिए णं भंते ! जे भविए पुढविकाइएसु उववजित्तए से णं भंते ! केवतिकालं?, गोयमा! जह० अंतोमुहुत्तहितीएसु उक्कोसेणं बावीसंवासहस्सद्वितीसु।। तेणं भंते ! जीवा एगसमएणं०?, गोयमा ! जहन्नेणं एक वा दो वा तिन्नि वा उक्कोसे० संखेज्जा वा असं० उवव० छेवट्ठसंघयणी ओगाहणा जहन्नेणं अंगुलस्स असंखेजइ० उक्कोसेणं बारस जोयणाइं हुंडसंठिया तिन्नि लेसाओ सम्पदिट्ठीवि मिच्छादिट्ठीवि नो सममामिच्छादिट्ठी दो नाना दो अन्नाणा नियमं नो मणजोगी वयजोगीवि कायजोगीवि उवओगो दुविहोवि चत्तारि सन्नाओ चत्तारि कसाया दो इंदिया प० तं०-जिभिदिए य फासिदिए य । तिन्नि समुग्धाया सेसं जहा पुढविकाइयाणं नवरं ठिती जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बारससंवच्छराइएवं अनुबंधोऽवि, सेसंतंचेव, भवादे० जह० दोभ० उक्कोसंखेजाइंभवग्गहणाई कालादे० जहन्ने० दो अंतोमु० उच्छे से० संखेनं कालं एवतियं०१४ सो चेव जहनकालद्वितीएसु उववन्नो एस चेव वतव्वया सव्वा । सो चेव उक्कोसकालद्वितिएसु उववन्नो एसा चेव बेंदियस्स लद्धी नवरं भवादे० जह० दो भवग्ग० उक्कोसेणं अट्ठ भवग्गहणाई कालादे० जह० बावीसं वाससहस्साइं अंतोमुत्तमम० उक्को० अट्ठासीति वाससहस्साई अडयालीसाए संवच्छरेहिं अब्भहियाइं एवतियं०३। सो चेव अप्पणा जहन्नकालद्वितीओ जाओ तस्सवि एस चेव वत्तव्वया तिसुवि गमएसु नवरं इमाइं सत्त नाणत्ताई सरीरोगाहणा जहा पुढविकाइयाणं नो सम्मदिट्ठी मिच्छदिट्ठी नो सम्मामिच्छादिट्ठी दोअन्नाणा नियमनोमणजोगी नो वयजोगी कायजोगी ठितीजहन्नेणं अंतोमुत्तं उक्कोसेणवि अंतोमुहुत्तं अज्झवसाणा अपसत्था अनुबंधोजहा ठिती संवेहो तहेव आदिल्लेसुदोसु गमएसु तइगमए भवादेसो तहेव अट्ट भवग्गहणाइं हालादेसेणं जहन्नेणं बावीसं वाससहस्साई अंतोमुत्तमब्भहियाई उक्सेसेणं अट्ठासीति वाससहस्साइंघउहिं अंतोमुहुत्तेहिं अमहियाई६॥ सोचेव अप्पणा उक्कोसकालद्वितीओ जाओ एयस्सवि ओहियगमगसरीसा तिनि गमगा भाणियव्वा नवरं तिसुवि गमएसु ठिती जहन्नेण बारस संवच्छराई उक्कोसेणवि बारस संवच्छराई, एवं अणुबंधेवि, भवादे० जह० दो भवग्गहणाइंउक्कोसेणं अट्ठभवग्गहणाई, कालादे० उवजुजिऊण भाणियव्वंजाव नबमेगमएजहन्नेणंबावीसं वाससहस्साईबारसहिं संवच्छरेहि अब्भहि० उक्कोसे० अट्ठासीती वाससहस्साइं अडयालीसाए संवच्छरेहिं अमहियाई एवतियं ९। जइ तेइंदिएहितोउववजइएवं चेव नव गमगाभाणियव्वा नवरंआदिलेसुतिसुविगमएसु. सरीरोगाहणा जहन्त्रेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं तिन्नि गाउयाई तिन्नि इंदियाइं ठिती जहन्नेणं अंतीमुहुत्तं उक्कोसेणं एगूणपन्नं राइंदियाई । तइयगमए कालादेसेणं जहत्रेणं बावीसं वाससहस्साइं अंतोमुत्तमभहियाई उक्कोसेणं अट्ठासीतिं वाससहस्साई छन्नउइं राइंदियसयमन्महियाइं एवतियं०, मज्झिमा तिनि गमगा तहेव पच्छिमावि तिनि गमगा तहेव नवरं ठिती Page #908 -------------------------------------------------------------------------- ________________ शतक-२४, वर्गः-, उद्देशकः-१२ ३४१ जहनेणंएकूणपन्नंराइंदियाइंउक्कोसेणविएगूणपन्न राइंदियाइं संवेहोउवणुजिऊण भाणियब्बो९। जइ चउरिदिएहितो उववजइ एवं चेव चउरिदियाणवि नव गमगा भाणियव्या नवरं एतेसुचेव ठाणेसुनाणत्ता भाणियव्वा सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसै० चत्तारि गाउयाइंठिती जहन्नेणं अंतोमुत्तं उक्कोसेणयछम्मासा एवं अनुबंधोवि चत्तारि इंदियाई सेसं तहेव जाव नवमगमए कालादेसेणं जह० बावीसं वाससहस्साइं छहिं मासेहं अब्भहियाई उक्कोसेणं अट्ठासीतिं वाससहस्साइं चउवीसाए मासेहिं अब्भहियाइं एवतियं ९ । जइपंचिंदियतिरिक्खजोणिएहिंतो उवव० किं सन्निपंचिंदियतिरिक्खजोणिएहितो उववज्रति असत्रिपंचिंदियतिरिक्खजोणए?, गोयमा! सत्रिपंचिंदिय०, जइ असन्निपंचिंदिय० किंजलयरेहिंतो उ० जाव किं पजत्तएहिंतो उववजंति अपनत्तएहितो उव०?, गोयमा! पञ्जत्तएहितोवि उवव० अपञ्जत्तएहितोवि उवव०, असन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए पुढविक्काइएसु उववजित्तए से णं भंते ! केवति ?, गो० ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बावीसं वाससह०। तेणं भंते ! जीवा एवं जहेव बेइंदियस्स ओहियगमए लद्धी तहेव नवरं सरीरोगाहणा जह० अंगुलस्स असंखे० ० उक्कोक जोयणसह पंचिंदिया ठिती अनुबं० जह० अंतोमु० उक्को० पुव्वको० सेसं तं चेव भवादे० जह० दो भवग्गहणाई उक्को० जोयणसह० पंचिंदिया ठितीअनुबं० जह० अंतोमु० उक्को चत्तारिपुव्वकोडीओअट्ठासीतीएवाससहस्सेहिं अमहियाओ एवतियं० नवसुविगमएसुकायसंवेहो भवादे० जहन्नेणंदोभवग्गहणाइंउक्कोसे० अट्ठभवग्गहणाई कालादे० उवजुज्जिऊण भाणियब्वं, नवरं मज्झिमएसुतिसुगमएसुजहेव बेइंदियस्स पच्छिल्लएसु तिसुगमएसुजहा एतस्सचेव पढमगमएसु, नवरंठिती अणुबंधोजहन्नेणंपुवकोडी उक्कोसेणवि पुब्बकोडी। सेसं तं चेव जाव नवगमएसुजह० पुव्वकोडी० वावीसाए वाससहस्सेहिं अब्भहिया उक्कोसेणं चत्तारिपुब्बकोडीओ अट्ठासीतीए वाससहस्सेहिं अमहियाओ एवतियंकालं सेविजा ९ । जइ सन्निपंचिंदियतिरिक्खजोणिए किं संखेजवासाउय० असंखेज्जवासाउय०?, गोयमा संखेज्जवासाउय० नो असंखेजवासाउय०?, जइ संखेज्जवासाउय० किंजलयरेहिंतो सेसंजहा असन्नीणं जाव ते णं भंते ! जीवा एगसमएणं केवतिया उववजंति एवं जहा रयणप्पभाए उववजमाणस्स सन्निस्स तहेव इहवि, नवरं ओगाहणा जहन्नेणं अंगुलस्स असंखेजइभाग उक्कोसेणं जोयणसहस्सं सेसं तहेव जाव कालादेसेणं जहन्नेणं दो अंतोमुहुत्ता उक्कोसेणं चत्तारि पुव्वको० अट्ठासीतीए वाससहस्सेहिं अब्भहियाओ एवतियं०। एवं संवेहो नवसुवि गमएसुजहा असन्नीणं तहेव निरवसेसंलद्धी से आदिल्लएसुतिसुवि गमएसु एस चेव मन्झिल्लएसु तिसुवि गमएसु एस चेव नवरं इमाइं नव नाणत्ताइं ओगाहणा जहन्नेणं अंगुलस्सअसंखेज्जति० उक्को० अंग,० असंखे० तिनि लेस्साओ मिच्छादिट्ठी दो अत्राणा कायजोगी तिन्नि समुग्घाया ठितीजहन्नेणं अंतोमुहूत्तं उक्को० अंतोमु० अप्पसत्था अज्झवसाणा अणुबंधो जहा ठिती सेसंतं चेव पच्छिल्लएसुतिसुवि गमएसुजहेव पढमगमएनवरं ठिती अणुबंधो जहन्नेणं पुवकोडी उक्कोसेणवि पुब्वकोडी सेसं तं चेव ॥ वृ. 'जइ बेइंदिए'त्यादि, 'बारस जोयणाईति यदुक्तं तच्छङ्घमाश्रित्य, यदाह-"संखो Page #909 -------------------------------------------------------------------------- ________________ ३४२ भगवतीअङ्गसूत्रं (२) २४/-/१२/८४६ पुण बारस जोयणाइंति ‘सम्पदिट्ठीवित्ति एतच्चोच्यते सास्वादनसम्यक्त्वापेक्षयेति, इयं च वक्तव्यतौघिकद्वीन्द्रियस्यौधिकपृथिवीकायिकेषु एवमेतस्य जघन्यस्थितिष्वपि तस्यैवोत्कृटस्थितिषूत्पत्तौ संवेधे विशेषोऽत एवाह___'नवर'मित्यादि, ‘अट्ठ भवग्गहणाइंति एकपक्षस्योत्कृष्टस्थितिकत्वात् ‘अडयालीसाए संवच्छरेहिं अब्भहियाईति चतुर्भु द्वीन्द्रियभवेषु द्वादशाब्दमानेष्वष्टचत्वारिंशत्संवत्सरा भवन्ति तैरभ्यधिकान्यष्टाशीतिवर्षसहस्राणीति, द्वितीयस्यापि गमत्रयस्यैषैव वक्तव्यता विशेषं त्वाह___'नवर'मित्यादि, इह सप्तनानात्वानि शरीरावगाहना यथा पृथिवीकायिकानामङ्गुलासङ्घयेयभागमानमित्यर्थः,प्राक्तनगमत्रयेतु द्वादशयोजनमानाऽप्युक्तेति?, तथा ‘नो सम्मदिट्ठी' जघन्यस्थितिकतया सासादनसम्यग्दृष्टीनामनुत्पादात्, प्राक्तनगमेषु तु सम्यग्दृष्टिरप्युक्तोऽजघन्यस्थितिकस्यापि तेषु भावात् २, तथा द्वे अज्ञाने प्राक् च ज्ञाने अप्युक्ते ३, तथा योगद्वारे जघन्यस्थितिकत्वेनापर्याप्तकत्वान्न वाग्योयःप्राक्चोभयरूपाणि ६, सप्तमंनानात्वमनुबन्धइति, संवेधस्तु द्वितीयत्रयस्याद्ययोर्द्वयोर्गमयोरुत्कर्षतो भवादेशेन सङ्घयेयभवलक्षणः कालादेशेन च सङ्ख्येयकाललक्षणः७, तृतीये तु विशेषमाह . 'तइए गमए' इत्यादि, अन्त्यगमत्रये 'कालादेसेणं उवजुजिऊण भाणियव्वं ति यत्तदेवं प्रथमेगमेकालत उत्कर्षतोऽष्टाशीतिवर्षसहाण्यष्टचत्वारिंशतावर्षेधिकानिद्वितीयेत्वष्टचत्वारिंशद् वर्षाण्यन्तर्मुहूर्तचतुष्टयाधिकानि तृतीये तु संवेधो लिखित एवास्ते। अथ त्रीन्द्रियेभ्यस्तमुत्पादयन्नाह-'जइतेइंदी'त्यादि, 'छनउयराइंदियसयअमहियाईति . इह तृतीयगमेऽष्टौ भवास्तत्रचचतुर्पुत्रीन्द्रिभवेषूत्कर्षत एकोनपञ्चाशद्रात्रिन्दिवप्रमाणेषु यथोक्तं कालमानं भवतीति, मज्झिमातिनि गमातहेवतियथा मध्यमाद्वीन्द्रियगमाः, संवेहोउवउजिऊण भाणियव्वो तिसच पश्चिमगमत्रये भवादेशेनोत्कर्षतः प्रत्येकमष्टौ भवग्रहणानि, कालादेशेन तु पश्चिमगमत्रयस्य प्रथमगमेतृतीयगमे चोत्कर्षतोऽटाशीतिवर्षसहस्राणि षण्णवत्याधिकरानिन्दिवशताधिकानि द्वितीये तु षण्णवत्युत्तरं दिनशतमन्तर्मुहूर्तचतुष्टयाभ्यधिकमिति।। अथचतुरिन्द्रियेभ्यस्तमुत्पादयन्नाह-'जई त्यादि, नवरं एसुचेवठाणेसु'त्ति वक्ष्यमाणेष्ववगाहनादिषु नानात्वानि-द्वीन्द्रियत्रीन्द्रियकरणापेक्षया चतुरिन्द्रियप्रकरणे विशेषभणितव्यानि भवन्ति, तान्येव दर्शयति-सरीरे'त्यादि, सेसंतहेवत्ति शेषम् उपपातादिद्वारजातंतथैव-यथा त्रीन्द्रियस्य, यस्तु संवेधे विशेषो न दर्शितः स स्वयम्भूह्य इति। अथ पञ्चेन्द्रियतिर्यग्भ्यस्तमुत्पादयत्राह-'जई' त्यादि, 'उक्कोसेणं अट्ठ भवग्गहणाईति अनेनेदमवगम्यते-यथोत्कर्षतः पञ्चेन्द्रियतिरिश्चोनिरन्तरमष्टौ भवाभवन्ति एवंसमानभवान्तरिता अपि भवान्तरैः सहाष्टैव भवन्तीति, 'कालादेसेणं उवउजिऊण भाणियव्वं ति तव प्रथमे गमे कालतः संवेधः सूत्रेदर्शितएव, द्वितीये तूत्कृष्टोऽसौ चतनः पूर्वकोट्यश्चतुर्भिरन्तर्मुहूरधिकाः, तृतीये तुता एवाष्टाशीत्यावर्षसहस्रैरधिकाः, उत्तरगमेषुत्वतिदेशद्वारेण सूत्रोक्त एवासाववेय इति । अथ सज्ञिपञ्चेन्द्रियेभ्यस्तमुत्पादयत्राह-'जइ सन्नी' त्यादि, एवं संवेहोनवसुगमएसु'इत्यादि, ‘एवम् उक्ताभिलापे संवेधो नवस्वपिगमेषुयथाऽसंज्ञिनां तथैव निरवशेष इह वाच्यः, असज्ञिनां सज्ञिनां च पृथिवीकायिकेत्पित्सूनां जघन्यतोऽन्तर्मुहूर्तायुष्कत्वात् उत्कर्षतश्च Page #910 -------------------------------------------------------------------------- ________________ शतकं - २४, वर्ग:, उद्देशकः - १२ ३४३ पूर्वकोट्यायुष्क्वादिति । 'लद्धीसे' इत्यादि, 'लब्धि' परिमाणसंहननादिप्राप्ति 'से' तस्य पृथिवीकायिकेषुत्पित्सोः सञ्ज्ञिन आद्ये गमत्रये 'एस चेव' त्ति या रनप्रभायामुत्पित्सोस्तस्यैव मध्यमेऽपि गमत्रये एषैव लब्धि विशेषस्त्वयं- 'नवर' मित्यादि, नव च नानात्वानि जघन्यस्थितिकत्वाद्भवन्ति तानि चावगाहना १ लेश्या २ दृष्टि ३ अज्ञान ४ योग ५ समुद्घात ६ स्थित्य ७ ध्यवसाना ८ नुबन्धा ९ ख्यानि । अथ मनुष्येभ्यस्तमुत्पादयन्नाह मू. (८४८) जइ मणुस्सेहिंतो उवव० किं० सन्त्रीमणुस्सेहिंतो उवव० असन्त्रीमणुस्से० गोयमा ! सन्त्रीमणुस्सेहिंतो असन्त्रीमणुस्सेहिंतोवि उवव०, असन्निमणुस्से णं भंते! जे भविए पुढविकाइएस० से भंते! केवतिकालं एवं जहा असन्त्रीपंचिंदियतिरिक्स्स जहन्नकालद्वितीयम्म तिनि गमगा तहा एयस्सवि ओहिया तिन गमगा भाणि० तहेव निरवसे० सेसा छ न भण्णंति १ जइ सन्निमस्सेहिंतो उवव० किं संखेज्जवासाउय० असंखेज्जवासाउय० ?, गोयमा ! संखेजवासाज्य० नो असंखेज्जवासाज्य०, जइ संखेज्जवासाज्य० किं पज्जत्त० अपजत्त० ?, गोयमा ! पज्जत्तसंखे० अपज्जत्तरांचेज्जवासा०, सन्निमणुस्से णं भंते! जे भविए पुढविकाइएसु उवव० से णं भंते! केवतिकालं० ? गोयमा ! जह० अंतोमु० उक्को वावीसं वाससहस्सठितीएसु ते णं भंते! जीवा एवं जहेव रयणप्पभाए उववज्रमाणस्स तहेव तिसुवि गमएसु लद्धी नवरं ओगाहणा जह० अंगुलस्स असंखेज्जइभागं उक्को पंचधणुसयई टिती जह० अंतोमुहुत्तं उक्को पुचकोडी एवं अनुबंदो संवेहो नवसु गमएसु जहेव सन्निपंचिंदियस्स मज्झिल्लएसु तिसु गमएसु लद्धी जहेव सन्निपंचिंदियस्स सेसं तं चेवन निरवसेसं पच्छिल्ला तन्नि गमगा जहा एयस्स चेव ओहिया गमगा नवरं ओगहणा जह० पंचघणुस० उक्कोसे० पंच घणुसयाइं ठिती अनुबंधो जह० पुव्वकोडी उक्कोसेणवि पुव्वको० सेसं तहेव नवरं पच्छिल्लएसु गमएसु संखेज्जा उववज्रंति नो असंखेज्जा उवव० । जइ देवेहिंती उववज्रंति किं भवणवासिदेवेहिंतो उववज्रंति वाणमंतर० जोइसियदेवेहिंतो उवव० वैमाणियदेवेहिंतो उववज्रंति ?, गोयमा ! भवणवासिदेवेहिंतोवि उव० जाव वेमाणिदेवे हितोवि उवव०, जइ भवणवासिदेवेहिंतो उवव० किं असुरकुमारभवणवासिदेवेहिंती उववचंति जाव धणियकुमारभवणवासिदेवेहिंतो० ?, गोयमा ! असुरकुमारभवणवासिदेवेहिंतो उवब० जाव धणियकुमारभवणवासिदेवेहिंतो उववज्जति । असुरकुमारे णं भंते! जे भविए पुढविक्काइएसु उववजित्तए से णं भंते! केवति० ?, गोयमा ! जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं बावीसं वाससहस्साइं ठिती, ते णं भंते! जीवा पुच्छा, गोमा ! जह० एकं वा दो वा तिन्नि वा उक्कोसंखेजा वा असंखेज्जा वा उपव० । तेसिणं भंते जीवाणं के महालिया सरीरोगाहणा ?, गो० ! दुविहा पं० तं०- भवधारणिजा य उत्तरवेउब्विया य, तत्थ णं जे ते भवधारणिज्जा ते समचउरंससंठिया प०, तत्थ णं जे से उत्तरवेउब्विया ते नानासंठाणसंठिया प० लेस्साओ चत्तारि, दिट्ठी तिविहावि तिन्नि नाणा नियमं तिनि अन्त्राणा भयणाए जोगो तिविहोवि उवओगो दुविहोवि चत्तारि सन्नाओ चत्तारि कसाया पंच समुग्धाया वेयणा दुविहावि इत्थिवेदगावि पुरिसवेयगावि नो नपुंसगवेयगा टिती जहन्त्रेणं दसवाससहस्साइं उक्कोसेणं सातिरेगं सागरोवमं अज्झवसाणा असंखेज्जा पसत्थावि अप्पसत्थावि Page #911 -------------------------------------------------------------------------- ________________ ३४४ भगवतीअङ्गसूत्रं (२) २४/-/१२/८४८ अनुबंधो जहा ठिती भवादेसेणं दो भवग्गहणाई कालादेसेणं जह० दसवाससह अंतोमुहत्तमब्भहियाई उक्कोसेणं सातिरेगं सागरोवमंबावीसाए वाससहस्सेहिं अब्भहियं एवतियं० एवं नववि गमा नेयव्या नवरं मझिलएसु पच्छिलएसुतिसु गमएसु असुरकुमाराणं ठिइविसेसो जाणियव्वो सेसा ओहिया चेव लद्धी कायसंवेहंच जाणेजा सव्वस्थ दो भवग्गहणाई जाव नवमगमए कालादेसेणं जह० सातिरेगं सागरोवमं बावीसाए वाससहस्सेहिमब्भहियं उक्कोसेणवि सातिरेगं सागरोवमं बावीसाए वाससहस्सेहिं अब्भहियं एवतियं ९ । नागकुमाराणंभंते ! जे भविए पुढविकाइएएस चैव वत्तव्वया जाव भवादेसोत्ति, नवरं ठिती जह० दसवाससहस्साइं उक्कोसेणं देसूणाई दो पलिओवमाई, एवं अणुबंधोवि, कालादे० जह० दसवाससह० अंतोमुत्तममहि० उकोदेसूणाईदो पलिओवमाइंबावीसाए वाससस्सेहि अब्भहियाइं एवं नववि गमगा असुरकुमारगमसरिसा नवरं ठिती कालादेसंजाणेजा, एवं जाव. थणियकुमाराणं। जइ वाणमंतरेहितो उववनंति किं पिसायवाणमंतरजावगंधव्ववाणमंतर०?, गोयमा! पिसायवाणमंतरजावगंधव्ववाणमंतर०, वाणमतरदेवेणंभंते! जे भविएपुढविक्काइएएतेसिपि असुरकुमारगमगसरिसा नव गमगा भाणि०, नवरंठितीं कालादेसंच जाणेज्जा, ठिती जहन्ने० दसवाससह० उक्कोसेणं पलिओवमं सेसं तहेव। ___ जइ जोइसियदेवेहितो उवव० किं चंदविमाणजोतिसियदेवेहितो उवव० जाव ताराविमाणजोइसिय०?, गोयमा! चंदविमाणजाव ताराविमाण०, जोइसियदेवे गंभंते १ जे भविए पुढविक्काइए लद्धी जहा असुरकुमाराणं नवरं एगा तेउलेस्सा प० तिन्नि नाणा तिनि अत्राणा नियमं ठिती जहन्नेणं अट्ठभागपलिओवम उक्कोसेण पलिओवमं वाससहस्सअब्भहियं एवं अनुबंधोवि कालादे० जह० अट्ठभागपलिओवमं अंतोमुत्तममहियं उक्कोसेणं पलिओवमं वाससयसहस्सेणंबावीसाए वाससहस्सेहिं अब्भहियंएवतियं० एवंसेसाविअट्ठ गमगाभाणियव्या नवरं ठितीं कालादे० जाणेज्जा। जइ वेमाणियदेवेहितो उव० किं कप्पोवगवेमाणिय० कप्पातीयवेमाणिय०?, गो०! कप्पोवगवेमाणिय० नो कप्पातीतवेमाणिय, जइ कप्पोवगगवेमाणिय० किं सोहम्मकप्पोवगवेमाणियजावअचुयकप्पोवगवेमा०?, गोयमा! सोहम्मकप्पोवगवेमाणिय० ईसाणकप्पोवगवेमाणिय० नो सणंकुमारजाव नो अचुयकप्पोवगवेमाणिय० । सोहम्मदेवे णं भंते ! जे भविए पुढविकाइएसु उवव० ते णं भंते ! केवतिया एवं जहा जोइसियस्स गमगो नवरं ठिती अनुबंधोयजहन्नेणंपलिओवमंउक्कोसे० दोसागरोवमाइंकालादे० जह० पलिओवमं अंतोमुत्तममहियं उक्कोसेणं दो सागरोवमाइं बावीसाए वाससहस्सेहिं अब्भहियाइं एवतियं कालं०, एवं सेसावि अट्ट गमगा भाणियव्वा, नवरं ठिति कालादेसं च जाणेजा। ईसाणदेवेणंभंते! जे भविएएवं ईसाणदेवेणवि नव गमगा भाणि नवरं ठिती अनुबंधो जहन्नेणं सातिरेगं पलिओवमं उक्कोसेणं सातिरेगाइंदो सागरोवमाई सेसं तं चेव। सेवं भंते २ जाव विहरति। Page #912 -------------------------------------------------------------------------- ________________ ३४५ शतकं-२४, वर्गः:, उद्देशकः-१२ वृ. 'जई'त्यादि, तत्रच ‘एवंजहे त्यादि, यथा हि असंज्ञिपञ्चेन्द्रियतिरश्चोजघन्यस्थितिकस्य त्रयो गमास्तथैव तस्यापि त्रय औधिकागमा भवन्ति, जघन्योत्कृष्टस्थितिकत्वात्, संमूर्छिममनुष्याणां न शेषगमषट्कसम्भव इति ।। अथ संज्ञि मनुष्यमधिकृत्याह-- 'जइ सन्नी'त्यादि, 'जहेव रयणप्पभाए उववजमाणस्स'त्तिसंज्ञि मनुष्यस्यैवेति प्रक्रमः, 'नवर 'मित्यादि, रत्नप्रभायामुत्पित्सोर्हि मनुष्यस्यावगाहनाजघन्येनामुलपृथक्त्वमुक्तमिह त्वङ्गुलासङ्खयेयभागः, स्थितिश्च जघन्येन मासपृथक्त्वं प्रागुक्तमिह त्वन्तर्मुहूर्तमिति, संवेधस्तु नवस्वपि गमेषु यथैव पृथिवीकायिकेषूत्पद्यमानस्य संज्ञिपञ्चेन्द्रियतिरश्च उक्तस्तथैवेह वाच्यः, संज्ञिनो मनुष्यस्य तिरश्चश्च पृथिवीकायिकेषु समुत्पित्सोर्जघन्यायाः स्थितेरन्तर्मुहूर्तप्रमाण-त्वादुत्कृष्टायास्तु पूर्वकोटीप्रमाणत्वादिति। मज्झिल्ले' त्यादिजघन्यस्थितिकसम्बन्धिनि गमत्रयेलब्धिस्तथेह वाच्या यथातत्रैव गमत्रये संज्ञिपञ्चेन्द्रियतिरश्च उक्ता सा च तत्सूत्रादेवेहावसेया, 'पच्छिल्ले'त्यादि, औघिकगमेषु हि अङ्गुलासङ्खयेयभागरूपाऽप्यवगानाऽन्तर्मुहूर्तरूपाऽपि स्थितिरुक्ता सा चेह न वाच्या अत एवाह-'नवरंओगाहणे' त्यादि । अथ देवेभ्यस्तमुत्पादयन्नाह-'जई त्यादि, छण्हं संघयणाणंअसंघयणि'त्ति, इह यावत्करणादिदं दृश्यं-'नेणेवट्ठी नेव छिरा नेव पहारू नेव संघयणमत्थि जे पोग्गला इट्ठा कंता पिया मणुना मणामा तेतेसिं सरीरसंघायत्ताए'त्ति, 'तत्थ णंजा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेज्जइभाग'ति उत्पादकालेऽनाभोगतः कर्मपारतन्त्र्यादङ्गुलासङ्खयेयभागमात्रावगाहना भवति, उत्तरवैक्रिया तु जघन्याङ्गुलस्य सङ्खयेयभागमाना भवित आभोगजनितत्वात्तस्या न तथाविधा सूक्ष्मता भवति याशी भवधारणीयाया इति। . ___ 'तत्थ णं जे ते उत्तरवेउब्विया ते नानासंठिय'त्ति इच्छावशेन संस्थाननिष्पादनादिति, 'तिनिअन्नाणा भयणाए'त्ति येऽसुरकुमारा असंज्ञिभ्य आगत्योत्पद्यन्ते तेषामपर्याप्तकावस्थायां विभंगस्याभावात् शेषाणां तु तद्भावादज्ञानेषु भजनोक्ता, 'जहन्नेणं सदवाससहस्साई अंतोमुत्तमब्भहियाईति तत्र दशवर्षसहम्नाण्यसुरेषुअन्तर्मुहूर्त पृथिवीकायिकेष्विति, इत्थमेव 'उक्कोसेणं साइरेगं सागरोवमं' इत्याधपि भावनीयम्, एतावानेव चोत्कर्षतोऽप्यत्र संवेधकालः, पृथिवीत उद्धृत्तस्यासुरकुमारेषूत्पादाभावादिति, 'मन्झिल्लएसु पच्छिल्लएसु'इत्यादि, अयं चेह स्थितिविशेषो मध्यमगमेषुजघन्यासुरकुमाराणां दशवर्षसहस्राणि स्थिति अन्त्यगमेषुच साधिकं सागरोपममिति। ___ ज्योतिष्कदण्डके 'तिन्नि नाणा तिन्नि अन्नाणा नियमति इहासंज्ञी नोत्पद्यते संज्ञिनस्तूत्पत्तिसमयएव सम्यग्दृष्टेस्त्रीणज्ञानानिमत्यादीनिइतरस्यत्वज्ञानानिमत्यज्ञानादीनि भवन्तीति, 'अट्ठभागपलिओवमं'ति अष्टमो भागोऽटभागः स एवावयवे समुदायोपचारादष्टभागपल्योपमं, इदं च तारकदेवदेवीराश्रित्योक्तम्, 'उक्कोसेणं पलिओवमं वाससयसहस्समब्भहिय'ति इदं च चन्द्रविमानदेवानाश्रित्योक्तमिति । अथ वैमानिकेभ्यस्तमुत्पादयन्नाह–'जई'त्यादि, एतच्च समस्तमपि पूर्वोक्तानुसारेणा-वसेयमिति॥ शतकं-२४ उद्देशकः-१२ समाप्तः Page #913 -------------------------------------------------------------------------- ________________ ३४६ भगवतीअङ्गसूत्रं (२) २४/-/१३/८४९ -शतकं-२४ उद्देशकः-१३:'मू. (८४९) आउक्काइया णं भंते ! कओहिंतो उवव० एवं जहेव पुढविक्काइयउद्देसए जाव पुढविक्काइयाणंभंते! जे भविएआउक्काइएसु उववजित्तए सैणंभंते! केवति०?, गोयमा जहन्नेणं अंतोमु० उक्कोसे ० सत्तवाससहस्सट्ठिएसु उववजेजा एवं पुढविक्काइयउद्देसगसरिसो भाणियब्बो नवरं ठिती संवेहं च जाणेजा, सेसं तहेव सेवं भंते २ ति॥ शतकं-२४ उद्देशकः-१४:मू. (८५०) तेउक्कायाणंभंते!कओहिंतोउववजंति एवंजहेव पुढविक्काइयउद्देसगसरिसो उद्देसो भाणियव्वो नवरं ठिति संवेंहं च जाणेजा देवेहितो न उवव० सेसं तं चेव । सेवं भंते ! -:शतक-२४ उद्देशकः-१५:मू. (८५१) वाउक्काइयाणंभंते! कओहिंतो उवव० एवं जहेव तेउक्काइयउद्देसओतहेव नवरंठिति संवेहं च जाणेजा । सेवं भंते २ ति। -शतकं-२४ उद्देशकः-१६:मू. (८५२) वणस्सइकाइया णं भंते ! कओहिंतो उववजंति एवं पुढविकाइयसरिसो उद्देसो नवरंजाहे वणस्सइकाइओ वणस्सइकाइएसु उववाति ताहे पढमबितियचउत्थपंचमेसु गमएसुपरिमाणं अणुसमयंअविरहियं अनंता उवव० भवादे० जह० दोभवग्गह० उक्को अनंताई भवग्गहणाई कालादे० जह० दो अंतोमु० उक्कोसेणं अनंतं कालं एवतियं०, सेसा पंच गमा अट्ठभ-वग्गहणिया तहेव नवरं ठितीं संवेहं च जाणेज्जा । सेवं भंते २ ति। वृ.त्रयोदशेनास्ति लेख्यं, चतुर्दशेतुलिख्यते- देवेसुन उववजंति'त्ति देवेभ्य उद्वृत्तास्तेजस्कायिकेषु नोत्पद्यन्त इत्यर्थः । एवं पञ्चदशेऽपि। . षोडशे लिख्यते-'जाहे' वणस्सइकाइएइत्यादि, अनेन वनस्पतेरेवानन्तानमुवृत्तिरस्ति नान्यत इत्यावेदितं, शेषाणा हि समस्तानामप्यसङ्ख्यातत्वात्, तथाऽनन्तानामुत्पादोवनस्पतिष्वेव कायान्तरस्यानन्तानामभाजनत्वादित्यप्यादितं । इह च प्रथमद्वितीयचतुर्थपञ्चमगमेष्वनुत्कृष्टस्थितिभावादनन्ता उत्पद्यन्त इत्यभिधीयते, शेषेषुतु पञ्चसु गमेषूत्कृष्टस्थितिभावादेको वा द्वौ वेत्याद्यभिधीयत इति, तथा तेष्वेव प्रथमद्वितीयचतुर्थपञ्चमेष्वनुत्कृटस्थितित्वादेवोत्कर्षतोभवादेशेनानन्तानि भवग्रहणानिवाच्यानि कालादेशेन चानन्तः कालः। शेषेषुतुपञ्चसु तृतीयषष्ठसप्तमादिषुगमेष्वष्टौ भवग्रहणानि उत्कृष्टस्थितिभावात्, 'ठिति संवेहं च जाणेञ्ज'त्ति तत्र स्थितिर्जघन्योत्कृष्टा च सर्वेष्वपि गमेषुप्रतीतैव।। संवेधस्तु तृतीयसप्तमयोर्जघन्येन दशवर्षसहस्राण्यन्तर्मुहूर्ताधिकानि उत्कर्षतस्त्वष्टासु भवग्रहणेषु दशसाहस्याः प्रत्येकं भावादशीतिवर्षसहस्राणि, षष्ठाष्टमयोस्तु जघन्येन दशवर्षसहस्राण्यन्त- मुहूर्ताधिकानि, उत्कृष्टतस्तु चत्वारिंशद्वर्षसहस्राण्यन्तर्मुहूर्तचतुष्टयाभ्यधिकानि, नवमे तु जघन्यतो विंशतिवर्षसहस्राणि उत्कर्षतस्त्वशीतिरिति ।। शतकं-२४ उद्देशकाः-१३-१४-१५-१६ समाप्ताः Page #914 -------------------------------------------------------------------------- ________________ शतक-२४, वर्ग:-, उद्देशकः-१७ ३४७ - शतक-२४ उद्देशकः-१७:मू. (८५३) बेदियाणं भंते ! कओहिंतोउववर्जति जाव पुढविकाइएणं भंते ! जे भविए बेदिएसुउववजित्तए से मंभंते! केवति० सच्चेव पुढविकाइयस्स लद्धी जाव कालादेसेणं जहन्नेणं दो अंतोमुत्ताइंउक्कोसेणं संखेचाई भवग्गहणाई एवतियं०, एवं तेसु चेव चउसु गमएसुसंवेहो सेसेसु पंचसुतहेव अट्ठ भवा। एवं जाव चउरिदिए णं समं चउसु संखेजा भवा पंचसु अट्ठ भवा, पंचिंदियतिरिक्खजोणियमणुस्सेसु समंतहेव अट्ठ भवा, देवेन चेव उवव०, ठिती संवेहं च जाणेजा। सेवं भंते० वृ. सच्चेव पुढविक्काइयस्सलद्धीतियापृथिवीकायिकस्य पृथिवीकायिकेषुत्पित्सोलब्धिः प्रागुक्ता द्वीन्द्रियेष्वपि सैवेत्यर्थः, 'तेसु चेव चउसु गमएसुत्ति तेष्वेव चतुषु गमेषु प्रथमद्वितीयचतुर्थपञ्चमलक्षणेषु 'सेसेसुपंचसुत्ति शेषेषु पञ्चसु मेषु--तृतीयषष्ठसप्तमाष्टमनवमलक्षणेषु । एवं ति यथा पृथिवीकायिकेन सह द्वीन्द्रियस्य संवेध उक्तः एवमप्तेजोवायुवनस्पतिद्वित्रियचतुरिन्द्रियैः सह संवेधो वाच्यः, तदेवाह-चतुषु पूर्वोक्तेषुगमेषूत्कर्षतो भवादेशेन सङ्ख्येयाभवाः पञ्चसु-तृतीयादिष्वष्टौ भवाः कालादेशेन च यायस्य स्थितिस्तत्संयोजनेन संवेधो वाच्यः, पञ्चेन्द्रियतिर्यग्भिर्सनुष्यैश्च सह द्वीन्द्रियस्य तथैव सर्वगमेष्वष्टावष्टौ च भवा वाच्या इति शतकं-२४ उद्देशकः-१७ समाप्तः -शतकं-२४ उद्देशकः-१८:मू. (८५४) तेइंदिया णं भंते! कओहिंतो उवव०?, एवं तेइंदियाणं जहेव बेइंदिउद्देसो नवरं ठिति संवेहं च जाणेजा, तेउक्काइएसु समं ततियगमो उक्को० अड्डत्तराईबे राइंदियसयाई वेइंदिएहिं समंततियगमेउकोसेणं अडयालीसं संवच्छराइंछनउयराइंदियसतमाहियाइंतेइंदिएहिं समंततियगमे उक्को० बाणउयाइं तिन्नि राइंदियसयाईएवं सब्वत्थ जाणेजा जाव सन्निमणुस्सत्ति सेवं भंते ! २ ति॥ वृ.अथाष्टादशेलिख्यते-'ठिइंसंवेहंचजाणेज'त्ति स्थिति त्रीन्द्रियेषूपित्सूनां पृथिव्यादीनामायुः 'संवेधं च त्रीन्द्रियोत्पित्सुपृथिव्यादीनां त्रीन्द्रियाणां च स्थितेः संयोगंजानीयात्, तदेव क्वचिद्दर्शयति-तेउक्काइएसु इत्यादि, तेजस्कायिकैः सार्द्ध त्रीन्द्रियाणा स्थितिसंवेधस्तृतीयगमे प्रतीते उत्कर्षेणाष्टोत्रे द्वे रात्रिन्दिवशते, कथम्?,औधिकस्य तेजस्कायिकस्य चतुषु भवेषूत्कर्षण त्र्यहोरात्रमानत्वाद्भवस्य द्वादशाहोरात्राणि उत्कृष्टस्थितेश्च त्रीन्द्रियस्योत्कर्षतश्चतुर्यु भवेष्वेकोनपञ्चाशन्मानत्वेन भवस्य शतं षण्णवत्यधिकं भवति राशिद्वयमीलने चाष्टोत्तरे द्वे रात्रिन्दिवशते स्यातामिति । 'वेइंदिएही'त्यादि, 'अडयालीसं संवच्छराईति द्वीन्द्रियस्योत्कर्षतो द्वादशर्षप्रमाणेषु चतुर्षु भवेष्वष्टचत्वारिंशत्संवत्सराश्चतुर्वेवत्रीन्द्रियभवग्रहणेषूत्कर्षेणैकोनपञ्चाशदहोरात्रमानेषु षण्णवत्यधिकं दिनशतं भवतीति । _ 'तेइंदिएही' त्यादि, 'बाणउपआईतिन्नि राइंदियसयाईति अष्टासुत्रीन्द्रियभवेषूत्कर्षेणैकोनपञ्चाशदहोरात्रमानेषु त्रीणि शतानि द्विनवत्यधिकानि भवन्तीति, एवं सव्वस्थ जाणेज'त्ति अनेन चतुरिन्द्रियसंझ्यसंज्ञितिर्यग्मनुष्यैः सह त्रीन्द्रियाणां तृतीयगमसंवेधः कार्य इति सूचितं, अनेन च तृतीयगमसंधदर्शनेनषष्ठादिग-मसंवेधाअपिसूचिता द्रष्टव्याः, तेषामप्यष्टभविकत्वात्, Page #915 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (२) २४/-/१८/८५४ प्रथमादिगचतुष्कसंवेधस्तु भवादेशोनोत्कर्षतः सङ्ख्यातभवग्रहणरूपः कालादेशेन तु सङ्ख्यातकालरूप इति । ३४८ शतकं - २४ उद्देशकः - १८ समाप्तः -: शतकं - २४ उद्देशकः १९ : मू. (८५५) चउरिंदिया णं भंते! कओहिंतो उवव० जहा तेइंदियाणं उद्देसओ तहेव चउरिंदियाणवि नवरं ठितिं संवेहं च जाणेज्जा । सेवं भंते! सेवं भंतेत्ति ॥ वृ. एकोनविंशे न लेख्यमस्ति । विंशतितमे तु लिख्यते शतकं - २४ उद्देशकः १९ समाप्तः - -: शतकं - २४ उद्देशकः २०: मू. (८५६) पंचिंदियतिक्खजोणिया णं भंते! कओहिंतो उववज्रंति ? किं नेरइय० तिरिक्ख० मणुस्स० देवेहिंतो उवव० ?, गो० ! नेरइएहिंतो उवव० तिरिक्ख० मणुस्से उव० । जइ नेरइएहिंतो उव० किं रयणप्पभपुढविनेरइएहिंतो उव० जाव अहेसत्तमपुढविनेरइएहिंतो उवव० ?, गो० ! रयणप्पभपुढविनेरइएहिंतो उवव० जाव अहेस्त्तम पुढवि नेरइएहिंतो०, रयणप्पभपुढविनेरइए णं भंते! जे भविए पंचिंदियतिरिक्खजोगिएसु उवव० से णं भंते! केवइकालट्ठितिएसु उवव० ?, गोयमा ! जहनेणं अंतोमुहुत्तट्ठितीएस उक्कोसेणं पुव्वकोडिआएसु उवव० ते णं भंते! जीवा एगमएणं केवइया उवव० ?, एवं जहा असुरकुमाराणं वत्तव्वया नवरं संघयणे पोग्गला अनिट्ठा अकंता जाव परिणमंति, ओगाहणा दुविहा प०, तं०- भवधारणिज्जा उत्तरवेउच्विया, तत्थ णं जा सा भवधारणिज्जा सा जह० अंगुलस्स असंखेज्जइभागं उक्कोसेणं सत्त धणू तित्रिरयणीओ छचंगुलाई । तत्थणं जा सा उत्तरवेउब्विया सा जहत्रेणं अंगुलस्स संखेज्जइभागं उक्को० पन्नरस धणूइं अड्डा जाओ रयणीओ, तेसि णं भंते! जीवाण सरीरगा किंसंठिया प० ?, गोयमा ! दुविहा पं०, तं०- भवधारणि० उत्तरवेउच्विया य तत्थ णं जे ते भव० ते हुंडसंठिया प०, तत्थ णं जे ते उत्तरवेउब्विया तेवि हुंडसंठिता प०, एगा काउले० प०, समुग्धाया चत्तारि मो इत्थि० नो पुरिसवेदगा नपुंसगवेदगा, ठिती जहत्रेणं दसवाससहस्साइं उक्कोसेणं सागरोपमं एवं अणुबंधोवि, सेसं तहेव । भवादेसेणं जह० दो भवग्गहणां उक्कोसेणं अट्ठ भवग्गहणाई कालादे जहनेणं दसवाससहस्साइं अंतोमुहुत्तमम्भहियाइं उक्कोसेणं चत्तारि सागरोवमाई चउहिं पुव्वकोडीहिं अब्भहियाई एवतियं०, सो चेव जहन्नकालट्ठितीएसु उववन्नो जहन्त्रेणं अंतोमुहुत्तट्ठितीएसु उववनो उक्कोसेणवि अंतो- मुहुत्तद्वितीएसु अवसेसं तहेव, नवरं कालादेसेणं जहन्त्रेणं तहेव उक्कोसेणं चत्तारि सागरोवमाइं चउहिं अंतोमुहुत्तेहिं अब्भहियाई एवतियं कालं २ । एवं सेसावि सत्त गमगा भाणियव्वा जहेव नेरइयउद्देसए सन्निपंचिंदिएहिं समं नेरइयाणं मज्झिमएसु य तिसुवि गमएसु पच्छिमएस तिसुवि गमएस ठितिनाणत्तं भवति, सेसं तं चैव सव्वत्थ ठितिं संवेहं च जाणेज्जा ९ । सक्करप्पभापुढविनेरइए णं भंते! जे भविए एवं जहा रयणप्पभाए नव गमका तहेव सक्करम्पभाएवि, नवरं सरीरोगाहणा जहा गाहणासंठाणे तिन्नि नाणा तिन्नि अन्नाणा नियमं ठिती Page #916 -------------------------------------------------------------------------- ________________ शतकं-२४, वर्गः-, उद्देशकः-२० ___ ३४९ अणुबंधा पुव्वभणिया, एवं नववि गमगा उवजुंजिऊण भाणियव्वा, एवंजाव छट्ठपुढवी, नवरं ओगाहणा लेस्सा ठिति अणुबंधो संवेहो य जाणियव्वा । अहेसत्तमपुढवीनेरइए णं भंते ! जे भविए एवं चैव नव गमगा नवरं ओगाहणा लेस्सा ठितिअणुबंधा जाणियब्वा, संवेहो भवादेसेणं दोभवग्गहणाइंउक्कोसेणंछब्भवग्गहणाईकालादेसेणं जह० बावीसंसागरोवमाइं अंतोमुत्तममहियाइंउक्कोसेणंछावळिसागरोवमाईतिहिं पुव्वकोडीहिं अमहियाईएवतियं० आदिल्लएसुछसुवि गमएसुजहन्नेणंदोभवग्गहणाइंउक्कोसेणंछ भवग्गहणाई पच्छिल्लएसुतिसु गमएसु जहन्नेणं दो भवग्गहणाई उक्कोसेणं चत्तारि भवग्गहणाई। __ लद्धी नवसुवि गमएसु जहा पढमगमए नवरं ठितीविसेसो कालादेसो य बितियगमएसु जहन्नेणं बावीसं सागरोवमाइं अंतोमुत्तमभहियाई उक्कोसेणं छावठिं सागरोवामाइं तिहिं अंतोमुत्तेहिमभहियाइं एवतियं कालं तइयगमए जहन्नेणं बावीसं सागरोवमाई पुवकोडीए अब्भहियाइं उक्कोसेणं छावढेि सागरोवमाई तिहिं पुव्वकोडीहिं अब्भहियाइं चउत्थंगमे जहन्नेणं बावीसं सागरोवमाइं अंतोमुत्तममहियाइं उक्कोसेणं छावहिं सागरोवमाई तिहिं पुवकोडीहिं अन्भहियाई। पंचमगमए जहन्नेणं वावीसं सागरोवमाइं अंतोमुत्तमभहियाई उक्कोसेणं छावहिं सागरोवमाइंतिहिं अंतोमुहुत्तेहिं अब्भहियाइंछडगमए जहन्नेणं वावीसंसागरोवमाइंपुव्वकोडीहिं अमहियाई उक्कोसेणं छावहिं सागरोवमाईतिहिं पुवकोडीहिं अब्भहियाई सत्तमगमए जहन्नेणं तेत्तीसं सागरोवमाइं अंतोमुत्तमब्भहियाई उक्कोसेणं छावहि सागरोवमाइं दोहिं पुचकोडीहिं अब्भहियाइं अट्ठमगमए जह० तेत्तीसं सागरोवमाइं अंतोमुत्तमभहियाई उक्कोसेणं छावडिं सागरोवमाइंदोहिं अंतोमुत्तेहिं अन्भहियाइंनवमगमए जहन्नेणं तेत्तीसं सागरोवमाइंपुव्वकोडीहिं अब्भहियाइं उक्कोसेणं छावढेि सागरोवमाइं दोहिं पुब्बकोडीहिं अब्भहियाई एवतियं ९ । जइ तिरिक्खजोणिएहिंतो उवव० किं एगिदियतेरिक्खजोणिएहितो एवं उववाओ जहा पुढविकाइयउद्देसए जाव पुढविकाइए णं भंते ! जे भविए पंचंदियतिरिक्खजो० उवव० से णं भंते ! केवति०?, गोयमा ! जहन्नेणं अंतोमुत्तहितिएसु उक्कोसेणं पुवकोडीआउएसु उवव०, तेणंभंते! जीवा एवं परिमाणादीया अणुबंधपञ्जवसाणा जव अप्पणो सट्टाणे वत्तव्वया सच्चेव पंचिंदियतिरिक्खजोणिएसुविउववजमाणस्स भाणियव्वा नवरं नवसुवि गमएसुपरिमाणे जहन्नेणं एको वा दो वा तित्रि वा उक्कोसेणं संखे० असंखे० वा उववनंति भवादेसेणवि नवसुवि गमएसु जहन्नेणं दो भवग्गहणाई उक्कोसेणं अट्ठ भवग्गहणाई, सेसं तं चेव कालादेसेणं उभओ ठितीए करेजा। जइ आउक्काइएहिंतो उववञ्जइएवं आउकाइयाणवि एवंजाव चउरिदिया उववाएयब्वा, नवरं सव्वत्थ अप्पणो लद्धी भाणियव्वा, नवसुवि गमएसु भवादेसेणं जहन्नेणं दो भवग्गहणाई उक्कोसेणं अट्ठ भवग्गहणाई कालादेसेणं उभओ ठितीं करेजा सव्वेसिं सव्वगमएसु, जहेव पुढविकाइएसु उववञ्जमाणाणं लद्धी तहेव सव्वत्थ ठिति संवेहं च जाणेजा। जई पंचिंदियतिरिक्खजोणिएहिंतो उववजंति किं सन्निपंचिंदियतिरिक्खजोणि उवव० असन्निपंचिंदियतिरिक्खजोणि० उवव०?, गोयमा! सनिपंचिंदिय असन्निपंचिंदियभेओजहेव For Pri Page #917 -------------------------------------------------------------------------- ________________ ३५० भगवतीअङ्गसूत्रं (२) २४१-१२०/८५६ पुढविकाइएसु उववजमाणस्स जाव असन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए पंचिंदियतिरिक्खजोणिएसु उवव०। से णं भंते ! केवतिकाल ?, गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं पलिओवमस्स असंखेजइ-भागहितीएसु उववजमाण०, तेणंभंते! अवसेसंजहेवपुढविकाइएसुउववजमाणस्स असन्निस्स तहेव निरवसेसं जाव भवादेसोत्ति, कालादेसेणं जहन्नेणं दो अंतोमुहुत्ताइं उक्कोसेणं पलिओवमस्स असंखेजइबागं पुन्चकोडिपुत्तमभहियं एवतियं०१॥ बितियगमए एस चेव लद्धी नवरं कालादेसेणं जहन्त्रेणं दो अंतोमुहुत्ता उक्कोसेणं चत्तारि पुवकोडीओ चउहिं अंतोमुहुत्तेहिं अब्महिओ एवतियं०२। सो चेव उक्कोसकालहितीएसु उववन्नो जहन्नेणं पलिओवमस्स असंखेजतिभागहिइएसु उक्को० पलिओवमस्स असंखेजइभागट्टितिएसुउवव० तेणं भंते! जीवा एवं जहा रयणप्पभाए उववजमाण्स्स असन्निस्स तहेव निरवसेसं जाव कालादेसोति, नवरं परिमाणे जहन्नेणं एक्को वा दो वा तिन्नि या उक्को संखे० उवव०, सेसंतं चैव ३। ___ सोचेव अप्पणोजहन्नकालद्वितिओजहन्नेणंअंतोमुत्तहितीएसुउक्कोसेणंपुब्बकोडीआउएसु उवव०, तेणंभंते ! अवसेसंजहा एयस्स पुढविक्काइएसु उववजमाणस्स मज्झिमेसुतिसुगमएसु तहा इहवि मज्झिमेसु तिसु गमएसु जाव अणुबं०, भवादे० जहन्नेणं दो भवग्गह० उक्को अट्ठ भवग्गहणाई, कालादेसेणंजह० दो अंतोमुहु० उक्कोसेणंचततारि पुब्बकोडीओचउहिं अंतोमुहत्तेहिं अब्भहियाओ ४ । सो चेव जहन्नकालहितिएसु उववन्नो एस चेव वत्तव्वया नबरं कालादेसेणं जह० दो अंतोमुहुत्ता उक्कोसे० अट्ठ अंतोमु० एवतियं ५। - सो चेव उक्कोसकालहितिएसु उवव० जह० पुवकोडीआउएसु उक्कोसेणविपुव्वकोडीआउएसु उवव० एस चेव वत्तव्वया नवरं कालादे० जाणेजा ६। । सो चेव अप्पणा उक्कोसकालहितिओजाओ सच्चेव पढमगमगवत्तव्वया नवरं ठितीजह० पुवकोडी उक्कोसे० पुव्वकोडी सेसंतं चेव कालादेसेणं जह० पुचकोडी अंतोमुत्तमभहिया उक्कोसेणं पलिओवमस्स असंखेजइभागं पुवकोडिपुहुत्तममहियं एवतियं ७। सोचेव जहन्नकालहितीएसुउववन्नो एस चेव वत्तव्वया जहा सत्तमगमे नवरंकालादेसेणं जहन्नेणंपुव्वकोडी अंतोमुत्तममहियाउको० चत्तारिपुबकोडीओचउहिंअंतोमुहुतेहिं अब्भहियाओ एवतियं०८। सोचेव उक्कोसकालट्ठइएसु उववन्नो जहन्नेणं पलिओवमस्स असंखेजइभागं उक्कोसेणवि पलिओवमस्स असंखेज्जइभागं एवं जहा रयणप्पभाए उववजमाणस्स असन्निस्स नवमगमए तहेव निरवसेसंजाव कालादेसोत्ति, नवरं परिमाणं जहा एयरसेव ततियगमे सेसंतं चेव ९ । जइ सन्निपंचिंदियतिरिक्खजोणिएहिंतो उवव० किं संखेज्जवासा० असं०?, गोयमा ! संखेज्ज० नो असंखेज०, जइ संखेजजाव किं पञ्जत्तसंखेज्ज० अपज्जत्तासंखेज०?, दोसुवि, संखेज्जवासाउ- यसन्निपंचिंदियतिरिक्खजो० जे भविए पंचिंदियतिरिक्खजोणिएसु उवव० से णं भंते ! केवति०?, गोयमा! जहन्नेणं अंतोमुहत्तं उक्कोसेणं तिपलिओवमद्वितीएसु उवव०, ते गंभंते! अवसेसंजहाएयस्स चेव सन्निस्स रयणप्पभाएउववजमाणस्स पढमगमए नवरं ओगाहणा Page #918 -------------------------------------------------------------------------- ________________ ३५१ शतकं-२४, वर्गः:, उद्देशकः-२० जहन्नेणंअंगुलस्सअसंखेजइभागंउक्कोसेणंजोयणसहस्सं, सेसंतंचेवजावभवादेसोत्ति, कालादेसेणं जहन्नेणं दो अंतोमुहुत्ता उक्कोसेणं तिन्नि पलिओवमाई पुव्वकोडीपुहुत्तमभहियाइं एवतियं०११ सो चेव जहन्नकालहितीएसु उववत्रो एस चेव वत्तव्वया नवरं कालादेसेणं जहन्नेणं दो अंतोमु० उक्को० चत्तारि पुवकोडीओ चउहि अंतोमुहत्तेहिं अमहियाओ २ । सोचेव उक्कोसकालद्वितीएसुजह तिपलिओवमहितीएसु उववन्नो उक्कोसेणवि तिपलिओवमट्टिएसु उवव०, एस चैव उक्कोसकालहितीएसु जह० तिपलिओवमट्टितीएसु उववन्नो उक्कोसेणवितिपलिओवमहितीएसु उवव०, एस चेव वत्तव्वया नवरं परिमाणंजहन्नेणं एक्को वा दो वा तिनि वा उक्कोसेणं संखेजा उवव०, ओगाहणा जहन्नेणं अंगुलस्स असंखेज्जइभागंउक्कोसेणं जोयणसहस्सं सेसं तं चेव जाव अणुबंधोत्ति, भवादेसेणं दो भवग्गहणाई कालादेसेणं जहन्नेणं तिमि पलिओवमाइंअंतोमुत्तममहियाइंउक्कोसेणंतिनिपलिओवमाइंपुष्चकोडीए अमहियाइं३। सोचेवअप्पणा जहन्नकालहितीओजातोजह० अंतोमुहु० उक्कोसेणं पुव्वकोडीआउएसु उवव० लद्धीसे जहा एयस्स चेव सन्निपंचिंदियस्स पुढविक्काइएसु उववजमाणस्स मझिल्लएसु तिसु गमएसु सच्चेव इहवि मज्झिमेसुतिसु गमएसु कायव्वा, संवेहो जहेव एत्थ चेव असन्निस्स मज्झिमेसु तिसु गमएसु सो चेव अप्पणा उक्कोसकालद्वितीओ जाओ जहा पढमगमओ नवरं ठिती अणुबंधोजहन्नेणंपुव्वकोडी उक्कोसेणविपुचकोडी कालादेसेणंजहन्नेणंपुब्बको० अंतोमुत्तमन्भहिया उक्कोसेणं तिनि पलिओवमाइं पुव्वकोडीपुहुत्तमभहियाई। सोचेवजहन्नकालद्वितिएसुउवव० एसचेव वत्तव्बया नवरंकालादेसेणंजहन्नेणंपुष्चकोडी अंतोमुत्तमन्भहिया उक्कोसेणं चत्तारि पुवकोडीओ चउहिं अंतोमुत्तेहिं अन्भहियाओ ८॥ - सो चेव उक्कोसकालडितिएसु उववन्नो जहन्नेणं तिपलिओवमहिती उक्कोसे० तिपलिओवमट्ठि अवसेसंतंचेव नवरं परिमाणंओगाहणायजहा एयस्सेवतइयगमए, भवादेसेणं दो भवग्गहणाइं कालादे० जह० तिन्नि पलिओवमाई पुव्वकोडीए अन्भहियाई उक्कोस० तिन्नि पलिओवमाइं पुवकोडीए अब्भहियाई एवतियं ९ । जइ मणुस्सेहिंतो उववंजंति किं सन्निमणु० असन्त्रिमणु०?, गोयमा ! सन्निमणु० असनिमणु०, अस.नेमणुस्सेणं भंते! जेभविए पंचिंदियतिरिक्ख० उवव० सेणंभंते! केवतिकाल० गोयमा! जह? अंतोमु० उक्को० पुव्वको० आउएसु उववजति लद्धी से तिसुवि गमएसु जहा पुढविकाइएतु उववञ्जमाणस्स संवेहो जहा एत्थ चेव असन्निपंचिंदियस्समझिमेसुतिसु गमएसु तहेव निरवसेसोभाणियव्वो, जइ सन्निमणुस्स० किं संखेजवासाउयसनिमणुस्स० संखेनवासाउय० ?, रमा ! असंखेजवासा० नो असंखे०, जइ संखेज० किं पञ्जत्त० अपजत्त०?, गोयमा! पञ्जत्त० अपजत्त- संखेजवासाउय० । सन्निमणुस्से णं भंते! जे भविए पंचिंदि०तिरिक्ख० उवव० से णं भंते! केवति०?, गोयमा! जह० अंतोमु० उक्को० तिपलिओवमहितिएसु उव०, तेणंभंते! लद्धी से जहा एयस्सेव सन्त्रिमणुस्सस्स पुढविकाइएसु उववजमाणस्स पढमगमए जाव भवादेसोत्ति कालादे० जह० दो अंतीमु० उक्को० तिन्नि पलि० पुव्वकोडिपुहुत्तमब्भहियाइं ११ सोचेवजहन्नकालहितीएसुउववन्नो एस चेव वत्तव्वया नवरंकालादे० जह० दो अंतोमु० Page #919 -------------------------------------------------------------------------- ________________ ३५२ भगवतीअङ्गसूत्रं (२) २४/-/२०/८५६ उक्कोसेणं चत्तारि पुषकोडीओ चउहिं अंतोमुत्तेहिं अमहियाओ २।। सोचेव उकोसकालद्वितीएसु उवव० जहन्नेणं तिपलिओवमट्ठिएसु उक्कोसेणवि तिपलिओवमट्ठिएसु सच्चेव वत्तव्वया नवरं ओगाहणा जहन्नेणं अंगुलपहुत्तं उक्कोसेणं पंच घणुसयाई, ठितीजहन्नेणंमासपुहुत्तं उक्कोसेणंपुवकोडी एवं अणुबंधोवि, भवादेसेणं दोभवग्गहणाइंकालादे० जह तिन्निपलिओवमाइंमासपुहुत्तममहि० उक्कोसेणं तिनि पलिओवमाइंपुचकोडीएअब्भहियाई एवतियं०३। सो चेव अप्पणा जहन्नकालहिइओ जाओ जहा सन्निपंचिंदियतिरिक्खजोणियस्स पंचिंदियतिरिक्खजोणिएसु उववजमाणस्स मन्झिमेसु तिसुगमएसु वत्तव्यया भणिया एस चेव एयस्सवि मन्झिमेसुतिसुगमएसु निरवसेसाभाणियव्वा, नवरं परिमाणं उक्को० संखेजा उवव० सेसंतंचेव। सो चेव अप्पणा उक्कोसकालद्वितीओ जातो सच्चेव पढमगमगवत्तव्वया नवरं ओगाहणा जह० पंचधणुसयाइं उक्को० पंच घणुसयाई, टिती अणुबंधोजह० पुव्वको० उक्को० पुव्वकोडीसेसं तहेव जाव भवादेसोत्ति, कालादे० जह० पुवको० अंतोमुत्तमम० उक्को० तिन्नि पलिओवमाई पुव्वकोडिपुहुत्तमब्भहियाइं एवतियं७। सोचेव जहन्नकालद्वितीएसु उववन्नोएसचेववत्तव्वया नवरं कालादे० जह० पुवकोडी अंतोमुत्तमब्भहिया उक्कोसेणं चत्तारि पुव्वकोडीओ चउहिं अंतोमुहत्तमन्भहियाओ ८॥ सो चेव उक्कोसकालहितिए उववन्नो जह० तिन्नि पलिओवमाइं उक्कोसेणवि तिन्नि पलिओवमाई एस चेवलद्धी जहेव सत्तमगमे भवादे० दो भवग्गहणाइं कालादेसेणं जहन्ने० तित्रिपलिओवमाइंपुचकोडीए अमहियाइं उक्कोसणवि तिन्नि पलि० पुवकोडीए अब्भहियाई एवतियं ९। जइदेवेहितोउवव० किं भवणवासिदेवेहितोउवव० वाणमंतर० जोइसिय० वेमाणियदेवे० गोयमा! भवणवासिदेवेजाव वैमाणियदेवे०, जइभवमवासि० किं असुरकुमारभवणजावणियकुमारभव०?, गोयमा! असुरकुमारजाव थणियकुमरभवण ।। असुरकुमारे गं भंते ! जे भविए पंचिंदियतिरिक्खजोणिएसु उववञ्जित्तए से णं भंते ! केवति०?, गोयमा! जहन्नेणंअंतोमुत्तहितीएसु उक्कोसेणं पुवकोडिआउएसु उवव०, असुरकुमाराणलद्धी नवसुवि गमएसुजहा पुढविक्काइएसुउववजमाणस्सएवंजावईसाणदे० तहेवलद्धी भवादे० सम्वत्थ अट्ठ भवग्गहणाइं उक्को० जह० दोन्नि भवद्वितीं संवेहं च सव्वत्थ जाणेजा। नागरकुमारा णं भंते ! जे भविए एस चेव वत्तव्वया नवरं ठिति संवेधं च जाणेज्जा एवं जाव थणियकुमारे ९। जइवाणमंतरे किं पिसाय तहेव जाव वाणमंतरे णं भंते ! ते भविए पंचिंदियतिरिक्ख० एवं चेव नवरं ठिति संवेहं च जाणेजा ९। जइ जोतिसिय उववाओ तहेव जाव जोतिसिए णं भंते ! जे भविए पंचिंदियतिरिक्कख० एस चेव वत्तव्वया जहा पुढविक्काइयउद्देसए भवग्गहणाइं नवसुवि गमएसु अट्ठ जाव कालादे० जहन्ने० अट्ठभागपलिओवमंअंतोमुत्तममहियं उक्कोसेणंचत्तारि पलिओवमाइंचउहि पुष्चकोडीहिं चउहि य वाससयसहस्सेहिं अब्भहियाइं एवतियं०, एवं नवसुवि गमएसु नवरं ठिति संवेहं च जाणेजा। Page #920 -------------------------------------------------------------------------- ________________ शतकं-२४, वर्गः-, उद्देशकः-२० ३५३ जइवेमाणियदेवे० किं कप्पोवग० कप्पातीतवेमाणिय?, गोयमा! कप्पोवमवेमाणिय० नोकप्पातीतवेमा० जइ कप्पोवग जाव सहस्सारकप्पोवगवेमाणयदेवेहितोवि उवव० नो आणय जाव नो अचुयकप्पोवगवेमा०। सोहम्मदेवे णं भंते ! जे भविए पंचिंदियतिरिक्खजोणएसु उववञ्जित्तए से णं भंते ! केवति०?, गोयमा! जह० अंतोमु० उक्को० पुवकोडीआउएसुसेसंजहेव पुढविक्काइयउद्देसए नवसुवि गमएसु नवरं नवसुवि गमएसु जहन्नेणं दो भवग्गहणाई उक्कोसे० अट्ठ भवग्गहमाई ठितिं कालादेसं च जाणिजा, एवं इसाणदेवेवि। एवं एएणं कमेणं अवसेसावि जाव सहस्सारदेवेसु उववाएयव्वा नवरं ओगाहणा जहा ओगाहमासंठाणे, लेस्सा सणंकुमारमाहिंदबंभलोएसु एगा पम्हलेस्सां सेसाणं एगा सुक्कलेस्सा, वेदे नो इत्थिवेदगा पुरिसवेदगा नो नपुंसगवेदगा, आउअणुबंधा जहा ठितिपदे सेसं जहेव ईसाणगाणं कायसंवेहं च जाणेजा । सेवं भंते ! सेवं भंतेत्ति। वृ. 'उक्कोसेणं पुवकोडिआउएसु'त्ति नारकाणामसङ्ख्यातवर्षायुष्केष्वनुत्पादादिति, 'असुरकुमाराणं वत्तव्वयंति पृथिवीकायिकेषूत्पद्यमानानामसुरकुमाराणां या वक्तव्यता परिमाणादिका प्रागुक्ता सेह नारकाणां पञ्चेन्द्रियतिर्यसूत्पद्यमानानां वाच्या, विशेषस्त्वयं'नवर'मित्यादि, 'जहन्नेणं अंगुलस्स असंखेज्जइभागं'ति उत्पत्तिसमयापेक्षमिदम्, 'उक्कोसेणं सत्तधणूइं'इत्यादि, इदं च त्रयोदशप्रस्तटापेक्षं, प्रथमप्रस्तटादिषु पुनरेवम् । ॥१॥ “रयणाइ पढमपयरे हत्थतियं देहउस्सयं भणियं । छप्पन्चंगुलसदा पयरे पयरे य वुड्डीओ। 'उक्कोसेणं पन्नरसे'त्यादि, इयंचभवधारणीयाऽवगाहनाया द्विगुणेति, समुग्घाया चत्तारित्ति वैक्रियान्ताः, 'सेसं तहेव'त्ति शेषं-६ष्टयादिकं तथैव यथाऽसुरकुमाराणां, 'सो चेवे'त्यादिद्धितीयोगमः, 'अवसेसंतहेव'त्ति यथौधिकगमे प्रथमे एवं सेसावि सत्तगमगा भाणियव्य'त्ति एवं इत्यन्तरोक्तगमद्वयक्रमेणशेषाअपिसप्त गमा भणितव्याः, नन्वत्रैवंकरणायाशी स्थितिजघन्योत्कृष्टभेदादाद्ययोर्गमयोरिकाणामुक्ता ताईश्येव मध्येमऽन्तिमे च गमत्रये प्राप्नोति ? इति, अत्रोच्यते-'जहेव नेरइयउद्देसए' इत्यादि, यथैव नैरयिकोद्देशकेऽधिकृतशतस्य प्रथमे संज्ञि पञ्चेन्द्रियतिर्यग्भि सह नारकाणां मध्यमेषु त्रिषु गमेषु पश्चिमेषु च त्रिषु गमषे स्थितिनानात्वं भवति तथैवेहापीतिवाक्यशेषः॥ 'सरीरोगाहणा जहा ओगाहणसंठाणे'त्तिशरीरावगाहनायथाप्रज्ञापनायाएकविंशतितमे पदे, सा च सामान्यत एवं॥१॥ “सत्त धणु तिन्नि रयणी छच्चेव य अंगुलाई उच्चत्तं । पढमाए पुढवीए बिउणा बिउणं च सेसासु ॥” इति 'तिन्नि नाणा तिन्निअनाणा नियम तिद्वितीयादिषुसंज्ञिभ्यएवोत्पद्यन्ते तेच त्रिज्ञानास्त्र्यज्ञाना वा नियमाद्भवन्ति, 'उक्कोसेणं छावडिं सागरोवमाई'इत्यादि, इह भवानां कालस्य च बहुत्वं विवक्षितं, तच्च जघन्यस्थितिकत्वे नारकस्य लभ्यत इति, द्वाविंशतिसागरोपमायुर्नारको भूत्वा पञ्चेन्द्रियतिर्यक्षुपूर्वकोट्यायुर्जातः एवंवारत्रयेषट्षष्टि सागरोपमाणिपूर्वकोटीत्रयंच स्यात् । 1523 Page #921 -------------------------------------------------------------------------- ________________ ३५४ भगवतीअङ्गसूत्रं (२) २४/-१२०/८५६ यदिचोत्कृष्टस्थितिस्वरस्त्रित्सागरोपमायुर्नारकोभूत्वापूर्वकोट्यायुः पञ्चेन्द्रियतिर्यसूत्पद्यते तदा वारद्वयमेवैवमुक्ति स्यात् ततश्च षटषष्टि सागरोपमाणि पूर्वकोटीद्वयं च स्यात् तृतीया तिर्यग्भवसम्बन्धिपूर्वकोटी न लभ्यत इति नोत्कृष्टता भवानां कालस्य च स्यादिति। उत्पादितोनारकेभ्यः पञ्चेन्द्रियतिर्यग्योनिकः,अथतिर्यग्योनिकेभ्यस्तमुत्पादयन्नाह-'जइ तिरिक्खे'त्यादि, 'जच्चेव अप्पणो सट्ठाणे वत्तव्वय'त्तियैवात्मनः-पृथिवीकायिकस्य स्वस्थानेपृथिवीकायिकलक्षणे उत्पाद्यमानस्य वक्तव्यता भणिता सैवात्रापिवाच्या, केवलंतत्र परिमाणद्वारे प्रतिसमयसङ्खयेया उत्पधन्त इत्युक्तं इह त्वेकादिरिति, एतदेवाह-'नवर'मित्यादि । तथापृथिवीकायिकेभ्यः पृथिवीकायिकस्योत्पद्यमानस्य संवेधद्वारेप्रथमद्वितीयचतुर्थपचमगमेषूत्कर्षतोऽसङ्ख्यातानि भवग्रहणान्युक्तानि शेषेषु त्वष्टौ भवग्रहणानि इह पुनरष्टावेव नवस्वपीति। तथा 'कालादेसेणंउभयओठिईएकरेजत्तिकालादेशेन संवेधंपृथिवीकायिकस्यससंज्ञिपचेन्द्रियतिरिश्चश्च स्थित्या कुर्यात्, तथाहि-प्रथमे गमे 'कालादेसेणं जहन्नेणं दो अंतोमुहुत्ताई'ति पृथिवीसत्कं पञ्चेन्द्रियसत्कं चेति, उत्कर्षतोऽष्टाशीतिवर्षसहस्राणि पृथिवीसत्कानि चतस्रश्च पूर्वकोट्यः पञ्चेन्द्रियतिर्यक्सत्काः, एवं शेषगमेष्वप्यह्यः. संवेध इति, 'सव्वत्य अप्पणो लद्धी भाणियव्वति सर्वत्राकायिकादिभ्यश्चतुरिन्द्रियान्तेभ्यउद्न्तानां पञ्चेन्द्रियतिर्यसूत्पादे अप्पणोति अप्कायादेः सत्का लब्धिः परिमाणादिका भणितव्या, सा च प्राक्तन सूत्रेभ्योऽवगन्तव्या, अथानन्नरोक्तमेवार्थस्कुटतरमाह ‘जहेव पुढविकाइएसु उववज्जमाणाणं मित्यादि, यथा पृथिवीकायिकेभ्यः पञ्चेन्द्रियतिर्यसूत्पद्यमानानांजीवानांलब्धिरुक्तातथैवाप्कायादिभ्यश्चतुरिन्द्रयान्तेभ्य उत्पद्यमानानां सा वाच्येति । असंज्ञिभ्यः पञ्चेन्द्रियतिर्यगुत्पादाधिकारे-'उक्कोसेणं पलिओवमस्स असंखेज्जइभागठिईए'ति, अनेनासंज्ञिपञ्चेन्द्रियाणाममसङ्ख्यातवर्षायुष्केषु पञ्चेन्द्रियतिर्यसूत्पत्तिरुक्ता, 'अवसेसंजहेवे'त्यादि, अवशेष-परिमाणादिद्वारजातंयथा पृथिवीकायिकेषूत्पद्यमानस्यासंज्ञिनः पृथिवीकायिकोद्देशकेऽभिहितं तथैवासंज्ञिनः पञ्चेन्द्रियतिर्यसूत्पद्यमानस्य वाच्यमिति। ___ 'उक्कोसेणंपलिओवमस्सअसंखेज्जइभागंपुवकोडिपुहुत्तममहियंति, कथम्?,असंज्ञीपूर्वकोट्यायुष्कः पूर्वकोट्यायुष्केष्वेवपञ्चेन्द्रियतिर्यसूत्पन्नइत्येवंसप्तसुभवग्रहणेषु सप्तपूर्वकोट्यः अष्टमभवग्रहणे तु मिथुनकतिर्यक्षु पल्योपमासङ्ग्येयभागप्रमाणायुष्केषूत्पन्न इति । तृतीयगमे उक्कोसेणंसंखेज्जा उववजंति'त्तिअसङ्ख्यातवर्षायुषांपञ्चेन्द्रियतिरश्चामसङ्ख्यातानामभावादिति, चतुर्थगमे 'उक्कोसेणं पुव्वकोडिआउएसु उववजेजत्तिजघन्यायुरसंज्ञी सङ्घयातायुष्केष्वेव पञ्चेन्द्रियतिरियसूत्पद्यत इतिकृत्वा पूर्वकोट्यायुष्केष्वित्युक्तम्, 'अवसेसं जहा एयस्से'त्यादि, इहावशेषं-परिमाणादि एतस्य-असंज्ञितिर्यपञ्चेन्द्रियस्य, ‘मज्झिमेसु'त्ति जघन्यस्थितिकगमेषु ‘एवं जहा रयणप्पभाए पुढीवीए' इत्यादि तच्च संहननोच्चत्वादि अनुबन्धसंवेधान्तं, 'नवरंपरिमाण'मित्यादि, तच्चेदम्-'उक्कोसेणंअसंखेज्जाउववजंति'त्ति अवशेषपरिमाणादियथैतस्यैव-संज्ञिपञ्चेन्द्रियतिरश्चइत्यर्थः, केवलं तत्रावगाहना सप्तधनुरित्यादिकोक्ता इह तूत्कर्षतो योजनसहनमाना, साच मत्स्यादीनाश्रित्यावसेयेति, एतदेवाह-‘नवर पित्यादि। Page #922 -------------------------------------------------------------------------- ________________ शतकं-२४, वर्गः- उद्देशकः-२० ३५५ 'उक्कोसेणं तिन्नि पलिओवमाइंपुचकोडीपुहुत्तमभहियाईति, अस्यचभावना प्रागिवेति, 'लद्धी से जहा एयस्स चेचे' त्यादि, एतच्चैतत्सूत्रानुसारेणावगन्तव्यं 'संवेहो जहेवे'त्यादि 'एस्थ चेव'त्ति अत्रैवपञ्चेन्द्रियतिर्यगुद्देशके, स चैवं-भवादेशेनजघन्यतो द्वौभवौ उत्कृष्टतस्त्वष्ट भवाः, कालादेशेन जघन्येन द्वे अन्तर्मुहूर्ते उत्कर्षतश्चतः पूर्वकोट्योऽन्तर्मुहूर्त्तचतुष्काधिकाः, एष जघन्यस्थितिक औधिकेष्वित्यत्र संवेधः, जघन्यस्थितिको जघन्यस्थितिकेष्वित्यत्र चान्तर्मुहूत्तैः संवेधः,जघन्यस्थितिक उत्कृष्टस्थितिकेष्चित्यत्र पुनरन्तमुहूत्तैः पूर्वकोटीभिश्चसंवेध इति, नवमगमे 'नवरं परिमाण'मित्यादि, तत्र परिमाणुत्कर्षतः सङ्ख्याता उत्पद्यन्ते, अवगाहना चोत्कर्षतो योजनसहसमिति। अधमनुष्येभ्यस्तमुत्पादयन्नाह–'जइमणुस्सेहिंतो'इत्यादि, लद्धीसे तिसुवि गमएसु'त्ति लब्धिः--परिमाणादिका से' तस्यासंज्ञिमनुष्यस्य त्रिष्वपिगमेष्वाधेषु यतो नवानांगमानांमध्ये आधा एवेह त्रयो गमाः संभवन्ति, जघन्योऽप्युत्कर्षतोऽपि चान्तर्मुहूर्तस्थितिकत्वेनैकस्थितिकत्वात्तस्येति, 'एत्य चेव'त्ति अत्रैव पञ्चेन्द्रियतिर्यगुद्देशकेऽसंज्ञि पञ्चेन्द्रियतिर्यग्भ्यः पञ्चेन्द्रियतिर्यगुत्पादाधिकारे, ‘नो असंखेज्जवासाउएहितो'त्ति असङ्ख्यातवर्षायुषोमनुष्यादेवेष्वेवोत्पद्यन्ते न तिर्यविति। 'लद्धी से इत्यादि, लब्धिः-परिमाणादिप्राप्ति 'से' तस्य संज्ञिमनुष्यस्य यथैतस्यैवसंज्ञिमनुष्यस्य पृथिवीकायिकेषूत्पद्यमनास्यप्रथमगमेऽभिहिता, साचैवं-परिमाणतोजघन्येनैको द्वौ वा उत्कर्षेण तु सङ्ख्याता एवोत्पद्यन्ते स्वभावतोऽपि सङ्घयातत्वात् संज्ञिमनुष्याणां, तथा षड्विधसंहनिन उत्कर्षतः पञ्चधनुःशतावगाहनाः षड्विधसंस्थानिनः षडलेश्यास्त्रिविधदृष्टयो भजनया चतुर्ज्ञानास्त्र्यज्ञानाश्च त्रियोगा द्विविधोपयोगाश्चतुःसंज्ञा श्चतुष्कषायाः पञ्चेन्द्रियाः षटसमुद्घाताः सातासातवेदनास्त्रिविधवेदाजघन्येनान्तर्मुहूर्त्तस्थितय उत्कर्षेण तुपूर्वकोट्यायुषः प्रशस्तेतराध्य- वसानाः स्थितिसमानानुबन्धाः, कायसंवेधस्तु भवादेशेन जघन्यतो द्वौ भवौ उत्कर्षतोऽष्टौ भवाः कालादेशेन तु लिखित एवास्ते १।। ___ द्वितीयगमे सच्चेव क्त्तव्वय'त्तिप्रथमगमोक्तासंवेधःकालादेशेन तुजघन्यतोद्वेअन्तर्मुहूर्ते उत्कर्षतश्चतस्रः पूर्वकोट्यश्चतुरन्तर्मुहूताधिकाः, तृतीयेऽप्येवं–'नवरंओगाहणाजहन्नेणंअंगुलपुहुत्तत्ति, अनेनेदमवसितम्-अङ्गुलपृथकत्वाद्धीनतरशरीरोमनुष्योनोत्कृष्टायुष्केषुतिर्यरुत्पद्यते, तथा 'मासपुहुत्तं तिअनेनापि मासपृथक्तवाद्धीनतरायुष्को मनुष्योनोत्कृष्टस्थितिषुतिर्यसूत्पद्यत इत्युक्तं, 'जहा सन्नपिंचिदियतिरिक्खजोणियस्स पंचिंदियतिरिक्खजोणि उउववजमाणसे त्यादि, सर्वथेह समतापरिहारार्थमाह-- ___'नवरं परिमाण मित्यादि तत्र परिमाणद्वारे उत्कर्षतोऽसङ्खयेयास्ते उत्पद्यन्ते इत्युक्तं इह तुसंज्ञिमनुष्याणांसद्धयेयत्वेन सङ्ख्येया उत्पद्यन्त इति वाच्यं, संहननादिद्वाराणितुयथा तत्रोक्तानि तथेहागन्तव्यानि, तानि चैवं-तेषां षट् संहननानि जघन्योत्कर्षाभ्यामङ्गुलासङ्घयेयभागमात्राऽवगाहना षट् संस्थानानि तिम्रो लेश्या मिथ्या दृष्टि द्वे अज्ञाने कायरूपो योगो द्वौ उपयोगौ चततः सज्ञाश्चत्वारः कषायाः पञ्चेन्द्रियाणि त्रयः समुद्धाता द्वे वेदने त्रयो वेदा जघन्योत्कर्षाभ्या- मन्तर्मुहूर्तप्रमाणमायुरप्रशस्तान्यध्यवसायस्थानानि आयुः समानोऽनुबन्धः, Page #923 -------------------------------------------------------------------------- ________________ ३५६ भगवतीअङ्गसूत्रं (२) २४/-१२०/८५६ कायसंवेधस्तु भवादेशेन जघन्येन द्वे भवग्रहणे उत्कर्षतस्त्वष्टौ भवग्रहणानि कालादेशेन तु संज्ञिमनुष्य- पञ्चेन्द्रियतिर्यस्थित्यनुसारतोऽवसेय इति। अथ देवेभ्यः पञ्चेन्द्रियतिर्यञ्चमुत्पादयन्नाह-जइदेवेही'त्यादि, 'असुरकुमाराणं लद्धीति असुरकुमाराणं 'लब्धिः' परिमाणादिका ‘एवं जाव ईसाणदेवस्स'त्ति यथा पृथिवीकायिकेषु देवस्योत्पत्तिरुक्ता असुरकुमारमादावीशानकदेवं चान्ते कृत्वा एवं तस्य पञ्चेन्द्रियतिर्यक्षु सा वाच्या, ईशानकान्त एव च देवः पृथिवीकायिकेषूत्पद्यत इतिकृत्वा यावदीशानकदेवस्येत्युक्तं, असुरकुमाराणां चैवं लब्धिः-एकाद्यसङ्ख्येयान्तानां तेषां पञ्चेन्द्रियतिर्यक्षु समयेनोत्पादः, तथा संहननाभावःजघन्यतोऽङ्गुलासङ्ख्येयभागमाना उत्कर्षतः सप्तहस्तमानाभवधारणीयावगाहना इतरा तु जघन्यतोऽङ्गुलसङ्खयेयभागमाना उत्कर्षतस्तु योजनलक्षमाना संस्थानं समचतुरं उत्तरवैक्रियापेक्षया तु नानाविधं चतनोलेश्यास्त्रिविधा दृष्टिः त्रीणि ज्ञानान्यवश्यं अज्ञानानि च भजनया योगादीनि पञ्चपदानिप्रतीतानिसमुद्घाताआधाः पञ्च वेदना द्विविधा वेदो नपुंसकवर्ज स्थितिर्दश वर्षसहस्राणि जघन्या इतर तु सातिरेकं सागरोपमं शेषद्वारद्वयं तु प्रतीतं संवेधं तु सामान्यत आह-'भवादेसेणं सव्वत्थेत्यादि । नागकुमारादिवक्तव्यता तु सूत्रानुसारेणोपयुज्य वाच्या, 'ओगाहणा जहा ओगाहणासंठाणे'त्ति अवगाहना यथाऽवगाहनासंस्थाने प्रज्ञापनाया एकविंशतितमे पदे, तत्र चैवं देवानामवगाहना "भवणवणजोइसोहम्पीसाणे सत्त हुंति रयणीओ। एक्केकहाणि सेसे दुदुगे यदुगे चउक्छ य ।।" इत्यादि 'जहा ठितिपए'त्ति प्रज्ञापनायाश्चतुर्थपदे स्थितिश्च प्रतीतैवेति । शतकं-२४ उद्देशकः-२० समाप्तम् -शतक-२४ उद्देशकः-२१:मू. (८५७) मणुस्सा णं भंते ! कओहिंतो उवव० किं नेरइएहिंतो उवव० जाव देवेहितो उवव०?, गोयमा! नेरइएहितोवि उवव० जाव देवेहितोवि उव०, एवं उववाओजहा पंचिंदियतिरिखजोणिउद्देसए जाव तमापुढविनेरइएहितोवि उव० नो अहेसत्तमपुढविनेरइ० उव०॥ रयणप्पभपुढविनेरइएणंभंते! जे भविए मणुस्सेसुउवव० सेणंभंते! केवतिकाल०?, गोयमा! जह० मासपुहत्तद्वितीएसुउक्कोसेणं पुवकोडी आउएसुअवसेसा वत्तव्वयाजहा पंचिंदियतिरिक्खजो० उववजंतस्स तहेव नवरं परिमाणे जह० एक्को वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा उववनंति, जहा तहिं अंतोमुत्तेहिं तहा इहं मासपुहुत्तेहिं संवेह करेजा सेसं तं चेव ९ । जहारयणप्पभाए वत्तव्वयातहा सक्करप्पभाएविवत्तव्वया नवरंजहन्नेणं वासपुहुत्तट्ठिएसु उक्कोसेणंपुष्चकोडि, ओगाहणा लेस्सानाणद्वितिअणुबंधसंवेहंनाणत्तंचजाणेजाजहेवतिरिक्खजोणियउद्देसए एवं जावतमापुढविनेरइए९। जइ तिरिक्खजोणिएहितो उववजंति किं एगिदियतिरिक्खजोणिएहिंतो उवव० जाव पंचिंदियतिरिक्खजोणिएहं उवव० ?, गोयमा! एगिदियतिरिक्खजोणिए भेदोजहा पंचिंदियतिरिक्खजोणिउद्देसए नवरं तेउवाऊ पडिसेहेयव्वा, सेसं तं चैव जाव पुढविक्काइए णं भंते ! जे. ॥१ ॥ Page #924 -------------------------------------------------------------------------- ________________ शतकं-२४, वर्गः-, उद्देशकः-२१ ३५७ भविए मणुस्सेसु उववजित्ताए से णं भंते ! केवति०?, गोयमा! जहन्नेणं अंतोमुहत्तहितिएसु उक्कोसेणं पुव्वकोडीआउएसु उवव०॥ तेणंभंते! जीवा एवंजच्चेव पंचिंदियतिरिक्खजोणिएसु उववजमाणस्स पुढविक्काइयस्स वत्तव्वया सा चेव इहवि उववजमाणस्स भाणियव्वा नवसुवि गमएसु, नवरं ततियछट्टनवमेसु गमएसु परिमाणं जहन्नेणं एक्को वा दो वा तिनि वा उक्कोसेणं संखेज्जा उवव०, जाहे अप्पणा जहन्नकाल-हितिओभवति ताहे पढमगमए अज्झवसाणा पसत्यावि अप्पसत्यावि बितियगमए अप्पसस्था ततियगमए पसत्या भवति सेसंतं चेव निरवसेसं ९। जइआउक्काइएएवं आउक्काइयाणवि, एवंवणस्सइकाइयाणवि, एवंजाव चउरिदियाणवि, असन्निपंचिंदियतिरिक्खजोणियसन्निपंचिंदियतिरिक्खजोणियअसन्निमणुस्ससन्निमणुस्साण यएते सव्वेवि जहा पंचिंदियतिरिक्खजोणियउद्देसए तहेव भाणियब्वा, नवरं एयाणि चेव परिमाणअज्झवसाणनाणत्ताणिजाणिज्जा पुढविकाइयस्स एत्वचेव उद्देसए भणियाणि सेसंतहेवनिरवसेसं जइ देवेहिंतो उवव० किंभवणवासिदेवेहितो उवव० वाणमंतर जोइसिय० वेमाणियदेवेहिंतो उवव०?, गोयमा! भवणवासी जाववेमाणिय०,जइभवण० किंअसुरजाव थणिय० गोयमा! असुर जाव थणित असुरकुमारे णं भंते ! जे भविए मणुस्सेसु उवव० से णं भंते ! केवति०?, गोयमा! जह० मासपुहुत्तहितिएसु उक्कोसेणं पुवकोडिआउएसु उवव०॥ एवं जच्चेव पंचिंदियतिरिक्खजोणिउद्देसए वत्तव्बया सञ्चैव एत्थवि भाणियव्वा, नवरं जहा तहिं जहन्नगं अंतोमुत्तहितीएसुतहा इहं मासपुहुत्तहिईएसु, परिमाणं जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा उववजंति, सेसंतं चेव, एवं जाव ईसाणदेवोत्ति, एयाणि चैव नाणताणिसणंकुमारादीयाजावसहस्सारोत्तिजहव पंचिंदियतिरिक्खजोणिउद्देसए, नवरंपरिमाणं जह० एको वा दो वा तिन्निवा उक्कोसेणं संखेजाउववजंति, उववाओ जहन्नेणं वासुपुहत्तहितिएसु उक्कोसेणं पुव्वकोडीआउएसु उवव०, सेसं तं चैव संवेहं वास हुत्तं पुव्वकोडीसु करेजा। सणंकुमारे ठिती चउगुणियाअट्ठावीसं सागरोवमा भवंति, माहिंदे ताणि चेव सातिरेगाणि, बम्हलोए चत्तालीसंलंतए छप्पन्नं महासुक्के अट्ठसद्धिं सहस्सारे बावत्तरिसागरोवमाइंएसा उक्कोसा ठिती भणियव्या जहन्नट्टितिपि चउ गुणेजा ९।। ___आणयदेवे णं भंते ! जे भविए मणुस्सेसु उववजित्तए से णं भंते ! केवति०?, गोयमा! जहन्नेणं वास हुत्तहितिएसु उवव० उक्कोसेणं पुव्वकोडीठितीएसु, ते णं भंते ! एवं जहेव सहस्सारदेवाणं वत्तब्वया नवरं ओगाहणा ठिई अणुबंधो य जाणेजा। सेसं ते चेव, भवादेसेणं जहन्नेणं दो भवग्गहणाइंउक्कोसेणं छ भवग्गहणाई, कालादेसेणं जहन्नेणं अट्ठारस सागरोवमाइंवासपुहुत्तममहियाइंउक्को० सत्तावन्नसागरोवमाईतिहिं पुन्चकोडीहिं अब्भहियाइएवतियं कालं०, एवं नववि गमा, नवरं ठितिं अणुबंधं संवेहं च जाणेजा, एवं जाव अच्चुयदेवो, नवरं ठिर्ति अणुबंधंसंवेहंचजाणेजा, पाणयदेवस्स ठितीतिगुणियासद्धिं सागरोवमाई, आरणगस्स तेवढ़ि सागरोवमाई, अचुयदेवस्स छावढिं सागरोवमाइं। जइ कप्पातीतयेमाणियदेवेहिंतो उवव० किं गेवेजकप्पातीत० अनुत्तरोववातियकप्पातीत०?, गोयमा ! गेवेज० अणुत्तरोववा०, जइ गेवेज० किं हिडिमरगेविज्जगकप्पातीतजाव Page #925 -------------------------------------------------------------------------- ________________ ३५८ भगवतीअङ्गसूत्रं (२) २४/-/२१/८५७ उवरिमरगेवेज०?, गोयमा ! हिडिमरगेवेचजाव उवरिम २, गेवेज्जदेवे णं भंते ! जे भविए मणुस्सेउववञ्जित्तए से णं भंते ! केवतिका०?, गोयमा! जह० सावपुत्तठितीएसु उक्कोसेणं पुव्व कोडी अवसेसंजहा आणयदेवस्स वत्तव्वया नवरं ओगाहणा० गो० ! एगे भवधारणिज्जे सरीरए से जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणं दो रयणीओ। संठाणं, गो० ! एगे भवधारणिज्जे सरीरे समचउरंससंठिए प०, पंच समुग्घाया पं० तंवेदणासमु० जावतेयगसमु०, नो चेवणं वेउब्जियतेयगसमुद्धाएहितो समोहणिंसु वा समोहणंति वा समोहणिस्संतिवा, ठिती अणुबंधोजहन्नेणंबावीसं सागरोवमाइंउक्को० एकतीसंसागरोवाइं, सेसं तं०, कालादे० जह० बावीसं सा० वासपुहुत्तमम० उक्को० तेणउतिं सागरोवमाइं तिहिं पुब्बकोडीहिं अब्भहियाइएवतियं०, एवं सेसेसुवि अट्ठगमएसु नवरं ठिती संवेहं च जाणे०९/ जइ अणुत्तरोववाइकप्पातीतवेमाणि० किं विजयअणुत्तरोववाइय० वेजयंतअणुत्तरोववातिय० जाव सव्वट्ठसिद्ध०?, गोयमा! विजयअणुत्तरोववातियजाव सब्वट्ठसिद्धअणुत्तरोववातिय०, विजयवेजयंतजयंतअपराजियदेवे गं भंते ! जे भविए मणुस्सेसु उवव० से णं भंते ! केवति० एवं जहेव गेवेचदेवाणं नवरं ओगाहणा जह० अंगुलस्स असं० भागं उक्कोसेणं एगा रयणी० सम्मदिट्ठी नो मिच्छदिट्ठी नो सम्पामिच्छदिट्ठी, नाणी नो अन्नाणी नियमं तित्राणी तं०-आभिणिबोहिय० सुय० ओहिनाणी, ठिती जहन्नेणं एकतीसं सागरोवमाइं उक्को० तेत्तीसं सागरोवमाई। सेसं तहेव, भवादे० जह० दो भवग्गहणाइं उक्को० चत्तार भवग्गहणाई, कालादे० ज़ह० एक्कतीसंसागरो वासपुहुत्तमभहियाइंउक्कोसेणंछावहिँसागरोवमाइंदोहिं पुवकोडीहिं अमहियाई एवतियं, एवं सेसावि अट्ठ गमगा भाणियव्वा नवरंठित अणुबंधं संवेधं च जाणेजा सेसं एवं चैव सव्वट्ठसिद्धगदेवेणं भंते! जेभविए मणुस्सेसुउववजित्तए सा चेव विजयादिदेववत्तव्यया भाणियब्वा नवरं ठिती अजहन्नमणुकोसेणं तेत्तीसं सागरोवमाइएवं अणुबंधोवि, सेसंतं चेव, भवादेसेणं दो भवग्गहणाई, कालादेसेणं जहन्नेणं तेत्तीसं सागरोवमाई वासपुहुत्तमन्भहियाई उक्कोसेणं तेतीसं सागरोवमाइं पुब्दकोडीए अब्भहियाई एवतियं०१४ सोचेवजहन्नकालद्वितीएसुउववन्नोएसचेव वत्तव्वया नवरं कालादेसेणंजहन्नेणं तेत्तीसं सागरो० वासपुहुत्तममहियाई उक्कोसेणवितेत्तीसं सागरो० वासपुहुत्तममहियाइएवतियं०२ सो चेव उक्कोसकालद्वितीएसु उववन्नो एस चेव वत्तव्बया, नवरं कालादेसेणं जहन्नेणं तेत्तीसं सागरोवमाइं पुवकोडीए अभहियाई, उक्कोसेणवि तेत्तीसं सागरोवमाइं पुन्चकोडीए अब्भहियाई, एवतियं० ३, एते चेव तिनि गमगा सेसा न भण्णति । सेवं भंते! २ त्ति। वृ. जहन्नेणं मासपुहुत्तठिइएसुत्तिअनेनेदमुक्तं-रत्नप्रभानारकाजघन्यं मनुष्यायुर्बघ्नन्तो मासपृथक्त्वाद्धीनतरंन बघ्नन्ति तथाविधपरिणामाभावादिति, एवमन्यत्रापि करणं वाच्यं, तथा परिमाणद्वारे 'उक्कोसेणं संखेज्जा उववजंति'त्ति नारकाणांसंमूर्छिमेषु मनुष्येषूत्पादाभावाद्गर्भजानां घ सङ्घयातत्वात्सङ्ख्याता एव ते उत्पद्यन्त इति, 'जहा तहिं अंतोमुहुत्तेहिं तहा इहं मासपुहुत्तेहिं संवेहं करेज्जत्तियथातत्र-पञ्चेन्द्रियतिर्यगुद्देशकेरलप्रभानारकेभ्य उत्पद्यमानानां पञ्चेन्द्रियतिरश्चा जघन्यतोऽन्तर्मुहूर्त्तस्थितिकत्वादन्तर्मुहूतैः संवेधः कृतस्तथेह मनुष्योद्देशके मनुष्याणां जघन्य Page #926 -------------------------------------------------------------------------- ________________ ३५९ शतकं-२४, वर्ग:-, उद्देशकः-२१ स्थितिमाश्रित्य मासपृथकत्वैः संवेधः कार्य इति भावः, तथाहि-'कालादेसेणं जहन्नेणं दस वाससहस्साइं मासपुहुत्तममहियाई'इत्यादि। शर्कराप्रभादिवक्तव्यता तु पञ्चेन्द्रियतिर्यगुद्देशकानुसारेणावसेयेति । अथ तिर्यग्भ्यो मनुष्यमुत्पादयन्नाह- 'जइतिरिक्खे'त्यादि, इहपृथिवीकायादुत्पद्यमानस्य पञ्चेन्द्रियतिरिश्चो या वक्तव्यतोक्ता सैव तत उत्पद्यमानस्य मनुष्यस्यापि, एतदेवाह-एवं जच्चेवे'त्यादि, विशेषं पुनराह-'नवरं तईए'इत्यादि तत्र तृतीये औधिकेभ्यः पृथिवीकायिकेभ्य उत्कृष्टस्थितिषुमनुष्येषु ये उत्पद्यन्ते ते उत्कृष्टतः सङ्ख्याता एव भवन्ति, यद्यपि मनुष्याः संमुर्छिमसङ्ग्रहादयसङ्ख्याता भवन्ति तथाऽप्युत्कृष्टस्थितयः पूर्वकोट्यायुषः सङ्ख्याता एव पञ्चेन्द्रियतिर्यञ्चस्त्वसङ्ख्याता अपि भवन्तीति, एवं षष्ठे नवमे चेति । 'जाहेअप्पणे'त्यादि, अयमर्थः--मध्यमगमानांप्रथमगमे औषिकेषूत्पद्यमानतायामित्यर्थः अध्यवसानानि प्रशस्तानि उत्कृष्टस्थितिकत्वेनोत्पत्तौ अप्रशस्तानि च जधन्यस्थितिकत्वेनोत्पत्ती, 'बीयगमए'त्ति जघन्यस्थितिकस्य जघन्यस्थितिषूत्पत्तावप्रशस्तानि, प्रशस्ताध्यवसानेभ्यो जघन्यस्थितिकत्वेनानुत्पत्तेरिति, एवं तृतीयोऽपि वाच्यः । . अप्कायादिभ्यश्च तदुत्पादमतिदेशेनाह-‘एवं आउकाइयाणवी'त्यादि। देवाधिकारे-'एवंजाव ईसाणो देवो'त्ति यथाऽसुरकुमारा मनुष्येषु पञ्चेन्द्रियतिर्यग्योनिकोद्देशकवक्तव्यताऽतिदेशोनोत्पादिता एवं नागकुमारादय ईशानान्ता उत्पादनीयाः, समानवक्तव्यत्वात्, यथा च तत्रजघन्यस्थितेः परिमाणस्य च नानात्वमुक्तं तथैतेष्वप्यतएवाहएयाणि चेव नाणताणि'त्ति सनत्कुमारादीनां तु वक्तव्यतायां विशेषोऽस्तीति तान् भेदेन . दर्शयि-‘सणंकुमारे'त्यादि, एसाउकोसा ठिई भणियव्व'त्तयदा औधिकेभ्य उत्कृष्टस्थितिकेभ्यश्च देवेभ्यऔधिकादिमनुष्येषूत्पद्यते तदोत्कष्टा स्थिति विसाचोत्कृष्टसंवेधविवक्षायां चतुर्भिर्मनुष्य भवैः क्रमेणान्तरिता क्रियते, ततश्च सनत्कुमारदेवानामष्टाविंशत्यादिसागरोपममाना भवति सप्तादिसागरोपमप्रमाणत्वात्तस्या इति, यदापुनर्जघन्यस्थितिकदेवेभ्य औधिकादिमनुष्येषूत्पद्यते तदा जघन्यस्थितिर्भवति, साचतथैव चतुर्गुणिता सनत्कुमारादिसागरोपममाना भवति द्वयादिसागरोपममानत्वात्तस्या इति। __ 'आणयदेवेण'मित्यादि, 'उक्कोसेणं छब्भवग्गहणाइंति त्रीणि दैविकानि त्रीण्येव क्रमेण मनुष्यसत्कानीत्येवंषट्, 'कालादेसेणंजहन्नेणं अट्ठारस सागरोवमाईतिआनतदेवलोकेजघन्यस्थितेरेवंभूतत्वात्, “उक्कोसेणंसत्तावन्नं सागरोवमाईतिआनते उत्कृष्टस्थितेरेकोनविंशति-सागरोपमप्रमाणाया भवत्रयगुणनेन सप्तपञ्चाशत्सागरोपमाणि भवन्तीति । ग्रैवेयकाधिकारे 'एगेभवधारणिज्जे सरीरे'त्ति कल्पातीतदेवानामुत्तरवैक्रियं नास्तीत्यर्थः, 'नो चेव णं वेउदिए'त्यादि, प्रैवेयकदेवानामाद्याः पञ्च समुद्घाता- लब्ध्यपेक्षया संभवन्ति, केवलं वैक्रियतैजसाभ्यांनतेसमुद्धातं कृतवन्त-कुर्वन्ति करिष्यन्तिवा, प्रयोजनाभावादित्यर्थः 'जहन्नेणंबावीसंसागरोवमाइंतिप्रथमौवेयके जघन्येन द्वाविंशतिस्तेषां भवति ‘उकोसेणं एक्कतीसं'ति नवमग्रैवेयके उत्कर्षत एकत्रिंशत्तानीति, 'उक्कोसेणं तेनउई सागरोवमाइं तिहिं पुवकोडीहिं अमहियाइंति इहोत्कर्षतः षड् भवग्रहणानि ततश्चत्रिषुदेवभवग्रहणेषत्कृष्टस्थितिषु __ Page #927 -------------------------------------------------------------------------- ________________ ३६० भगवतीअङ्गसूत्रं (२) २४/-२१/८५७ तिसृभिः सागरोपमाणामेकत्रिंशद्भिस्त्रिनवतिस्तेषां स्यात् त्रिभिश्चोत्कृष्टमनुष्यजन्मभिस्तिनः पूर्वकोट्यो भवन्तीति । सर्वार्थसिद्धिकदेवाधिकारे आद्याएवत्रयोगमा भवन्तिसर्वार्थसिद्धकदेवानां जघन्यस्थि-तेरभवान्मध्यमं गमत्रयं न भवति उत्कृष्टस्थितेरभावाचान्तिममिति। शतकं-२४ उद्देशकः-२१ समाप्तः -शतक-२४ उद्देशकः-२२:मू. (८५८) वाणमन्तरा णं कओहिंतो उवव० किं नेरइएहिंतो उवव०तिरिक्ख० एवं जहेव नागकुमारउद्देसए असन्नी निवरसेसं । जइ सन्निपंचिंदियजाव असंखेजवासाउयसन्निपंचिंदिय० जेभविए वाणमंतर० सेणंभंते! केवति?, गो० ! जहन्नेणंदसवाससहस्सठितीएसु उक्कोसेणं पलिओवमठितिएसुसेसंतंचेवजहानागकुमारउद्देसएजाव कालादेसेणं जह० सातिरेगा पुव्वकोडी दसहिं वाससहस्सेहिं अब्भहिया उक्कोसेणं चत्तारि पलिओवमाइंएवतियं ११ सोचेव जहन्नकालट्ठितिएसु उववनो जहेव नागकुमाराणं बितियगमे वत्तब्वया २ । सोचेव उक्कोसकालद्वितिएसु उवव० जह० पलिओवमट्टितीएसु उक्कोसेणविपलिओवमहितिएसु एस चेव वत्तव्यया नवरं ठिती से जह० पलिओवमं उक्कोसे० तिनि पलिओवमाई संवेहोजह० दो पलिओवमाइंउक्को० चत्तारि पलिओवमाई एवतियं ३ । मन्झिमगमगा तिन्निवि जहेव नागकुमारेसु पच्छिमेसु तिसु गमएसु तं चैव जहा नागकुमरुद्देसए नवरं ठिति संवेहं च जाणेजा, संखेजवासाउय तहेव नवरं ठिती अणुबंधों संवेहं च उभओ ठितीएसुजाणेजा, जइ मणुस्स० असंखेज्जवासाउयाणं जहेव नागकुमाराणं उद्देसे तहेव वत्तव्वया नवरं तइयगमए ठिती जहन्नेणं पलिओवं उक्कोसेणं तिनि पलिओवमाइंओगाहणा जहन्नेणं गाउयं उक्कोसेणं तिन्नि गाउयाइं सेसं तहेव संवेहो से जहा एत्य चेव उद्देसए असंखेज्जवासाउयसन्निपंचिंदियाणं। संखेजवासाउयसन्निमणुस्सेजहेव नागकुमारुहेसए नवरंवाणमंतरे ठितिसंवेहंचजाणेज्जा सेवं भंते! २ ति॥ वृ. द्वाविंशतितमे किञ्चिल्लिख्यते-तत्रासङ्ख्यातवर्षायुःसंज्ञिपञ्चेन्द्रियाधिकारे- 'उक्कोसेणं चत्तारि पलिओचमाईति त्रिपल्योपमायुःसंज्ञिपञ्चेन्द्रियतिर्यक् पल्योपमायुर्व्यन्तरो जात इत्येवं चत्वारि पल्योपमानि, द्वितीयगमे। 'जहेवनागकुमाराणंबीयगमेवत्तव्वय'त्तिसाचप्रथमगमसमानैवनवरंजघन्यतउत्कर्षतश्च स्थितिर्दशवर्षसहस्राणि, संवेधस्तु 'कालादेसेणंजहन्नेणं सातिरेगा पुचकोडी दसवासप्तहस्सेहि अमहिया उक्कसेणं तिन्नि पलिओवमाई दसहि वासहस्सेहिं अब्महियाई'ति । तृतीय गमे 'ठिई से जहन्नेणं पलिओवमति यद्यपि सातिरेका पूर्वकोटी जघन्यतोऽस, ह्यातवर्षायुषां तिरश्चामायुरस्ति तथाऽपीह पल्योपममुक्तं पल्योपमायुष्कव्यन्तरेषूत्पादयिष्यमाणत्वाधतोऽसङ्ख्यातवर्षायुः स्वायुषो वृहत्तरायुष्केषुदेवेषु नोत्पद्यते एतच्च प्रागुक्तमेवेति। ___ 'ओगाहणा जहन्नेणं गाउय'ति येषां पल्योपममानायुस्तेषामवगाहना गव्यूतं ते च सुषमदुष्षमायामिति । त्रयोविंशतितमोद्देशके किञ्चिल्लिख्यते शतकं-२४ उद्देशकः-२२ समाप्तः Page #928 -------------------------------------------------------------------------- ________________ शतकं-२४, वर्गः-, उद्देशकः-२३ ३६१ -:शतकं-२४ उद्देशकः-२३:मू. (८५९) जोइसिया णं भंते ! कओहिंतो उववजंति किं नेरइए० भेदो जाव सन्नपंचिंदियतिरिक्खजोणिएहिंतो उवव० नो असन्निपंचिंदियतिरिक्ख०,जइ सनि० किंसंखेज० असंखेज०?, गोयमा! संखेजवासाउय० असंखेजवासाउय०।। सन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए जोतिसिएसु उवव० से णं भंते ! केवति०?, गोयमा ! जहन्नेणं अट्ठभागपलिओवमहितिएसु उक्कोसेणं पलिओवमवाससयसहस्सटितिएसु उवव०, अवसेसंजहा असुरकुमारुद्देसए नवरं ठिती जहन्नेणं अट्ठभागपलिओवमाइं उक्को० तिन्नि पलिओवमाइं । एवं अणुबंधोवि सेसं तहेव, नवरं कालादे० जह० दो अट्ठभागपलिओवमाइं उक्को० चत्तारि पलिओवमाई वाससयसहस्समब्भहियाइंएतवियं । सो चेवजहन्नकालद्वितीएसुज्ववन्नोजह० अहोभागपलिओवमहितिएसुउको० अभागपलिओवमद्धितिएसु एस चेव वत्तव्वया नवरं कालादेसं जाणे०२। सो चेव उक्कोसकालठिइएसु उवव० एस चैव वत्तव्वया नवरं ठिती जह० पलिओवमं वाससयसहस्समब्भहियं उक्को० तिन्नि पलिओवमाइं० एवं अणुबंधोवि, कालादे० जह० दो पलिओवमाइंदोहिं वाससयसहस्सेहिमब्भहि० उक्को० चत्ता० पलि० वाससयसहस्सम०३। सोचैव अप्पणा जहन्नकालद्वितीओ जाओजहन्नेणं अट्ठभागपलिओवमहितीएसु उववन्नो उक्कोसेणवि अट्ठभागपलिओवमद्वितीएसु उववत्रो, ते णं भंते! जीवा एस चेव वत्तव्वया नवरं ओगाहणाजहन्नेणंघणुहपुहुत्तंउको० सातिरेगाइंअट्ठारसघणुसयाइंठितीजहन्ने० अट्ठभागपलिओवं उक्को० अट्ठभागपलिओवमं, एवं अणुबंधोऽविसेसंतहेव, कालादे० जह० दो अट्ठभागपलिओवमाई उक्को० दो अट्ठभागपलिओवमाइंएवतियं जहन्नकालद्वितियस्स एस चेव एक्को गमो६। सोचैव अप्पणा उक्कोसकालहितिओजाओ साचेव ओहिया वत्तव्वया नवरं ठिती जहन्नेणं तिनि पलि० उक्को० तिनि पलिओवमाइं एवं अणुबंधोवि, सेसंतंचेव, एवं पच्छिमा तिन्नि गमगा नेयव्वा नवरं ठिति संवेहणंच जाणेजा, एते सत्त गमगा। जइ संखेज्जवासाउयसन्नपंचिंदिय० संखेजवासाउयाणजहेव असुरकुमारेसुउववञ्जमाणाणं तहेव नववि गमा भाणियव्या नवरं जोतिसियठिति संवेहं च जाणेज्जा सेसं तहेव निरवसेसं भाणियव्यं। जइ मणुस्सेहिंतो उवव० भेदो तहेव जाव असंखेजवासाउयसन्निमणुस्से णं भंते ! जे भविए जोइसिएसुउववज्जित्तए सेणंभंते! एवंजहा असंखेज्जवासाउयसन्निपंचिंयस्स जोइसिएसु चेव उववजमाणस्स सत्त गमंगा तहेव मणुस्साणवि नवरं ओगाहणाविसेसो पढमेसुतिसुगमएसु ओगाहणाजहन्नेणं सातिरेगाइंनवघणुसयाइंउक्को० तिन्नि गाउयाइंमझिमगमए जह० सातिरेगाई नवघणुसयाइंउक्कोसेणवि सातिरेगाइं नव घणुसयाइं उक्को तिन्नि गाउयाई मज्झिमगमए जह० सातिरेगाइं नव घणुसयाई उक्कोसेणवि सातिरेगाइं नवघणुसयाई। पच्छिमेसुतिसुगमएसुजह० तिन्नि गाउयाइंउक्कोसे० तिनि गाउयाइंसेसंतहेवनिरवसेसं जाव संवेहोत्ति, जइ संखेजवासाउयसन्निमणुस्से० संखेजवासाउयाणं जहेव असुरकुमारेसु उववजमाणाणं तहेव नव गमगा भाणियव्या, नवरं जोतिसियठिति संवेहं च जाणेजा, सेसंतं चेव निरवसेसं । सेवं भंते ! २ ति ।। Page #929 -------------------------------------------------------------------------- ________________ ३६२ भगवतीअङ्गसूत्रं (२) २४/-/२३/८५९ वृ. 'जहन्नेणंदोअट्ठभागपलिओवमाइंति द्वीपल्योपमाष्टभागावित्यर्थः तत्रैकोऽसङ्ख्यातायुष्कसम्बन्धी द्वितीयस्तु तारकज्योतिष्कसम्बन्धीति, 'उक्कोसेणं चत्तारि पलिओवमाई वाससयसहस्समब्महियाईति त्रीण्यसङ्ख्यातायुः-सत्कानि एकं च सातिरेकं चन्द्रविमानज्योतिष्कसत्कमिति, तृतीयगमे 'ठिई जहन्नेणं पलिओवमं वाससयसहस्समब्भहियंति यद्यप्यसङ्ख्यातवर्षायुषां सातिरेका पूर्वकोटी जघन्यतः स्थितिर्भवति तथाऽपीह पल्योपमं वर्षलक्षाभ्यमधिकमुक्त। एतत्प्रमाणायुष्केषु ज्योतिष्केषूत्पत्स्यमानत्वाद्, यतोऽसङ्ख्यातवर्षायुः स्वायुषो बृहत्तरायुष्केषु देवेषु नोत्पद्यते, एतच्च प्रागुपदर्शितमेव, चतुर्थे गमे जघन्यकालस्थितिकोऽसङ्ख्यातवर्षायुरौधिकेषु ज्योतिष्केषूत्पन्नः, तत्र चासङ्ख्यातायुषे, यद्यपि पल्योपमाष्टभागाद्धीनतरमपिजघन्यतआयुष्कंभवति तथाऽपिज्योतिषां ततोहीनतरंनास्ति, स्वायुस्तुल्यायुर्वन्धकाश्चोत्कर्षतोऽसङ्ख्यातवर्षायुष इतीह जघन्यस्थितिकास्ते पल्योपमाष्टभागायुषो भवन्ति, तेच विमलवाहनादिकुलकरकालात्पूर्वतकालभूचो हस्त्यादयः औधिकज्योतिष्का अप्येवंविधा एव तदुत्पत्तिस्थानं भवन्तीति 'जहन्नेणं अट्ठभागपलिओवमट्टिईएसु' इत्याधुक्तम्। ___ 'ओगाहणा जहन्नेणं घणुहपुहत्तंति यदुक्तं तत्पल्योपमाष्टभागमानायुषो विमलवाहनादिकुलकरकालात्पूर्वतरकालभाविनो हस्त्यादिव्यतिरिक्तक्षुद्रकायचतुष्पादनपेक्ष्यावगन्तव्यं, 'उक्कोसेणं सातिरेगाइं अट्ठारसधणुसयाईति एतच्च विमलवाहनकुलकरपूर्वतरकालभाविहस्त्यादीनपेक्ष्योक्तं, यतो विमलवाहनोनवधनुःशतमानावगाहनःतत्कालहस्त्यादयश्च तद्विगुणाः, तत्पूर्वतरकालभाविनश्च ते सातिरेकत प्रमाणा भवन्तीति। “जहन्नकालट्ठिइयस्स एस चेव एक्को गमो त्ति पञ्चमषष्ठगमयोरत्रैवान्तर्भावाद्, यतः पल्योपमाष्टभागमानायुषो मिथुनकतिरश्चः पञ्चमगमे षष्ठगमे च पल्योपमाष्टभागमानमेवायुर्भवतीति, प्राग भावितं चैतदिति, सप्तमादिगमेषत्कृष्टैव त्रिपल्योपमलक्षणा तिरश्च स्थिति, ज्योतिष्कस्यतुसप्तमेद्विविधाप्रतीतैव, अष्टमे पल्योपमाटभागरूपा, नवमेसातिरेकपल्योपमरूपा, संवेधश्चैतदनुसारेण कार्य 'एते सत्त गम'त्तिप्रथमास्त्रयः मध्यमत्रयस्थाने एकः पश्चिमास्तु त्रय एवेत्येवं सप्त। असङ्घयातवर्षायुष्कमनुष्याधिकारे-'ओगाहणा सातिरेगाइं नवधणुसयाईति विमलवाहनकुलकरपूर्वकालीनमनुष्यापेक्षया, 'तिन्नि गाउयाईति एतच्चैकान्तसुषमादिभाविमनुष्यापेक्षया, 'मज्झिमगमए'त्ति पूर्वोक्तनीतेस्त्रिभिरप्येक एवायमिति ।। शतकं-२४ उद्देशकः-२३ समाप्तः -शतक-२४ उद्देशकः-२४:मू. (८६०) सोहम्मदेवा णं भंते ! कओहिंतो उवव० किं नेरइएहितो उवव० भेदो जहा जोइसियउद्देसए, असंखेजवासाउयसन्निपंचिंदियतिरिक्खजोणिएणंभंते!जेभविए सोहम्मगदेवेसु उवव० से णं भंते ! केवतिकाल०?, गोयमा ! जह० पलिओवमट्टितीएसु उक्कोसे० तिपलिओवमद्वितीएसु उवव०॥ तेणं भंते! अवसेसं जहा जोइसएस उववजमाणस्स नवरं सम्मदिट्ठीवि मिच्छादि० नो सम्मामिच्छादिट्ठी नाणीवि अन्नाणीविदो नाणा दो अन्नाणा नियम ठिती जह० दो पलिओवमाई Page #930 -------------------------------------------------------------------------- ________________ शतकं २४, वर्ग:-, उद्देशकः - २४ उक्कोसेणं छप्पलओवमाईं एवतियं १ । सो चेव जहन्नकालट्ठितिएसु उववन्नो एस चैव वत्तव्वया नवरं कालादेसेणं जहन्त्रेणं दो पलिओवमां उक्कोसेणं चत्तारिपलि ओवमाई एवतियं २ | सो चेव उक्कोसकालट्ठितिएसु उववन्त्रो जहन्त्रेणं तिपलिओवमं उक्कोसणवि तिपलि ओवमं एस चैव वत्तव्वया नवरं ठिती जहन्त्रेणं तिन्नि पलिओवमाइं उक्कोसेणवि तिन्नि पलि ओवमाई सेसं तहेव कालादे० जह० छप्पलिओवमाई उक्कोसेणवि छप्पलिओवमाइंति एवतियं ३ । सो चेव अप्पणा जहन्नकालट्ठितिओ जाओ जह० पनिओवमट्ठितिएसु उक्कोसे० पनिओवमट्टितिएस एस चैव वत्तय्वया नवरं ओगाहणा जह० घणुपुहुत्तमं उक्कोसेणं दोगाउयाइं, ठिती जहन्त्रेणं पलिओवमं उक्को सेणवि पलिओवमं सेसं तहेव, कालादे० जह० दोपलि ओवमाइं उक्कोसेणपि दो पलि ओवमाई एवतियं ६ । सो चेव अप्पणा उक्कोसकालट्ठितीओ जाओ आदिल्लमगसरिसा तिन्न गमगा नेयव्वा नवरं ठितिं कालादेसं च जाणेजा ९ । ३६३ जइ संखेजवासाउयसन्निपंचिंदिय० संखेज्जवासाउयस्स जहेव असुरकुमारेसु उबवजमाणस्स तहेव नववि गमा, नवरं ठितिं संवहं च जाणे०, जाहे य अप्पणा जहन्नकालट्ठितओ भवति ताहे तिसुवि गमएसु सम्मदिट्ठीवि मिच्छादि० नो सम्मामिच्छादिट्ठी दो नाणा दो अन्नाणा नियमं सेसं तं चेव जइ मणुस्सेहिंतो उववज्र्ज्जति भेदो जहेब जोतिसिएसु उववज्ज्रमाणस्स जाव असंखेज्जवाससहस्साउयसन्निमणुस्से णं भंते! जे भविए सोहम्मे कप्पे देवत्ताए उववज्जित्तए एवं जहेव असंखेजवासाउयस्स सन्निपंचिंदियतिरिक्खजोणिस्स सोहम्मे कप्पे उववजमाणस्स तहेव सत्त गमगा नवरं दिल्लए दो गमसु ओगाहणा जहने० गाउयं उक्कोसेणं तिन्नि गाउयाई, ततियगमे जहन्ने० तिनि गाउयाइं उक्कोसेणवि तिन्नि गाउयाई, चंउत्थगमए जहन्त्रेणं गाउयं उक्कोसेणवि गाउयं, पच्छिमएस गमएसु जह० तिन्निगाउयाई उक्को० तिन्नि गाउयाइं सेसं तहेव निरवसे० ९ ज संखेजवासाज्यसन्निमणुस्सेहिंतो एवं संखे० सन्निमणु० जहेव असुरकुमारेसु उववज्रमाणाणं तहेव नवगमगा भा० नवरं सोहम्मदेवट्ठिति संवेहं च जाणे०, सेसं तं चैव ९ । ईसाणदेवा णं भंते! कओहिंतो उवव० ?, ईसाणदेवाणं एस चेव सोहम्मगदेवसरिसा वत्तव्वया नवरं असंखेजवासाउयसन्निपंचिंदियतिरिक्खजोणियस्स जेसु ठाणेसु सोहम्मे उववज्रमाणस्स पलि ओवमठितासु ठाणेसु इहं सातिरेगं पलि ओवमंकायव्वं, चउत्थगमे ओगाहणा जहणं घणुहपुहुत्तं उक्को सेणं सातिरेगाई दो गाउयाई सेसं तहेव ९ । असंखेज्जवासाउइयसन्निमणुसस्सवि तहेव ठिती जहा पंचंदियतिरिक्खजोणियस्स असंखेजवासाउयस्स ओगाहणावि जेसु ठाणेसु गाउयं तेसु ठाणेसु इहं सातिरेगं गाउयं सेसं तहेव ९ । संखेजवासाउयाणं तिरिक्खजोणियाणं मणुस्साण य जहेव सोहम्मेसु उववज्रमाणाणं तहेव निरवसेसं नववि गमगा नवरं ईसाणठितिं संवेहं च जाणेज्जा ९ । सकुमारदेवा णं भंते! कओहिंतो उवव० उववाओ जहा सकरप्पभापुढविनेरइयाणं जाव पत्तसंखेज्जवासाउयसन्निपंचिंदियतिरिक्खजोणिए णं भंते! जे भविए सणकुमारदेवेसु उवव० अवसेसा परिमाणादीया भवादेसपजवसाणा सच्चेव वत्तव्वया भाणियव्वा जहा सोहम्भे उववज्रमाणस्स नवरं सणकुमारट्ठिति संवेहं च जाणेज्जा, जाहे य अप्पणा जहन्नकालट्ठितीओ Page #931 -------------------------------------------------------------------------- ________________ ३६४ भगवतीअङ्गसूत्रं (२) २४/-२४/८६० भवति ताहे तिसुचि गमएसुपंच लेस्साओ आदिल्लाओ कायवाओ सेसं तं चैव ९ । जइ मणुस्सेहिंतो उवव० मणुस्साणं जहेव सक्करप्पभाए उववजमाणाणं तहेव णववि गमा भाणियब्वा नवरं सणंकुमारहिति संवेहं च जाणेज्जा ९।। माहिंदगदेवाणंभंते! कओहिंतोउवव० जहा सणंकुमारगदेवाणंवत्तव्वयातहा माहिंदगदे० भाणि नवरं माहिंदगदेवा णं भंते! कओहिंतो उवव० जहा सणंकुमारगदेवाणं वत्तव्वया तहा माहिंदगदे० भाणि० नवरंमाहिंदगदेवाणंठिती सातिरेगाजाणियब्वासाचेव, एवंबंभलोगदेवाणवि वत्तव्वया नवरंबंभलोगहिति संवेहं च जाणेजा एवंजाव सहस्सारो, नवरं ठिति संवेहंचजाणेजा, लंतगादीणजहनकालठितियस्सतिरिक्खजोणियस्स तिसुवि गमएसु छप्पिलेस्साओ कायब्वाओ, संघयणाइंबंभलोगलतएसुपंच आदिल्लगाणिमहासुक्कसहस्सारेसु चत्तारि, तिरिक्खजोणियाणवि मणुस्साणवि, सेसंतं चेव ९! आणयदेवा गं भंते ! कओहिंतो उववजंति ? उववाओ जहा सहस्सारे देवाणं नवरं तिरिक्खजोणियाखोडेयव्वाजाव पज्जत्तसंखेजवासाउयसनिमणुस्सेणंभंते!जेभविएआणयदेवेसु उववज्जितए मणुस्साण य वत्तव्वया जहेव सहस्सासु उववज्जमाणाणं नवरं तिनि संघयणाणि सेसं तहेव जाव अणुबंधो भवादेसेणं जहन्नेणं तिनि भवग्गहणाई उक्कोसेणं सत्त भवागहणाई, कालादेसेणं अट्ठारस सागरोवमाइंदोहिं वासपुहुत्तेहिं अमहियाइंउक्कोसेणं सत्तावन्नं सागरोवमाई चउहि पुव्बकोडीहिं अब्भहियाइं एवतियं०, एवं सेसावि अट्ठ गमगा भाणियव्वा नवरं ठिति संवेहं च जाणेजा, सेसंतं चेव ९ । एवं जाव अचुयदेवा, नवरं ठिति संवेहं च जाणेज्जा ९। चउसुविसंघयणा तिनि आणयादीसु। गेवेज्जगदेवाणं भंते! कओ उववनंति? एस घेव वत्तव्वया नवरं संघयणा दोवि, ठिति संवेहं चा जाणेजा। विजयवेजयंतजयंतअपराजितदेवाणं भंते ! कतोहिंतो उववजंति ?, एस चेव वत्तव्वया निरवसेसा जाव अणुबंधोत्ति, नवरं पढमं संघयणं, सेसं तहेव, भवादेसेणंजहन्नेणं तिन्नि भवग्गहणाई उक्कोसेणं छावढि सागरोवमाइं तिहिं पुचकोडीहिं अमहियाइएवतियं, एवं सेसाविअट्ठ गमगा भाणियव्वा । नवरंठिति संवेहंचजाणेजा, मणूसे लद्धी नवसुवि गमएसुजहा गेवेजेसुउववजमाणस्स नवरंपढमसंघयणं । सब्वट्ठगसिद्धगदेवाणंभंते! कओहिंतोउवव०?, उववाओजहेव विजयादीणं जाव से गंभंते ! केवतिकालद्वितिएसु उववजेजा?, गोयमा! जहन्नेणं तेत्तीसं सागरोवमहिति० उक्कोसेणवि तेत्तीससागरोवमट्टितीएसु उववन्नो, अवसेसा जहा विजयाइसु उववजंताणं नवरं भवादेसेणं तिन्नि भवग्गहणाईकालादे० जहन्नेणंतेत्तीसंसागरोवमाइंदोहिं वास हुत्तेहिं अन्भहियाई उक्कोसेणवि तेत्तीसं सोगरोवमाइंदोहिं पुव्वकोडीहिं अब्भहियाइं एवतियं ९ । सो चैव अप्पणा जहन्नकालद्वितीओ जाओ एस चैव वत्तव्वया नवरं ओगाहणाठितिओ रयणिपुहुत्तवासपुहुत्ताणि सेसं तहेव संवेहं च जाणेज्जा ९ । सो चैव अप्पणा उक्कोसकालद्वितीओ जाओ एस चेव वत्तव्वया नवरं ओगाहणा जह० पंच धणुसयाई उक्को० पंचधणु सयाई, ठिती जह० पुवकोडी उक्को० पुव्वकोडी, सेसं तहेव जाव भवादेसोत्ति। कालादे जह० तेत्तीसंजह० तेतीसं सागरोवमाइंदोहिं पुवकोडीहिं अब्भहियाई उक्को० तेत्तीसंसाग० दोहिवि पुवकोडीहिं अब्भहियाइएवतियंकालं सेवेज्जा एवतियं कालंगतिरागति Page #932 -------------------------------------------------------------------------- ________________ शतकं-२४, वर्गः-, उद्देशकः-२४ ३६५ करेजा, एते तिन्नि गमगा सव्वट्ठसिद्धगदेवाणं । सेवं भंते ! २ त्ति भगवं गोयमे जाव विहरइ । वृ. 'जहन्नेणं पलिओवमट्टिइएसुत्ति सौधर्मे जघन्येनान्यस्यायुषोऽसत्वात्, “उक्कोसेणं तिपलिओवमठिइएसुत्त यद्यपि सौधर्मे बहुतरमायुष्कमस्ति तथाऽप्युत्कर्षतपिल्योपमायुष एव तिर्यञ्चो भवन्तितदनतिरिक्चतंचदेवायुर्बन्धन्तीति, ‘दोपलिओवमाईतिएवं तिर्यग्भवसत्कमपरं घ देवभवसत्कं, 'छ पलिओवमाईति त्रीणि पल्योपमानि तिर्यग्भवसत्कानि त्रीण्येव देवभवसत्कानीति। ___'सो चेव अप्पणा जहन्नकालठिईओ जाओ'इत्यादिगमत्रयेऽप्येको गमः, भावना तु प्रदर्शितैव, 'जहन्नेणं घणुहपुहुत्तं'त्ति क्षुद्रकायचतुष्पदापेक्षं 'उक्कोसेणं दो गाउयाईति यत्र क्षेत्रे काले वा गव्यूतमाना मनुष्या भवन्ति तत्सम्बन्धिनो हस्त्यादीनपेक्ष्योक्तमिति। सङ्घयातायुःपञ्चेन्द्रियतिर्यगधिकारे-'जाहे व अप्पणा जहन्नकालट्टिइओ भवई'त्यादौ 'नो सम्पामिच्छादिट्ठी'त्ति मिश्रष्टिनिषेध्यो जघन्यस्थितिकस्य तदसम्भवादजघन्यस्थितिकेषु दृष्टित्रयस्यापि भावादिति, तथा ज्ञानादिद्वारेऽपि द्वे ज्ञानेवाअज्ञाने वा स्यातां, जघन्यस्थितेरन्ययोरभावादिति । ___अथ मनुष्याधिकारे-'नवरं आदिल्लएसु दोसु गमएसु'इत्यादि, आद्यगमयोर्हि सर्वत्र धनुष्पृथक्त्वं जघन्यावगाहना उत्कृष्टा तु गव्यूतषट्कमुक्ता इह तु 'जहन्नेणं गाउय'मित्यादि, तृतीयगमे तु जघन्यत उत्कर्षतश्चषड्गव्यूतान्युक्तानि इह तु त्रीणि, चतुर्थे गमे तुप्राग्जघन्यतो धनुष्पृथक्त्वमुत्कर्षतस्तु द्वे गव्यूते उक्ते इह तुजघन्यत उत्कर्षतश्च गव्यूतम्, एवमन्यदप्यूह्यम् । ईशानकदेवाधिकारे- सातिरेगं पलिओवमं कायव्वं'ति ईशाने सातिरेकपल्योपमस्य जघन्यस्थितिकत्वात्, तथा 'चउत्थगमए ओगाहणा जहन्नेणं घनुहपुहुत्तं'ति ये सातिरेकलपल्योपमायुषस्तिर्यञ्चः सुषमांशोद्भवाः क्षुद्रतरकायास्तानपेक्ष्योक्तम्, 'उक्कोसेणं साइरेगाई दो गाउयाईति एतच्च यत्र काले सातिरेकगव्यतमाना मनुष्या भवन्ति तत्कालभवान् हस्त्यादीनपेक्ष्योक्तं, तथा जेसुठाणेसुगाउयं तिसौधर्मदेवाधिकारे येषु स्थानेष्वसङ्ख्यातवर्षायुर्मनुष्याणं गव्यूतमुक्तं 'तेसु ठाणेसु इहं साइरेगं गाउयंति जघन्यतः सातिरेकपल्पोपमस्थितिकत्वादीशानकदेवस्य प्राप्तव्यदेवस्थित्यनुसारेण चासङ्ख्यावर्षायुर्मनुष्याणां स्थितिसद्भावात् तदनुसारेणैव च तेषामवगाहना भावादिति। सनत्कुमार देवाधिकारे-'जाहे य अप्पण जहन्ने'त्यादौ 'पंचलेस्सामो आदिल्लाओ कायव्वाओ'त्तिजघन्यस्थितिकस्तिर्यक् सनत्कुमारे समुत्पित्सुर्जघन्यस्थिति-सामर्थ्यात्कृष्णादीनां चतसृणां लेश्यानामन्यतरस्यां परिणतोभूत्वा मरणकाले पद्मलेश्यामासाद्यम्रियते ततस्तत्रोत्पद्यते, यतोऽग्रेतनभवलेश्यापरिणामे सतिजीवः परभवं गच्छतीत्यागमः, तदेवमस्य पञ्च लेश्या भवन्ति _ 'लंतगाईगंजहन्ने'त्यादि, एतद्भावना चानन्तरोक्तन्यायेन कार्या, संघयणाई बंभलोए लंतएसु पंच आइल्लगाणि'त्ति छेदवर्तिसंहननस्य चतुर्णामेव देवलोकानां गमने निबन्धनत्वात्, यदाह॥१॥ "छेवढेण उगम्मइचत्तारि उजाव आइमा कप्पा। वड्डेन्ज कप्पजुयलं संघयणे कीलियाईए ।।" इति Page #933 -------------------------------------------------------------------------- ________________ ३६६ भगवतीअङ्गसूत्रं (२) २४-२४/८६० “जहन्नेणं तिन्नि भवग्गहणाइंति आनतादिदेवो मनुष्येभ्य एवोत्पद्यते तेष्वेव च प्रत्यागच्छतीति जघन्यतो भवत्रयं भवतीति, एवं भवसप्तकमप्युत्कर्षतो भावनीयमिति, 'उक्कोसेणं सत्तावत्र'-मित्यादि,आनतदेवानामुत्कर्षत एकोनविंशतिसागरोपमाण्यायुः, तस्य च भवत्रयभावेन सप्तपञ्चाशत्सागरोपमाणि मनुष्यभवचतुष्टयसम्बन्धिपूर्वकोटिचतुष्काभ्यधिकानि भवन्तीति । शतक-२४ उद्देशकः-२४ समाप्तः । चरमजिनवरेन्द्रप्रोदितार्थे परार्थ, निपुणगणधरेण स्थापितानिन्धसूत्रे । विवृतिमिह शते नो कर्तुमिष्टे वुधोऽपि, प्रचुरगमगभीरे किं पुनर्माशोऽज्ञः ।। मुनि दीपरलसागरेण संशोधिता सम्पादिता भगवतीअगसूत्रे चतुर्विशतीतमशतकसय अभयदेवसूरि विरचिता टीका परिसमाप्ता । __शतकं-२४- समाप्तम् (शतकं-२५) वृ. व्याख्यातंचतुर्विंशतितमशतम्, अथ पञ्चविंशतितममारभ्यते,तस्य चैवमभिसम्बन्धःप्राक्तनशते जीवा उत्पादादिद्वारैश्चिन्तिता इह तु तेषामेव लेश्यादयो भावाश्चिन्त्यन्ते इत्येवंसम्बन्धस्यास्योद्देशकसङ्ग्रहगाथेयम्मू. (८६१)लेसा य १ दव्य २ संठाण ३ जुम्म ४ पज्जव ५ नियंठ ६ समणा य७। ओहे ८ भविया ९ भविए १० सम्मा ११मिछे य १२ उद्देसा॥ वृ, 'लेसे'त्यादि, तत्र 'लेसा यत्ति प्रथमोद्देशके लेश्यादयोऽर्थावाच्या इति लेश्योद्देशक एवायमुच्यते इत्येवं सर्वत्र १ 'दव्य'त्ति द्वितीये गव्याणि वाच्यानि २ 'संठाण'त्ति तृतीये संस्थानादयोऽर्थाः३। 'जुम्म'त्ति चतुर्थे कुतयुग्मादयोऽर्थाः पज्जवत्ति पञ्चमेपर्यकवाः-५ ‘नियंठ'त्ति षष्ठे पुलकादिका निर्ग्रन्थाः ६ “समणाय' त्ति सप्तमे सामायिकादि संयतादयोऽर्थाः७। 'ओहे त्ति अष्टमे नारकादयो यथोत्पद्यन्तेतथा वाच्यं, कथम्?,ओघे-सामान्ये वर्तमाना भव्याभव्यादिविशेषणैरविशेषिता इत्यर्थः८ 'भविए'त्तिनवमेभव्यविशेषणा नारकादयो यथोत्पद्यन्त तथा वाच्यम् ९ 'अभविए'त्ति दशमेऽभव्यत्वे वर्तमाना अभव्यविशेषणा इत्यर्थः १०। 'सम्मत्ति एकादशे सम्यग्दृष्टिविशेषणाः ११ "मिच्छे यत्ति द्वादशे मिथ्यात्वे वर्तमाना मिथ्याटिविशेषणा इत्यर्थः १२ 'उद्देस'त्ति एवमिह शते द्वादशोद्देशका भवन्तीति। -शतक-२५-उद्देशक:-१:मू. (८६२) तेणं कालेणं र रायगिहे जाव एवं वयासी-कतिणं भंते ! लेस्साओ प०?, गोयमा ! छल्लेसाओ प० तं०-कण्हलेसा जहा पढमसए बितिए उद्देसए तहेव लेस्साविभागो अप्पाबहुगंच जाब चउब्बिहाणं देवाणं मीसगं अप्पबहुगंति ॥ वृ. तत्र प्रथमोद्देशको व्याख्यायते, तस्य चेदमादिसूत्रम्-'तेणं कालेणमित्यादि, 'जहा पढमसएबितिए उद्देसए तहेव लेसाविभागो'त्ति सच-'नेरइयाणभंते! कति लेस्साओपन्नत्ताओ इत्यादि, ‘अपाबहुयं च'त्ति तच्चैवम् । Page #934 -------------------------------------------------------------------------- ________________ शतकं - २५, वर्ग:-, उद्देशक:- 9 ३६७ एएसि णं भंते! जीवाणं सलेस्साणं कण्हलेस्साण' मित्यादि, अथ कियद्दूरं तद्वाच्यमित्याह - 'जावचउव्विहाणं देवाण 'मित्यादि, तच्चैवम्- 'एएसि णं भंते! भवणसावासीणं वाणमंतराणं जोइणियाणं वेमाणायाणं देवाण य देवीण य कण्हेलासाणं जाव सुक्कलेसाण य यकरे२ हिंतो ? ' इत्यादि । अथ प्रथमशते उक्तमप्यासां स्वरूपं कस्मात्पुनरप्युच्यते ?, उच्यते, प्रस्तावानान्तरायातत्वात्, तथाहि--इह संसारसमापन्नजीवानां योगाल्पबहुत्वं वक्तव्यमिति तत्प्रस्तावाल्लेश्याल्पबहुत्वप्रकरणमुक्तं । तत एव लेश्याऽल्पबहुत्वप्रकरणानन्तरं संसारसमापन्नजीवांस्तद्योगाल्पबहुत्वं च प्रज्ञापयन्नाह मू. (८६३) कतिविहा णं भंते! संसारसमावन्त्रगा जीवा पन्त्रत्ता ?, गोयमा ! चोद्दसविहा संसारसमावन्नगा जीवाय, तं०- सुहुमअप्पजत्तगा 9 सुहुमपजत्तगा २ बादर अपजत्तगा ३ बादेरपजतगा ४ बेइंदिया अप्पज्जत्ता ५ बेइंदया पजत्ता ६ एवं तेइंदिया ८ एवं चउरिंदिया १० असन्निपंचिंदिया अप्पत्तगा ११ असन्निपंचिंदिया पचतगा १२ सन्निपंचिंदिया अपजत्तगा १३ सन्निपंचिंदिया पजत्तगा १४ । एतेसि णं भंते! चोदसविहाणं संसारसमावन्नगाणं जीवाणं जहन्नुक्कोसगस्स जोगस्स कयरे २ जाव विसेसाहिया ?, गोयमा ! सव्वत्योवे सुहुमस्स अपजत्तगस्स जहन्नए जोए १ बादरस्स अपज्जत्तगस्स जहन्नए जोए असंखेज्जगुणे २ वेदियस्स अपजत्तगस्स जहन्नए जोए असंखेज्जगुणे ३ एवं तेइंदियरस ४ एव चउरिदियस्स ५ असन्निस्स पंचिंदियस्स अपजत्तगस्स जहन्नए जोए असंखेजगुणे ३ एवं तेइंदियस्स ४ एवं चउरिदियस्स ५ असन्निस्स पंचिदियस्स अपज्जत्तगस्स जहन्नए जोए असंखेज्जगुणे ६ सन्निस्स पंचिंदियस्स अपजत्तगस्स जहत्रए जोए असंखेज्जगुणे ७ सुहुमस्स पचत्तगस्स जहन्नए जोए असंखेज्जगुणे ८ बादरस्स पज्जत्तगस्स जहन्नए जोए असंखेजगुणे ९ सुहुमस्स अपज्जत्तगस्स उक्कोसए जोए असंखेज्जगुणे १० बादरस्स अपजत्तगस्स उक्कोसए जोए असंखेज्जगुणे ११ सुहुमस्स पज्जत्तगस्स उक्कोसए जोए असंखेञ्जगुणे १२ बादरस्स पचत्तगस्स उक्कोसए जोए असंखेज्जगुणे १३ । बेदियस्स पज्जत्तगस्स जहनए जोए असंखेज्जगुणे १४ एवं तेंदिय एवं जाव सन्निपंचिंदियस्स पञ्जत्तगस्स जहन्नए जोए असंखेजगुणे १८ बेदियस्स अपजत्तगस्स उक्कोसए जोए असंखेजगुणे १९ एवं तेदियस्सवि २० एवं चउरिदियस्सवि २१ एवं जाव सन्निपंचिंदियस्स अपजत्तगस्स उक्कोसए जोए असंखे० २३ बेदियस्स पज्जत्तगस्स उक्कोसए जोए असंखे० २४ । एवं तेइंदियस्सवि पज्जत्तगस्स उक्कोसए जोए असंखेज्जगुणे २५ चउरिदियस्स पज्जत्तगस्स उक्कोसए असंखे० २६ असत्रिपंचिंदियपज्जत्त० उक्कोसए जोए असंखेजगुणे २७ एवं सन्निपंचिंदियस्स पज्जत्तगस्स उक्कीसए जोए असंखेज्जगुणे २८ । वृ. 'कइविहे 'त्यादि, 'सुहुम' त्ति सूक्ष्मनामकर्मोदयात् 'अपजत्तग'त्ति अपर्याप्तका अपर्याप्तकनामकर्मोदयात्, एवमितरे तद्विपरीतत्वात्, 'वायर' त्ति बादरनामकर्मोदयात्, एत चत्वारोऽपि जीवभेदाः पृथिव्याद्येकेन्द्रियाणां, 'जघन्नुकोसगस्स जोगस्स' त्ति जघन्यो- निकृष्टः काञ्चिद्वयक्तिमाश्रित्य स एव च व्यक्त्यन्तरापेक्षयोत्कर्षः - उत्कृष्टो जघन्योत्कर्षः तस्य योगस्य Page #935 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं (२) २५/-19/८६३ वीर्यान्तरायक्षयोपशमादिसमुत्थकायादिपरिस्पन्दस्य एतस्य च योगस्य चतुर्दशजीवस्थानसम्बन्धाजघन्योत्कर्षभेदाचाष्टाविंशतिविविधस्यात्पबहुत्वादिजीवस्थानकविशेषाद्भवति तत्र 'सव्योवे इत्यादि सूक्ष्मस्य पृथिव्यादेः सूक्ष्मत्वात् शरीरस्य तस्याप्यपर्याप्तकत्वेनासम्पूर्णत्वात् तत्रापि जघन्यस्य विवक्षितत्वात्सर्वेभ्यो वक्ष्यमाणेभ्यो योगेभ्यः सकाशास्तोकः -सर्वस्तोकोभवति जघन्यो योगः, स पुनर्वैग्रहिककार्णऔदारिकपुद्गलग्रहणप्रथमसमयवर्ती, तदनन्तरंच समयवृद्धयाऽजघन्योत्कृष्टो यावत्सर्वोत्कृष्टो न भवति। बायरसे त्यादि बादरजीवस्य पृथिव्यादेरपर्याप्तकजीवस्यजघन्योयोगःपूर्वोक्तापेक्षयाऽसङ्ख्यातगुणः-असङ्घख्यातगुणवृद्धो बादरत्वादेवेति, एवमुत्तरत्राप्यसङ्ख्यातगुणत्वं दृश्यम्, इह च यद्यपि पर्याप्तकत्रीन्द्रियोत्कृष्टाकायापेक्षया पर्याप्तकानां द्वीन्द्रियाणां संज्ञिनामसंज्ञिनां च पञ्चेन्द्रियाणामुत्कृष्टः कायः सङ्घख्यातगुणोभवति सङ्ख्यातयोजनप्रमाणत्वात् तथाऽपीह योगस्य परिस्पन्दस्य विवक्षितत्वात् तस्य च क्षयोपशमविशेषसामर्थ्याद यथोक्तमसङ्ख्यातगुणत्वं न विरुध्यते, न ह्यल्पकायस्याल्प एव स्पन्दो भवति महाकायस्य वा महानेव, व्यत्ययेनापि तस्य दर्शनादिति । योगाधिकारादेवेदमाह . मू. (८६४) दो भंते ! नेरतिया पढमसमयोववन्नगा किं समजोगी किं विसमजोगी?, गोयमा ! सिय समजोगी सियविसमजोगी, से केणडेणं भंते ! एवं वुच्चति सिय समजोगी सिय विसमजोगी? गोयमा ! आहारयाओ वा से अनाहारए अनाहारयाओ वा से आहारए सिय हीणे सिय. तुल्ले सिय अब्भहिए जइ हीणे असंखेजइभागहीणे वा संखेजइभागहीणे वा संखेजगुणहीणे वा असंखेनगुणहीणे वा अह अन्महिए असंखेजइभागमब्भहिए वा संखेज्जइभागमभहिए वा संखेज्जगुणमब्भहिए वा असंखेनगुणमब्भहिए वा से तेगडेणं जाव सिय विसमजोगी एवं जाव माणियाणं॥ वृ. 'दो भंते' इत्यादि, प्रथमः समय उपपन्नयोर्ययोस्तौ प्रथमसमयोपपन्नौ, उपपत्तिश्चेह नरकक्षेत्रप्राप्ति सा च द्वयोरपि विग्रहेण ऋजुगत्या वा एकस्य वा विग्रहेणान्यस्य ऋजुगत्येति, 'समजोगि'त्ति समो योगो विद्यते ययोस्ती समयोगिनौ एवं विषमयोगिनौ, 'आहारयाओ वा' इत्यादि, आहारकाद्वा-आहारकं नारकमाश्रित्य सेत्तिस नारकोऽनाहारकः अनाहारकाद्वाअनाहारकं नारकमाश्रित्याहारकः, किम् ? इत्याह 'सिय हीणे'त्ति योनारको विग्रहाभावेनागत्याहारक एवोत्पत्रोऽसौ निरन्तराहारकत्वादुपचित एव, तदपेक्षया च यो विग्रहगत्वाऽनाहारको भूत्वोत्पन्नोऽसौ हीनः पूर्वमनाहारकत्वेनानुपचितत्वाद्धीनयोगत्वेन च विषमयोगी स्यादिति भावः, "सिय तुल्ले'त्ति यौ समानसमयया विग्रहगत्याऽनाहारको भूत्वोत्पन्नौ ऋजुगत्या वाऽऽगत्योत्पन्नौ तयोरेक इतरापेक्षया तुल्यः समयोगी भवतीति भावः। 'अब्भहिए'त्ति यो विग्रहाभावेनाहारक एवागतोऽसौ विग्रहगत्यनाहारकापेक्षयोपचिततरत्वेनाभ्यधिको विषमयोगीति भावः, इह च 'आहारयाओ वा से अनाहारए' इत्यनेन हीनतायाः अनहारयाओवाआहारए' इत्यनेनचाभ्यधिकताया निवन्धनमुक्तं, तुल्यतानिबन्धनं Page #936 -------------------------------------------------------------------------- ________________ ३६९ शतकं-२५, वर्गः-, उद्देशकः-१ तु समानधर्मतालक्षणं प्रसिद्धत्वात्रोक्तमिति । योगाधिकारादेवेदमपरमाह मू. (८६५) कतिविहे णं भंते ! जोए प०?, गोयमा ! पन्नरसविहे जोए पं०, तं०-सच्चमणजोए मोसमणजोए सच्चामोसमणजीए असच्चामोसमणजीएसच्चवइजोए मोसवइजोए सच्चामोसवइजोए असच्चामोसवइजोए ओरालियसरीरकायजोए ओरालियमीसासरीरकायजोए वेउब्वियसरीर- का० बेउब्वियमीसासरीरका० आहारगसरीरका० आहारगमीसास० का० कम्मास० का०१५/ एयस्स णं भंते ! पन्नरसविहस्स जहन्नुक्कोसगस्स कयरे २ जाव विसेसा०?, गोयमा! सव्वत्थोवे कम्मगसरीरजहनजोए १ ओरालियमीसगस्स जहन्नजोए असंखे०२ वेउब्वियमीसगस्स जहन्नए असं०३ ओरालियसरीरस्स जहन्नए जोए असं०४ वेउब्वियस०जहन्नए जोए असं०५ कम्मगसरीरस्स उक्कोसए जोए असंखे०६ आहारगमीसगस्स जहन्नए जोए असं०७ तस्स चेव उक्कोसए जोए असं० ८ ओरालियमीसगस्स ९ वेउब्बियमीसगस्स १०॥ एएसिणं उक्कोसए जोए दोण्हवि तुल्ले असंखे०, असचामोसमणजोगस्स जहन्नए जोए असं०११ आहारसरीरस्स जहन्नए जोए असंखे०१२ तिविहस्स मणजोगस्स १५/ घउविहस्स वयजोगस्स १९ एएसि णं सत्तण्हवि तुल्ले जहन्नए जोए असं०, आहारगसरीरस्स उक्कोसए जोए असं० २० ओरालियसरीरस्स वेउब्वियस्स चउब्विहस्सय मणजोगस्स चउव्विहस्स य वइजोगस्स एएसिणंदसण्हवि तुल्ले उक्कसएजोए असंखेजगुणे ३० सेवं भंते ! २ ति। वृ. 'कइविहे ण'मित्यादि, व्याख्या चास्यप्राग्वत् ।। योगस्यैवाल्पबहुवं प्रकारान्तरेणाह'एयस्स ण'मित्यादि, इहापि योगः परिस्पन्द एव । शतकं-२५ उद्देशकः-१ समाप्तः -शतकं-२५ उद्देशकः-२:वृ.प्रथमोद्देशके जीवद्रव्याणां लेश्यादीनांपरिमाणमुक्तं, द्वितीयेतुद्रव्यप्रकाराणां तदुच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू. (८६६) कतिविहाणंभंते! दब्वा पन्नत्ता?, गोयमा! दुविहादव्या पं० तं०-जीवदव्वा य अजीवदव्वा य, अजीवदव्वा णं भंते ! कतिविहा प०?, गोयमा ! दुविहा प०, तंजहा-रूविअजीव-दव्वा य अरूविअजीवदव्वा य एवं एएणं अभिलावेणं जहा अजीवपजवा जाव से तेणटेणं गोयमा! एवं वुच्चइ ते ण नो संखेजा नो असंखेजा अनंता । जीवदव्वाणं भंते! किं संखेजा असंखेज्जा अमंता?, गोयमा! नो संखेजा नो असंखेज्जा अनता, से केणडेणं भंते ! एवं वुच्चइ जीवदव्वा णं नो संखेजा नो असंखेज्ञा अनंता?, गोयमा! असंखेजा नेरइया जाव असंखेचा वाउकाइया वणस्सइकाइया अनता असंखिज्जा बेंदिया एवं जाव वेमाणिया अना सिद्धा से तेणटेणं जाव अनता। वृ. 'कइविहाणमित्यादि, 'जहाअजीवपज्जवत्तियथाप्रज्ञापनाया विशेषाभिधाने पञ्चमे पदे जीवपर्यवाः पठितास्तथेहाजीवद्रव्यसूत्राण्यध्येयानि, तानि चैवम्-'अरूविअजीवदव्वा गं [3] 24 Page #937 -------------------------------------------------------------------------- ________________ ३७० भगवतीअङ्गसूत्रं (२) २५/-२/८६६ भंते ! कतिविहा पन्नत्ता?, गोयमा ! दसविहा प० तं०-धम्मत्थिकाए' । इत्यादि । तथा 'रूविअजीवदव्याणं भंते ! कतिविहा पन्नत्ता?,गोयमा! दसविहाप० त०-खंधा इत्यादि, तथा तेणं भंते ! किं संखेचा असंखेज्जा अनंता?, गोयमा ! नो संखेज्जा नो असंखेज्जा अनता। से केणटेणं भंते ! एवं वुच्चइ?, गो० ! अनंता परमाणू अनंता दुपएसिया खंधा अनता तिपएसिया खंधा जाव अनता अनतपएसिया खंधत्ति ।। द्रव्याधिकारादेवेदमाह मू.(८६७)जीवदब्वाणंभंते! अजीवदव्या परिभोगताए हव्यमागच्छंति अजीवदव्वाणं जीवदव्या परिभोगत्ताए हव्वमागच्छंति?, गोयमा ! जीवदव्वाणं अजीवदव्या परिभोगत्ताए हव्यमागच्छंति नो अजीवदव्वाणं जीवदव्या परिभोगत्ताए हव्वमागच्छति। . से केणटेणं भंते ! एवं बुच्चइ जाव हव्दमागच्छंति?, गोयमा! जीवदव्वाणं अजीवदव्वे परियादियंति अजीव०२ ओरालियं वेउब्वियं आहारगं तेयगं कम्मगं सोइंदियं जाव फासिंदियं मणजोगं वइजोगं कायजोगं आणापाणतंत निव्वत्तियंति से तेणटेणं जाव हव्वमागच्छति। __नेरतिया णं भंते ! अजीवदव्वा परिभोगत्ताए हव्यमागच्छति अजीवदव्वाणं नेरतिया परिभोगताए०?, गोयमा! नेरतियाणं अजीवदव्वा जाव हव्वमागच्छंति नो अजीवदव्वाणं नेरतिया हव्वमागच्छति। से केण?णं?, गोयमा ! नेरतिया अजीवदब्वे परियादियंति अ० २ वेउब्वियतेयगकम्मगसोइंदियजाव फासिंदियं आणापाणुत्तं च विब्बत्तियंति, से तेणडेणं गोयमा! एवं वुच्चइ जाव येमाणिया नवरं सरीरइंदियजोगा भाणियव्वा जस्स जे अत्थि। वृ. 'जीवदव्वाणं भंते ! अजीवदव्वे'त्यादि, इहजीवद्रव्याणिपरिभोजकांनिसचेतनत्वेन ग्राहकत्वात् इतराणि तु परिभोग्यान्यचेतनता ग्राह्यत्वादिति । द्रव्याधिकारादेवेदमाह मू. (८६८) से नूनं भंते ! असंखेज्जे लोए अनंताई दव्वाइं आगासे भइयव्वाई?, हता गोयमा! असंखेने लोए जाव भवियव्वाई। लोगस्सणंभंते! एगमिआगासपएसे कतिदिसिं पोग्गला चिजंति?, गोयमा! निव्वाधाएणं छदिसिं वाघायं, पडुछ सिय तिदिसिं सिय चउदिसिं सिय पंचदिसिं। लोगस्सणंभंते! एगमिआगासपएसे कतिदिसिं पोग्गला छिजंति एवंचैव, एवं उवचिअंति एवं अवचिजंति। वृ. 'सेनून' मित्यादि, 'असंखेन'त्ति असङ्घायातप्रदेशात्मके इत्यर्थः 'अनंताइंदव्वाइंति जीवपरमाण्वादीनि आगासे भइयव्वाईतिकाक्वाऽस्यपाठः सप्तम्याश्चषष्ठयर्थत्वादाकाशस्य 'भक्तव्यानि मर्त्तव्यानिधारणीयानीत्यर्थः, पृच्छतोऽयमभिप्रायः कथमसङ्ख्यातप्रदेशात्मके लोकाकाशेऽनन्तानां द्रव्याणामवस्थानं ?, 'हंता' इत्यादिना तत्र तेषामनन्तानामप्यवस्थानमावेदितम्। आवेदयतश्चायमभिप्रायः यथा प्रतिनियतेऽपवरकाकाशे प्रदीपप्रभापुद्गल- परिपूर्णेऽप्यरापरप्रदीपप्रभापुद्गला अवतिष्ठन्ते तथाविधपुद्गलपरिणामसामर्थ्यात् एवमसङ्ख्यातेऽपि लोके तेष्वेव २ प्रदेशेषु द्रव्याणां तथाविधपरिणामवशेनावस्थानादनन्तानामपि तेषाम् Page #938 -------------------------------------------------------------------------- ________________ शतकं-२५, वर्ग:-, उद्देशकः-२ ३७१ अवस्थानमविरुद्धमिति। असङ्ख्यातलोकेऽनन्तद्रव्याणामवस्थानमुक्तं, तच्चैकैकस्मिन् प्रदेशे तेषां चयापचयादिसद्भवतीत्यत आह-'लोगस्से'त्यादि । 'कतिदिसि पोग्गला चिजति'त्ति कतिभ्यो दिग्भ्य आगत्यैकत्राकाशप्रदेशे चीयन्ते लीयन्ते 'छिचंतित्ति व्यतिरिक्ताभवन्ति उवचिजंति त्तिस्कन्धरूपाः पुद्गलाः पुद्गलान्तरसम्पर्कादुपचिता भवन्ति अवचिजंति'त्ति स्कन्धरूपा एव प्रदेशविचटनेनापचीयन्ते । द्रव्याधिकारादेवेदमाह मू. (८६९) जीवे णं भंते ! जाइं दव्वाइं ओरालियसरीरत्ताए गेहए ताई किं ठियाई गेण्हइअठियाइं गेण्हइ?, गोयमा! ठियाइंपि गेण्हइ अठियाइंपि गेण्हइ, ताई भते! किं दब्बओ गेण्हइ खेत्तओ गेण्हइ कालओ गेण्हइ भावओ गेण्हइ? गोयमा! दवओवि गेण्हइ खेतओवि गेण्हइ कालओवि गेण्हइ भावओवि गेण्हइ ताई दव्बओ अनंतपएसियाई दब्वाइं खेत्तओ असंखेजपएसोगाढाई एवं जहा पनवणाए पढमे आहारुद्देसएजाव निव्याघाएणंछद्दिसिं वाघायं पडुच्च सिय तिदिसि सिय चउदिसिं सियपंचदिसिं जीवेणं भंते ! जाइंदव्वाइंवेउवियसरीरत्ताए गेण्हइ ताइं किंठियाई गे० अठियाइंगे० एवं चेव नवरं नियम छद्दिसिं एवं आहारगसरीरत्ताएवि। जीवे णं भंते ! जाइं दव्वाइं तेयगसरीरत्ताए गेण्हइ पुच्छा, गोयमा ! ठियाइं गेण्हइ नो अठियाइं गेण्हइ सेंस जहा ओरालियसरीरस्स कम्मगसरीरे एवं चेव एवं जाव भावओवि गेण्हइ ___ जाइंदब्बाई दव्वओ गे० ताई किं एगपएसियाई गेण्हइ दुपएसियाइं गेण्हइ? एवं जहा भासापदे जाव अनुपुर्दिवं गे० नो अनानुपुट्विं गेण्हइ, ताई भंते कतिदिसिं गेण्हइ ?, गोयमा! निव्वाधाएणं जहा ओरालियस्स।। जीवेणंभंते! जाइंदव्वाइंसोइंदियत्ताए गे० जहावेउब्बियसरीरंएवंजाव जिभिदियत्ताए फासिंदियत्ताए जहा ओरालियसरीरं मणजोगत्ताए जहा कम्मगसरीरं नवरं नियमं छदिसि एवं वइजोगत्ताएवि कायजोगत्ताएवि जहा ओरालियसरीरस्स। जीवे णं भंते ! जाइंदव्वाइं आणापाणत्ताए गे० जहेव ओरालियसरीरत्ताए जाव सिय पंचदिसि । सेवं भंते २ ति। केइ चउचीसदंडएणं एयाणि पहाणि भन्नति जस्स जं अस्थि। वृ. 'जीवेण'मित्यादि, 'ठियाई ति स्थितानि-किंजीवप्रदेशावगाढक्षेत्रस्याभ्यन्तरवर्तीनि अस्थितानिच-तदनन्तरवर्तीनि, तानि पुनरौदारिकशरीरपरिणामविशेषादाकृष्य गृह्णाति,अन्ये त्वाहुः-स्थितानि तानि यानि नैजन्ते तद्विपरीतानि त्वस्थितानि, "किं दब्बओ गेण्हंति' किं द्रव्यमाश्रित्य गृह्णाति? द्रव्यतः किंस्वरूपाणि गृह्णातीत्यर्थः, एवं क्षेत्रतः- क्षेत्रमाश्रित्य कतिप्रदेशावगाढानीत्यर्थः। __ वैक्रियशरीराधिकारे-नियमंछद्दिसिं'ति यदुक्तंतत्रायमभिप्रायः-वैक्रियशरीरी पञ्चेन्द्रिय एव प्रायो भवतिसच सनाड्यामध्ये एव तत्र चषण्णामपि दिशामनावृतत्वमलोकेन विवक्षितलोकदेशस्येत्यत उच्यते-नियमंछद्दिसिं'ति, यच्चवायुकायिकानांत्रसनाड्या बहिरपि वैयिशरीरं भवति तदिह न विवक्षितं अप्रधानत्वात्तस्य, तथाविधलोकान्तनिष्कुटे वा वैक्रियशरीरी वायुर्न संभवतीति। Page #939 -------------------------------------------------------------------------- ________________ ३७२ भगवतीअङ्गसूत्रं (२) २५/-/२/८६९ तैजससूत्रे-ठियाइं गेण्हइ'ति जीवावगाहक्षेत्राभ्यन्तरीभूतान्येव गृह्णाति 'नो अठियाई गिण्हइत्तिन तदनन्तरवर्तीनि गृह्णह्वाति, तस्याकर्षपरिणामाभावात्, अथवा स्थितानि-स्थिराणि गृह्णाति नोअस्थितानि-अस्थिराणि तथाविधस्वभावात्वात् 'जहा भासापदे'त्तियथा प्रज्ञापनाया एकादशे पदे तथा वाच्यं, तच्च 'तिपएसियाई गिण्हाति जाव अनंतपएसियाइंगिण्हइ' इत्यादि । श्रोत्रेन्द्रियसूत्रे-'जहा वेउब्वियसरीरं'ति यथा वैक्रियशरीरद्रव्यग्रहणं स्थितास्थितद्रव्यविषयं षड्दिक्कंच एवमिदमपि, श्रोत्रेन्द्रियद्रव्यग्रहणं हिनाडीमध्यएव तत्रच 'सिय तिदिसि'मित्यादि नास्ति व्याघाताभावादिति । ___'फासिंदियत्ताएजहाओरालियसरीरं'ति, अयमर्थ:-स्पर्शनेन्द्रियतया तथा द्रव्याणिगृह्णाति यथौदारिकशरीरं स्थितास्थितानिषड्दिगागतप्रभृतीनिचेतिभावः, मणजोगत्ताए जहा कम्मगसरीरं नवरं नियमंछद्दिसिंति मनोयोगतया तथा द्रव्याणि गृह्णातियथा कार्मणं, स्थितान्येव गृह्मातीति भावः, केवलं तत्र व्याधातेनेत्याधुक्तं इह तु नियमात् षड्दिशीत्येवं वाच्०, नाडीमध्य एव मनोद्रव्यग्रहणभावात, अत्रसानांहि तन्नास्तीति, एवं वइजोगत्ताएवि'त्ति मनोद्रव्यद्वागद्रव्याणि गृह्णातीत्यर्थः, 'कायजोगत्ताए जहा ओरालियसरीरस्स'त्ति काययोगद्रव्याणि स्थितास्थितानि षड्दिगागतप्रमृतीनि चेत्यर्थः । 'केइ' इत्यादि तत्रपञ्च शरीराणि पञ्चेन्द्रियाणित्रयो मनोयोगादयः आनप्राणं चेति सर्वाणि चतुर्दश पदानि तत एतदाश्रिताश्चतुर्दशैव दण्डका भवन्तीति ।। . शतकं-२५ उद्देशकः-२ समाप्तः -शतक-२५ उद्देशकः-३:वृ.द्वितीयोद्देशके द्रव्याण्युक्तानि, तेषुच पुद्गला उक्तास्तेचप्रायः संस्थानवन्तोभवन्तीत्यतस्तृतीये संस्थानान्युच्यन्ते, इत्वेवंसम्बद्धस्यास्येदमादिसूत्रम्- - मू. (८७०) कति गंभंते! संठाणा प०?, गोयमा! छ संठाणा प०, तं०-परिमंडले वट्टे तंसे चउरंसे आयते अनित्यंथे, परिमंडला णं भंते ! संठाणा दब्वट्ठयाए किं संखेजा असंखेजा अनंता?, गोयमा! नो संखे० नो असंखे० अनंता वट्टाणं भंते ! संठाणा एवं चेव एवं जाव अनित्यंथा एवं पएसट्टयाएवि। एएसि णं भंते । परिमंडलवतंसचउरंसआयतअनित्यंथाणं संठाणाणं दव्वट्ठयाए पएसट्टयाए दव्वठ्ठपएसट्टयाए कयरेशहितो जाव विसेसाहिया वा? गोयमा! सव्वत्थोवा परिमंडलसंठाणा दबट्टयाए वट्टा संठाणा दव्वठ्ठयाए संखेजगुणा चउरसा संठाणा दव्बट्टयाए संखेनगुणा तंसा संठाणा दव्वट्ठयाए संखेनगुणा आयतसंठाणा दब्वट्ठयाए संखेनगुणा अनित्थंथा संठाणा दव्वट्टयाए असंखेनगुणा, पएसट्टयाए सव्वत्योवा परिमंडला संठाणा पएसट्टयाए वट्टा संठाणा संखेनगुणा जहा दव्वट्ठयाए तहा पएसट्टयाएवि जाव अनित्थंथा संठाणा पएसट्टयाए असंखेनगुणा । दव्यपएसट्टयाए सव्वत्थोवा परिमंडला संठाणा दव्वट्ठयाए सो चेव गमओ भाणियव्वी जाव अनित्यंथा संठाणा दब्ब० असंखे० अनित्यंथेहितोसंठाणेहिंतो दवट्ठयाएपरिमंडला संठाणा पएसट्ट० असंखे० वट्टा संठाणा पएसट्ट० संखे० सो चेव पएसठ्ठयाए गमओ भाणि० जाव Page #940 -------------------------------------------------------------------------- ________________ शतकं-२५, वर्गः:, उद्देशकः-३ ३७३ अनित्यंथासंठा- णा पएसट्टयाए असंखेनगुणा ।। वृ. 'कइ णं भंते !' इत्यादि, संस्थानानि-स्कन्धाकाराः 'अनित्थंथे'त्ति इत्थम्--अनेन प्रकारेण परिमण्डलादिना तिष्ठतीतिइत्यंस्थं न इत्थंस्थमनित्थंस्थंपरिमण्डलादिव्यतिरिक्तमित्यर्थः, 'परिमंडला णं भंते ! संठाण'त्ति परिमण्डलसंस्थानवन्ति भदन्त ! द्रव्याणीत्यर्थ । _ 'दव्वट्ठयाए'त्ति द्रव्यरूपमर्थमाश्रित्येत्यर्थः ‘पएसट्टयाए'त्ति प्रदेशरूपमर्थमाश्रित्येत्यर्थः 'दब्वट्ठपएसठ्ठयाए'त्ति तदुभयमाश्रित्येत्यर्थः सव्वत्थोवा परिमंडलसंठाणे'ति इह यानि संस्थानानि यत्संस्थानापेक्षया बहुतरप्रदेशावगाहीनि तानि तदपेक्षया स्तोकानि तथाविधस्वभावत्वात् । तत्र च परिमण्डलसंस्थानं जघन्यतोऽपि विंशतिप्रदेशावगाहाद्बहुतरप्रदेशावगाहि वृत्तचतुरमत्र्यम्नायतानितु क्रमेण जघन्यतः पञ्चतुस्त्रिद्विप्रदेशावगाहित्वादल्पप्रदेशावगाहीन्यतः सर्वेभ्यो बहुतरप्रदेशावगाहित्वात्परिमण्डलस्य परिमण्डलसंस्थानानि सर्वेभ्यः सकाशास्तोकानि, तेभ्यश्चक्रमेणान्येषामल्याल्पतरप्रदेशावगाहित्वाक्रमेणबहुतरत्वमिति सङ्ख्येयगुणानितान्युक्तानि 'अनित्थंथा संठाणा दव्वट्ठयाए असंखेज्जगुण'त्ति अनित्थंस्थसंस्थानवन्ति हि परिमण्डलादीनां द्वयादिसंयोगनिष्पन्नत्वेन तेभ्योऽतिबहूनीतिकृत्वाऽसङ्ख्यातगुणानि पूर्वेभ्य उक्तानि, प्रदेशार्थचिन्तायां तु द्रव्यानुसारित्वाप प्रदेशानां पूर्ववदल्पबहुत्वे वाच्ये, एवं द्रव्यार्थप्रदेशा चिन्तायामपि, विशेषस्त्वयं-द्रव्यतोऽनित्यंस्थेभ्यः परिमण्डलानि प्रदेशतोऽसङख्येयगुणानीत्यादि वाच्यमिति। कृता सामान्यतः संस्थानग्ररूपणा, अथरत्नप्रभाउपेक्षया तांचिकीर्षु पूर्वोक्तमेवार्थं प्रस्तावनार्थमाह मू. (८७१) कतिणं भंते! संठाणा पन्नत्ता?, गोयमा! पंच संठाणा पं०-परिमंडले जाव आयते । परिमंडलाणं भंते ! संठाणा किं संखेजा असंखेजा अनंता?, गोयमा! नो संखे० नो असं० अनंता, वट्टाणं भंते! संठाणा किं संखेजा०?,एवं चेव एवंजाव आयता। इमीसे णं भंते! रयणप्पभाए पुढवीए परिमंडला संठाणा किं संखेजा असंखे० अनंता?, गोयमा ! नो असंखे० अनंता, वट्टा णं भंते ! संठाणा किं संखे० असं० एवं घेव, एवं जाव आयया सक्करप्पभाए णं भंते! पुढवीएपरिमंडला संठाणा एवंचेवएवंजाव आयया एवंजाव अहेसत्तमाए सोहम्मेणं भंते ! कप्पे परिमंडला संठाणा एवं चेव एवं जाव अच्चुए, गेविजविमाणाणं भंते ! परिमंडलसंठाणा एवं चेव, एवं अनुत्तरविमाणेसुवि, एवं ईंसिपब्भाराएवि।। जत्थ णं भंते ! एगे परिमंडले संठाणे जवमझे तत्थ परिमंडला संठाणा किं संखेज्जा असंखेजा अनंता?, गोयमा ! नो संखे० नो असं० अनंता। वट्टा णं भंते ! संठाणा किं संखेज्जा असं० चेव एवं जाव आयता । जत्थ णं भंते ! एगे बढ़े संठाणे जवमझे तत्थं परिमंडला संठाणा एवं चेव वट्टा संठाणा एवं चेव एवं जाव आयता, एवं एक्केकेणं संठाणेणं पंचवि चारेयव्वा, जत्थ णं भंते ! इमीसे रयणप्पभाए पुढवीए एगे परिमंडले संठाणेजवमझेतस्थणं परिमंडलासंठाणा किं संखेज्ञा पुच्छा, गोयमा! नो संखेजा नो असंखेजा अनंता। वट्टाणं भंते! संठाणा किं संखे० पुच्छा, गोयमा! नो संखे० नो असंखेज्जा अनंता एवं चेव जाव आयता, जत्थ णं भंते! इमीसे रयण० पुढवीए एगे बढे संठाणे जवमझे तत्थ णं परिमंडला Page #941 -------------------------------------------------------------------------- ________________ ३७४ भगवतीअङ्गसूत्रं (२) २५/-/३/८७१ संठाणा किंसंखेजा० ? पुच्छा, गोयमा! नो संखे० नो असं० अनता, वट्टा संठाणा एवं चैवजाव आयता। एवं पुनरवि एकेकेणं संठाणेणं पंचवि चारेयव्वा जहेब हैडिल्ला जाव आयताणं एवं जाव अहेसत्तमाए एवं कप्पेसुवि जावईसीपब्माराए पुढवीए। वृ. 'कइण'मित्यादि, इहषष्ठसंस्थानस्य तदन्यसंयोगनिष्पनत्वेनाविवक्षणात् पञ्चेत्युक्तम् अथ प्रकारान्तरेण तान्याह “जत्थ णमित्यादि, किल सर्वोऽप्ययं लोकः परिमण्डलसंस्थानद्रव्यैर्निरन्तरं व्याप्तस्तत्र चकल्पनयायानि २ तुल्यप्रदेशावगाहीनितुल्यप्रदेशानितुल्यवर्णादिपर्यवाणिच परिमण्डलसंस्थानवन्तिद्रव्याणि तानि तान्येकपङ्कयां स्थाप्यन्ते, एकमेकैकजातीयेप्वेकैकपङ्क्त्यामौत्तराधर्येण निक्षिप्यमाणेष्वल्पहुत्वभावाद्यवाकारः परिमण्डलसंस्थानसमुदायो भवति । तत्र किलजघन्यप्रदेशिकद्रव्याणांवस्तुस्वभावेन स्तोकस्वादाधापङ्कितईस्वाततःशेषाणां क्रमेणबहुबहुतरत्वाद्दीर्घदीर्घतरा ततः परेषांक्रमेणाल्पतरत्वात् ह्रस्वह्रस्वतरैवयावदुत्कृष्टप्रदेशानामल्पतमत्वेन हस्वतमेत्येवं तुल्यैस्तदन्यैश्च परिमण्डलद्रव्यैर्यवाकारं क्षेत्रं निष्पाद्यत इति, इदमेवाश्रित्योच्यते। 'जत्थ'त्ति यत्र देशे 'एगे'त्ति एकं परिमंडले'त्ति परिमण्डलं संस्थानं वर्त्तत इति गम्यते, 'जवमझे'त्तियवस्येव मध्यं-मध्यभागोयस्य विपुलत्वसाधत्तियवमध्यंयवाकारमित्यर्थः, तत्र यवमध्ये परिमण्डलसंस्थानानि-यवाकारनिर्वर्त्तकपरिमण्डलसंस्थानव्यतिरिक्तानि किं सङ्ख्यातानि? इत्यादिप्रश्नः उत्तरं त्वनन्तानि यवाकारनिवर्तकेभ्यस्तेषामनन्तगुणत्वात् तदपेक्षया च यवाकारनिष्पादकानामनन्तगुणहीनत्वादिति ॥पूर्वोक्तामेव संस्थानप्ररूपणांरलप्रभादिभेदेनाह'जत्थे' त्यादि सूत्रसिद्धम् । अथ संस्थानान्येव प्रदेशतोऽवगाहतश्च निरूपयन्नाह मू. (८७२) वट्टे णं भंते ! संठाणे कतिपदेसिए कतिपदेसोगाढे प०?, गोयमा ! वट्टे संठाणे दुविहे प०-घणवट्टे य पयरवट्टे य, तत्थणंजे से पययरवट्टे से दुविहे प० त०-ओयपएसे य जुम्मपएसे य, तत्थ णं जे से ओयपएसिए से जहन्नेणं पंचपएसिए पंचपएसोगाढे उक्कोसेणं अनंतपएसिए असंखेजपएसोगाढे। तत्थ णं जे से जुम्मपएसिए से जहन्नेणं बारसपएसिए बारसपएसोगाढे उक्कोसेणं अनंतपएसिए असंखेजपएसोगाढे, तत्थ णं जे से घणवटे से दुविहे प०, तं०-ओयपएसिए य जुम्मपएसिए य। तत्थणंजे सेओयपएसिए सेजह सत्तपएसिएसत्तपएसोगाढे प० उक्कोसेणंअनंतपएसिए असंखेजपएसोगाढेप०, तत्थणंजे से जुम्मपएसिए से जहन्नेणं बत्तीसपएसिए बत्तीसपएसोगाढे प०, उक्कोसेणं अनंतपएसिए असंखेज्जपएसोगाढे। तेसिंणं भंते! संठाणे कतिपदेसिए कतिपदेसोगाढे प०?, गोयमा! तसेणं संठाणे दुविहे पं० तं० घणतंसे य पयरतंसे य, तत्थ णंजे से पयरतंसे से दुविहे पं०, तं०-ओयपएसिए य जुम्मपएसि य, तत्थ णं जे से ओयपएसिए से जह० तिपएसिए तिपएसोगाढे प० उक्कोसेणं Page #942 -------------------------------------------------------------------------- ________________ ३७५ शतकं-२५, वर्ग:-, उद्देशकः-३ अनंतपएसिए असंखेजपएसोगाढे। तत्थणंजेसेजुम्मपएसिएजेजहन्नेणं छप्पएसिएछप्पएसोगाढे प० उक्कोसेणंअनंतपएसिए असंखेजपएसोगाढे प०, तत्थ णंजे से घणतंसे से दुविहे प० तं०-ओयपएसिए जुम्मपएसिए य, तत्थ गंजे से ओयपएसिए से जहन्नेणं पणतीसपएसिए पणतीसपएसोगाढे उक्कोसेणं अनंतपएसिएतं चेव, तत्थ गंजे से जुम्मपएसिए जे जहन्नेणं घउप्पएसिए चउप्पएसोगाढे प० उक्को० अनंतपएसिएतं चेव। चउरंसेणं भंते! संठाणे कतिपदेसिए? पुच्छा, गोयमा! चउरंसे संठाणे दुविहे प० भेदो जहेव वट्टस्स जाव तत्थ णं जे से ओयपएसिए से जहन्नेणं नवपएसिए नवपएसोगाढे प०, उक्कोसेणं अनंतपएसिए असंखेजपएसोगाढे प०॥ तत्थ णं जे से जुम्मवदेसिए जे जहन्नेणं चउपएसिए चउपएसोगाढे प० उक्कोसेणं अनंतपएसिएतं चेव तत्थ णं से घनचउरंसे से दुविहे प०, तंजहा-ओयपएसिए जुम्मपएसिए, तत्थ णं जे से ओयपएसिए से जहन्नेणं सत्तावीसइपएसिए सत्तावीसतिपएसोगाढे उक्को० अनंतपएसिए तहेव तत्थ जे से जुम्मपएसि से जहन्नेणं अट्ठपएसिए अट्ठपएसोगाढे प० उमे० अनंतपएसिए तहेव। आयएणं भंते! संटाणे कतिपदेसिए कतिपएसोगाढे प०? गोयमा ! आयएणं संठाणे तिविहे प० तं०-सेढिआयते पयरायते घणायते, तस्य गंजे से सेढिआयते से दुविहे प०, तं०ओयपएसिए य जुम्मपएसिए य। तत्थणजे ओयप० सेजह० तिपएसिए तिपएसोगाढे उक्को०अनंतपए तं चेव, तत्थ णं जे से जुम्मपएसे जह० दुपएसिए दुपएसोगाढे उक्कोसेणं अनंता तहेव तत्थ णंजे से पयरायते से दुविहे पं० २०-ओयपएसिए य जुम्मपएसिए य, तत्थ णं जे से ओयपएसिए से जहन्नेणं पन्नरसपएसिए पन्नरसपएसोगाढे उक्कोसेणं अनंत तहेव । तत्थ णं जे से जुम्मपएसिए से जहन्नेणं छप्पएसिए छप्पएसोगाढे उक्कोसेणं अनंत तहेव, . तत्थणंजे से घणायते से दुविहे पं० तं०-ओयपएसिए जुम्मपएसिए, तत्थ णं जे से ओयपएसिए से जहन्नेणं पणयालीसपएसिए पणयालीसपएसोगाढे उक्कोसेणं अनंत० तहेव । तत्थ गंजे से जुम्मपएसिए से जह० बारसपएसिए बारसपएसोगाढे उक्कोसेणं अनंत० तहेव। परिमंडले णं भंते ! संठाणे कतिपदेसिए? पुच्छा, गोयमा ! परिमंडले णं संठाणे दुविहे पं०,तं०-धनपरिमंडलेय पयरपरिमंडलेय, तत्थणंजे से पयरपरिमंडले से जहन्नेणवीसतिपदेसिए वीसइपएसोगाढे उक्कोसेणं अनंतपदे० तहेव । तत्थ णं जे से घनपरिमंडले से जहन्नेणं चत्तालीसतिपदेसिए चत्तालीसपएसोगाढे प०, उक्कोसेणं अनंतपएसिए असंखेजपएसोगाढे पन्नत्ता ॥ वृ. 'वट्टेणमित्यादि, अथ परिमण्डलंपूर्वमादावुक्तं इहतुकस्मात्त्यागेन वृत्तादिनाक्रमेण तानि निरूप्यन्ते ?, उच्यते, वृत्तादीनि चत्वार्यपि प्रत्येकं समसङ्घयविषमसङ्घयप्रदेशान्यतस्तत्साधर्मात्तेषांपूर्वमुपन्यासः परिमण्डलस्य पुनरेतदभावात्पश्चाविचित्रत्वाद्वा सूत्रगतेरिति, 'धनवट्टे'त्ति सर्वतः समंधनवृत्तंमोदकवत् पयरवटेत्तिबाहल्यतो हीनंतदेव प्रतरवृत्तंमण्डकवत्, Page #943 -------------------------------------------------------------------------- ________________ ३७६ भगवतीअङ्गसूत्रं (२) २५/-/३/८७२ 'ओयपएसिए'त्ति विषमसङ्ख्यप्रदेशनिष्पन्नं 'जुम्मपएसिए'त्ति समसङ्घयप्रदेशनिष्पन्नं, 'तत्य णं जे से ओयपएसिए पयरवट्टे से जहन्नेणं पंचपएसिए' इत्यादि, इत्थं पञ्चप्रदेशावगाढं पश्चाणुकात्मकमित्यर्थः, उत्कर्षेणानन्तप्रदेशिकमसङ्ख्येयप्रदेशावगाढं लोकस्याप्यसङ्खयेयप्रदेशात्मकत्वात् । 'जे से जुम्मपएसिए से जहन्त्रेणं बारसपएसिए' इति, 'जे से ओयपएसिए घनवट्टे से जहन्नेण सत्तपएसिए सत्तपएसोगाढे'त्ति, अस्य मध्यपरमाणोरुपर्येकः स्थापितोऽधश्चैक इत्येवं सप्तप्रदेशिकंघनवृत्तं भवतीति, 'जे से जुम्पएसिए से जहन्नेणं बत्तीसइपएसिए' इत्यादि, अस्य चोपरीश एव प्रतरः स्थाप्यस्ततः सर्वे चतुर्विंशतिस्ततः प्रतरद्वयस्य मध्याणूनां चतुर्णामुपर्यन्ये चत्वारोऽधश्चेत्येवं द्वात्रिंशदिति। त्र्यम्रसूत्रे-'जे से ओयपएसिए से जहन्नेणं तिपएसिए'त्ति, अस्य स्थापना- 'जे से जुम्मपएसिए से जहन्नेणं छप्पएसिए'त्ति 'जे से ओयपएसिए से जहन्नेणं पणतीसपएसिएत्ति, अस्य पञ्चदश-प्रदेशिकस्य प्रतरस्योपरि दशप्रदेशिकः एतस्याप्युपर षट्प्रदेशिकः एतस्याप्युपरि त्रिप्रदेशिकः प्रतरः एतस्याप्युपर्येकः प्रदेशो दीयते इत्येवं पञ्चत्रिंशप्रदेशा इति । ___जे से जुम्मपएसिए से जहन्नेणंचउप्पएसिए' इति, अस्य स्थापना-अत्रैकस्योपरिप्रदेशो दीयत इत्येवं चत्वार इति। चतुरस्रसूत्रे-'जे से ओयपएसिएजे जहन्नेणं नवपएसिए'त्ति एवं 'जे से जुम्मपएसिए से जहन्नेणं चउप्पएसिए'त्ति, एवं जेसे ओयपएसिएसे जहन्नेणं सत्तावीसपएसिए"त्ति, एवमेतस्य नवप्रदेशिकप्रतरस्योपर्यन्यदपि प्रतरद्वयं स्थाप्यत इत्येवं सप्तविंशतिप्रदेशिकं चतुरनं भवतीति, 'जे से जुम्मपएसिए से जहन्नेणं अट्ठपएसिए' अस्योपर्यन्यश्चतुष्प्रदेशिकप्रतरो दीयत इत्येवमष्टप्रदेशिकं स्यादिति। आयतसूत्रे-'सेढिआयए'त्ति श्रेण्यायतं-प्रदेशश्रेणीरूपं 'प्रतरायतं' कृतविष्कम्भश्रेणीद्वयादिरूपं 'घनायतं' बाहल्यविष्कम्भोपेतमनेकश्रेणीरूपं, तत्र श्रेण्यायतमोजःप्रदेशिकं जघन्यं त्रिप्रदेशिकं, १ तदेव युग्मप्रदेशिकं द्विप्रदेशिकं 'जे से ओयपएसिए से जहन्नेणं पन्नरसपएसिए'त्ति एवं-तदेव युग्मप्रदेशिकंजघन्यं षट्प्रदेशिकं तच्चैवं-एवं घनायतमोजःप्रदेशिकं जघन्यं पञ्चचत्वारिंशत्रदेशिकं अस्योपर्यन्त प्रतरद्वयं स्थाप्यत इत्येवं पञ्चचत्वारिंशप्रदेशिकं जघन्यमोजः प्रदेशिकं घनायतं भवति, तदेव युग्मप्रदेशिकं द्वादशप्रदेशिकं, तच्चैवम्- एतस्य षड्प्रदेशिकस्योपरि षट्प्रदेशिक एवान्यः प्रतरः स्थाप्यते ततो द्वादशप्रदेशिकं भवतीति । ___'परिमंडलेणमित्यादि, इहओजोयुग्मभेदौनस्तः, युग्मरूपत्वेनैकरूपत्वात्परिमण्डलस्येति, तत्र प्रतरपरिमण्डलं जघन्यतो विंशतिप्रदेशिकं भवति, एतस्यैवोपरि विंशतिप्रदेशिकेऽन्यस्मिन् प्रतरे दत्ते चत्वारिंशत्रदेशिकघनपरिमण्डलं भवतीति । अनन्तरं परिमण्डलं प्ररूपितम्, अथ परिमण्डलमेवादी कृत्वा संस्थानानि प्रकारान्तरेण प्ररूपयन्नाह मू. (८७३) परिमंडलेणंभंते! संठाणेदव्वट्ठयाए किंकडजुम्मे तेओएदावरजुम्मेकलियोए गोयमा ! नो कडजुम्मे नो तेयोए नो दावरजुम्मे कलियोए, वडे णं भंते ! संठाणे दवट्ठयाए एवं चैव एवं जाव आयते। Page #944 -------------------------------------------------------------------------- ________________ शतकं - २५, वर्ग:, उद्देशक:-३ ३७७ परिमंडला णं भंते! संठाणा दव्वट्टयाए किं कडजुम्मा तेयोया दावरजुम्मा कलियोगा पुच्छा, गोयमा ! ओघादेसेणं सिय कडजुम्मा सिय तेओगा सिय दावरजुम्मा सिया कलियोगा, विहाणादेसेणं नो कडजुम्मा नो तेओगा नो दावरजुम्मा कलिओगा एवं जाव आयता । परिमंडले णं भंते! संठाणे पएसट्टयाए किं कडजुम्मे ? पुच्छा, गोयमा ! सिय कडजुम्मे सिय तेयोगे सिय दावरजुम्मे सिय कलियोए एवं जाव आयते, परिमंडला णं भंते! संठाणा पएसइयाए किं कडजुम्मा ? पुच्छा, गोयमा ! ओघादेसेणं सिय कडजुम्मा जाव सिय कलियोगा विहाणादेसेणं कडजुम्मावि तेओगावि दावरजुम्भावि कलियोगावि ४ एवं जाव आयता । परिमंडले णं भंते! संठाणे किं कडजुम्मपएसोगाढे जाव कलियोगपएसोगाढे?, गोयमा कड्जुम्भपएसोगाढे नो तेयोगपएसोगाढे नो दावरजुम्मपएसोगाढे सिय तेयोगपएसोगाढे नो दावरजुम्मपएसोगाढे सिय कलियोगपएसोगाढे ॥ तंसे णं भंते! संठाणे पुच्छा, गोयमा ! सिय कडजुम्पएसोगाढे सिय तेयोगपएसोगाढे सिय दावरजुम्मपदेसोगाढे नो कलिओगपएसोगाढे । चउरंसे णं भंते! संठाणे जहा वट्टे तहा चउइरसेवि । आयए णं भंते! पुच्छा, गोयमा ! सिय कडजुम्मपएसोगाढे जाव सिय तेयोगपएसो गाढा? पुच्छा, गोयमा ! ओघादेसेणवि विहाणादेसेणवि कडजुम्मपएसोगाढा नो तेयोगपएसोगाढा नो दावरजुम्मपएसोगाढा नो कलियोगपएसोगाढा । वट्टा णं भंते! संठाणा किं कडजुम्मपएसोगाढा पुच्छा, गोयमा ! ओघादेसेणं कडजुम्मपएसोगाढा नो तेयोगपएसोगाढा नो दावरजुम्मपएसोगाढा नो कलियोगपएसोगाढावि तंसा णं भंते! संठाणा किं कडजुम्मा पुच्छा, गोयमा ! ओघादे० कडजुम्मपएसोगाढा नो तेयोगपएसोगाढा नो दावरजुम्म० नो कलियोगपएसोगाढावि विहाणादे० कडजुम्मपएसोगा० तेयोगप० नो दावरजुम्मपएसोगा० नो कलियोगपएसोगाढा । चउरंसा जहा वट्टा। आयया जं भंते! संठाणा पुच्छा, गोयमा ! ओघादेसेणं कडजुम्मपएसोगाढा नो तेयोगपएसोगाढा नो दावरजुम्मपसगाढा नो कलिओगपएसोगाढा विहाणादेसेणं कडजुम्मपएसोगाढावि जाव कलिओगपएसोगाढावि । परिमंडले णं भंते! संठाणे किं कडजुम्मसमयठितीए तेयोगसमयठितीए दावरजुम्मसमयद्वितीए कलि ओगसमयठितीए ?, गोयमा ! सिय कडजुम्मसमयठितीए जाव सिय कलिओगसमयठितीए एवं जाव आयते । परिमंडला णं भंते! संठाणा किं कडजुम्मसमयठितीया पुच्छा, गोयमा ! ओघादेसेणं सिय कडजुम्मसमयद्वितीया जाव सिय कलियोगसमयद्वितीया, विहाणादेसेणं कडजुम्मसमयठितीयावि जाव कलियोगसमयठितीयावि, एवं जाव आयता । परिमंडले णं भंते! संठाणे कालन्नपज्जवेहिं किं कडजुम्मे जाव सिय कलियोगे ?, गोयमा ! सिय कडजुम्मे एवं एएणं अभिलावेणं जहेव ठितीए एवं नीलवन्नपञ्जवेहिं एवं पंचहि वन्नेहिं दोहिं गंधेहिं पंचहिं रसेहिं अट्ठहिं फासेहिं जाव लुक्खफासपञ्जवेहिं ॥ वृ. 'परिमंडले' त्यादि, परिमण्डलं द्रव्यार्थतयैकमेव द्रव्यं, न हि परिमण्डलस्यैकस्य चतुष्का Page #945 -------------------------------------------------------------------------- ________________ ३७८ भगवतीअङ्गसूत्रं (२) २५/-/३/८७३ पहारोऽस्तीत्येकत्वचिन्तायां न कृतयुग्मादिव्यपदेशः किन्तु कल्योजव्यपदेश एव, यदा तु पृथकत्वचिन्ता तदा कदाचिदेतावन्ति तानिपरिमण्डलानि भवन्तियावतांचतुष्कापहारेण निच्छेदता भवतिकदाचित्पुनस्त्रीण्यधिकानि भवन्ति कदाचिद्धे कदाचिदेकमधिकमित्यतएवाह-'परिमंडला णं भंते' इत्यादि, 'ओघादेसेणं'ति सामान्यतः 'विहाणादेसेणं'ति विधानादेशो यत्समुदितानामप्येकैकस्यादेशनं तेन च कल्योजतैवेति।। अथप्रदेशार्थचिन्तांकुर्वन्नाह- परिमंडलेण'मित्यादि,तत्रपरिमण्डलं संस्थानंप्रदेशार्थतया विंशत्यादिषु क्षेत्रप्रदेशेषु ये प्रदेशाः परिमण्डलसंस्थानष्पादका व्यवस्थितास्तदपेक्षयेत्यर्थः 'सियकडजुम्मे तितप्रदेशानां चतुष्कापहारेणापहियमाणानांचतुष्पर्यवसितत्वे कृतयुग्मंत्स्यात्, यदा त्रिपर्यवसानां तत्तदा त्र्योजः, एवं द्वापरं कल्योजश्चेति, यस्मादेकत्रापि प्रदेशे बहवोऽणवोऽवगाहन्त इति। अथावगाहप्रदेशनिरूपणायाह- “परिमंडले'त्यादि, 'कडजुम्मपएसोगाढे'त्ति यस्मात्परिमण्डलं जघन्यतो विंशतिप्रदेशावगाढमुक्तं विंशतेश्च चतुष्कापहारे चतुष्पर्यवसितत्वं भवति एवं परिमण्डलान्तरेऽपीति ___ “वट्टेण मित्यादि, सिय कडजुम्मपएसोगाढे'त्ति यत्प्रतरवृत्तं द्वादशप्रदेशिकं यच्च घनवृत्तं द्वात्रिंशत्रदेशिकमुक्तं तच्चतुष्कापहारे चतुरग्रत्वात्कृतयुग्मप्रदेशावगाढं सियतेओयपएसोगाढे'त्ति यच्च घनवृत्तं सप्तप्रदेशिकमुक्तं व्यग्रत्वात्योजःप्रदेशावगाढं 'सिय कलिओयपएसो गाढे'त्ति यप्रवरवृत्तं पञ्चप्रदेशिकमुक्तं तदेकाग्रत्वाकल्योज प्रदेशावगाढमिति ।. 'तं से णं'मित्यादि 'सिय कडजुम्मपएसोगाढे'त्ति यद् धनत्र्यनं चतुष्पदेशिक तत्कृतयुग्मप्रदेशावगाढं 'सिय तेओगपएसोगाढे'त्ति यत् प्रतरत्र्यनं त्रिप्रदेशा- वगाढं धनत्र्यनं च पञ्चत्रिंशप्रदेशावगाढं तत्त्र्यग्रत्वात्योजःप्रदेशवागाढ, “सिय दावरजुम्मपएसोगाढे- 'त्ति यत्प्रतरत्र्यम्नं षटएप्रदेशिकमुक्तं तद् द्वयग्रत्वाद् द्वापरप्रदेशावगाढमिति । 'चउरंसे ण'मित्यादि, “जहा वट्टे'त्ति 'सिय कडजुम्मपएसोगाढे सियतेओयपएसोगाढे सियकलिओयपएसोगाढे' इत्यर्थः तत्रयत्प्रतरचतुरनं चतुष्प्रदेशिकंघनचतुरनं चाष्टप्रदेशिकमुक्तं तच्चतुरग्रत्वात्कृतयुग्मप्रदेशावगाढं, तथा यद् धनचतुरनंसप्तविंशतिप्रदेशिकमुक्तंतत्र्यग्रत्वात्योजः प्रदेशावगाढं, तथा यत्प्रतरचतुरस्रन वादेशिकमुक्तंतदेकाग्रत्वात् कल्योजःप्रदेशावगाढमिति । 'आयए णमित्यादि 'सिय कडजुम्मपएसोगाढे'त्ति यद् घनायतं द्वादशप्रदेशिकमुक्तं तत्कृतयुग्मप्रदेसावगाढं यावत्करणात् 'सिय तेओयपएसोगाढे सिय दावरजुम्मपएसोगाढे'त्ति दृश्य, तत्रच यत् श्रेण्यायतंत्रिप्रदेशावगाढं यच्च प्रतरायतं पञ्चदशप्रदेशिकमुक्तं तत्त्र्यग्रत्वात्योजःप्रदेशावगाढं, यत्पुनः श्रेण्यायतं द्विप्रदेशिकं यच्च प्रतरायतं षटएप्रदेशिकं तद् द्वयग्रत्वाद् द्वापरयुग्मप्रदेशावगाढं, 'सिय कलिओयपएसोगाढे'त्ति यद् धनायतं पञ्चत्वारिंशत्प्रदेशिकं तदेकाग्रत्वात्कल्योजःप्रदेशावगाढमिति ॥ एवमेकत्वेन प्रदेशावगाढमाश्रित्य संस्थानानि चिन्तितानि अथ पृथक्त्वेन तानि तथैव चिन्तयन्नाह-'परिमंडला णमित्यादि, 'ओघादेसेणवित्ति सामान्यतः समस्तान्यपि परिमण्डलानीत्यर्थः 'विहाणादेसेणवि'त्ति भेदतः एकैकं परिमण्डलमित्यर्थः कृतयुग्मप्रदेशावगाढान्येव Page #946 -------------------------------------------------------------------------- ________________ ३७९ शतक-२५, वर्गः, उद्देशकः-३ विंशतिचत्वारिंशप्रभृतिप्रदेशावगाहित्वेनोक्तत्वात्तेषामिति। ‘वट्टाणमित्यादि, ओघादेसेणं कडजुम्मपएसोगाढे'त्तिवृत्तसंस्थानाः स्कन्धाःसामान्येन चिन्त्यमानाः कृतयुग्मप्रदेशावगाढाः सर्वेषां तप्रदेशानां मीलने चतुष्कापहारे तत्स्वभावत्वेन चतुष्पर्यवसितत्वा, विधानादेशेन पुनर्वापरप्रदेशावगाढवर्जाःशेषावगाढा भवन्ति, यथापूर्वोक्तेषु पञ्चसप्तादिषु जघन्यवृत्तभेदेषु चतुष्कापहारे द्वयावशिष्टता नास्ति एवं सर्वेष्वपि तेषु वस्तु स्वभावात्वाद्, अत एवाह-'विहाणादेसेण मित्यादि । __एवं त्र्यम्नादिसंस्थानसूत्राण्यपि भावनीयानि ।। एवं तावत्क्षेत्रत एकत्वपृथक्त्वाभ्यां संस्थानानि चिन्तितानि, अथ ताभ्यामेव कालतो भावतश्च तानि चिन्तयन्नाह । ___'परिमंडलेण'मित्यादि, अयमर्थः-परिमंडलेन संस्थानेन परिणताः स्कन्धाः कियन्तं कालं तिष्ठन्ति ? किं चतुष्कापहारेण तत्कालस्य समयाश्चतुरग्रा भवन्ति त्रियेकाना वा?, उच्यते, सर्वे संभवन्तीति, इह चैता वृद्धोक्ताः सङ्ग्रहगाथाः। .. ॥१॥ “परिमंडले य १ वट्टे २ तंसे ३ चउरंस ४ आयए ५ चेव । घनपयरपढमवजं ओयपएसेय जुम्मे य ।। ॥२॥ पंच य बारसयं खलु सत्तय बतीसयं च वटुंमि तियछक्कय पणतिसाचउरोय हवंति तंसंमि॥ ॥३॥ नवचेव तहा चउरो सत्तावीसा य अट्ट चउरंसे। तिगद्गपन्नरसे चेव छच्चेव य आयए होति ॥. ॥४॥ पणयालीसा बारस छब्भेया आययम्मि संठाणे । परिमंडलम्मि वीसा चत्ता य भवे पएसग्गं ।। ॥५॥ सब्वेवि आययम्मि गेण्हसुपरिमंडलंमिकडजुम्मं । वजेज कलिं तंसे दावरजुम्मंच सेसेसु॥इति॥ द्रव्याद्यपेक्षया संस्थानपरिमाणस्याधिकृतत्वासंस्थानविशेषितस्य लोकस्य तथैव परिमाणनिरूपणायाह मू. (८७४) सेढीओ णं भंते ! दव्वट्ठयाए कि संखेज्जाओ असंखेजाओ अनंताओ?, गोयमा! नो संखेजाओ नो असंखे०अनंताओ, पाईणपडीणायताओणं भंते ! सेढीओदव्वट्ठयाए किं संखेज्जाओ एवं चेव३। एवंदाहिणुत्तरायताओविएवं उष्टमहायताओवि। लोगागाससेढीओणं भंते! दवट्ठयाए किं संखेजाओ असंखेजाओ अनंताओ?, गोयमा! नो संखेज्जाओ असंखेज्जाओ नो अनंताओ पाईणपडीणायताओ णं भंते ! लोगागाससेढीओ दबट्टयाए किं संखेजाओ एवं चेव, एवं दाहिणुत्तराययाओवि, एवं उड्डमहायताओवि । अलोयागाससेढीओ णं भंते ! दव्वट्ठयाए किं संखेजाओ असंखेजाओ अनंताओ?, गोयमा! नो संखेनाओ असंखेज्जाओ अनंताओ। एवं पाईणपडीणाययाओवि एवं दाहिणुत्तराययाओवि एवं उड्डमहायताओवि सेढीओ गंभंते! पएसट्टयाए किं संखेजाओ जहा दव्वट्ठयाएतहा पएसठ्ठयाएविजाव उद्दमहाययाओवि सव्वाओ अनंत०। Page #947 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (२) २५/-/३/८७४ लोयागाससेढीओ णं भंते! पएस० किं संखेज्जाओ पुच्छा, गोयमा ! सिय संखे० सिंय असं० नो अनंताओ एवं पाईणपडीणायताओ दाहिणुत्तरायता ओवि एवं चेव उड्डमहायता ओवि नो संखेजाओ असंखे० नो अनंताओ । ३८० अलोगागाससेढीओ णं भंते! पएसट्टयाए पुच्छा, गोयमा ! सिय संखे० सिय असं० सिय अनंताओ पाईणपडीणाययाओ गंभंते! अलोया० पुच्छा, गोयमा! नो संखेज्जाओ नो असंखेज्जाओ अनताओ । एवं दाहिणुत्तरायताओवि, उड्डमहायताओ पुच्छा, गोयमा ! सिय संखेज्जाओ सिय असं० सिय अनंताओ ।। वृ. 'सेढी 'त्यादि, श्रेणीशब्देन च यद्यपि पङ्क्तिमात्रमुच्यते तथाऽपीहाकाशप्रदेशपङ्क्तयः श्रेणयो ग्राह्याः, तत्र श्रेणयोऽविवक्षितलोकालोकभेदत्वेन सामान्याः १ तथा ता एव पूर्वापरायताः २ दक्षिणोत्तरायताः ३ ऊर्ध्वाधआयताः ४, एवं लोकसम्बन्धिन्योऽलोकसम्बन्धिन्यश्चेति, तत्र सामान्ये श्रेणीप्रश्ने 'अनंताओ' त्ति सामान्याकाशास्तिकायस्य श्रेणीनां विवक्षितत्वादनन्तास्ताः, लोकाकाशश्रेणीप्रश्ने त्वसङ्ख्याता एव ताः, असङ्ख्यातप्रदेशात्मकत्वाल्लोकाकाशस्य, अलोकाकाशश्रेणीप्रश्ने पुनरनन्तास्ताः, अनन्तप्रदेशात्मकत्वादलोकाकाशस्य । तथा 'लोगागाससेढीओ णं भंते! पएसट्टयाए' इत्यादी 'सियसंखेज्जाओ सिय असंखेज्जाओ' त्ति अस्येयं चूर्णिकार व्याख्या - लोकवृत्तान्निष्क्रान्तस्यालोके प्रविष्टस्य दन्तकस्य याः श्रेणयस्ता द्वित्रादिप्रदेशा अपि सभवन्ति तेन ताः सङ्ख्यातप्रदेशा लभ्यन्ते शेषा असङ्ख्यातप्रदेशा लभ्यन्त इति, टीकाकारस्तु साक्षेपपरिहारं चेह प्राह 119 11 ॥२॥ “परिमंडलं जहन्नं भणियं कडमुज्जवट्टियं लोए । तिरियायसेढीणं संखेज्जपएसिया किह नु ॥ दो दो दिसासु एक्केकओ य विदिसासु एस कडजुम्मे । पढमपरिमंडलाओ वुड्डी किर जाव लोगंतो ॥ इत्याक्षेपः, परिहारस्तु ॥३॥ अहंसया पसज्जइ एवं लोगस्स न परिमंडलया । बट्टालेहेण तओ वुड्डी कडजुम्मियाजुत्ता ॥ एवं च लोकवृत्तपर्यन्तश्रेणयः सङ्ख्यातप्रदेशिका भवन्तीति 'नो अनंताओ' त्ति लोकप्रदेशानामनन्तत्वाभावात्, 'उड्डमहाययाओ' 'नो संखेज्जाओ असंखेज्जाओ' त्ति यतस्यासामुच्छ्रितानामूर्ध्वलोकान्ता दधोलाकान्तेऽधोलाकन्तादूर्ध्व लोकान्ते प्रतिघातोऽतस्ता असङ्ख्यातप्रदेशा एवेति, या अप्यधोलोककोणतो ब्रह्मलोकतिर्यग्मध्यप्रान्ताद्वोत्तिष्ठन्ते ता अपि न सङ्ख्यातप्रदेशा लभ्यन्ते, अत एव सूत्रवचनादिति || 'अलोगागाससेढीओ णं भंते! पएसङ्ख्याए' इत्यादि, 'सिय संखेज्जाओ सिय असंखेज्जाओ' त्ति यदुक्तं तत्सर्वं क्षुल्लकप्रतरप्रत्यासन्ना ऊर्ध्वधआयता अधोलोक श्रेणीराश्रित्येत्यवसेयं, ता हि आदिमाः सङ्ख्यातप्रदेशास्ततोऽसङ्ख्यातप्रदेशास्ततः परं त्वनन्तप्रदेशाः, तिर्यगायतास्त्वलोक श्रेणयः प्रदेशतोऽनन्ता एवेति ॥ मू. (८७५) सेढीओ णं भंते! किं साइयाओ सपज्जवसियाओ १ साईयाओ अपज्जवसि० २ अनादीयाओ सपज्जवसियाओ ३ अनादीयाओ अप० ४?, गोयमा ! नो सादीयाओ सप० नो Page #948 -------------------------------------------------------------------------- ________________ शतकं २५, वर्गः-, उद्देशकः-३ सादीयाओ अप० णो अणादीयाओ सप० अणादीयाओ अप० एवं जाव उड्डमहायताओ। लोयागाससेढीओणंभंते! किंसादीयाओसप० पुच्छा, गो०! सादीयाओसपञ्जवसियाओ नो सादीयाओ अपज्जवसियाओ नो अनादीयाओ सपञ्जव० नो अनादीयाओ अपज्ज० एवं जाव उड्डमहायताओ। अलोयागाससेढीओ णं भंते ! किं सादीयाओ सप० पुच्छा, गोयमा ! सिय' साइयाओ सपञ्जवसियाओसिय साईयाओ अपजवसियाओ २ सिय अनादीयाओ सपजवसियाओ३ सिय अनाइयाओ अपञ्जवसियाओ ४, पाईणपडीणाययाओ दाहिणुतरायताओ य एवं घेव, नवरंनो सादीयाओ सपज्जवसियाओ सिय साईयाओअपज्जवसियाओ सेसंतंचेव, उद्यमहायताओ जाव ओहियाओ तहेव घउभंगो।। सेढीओणंभंते! दव्वट्ठयाए किं कडजुम्माओतेओयाओ? पुच्छा, गोयमा! कडजुम्माओ नो तेओयाओ नो दावरजुम्माओ नो कलियोगाओ एवंजाव उडमहायताओ, लोगागाससेढीओ एवं चेव, एवं अलोगागासेढीओवि। सेढीओणं भंते! पएसट्टयाए किं कडजुम्माओ पुच्छा, एवं चेवएवंजाव उड्वमहायताओ लोयागाससेढीओणंभंते! पएसट्टयाएपुच्छा, गोयमा ! सिय कडजुम्माओ नो तेओयाओ सिय दावरजुम्माओ नो कलिओगाओ, एवं पाईणपडीणायताओवि दाहिणुत्तरायताओवि, उद्दमहाययाओणेपुच्छा, गोयमा! कडजुम्माओ नो तेओगाओ नो दावरजुम्माओनो कलियोगाओ __अलोगागाससेढीओणं भंते! पएसट्टयाएपुच्छा, गोयमा! सिय कडजुम्माओ जाव सिय कलिओगाओ, एवं पाईणपडीणायताओवि एवं दाहिणुत्तरायताओवि, उड्डमहायताओवि एवं चेव, नवरं नो कलिओगाओ सेसं तं चेव। ... वृ. 'सेढीओणंभंते ! किं साईयाओ'इत्यादिप्रश्नः, इहच श्रेण्योऽविशेषितत्वाद्या लोके चालोकेतासां सर्वासां प्रतिग्रहणं, सर्वग्रहणाश्च ताअनादिका अपर्यवसिताश्चेत्येकएव भङ्गकोऽनुमन्यते शेषभङ्गकत्रयस्य तुप्रतिषेधः । 'लोगागाससेढीओण'मित्यादौ तु साइयाओसपज्जवसियाओ' इत्येको भङ्गकः सर्वश्रेणीभेदेष्वनुम्न्यते, शेषाणांतु निषेधः, लोकाकाशस्य परिमितत्वादिति _ 'अलोगागाससेढी' त्यादौ 'सिय साईयाओ सपज्जवसियाओ'त्ति प्रथमो भङ्गकः क्षुल्लकप्रतरप्रत्यासत्तौ ऊर्ध्वायतश्रेणीराश्रित्यावसेयः, 'सिय साइयाओ अपज्जवसियाओ'त्ति द्वितीयः, स च लोकान्तादवधेरारभ्य सर्वतोऽवसेयः, 'सिय अणाईयाओ सपज्जवसियाओ'त्ति तृतीयः, सचलोकान्तसन्निधौ श्रेणीनामन्तस्य विवक्षणात, 'सियअनाईयाओ अपज्जवसियाओ'त्ति चतुर्थः, सच लोकं परिहृत्य याः श्रेणयस्तदपेक्षयेति। ‘पाईणपडीणाययाओ' इत्यादी 'नोसाईयाओसपज्जवसियाओ'त्तिअलोकेतिर्यश्रेणीनां सादित्वेऽपि सपर्यवसितत्वस्याभावान्न प्रथमो भङ्गः, शेषास्तु त्रयः संभवन्त्यत एवाह-सिय साइयाओ' इत्यादि। 'सेढीणंभंते! दव्वट्ठयाए किंकडजुम्माओ?' इत्यादि प्रश्नः, उत्तरंतु कडजुम्माओ'त्ति, कथं? वस्तुस्वभावात्, एवं सर्वाअपि, यःपुनर्लोकालोकश्रेणीषु प्रदेशार्थतया विशेषोऽसावुच्यते तत्र ‘लोगागाससेढीओणंभंते! पएसट्ठयाए' इत्यादौस्यात् कृतयुग्माअपिस्यात् द्वापरयुग्मा Page #949 -------------------------------------------------------------------------- ________________ ३८२ भगवतीअगसूत्रं (२) २५/-/३/८७५ इत्येतदेवं भावनीयं-रुचकार्डादारभ्य यत्पूर्वंदक्षिणं वालोकार्द्धतदितरेणंतुल्यमतःपूर्वापरश्रेणयो दक्षिणोत्तरश्रेणयश्च समसङ्ख्यप्रदेशाः, ताश्च काश्चित् कृतयुग्माः काश्चिद् द्वापरयुग्माश्च भवन्ति नपुनस्त्र्योजप्रदेशाः कल्योजप्रदेशावा, तथाहि-असद्भावस्थापनया दक्षिणपूर्वाद्चकप्रदेशात्पूर्वतो यल्लोकश्रेण्यर्द्धत प्रदेशशतमानं भवति, यच्चापरदक्षिणाद्रुचकप्रदेशादपरतो लोकश्रेण्यर्द्ध तदपिप्रदेशतमान, ततश्चशतद्वयस्य चतुष्कापहारे पूर्वापरायतलोकश्रेण्याः कृतयुग्मता भवति, तथा दक्षिणपूर्वाद्रुचकप्रदेशाद्दक्षिणो योऽन्त्यः प्रदेशस्तत आरभ्य पूर्वतो यल्लोकश्रेण्यर्द्ध तनवनवतिप्रदेशमानं, यच्चापरदक्षिणायताद्रुचकप्रदेशाद्दक्षिणोयोऽन्यत्यः प्रदेशस्ततआरभ्यापरतो लोकश्रेण्यर्द्धतदपिचनवनवतिप्रदेशमान, ततश्च द्वयोर्नवनत्योर्मीलने चतुष्कापहारेच पूर्वापरायतलोकश्रेण्या द्वापरयुग्मताभवति, एवमन्यास्वपिलोकश्रेणीषुभावना कार्या, इहचेयंसङ्ग्रहगाथा॥१॥ “तिरियाययाउ कडबायराओ लोगस्स संखसंखा वा। सेढीओ कडजुम्मा उद्दमहेआययमसंखा ।।" इति। तथा अलोगागाससेढीओणंभंते! पएसे'त्यादौ 'सिय कडजुम्माओ'त्तियाः क्षुल्लकप्रतरद्वयसामीप्यात्तिरश्चीनतयोत्थिता याश्च लोकमस्पृशन्त्यः स्थितास्ता वस्तुस्वभावात्कृतयुग्माः, यावत्करणात् "सिय तेओयओ सिय दावरजुम्माओ'त्ति श्य, तत्र च.याः क्षुल्लकप्रतरद्वयस्याधस्तनादुपरितनाद्वा प्रतरादुत्थितास्तास्त्र्योजाः, यतः क्षुल्लकप्रतरद्वयस्याध उपरि च प्रदेशतो लोकस्य वृद्धिभावेनालोकस्य प्रदेशत एव हानिभावादेकैकस्य प्रदेशस्यालोकश्रेणीभ्योऽपगमो भवतीति, एवं तदनन्ताराभ्यामुत्थिता द्वापरयुग्माः, 'सिय कलिओगाओ'त्ति तदनन्तराभ्यामेवोत्थिताः कल्योजाः, एवं पुनः पुनस्ता एव यथासम्भवं वाच्या इति । 'उड्डाययाणमित्यादि, इह क्षुल्लकप्रतरद्वयमाने या उत्थिता ऊर्धायतास्ता द्वापरयुग्माः ततऊर्द्धमधश्चैकैकप्रदेशवृद्धया कृतयुग्माः क्वचिच्चैकप्रदेशवृद्धयाऽन्यत्रवृद्धयभावेन त्र्योजाः, कल्योजास्त्विहनसंभवन्ति वस्तुस्वभावात्, एतच्च भूमौलोकमालिख्य केदाराकारप्रदेशवृद्धिमन्तं ततः सर्वं भावनीयमिति ।। अथ प्रकारान्तरेण श्रेणीप्ररूपणायाह ___ मू. (८७६) कति णं भंते ! सेढीओ प०?, गोयमा! सत्त सेढीओ पन्नत्ताओ, तंजहाउज्जुआयता एगओवंका दुहओवंका एगओखहा दुहओखहा चक्कवाला अद्धचक्कवाला। परमाणुपोग्गलाणं भंते! किं अणुसेढींगती पवत्तति विसेदि गती पवत्तति?, गोयमा! अणुसेढी गति पवत्तति नो विसेढी गती पवत्तति। दुपएसियाणं भंते! खंधाणं अणुसेढी गती पवत्तति विसेढी गती पवत्तति एवं चेव, एवं जाव अनंतपएसियाणं खंधाणं । नेरइयाणं भंते ! किं अणुसेढी गती पवत्तति विसेढी गती पवत्तति एवं चेव, एवं जाव वेमाणियाणं॥ वृ. 'कइ ण'मित्यादि, 'श्रेणयः प्रदेशपङ्क्तयो जीवपुद्गलसञ्चरणविशेषिताः तत्र 'उजुयायत'त्ति ऋजुश्चासावायता चेति ऋचायता यया जीवादय ऊर्ध्वलोकादेरधोलोकादौ ऋजुतया यान्तीति, एगओवंक'त्ति एकत' एकस्यां दिशि ‘वता' वक्रायया जीवपुद्गला ऋजु गत्वा वक्रंकुर्वन्ति श्रेण्यन्तरेण यान्तीति, 'दुहओवंक'त्तियस्यांवारद्वयं वक्र कुर्वन्तिसा द्विधावक्रा, इयं चोर्ध्वक्षेत्रादाग्नेयदिशोऽधःक्षेत्रे वायव्यदिशि गत्वा य उत्पद्यते तस्य भवति, तथाहि Page #950 -------------------------------------------------------------------------- ________________ शतकं-२५, वर्गः-, उद्देशकः-३ प्रथमसमयेआग्नेय्यास्तिर्यग्नैऋत्यां याति ततस्तिर्यगेव वायव्यांततोऽधोवायव्यामेवेति, त्रिसमयेयं त्रसनाड्या मध्ये बहिर्वा भवतीति, 'एगओखह'त्ति यया जीवः पुद्गलो वा नाड्या वामपाश्वदिस्तां प्रविष्टस्त यैव गत्वा पुनस्तद्बामपार्वादावुत्पद्यते सा एकतःखा, एकस्यां दिशि वामादिपार्श्वलक्षणायां खस्य-आकाशस्य लोकनाडीव्यतिरिक्तलक्षणस्य भावादिति, इयं च द्वित्रिचतुर्वक्रोपेताऽपि क्षेत्रविशेषाश्रितेति भेदेनोक्ता, 'दुहओखह'त्ति नाड्या वामपाश्वदिन डी प्रविश्य तथैव गत्वाऽस्या एव दक्षिणपाश्र्वादी ययोत्पद्यते सा द्विधाखा। नाडीबहिर्भूतयोमिदक्षिणपावलक्षणयोर्द्धयोराकाशयोस्तया स्पृष्टत्वादिति, 'चकवाल त्ति चक्रवालं-मण्डलं, ततश्च यया मण्डलेन परिभ्रम्यपरमाण्वादिरुत्पद्यतेसा चक्रवाला, 'अद्धचक्कवाल'त्ति चक्रवालार्द्धरूपा। अनन्तरं श्रेणय उक्ताः, अथ ता एवाधिकृत्य परमाण्वादिगतिप्रज्ञापनायाह ‘परमाणुपोग्गलाणं भंते ! इत्यादि,' 'अणुसेढि'न्ति अनुकूला-पूर्वादिदिगभिमुखा श्रेणियंत्र तदनुश्रेणि, तद्यथा भवत्येवं गतिः प्रवर्तते, विसेदिति विरुद्धा विदिगाश्रिता श्रेणी यत्र तद्विश्रेणि, इदमपि क्रियाविशेषणम्। अनुश्रेणिविश्रेणिगमनं नारकादिजीवानां प्रागुक्तं, तच्च नारकावासादिषु स्थानषु भवतीतिसम्बन्धात्पूर्वोक्तमपि नारकावासादिकं प्ररूपयन्नाह . मू. (८७७) इमीसे गंभंते ! रयणप्पभाए पुढवि० केवतिया निरयावाससयसहस्सा पप०?, गोयमा! तीसं निरयावाससयसहस्स प०, एवं जहा पढमसते पंचमुद्देसगेजाव अनुत्तरविमाणत्ति वृ. 'इमीसे णमित्यादि, इदं च नरकावासादिकं छद्मस्थैरपि द्वादशाङ्गप्रभावादवसीयत इति तनरूपणायाह मू. (८७८) कइविहे णं भंते ! गणिपिडए प०?, गोयमा ! दुवालसंगे गणिपिडए पं० तं०-आयारो जाव दिडिवाओ, से किंतं आयारो?, आयारेणं समणामं निग्गंथाणं आयारगो० एवं अंगपरूवणा भाणियव्वा जहा नंदीए । जाब वृ. 'कइविहे ण'मित्यादि, ‘से किंतं आयारो'त्ति प्राकृतत्वात्, अथ कोऽसावाचारः?, अथवा किं तद्वस्तु यदाचार इत्येवं व्याख्येयम्, 'आयारेणं'ति आचारेण शास्त्रेण करणभूतेन अथवा आचारे अधिकरणभूते णमित्यलङ्कारे 'आयाइत्येवं व्याख्येयम्, 'आयारेणं ति आचारेण शास्त्रेणकरणभूतेनअथवाआचारे अधिकरणभूते णमित्यलङ्कारे 'आयारगो' इत्यनेनेदं सूचितम्'आयारगोयरविणयवेणइयसिक्खाभासाअभासाचरणकरणजायामायवित्तीओ आघवेजंति'त्ति, तत्राचारो-ज्ञानाद्यनेकभेदभिन्नः गोचरो-भिक्षाग्रहणविधिलक्षणः विनयो-ज्ञानादिविनयः वैनयिकं-विनयफलं कर्मक्षयादि शिक्षा ग्रहणासेवनाभेदभिन्ना - __ -अथवा 'वेणइयत्तिवैनयिको विनयोवा-शिष्यस्तस्य शिक्षावैनयिकशिक्षा विनेयशिक्षा वा भाषा-सत्याऽसत्यामृषाच अभाषा-मृषासत्यामृषाचचरणं-व्रतादिकरणं-पिण्डविशुद्धयादि यात्रा-संयमयात्रा मात्रा-तदर्थमाहारमात्रा वृत्ति विविधैरभिग्रहविशेषैर्वर्तनं आचारश्च गोचरश्चेत्यादिर्द्वन्द्वस्ततश्च ता आख्यायन्ते-अभिधियन्ते, इह च यत्र क्वचिदन्यतरोपा-दानेऽन्यतरगतार्थाभिधानं तत्सर्वं तयाधान्यख्यापनार्थमेवावसेयमिति । एवं अंगपरूवणा भाणियव्वा Page #951 -------------------------------------------------------------------------- ________________ ३८४ भगवतीअङ्गसूत्रं (२) २५/-/३/८७८ जहा नंदीए'त्ति एवमिति-पूर्वप्रदर्शितप्रकारवता सूत्रेणाचाराधङ्गप्ररूपणा भणितव्या यथा नन्द्यां साचतत एवावधार्या, अथ कियङ्करमियङ्गप्ररूपणा नन्धुक्ता वक्तव्या इत्याहमू. (८७९) सुत्तत्थो खलु पढमो बीओ निजुत्तिमीसिओ भणिओ। तइओ य निरवसेसो एस विही होइ अनुओगे। वृ. 'जाव सुत्तत्थो गाहा, सूत्रार्थमात्रप्रतिपादनपरः सूत्रार्थोऽनुयोग इति गम्यते, खलुशब्दस्त्वेवकारार्थः स चावाधारणे इति, एतदुक्तं भवति-गुरुणा सूत्रार्थमात्राभिधानलक्षण एवप्रथमोऽनुयोगः कार्यो, माभूत् प्राथमिकविनेयानां मतिमोह इति, द्वितीयोऽनुयोगः सूत्रस्पशकनियुक्तिमिश्रः कार्यइत्येवंभूतोभणितो जिनादिभि, 'तृतीयश्च तृतीयः पुनरनुयोगो निरवशेषो निरवशेषस्य प्रसक्तानुप्रसक्तस्यार्थस्य कथनात्, 'एषः' अनन्तरोक्तः प्रकारत्रयलक्षणो भवति' स्यात् विधि विधान्य ‘अनुयोगे' सूत्रस्यार्थेनानुरूपतया योजनलक्षणे विषयभूते इति गाथार्थ । मू. (८८०) एएसिणं भंते ! नेरतियाणं जाव देवाणं सिद्धाण य पंचगतिसमासेणं कयरे २? पुच्छा, गोयमा! अप्पाबहुयं जहा बहुवत्तव्वयाए अट्टगइसमासअप्पाबहुगं च । ___ एएसिणं भंते ! सइंदियाणं एगिदियाणं जाव अनिंदियाण य कयरे २ ?, एयपि जहा बहुवतव्वयाए तहेव ओहियं पयं भाणियव्वं, सकाइयअप्पाबहुगंतहेव ओहियं भाणियव्यं । एएसिणं भंते ! जीवाणं पोग्गलाणंजाव सव्वपज्जवाण यकयरे २ जाव बहुवत्तव्वयाए, एएसिणंभंते जीवाणं आउयस्स कम्मस्स बंधगाणं अबंधगाणंजहा बहुवत्तव्वयाएजाव आउयस्स कम्मस्स अबंधगा विसेसाहिया। सेवं भंते ! सेवं भंतेत्ति । वृ.अनन्तरमङ्गप्ररूपणोक्ता, अङ्गेषु च नारकादयः प्ररुप्यन्त इति तेषामेवाल्पबहुत्वप्रतिपादनायाह- "एएसिण'मित्यादि, 'पंचगइसमाणेणं'तिपञ्चगत्यन्तर्भावेन, एषां चाल्पबहुत्वं तथा वाच्यं यथा बहुवक्तव्यतायां प्रज्ञापनायास्तृतीयपदे इत्यर्थः, तच्चैवमर्थतः । ॥१॥ “नरनेरइया देवा सिद्धा तिरिया कमेण इह होति । थोवमसंखअसंखा अनंतगुणिया अनंतगुणा ॥". अगइसमासप्पाबहुयंच'त्ति अष्टगतिसमासेन यदल्पबहुत्वंतदपि यथा वहुवक्तव्यतायां तथा वाच्यम्, अष्टगतयश्चैवं-नरकगतिस्तथा तिर्यग्नरामरगतयः स्त्रीपुरुषभेदाद्देधा सिद्धगतिश्चेत्यष्टौ, अल्पबहुत्वं चैवमर्थतः॥१॥"नारी १ नर २ नेरइय ३ तिरित्थि ४ सुर ५ देवि ६ सिद्ध ७ तिरिया य ८। थोव असंखगुणा घउ संखगुणा नंतगुण दोन्नि ।।" 'सइंदियाणं एगेंदियाण'मित्यादौ यावत्करणाद् द्वीन्द्रियादीनि चत्वारि पदानि वाच्यानि 'एयंपि जहा बहुवत्तव्वयाए तहेव'त्ति एतदप्यल्पबहुत्वं यथा बहुवक्तव्यतायामुक्तं तथ वाच्यं, तच्चपर्याप्तकापर्याप्तकभेदेनापितत्रोक्तंइह तुयत्सामान्यतस्तदेव वाच्यमितिदर्शयितुमाह-'ओहियं पदं भाणियव्वं ति तचैवमर्थतः। "पण १ चउ २ ति ३ दुय ४ अनिंदिय ५ एगिदि ६ सइंदिया७कमा हुंति। थोवा १ तिनि य अहिया ४ दोनंत गुणा ६विसेसहिया ७॥ सकाइयअप्पाबहुग तहेव ओहियं भाणियव्य'ति सकायिकपृथिव्यप्तेजोवायुवनस्पतित्र Page #952 -------------------------------------------------------------------------- ________________ शतकं-२५, वर्गः-, उद्देशकः-३ ३८५ सकायिकाकायिकनां यथाऽल्पबहुत्वं सामान्यतस्तत्रोक्तं तथैवेहापि भणितव्यं, तच्चैवमर्थतः॥१॥"तस १ तेउ २ पुढवि ३ जल ४ वाउकाय ५ अकाय ६ वणस्सइ७ सकाया ८1 थोव १ असंखगुणा २ हिय तिन्नि उ ५ दोनंतगुण ७ अहिया ८॥" अल्पबहुत्वाधिकारादेवेदमाह--‘एएसिणमित्यादि, जीवाणंपोग्गलाणं' इहयावत्करणादिदं दृश्यं–'समयाणं दव्वाणं पएसाणं'ति 'जहा बहुक्त्तव्वयाए'त्ति, तदेवमर्थतः॥१॥ “जीवा १ पोग्गल २ समया ३ दव्व ४ पएसा य ५ पज्जवा ६ चेव । थोवा १ नंता २ नंता ३ विसेसअहिया ४ दुवेऽनंता ६॥" इह भावना-यतो जीवाः प्रत्येकमनन्तानन्तैः पुद्गलैर्बद्धाः प्रायो भवन्ति, पुद्गलास्तु जीवैः संबद्धा असंबद्धाश्च भवन्तीत्यतः स्तोकाः पुद्गलेभ्यो जीवाः, यदाह॥२॥ "जंपोग्गलाववद्धा जीवा पाएण होति तो थोवा । - जीवेहिं विरहिया अविरहिया व पुन पोग्गला संति॥" . जीवेभ्योऽनन्तगुणाः पुद्गलाः, कथं ?, यत्तैजसादिशरीरं येन जीवेन परिगृहीतं तत्ततो जीवात्पुद्गलपरिमाणमाश्रित्यानन्तगुणं भवति, तथा तैजसशरीराप्रदेशतोऽनन्तगुणं कार्मणं, एवं चैते जीवप्रतिबद्धे अनन्तगुणे, जीवविमुक्ते चते ताभ्यामनन्तगुणे भवतः, शेषशरीरचिन्ता त्विह च कृता, यस्मात्तानि मुक्तान्यपि स्वंस्वस्थाने तयोरनन्तभागे वर्तन्ते, तदेवमिह तैजसशरीरपुद्गला अपि जीवेभ्योऽनन्तगुणाः किं पुनः कार्मणादिपुद्गलराशिसहिताः, तथा पञ्चदशविधप्रयोगपरिणताः पुद्गलाः स्तोकास्तेभ्यो मिश्रपरिणताः अनन्तगुणास्तेभ्योऽपि विनसापरिणता अनन्तगुणास्त्रिविधा एव च पुद्गलाः सर्व एव भवन्ति, जीवाश्च सर्वेऽपि प्रयोगपरिणतपुद्गलानां प्रतनुकेऽनन्तभागे वर्तन्ते, यस्मादेवं तस्माजीवेभ्यः सकाशात्पुद्गला बहुभिरनन्तानन्तकैर्गुणिताः सिद्धा इति, आह च॥१॥ "जंजेण परिगहियं तेयादि जिएण देहमेक्केक। तत्तो तमनंतगुणं पोग्गलपरिणामओ होइ। ॥२॥ तेयाओ पुण कम्मगमनंतगुणियंजओ विणिद्दिटुं। एवंता अवबद्धाइंतेयगकम्माइंजीवेहिं ॥ ॥३॥ इत्तोऽनंतगुणाई तेसिं चिय जाणि होति मुक्का इं। इह पुण थोवत्ताओ अग्गहणं सेसदेहाणं ।। ॥४॥ जंतेसि मुक्का इंपि होंति सठ्ठाणऽनंतभागंमि । तेणं तदग्गहणमिहं बद्धाबद्धाण दोण्हपि ।। ॥५॥ इह पुण तेयसरीरगबद्धच्चिय पोग्गला अनंतगुणा। जीवेहितो किं पुण सहिता अवसेसरासीहिं ? || ॥६॥ थोवा भणिया सुत्ते पन्नरसविहप्पओगपाओग्गा। तत्तो मीसपरिणया नंतगुणा पोग्गला भणिया। ॥७॥ तो वीससापरिणया तत्तो भणिया अनंतसंगुणिया। एवं तिविहपरिणया सव्वेवि य पोग्गला लोए।। 1525 Page #953 -------------------------------------------------------------------------- ________________ ३८६ भगवतीअङ्गसूत्रं (२) २५/-1३/८८० ॥८॥ जं जीवा सव्वेविय एक्कमि पओगपरिणयाणंपि । वटुंति पोग्गलाणं अनंतभागंमि तणुयम्मि । ॥९॥ बहुएहिं अनंतानंतएहिं तेण गुणिया जिएहिंतो। सिद्धा हवंति सव्वेविपोग्गला सव्वलोगंमि ।। ननुपुद्गलेभ्योऽनन्तगुणाः समयाइतियदुक्तंतनसंगतं,तेभ्यस्तेषांस्तोकत्वात्, स्तोकत्वं च मनुष्यक्षेत्रमात्रवर्तित्वात्समयानांपुद्गलानांसकललोकवर्तित्वादिति, अत्रोच्यते, समयक्षेत्रे येकेचन द्रव्यपर्यायाः सन्ति तेषामेकैकस्मिन् साम्प्रतसमयो वर्तते, एवंच साम्प्रतः समयो यस्मासमयक्षेत्रद्रव्यपर्यवगुणो भवति तस्मादनन्ताः समया एकैकस्मिन् समये भवन्तीति, आह च॥१॥ 'होति य अनंतगुणिया अद्धासमया उ पोग्गलेहिंतो। ननु थोवा ते नरखेत्तमेत्ततव्वत्तणाओत्ति ।। ॥२॥ भन्नइ समयक्खेत्तंमि सन्ति जे केइ दबपज्जाया । __ वट्टइ संपयसमओ तेसिं पत्तेयमक्केछ। ॥३॥ एवं संपयसमओ जं समयक्खेत्तपज्जवब्मत्थो। तेणानंता समया भवंति एकेक्कसमयमि।। एवंच वर्तमानोऽपि समयः पुद्गलेभ्योऽनन्तगुणो भवति, एकद्रव्यस्यापि पर्यवाणामनन्तानन्तत्वात्, किञ्चि–न केवलमित्यं पुद्गलेभ्योऽनन्तगुणाः समयाः सर्वलोकद्रव्यप्रदेशपर्यायेभ्योऽप्यनन्तगुणास्ते संभवन्ति, तथाहि-यत् समस्तलोकद्रव्यप्रदेशपर्यवराशेः-समयक्षेत्र द्रव्यप्रदेशपर्यवराशिना भक्ताल्लभ्यते तावत्सु समयेषु तात्विकेषु गतेषु लोकद्रव्यप्रदेशपर्यवसङ्ख्यासमाना औपचारिकसमयसङ्घया लभ्यते। एतद्भावना चैवं-किलासद्भावकल्पनया लक्षं लोकद्रव्यप्रदेशपर्यवाणां तस्य समयक्षेत्रद्रव्यप्रदेशपर्यवराशिनाकल्पनया सहृमानेनभागेहतेशतंलब्धं, ततश्चकिल तात्विकसमय शते गते लोकद्रव्यप्रदेशपर्यवसङ्ख्यातुल्या समयक्षेत्रद्रव्यप्रदेशपर्यवरूपसमयसङ्ख्या लभ्यते, समयक्षेत्रापेक्षयाऽसङ्ख्यातगुणलोकस्य कल्पनया शतगुणत्वात्।। तथाऽन्येष्वपि तावत्सु तात्विकसमयेषु गतेषु तावन्त एवौपचारिकसमया भवन्तीति, एवमसञ्जयातेषु कल्पनया शतमानेषु तात्विकसमयेषु पौनःपुन्येन गतेष्वनन्ततमायां कल्पनया सहस्रतमायां वेलायां गता भवन्ति तात्त्विकसमयालोकद्रव्यप्रदेशपर्यवमात्राः कल्पनया लक्षप्रमाणाः,एवं चैकैकस्मिंस्तात्विकसमयेऽनन्तानामौपचारिकसमयानां भावात्सर्वलोकद्रव्यप्रदेशपर्यवराशेरपि समया अनन्तगुणाः प्राप्नुवन्ति किं पुनः पुद्गलेभ्य इति, यदाह॥१॥ "जं सव्वलोगदव्वप्पएसपज्जवगणस्स भइयस्स। लब्बइ समयक्खेत्तप्पएसपज्जायपिंडेण ॥ ॥२॥ एवइसमएहिं गएहिं लोगपज्जवसमा समयसंखा। लब्भइ अन्नेहिंपिय तत्तियत्तेहिं तावइया ।। ॥३॥ एवमसंखेग्लेहिं समएहिं गएहिं तो गया होति। समयाओ लोगदव्वप्पएसपज्जायमेत्ताओ॥ Page #954 -------------------------------------------------------------------------- ________________ ३८७ शतकं २५, वर्गः-, उद्देशकः-३ ॥४॥ इय सव्वलोगपज्जवरासीओवि समया अनंतगुणा । पावंति गणेहंता किं पुणता पोग्गलेहिंतो ।। अन्यस्तुप्रेरयतिउत्कृष्टतोऽपिषण्मासमात्रमेव सिद्धिगतेरन्तरं भवतितेन च सेत्स्यद्भयः सिद्धेभ्योऽपिच जीवेभ्योऽसङ्ख्यातगुणा एव समया भवन्ति कथं पुनः सर्वजीवेभ्योऽनन्तगुणा भविष्यन्तीति, इहाप्यौपचारिकसमयोपेक्षया समयानामनन्तगुणत्वं वाच्यमिति, अथ समयेभ्यो द्रव्याणि विशेषाधिकानीति, कथम्?,अत्रोच्यते,यस्मात्सर्वे समयाः प्रत्येकं द्रव्याणिशेषाणि च जीवपुद्गलधर्मास्तिकायादीनि तेष्वेवक्षिप्तानीत्तः केवलेभ्यः समयेभ्यः सकाशात् समस्तद्रव्याणि विशेषाधिकानिभवन्तिनसङ्ख्यातगुणादीनि, समयद्रव्यापेक्षयाजीवादिद्रव्याणमल्पतरत्वादिति, उक्तञ्च॥१॥ “एत्तो समएहिंतो होति विसेसाहियाइं दव्वाई। जंभेया सव्वेच्चिय समया दव्वाइंपत्तेयं ॥ ॥२॥ सेसाइ जीवपोग्गलधम्माधम्मंबराइंछूढाई। दव्वछाए समएसुतेण दव्वा विसेसहिया ॥ नन्वद्धासमयानां कस्माद्रव्यत्वमेवेष्यते ? समयस्कन्धापेक्षया प्रदेशार्थत्वस्यापि तेषां युज्यमानत्वा, तथाहि-यथा स्कन्धो द्रव्यं सिद्धं स्कन्धावयवा अपि यथा प्रदेशाः सिद्धाः एवं समयस्कन्धवर्तिनः समया भवन्ति प्रदेशाश्चद्रव्यंचेति, अत्रोच्यते, परमाणूनामन्योऽन्यसव्यपेक्षत्वेन स्कन्धत्वं युक्तं, अद्धासमयानां पुनरन्योऽन्यापेक्षिता नास्ति, यतः कालसमयाः प्रत्येकत्वे च काल्पनिकस्कन्धाभावेच वर्त्तमानाः प्रत्येकवृत्तय एव तत्स्वभावत्वात् तस्मात्तेऽन्योऽन्यनिरपेक्षाः अन्योऽन्यनिरपेक्षत्वाच्च न ते वास्तवस्कन्धनिष्पादकास्ततश्च नैषां प्रदेशार्थतेति, उक्तश्चात्र॥१॥ "आहऽद्धासमयाणं किं पुण दव्वठ्ठए व नियमेणं । तेसि पएसठ्ठाविहु जुज्जइ खंधं समासज्ज ।। ॥२॥ सिद्धं खंधो दव्वं तदवयवाविय जहा पएसत्ति । इय तव्वत्ती समया होंति पएसायदव्वं च । भन्नइ परमाणूणं अनोन्नमवेक्ख खंधया सिद्धा। अद्धासमयाणं पुण अन्नोन्नावेक्खया नत्थि ।। ॥४॥ अद्धासमया जम्हा पत्तेयत्ते य खंधभावे य। पत्तेयवत्तिणो च्चिय ते तेणऽनोन्ननिरवेक्खा ।। अथ द्रव्येभ्यः प्रदेशा अनन्तगुणा इत्येतत्कथम् ?, उच्यते, अद्धासमयद्रव्येभ्य आकाशप्रदेशानामन्तगुणत्वात्, ननु क्षेत्रप्रदेशानां कालसमयानां च समानेऽप्यनन्तत्वे किं कारणमाश्रित्याकाशप्रदेशा अनन्तगुणाः कालसमयाश्च तदनन्तभागवर्तिनः ? इति, उच्यते, एकस्यामनाद्यपर्यवसितायामाकाशप्रदेशश्रेण्यामेकैकप्रदेशानुसारतस्तिर्यगायतश्रेणीनां कल्पनेन ताभ्योऽपि चैकैकप्रदेशानुसारेणैवोधिआयतश्रेणीविरचनेनाकाशप्रदेशघनो निष्पाद्यते, कालसमयश्रेण्यांतुसैव श्रेणीभवतिनपुनर्धनस्ततः कालसमयाः स्तोका भवन्तीति, इहगाथा:॥१॥ "एत्तो सव्वपएसानंतगुणा खप्पएसनंतत्ता। सव्वागासमनंतं जेण जिणिंदेहिं पन्नत्तं ।।" Page #955 -------------------------------------------------------------------------- ________________ ३८८ ॥२॥ ॥ ३ ॥ 11911 भगवती अङ्गसूत्रं (२) २५/-/३/८८० आह समेऽनं तत्तंमि खेत्तकालाण किं पुण निमित्तं । यं खमनंतगुणं कालो य सिमनंतभागंमि ॥ भन्नइ नभसेढीए अणाइयाए अपज्जवसियाए । निप्फज्जइ खंमि घणो न उ कालो तेण सो थोवो ॥ - प्रदेशोभ्योऽनन्तगुणाः पर्याया इति, एतद्भावनार्थं गाथा"एत्तो य अनंतगुणा पज्जाया जेण नहपएसम्मि । एक्केकमि अनता अगुरुलहू पजवा भणिया ।।" शतकं - २५ उद्देशकः - ३ समाप्तः -: शतकं - २५ उद्देशकः -४ : वृ. तृतीयोद्देशके संस्थानादीनां परिमाणमुक्तं, चतुर्थे तु परिमाणस्यैव भेदा उच्यन्ते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् - " मू. (८८१) कति णं भंते! जुम्मा पत्रता ?, गोयमा ! चत्तारि जुम्मा पं० तं० - कडजुम्मे जाव कलिओगे, से केण० एवं वु० चत्तारि जुम्मा पं० कडजुम्मे जहा अट्ठारसमसते चउत्थे उद्देसए तहेव जाव से तेण० गोयमा ! एवं वु० । नेरइयाणं भंते! कति जुम्मा प० ?, गोयमा ! चत्तारि जुम्मा पं०, तंजहा- कडजुम्मे जाव कलियोए, सेकेण० एव वु० नेरइयाणं चत्तारि जुम्मा पं०, तं०- कडजुम्मे अट्ठो तहेव एवं जाव चाउकाइयाणं, वणस्सइकाइयाणं भंते! पुच्छा, गोयमा ! वणस्सइकाइया सिय कडजुम्मा सिय तेयोया सिय दावरजुम्मा सिय कलियोगा । सेकेणट्टे० एवं बुच्चइ वणरसइकाइया जाव कलियोगा ?, गोयमा ! उववायं पडुञ्च, से तेणट्टेणं तं चेव, बेदियाणं जहा नेरइयाणं एवं जाव वेमाणि०, सिद्धाणं जहा वणस्सइकाइयाणं । कतिविहाणं भंते! सव्वदव्वा प० ?, गोयमा ! छव्विहा सव्वदव्वा प० तंजहा-धम्मत्थिकाए अधम्मत्थिकाए जाव अद्धासमए । धम्मत्थिकाए णं भंते! दव्वट्टयाए किं कडजुम्मे जाव कलिओगे ?, गोयमा ! नो कडजुम्मे नो तेयोए नो दावरजुम्मे कलिओए, एवं अहम्मत्थिकाएवि, एवं आगासत्थिकाएवि, जीवत्थिकाए णं भंते! पुच्छा, गोयमा ! कडजुम्मे नो तेयोये नो दावरजुम्मे नो कलियोये, पोग्गलत्थिकाए णं भंते! पुच्छा, गोयमा ! सिय कडजुम्मे जाव सिय कलियोगे, अद्धासमये जहा जीवत्थिकाए । धमकाए णं भंते! पसट्टयाए किं कडजुम्मे ? पुच्छा, गोयमा ! कडजुम्मे नो तेयोए नो दावरजुम्मे नो कलियोगे एवं जाव अद्धासमए । एएसि णं भंते! धम्मत्थिकाय अधम्मत्थिकाय जाव अद्धासमयाणं दव्वट्टयाए० एएसि णं अप्पाबहुगं जहा बहुवत्तव्वयाए तहेव निरवसेसं । धम्मत्थिकाए णं भंते! किं ओगाढे अनोगाढे ?, गोयमा ! ओगाढे नो अनोगाढे, जइ ओगाढे किं संखेजपएसोगाढे असंखेजपएसोगाढे अनंतपएसोगाढे ?, गोयमा ! नो संखेज्जपएसोगाढे असंखेज्जपएसोगादे नो अनंतपएसोगाढे । जइ असंखेजपएसोगाढे किं कडजुम्पपोपाढे ?, पुच्छा, गोयमा ! कङजुम्मपएसोगाढे Page #956 -------------------------------------------------------------------------- ________________ शतकं - २५, वर्ग:, उद्देशकः - ५ नो ते ओगे नोदावर जुम्मे नो कलियोगपएसोगाढे, एवं अधम्मत्थिकायेवि, एवं आगासत्थिकायेवि, जीवत्धिकाये पुग्गलत्थिकाये अद्धासमए एवं चैव । ३८९ इमाणं भंते! रयणप्पभा पुढवी किं ओगाढा अनोगाढा जहेव धम्मत्थिकाए एवं जाव असत्तमा, सोहम्मे एवं चैव, एवं जाव इसिपब्भारा पुढवी । वृ. 'कति णमित्यादि, 'जुम्म'त्ति संज्ञाशब्दत्वाद्राशिविशेषाः । 'नेरइयाणं भंते ! कइ जुम्मा ? ' इत्यादी 'अठ्ठो तहेव 'त्तिस चार्थ:-- 'जेणं नेरइया चउक्कएणं अवहारेणं २ अवहीरमाणा २ चउपज्जवसिया ते णं नेरइया कडजुम्मे' त्यादि इति । वनस्पतिकायिकसूत्रे 'उववां पडुच्च'त्ति, यद्यपि वनस्पतिकायिका अनन्तत्वेन स्वभावात् कृतयुग्मा एव प्राप्नुवन्ति तथाऽपि गत्यन्तरेभ्य एकादिजीवानां तत्रोत्पादमङ्गीकृत्य तेषां चतूरूपत्वमयौगपद्येन भवतीत्युच्यते, उद्वर्त्तनामप्यङ्गीकृत्य स्यादेतत् केवलं सेह न विवक्षितेति । अथ कृतयुग्मादिभिरेव राशिभिर्द्रव्याणां प्ररूपणायेदमाह - 'कतिविहा णं भंते! सव्वदव्वा' इत्यादि, तत्र 'कतिविधानि कतिस्वभावानि कतीत्यर्थः, 'धम्मत्थिकाएण' मित्यादि 'कलियोगे'त्ति एकत्वाद्धम्र्म्मास्तिकायस्य चतुष्कापहाराभावेनैकस्यैवावस्थानात्कल्योज एवासाविति, 'जीवत्थी'त्यादि, जीवद्रव्यामामवस्थितानन्तत्वात्कृतयुग्मतैव, 'पोग्गलत्थिकाए' इत्यादि । पुद्गलास्तिकायस्यानन्तभेदत्वेऽपि सङ्घातभेदभाजनत्वाच्चातुर्विध्यमध्येयं, अद्धासमयानां त्वतीतानागतानामवस्थितानन्तत्वात्कृतयुग्मत्वमत एवाह - 'अद्धासमए जहा जीवत्थिकाए' त्ति उक्ता द्रव्यार्थता, अथ प्रदेशार्थता तेषामेवोच्यते- 'धम्मत्थी' त्यादि, सर्वाण्यपि द्रव्याणि कृतयुग्मानि प्रदेशार्थतया । अवस्थितासङ्घातप्रदेशत्वादवस्थितानन्तप्रदेशत्वादवस्थितान- न्तप्रदेशत्वाच्चेति - अथैतेषामेवाल्पबहुत्वमुच्यते - एएसि ण' मित्यादि, 'जहा बहुक्त्तव्वयाए त्ति यथा प्रज्ञापनायास्तृतीयपदे, तचैवमर्थतः - धर्मास्तिकायादयस्त्रयो द्रव्यार्थतया तुल्या एकैकद्रव्यरूपत्वात्, तदन्यापेक्षया चाल्पे, जीवास्तिकायस्ततोऽनन्तगुणो जीवद्रव्याणामनन्तत्वात् एवं पुद्गलास्तिकायाद्धासमयः, प्रदेशार्थचितन्तायां त्वाद्यी प्रत्येकसमङ्ख्येयप्रदेशत्वेन तुल्यौ तदन्येभ्यः स्तोकी च, जीवपुद्गलाद्धासमयाकाशास्तिकायास्तु क्रमेणानन्तगुणा इत्यादि 01 अथ द्रव्याण्येव क्षेत्रापेक्षया कृतयुग्मादिभि स्तोकीच, जीवपुद्गलाद्धासमयाकाशास्तिकायास्तु क्रमेणानन्तगुणा इत्यादि अथ द्रव्याण्येव क्षेत्रापेक्षया कृतयुग्मादिभि प्ररूपयन्नाह - 'धम्मत्थिकाए' इत्यादि । 'असंखेज्जपएसो गाढे' त्ति असङ्ख्यातेषु लोकाकाशप्रदेशेष्ववगाढोऽसौ लोकाकाशप्रमाणत्वात्तस्येति, 'कडजुम्मपरसोगाढे' त्ति लोकस्यावस्थितासङ्घयेयप्रदेशत्वेन कृतयुग्मप्रदेशता, लोकप्रमाणत्वेन च धर्म्मास्तिकायस्यापि कृतयुग्मतैव, एवं सर्वास्तिकायानां लोकावगाहित्वात्तेषां नवरमाकाशास्तिकायस्यावस्थितानन्तप्रदेशत्वादात्मावगाहित्वाच्च कृतयुग्मप्रदेशावगाढताऽद्धासमयसय चावस्थितासङ्ख्येयप्रदेशात्मकमनुष्यक्षेत्रावगाहित्वादिति अथावगाहप्रस्तावादिदमाह - 'इमाण 'मित्यादि ॥ अथ कृतयुग्मादिभिरेव जीवादीनि षड्विंशतिपदान्येकत्वपृथक्त्वाभ्यां निरूपयन्नाह - मू. (८८२) जीवे णं भंते! दव्वट्ट्याए किं कडजुम्मे पुच्छा, गोयमा ! नो कडजुम्मे नो तेयोगे नो दावरजुम्मे कलिओए, एवं नेरइएवि एवं जाव सिद्धे । Page #957 -------------------------------------------------------------------------- ________________ ३९० भगवतीअङ्गसूत्रं (२) २५/-/४/८८२ जीवाणं भंते ! दव्वट्टयाए किं कडजुम्मा ? पुच्छा, गोयमा! ओघादेसेणं कडजुम्मा नो तेयोगानोदावर० नो कलिओगा, विहाणादेसेणंनो कडजुम्मा नोतेयोगानोदावरजुम्मा कलियोगा, नेरइया णं भंते! दव्वट्ठयाए पुच्छा, गोयमा! ओघादेसेणं सिय कडजुम्माजाव सिय कलियोगा, विहाणादेसेणं नो कडजुम्मा नो तेयोगा णो दावरजुम्मा कलिओगा एवं जाव सिद्धा। जीवे णं भंते ! पएसट्टयाए किं कड० पुच्छा, गोयमा ! जीवपएसे पडुम्च कडजुम्मे नो तेयोगे नो दावर० नो कलियोगे, सरीरपएसे पडुच्च० सिय कडजुम्मे जीव सिय कलियोगे, एवं जाव वेमाणिए । सिद्धे णं भंते! पस० किं कडजुम्मे ? पुच्छा, गोयमा ! कडजुम्मे नो तेयोगे नो दावरजुम्मे नो कलिओए० जीवाणंभंते! पएसट्टयाए किंकडजुम्मे? पुच्छा, गोयमा! जीवपएसे पडुच ओघादेसेणवि विहाणादेसेणवि कडजुम्मा नो तेयोगा नो दावर० नो कलिओगा, सरीरपएसे पडुच्च ओघादेसेणं सियकडजुम्मा जावसियकलियोगा, विहाणादेसेणंकडजुम्माविजाव कलियोगावि, एवंनेरइयावि, एवं जाव वेमाणिया। . सिद्धाणं भंते ! पुच्छा, गोयमा! ओधादेसेणवि विहाणादेसेणवि कडजुम्मा नो तेयोगानो दावरजुग्मा नो कलिओगा। वृ. “जीवे णमित्यादि, द्रव्यार्थतयैको जीवः एकमेव द्रव्यं तस्मात्कल्योजो न शेषाः । 'जीवाणमित्यादि, जीवा अवस्थितानन्तत्वादोघादेशेन-सामान्यतः कृतयुग्माः, विहाणादेसेणं ति भेदप्रकारेणैकैकश इत्यर्थः कल्योजा एकत्वात्तस्वरूपस्य। 'नेरइयाणमित्यादी ओघादेसेणं'ति सर्वएव परिगण्यमानाः ‘सिय कडजुम्म'त्ति कदाचिचतुष्कापहारेण चतुरग्रा भवन्ति, एवं 'सिय तेओयाओ' इत्याद्यप्यवगन्तव्यमिति। उक्ताद्रव्यार्थतयाजीवादयः,अथ तथैव प्रदेशार्थयोच्यन्ते-'जीवेण'मित्यादि, जीवपएसे पडुच्च कडजुम्मत्ति असङ्ख्यातत्वादवस्थितत्वाच्च जीवप्रदेशानां चतुरग्र एव जीवः प्रदेशतः 'सरीरपएसे पडुच्चे' त्यादि, औदारिकाशरीरप्रदेशानामनन्तत्वेऽपिसंयोगवियोगधर्मत्वादयुगपचतुर्विधता स्यात्। 'जीवाणमित्यादि, ओघादेसेणवि विहाणादेसेणवि कडजुम्म'त्ति समस्तजीवानांप्रदेशा अनन्तत्वादवस्थितत्वाच्च एकैकस्य जीवस्य प्रदेशा असङ्ख्यातत्वादवस्थितत्वाच्च चतुरग्रा एव, शरीरप्रदेशापेक्षया त्वोधादेशेन सर्वजीवशरीरप्रदेशानामयुगपञ्चातुर्विध्यमनन्तत्वेऽपि तेषां सङ्घातभेदभावेनानवस्थितत्वात्, 'विहाणादेसेणं कडजुम्मावी'त्यादि, विधानादेशेनैकैकजीवशरीरस्य प्रदेशगणनायांयुगपच्चातुर्विध्यंभवति, यतः कस्यापिजीवशरीरस्य कृतयुग्मप्रदेशता कस्यापि त्र्योजप्रदेशतेत्येवमादीति ॥ अथ क्षेत्रतो जीवादि तथैवाह मू. (८८३) जीवेणंभंते! किंकडजुम्मपएसोगाढे पुच्छा, गोयमा! सिय कडजुम्मपएसोगाढे जाव सिय कलिओगपएसोगाढे, एवं जाव सिद्धे।। जीवाणंभंते! किं कडजुम्मपएसोगाढा पुच्छा, गोयमा! ओघादेसेणं कडजुम्मपएसोगाढा नो तेयोग० नोदावर० नो कलियोग०, विहाणादेसेणंकडजुम्मपएसोगाढाविजाव कलियोगपएसोगाढावि। Page #958 -------------------------------------------------------------------------- ________________ शतकं-२५, वर्गः-, उद्देशकः-४ ३९१ नेरइयाणपुच्छा, गोयमा! ओधादेसेणंसियकडजुम्मपएसोगाढाजावसिय कलियोगपएसोगाढा, विहाणादेसेणं कडजुम्मपएसोगाढाविजाव कलियोगपएसोगाढावि, एवंएगिदियसिद्धवजा सव्वेवि, सिद्धा एगिंदिया य जहा जीवा।। जीवे णं भंते ! किं कडजुम्मसमयहितीए जाव सिय क० पुच्छा, गोयमा ! कडजुम्मसमयहितीए नो तेयोग० नो दावर० नो कलियोगसमयहितीए। नेरइए णं भंते ! पुच्छा, गोयमा ! सिय कडजुम्मसमयहितीए जाव सिय कलियोगसमयहितीए, एवंजाव वेमाणिए, सिद्धे जहाजीवे।जीवाणं भंते! पुच्छा गोयमा! औधादेसेणवि विहाणादेसेणवि कडजुम्मसमयद्वितीया नो तेओग० नो दावर० नो कलिओग०। नेरइयाणं० पुच्छा, गोयमा! ओघादेसेणं सिय कडजुम्मसमयट्टितीया जाव सिय कलियोगसमयद्वितीयावि, विहाणादेसेणं कडजुम्मसमयद्वितीयावि जाव कलियोगसमयद्वितीयावि, एवं जाव येमाणिया, सिद्धा जहा जीवा ।। वृ. 'जीवेण मित्यादि, औदारिकादिशरीराणां विचित्रावगाहनत्वाचतुरग्रादित्त्वगरतीत्यत एवाह-'सियकडजुम्मे'त्यादि ।जीवाणंभंते!' इत्यादि, समस्तजीवैखगाढानांप्रदेशानामसाझ्यातत्वादवस्थितत्वाच्चतुरग्रता एवेत्योघादेशेन कृतयुग्मप्रदेशावगाढाः, विधानादेशतस्तु विचित्रत्वादवगाहनाया युगपच्चतुर्विधास्ते, नारकाः पुनरोधतो विचित्रपरिणामत्वेन विचित्रशरीरप्रमाणत्वेन विचित्रावगाहप्रदेशप्रमाणत्वादयोगपद्येनचतुर्विधाअपि, विधानतस्तुविचित्रावगाहनत्वादेकदाऽपि चतुर्विधास्ते भवन्ति। एवं एगिदियसिद्धवज्जा सव्वेवित्ति असुरादयो नारकवद्वक्तव्या इत्यर्थः, तत्रौघतस्ते कृतयुग्मादयोऽयोगपद्येन विधानतस्तु युगपदेवेति, 'सिद्धा एगिंदिया य जहा जीव'त्ति सिद्धा एकेन्द्रियाश्च यथाजीवास्तथा वाच्या इत्यर्थः, ते चौधतः कृतयुग्माएव विधानतस्तुयुगपच्चतुर्विधा अपि, युक्तिस्तूभयत्रापि प्राग्वत् । अथस्थितिमाश्रित्यजीवादितथैव प्ररूप्यते–“जीवेण'मित्यादि, तत्रातीतानागवर्तमानकालेषुजीवोऽस्तीति सर्वाद्धाया अनन्तसमयात्मकत्वादवस्थितत्वाच्चासौ कृतयुग्मसमयस्थितिक एव, नारकादिस्तु विचित्रसमयस्थितिकत्वात्कदाचिच्चतुरग्रः कदाचिदन्यत्रितयवर्तीति । _ 'जीवा ण मित्यादि, बहुत्वे जीवा ओघतो विधानतश्च चतुरग्रसमयस्थितिका एव अनाधनन्तत्वेनान्तसमयस्थितिकत्वात्तेषां, नारकादयः पुनर्विचित्रसमयस्थितिकाः, तेषां च सर्वेषां स्थितिसमयमीलने चतुष्कापहारे चौघादेशेन स्यात्कृतयुग्मसमयस्थितिका इत्यादि, विधानतस्तु युगपञ्चतुर्विधा अपि । अथ भावतो जीवादि तथैव प्ररूप्यते मू. (८८४) जीवेणं भंते ! कालवनपज्जवेहि किं कडजुम्मे ? पुच्छा, गोयमा! जीवपएसे पडुच्च नो कडजुम्मे जाव नो कलियोगे सरीरपएसे पडुच्च सिय कडजुम्मे जाव सिय कलियोगे, एवं जाव वेमाणिए, सिद्धो न चेव पुच्छिजति। जीवाणंभंते! कालवन्नपञ्जवेहिं पुच्छा, गोयमा! जीवपएसे पडुच्च ओघादेसेणवि विहाणादेसेणवि नो कडजुम्मा जाव नो कलिओगा, सरीरपएसे पडुच्च ओघादेसेणं सिय कडजुम्मा जाव सिय कलियोगा, विहाणादेसेणंकडजुम्पाविजाव कलि०, एवंजाव वेमा०, एवं नीलवनपञ्जवेहि Page #959 -------------------------------------------------------------------------- ________________ ३९२ भगवतीअङ्गसूत्रं (२)२५/-1४/८८४ दंडओ भा० एगत्तपुहुत्तेणं एवं जाव लुक्खफासपञ्जवेहि। जीवेणं मंते! आभिनिवोहियनाणपञ्जवेहि किं कडजुम्मे पुच्छा, गोयमा! सिय कडजुम्मे जावसियकलियोगे, एवंएगिदियवजंजाव वेमाणिए।जीवाणभंते! आभिनिबोहियनाणपत्रवेहिं पुच्छा, गोयमा! ओघादेसेणं सिय कडजुम्मा जाब सिय कलियोगा, विहाणादेसेणं कडजुम्मावि जाव कलियोगावि, एवं एगिदियवजं जाव वेमाणिया, एवं सुयनाणपञ्जवेहिवि, ओहिनाणपजवेहिवि एवं चेव, नवरं विकलिंदियाणं नथि ओहिनाणं, मणपज्जवनाणंपि एवं चेव, नवरं जीवाणं मणुससाण य, सेसाणं नत्यि। ___ जीवे णं भंते ! केवलनाणप० किं कडजुम्मा पुच्छा, गोयमा ! कडजुम्मे नो तेयोगे नो दावरजुम्मे नो कलियोगे, एवं मणुस्सेवि, एवं सिद्धेवि, जीवा णं भंते! केवलनाणपुच्छा, गोयमा ओघादेसेणवि विहाणादे० कडजुम्मा नो तेओ० नो दावर० नो कलियो०, एवं मणुस्सावि, एवं सिद्धावि। जीवे णं भंते! मइअन्नाणपजवेहिं किं कडजुम्मे०?, जहा आभिनिबोहियनाणपनवेहि तहेव दो दंडगा, एवं सुयन्त्राणपज्जवेहिवि, एवं विभंगनाणपजवेहिवि। चक्खुदंसणअचक्खुदंसणओहिंदसणपजवेहिवि एवं घेव, नवरं जस्स जं अस्थि तं भाणियध्वं, केवलदसणपजवेहिं जहा केवलनाणपनवेहिं । वृ. 'जीवे णमित्यादि, 'जीवपएसे पडुच्च नो कडजुम्मत्ति अमूर्तत्वाजीवप्रदेशानां न कालादिवर्णपर्यवानाश्रित्य कृतयुग्मादिव्यपदेशोऽस्ति, शरीरवणपिक्षयातु क्रमेणचतुर्विधोऽपि स्याद् अत एवाह-‘सरीरे'त्यादि, 'सिद्धो नचेव पुच्छिज्जइ'त्ति अमूर्तत्वेन तस्य वर्णाद्यभावात् । 'आभिनिबोहियनाणपज्जवेहि'ति आभिनिबोधिकज्ञानस्यावरणक्षयोपशमभेदेन ये विशेषास्तस्यैव चये निर्विभागपलिच्छेदास्तेआभिनिबोधिकज्ञानपर्यवास्तैः, तेषांचानन्तत्वेऽपि क्षयोपशमस्य विचित्रत्वेनानवस्थितपरिणामत्वादयोगपद्येन जीवश्चतुरग्रादि स्यात्, ‘एवं एगिदियवनंति एकेन्द्रियाणां सम्यक्त्वाभावान्नास्ति आभिनिबोधिकमिति न तदपेक्षया तेषां कृतयुग्मादिव्यपदेश इति। 'जीवाण'मित्यादि, बहुत्वे समस्तानामाभिनिबोधिकज्ञानपर्यवाणां मीलने चतुष्कापहारे घायुगपच्चतुरग्रादित्वमोधतः स्याद्विचित्रत्वेन क्षयोपशमस्यतत्पर्यायाणामनवस्थितत्वात्, विधानतस्त्वेकदैव चत्वारोऽपि तद्भेदाः स्युरिति, केवलज्ञानपर्यवपक्षे च सर्वत्र चतुरग्रत्वमेव वाच्यं, तस्यानन्तपर्यायत्वादवस्थितत्वाच्च, एतस्य च पर्याया अविभागपलिच्छेदरूपा एवावसेया न तु तद्विशेषा एकविधत्वात्तस्येति । 'दो दंडग'त्ति एकत्वबहुत्वकृतौ द्वौ दण्डकाविति । पूर्वं 'सरीरपएसे पडुच्चे'त्युक्तमिति शरीरप्रस्तावाच्छरीराणि प्ररूपयन्नाह मू. (८८५) कतिणंभंते ! सरीरंगा पन्नत्ता?, गोयमा! पंच सरीरमा प०, तं०-ओरालिए जाव कम्मए, एत्थ सरीरंगपदं निरवसेसंभाणियव्वं जहा पन्नवणा। वृ. 'कइ ण मित्यादि, 'एस्थ सरीरगपय'मित्यादि, शरीरपदं च प्रज्ञापनायां द्वादशं पदं, तचैवं-'नेरइयाणं भंते ! कति सरीरा पन्नत्ता?, गो० ! तओ सरीरा पन्नत्ता, तं०-वेउब्विए तेयए कम्मए य' इत्यादि। Page #960 -------------------------------------------------------------------------- ________________ शतक-२५, वर्गः-, उद्देशकः-४ ३९३ मू. (८८६) जीवा णं भंते ! कि सेया निरेया ?, गोयमा ! जीवा सेयावि निरेयावि, से केणटेणं भंते ! एवं पुच्चति जीवा सेवावि निरेयावि?, गोयमा ! जीवा दुविहा पन्नत्ता, तंजहा। संसारसमावनागय असंसारसमावनगाय, तत्थणंजे तेअसंसारसमावनगा तेणं सिद्धा सिद्धाणंदुविहा पन्नता, तंजहा-अणंतरसिद्धाय परंपरसिद्धाय, तत्थ णं दे परंपरसिद्धा तेणं निरेयां, तत्थ णं जे ते अनंतरसिद्धातेणं सेया, ते णं भंते! किं देसेया सव्वेया?, गोयमा! नो देसेया सब्वेया। तत्थ णं जे ते संसारसमावनगा ते दुविहा पं०, तंजहा-सलेसिपडिवनगा य असेलेसपडिवनगाय, तत्थणंजे ते सलेसीपडिवनगातेणं निरेया, तत्यणंजे तेअसेलेसीपडिवनगा तेणं या, ते णं भंते ! कि देसेया सव्वेया?, गोयमा ! देसेयावि सव्वेयावि, से तेणद्वेणं जाव निरेयावि। नेरइया णं भंते ! किं देसेया सव्वेया?, गोयमा ! देसेयावि सव्वेयावि, से केपट्टेणं जाव सव्वेयावि?, गोयमा! नेरइया दुविहापं०, तं०-विग्गहगतिसमावनगायअविग्गहगइसमावनगा य, तत्थ णं जे ते विग्गहगतिसमावनगा ते णं सब्वेया, तत्थ णंजे ते अविग्गहगतिसमावनगा ते णंदेसेया, से तेणटेणं जाव सब्वेयावि, एवं जाव चेमाणिया। . वृ. शरीरवन्तश्च जीवाश्चलस्वभावा भवन्तीति सामान्येन जीवानां चलत्वादि पृच्छन्नाह-'जीवाणमित्यादि, 'सेय'त्ति सहेजेन-चलनेन सैजाः निरेय'त्तिनिश्चलनाः 'अनंतरसिद्धा यत्ति न विद्यते अन्तरव्यवधानं सिद्धत्वस्य येषां तेऽनन्तारास्ते च ते सिद्धाश्चेत्यनन्तरसिद्धाः ये सिद्धत्वस्य प्रथमसमयेवर्तन्ते,तेच सैजाः,सिद्धिगमनसमयस्य सिद्धत्वप्राप्तिसमयस्य चकत्वादिति, परम्पर-सिद्धास्तु सिद्धत्वस्य द्वयादिसमयवृत्तयः, 'देसेय'त्ति देशैजाः-देशतश्चलाः 'सव्वेय'त्ति सर्वैजाःसर्वतश्चलाः 'नो देसेयासव्वेय त्तिसिद्धानां सर्वात्मना सिद्धौ गमनात्सर्वैजत्वमेव ____ तत्थणजे ते सेलेसीपडिवनगातेणं निरेय'त्तिनिरुद्धयोगत्वेन स्वभावतोऽचलत्वात्तेषां 'देसेयावि सब्वेयावित्ति इलिकागत्या उत्पत्तिस्थानं गच्छंतो देशैजाः प्राक्नशरीरस्थस्य देशस्य विवक्षया निश्चलत्वात्, गेन्दुकगत्या तुगच्छन्तः सर्वैजाः, सर्वात्मना तेषां गमनप्रवृत्तत्वादिति । “विग्गहगइसमावन्नग'त्ति विग्रहगतिसमापन्नका ये मृत्वा विग्रहगत्योत्पत्तिस्थानं गच्छन्ति 'विग्गहगइसमावनग'त्ति अविग्रहगतिसमापनकाः-विग्रहगतिनिषेधाजुगतिका अवस्थिताश्च, तत्रविग्रहगतिसमापन्नागेन्दुकगत्या गच्छन्तीतिकृत्वा सर्वैजाः, अविग्रहगतिसमापनकास्त्वस्थिता एवेह विवक्षिताइतिसंभाव्यते, तेच देहस्थाएव मारणान्तिकसमुद्घातात् देशेनेलिकागत्योत्पत्तिक्षेत्रं स्पृशन्तीति देशैजाः स्वक्षेत्रावस्थिता वा हस्तादिदेशानामेजनादिति । उक्ता जीववक्तव्यता अथाजीववक्तव्यतामाह मू. (८८७) परमाणुपोग्गला णं भंते ! किं संखेजा असंखेजा अनंता?, गोयमा ! नो संखेज्जा नो असंखेजा अनंता, एवं जाव अनंतपएसिया खंधा। एगपएसोगाढा णं भंते! पोग्गला किं संखेजा असंखेजा अनंता?, एवं चेव, एवंजाव असंखेजपएसोगाढा। __एगसमयठितीयाणंभंते! पोग्गला किं संखेना?, एवंचेव, एवं जाव अनंतगुणकालगा, एवं अवसेसावि वण्णगंधरसफासा नेयव्वा जाव अमंतगुणलुक्खत्ति। Page #961 -------------------------------------------------------------------------- ________________ ३९४ भगवतीअङ्गसूत्रं (२) २५/-1४/८८७ ___ एएसिणंभंते! परमाणुपोग्गलाणंदुपएसियाणयखंधाणंदब्वट्ठयाएकयरेरहितो अप्पा वा बहुया वा तुला वा वि०?, गोयमा! दुपएसिएहितोखधेहिंतो परमाणुपोग्गला दब्वट्ठयाएबहुगा एएसिणंभंते ! दुपएसियाणं तिप्पएसाण यखंधाणंदवट्टयाए कयरेरहितो बहुया०?, गोयमा ! तिपएसियखंधेहितो दुपएसिया खंधा दब्वट्ठयाए बहुया, एवं एएणं गमएणं जाव दसपएसिएहिंतो खंधेहितो नवपएसिया खंधा दव्वट्टयाए बहुया। एएसिणंभंते ! दसपएसिएपुच्छा, गोयमा! दसपएसिएहिंतोखंधेहितो संखेजपएसिया खंधा दबट्टयाए बहुया, एएसिणंभंते! संखेज० पुच्छा, गोयमा! संखेज्जपएसिएहितो खंधेहितो असंखेजपएसिया खंधा दव्वठ्ठयाए बहुया, एएसिणंभंते ! असंखेज्ज० पुच्छा, गो०!, अनंतपएसिएहितो खंधेहितो असंखेज्जपएसिया खंधा दवट्ठयाए बहुया। . एएसिणं भंते ! परमाणुपोग्गलाणं दुपएसियाण य खंधाणं पएसट्टयाए कयरेर हितो बहुया?, गोयमा! परमाणुपोग्गलेहिंतो दुपएसिया खंधा पएसट्टयाए बहुया। ___ एवं एएणंगमएणंजाव नवपएसिएहिंतोखंधेहितो दसपएसियाखंधा पएसट्टयाएबहुया, एवं सब्वत्थपुच्छियब्वं, दसपएसिएहितोखंधेहितो संखेजपएसियाखंधापएस० बहुया, संखेजपएसिएहितो असंखेजपएसिया खंधा.पएसट्टयाए बहुया, एएसिणं भंते ! असंखेजपएसियाणं पुच्छा, गोयमा! अनंतपएसिएहितो खंधेहितो असंखेजपएसिया खंधा पएसट्टयाए बहुया। एएसिणं भंते ! गपएसोगाढाणं दुपएसोगाढाण य पोग्गलाणं दव्वठ्ठयाए कयररहितो जाव विसेसाहियावा?, गोयमा! दुपएसोगाढेहितोपोग्गलेहितोदुपएसोगाढापोग्गलादबट्टयाए विसेसा० जावदसपएसोगाढेहितोपोग्गले हितो नवपेसोगाढा पोग्गला दबट्टयाए विसेसाहिया, दसपएसोगादेहितोपोग्गलेहितोसंखेजपएसोगाढा पोग्गलादवट्टयाए बहुया, संखेजपएसोगाढेहितो पोग्गलेहितो असंखेजपएसोगाढा पोग्गला दब्वट्टयाए बहुया, पुच्छा सव्वत्थ भाणि। . एएसिणभंते! एगपएसोगाढाणंदुपएसोगाढाण यपोग्गलाणंपएसट्टयाएकयोरहितो० विसेसा०?, गोयमा! एगपएसोगाढेहितोपोग्गलेहितोदुपएसोगाढा पोग्गला पएसट्टयाएविसेसा०, एवं जाव नवपएसोगाढेहिंतो पोग्गले हितो दसपएसोगाढा पोग्गला पएस० विसेसाहिया, दसपएसोगाढेहिती पोग्गलेहिं संखेजपएसोगाढापोग्गला पएसट्टयाए बहुया, संखेजपएसोगादेहितो पोग्गलेहिंतो असंखेजपएसोगाढा पोग्गला पएसट्टयाए बहुया । एएसि णं भंते ! एगसमयद्वितीयाणं दुसमयद्वितीयाण य पोग्गलाणं दव्वट्ठयाए जहा ओगाहणाए वत्तव्वया एवं ठितीएवि । एएसि णं भंते ! एगगुणकालयाणं दुगुणकालयाण य पोग्गलाणंदवट्टयाए एएसिणंजहापरमाणुपोग्गलादीणंतहेव वत्तव्वया निरवसेसा, एवं सव्वेसि वन्नगंधरसाणं। एएसिणंभंते! एगगुणकक्खडाणंदुगुणककखडाणय पोग्गलाणंदव्वट्ठयाए कयरे२हितो० विसेसाहिया?, गोयमा! एगगुणकरखडेहितो पोग्गलेहिंतो दुगुणकक्खडा पोग्गला दव्वट्ठयाए विसेसाहिया, एवं जाव नवगुणकक्खडेहितो पोग्गलेहितो दसगुणकक्खडा पोग्गला दव्वयाए विसे०, दसगुणकक्खडेहिंतो पोग्गलेहितो संखिजगुणकक्खडा पोग्गला दव्वट्ठयाए बहुया । संखेजगुणकक्खडेहिंतो पोग्गलेहितो असंखेनगुणकक्खडा पोग्गला दवट्ठयाए बहुया, Page #962 -------------------------------------------------------------------------- ________________ - शतकं-२५, वर्गः-, उद्देशकः-४ असंखेनगुणकक्खडेहितो पोग्गलेहितो अनंतगुणकक्खडा पोग्गला दव्वट्ठयाए बहुया, एवं पएसट्टयाए सव्वत्थपुच्छा भाणियब्वा, जहा कक्खडा एवं मउयगरुयलहुयावि, सीयउसिणनि.. द्धलक्खा जहा वन्ना। वृ. 'परमाणुपोग्गलाण'मित्यादि, तत्र बहुवक्तव्यतायां द्वयणुकेभ्यः परमाणवो बहवसूक्ष्मत्वादेकत्वाच्च, द्विप्रदेशकारत्वणुभ्यः स्तोकाः स्थूलत्वादिति वृद्धाःवस्तुस्वभावादिति चान्ये, एवमुत्तरत्रापि पूर्वे २ बहवस्तदुत्तरे तु स्तोकाः, दशप्रदेशिकेभ्यः पुनः सङ्घयातप्रदेशिका बहवः, सङ्ख्यातस्थानानां बहुत्वात्, स्थानबहुत्वादेवच सङ्ख्यातप्रदेशिकेभ्योऽसङ्ख्यातप्रदेशिका बहवः, अनन्तप्रदेशिकेभ्यस्तु असङ्ख्यातप्रदेशिका एव बहवस्तथाविधसूक्ष्मपरिणामात् । प्रदेशार्थचिन्तायां परमाणुभ्यो द्विप्रदेशिका बहवो, यथा किल द्रव्यत्वेन परिमाणतः सतं परमाणवः द्विप्रदेशास्तु षष्टिः, प्रदेशार्थतायां परमाणवः शतमात्राएव द्वयणुकास्तु विंशत्युत्तरं शतिमित्येवं ते बहव इति, एवं भावना उत्तरत्रापि कार्या । अथ क्षेत्रापेक्षया पुद्गलाल्पत्वादि चिन्त्यते-'एएसि ण'मित्यादि, 'एगपएसोगाढाणं टुपएसोगाढाणं तितत्रैकप्रदेशावगाढाः परमाण्वादयोऽनन्तप्रदेशिकस्कन्धान्ताभवन्ति, द्विप्रदेशावगाढास्तु द्वयगुणकादयोऽनन्ताणुकान्ताः, विसेसाहिय'त्ति समधिकाः न तु द्विगुणादय इति । वर्णादिभावविशेषितपुद्गलचिन्तायांतुकर्कशादिस्पर्शचतुष्टयविशेषितपुद्गलेषुपूर्वेभ्यः २ उत्तरोत्तरास्तथाविधस्वभावत्वाद्रव्यार्थतया बहवो वाच्याः, शीतोष्णस्निग्धरूक्षलक्षणस्पर्विशेषितेषु पुनः कालादिवर्णविशेषिता इवोत्तरेभ्यः पूर्वेदशगुणान यावद्वहवो वाच्याः, ततो दशगुणेभ्यः सङ्ख्येयगुणास्तेभ्योऽनन्तगुणा अनन्तगुणेभ्यश्चासङ्ख्येयगुणावहवइति, एतदेवाह'एगगुणकक्खडेहिंतो' इत्यादि । अथ प्रकारान्तरेण पुद्गलांश्चिन्तयन्नाह . मू. (८८८) एएसि णं भंते ! परमाणुपोग्गलाणं संखेञ्जपएसियाणं असंखेज० अनंतपएसियाण य खंधाणंदब्बठ्ठयाए पएस० दवट्ठपएसट्टयाए कयरे २ जाव विसेसाहिया वा?, गोयमा ! सव्वत्थोवा अनंतपएसिया खंधा दव्वट्ठयाए परमाणुपोग्गला दवट्ठयाए अनंतगुणा संखेजपेसिया खंधा दव्वट्टयाए संखेनगुणा असंखेज्जपएसिया खंधा दव्वट्ठयाए असंखेज्जगुणा। पएसट्टयाए सब्वत्थोवाअनंतपएसिया खंधा पएसट्टयाए परमाणुपोग्गला अपएसठ्ठयाए अनंतगुणा संखेजपएसिया खंधा पएसठ्ठयाए असंखेजगुणा असंखेजपएसिया खंधा पएसट्टयाए असंखेजगुणा, दब्वट्ठपएसठ्ठया सव्वत्योवा अनंतपएसिया खंधा दव्वट्टयाए ते चेव पएसट्टयाए अनंतगुणा परमाणुपोग्गला दव्वट्ठपएसट्टयाए अनंतगुणा संखेज- पएसिया खंधा दव्वट्ठयाए संखेनगुणा ते चैव पएसट्टयाए संखेज्जगुणा असंखेजपएसिया खंधा दवट्ठयाए असंखेज्वगुणा ते चेव पएसट्टयाए असंखेजगुणा । एएसिणं भंते! एगपएसोगाढाणं संखेजपएसोगाढामंअसंखेजपएसोगाढाणयपोग्गलाणं दव्वट्ठयाए पएसट्टयाए दव्वट्ठपएसट्ठाए कयरे २ जाव विसेसाहिया वा?, गोयमा! सव्वत्थोवा एगपएसोगाढापोग्गला दवट्ठयाए संखेजपएसोगाढा पोग्गला दब्बठ्ठयाए संखेज्जगुणाअसंखेजपएसोगाढा पोग्गला दव्वट्ठयाए असंखेनगुणा। पएसट्टयाए सव्वस्थोवा एगपएसोगाढा पोग्गला अपएसट्टयाए संखेजपएसोगाढा पोग्गला Page #963 -------------------------------------------------------------------------- ________________ ३९६ भगवतीअङ्गसूत्रं (२) २५/-/४/८८८ पएसट्टयाए संखेनगुणा असंखेजपएसोगाढा पोग्गला पएसठ्ठयाएअसंखेज्जगुणा दवट्ठपएसद्वयाए सव्वत्थोवा एगपएसोगाढा पोग्गला दव्वट्ठअपदेसट्टयाए असंखेजपएसोगाढा पोग्गलादब्वट्ठयाए संखेनगुणा तेचेवपएसट्टयाएसंखेजगुणा असंखेजपएसोगाढा पोग्गला दव्वठ्ठयाए असंखेजगुणा ते चेव पएसट्टयाए असंखेज्जगुणा । एएसिणं भंते ! एगसमयद्वितीयाणं संखिञ्जसमयद्वितीणं असंखेनसमयद्वितीयाणयपोग्गलाणंजहा ओगाहणाएतहाठितीएवि भाणियव्वं अप्पाबहुगं। एएसिणभंते! एगगुणकालगाणंसंखेनगुणकालगाणंअसंखेनगुणकालगाणंअनंतगुणकालगाणयपोग्गलाणं दवट्ठयाए पएसठ्ठयाएदब्बठ्ठपएसट्टयाएएएसिगंजहा परमाणुपोग्गलाणं अप्पाबहुगंतहा एएसिपिअप्पाबहुगं, एवं सेसाणवि वन्नगंधरसाणं । एएसिणंभंते! एगगुणकक खडाणंसंखेजगुणकक्खडाणं असंखेज० अनंतगुणकक्खडाणय पोग्गलाणंदब्वठ्ठयाए पएसट्टयाए दवट्ठपएसठ्ठया कयरे २ जाव वि०?. गोयमा ! सव्वत्थोवा एगगुणकक्खडा पोग्गला दव्वट्ठयाए संखेजगुणकक्खडा पोग्गला दवट्टयाएसंखेनगुणा असंखेनगुणकक्खडापोग्गलादब्वट्ठयाएअसंखेनगुणाअनंतगुणकक्खडा दवट्टयाए अणतगुणा, पएसच्याएएवं चेव नरं संखेजगुणकक्खडापोग्गला पएसट्टयाए असं० सेसंतंचेव, दव्वठ्ठपएसट्टयाएसव्वत्थोवा एगगुणकक्खडापोग्गला दवट्ठपएसट्टयाएसंखेज्जगुणकक्खडा पोग्गला दव्वठ्ठयाए संखेनगु० ते चैव पएसट्टयाए संखेजगुणा असंखेज्जगुणकक्खडा दब्वट्ठयाए असंखेज्जगुणाते चेव पएसट्ठयाए असंखेजगुणा अनतगुणकक्खडा दवट्टयाए अनंतगुणा ते चैव पएसट्टयाए अनंतगुणा एवं मउयगरुयलहुयाणवि अप्पाबहुयं, सीयउसिणनिद्धलुक्खाणं जहा वनाणं तहेव।। __ वृ. 'एएसिण मित्यादि, परमाणुपोग्गलाअपएसठ्ठयाए'त्तिइह प्रदेशार्थताऽधिकारेऽपि यदप्रदेशार्थतयेत्युक्तं तत्परमाणूनामप्रदेशत्वात्, ‘परमाणुपोग्गला दवठ्ठअपएसट्टयाए'त्तिपरमाणवो द्रव्यविवक्षायां द्रव्यरूपाः अर्था प्रदेशविवक्षायांचाविद्यमानप्रदेशार्था इतिकृत्वा द्रव्यार्थाप्रदेशार्थास्ते उच्यन्ते तद्भावस्तत्ता तया। _ 'सव्वत्थोवाएगपएसोगाढापोग्गला दव्वळ्याए'त्तिइह क्षेत्राधिकारात्क्षेत्रस्यैवप्राधान्यात्परमाणुद्वयणुकाद्यनन्ताणुकस्कन्धा अपि विशिष्टैकक्षेत्रप्रदेशावगाढा आधारधेययोरभेदोपचारादेकत्वेनव्यपदिश्यन्तेततश्च सव्वत्योवाएगपएसोगाढापोग्गला दव्वट्ठयाए त्ति,लोकाकाशप्रदेशपरिमाणाएवेत्यर्थः, तथाहि-नस कश्चिदेवंभूत आकाशप्रदेशोऽस्तिय एकप्रदेशावगाहपरिणामपरिणतानां परमाण्वादीनामवकाशदानपरिणामेन न परिणत इति । तथा 'संखेजपएसोगाढा पोग्गला दव्वठ्ठयाए संखेनगुण'त्ति अत्रापि क्षेत्रस्यैव प्राधान्यात्तथाविधस्कन्धाधारक्षेत्रप्रदेशापेक्षयैवभावनाकार्या, नवरमसंमोहेनसुखप्रतिपत्यर्थमुदाहरणं दयते- 'जहा किल पंच ते सव्वलोगपएसा, एते य पत्तेयचिंताएपंचेव, संजोगओ पुण एतेसुचेव अनेगे संजोगा लब्भंति' इमा एतेषा च सम्पूर्णासम्पूर्णान्यग्रहणान्यमोक्षणद्वारेणाऽऽऽधेयवशादनेके संयोगभेदा भावनीयाः, तथा असंखेजपए सोगाढा पोग्गलादवट्ठयाए असंखेज्जगुणति भावनैवमेव असङ्खयेयप्रदेशात्म-कत्वादवगाहक्षेत्रस्यासङ्ख्येयगुणा इत्ययमस्य भावार्थ इति । पुद्गलानेव कृतयुग्मादिभिर्निरूपयन्नाह Page #964 -------------------------------------------------------------------------- ________________ शतकं - २५, वर्गः, उद्देशकः -४ ३९७ मू. (८८९) परमाणुपोग्गले णं भंते ! दव्वझ्याए किं कडजुम्मे तेयोए दावर० कलियोगे ?, गोयमा ! नो कडजुम्मे नो तेयोए नो दावर० कलियोगे एवं जाव अनंतपएसिए खंधे । परमाणुपोग्गला णं भंते! दव्वट्टयाए किं कडजुम्मा पुच्छा, गोयमा ! ओघादेसेणं सिय कडजुम्मा जाव सिय कलियोगा, विहाणादेसेणं नो कडजुम्मा नो तेयोगा नो दावर० कलियोगा एवं जाव अनंतपएसिया खंधा । परमाणुपोग्गले णं भंते! पएसट्टयाए किं कडजुम्मे पुच्छा, गोयमा ! नो कडजुम्मा नो तेयोगा नोदावर ० कलियोगे दुपएसिए पुच्छा गोयमा ! नो कड० नो तेयोय० दावर० नो कलियोगे, तिपए० पुच्छा गोयमा ! कडजुम्मे तेयोए नो दावर० नो कलियोए चउप्पएसिए पुच्छा गोयमा ! कडजुम्मे नो तेओए नो दावर० नो कलियोगे पंचपएसिए जहा परमाणुपोग्गले छप्पएसिए जहा दुप्पएसिए सत्तपएसिए जहा तिपएसिए अट्ठपएसिए जहा चउप्पएसिए नवपएसिए जहा परमाणुपोग्गले दसपएसिए जहा दुप्पएसिए । संखेज्जपएसिए णं भंते! पोग्गले पुच्छा, गोयमा ! सिय कडजुम्मे जाव सिय कलियोए एवं असंखेज एसिएवि अनंतपएसिएवि । परमाणुपोग्गला णं भंते! पएसिट्टयाए किं० कड० पुच्छा, गोयमा ! ओघादेसेणं सिय कडजुम्मा जाव सिय कलियोगा, विहाणादेसेणं नो कड० नो तेयोया नो दावर० कलियोगा, दुप्पएसियाणं पुच्छा, गोयमा ! ओघादेसेणंसिय कडजुम्मा नो तेयोया सिय दावरजुम्मा नो कलियोगा, विहाणादेसेणं नो कडजुम्मा नो तेयोया दावरजुम्मा नो कलियोगा । तिपएसिया णं पुच्छा, गोयमा ! ओघादेसेणं सिय कडजुम्मा जाव सिय कलियोगा विहाणादेसेणं नो कडजुम्मा तेयोगा नो दावर० नो कलियोगा, चउप्पएसियाणं पुच्छा, गोयमा ! ओघादेसेणवि विहाणादेसेणवि कडजुम्मा नो तेयोगा नो दावर० नो कलियोगा । पंचपएसिया जहा परमाणुपोग्गला, छप्पएसिया जहा दुप्पएसिया, सत्तपएसिया जहा तिपएसिया, अट्टपएसिया जहा चउपएसिया । नवपएसि जहा परमाणुपोग्गला दसपएसिया जहा दुपएसिया, संखेजपएसिया णं पुच्छा, गोयमा ! ओघादेसेणं सिय कडजुम्मा जाव सिय कलियोगा विहाणादेसेणं कडजुम्मावि जाव कलियोगावि एवं असंखेज्जपएसियावि अनंतपएसियावि । परमाणुपोग्गले णं भंते! किं कडजुम्मपएसोगाढे? पुच्छा, गोयमा ! कडजुम्मपएसीगाढे नो देयोग० नो दावरजुम्म० कलियोगपएसोगाढे । दुपएसिएणं पुच्छा, गोयमा! नो कडजुम्मपएसोगाढे नो तेयोग० सिय दावरजुम्भपएसोगाढे सिय कलियोगपएसोगाढे। तिपएसिए णं पुच्छा, गोयमा ! नो कडजुम्मपएसीगाढे सियतेयोगपएसोगाढे सिय दावरजुम्मपएसोगाढे सिय कलियोगपएसोगाढे ३ । चउप्पएसिएणं पुच्छा, गोयमा ! सिय कडजुम्मपएसोगढे जाव सिय कलियोगपएसोगाढे ४, एवं जाव अनंतपएसिए । परमाणुपोग्गला गं भंते! किं कड० पुच्छा, गोयमा ! ओघादेसेणं कडजुम्मपएसोगाढा Page #965 -------------------------------------------------------------------------- ________________ ३९८ भगवतीअङ्गसूत्रं (२) २५/-/४/८८९ नो तेयोग० नो दावर नो कलियोग०, विहाणादेसेणं नो कडजुम्पएसोगाढा नो तेयोग० नो दावर० कलिओगपएसोगाढा | दुप्पएसियागंपुच्छा, गोयमा! ओघादेसेणं कडजुम्मपएसोगाढा नो तेयोग० नोदावर० नो कलिओग०, विहाणादेसेणंनो कडजुम्पएसोगाढा नो तेयोगपएसोगाढा दावरजुम्पएसोगाढावि कलियोगपएसोगाढावि।। तिप्पएसियाणं पुच्छा, गोयमा! ओघादेसेणंकडजुम्मपएसोगाढा नो तेयोग० नो दावर० न कलि० विहादेसेणं नो कडजुम्मपएसोगाढा तेओगपएसोगाढावि दावरजुन्मपएसोगाढावि कलिओगपएसोगाढावि३। चउप्पएसियाणपुच्छा, गोयमा! ओघादेसेणंकडजुम्मपएसोगाढानो तेयोग० नोदावर० नो कलिओग० विहाणादेसेणं कडजुम्मपएसोगाढावि जाव कलिओगप- एसोगाढावि ४ एवं जाव अनंतपएसिया। परमाणु पोग्गले णं मंते ! किं कडजुम्मसमयहितीए ? पुच्छा, गोयमा ! सिय कडजुम्मसमयट्ठीतीएजावसिय कलिओगसमयहितीए, एपंजावअनंतपएसिए। परमाणुपोग्गला गंभंते! किं कडजुम्म०?,पुच्छा, गोयमा! ओघादेसेणं सिय कडजुम्मसमयठितीया जाव सिय कलियोगसमयद्वितीया ४, विहाणादेसेणंकडजुम्मसमयद्वितीयाविजाव कलियोगसमयद्वितीयावि ४, एवं जाव अनंतपएसिया। परमाणुपोग्गले णं भंते ! का लवन्नपज्जवेहिं कि कडजुम्मे तेओगे जहा ठितीए वत्तव्वया एवं वत्रेसुवि सव्वेसु गंधेसुवि एवं चेव रसेसुविजाव महुरो रसोति। ___ अनंतपएसिए णं भंते ! कंधे कक्खडफासपञ्जवेहिं किं कडजुम्मे पुच्छा, गोयमा! सिय कडजुम्मे जाव सिय कलिओगे। .. अनंतपएसिया णं भंते ! खंधा कक्खडफासपज्जवेहि किं कडजुम्मा पुच्छा, गोयमा !. ओघादेसेणंसियकडजुम्माजाव सियकलियोगा४, विहाणादेसेणंकडजुम्माविजाव कलियोगावि ४, एवं मउयगुरुयलहुयाविभाणियव्वा, सीयउसिणनिद्धलुक्छ जहा वना ।। वृ. परमाणु'इत्यादि, परमाणुपुद्गला ओघादेशतः कृतयुग्मादयो भजनया भवन्ति अनन्तत्वेऽपि तेषां सङ्घातभेदतोऽनवस्थितस्वरूपत्वात, विधानतस्त्वेकैकशः कल्योजा एवेति _ 'पंचपएसिए जहा परमाणुपोग्गल'त्ति एकाग्रत्वात्कल्योज इत्यर्थः 'छप्पएसिए जहा दुप्पएसिए'त्ति व्यग्रत्वाद्द्वापरयुग्म इत्यर्थः, एवमन्यदपि। _ 'संखेजपएसिए णमित्यादि, सङ्ख्यातप्रदेशिकस्य विचित्रसङ्ख्यात्वाद्भजनया चातुर्विध्यमिति। 'दुप्पएसियाणमित्यादि, द्विप्रदेशिका यदा समसङ्ख्या भवन्ति तदा प्रदेशतः कृतयुग्माः, यदातुविषमसङ्ख्यास्तदा द्वापरयुग्माः, 'विहाणादेसेण'मित्यादि, ये द्विप्रदेशिकास्ते प्रदेशार्थतया एकैकशश्चिन्त्यमाना द्विप्रदेशत्वादेव द्वापरयुग्मा भवन्ति । ___तिप्पएसिया णमित्यादि, समस्तत्रिप्रदेशिकमीलने तत्प्रदेशानां च चतुष्कापहारे चतुरग्रादित्वं भजनया स्यादनवस्थितसङ्घयत्वात्तेषां, यथा चतुर्णां तेषां मीलने द्वादश प्रदेशास्ते च चतुरग्राः पञ्चानां त्र्योजाः षण्णां द्वापरयुग्माः सप्तानां कल्योजा इति, विधानादेशेन च त्र्योजा Page #966 -------------------------------------------------------------------------- ________________ शतकं - २५, वर्ग:-, उद्देशकः -४ एव त्र्यणुकत्वात्स्कन्धानामिति । 'चउप्पएसिया ण' मित्यादि, चतुष्पदेशिकानामोघतो विधानतश्च प्रदेशाश्चतुरग्रा एव । 'पंचपएसिया जहा परमाणुपोग्गल' त्ति सामान्यतः स्यात्कृतयुग्मादयः प्रत्येकं चैकाग्रा एवेत्यर्थ । 'छप्पएसिया जहा दुप्पएसिय'त्ति ओघतः स्यात्कृतयुग्मद्वापरयुग्माः, विधानतस्तु द्वापरयुग्मा इत्यर्थः एवमुत्तरत्रापि । अथ क्षेत्रतः पुद्गलांश्चिन्तयन्नाह - 'परमाणु' इत्यादि, परमाणुः कल्योजः प्रदेशावगाढ एव एकत्वात्, द्विप्रदेशिकस्तु द्वापरयुग्मप्रदेशावगाढो वा कल्योजः प्रदेशावगाढो वा स्यात् परिणामविशेषात्, एवमन्यदपि सूत्रं नेयम् । 'परमाणुपोग्गलाण' मित्यादि, तत्रौघतः परमाणवः कृतयुग्मप्रदेशावगाढा एव भवन्ति सकललोकव्यापकत्वात्तेषां सकललोकप्रदेशानां चासङ्ख्यातत्वादवस्थितत्वाच्च चतुरग्रतेति, विधानतस्तु कल्योजः प्रदेशावगाढाः सर्वेषामेकैकप्रदेशावगाढत्वादिति, द्विप्रदेशावगाढास्तु सामान्यतश्चतुरग्रा एवोक्तयुक्ति, विधानतस्तु द्विप्रदेशिकाः ये द्विप्रदेशावगाढास्ते द्वापरयुग्माः ये त्वेकप्रदेशावगाढास्तु सामान्यतश्चतुरग्रा एवोक्तयुक्तितः, विधानतस्तु द्विप्रदेशिकाः ये द्विप्रदेशावगाढास्ते द्वापरयुग्माः ये त्वेकप्रदेशावगाढास्ते कल्योजाः, एवमन्यदप्यूह्यम् । अनंतपएसिए णं भंते! खंधे त्ति, इह कर्कशादिस्पर्शाधिकारेयदनन्तप्रदेशिकस्यैव स्कन्धस्य ग्रहणं तत्तस्यैव बादरस्य कर्कशादिस्पर्शचतुष्टयं भवति न तु परमाण्वादेरित्यभिप्रायेणेति, अत एवाह- सीओसिणनिद्धलुक्खा जहा वन्नत्ति एतत्पर्यवाधिकार परमाण्वादयोऽपि वाच्या इति भावः । ३९९ मू. (८९०) परमाणुपोग्गले णं भंते! किं सड्ढे अणड्ढे ?, गोयमा ! नो सढे अणड्ढे दुपएसिए णं पुच्छा गो० ! सहे नो अणड्डे, तिपएसिए जहा परमाणुपोग्गले, चउपएसिए जहा दुपएसिए, पंचप सिए जहा तिपएसिए छप्पएसिए जहा दुपएसिए जहा परमाणुपोग्गले, चउपएसिए जहा दुपएसिए, पंचपएसिए जहा तिपएसिए छप्पएसिए जहा दुपए सिए सत्तपएसिए जहा तिपएसिए अट्ठपएसिए जहा दुपएसिए नवपएसिए जहा तिपएसिए दसपएसिए जहा दुपएसिए । संखेजपएसिए णं भंते! खंधे पुच्छा, गोयमा ! सिय सड्ढे सिय अणड्डे, एवं असंखेजपएसिएवि, एवं अनंतपएसिएवि । परमामुपोग्गलाणं भंते! किं सड्ढा अणड्ढा ?, गोयमा ! सहा वा अड्डा वा एवं जाव अनंतपएसिया ।। बृ. पुद्गलाधिकारादिदमाह - 'परमाणु' इत्यादि, सिय सड्ढे सिय अणड्डे' त्ति यः समसङ्घयप्रदेशात्मकः स्कन्धः स सार्द्धः इतरस्त्वनर्द्ध इति । 'परमाणुपोग्ले' त्यादि, यदा बहवोऽणवः समसङ्ख्या भवन्ति तदा सार्द्ध: यदा तु विषमसङ्ख्यास्तदाऽनर्द्धांः, सङ्घातभेदाभ्यामनवस्थितरूपत्वात्तेषामिति । पुद्गलाधिकारादेवेदमुच्यते मू. (८९१) परमाणुपोग्गले णं भंते! किं सेए निरेइ ?, गोयमा ! सिय सेए सिय निरेए, एवं जाव अनंतपएसिए । परमाणुपोग्गला णं भंते! किं सेया निरएयावि, एवं जाव अनंतपएसिया । परमाणुपुग्गले णं भंते! सेए कालओ केवचिरं होइ ?, गोयमा ! जह० एकं समयं Page #967 -------------------------------------------------------------------------- ________________ ૪૦૦ भगवती अङ्गसूत्रं (२) २५/-/४/८९१ उक्कोसे० आवलियाए असंखेज्जइभागं । परमाणुपोग्गले णं भंते! निरेए कालओ केवचिरं होइ ?, गोयमा ! जह० एक्कं समयं उक्कोसेणं असंखेनं कालं, एवं जाव अनंतपएसिए, परमाणुपोग्गला णं भंते ! सेया कालओ केवचिरं होन्ति ?, गोयमा ! सव्वद्धं, परमाणुपोग्गला णं भंते! निरेया कालओ केवचिरं होइ ?, गोयमा ! सव्वद्धं, एवं जाव अनतपएसिया । परमाणुपोग्गलस्स णं भंते! सेयस्स केवतियं कालं अंतरं होइ ? गोयमा ! सट्टानंतरं पडुच्च जहनेणं एकं समयं उक्को सेणं असंख्केज्जं कालं परट्ठानंतरं पडुच्च जहन्त्रेणं एक्कं समयं उक्कोसेणं असंखेज्जं कालं । निरेयस्स केवतियं कालं अंतरं होइ ? गोयमा ! सट्टानंतरं पडुच जहन्ने णं एकं समयं उक्लेसेणं आवलियाए असंखेज्जइभागं, परट्ठानंतरं पडुच्छ जहत्रेणं एक्कं समयं उक्कोसेणं असंखेजं कालं । .दुपएसियस्स णं भंते! खंधस्स सेयस्स पुच्छा, गोयमा ! सङ्काणंतरं पडुच जहत्रेणं एवं समयं उक्कोसेणं असंखेनं कालं, परट्ठानंतरं पडुच जहन्नेणं एकं समयं उक्कोसेणं अनंतं कालं । निरेयस्स केवतियं कालं अंतरं होइ ?, गोयमा ! सट्टानंतरं पडुच जहन्त्रेणं एवं समयं उक्कोसेणं आवलियाए असंखेजइभागं, परट्ठानंतरं पडुच जहन्त्रेणं एवं समयं उक्कोसेणं अनंतं कालं, एवं जाव अनंतपएसियस्स | परमाणुपोग्गलाणं भंते! सेयाणं केवतियं कालं अंतरं होइ ?, गोयमा ! नत्थि अंतरं, एवं जाव अनंतपएसियाणं खंधाणं । एएसि णं भंते! परमाणुपोग्गलाणं सेयाणं निरेयाण य कयरे २ हिंतो जाव विसेसाहिया वा?, गोयमा ! सव्वत्थोवा परमाणुपोग्गला सेया निरेया असंखेज्जगुणा एवं जाव असंखिजपएसियाणं खंधाणं । एएसि णं भंते! अनंतपएसियाणं खंधाणं सेयाणं निरेयाण य कयरे २ जाव विसेसाहिया वा?, गोयमा ! सव्वत्थोवा अनंतपएसिया खंधा निरेया सेया अनंतगुणा । एएसि णं भंते! परमाणुपोग्गलाणं संखेज्जपएसियाणं असंखेज्जपएसियाणं अनंतपएसियाण य खंधाणं सेयानं निरेयाण य दव्वठ्ठयाए पएसट्टयाए दव्वट्टपएसट्टयाए कयरे २ जाव विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा अनंतपएसिया खंधा निरेया दव्वट्टयाए १ अनंतपएसिया खंधा सेया दव्वgयाए अनंतगुणा २ परमाणुपोग्गला सेया दव्वझ्याए अनंतगुणा ३ । संखेजपरसिया खंधा सेया दव्वट्टयाए असंखेज्जगुणा ४ असंखेजपएसिया खंधा सेया दव्वट्टयाए असंखेजगुणा ५ परमाणुपोग्गला निरेया दव्वट्टयाए असंखेज्जगुणा ६ संखेज्जपएसिया खंधा निरेया दव्वट्टयाए संखेज्जगुणा ७ । असंखेज एसिया खंधा निरेया दव्वट्टयाए असंखेज्जगुणा ८ पएसट्टयाए एवं चैव नवरं परमाणुपोग्गला अपएसट्टयाए भाणियव्वा, संखेज्जपएसिया खंधा निरेया पएसट्टयाए असंखेज्जगुणा सेसं तं चेव । दव्वट्ठपएसट्टयाए सव्वत्थोवा अनंतपएसिया खंधा निरेया दव्वट्टयाए १ ते चेव पएसट्टयाए अनंतगुणा २ अनंत एसिया खंधा सेया दव्वद्याएं अनंतगण ते चेत् पएसडयाए अनंतगुणा ? Page #968 -------------------------------------------------------------------------- ________________ शतकं-२५, वर्गः-, उद्देशकः-४ ४०१ ४ परमाणुपोग्गला सेया दव्वट्ठयाए अपएसट्टयाए अनंतगुणा ५।। संखेजपेसिया खंधासेया दबट्टयाए असंखेनगुणा ६ ते चेव पएसट्टाए असंखेज्जगुणा असखेजपएसिया खंधा सेया दवट्ठयाए असंखेजगुणा ८ ते चेव पएसट्टयाए असंखेनगुणा ९ परमाणुपोग्गला निरेया दबट्टअपएसट्टयाए असंखिजगुणा १०॥ संखिजपएसिया खंधानिरेयादवट्टयाए असंखेजगुणा १५ ते चैव पएसट्टयाए संखिज१२ असंखिजपएसिया खंधा निरेया दव्वट्ठयाए असंखेजगुणा १३ चेव पएसट्टयाए असंखिज्ज०१४ परमाणुपोग्गले णं भंते! किं देसेए सब्वेए निरेए?, गोयमा! नो देसेएसिय सव्वेएसिय निरेए, दुपएसिएणं भंते! खंधे पुच्छा, गोयमा! सिय देसेए सिय निरेइएवंजाव अनंतपएसिए परमाणुपोग्गला गं भंते ! किं देसेया सव्वेया निरेया ?, गोयमा! नो देसेया सव्वेयावि निरेयावि, दुपएसिया णं भंते ! खंधा पुच्छा, गोयमा ! देसेयावि सव्वेयावि निरेयावि, एवं जाव अनंतपएसिया। परमाणुपोग्गले णं भंते ! सव्वेए कालओ केवचिरं होइ?, गोयमा! जहन्नेणं एक समयं उक्कोसेणं आवलियाए असंखेजइभागं, निरेये कालओ केवचिरं होइ?, गोयमा! जहन्नेणं एक समयं उक्कोसेणं असंखिजं कालं। दुपएसिएणं भंते ! खंधे देसेए कालओ केवचिरं होइ?, गोयमा! जहन्नेणं एवं समयं उक्कोसेणं आवलियाए असंखेज्जइभाग, सव्वैए कालओ केवचिरं होइ?, गोयमा! जहन्त्रेणं एक समयं उक्कोसेणं आवलियाए असंखेजइभाग, निरेएकालओ केवचिरं होइ?, गोयमा! जहन्नेणं एवं समयं उक्कोसेणं असंखिजं कालं, एवं जाव अनंतपएसिए। परमाणुपोग्गला गंभंते! सव्वेया कालओ केवचिरं होति?, गोयमा! सव्वद्धं, निरेया कालओ केवचिरं होइ?, सव्वद्धं । दुप्पएसिया णं भंते ! खंधा देसेया कालओ केवचिरं०?, सव्वद्धं, सव्वेया कालओ केवचिरं?, सव्वद्धं, निरेया कालओ केवचिरं०?, सम्वद्धं, एवं जाव अनंतपएसिया। परमाणुपोग्गलस्स णं भंते ! सव्वेयस्स केवतियं कालं अंतर होइ?, गोयमा ! सट्टाणंतरं पडुच्च जहन्नेणं एक समयं उक्कोसेण असंखिझं कालं, परहानंतरं पडुचच जहन्नेणं एक समयं उक्कोसेणं असंखिजं कालं। निरेयस्स केवतियं अंतर होइ?, सट्टाणंतरं पडुच्च जह० एकं समयं उक्कोसेणं आवलियाए असंखेजइभागं, परहानंतरं पडुच्च जहन्नेणंएक समयंउक्कोसेणं असंखिजं कालं। दुपएसियस्स णं भंते ! खंधस्स देसेयस्स केवतियं कालं अंतर होइ?, सट्टानंतरं पडुच्च जहन्नेणं एक्कं समयं उक्कोसेणं असंखिनं कालं, परहानंतरं पडुच्च जहन्नेणं एवं समयं उक्कोसेणं अनंतं कालं, सव्वेयस्स केवतियं कालं? एवं चेव जहा देसेयस्स, निरेयस्स, निरेयस्स केवतियं?, सट्टानंतरं पडुच्च जहन्नेणं एवं समयं उक्कोसेणं आवलियाए असंखेजइभागं, परट्ठानतरं पडुच्च जहन्नेणं एक समयं उक्कोसेणं अणंतं कालं, एवं जाव अनतपएसियस्स। परमाणुपोग्गलाणं भंते ! सब्वेयाणं केवतियं कालं अंतरं होइ?, नथि अंतरं. निरेयाणं 8126] Page #969 -------------------------------------------------------------------------- ________________ ४०२ भगवती अङ्गसूत्रं (२) २५/-/४/८९१ केवतियं ?, नत्थि अंतरं, दुपएसियाणं भंते! खंधाणं देसेयाणं केवतियं कालं ?, नत्थि अंतरं, सव्वेयाणं केवतियं कालं ?, नत्थि अंतरं, निरेयाणं केवतियं कालं ?, नत्थि अंतरं, एवं जाव अनंतपएसियाणं । एएसि णं भंते! परमाणुपोग्गलाणं सव्वेयाणं निरेयाण य कयरे २ जाव विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा परमाणुपोग्गला सव्वेया निरेया असंखेज्जगुणा । एएसि णं भंते! दुपएसियाणं खंधाणं देतेयाणं सव्वेयाणं निरेयाण य कयरे २ जाव विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा दुपएसिया खंधा सव्वेया देसेया असंखेज्जगुणा निरेया असंखिज्जगुणा, एवं जाव असंखेज एसियाणं खंधाणं । एएसि णं भंते ! अनंतपएसियाणं खंधाणं देसेयाणं सव्वेयाणं निरेयाण य कयरे २ जाव विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा अनतपएसिया खंधा सव्वेया निरेया अनंतगुणा देसेया अनंतगुणा । एएसि णं भंते! परमाणुपोग्गलाणं संखेज्जपएसियाणं असंखेजपएसियाणं अनंतपएसियाण य खंधाणं देतेयाणं सव्वेयाणं निरेयाणं दव्वट्टयाए पएसट्टयाए दव्वट्टप एसठ्ठयाए कयरे २ जाव विसेसाहिया वा ? गोयमा ! सव्वत्थोवा अनंतपएसिया खंधा सव्वेवा दव्वट्टयाए १ अनंतपएसिया खंधा निरेया दव्वठ्ठयाए अनंतगुणा २ अनंतपएसिया खंधा देसेया दव्वट्टयाए अनतगुणा ३ असंखेजपएसिया खंधा सव्वेया दव्वट्टयाए असंखेज्जगुणा ४ संखेज्जपएसिया खंधा सव्वेया दव्वट्टयाए असंखेजगुणा ५ । परमाणुपोग्गला सव्वेया दव्य याए असंखेज्जगुणा ६ संखेअपएसिया खंधा देसेवा दव्वट्टयाए असंखेज्जगुण ७ असंखेजपएसिया खंधा देसेया दव्वट्टयाए असंखेज्जुणा ८ परमाणुपोग्गला निरेया दव्बट्टयाए असंखेज्जगुणा ९ संखेज्जपएसिया खंधा निरेया दव्वट्टयाए संखेज्जगुणा १० असंखेनपएसिया खंधा निरेया दव्वठ्ठयाए असंखिजगणा ११ । एवं पएसइयाएवि नवरं परमाणुपोग्गला अपएसट्टयाए भाणियव्वं संखिज्जपएसिया खंधा निरेया पएसट्टयाए असंखिज्जगुणा सेसं तं चेव, दव्वट्टपएसट्टयाए सव्वत्थोवा अनंतपएसिया खंधा सव्वेया दव्वट्टयाए १ ते चैव पएसट्टयाए अनंतगुणा २ अनंतपएसिया खंधा निरेया दव्वट्टयाए अनंतगुणा ३ ते चेव पएसइयाए अनंतगुणा ४ अनंतपएसिया खंधा देसेया दव्वट्ट्याए अनंतगुणा ५ ते चैव पएसट्टयाए अनंतगुणा ६ असंखिज्जपएसिया खंधा सव्वेया दव्वट्टयाए अनंतगुणा ७ ते चैव पएसट्टयाए असंखेज्जगुणा ८ संखिज्जपएसिया खंधा सव्वेया दव्वट्टयाए असंखेज ०९ ते चैव पएसट्टयाए असंखेज्जगुणा १० परमाणुपोग्गला सव्वेया दव्वङ अपएसट्टयाए असंखेज ११ संखेज पएसिया खंधा देसेया दव्वट्टयाए असंखेज्जगुणा १२ ते चैव पएसइयाए असंखेज १३ असंखेज एसिया खंधा देसेया दव्वट्टयाए असंखेज्जगुणा १४ । ते चेव पएस० असंखे० १५ परमाणुपोग्गला निरेया दव्वट्टअपदेसट्टयाए असंखेज्ज १६ संखेज एसिया खंधा निरेया दव्वट्टयाए संखेज्जगुणा १७ ते चेव पएसट्टयाए संखेज १८ असंखेज्जपएसिया निरेया दव्वदृ० असंखेज्जगुणा १९ ते चैव पएसझ्याए असंखेज्जगुणा २० वृ. 'परमाणु' इत्यादि, 'सेए' त्ति चलः, सैजत्वं चोत्कर्षतोऽ प्यावलिका असङ्घयेयभागमात्रमेव, Page #970 -------------------------------------------------------------------------- ________________ शतकं २५, वर्ग:-, उद्देशकः-४ ४०३ निरेजताया औत्सर्गिकत्वात्, अत एव निरेजत्वमुत्कर्षतोऽसङ्घयेयं कालमुक्तमिति, निरेए'त्ति निश्चलः । बहुत्वसूत्रे सव्वद्धं'ति सर्बाद्धां-सर्वकालं परमाणवः सैजाः सन्ति, नहि कश्चित् स समयोऽस्तिकालत्रयेऽपि यतरपरमाणवः सर्वएवन चलन्तीत्यर्थः, एवंनिरेजाअपिसद्धिामिति ___ अथ परमाण्वादीनांसैजत्वाद्यन्तरमाह-'परमाणु'इत्यादि, सट्टानंतरंपडुच्च'त्ति स्वस्थान-- परमाणोः परमाणुभाव एव तत्र वर्तमानस्य यदन्तरं-चलनस्य व्यवधानं निश्चलत्वभवनलक्षणं तत्स्वस्थानान्तरंतप्रतीत्य 'जहन्नेणंएक्कं समयंतिनिश्चलताजघन्यकाललक्षणं 'उक्कोसेणं असंखेज्नं कालं'ति निश्चलतायाएवोत्कृष्टकाललक्षणं,तत्र जघन्यतोऽन्तरंपरमाणुरेकं समयंचलनादुपरम्य पुनश्चलतीत्येवं, उत्कर्षतश्च स एवासङ्खयेयं कालं कचिस्थिरो भूत्वा पुनश्चलतीत्येवं श्यमिति । 'परट्ठानंतरंपडुच्च'त्ति परमाणोर्यत्परस्थाने-द्वयणुकादावन्तर्भूतस्यान्तरं-चलनव्यवधानं तत्परस्थानान्तरंतप्रतीत्येति 'जहन्नेणं एवं समयं उक्कोसेणं असंखेनं कालं'ति, परमाणुपुद्गलो हि भ्रम द्विप्रदेशादिकं स्कन्धमनुप्रविश्य जघन्यतस्तेन सहैकं समयंस्थित्वापुनाम्यति उत्कर्षतस्त्वसङ्ख्येयं कालं द्विप्रदेशादितया स्थित्वा पुनरेकतया भ्राम्यतीति। __ "निरेयस्से त्यादि, निश्चलः सन्जघन्यतः समयमेकंपरिभ्रम्यपुनर्निश्चलस्तिष्ठति, उत्कर्षतस्तु निश्चलः सन्नावलिकाया असङ्ख्येयंभागं चलनोत्कृष्टकालरूपं परिभ्रम्य पुनर्निश्चल एव भवतीति स्वस्थानान्तरमुक्तं, परस्थानान्तरं तु निश्चल सन् ततः स्वस्थानाचलितो जघन्यतो द्विप्रदेशादौ स्कन्धे एकं समयं स्थित्वा पुनर्निश्चल एव तिष्ठति, उत्कर्षतस्त्वसङ्ख्येयं कालं तेन सह स्थित्वा पृथग्भूत्वा पुनस्तिष्ठति। 'दुपएसियस्से'त्यादि, 'उक्कोसेणं अनंतं कालं'ति, कथम् ?, द्विप्रदेशिकः संचलितस्ततोऽनन्तैः पुद्गलैः सह कालभेदेन सम्बन्धं कुर्वनन्तेन कालेन पुनस्ते व माणुना सह सम्बन्धं प्रतिपद्य पुनश्चलतीत्येवमिति ॥ सैजादीनामेवाल्पबहुत्वमाह-'एसि ॥'मित्यादि, 'निरेया असंखेजगुण त्तिस्थितिक्रियायाऔत्सर्गिकत्वादहुत्वमिति, अनन्तप्रदेशिकेषुसैजाअनन्तगुणावस्तुस्वभावात्। एतदेव द्रव्यार्थप्रदेशार्थोभयार्निरूपयन्नाह-एएसि णमित्यादि, तत्र द्रव्यार्थतायां सैजत्वनिरेजत्वाभ्यामष्टी पदानि, एवं प्रदेशार्थतायामपि, उभयार्थतायांतुचतुर्दशसैजपक्षे निरेजपक्षे चपरमाणुषु द्रव्यार्थप्रदेशार्थपदयोर्द्रव्यााप्रदेशार्थतेत्येवमेकीकरणेनाभिलापात, अथ पएसठ्ठयाए एवंचेव' इत्यत्रातिदेशेयो विशेषीऽसावुच्यते-'नवरं परमाणु' इत्यादि, परमाणुपदेप्रदेशार्थतायाः स्थानेऽप्रदेशार्थतयेति वाच्यं, अप्रदेशार्थत्वात्परमाणूनां, तथा द्रव्यार्थतासूत्रे सङ्ख्यातप्रदेशिका निरेजा निरेजपरमाणुभ्यः सङ्ख्यातगुणा उक्ताः प्रदेशार्थतासूत्रेतु तेतेभ्योऽसद्धयेयगुणावाच्याः, यतो निरेजपरमाणुभ्यो द्रव्यार्थतया निरेजसङ्ख्यातप्रदेशिकाः सङ्ख्यातगुणा भवन्ति, तेषु चमध्ये बहूनामुत्कृष्ट सङ्ख्यातकप्रमाणप्रदेशत्वान्निरेजपरमाणुभ्यस्ते ? देशतोऽसङ्घयेयगुणा भवन्ति उत्कृष्टसङ्ख्यातकस्योपर्येकप्रदेशप्रक्षेपेऽप्यसङ्ख्यातकस्य भाषादिति। ___ अथ परमाण्वादीनेव सैजत्वादिना निरूपयवाह-'परमाणु' इत्यादि, इह सर्वेषामल्पबहुत्वाधिकारे द्रव्यार्थचिन्तायां परमाणुपदस्य सर्वैजत्वनिरेजत्वविशेषणात् सङ्घययादीनां तुत्रयाणां प्रत्येकंदेशैजसवैजनिरेजत्वैर्विशेषणादेकादशपदानि भवन्ति, एवंप्रदेशार्थतायामपि, उभयार्थतायां Page #971 -------------------------------------------------------------------------- ________________ ४०४ भगवतीअगसूत्रं (२) २५/-/४/८९१ चैतान्येव विंशति, सर्वैजपक्षे निरेजपक्षे च परमाणुषु द्रव्यार्थप्रदेशार्थपदयोर्द्रव्याप्रदेशार्थतेत्येवमेकीकरणेनाभिलापादिति । मू.(८९२) कतिणंभंते! धम्मत्यिकायस्समझपएसा पनत्ता?, गोयमा! अट्ठधम्मऽस्थिकायस्स मज्झपएसा पन्नत्ता। कति णं भंते ! अधम्मत्थिकायस्स मज्झपएसा प०, एवं घेव, कति णं भंते ! आगासस्थिकायस्स मज्झपएसा प०, एवं चेव। __कतिणभंते जीवस्थिकायस्स मज्झपएसाप० गोयमा! अट्ठजीवस्थिकायस्स मज्झपएसा प०, एएणं भंते! अट्ठ जीवस्थिकायस्स मज्झपएसा कतिसु आगासपएसेसु ओगाहंति? गोयमा! जहन्नेणं एकसि वा दोहिं वा तीहि वा चउहिं वा पंचहिँ वा छहिं वा उक्कोसेणं अट्ठसु नो चेवणं सत्तसु । सेवं भंते २ ति॥ वृ. अनन्तरं पुद्गलास्तिकायः प्रदेशतश्चिन्तितः, अथान्यानप्यस्तिकायान् प्रदेशत एव चिन्तयत्राह-'कइ णं भंते !' इत्यादि, 'अट्ट धम्मस्थिकायस्स मज्झपएस'ति, एते च रुचकप्रदेशाष्टकावगाहिनोऽवसेया इतिचूर्णिकारः,इह च यद्यपि लोकप्रमाणत्वेन धर्मास्तिकायादेमध्यं रत्नप्रभावकाशान्तर एव भवतिन रुचके तथाऽपिदिशामनुदिशांच तत्रभवत्वाद्धर्मास्तिकायादि मध्यं तत्र विवक्षितमिति संभाव्यते । 'जीवत्थिकायस्स'त्ति प्रत्येकंजीवानामित्यर्थः, तेच सर्वस्यामवगाहनायांमध्यभाग एव भवन्तीतिमध्यप्रदेशा उच्यन्ते, 'जहन्नेणं एक्कंसिवे'त्यादि सङ्कोचविकाशधर्मत्वात्तेषाम् उक्कोसेणं अट्ठसुत्ति एकैकस्मिंस्तेषामवगाहनात्, ‘नो चेव णं सत्तसुवित्ति वस्तुस्वभावादिति । ... शतकं-२५ उद्देशकः-४ समाप्तः -शतक-२५ उद्देशकः-५:वृ.चतुर्थीद्देशके पुद्गलास्तिकायादयोनिरूपितास्तेच प्रत्येमनन्तपर्यवाइतिपञ्चमेपर्यवाः प्ररूप्यन्त इत्येवंसम्बद्धस्यास्येदमादि सूत्रम् मू. (८९३) कतिविहाणं भंते! पजवा पन्नत्ता?, गोयमा! दुविहा पज्जवा पं०, तं०-जीवपजवा य अजीवपजवा य, पञ्जवपदं निरवसेसं भाणियब्वं जहा पनवणाए। वृ. 'कइविहे'त्यादि, ‘पज्जवत्ति पर्यवा गुणा धर्मा विशेषा इति पर्यायाः, 'जीवपञवा यत्तिजीवधा एवमजीवपर्यवाअपि, 'पज्जवययंनिरवसेसंभाणियव्वं'ति जहापन्नवणाए'त्ति पर्यवपदं च-विशेषपदं प्रज्ञापनायां पञ्चमं, तच्चैवं जीवपज्जवाणं भंते! किं संखेज्जा असंखेज्जा अनंता?, गोयमा! नो संखेजा नो असंखेज्जा अनंता' इत्यादीति। मू. (८९४) आवलियाणं भंते ! किं संखेजा समया असंखेज्जा समया अनंता समया?, गोयमा ! नो संखेजा समया असंखेजा समया नो अनंता समया। आणापाणूणं भंते ! किं संखेना एवं चैव, थोवे णं भंते ! किं संखेना?, एवं चैव, एवं लवेवि मुहुत्तेवि एवं अहोरत्तेवि, एवं पक्खे मासे उडू अयने संवच्छरे जुगे वाससये वाससहस्से वाससयसहस्से पुव्वंगे पुव्वे तुयंगे तुडिए अडडंगे अडडे अववंगे अववे हूहुयंगे हुहुए उप्पलंगे उप्पले पउमंगे पउमे नलिनंगे नलिने अच्छिनिउपूरंगे अच्छनिउपूरे अउयंगे अउये नउयंगे नउए Page #972 -------------------------------------------------------------------------- ________________ शतकं-२५, वर्गः-, उद्देशकः-५ ४०५ पउयंगे पउए चूलियंगे चूलिए सीसपहेलियंगे सीसपहेलिया पलिओवमे सागरोवमे औसप्पिणी एवं उस्सप्पिणीवि। पोग्गलपरियडेणं भंते ! किं संखेना समया असंखेजा समया अनंता समया? पुच्छा, गोयमा! नो संखेजा समया नो असंखेजा समया अनंता समया, एवंतीयद्धाअनागयद्धसम्बद्धा आवलियाओ गंभंते ! किं संखेजा समया? पुच्छा, गोयमा! नो संखेजा समया सिय असंखिज्जा समया सिय अनंता समया, आणापाणूणं भंते ! किं संखेजा समया ३? । एवंवेव, थोवाणंभंते! किं संखेजा समया ३, एवंजावओसप्पिणीओत्ति, पोग्गलपरियट्टाणं भंते ! किं संखेजा समया? पुच्छा, गोयमा! नो संखेना समया नो असंखेज्जा समया अनंता समया, आणापाणूणंभंते! किं संखेजाओ आवलियाओपुच्छा, गोयमा! संखेजाओआवलियाओ नोअसंखिजाओ आवलियाओ नोअनंताओ आवलियाओ, एवं थोवेविएवंजाव सीसपहेलियत्ति पलिओवमे णं भंते ! किं संखेना ३? पुच्छा, गोयमा ! नो संखेजाओ आवलियाओ असंखिजाओ आवलियाओ नो अनंताओ आवलियाओ, एवं सागरोवमेवि एवं ओसप्पिणीवि उस्सप्पिणीवि, पोग्गलपरियट्टे पुच्छा, गोयमा ! नो संखेजाओ आवलियाओ नो असंखेजाओ आवलियाओ अनंताओ अवलियाओ, एवं जाव सव्वद्धा। आणापाणूणं भंते ! कि संखेजाओ आवलियाओ? पुच्छा, गोयमा ! सिय संखेजाओ आवलियाओ सिय असंखेजाओ सिय अनंताओ, एवं जाव सीसपहेलियाओ, पलिओवमाणं पुच्छा, गोयमा! नो संखेजाओ आवलियाओ सिय असंखेजाओ आवलियाओ सिय अनंताओ आवलियाओ एवं जाव उस्सप्पिणीओ, पोग्गलपरियट्टाणं पुच्छा, गोयमा ! नो संखेजाओ आवलियाओ नो असंखेजाओ आवलियाओ अनंताओ आवलियाओ। थोवे णं भंते ! किं संखेज्जाओ आणापाणूओ असंखेजाओ जहा आवलियाए वत्तव्बया एवं आणापाणूवि निरवसेसा, एवं एतेणं गमएणं जाव सीसपहेलिया भाणियव्वा । सागरोवमेणं भंते! किंसंखेज्जा पलिओवमा ? पुच्छा, गोयमा! संखेना पलिओवमा नो असंखेजा पलिओवमा नो अनंता पलिओवमा, एवं ओसप्पिणीएविउस्सप्पिणीएवि, पोग्गलपरियट्टे णं पुच्छा, गोयमा ! नो संखेजा पलिओवमा असंखेना पलिओवमा अनंता पलिओवमा एवं जाव सव्वद्धा। सागरोवमाणं भंते! किं संखेज्जा पलिओवमा? पुच्छा, गोयमा! सिय संखेजा पलिओवमा सिय असंखिज्जा पलिओवमा सिय अनंता पलिओवमा, एवं जाव ओसप्पिणीवि उस्सप्पिणीवि पोग्गलपरियट्टाणं पुच्छा, गोयम्म! नो संखेज्जा पलिओवमा नो असंखेजा पलिओवमा अनंता पलिओवमा। ओसप्पिणी गंभंते! किं संखेज्जासागरोवमा जहा पलिओवमस्स वत्तव्वयातहासागरोवमस्सवि, पोग्गलपरियट्टे णं भंते ! किं संखेजाओ ओसप्पिणीओ पुच्छा, गोयमा! नो संखेजाओ ओसप्पिणीओ नो असंखिजा अनंताओ ओसप्पिणिउस्सप्पिणीओ एवं जाव सव्वद्धा, पोग्गलपरियट्टा णं भंते ! किं संखेजाओ ओसप्पिणिउस्सप्पिणीओ पुच्छा, गोयमा! नो संखेजाओ ओसप्पिणिउस्सप्पिणीओ नो असंखे० अनंताओ ओसप्पिणिउस्सप्पिणीओ। For Page #973 -------------------------------------------------------------------------- ________________ ४०६ भगवतीअङ्गसूत्रं (२) २५/-/५/८९४ तीतद्धाणंभंते! किंसंखेज्जा पोग्गलपरियट्टा? पुच्छा, गोयमा! नोसंखेनापोग्गलपरियट्टा नो असंखेज़ा अनंता पोग्गलप०, एवं अणागयद्धावि, एवं सव्वद्धावि। कृ.विशेषाधिकारात्कलाविशेषसूत्रम्-'आवलियाणमित्यादि, बहुत्वाधिकारे 'आवलियाओण मित्यादौ 'नोसंखेज्जा समय'त्तिएकस्यामपितस्यामसङ्ख्याताः समयाः बहुषुपुनरसङ्घयाता अनन्ता वा स्युर्न तु सङ्घयेया इति। मू. (८९५) अणागयद्धा णं भंते ! किं संखेजाओ तीतद्धाओ असंखे० अनंताओ?, गोयमा ! नो संखेजाओ तीतद्धाओ नो असंखेजाओ तीतद्धाओ नो अनंताओ तीतद्धाओ। अणागयद्धा णं तीतद्धाओ समयाहिया, तीतद्धा णं अणागयद्धाओ समयूणा।। सव्वद्धाणंभंते! किंसंखेज्जाओतीतद्धाओ? पुच्छा, गोयमा! नोसंखेज्जाओतीतद्धाओ नोअसंखे० नोअनंताओतीतद्धाओ, सब्बद्धाणंतीयद्धाओ सातिरेगद्गुण तीतद्धाणं सव्वद्धाओ थोवूणए अद्धे, - सब्बद्धाणं भंते! किं संखेजाओअणागयद्धाओ पुच्छा, गोयमा! नो संखेजाओ अणागयद्धाओ नोअसंखेजाओ अणागयद्धाओ नो अनंताओअणागयद्धाओ सव्वद्धाणंअणागयद्धाओ धोवूणगदुगुणा अणागयद्धा णं सव्वद्धाओ सातिरेगे अद्धे ॥ वृ. 'अणागयद्धाणंतीतद्धाओ समयाहिय'त्ति अनागतकालोऽतीतकालात्समयाधिकः, कथं?, यतोऽतीतानागतौ कालावनादित्वानन्तत्वाभ्यांसमानौ, तयोश्चमध्ये भगवतःप्रश्नसमयो वर्त्तते, स चाविनष्टत्वेनातीते न प्रविशति अविनष्टत्साधादनागते क्षिप्तस्ततः समयातरिक्ता अनागताद्धा भवति, अतएवाह-अनागतकालादतीतः कालः समयोनो भवतीति, एतवेदाह"तीतद्धा ण'मित्यादि। . ____ 'सव्वद्धा णं तीतद्धाओ सातिरेगद्गुण'त्ति सद्धिाःअतीतानागताद्धाद्वयं, सा चातीताद्धातः सकाशात्सातिरेकद्विगुणा भवति, सातिरेकत्वंच वर्तमानसमयेनात एवातीताद्धा सर्वाद्धायाः स्तोकोनमर्दू, ऊनत्वं च वर्तमानसमयेनैव, एतदेवाह- . 'तीतद्धा णं सव्वद्धाए थोवूणए अद्धे'त्ति, इह कश्चिदाह-अतीताद्धातोऽनागतद्धाऽनन्तगुणा, यतो यदिते वर्तमानसमये समे स्यातांततस्तदतिक्रमेअनागताद्धासमयेनोना स्यात्ततो द्वयादिभिः एवं च समत्वं नास्ति ततोऽनन्तगुणा, सा चातीताद्धायाः सकाशाद्, अतएवानन्तेनापि कालेन गतेन नासौ क्षीयत इति, अत्रोच्यते, इह समत्वमुभयोरप्याद्यन्ताभावमात्रेण विवक्षितमिति चादावेव निवेदितमिति । पर्यवा उद्देशकादावुक्तास्ते च भेदा अपि भवन्तीति निगोदभेदान् दर्शयन्नाह मू. (८९६) कतिविहा णं भंते ! निओदा पन्नत्ता?, गोयमा ! दुविहा निओदा०प० तं०- निओगा य निओयजीवा य' निओदा णं भंते ! कतिविहा पनत्ता?, गोयमा ! दुविहा पन्नत्ता, तंजहा-सुहुमनिगोदा य बायरनिओगा य, एवं निओगा भाणियव्वा जहा जीवाभिगमे तहेव निरवसेसं। वृ. 'कतिविहे त्यादि, 'निगोदाय'त्तिअनन्तकायिकजीवशरीराणि निगोयजीवा यत्ति साधारणनामकर्मोदयवर्तिनी जीवाः, 'जही जीवाभिगमे'त्ति, अनेनेदं सूचितं-'सुहुमनिगोदा Page #974 -------------------------------------------------------------------------- ________________ शतकं-२५, वर्ग:-, उद्देशकः-५ ४०७ गंभंते! कतिविहा पन्नत्ता?, गोयमा दुविहा पन्नत्ता,तंजहा-पञ्जत्तगाय अपज्जत्तगाय' इत्यादि मू (८९७) कतिविहे णं भंते ! नामे पन्नत्ते?, गोयमा! छविहे नामे पन्नत्ते, तंजहाओदइए जाव सत्रिवाइए। से किंतं उदइए नामे ?, उदइए नामे दुविहे प०, तं०-उदए य उदनिप्फन्ने य, एवं जहा सत्तरसमसए पढमे उद्देसए भावो तहेव इहवि, नवरं इमं नामनाणत्तं, सेसं तहेवजाव सन्निवाइए सेवं भंते!२॥ वृ.अनन्तरंनिगोदाउक्तास्तेच जीवपुद्गलानां परिणामभेदाभवन्तीतिपरिणामभेदान् दर्शयन्नाह-'कतिविहे णं भंते ! नामे इत्यादि, नमनं नामः परिणामो भाव इत्यनर्थान्तरं, 'नवरं इमं नाणत्तंति सप्तदशशते भावमाश्रित्येदं सूत्रमधीतं इह तु नामशब्दमाश्रित्येत्येतावान् विशेष इत्यर्थ. शतकं.-२५ उद्देशकः-५ समाप्तः -शतक-२५ उद्देशकः-६:वृ.पञ्चमोद्देशकान्तेनामभेदउक्तो, नामभेदाच निर्ग्रन्थभेदा भवन्तीत्यतस्तेषष्ठेऽभिधीयन्ते इत्यनेन सम्बन्धेनायातस्यास्यैतास्तिो द्वारगाथाःमू. (८९८)पत्रवण १ वेद २ रागे ३ कप्प४ चरित्त ५ पडिसेवणा ६ नाणे ७ । तित्थे ८ लिंग ९ सरीरे १० खेते ११ काल १२ गइ १३ संजम १४ निगासे १५॥ मू. (८९९)जोगु १६ वओग १७ कसाए १८ लेसा १९ परिणाम २० बंध १ वेदे य २२ कम्मोदीरण २३ उवसंपजहन्न २४ सन्नाय २५आहारे २६ ।। . मू. (१००) भव २७ आगरिसे २८ कालं २९ । - तरे य ३० समुग्घाय ३१ खेत्त ३२ फुसणा य ३३ । भावे ३४ परिणामे ३५ विय अप्पाबहुयं ३६ नियंठाणं ३७।। वृ. 'पन्नवणे त्यादि, एताः पुनरुद्देशकार्थावगमगम्या इति, तत्र ‘पनवण'त्ति द्वाराभिदानायाह मू. (९०१) रायगिहे जाव एवं वयासी-कति णं भंते ! नियंठा पन्नत्ता?, गोयमा! पंच नियंठा पननत्ता, तंजहा-पुलाए बउसे कुसीले नियंठे सिणाए। पुलाए णं भंते ! कतिविहे पन्नत्ते?, गोयमा! पंचविहे प० तं० नाणपुलाए दंसणपुलाए चरित्तपुलाए लिंगपुलाए अहासुहमपुलाए नामपंचमे। बउसेणंभते! कतिविहेप०?, गोयमा! पंचविहे प०,०-आभोगबउसे अनाभोगबउसे संवुडबउसे असंवुडबउसे अहासुहुमबउसे णनमं पंचमे। कुसीले णं भंते! कतिविहे प०?, गोयमा! दुविहे प० तं०-पडिसेवणाकुसीले यकसायकुसीलेय, पडिसेवणाकुसीले गंभंते! कतिविहेपन्नत्ते?, गोयमा! पंचविहे प०, तंजहा-नाणपडिसेवणाकुसीले दंसणपडिसेवणाकुसीले चरित्तपडिसेवणाकुसीले लिंगपडिसेवणाकुसीले अहासुहमपडिसेवणाकुसीले नामं पंचमे। कसायकुसीलेणंभंते! कतिविहे पन्नत्ते?, गोयमा! पंचविहे पं० तं०-नाणकसायकुसीले Page #975 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (२) २५/-/६/९०१ दंसणकसायकुसीले चरित्तकसायकुसीले लिंगकसायकुसीले अहासुहुमकसायकुसीले नामं पंचमे नियंठे णं भंते ! कतिविहे प० ?, गोयमा ! पंचविहे पं० तंजहा- पढमसमयनियंते अपढम- समयनियंठे चरमसमयनियंठे अचरमसमयनियंठे अहासुहुमनियंठे नामं पंचणे । सिणाए णं भंते! कतिविहे प० ?, गो० ! पंचविहे प० तं० -अच्छवी १ असबले २ अकम्पंसे ३ संसुद्धनाणदंसणधरे अरहा जिणे केवली ४ अपरिस्सावी । पुलाए णं भंते! किं सवेयए होज्जा अवेदए होजा ?, गोयमा ! सवेयए होजा नो अवेयए होज्जा, जइ सवेयए होजा किं इत्थिवेदए होज्जा पुरिसवेयए पुरिसनपुंसगवेदए होज्जा ?, गोयमा ! नो इत्थवेदए होज्जा पुरिसवेयए होज्जा पुरिसनपुंसगवेयए वा होज्जा । बउसे णं भंते! किं सवेदए होज्जा अवेदए होज्जा ?, गोयमा ! सवेदए होजा नो अवेदए होज्जा, जइ सवेद होना किं इत्थिवेयए होज्जा पुरिसवेयए होज्जा पुरिसनपुंसगवेदए होज्जा ?, गोयमा ! इत्थवेयए वा होज्जा पुरिसवेयए वा होज्जा पुरिसनपुंसगवेयए वा होजा, एवं पडिसेवणाकुसीलेवि । कसायकुसीले णं भंते! किं सवेदए ? पुच्छा, गोयमा ! सवेदए वा हो० अवेदए वा हो०, जइ अवेद किं उवसंत वेदए खीणवेदए हो० ?, गोयमा ! उवसंतवेदए वा खीणवेदए वा हो०, जइ सवेयए होजा किं इत्तिवेदए पुच्छा, गोयमा ! तिसुवि जहा बउसो । ૪૦૮ नियंठे णं भंते! किं सवेदए पुच्छा, गोर्यमा ! नो सवेयए होजा अवेयए हो०, जइ अवेयए हो० किं उवसंत पुच्छा, गोयमा ! उवसंतवेयए वा होइ खीणवेयए वा होज्जा । सिणाए णं भंते! किं सवेयए होज्जा ?, जहा नियंठे तहा सिणाएवि, नवरं नो उवसंतवेयए होजा खीणवेयए होजा २ ॥ घृ. 'रायगिहे 'त्यादि, 'कतिण'मित्यादि 'नियंठ' त्ति निर्गताः सबाह्याभ्यन्तरादुग्रन्धादिति निर्ग्रन्थाः - साधवः, एतेषां च प्रतिपन्नसर्वविरतीनामपि विचित्रचारित्रमोहनीयकर्मक्षयोपशमादिकृतो भेदोऽवसेयः । तत्र 'पुलाय'त्ति पुलाको - निस्सारो धान्यकणः पुलाकवत्पुलाकः संयमसारापेक्षया, स च संयमवानपि मनाक्तमसारं कुर्वन् पुलाक इत्युच्यते, बउसेत्ति बकुशं - शबलं कर्बुरमित्यनर्थान्तरं, ततश्च बकुशसंयमयोगाद्बकुशः । 'कुसीले 'त्ति कुत्सितं शीलं - चरणमस्येति कुशीलः 'नियंठे' त्ति निर्गतो ग्रन्थात्मोहनीय कर्माख्यादिति निर्ग्रन्थः । 'सिणाए 'त्ति स्नात इव स्नातो घातिकर्म्मलक्षणमलपटलक्षालनादिति । तत्र पुलाको द्विविधो लब्धिप्रतिसेवाभेदात्, तत्र लब्धिपुलाको लब्धिविशेषवान्, यदाह"संघाइयाण कजे चुन्निजा चक्कवट्टिमवि जीए । 119 11 तीए लद्धीए जुओ लद्धिपुलाओ मुणेयव्वो ।।" अन्ये त्वाहुः - आसेवनतो यो ज्ञानपुलाकस्तस्येयमीशी लब्धिः स एव लब्धिपुलाको न तद्व्यतिरिक्तः कश्चिदपर इति । आसेवनापुलाकं पुनराश्रित्याह- 'पुलाए णं भंते!' इत्यादि, 'नाणपुलाए' ति ज्ञानमाश्रित्य Page #976 -------------------------------------------------------------------------- ________________ ४०९ शतक-२५, वर्गः, उद्देशकः-६ पुलाकस्तस्यासारताकारीविराधको ज्ञानपुलाकः, एवं दर्शनादिपुलाकोऽपि, आह च “खलियाइदूसणेहिं नाणं संकाइएहिं सम्मत्तं। __मूलुत्तरगुणपडिसेवणाइ चरणं विरोहेइ ॥ ॥२॥ लिंगपुलाओ अन्नं निक्कारणाओ करेइ जो लिंगं । मणा अकप्पियाणं निसेवओ होइ अहसुहमो ।। बकुशोद्विविधो भवत्युपकरणशरीरभेदात्, तत्र वस्त्रपानाधुपकरणविभूषानुवर्तनशील उपकरणबकुश करचरणनखमुखादिदेहाक्यवविभूषाऽनुवर्तीशरीरबकुशः,सचायंद्विविधोऽपि पञ्चविधः, तथा चाह 'बउसे ण मित्यादि, 'आभोगबउसे'त्ति आभोगः-साधूनामकृत्यमेतच्छरीरोपकरणविभूषणमित्येवं ज्ञानंतप्रधानो बकुश आभोगबकुशः एवमन्येऽपि, इहाप्युक्तम्॥१॥ "आभोगे जाणतो करेइ दोसं अजाणमनभोगे। मूलुत्तरेहिं संवुड विवरीअ असंवुडो होइ ।। ॥२॥ अच्छिमुह मज्झमाणो हइ अहमसुहुमओ तहा बउसो । ___ अहवा जाणिजंतो असंवुडो संवुडो इयरो॥" पडिसेवणाकुसीले यत्ति तत्र सेवना-सम्यगाराधना तप्रतिपक्षस्तु प्रतिषेवणा तया कुशीलः प्रतिसेवनाकुशीलः ‘कसायकुसीले'त्ति कषायैः कुशीलः कषायकुशीलः 'नाणपडिसेवणाकुसीले'त्ति ज्ञानस्य प्रतिषेवणया कुशीलो ज्ञानप्रतिषे,वणाकुशीलः एवमन्येऽपि, उक्तञ्च॥१॥ "इह नाणाइकुसीलो उवजीवं होइ नाणपभिईए। अहसुहुमो पुण तुस्से एस तवस्सित्तिसंसाए।" नाणकसायकुसीले'त्तिज्ञानमाश्रित्य कषायकुशीलो ज्ञानकषायकुशीलः,एवमन्येोऽपि, इह गाथाः॥१॥ "नाणंदसणलिंगे जो जुंजइ कोहमाणमाईहिं। सोनाणाइकुसीलो कसायओ होइ विन्नेओ॥ ॥२॥ चारित्तंमि कुसीलो कसायओ जोपयच्छई सावं । मणसा कोहाईए निसेवयं होइ अहसुहुमो ।। ॥३॥ अहवावि कसाएहिं नाणाईणं विराहओ जो उ। सोनाणाइकुसीलो नेओ वक्खाणभेएणं॥ 'पढमसमयनियंठे' इत्यादि, उपशान्तमोहाद्धायाः क्षीणमोहच्छद्मस्थाद्धायाश्चान्तमुहूर्त्तप्रमाणायाः प्रथमसमये वर्तमानः प्रथमसमयनिर्ग्रन्थः शेषेष्वप्रथमसमयनिर्ग्रन्थः, एवं निर्ग्रन्थद्धायाश्चरसमयेचरमसमयनिर्ग्रन्थः सेषेष्वितरः, सामान्येन तु यथासूक्ष्मेति पारिभाषिकी संज्ञा, उक्तं चेह॥१॥ "अंतमुहुत्तपमाणयनिग्गंधद्धाइ पढमसमयंमि । पढमसमयंनियंठो अन्नेसु अपढमसमओ सो।। ॥२॥ एमेव तयद्धाए चरिमे समयंमि चरमसमओ सो। सेसेसुपुण अचरमो सामनेणं तु अहसुहुमो॥ Page #977 -------------------------------------------------------------------------- ________________ ४१० भगवतीअगसूत्रं (२) २५/-/६/९०१ 'अच्छवी'त्यादि, अच्छवी त्तिअव्यथक इत्येके, छवियोगाच्छवि-शरीरंतद्योगनिरोधेन यस्य नास्त्यसावच्छविक इत्यन्ये, क्षपा-सखेदोव्यापारस्तस्या अस्तित्वात्क्षपी तनिषेधादक्षपीत्यन्ते, धातिचतुष्टयक्षपणानन्तरं वा तस्लपणाभावादक्षपीत्युच्यते १ अशबलः' एकान्तविशुद्धचरणोऽतिवारपङ्काभावात् २ अकाशः' विगतघातिका ३ 'संशुद्धज्ञानदर्शनधरः केवलज्ञानदर्शनधारीति चतुर्थ अर्हन् जिनः केवलीत्येकार्थ शब्दत्रयं चतुर्थस्नातकभेदार्थाभिदायकम् ४। 'अपरिश्रावी' परिश्रवति-आश्रवति कर्म बघ्नातीत्येवंशीलः परिश्रावि तन्निषेधादपरिश्रावी-अबन्धको निरुद्धयोग इत्यर्थः, अयं च पञ्चमः स्नातकभेदः, उत्तराध्ययनेषु त्वर्हन् जिनः केवलीत्ययं पञ्चमो भेद उक्तः, अपरिश्रावीति तु नाधीतमेव, इह चावस्थाभेदेन भेदो न केनचिवृत्तिकृतेहान्यत्रच ग्रन्थे व्याख्यातस्तत्र चैवंसंभावयामः-शब्दनयापेक्षयैतेषां भेदोभावनीयः शक्रपुरन्दरादिवदिति, प्रज्ञापनेति गतम्। अथ वेदद्वारे-'नो अवेयए होज्जत्ति पुलाकबकुशप्रतिसेवाकुशीलानामुपशमक्षपकश्रेण्योरभावात् 'नो इत्थिवेयए'त्ति यिाः पुलाकलब्धेरभावात् 'पुरिसनपुंसगवेयए'त्ति पुरुषः सन्योनपुंसकवेदकोवर्द्धितकत्वादिभावेन भवत्यसौ पुरुषनपुंसकवेदकः नस्वरूपेण नपुंसकवेदक इतियावत्। . 'कसायकुसीले णमित्यादि, "उवसंतवेदए वा होज्जा खीणवेयए वा होज्जत्ति सूक्ष्मसम्परायगुणस्थानकं यावत् कषायकुशीलो भवति, सच प्रमत्ताप्रमत्तापूर्वकरणेषु सवेदः अनिवृत्तिबादरे तूपशान्तेषु क्षीणेषु वा वेदेष्ववेदः स्यात् सूक्ष्मसम्पराये चेति । "नियंठे ण'मित्यादि ‘उवसंतवेयए वा होजा खीणवेयए वा होज'त्ति श्रेणिद्वये निर्ग्रन्थत्वभावादिति। "सिणाए ण'मित्यादौ 'नीउवसंतवेयए होज्जा खीणवेयए होजत्ति क्षपकश्रेण्यामेव स्नातकत्वभावादिति ॥रागद्वारे मू. (९०२) पुलाए णं भंते! किं सरागे होजा वीयरागे होजा?, गोयमा! सरागे होज्जा नो वीयरागे होजा, एवं जाव कसायकुसीले। नियंठे गंभंते ! किं सरागे होजा? पुच्छा, गोयमा! नो सरागे होजा वीयरागे होज्जा । जइ वीयरागे होजा किं उवसंतकसायवीयरागे होजा खीणकसायवीयरागे वा होजा?, गोयमा ! उवसंतकसायवीयरागेवा होजा खीणकसायवीयरागे वा होज्जा, सिणाए एवं चेव, नवरं नो उवसंतकसायवीयरागे होजा खीणकसायवीयरागे होज्जा ३।। वृ. 'पुलाएणंभंते ! किं सरागे'त्ति सरागः-सकषायः॥ कल्पद्वारे-'पुलाएण'मित्यादि मू. (९०३) पुलाए णं भंते ! किं ठियकप्पे होजा अट्ठियकप्पे होजा? गोयमा ! ठियकप्पे वा होज्जा अठियकप्पे वा होज्जा, एवं जाव सिणाए। पुलाए णं भंते ! किं जिणकप्पे होजा थेरकप्पे होज्जा कप्पातीते होना ?, गोयमा! नो जिणकप्पे होज्जा थेरकप्पे होज्जा नो कप्पातीते होज्जा। बउसे णं पुच्छा, गोयमा! जिनकप्पे दा होज्जा थेरकप्पे वा होज्जा नो कप्पातीते होजा, एवं पडिसेवणाकुसीलेवि। Page #978 -------------------------------------------------------------------------- ________________ ४११ शतकं-२५, वर्गः-, उद्देशकः-६ कसायकुसीले णं पुच्छा, गोयमा! जिनकप्पे वा होज्जा थेरकप्पे होजा कप्पातीते वा होज्जा नियंठे णं पुच्छा, गोयमा! नो जिणकप्पे होज्जा नो थैरकप्पे होजा कप्पातीते होजा, एवं सिणाएवि। वृ. 'पुलाए णं भंते ! किं ठियकप्पे' त्यादि, आचेलक्यादिषु दशसु पदेषु प्रथमपश्चिमतीर्थङ्करसाधवः स्थिता एव अवश्यं तत्पालनादिति तेषां स्थितिकल्पस्तत्र वा पुलाको भवेत्, मध्यमतीर्थङ्करसाधवस्तु तेषु स्थिताश्चास्थिताश्चेत्यस्थितकल्पस्तेषां तत्र वा पुलाको भवेत्, एवं सर्वेऽपि, अथवा कल्पोजिनकल्पः स्थविरकल्पश्चेति द्विधेतितमाश्रित्याह-'पुलाएणंभंते! किं जिनकप्पे'इत्यादि, 'कप्पातीते ति जिनकल्पस्थविरकल्पाभ्यामन्यत्र। ___'कसायकुसीले ण'मित्यादौ 'कप्पातीते वा होज्जत्ति कल्पातीते वा कषायकुशीलो भवेत्, कल्पातीतस्य छद्मस्थस्य तीर्थकरस्य सकषायित्वादिति। 'नियंठे णमित्यादौ 'कप्पातीते होञ्जत्ति निर्ग्रन्थः कल्पातीत एव भवेद्, यतस्तस्य जिनकल्पस्थविरकल्पधान सन्तीति। मू. (९०४) पुलाए णं भंते ! किं सामाइयसंजमे होज्जा छेओवट्ठावणियसंजमे होज्जा परिहारविसुद्धियसंजमे होजा सुहुमसंपरागसंजमे होजा अहक्खायसंजमे होला ?, गोयमा ! सामाइयसंजमे वा होज्जा छेओवट्ठावणियसंजमे वा होज्जा नो परिहारविसुद्धियसंजमे होजा नो सुहमसंपरागे होजा नो अहक्खायसंजमे होजा, एवं बउसेविएवं पडिसेवणाकुसीलेवि। कसायकुसीले णं पुच्छा, गोयमा ! सामाइयसंजमे वा होज्जा जाव सुहुमसंपरागसंजमे वा होजा नो अहक्खायसंजमे होज्जा । नियंठे णं पुच्छा, गोयमा! नो सामाइयसंजमे होजा जावणो सुहमसंपरागसंजमे हो० अहक्खायसं० होज्जा, एवं सिणाएवि५॥ वृ. चारित्रद्वारं व्यक्तमेव। मू. (९०५) पुलाएणंभंते! किं पडिसेवए होजा अपडिसेवए होजा?, गोयमा! पडिसेवए होजा नो अपडिसेवए होजा। __ जइ पडिसेवए होजा किं मूलगुणपडिसेवए होजा उत्तरगुणपडिसेवए होला?, गोयमा! मूलगुणपडिसेवए वा होजा उत्तरगुणपडिसेवए वा होज्जा, मूलगुण पडिसेवमाणे पंचण्हं आसवाणं अन्नयरं पडिसेवेजा, उत्तरगुण पडिसेवमाणे दसविहस्स पच्चरखाणस्स अन्नयरं पडिसेवेजा। बउसे णं पुच्छा, गोयमा ! पडिसेवए होना नो अपडिसेवए होजा, जइ पडिसेवए होना किं मूलगुणपडिसेवए होज्जा उत्तरगुणपडिसेवए वा होजा?, गोयमा ! नो मूलगुणपडिसेवए होजा उत्तरगुणपडिसेवए होजा, उत्तरगुण पडिसेवमाणे दसविहस्स पञ्चक्खाणस्स अन्नयरं पडिसेवेजा, पडिसेवणाकुसीले जहा पुलाए। कसायकुसीलेणंपुच्छा, गोयमा! नो पडिसेवए होजा अपडिसेवए होज्जा, एवं निग्गंथेवि, एवं सिणाएवि६। वृ. प्रतिसेवनाद्वारे च-'पुलाए ण'मित्यादि, 'पडिसेवए'त्ति संयमप्रतिकूलार्थस्य सञ्जवलनकषायोदयात्सेवकः प्रतिसेवकः संयमविराधक इत्यर्थः । 'मूलगुणपडिसेवए'त्ति मूलगुणाः-प्राणातिपातविरमणादयस्तेषां प्रातिकूल्येन सेवको Page #979 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (२) २५/-/६/९०५ मूलगुणप्रतिसेवकः, एवमुत्तरगुणप्रति सेवकोऽपि नवरमुत्तरगुणा-दशविधप्रत्याख्यानरूपाः । 'दसविहस्स पञ्चक्खाणस्स' त्ति तत्र दशविधं प्रत्याख्यानं 'अनागतमइक्कतंकोडीसहिय'मित्यादि प्राग्व्याख्यातस्वरूपम् । ४१२ अथवा 'नवकारपोरिसीए' इत्याद्यावश्यकप्रसिद्धम् 'अन्नयरं पडिसेवेज' त्ति एकतरं प्रत्याख्यानं विराधयेत् । उपलक्षणत्वाच्चास्य पिण्डविशुद्धयादिविराधकत्वमपि संभाव्यत इति ६ ० ज्ञानद्वारेयू. (९०६) पुलाए णं भंते! कतिसु नाणेसु होज्जा ?, गोयमा ! दोसु वा तिसु वा होज्जा, दोसु होजमाणे दोसु आभिनिबोहियनाणे सुअनाणे होज्जा तिसु होज्जामाणे तिसु आभिनिबोहियनाणे सुयनाणे ओहिनाणे होज्जा, एवं बउसेवि, एवं पडिसेवणाकुसीलेवि । कसायकुसीले णं पुच्छा, गोयमा ! दोसु वा तिसु वा चउसु वा होज्जा, दोसु होज्जामाणे दोसु आभिनिबोहियनाणे सुयनाणे होज्जा, तिसु होज्जामाणे तिसु आभिनिबोहियनाणसुयनाणओहिनाणेसु होज्जा अहवा तिसु होमाणे आभिनिवोहियनाणसुयनाणमणपञ्जवनाणेसु होज्जा, चउसु होज्ज्रमाणे चउसु आभिनिबोहियनाणसुयनाणओहिनाणमणपज्जवनाणेसु होज्जा, एवं नियंठेवि सिणाए णं पुच्छा, गोयमा ! एगंमि केवलनाणे होज्जा । वृ. आभिनिबोधिकादिज्ञानप्रस्तावात् ज्ञानविशेषभूतं श्रुतं विशेषेण चिन्तयन्नाह मू. (९०७) पुलाए णं भंते! केवतियं सुयं अहिज्जेज्जा ?, गोयमा ! जहन्त्रेणं अट्ठ पवयणमायाओ उक्कोसेणं दस पुव्वाइं अहिज्जेज्जा । एवं पडिसेवणाकुसीलेवि । कसायकुसीले पुच्छा, गोयमा ! जहन्नेणं अट्ठ पवयणमायाओ उक्कोसेणं चोद्दस पुव्वाइं अहिज्जेज्जा, एवं नियंठेवि । सिणाए पुच्छा, गोयमा ! सुयवतिरित्ते होज्जा ७ । वृ. 'पुलाए णं भंते! केवइयं सुय' मित्यादि, 'जहन्त्रेणं अट्ठपवयणमायाओ त्ति अष्टप्रवचनमातृपालनरूपत्वाच्चारित्रस्य तद्वतोऽष्टप्रवचनमातृपरिज्ञानेनावश्यं भाव्यं, ज्ञानपूर्वकत्वाच्चारित्रस्य तत्परिज्ञानं च श्रुतादतोऽष्टप्रवचनमातृप्रतिपादनपरं श्रुतं वकुशस्य जघन्यतोऽपि भवतीति, तच्च 'अट्टहं पवयणमाईणं' इत्यस्य यद् विवरणसूत्रं तत्संभाव्यते । यत्पुनरुत्तराध्ययनेषुप्रवचनमातृनामकमध्ययनं तद्गुरुत्वाद्विशिष्टतरश्रुतत्वाच्च न जघन्यतः संभवतीति, बाहुल्याश्रयं चेदं श्रुतप्रमाणं तेन न माषतुषादिना व्यभिचार इति । तीर्थद्वारे मू. (९०८) पुलाए णं भंते! किं तित्थे होज्जा अतित्थे होज्जा ?, गोयमा ! तित्थे होज्जा नो अतित्थे होजा, एवं बउसेवि, एवं पडिसेवणाकुसीलेवि । कसायकुसीले पुच्छा, गोयमा ! तित्थे वा होज्जा अतित्थे वा होना, जइ अतित्थे होजा किं तित्थयरे होज्जा पत्तेयबुद्धे होज्जा ?, गोयमा ! तित्थगरे वा होज्जा पत्तेयबुद्धे वा होज्जा, एवं नियंठेवि, एवं सिणावि ८ । वृ. 'तित्थे ' त्ति सद्धे सति, 'कसायकुसीले 'त्यादि कषायकुशीलश्छद्मस्थावस्थायां तीर्थङ्करोऽपि स्यादतस्तदपेक्षया तीर्थव्यवच्छेदे च तदन्योऽप्यसौ स्यादिति तदन्यापेक्षया च 'अतित्थे वा हो' त्युच्यते, अत एवाह - 'जइ अतित्थे होज्जा किं तित्थयरे होज्जे' त्यादि । Page #980 -------------------------------------------------------------------------- ________________ ४१३ शतकं-२५, वर्गः-, उद्देशकः-६ लिङ्गद्वारे लिङ्गं द्विधा-द्रव्यभावभेदात्, तत्र च भावलिङ्गं-ज्ञानादि, एतच्च स्वलिङ्गमेव, ज्ञानादिभावस्याहतानामेव भावात्, द्रव्यलिङ्गं तु द्वेधा-स्वलिङ्गपरलिङ्गभेदात्, तत्र स्वलिङ्गरजोहरणादि, परलिङ्गं च द्विधा-कुतीर्थिकलिङ्गं गृहस्थलिङ्ग चेत्यत आह मू. (९०९) पुलाएणंभंते! किंसलिंगे होजा अन्नलिंगे होजा गिहिलिंगे होजा?,गोयमा दव्बलिंगि पडुच्छ सलिंगे वा होज्जा अन्नलिंगे वा होजा गिहिलिंगे वा होजा, भावलिंगिं पडुच्च नियमा सलिंगे होजा एवं जाव सिणाए ९/ वृ, 'पुलाए णं भंते ! किं सलिंगे'त्यादि । त्रिविधलिङ्गेऽपि भवेद्, द्रव्यलिङ्गानपेक्षत्वाचरणपरिणामस्येति। मू. (९१०) पुलाएणभंते ! कइसुसरीरेसु होजा?, गोयमा! तिसुओरिलयतेयाकम्मएसु होजा। बउसेणंभंते! पुच्छा, गोयमा! तिसुवा चउसुवाहोज्जा, तिसुहोज्जमाणे तिसुओरालियतेयाकम्मएसु होजा, चउसु होज्जमाणे चउसु ओरालियवेउब्वियतेयाकम्पएसु होजा, एवं पडिसेवणाकुसीलेवि। . कसायकुसीले पुच्छा, गोयमा ! तिसु वा चउसु वा पंचसु वा होज्जा, तिसु होज्जमाणे तिसु ओरालियतेयाकम्मएसु होजा, चउसु होमाणे चउसुओरालियवेउब्वियतेयाकम्मएसुहोजा पंचसु होज्जमाणे पंचसु ओरालियवेउब्बियआहारगतेयाकम्मएसु होजा, नियंठेसिणाओ यजहा पुलाओ वृ.शरीरद्वारं व्यक्त। मू. (९११) पुलाए णं भंते ! किं कम्मभूमीए होजा अकम्मभूमीए होजा?, गोयमा ! जम्मणसंतिभावं पडुच्च कम्मभूमीए होजा नो अकम्मभूमीए होजा, बउसे णं पुच्छा, गोयमा! जम्मणसंतिभावं पडुच्च कम्मभूमीए होजा नो अकम्भूमीए होजा, साहरणं पडुन कम्मभूमीए वा होजा अकम्मभूमीए या होजा, एवंजाव सिणाए । वृ.क्षेत्रद्वारे--'पुलाएणंभंते! किं कम्मभूमीए'इत्यादि, जम्मणसंतिभावं पडुच्च'त्तिजन्मउत्पादः सद्भावश्च-विवक्षितक्षेत्रादन्यत्र तत्र वा जातस्य तत्र चरणभावेनास्तित्वमेव तयोश्च समाहारद्वन्द्वोऽतस्तत्प्रतीत्य पुलाकः कर्मभूमौ भवेत्, तत्र जायते विहरति च तत्रैवेत्यर्थः। __अकर्मभूमौ पुनरसौ न जायते तज्जातस्य चारित्राभावात्, न च तत्र वर्तते, पुलाकलब्धौ वर्तमानस्य देवादिभिः संहर्तुमशक्यत्वात् । बकुशसूत्रे ‘नो अकम्मभूमीए होज'त्ति अकर्मभूमौ बकुशो न जन्मतो भवति स्वकृतविहारतश्च, परकृतविहारतस्तु कर्मभूम्यामकर्मभूम्यां च संभवतीत्येतदेवाह 'साहरणंपडुच्चे'त्यादि,इहच संहरणं क्षेत्रान्तरात्क्षेत्रान्तरे देवादिभिर्नयनम् ।। कालद्वारे मू. (९१२) पुलाए णं भंते ! किं ओसप्पिणिकाले होज्जा उस्सप्पिणिकाले हो० नोओसप्पिणिनोउस्सप्पिणिकाले वा होजा?, गोयमा! ओसप्पिणिकाले वा होजाउस्सप्पिणिकाले वा होज्जा नोउस्सप्पिणिनोओसप्पिणिकाले वा होज्जा । जइ ओसप्पिणिकाले होला किं सुसमसुसमाकाले होजा १ सुसमाकाले होञ्जा २ सुसमदूसमाकाले होजा ३ दूसमसुसमाकाले होजा ४ दूसमाकाले होजा ५ दूसमदूसमाकाले Page #981 -------------------------------------------------------------------------- ________________ ४१४ भगवतीअङ्गसूत्रं (२) २५/-/६/९१२ होजा ६?,गो०! जमणं पडुच्च नो सुसमसुसमाकाले होज्जा १ नो सुसमाकाले होजार सुसमदूसमाकाले होज्जा ३ दूसमसुसमाकाले वा होज्जा ४ नो दूसमाकाले होना ५ नो दूसमदूसमाकाले होजा ६, संतिभावं पडुच्च नो सुसमसुसमाकाले होजानो सुसमाकाले होज्जा सुसमदूसमाकाले वा होजा दूसमसुसमाकाले वा होज्जा दूसमाकाले वा होज्जा नो दूसमदूसमाकाले होज्जा। ___ जइस्सप्पिणिकाले होजा किंदूसमदूसमाकाले होज्जादूसमाकाले होज्जा दूसमसुसमाकाले होजा सुसमदूसमाकाले होजा सुसमाकाले होजा सुसमसुसमाकाले होजा?, गो०! जमणं पडुच्च नोदूसमदूसमाकाले होज्जा १ दूसमाकाले वा होजार दूसमसुसमाकालेवा होजा ३सुसमदूसमाकाले या होजा ४ नो सुसमाकाले होजा ५ नो सुसमसुसमाकाले होज्जा ६, संतिभावं पडुच् नोदूसमदूसमाकाले होज्जा १ दूसमाकाले होजा २ दूसमसुसमाकाले वा होज्जा ३ सुसमदूसमाकाले वा होजा ४ नो सुसमाकाले होज्जा ५ नो सुसमसुसमाकाले होजा ६। जइ नोउस्सप्पिणिनोअवसप्पिणिकाले होजा किं सुसमसुसमापलिभागे हो० सुसमपलिभागे० सुसमदूसमापलिभागे हो० दूसमसुसमापलिभागे?, गोयमा! जमणं संतिभावं च पडुच्च नो सुसमसुसमापलिभागे होजा नो सुसमपलि भागे० नो दूसमदूसमापलिभागे होजा दूसमसुसमापलिभागे हो। - बउसे णं पुच्छा, गोयमा! ओसप्पिणिकाले वा होजा उस्सप्पिणिकाले वा हो० नोओसप्पिणिनोउस्सप्पिणिकाले वा होज्जा, जइ ओसप्पिणिकाले हो० किं सुसमसुसमाकाले पुच्छा, गोयमा जमणं संतिभावंच पडुचनो सुसमसुसमाकाले होजानोसुसमाकाले होज्जा सुसमदूसमाकाले वा होजा दूसमसुसमाकाले वा होज्जा दूसमाकेले वा हो० नो दूसमदूसमाकाले हो०, साहरणं पडुच्च अत्रयरे समाकाले होज्जा। . . . जइ उस्सप्पिणिकाले होजा किं दूसमदूसमाकाले हो०६? पुच्छा, गोयमा ! जम्मणं पडुच्च नो दूसमदूसमाकाले होजा जहेव पुलाए, संतिभावं पडुच्च नो दूसमदूसमाकाले होज्जा नो दूसमाकाले होजा एवं संतिभावेणवि जहा पुलाए जाव नो सुसमसुसमाकाले हो०, साहरणं पडुच अन्नयरे समाकाले हो०। जइ नोओसप्पिणिनोउस्सप्पिणिकाले हो०? पुच्छा, गोयमा! जम्मणसंतिभावं पडुच्च नो सुसमसुसमापलिभागे होज्जा जहेव पुलाएजाव दूसमसुसमापलिभागे हो०, साहरणं पडुच्च अन्यरे पलिभागे होजा, जहा बउसे एवं पडिसेवणाकुसीलेवि, एवं कसायकुसीलेवि। . नियंठो सिणाओ य जहा पुलाओ, नवरं एतेसिं अब्भहियं साहरणं भाणियब्वं, सेसं तं चेव १२/ वृ.त्रिविधःकालोऽवसर्पिण्यादि, तत्राद्यद्वयं भरतैरावतयोस्तृतीयस्तुमहाविदेहहेमवतादिषु, सुसमदूसमाकाले वा होज्जत्तिआदिदेवकालेइत्यर्थः, 'दुस्समसुसमकाले वत्तिचतुर्थेऽरके इत्यर्थः, उक्तात्समाद्वयानान्यत्रासौ जायते, 'संतिभावं पडुच्चे' त्यादि । अवसर्पिण्यांसद्भावंप्रतीत्यतृतीयचतुर्थपञ्चमारकेषु भवेत्, तत्र चतुर्थारके जातः सन् पञ्चमेऽपि वर्तते, तृतीयचतुर्थारके सद्भावस्तु तज्जन्मपूर्वक इति । 'जई उस्सप्पिणी'त्यादि, उत्सर्पिण्यां द्वितीयतृतीयचतुर्थेष्वरकेषु जन्मतो भवति, तत्र Page #982 -------------------------------------------------------------------------- ________________ शतकं - २५, चर्गः, उद्देशकः-६ ४१५ द्वीतियस्यान्ते जायते तृतीये तु चरणं प्रतिपद्यते, तृतीयचतुर्थयोस्तु जायते चरणं च प्रतिपद्यत इति, सद्भावं पुनः प्रतीत्य तृतीयचतुर्थयोरेव तस्य सत्ता, तयोरेव चरणप्रतिपत्तेरिति । 'जइनोओसप्पीणी' त्यादि, 'सुसमपलिभागे 'ति सुषमसुषमायाः प्रतिभागः साध्श्यं यत्र काले स तथा, स च देवकुरूत्तरकुरुषु, एवं सुषमाप्रतिभागो हरिवर्षरम्यकवर्षेषु, सुषमदुष्षभाप्रतिभागो हैमवतैरण्यवतेषु दुष्वसुषमाप्रतिभागो महाविदेहेषु । 'नियंठो सिणाओ य जा पुलाओ' त्ति एतौ पुलाकवद्वक्तव्यौ, विशेषं पुनराह - 'नवरं एएसिं अब्भहियं साहरणं भाणियव्वं 'ति पुलाकस्य हि पूर्वोक्तयुक्तया संहरणं नास्ति एतयोश्च तत्संभवतीति कृत्वा तद्वाच्यं, संहरणद्वारेण च यस्तयोः सर्वकालेषु सम्भवोऽसौ पूर्वसंहतयोर्निर्ग्रन्थस्नातकत्वाप्राप्तौ द्रष्टव्यो, यत्तो नापगतवेदानां संहरणमस्तीति, यदाह-समणीमवगयवेयं परिहारपुलायमप्पमत्तं च । ॥१॥ चोद्दसपुव्वि आहारयं च ण य कोइ संहरइ ॥ इति ॥ गतिद्वारे सौधर्मादिका देवगतिरिन्द्रादयस्तद्भेदास्तदायुश्च पुलाकादीनां निरूप्यतेमू. (९१३) पुलाए णं भंते ! कालगए समाणे किं गतिं गच्छति ?, गोयमा ! देवगतिं गच्छति, देवगतिं गच्छमाणे कं भवणवासीसु उववज्जेज्जा वाणमंतरेसु उववज्जेज्जा जोइवसेमाणिएसु उबवज्जेज्जा ?, गोयमा ! नो भवणवासीसु नो वाण० णो जोइस० वेमाणिएसु उवव०, वैमाणिएसु उववज्रमाणे जह० सोहम्मे कप्पे उक्कोसेणं सहस्सारे कप्पे उववज्जेज्जा । बउसे णं एवं चेव नवरं उक्कोसेणं अनुए कप्पे, पडि सेवणाकुसीले जहा बउसे, कसायकुसीले जहा पुलाए, नवरं उक्कोसेणं अनुत्तरविमाणेसु उववज्जेज्जा । नियंठे णं भंते! एवं चैव, एवं जाव वेमाणिएसु उववज्रमाणे अजहन्नमणुकोसेणं अनुत्तरविमाणेसु उववज्जेज्जा । सिणाए णं भंते! कालगए समाणं किं गतिं गच्छइ ?, गोयमा ! सिद्धिगतिं गच्छइ । पुलाए णं भंते! देवेषु उवज्रमाणे किं इंदत्ताए उववज्जेज्जा सामाणियत्ताए उववज्जेज्जा तायत्तीसाए वा उवयजेज्जा लोगपालत्ताए वा उववज्जेज्जा अहमिंदत्ताए वा उववज्जेज्जा गोयमा ! अविराहणं पडुच इंदत्ताएसवव० सामाणियताए उववज्जेज्जा लोगपालित्ताए वा उवव० तायत्तीसाए वा उववज्जेज्जानो अहमिंदत्ताए उववज्जेज्जा, विराहणं पडुन अन्नयरेसु उववज्जेज्जा, एवं बउसेवि, एवं पडिसेवणाकुसीलेवि । कायकुसीले पुच्छा, गोयमा ! अविराहणं पडुच्च इंदत्ताए वा उववज्जेज्जा जाव अहमिंदत्ताए उaro विराहणं पडुच अन्नयरेसु उवव०, नियंठे पुच्छा, गोयमा अविराहणं पडुच नो इंदत्ताए उवव० जाव नो लोगपालत्ताए उवव० अहमिंदत्ताए उवव०, विराहणं पडुच अन्नयरेसु उवव० पुलायस्स णं भंते! देवलोगेसु उववज्ज्रमाणस्स केवतियं कालं ठिती प० ?, गोयमा ! जहनेणं पलिओमपुहुत्तं उक्कोसे० अड्डारस सागरोवमाई, बउसस्स पुच्छा, गोयमा ! जहन्त्रेणं पलि ओवमपुहुत्तं उक्कोसेणं बावीसं सागरोवमाइं, एवं पडिसेवणाकुसीलेवि । कसायकुसीलरस पुच्छा, गोयमा ! जहन्त्रेणं पलिओवमपुहुत्तं उक्कोसेणं तेत्तीसं साग रोवमाई, नियंटस्स पुच्छा, गोयमा ! अजहन्नमणुक्कोसेणं तेत्तीसं सागरीवमाई १३ ॥ Page #983 -------------------------------------------------------------------------- ________________ ४१६ भगवतीअगसूत्रं (२) २५/-/६/९१३ वृ. तत्रच अविराहणं पडुच्च'त्ति अविराधना ज्ञानादीनांअथवा लब्धेरनुपजीवनाऽतस्तां प्रतीत्यअविराधकाः सन्त इत्यर्थः, 'अन्नयरेसुउववजेजति भवनपत्यादीनामन्यतरेषुदेवेषूत्पद्यन्ते विराधितसंयमानांभवनपत्याधुत्पादस्योक्तत्वात, यच्च प्रागुक्तं वैमाणिएसुउववजेजत्ति तत्संयमाविराधकत्वमाश्नित्यावसेयम्। संयमद्वारे संयमस्थानानि तेषां चाल्पत्वादि चिन्त्यते, तत्र मू. (९१४) पुलागस्सणंभंते केवतिया संयमट्ठाणा प०?, गो०! असंखेजा संयमढाणा प० एवं जाव कसायकुसीलस्स / नियंठस्सणं भंते! केवइया संजमट्ठाणा प०?, गोयमा! एगे अजहन्नमणुकोसए संजमट्ठाणे, एवं सिणायस्सवि। एतेसिणं भंते ! पुलागबउसपडिसेवणाकसायकुसीलनियंठसियाणायाणं संजमट्ठाणाणं कयरे २ जावविसेसाहियावा?, गोयमा! सब्वत्थोवेनियंठस्ससिणायस्सयएगेअजहन्नमणुकोसए संजमट्ठाणे पुलागस्सणं संजमट्ठाणा असखेजगुणा बउसस्ससंजमट्ठाणाअसंखेनगुणा पडिसेवणाकुसीलस्स संजमट्ठाणा असंखेजगुणा कसायकुसीलस्स संजमट्ठाणा असंखेजगुणा। वृ. 'पुलागस्से'त्यादि, संयमः-चारित्रं तस्य स्थानानि-शुद्धिप्रकषांप्रकर्षकृता भेदाः संयमस्थानानि, तानि च प्रत्येकं सर्वाकाशप्रदेशाग्रगुणितसर्वाकाशप्रदेशपरिमाणपर्यवोपेतानि भवन्ति, तानि च पुलाकस्यासङ्ख्येयानि भवन्ति, विचित्रत्वाच्चारित्रमोहनीयक्षयोपशमस्य, एवं यावत्कषायकुशीलस्य, 'एगेअजहन्नमणुकोसएसंजमठाणे'त्ति निर्ग्रन्थस्यैकं संयमस्थानं भवति, कषायाणामुपशमस्य क्षयस्य चाविचित्रत्वेन शुद्धेरेकविधत्वात्, एकत्वादेव तदजघन्योत्कृष्ट, बहुष्वेव जघन्योत्कृष्टभावसभावादिति । अथ पुलाकादीनां परस्परतः संयमस्थानाल्पबहुत्वमाह-'एएसि णमित्यादि, सर्वेभ्यः स्तोकं सर्वस्तोकं निर्ग्रन्थस्य स्नातकस्य च संयमस्थानं, कुतः?,यस्मादेकं, किंभूतंतत् ? इत्याह'अजहन्ने'त्यादि, एत्तच्चैवं शुद्धेरेकविधत्वात्, पुलाकादीनां परस्परेण संयोजनं, तस्य च प्रस्तावनार्थमाह-- मू. (९१५)पुलागस्सणं भंते! केवतिया चरित्तपजवाप०?, गो०! अनंता चरित्तपञ्जवा प०, एवं जाव सिणायस्स। पुलाए णं भंते ! पुलागस्स सट्ठाणसन्निगासेणं चरित्तपज्जवेहिं किं हीणे तुल्ले अब्भहिए?, गोयमा! सिय हीणे १ सियतुल्ले २ सियअब्भहिए३, जइ हीणे अनंतभागहीणे वा अंखेजभागहीणे वा संखेन्नइभागहीणेवा संखेनगुणहीणेवाअसंखेनगुणहीणेवाअनंतगुणहीणेवा, अहअमहिए अनंतभागमभहिए वा असंखेजइभागमब्भहिए वा संखेज्जभागमभहिए वा संखेजगुणब्भहिए वा असंखेजुणमब्भहिए वा अनंतगुणमन्भहिए था। पुलाएणं भंते ! बउसस्स परट्टाणसनिगासेणं चरित्तपनवेहि किं हीणे तुल्ले अब्भहिए?, गोयमा! हीणे नो तुल्ले नो अब्भहिए, अनंतगुणहीणे, एवंपडिसेवणाकुसीलस्सवि, कसायकुसीलेणं समंछट्ठाणवडिए जहेव सट्टाणे, नियंठस्स जहा बउसस्स, एवं सिणायस्सवि। बउसे गंभंते ! पुलागस्स परट्ठाणसन्निगासेणं चरित्तपञ्जवेहिं किं हीणे तुल्ले अब्भहिए?, गोयमा! नो हीणे नो तुल्ले अब्भहिए अनंतगुणममहिए। बउसे गंभंते! बाउसस्ससट्ठाणसन्निगासेणं Page #984 -------------------------------------------------------------------------- ________________ शतकं - २५, वर्ग:-, उद्देशकः-६ ४१७ चरित्तपज्जवेहिं पुच्छा, गोयमा ! सिय हीणे सिय तुल्ले सिय अब्भहिए, जइ हीणे छट्टाणवडिए । बउसे णं भंते! पडिसेवणाकुसीलस्स परद्वाणसन्निगासेणं चरित्तपज्जवेहिं किं हीणे० ?, छट्टाणवडिए, एवं कसायकुसीलस्सवि । बउसे णं भंते! नियंठस्स परट्ठाणसन्निगासेणं चरित्तपज्जवेहिं पुच्छा, गोयमा ! हीणे नो तुल्ले नो अब्भहिए अनंतगुणहीणे, एवं सिणायस्सवि, पडिसेवणाकुसीलस्स एवं चेय बउसवत्तव्यया भाणियव्वा, कसायकुसीलरस एस चैव बउसवत्तव्वया नवरं पुलाएणवि समं छट्टाणवडिए । नियंठे णं भंते! पुलागस्स परद्वाणसत्रिगासेणं चरितपज्जवेहिं पुच्छा, गोयमा ! नो हीणे नो तुल्ले अब्भहिए अनंतगुणमब्भहिए, एवं जाव कसायकुसीलस्स । नियंठे णं भंते ! नियंठस्स सट्टाणसन्निगासेणं पुच्छा, गोयमा ! नो हीणे तुल्ले नो अब्भहिए, एवं सिणायस्सवि । सिणाए णं भंते! पुलागस्स परद्वाणसनि० एवं जहा नियंठस्स वत्तव्वया तहा सिणायस्सवि भाणियव्वा जाव सिणाए णं भंते! सिणायस्स सट्टाणसन्निगासेणं पुच्छा, गोयमा ! नो हीणे तुल्लो नो अब्भहिए। एसिणं भंते! लागबकुपडि सेवणाकुसीलकसायकुसील नियंठसिणायाणं जहन्नुक्कोसगाणं चरितपजवाणं कयरे २ जाव विसेसाहिया वा ?, गोयमा ! पुलागस्स कसायकुसीलस्स य एएसि णं जहन्नगा चरित्तपज्जवा दोण्हवि तुल्ला सव्वत्थोवा, पुलागस्स उक्कोसगा चरितपज्रवा अनंतगुणा, बउसस्स पडिसेवणाकुसीलस्स य एएसि णं जहन्नगा चरित्तपजवा दोण्हवि तुल्ला अनंतगुणा, बउसस्स उक्कोसगा चरित्तपजवा अनंतगुणा । पडिसेवणाकुसीलस्स उक्कोसगा चरित्तपजवा अनंतगुणा, कसायकुसीलस्स उक्कोसगा चरितपजवा अनंतगुणा, नियंठस्स सिणायरस य एतेसि णं अजहन्नमणुक्कोसगा चरित्तपञ्जवा दोहवि तुल्ला अनंतगुणा १५ । वृ. 'पुलागस्से' त्यादि, 'चरितपजव' ति चारित्रस्य सर्वविरतिरूपपरिणामस्य पर्यवाभेदाश्चारित्रपर्यवास्ते च बुद्धिकृता अविभागपलिच्छेदा विषयकृता वा 'सट्टाणसन्निगासेणं ति स्वं - आत्मीयं सजातीयं स्थानं पर्यवाणामाश्रयः स्वस्थानं - पुलाकादेः पुलाकादिरेव तस्य संनिकर्षसंयोजनं स्वस्थानसंनिकर्षस्तेन, किं ? - 'हीणे'त्ति विशुद्धसंयमस्थानसम्बन्धित्वेन विशुद्धतरपर्यवापेक्षया अविशुद्धतरसंयमस्थानसम्बन्धित्वेनाविशुद्धतराः पर्यवा हीनास्तद्योगात्साधुरपि हीनः 'तुल्ले' त्ति तुल्यशुद्धिकपर्यवयोगात्तुल्यः । 'अमहिय'त्ति विशुद्धत र पर्यवयोगादभ्यधिकः, 'सिय हीणे' त्ति अशुद्धसंयमस्थानवर्त्तित्वात् 'सिय तुल्ले' त्ति एकसंयमस्थानवर्त्तित्वात् 'सिय अब्भहिए' त्ति विशुद्धतरसंयमस्तानवर्त्तित्वात्, 'अनंतभागहीणे' त्ति किलासद्भावस्थापनया पुलाकस्योत्कृष्टसंयमस्थानपर्यवाग्रं दश सहस्राणि तस्य सर्वजीवानन्तकेन शतपरिमाणतया कल्पितेन भागे हृते शतं लब्धं द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं नव सहस्राणि नवशताधिकानि पूर्वभागलब्धं शतं तत्र प्रक्षिप्तं जातानि दश सहस्राणि ततोऽसौ सर्वजीवानन्तकभागहारलब्मेन शतेन हीनमित्य- नन्तभागहीनः । खेजभागहीणे व 'त्ति पूर्वोक्तकल्पितपर्यायराशेर्दशसहस्रस्य लोकाका 527 Page #985 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (२) २५/-/६/९१५ माणेनासङ्घयेयकेन कल्पनया पञ्चाशत्प्रमाणेन भागे हृते लब्धं द्विशती, द्वितीयप्रतियोगिपुलाचरणपर्यवाग्र नव सहस्राण्यष्टशे च शतानि पूर्वभागलब्धा च द्विशती तत्र प्रक्षिप्ता, जातानि दश सहस्राणि, ततोऽसी लोकाकाशप्रदेशपरिमाणासङ्घयेयकभागहारलब्धेन शतद्वयेन हीन इत्यसङ्घयेयभागहीनः 'संखेज्जभागहीणे व 'त्ति पूर्वोक्तकल्पितपर्यायराशेर्दशसहस्रस्य उत्कृष्टसङ्घयेयकेन कल्पनया दशकपरिमामेन भागे हृते लब्धं सहस्रं, द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं नव सहस्राणि पूर्वभागलब्धं च सहस्रं तत्र प्रक्षिप्तं जातानि दश सहस्राणि ततोऽसावुत्कृष्टसङ्घयेयकभाग- हारलब्भेन सहस्रेण हीनः । ४१८ 'संजगुणहीणे व 'त्ति किलैकस्य पुलाकस्य चरणपर्यवानं कल्पनया सहस्रदशकं द्वितीयप्रतियोगिपुलाकचरणपर्यवानं च सहस्रं ततश्चोत्कृष्टसङ्घयेयकेन कल्पनया दशकपरिमाणेन गुणकारेण गुणितः साहस्रो राशिर्जायते दश सहस्राणि स च तेनोत्कृष्टसङ्घयेयकेन कल्पनया दशक- परिमाणेन गुणकारेण हीनः - अनभ्यस्त इति सङ्घयेयगुणहीनः । 'असंखेज्जगुणहीणे व 'त्ति किलैकस्य पुलाकस्य चरणपर्यवाग्रं कल्पनया सहस्रदशकं द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं च द्विशती, ततश्च लोकाकाशप्रदेशपरिमाणेनासङ्घयेयकेन कल्पनया पञ्चाशत्परिमाणेन गुणकारेण गुणितो द्विशतिको राशिर्जायते दश सहस्राणि स च तेन लोकाकाशप्रदेशपरिमाणासङ्ख्येयकेन कल्पनयापञ्चाशठप्रमाणेन गुणकारेण हीन इत्यसङ्घयेयगुणहीन इति 'अनंतगुणहीणे व 'त्ति किलैकस्य पुलाकस्य चरणपर्यवाग्रं कल्पनया सहस्रदशकं द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं च शतं, ततश्च सर्वजीवानन्तकेन कल्पनया शतपरिमाणेन गुणकारेण गुणितः शतिको राशिर्जायते दश सहस्राणि स च तेन सर्वजीवानन्तकेन कल्पनया शतपरिमाणेन गुणकारेण हीन इत्यनन्तगुणहीनः, एवमभ्यधिक षट्स्थानकशब्दार्थोऽप्येभिरेव भागापहारगुणकारैव्याख्येयः, तथाहि- एकस्य पुलाकस्य कल्पनया दश सहस्राणि चरणपर्यवमानं तदन्यस्य नवशताधिकानि नव सहस्राणि ततो द्वितीयापेक्षया प्रथमोऽनन्तभागाभ्यधिकः, तथा यस्य नव सहस्राण्यष्यै च शतानि पर्यवाग्रं तस्मात्प्रथमोऽसङ्घयेयभागोधिकः, तथा यस्य नव सहस्राणि चरणपर्यवानं तस्माप्रथमः सङ्घयेयभागाधिकः, तथा यस्य चरणपर्यवाग्रं सहस्रमानं तदपेक्षया प्रथमः सङ्घयेयगुणाधिकः, तथा यस्य चरणपर्यवाग्रं द्विशती तदपेक्षयाऽऽद्योऽसङ्घयेयगुणाधिकः, तथा यस्य चरणपर्यवाग्रं शतमानं तदपेक्षयाऽऽघोऽनन्तगुणाधिक इति ॥ 'पुलाए णं भंते! बउसस्से' त्यादि, 'परट्ठाणसन्निगासेणं' ति विजातीययोगमाश्रित्येत्यर्थः, विजातीयश्च पुलाकस्य बकुशादि, तत्र पुलाको बकुशाद्धीनसतथाविधविशुद्धयभावात्, 'कसायकुसीलेणं समं छट्टाणवडिए जहेव सट्टाणे' त्ति पुलाकः पुलाकापेक्षया यथाऽभिहितस्तथा कषायकुशीलापेक्षयाऽपि वाच्य इत्यर्थः, तत्र पुलाकः कषायकुशीलाद्धीनो वा स्यात् अविशुद्ध- संयमस्थानवृत्तित्वात् तुल्यो वा स्यात् समानसंयमस्थानवृत्तित्वाद् अधिको वा स्यात् शुद्धतरसंयमस्थानवृत्तित्वात् । यतः - पुलाकस्य कषायकुशीलस्य च सर्वजघन्यानि संयमस्थानान्यधः, ततस्तौ युगपदसङ्ख्येयानि गच्छतस्तुल्याध्यवसानत्वात्, ततः पुलाको व्यवच्छिद्यते हीनपरिणामत्वात्, व्यवच्छिन्ने Page #986 -------------------------------------------------------------------------- ________________ शतकं-२५, वर्गः-, उद्देशकः-६ च पुलाके कषायकुशील एकक एवासङ्ख्येयानि संयमस्थानानि गच्छति शुभतरपरिणामत्वात्, ततः कषायकुशीलप्रतिसेवनाकुशीलवकुशा युगपदसङ्ख्येयानि संयमस्थानानि गच्छन्ति, ततश्च बकुशो व्यवच्छिद्यते, प्रतिसेवनाकुशीलकषायकुशीलावसङ्घयेयानि संयमस्थानानि गच्छतस्ततश्च प्रतिसेवनाकुशीलो व्यवच्छिद्यते, कषायकुशीलस्त्वसङ्ख्येयानि संयमस्थानानि गच्छति, ततः सोऽपि व्यवच्छिद्यते, ततो निर्ग्रन्थस्नातकावेकं संयमस्थानं प्राप्नुत इति । 'नियंठस्स जह बउसस्स' त्ति पुलाको निर्ग्रन्थादनन्तगुणहीन इत्यर्थः ॥ चिन्तितः पुलाकोऽवशेषैः सह, अथ बकुशश्चिन्त्यते 'बउसे णमित्यादि, बकुशः पुलाकादनन्तगुणाभ्यधिक एव विशुद्धतरपरिणामत्वात्, बकुशात्तु हीनादिर्विचित्र परिणामत्वात्, प्रतिसेवाकषायकुशीलाभ्यामपि हीनादिरेव, निर्ग्रन्थस्नातकाभ्यां तु हीन एवेति, 'बउसवत्तव्वया भाणियव्व' त्ति प्रतिसेवाकुशीलस्तथा वाच्यो यथा कुश इत्यर्थः कषायकुशीलोऽपि बकुशवद्वाच्यः, केवलं पुलाकाद्वकुशोऽभ्यधिक एवोक्तः सकषायस्तु षट्स्थानपतितो वाच्यो हीनादिरित्यर्थः, तत्परिणामस्य पुलाकापेक्षया हीन सभाधिकस्वभावत्वादिति । अथ पर्यवाधिकारात्तेषामेव जघन्यादिभेदाना पुलाकादिसम्बन्धिनामल्पत्वादि रूपयन्नाह - 'एएसि ण 'मित्यादि । '' ४१९ मू. (९१६) पुलाए णं भंते! किं सयोगी होज्जा अजोगी वा होज्जा ?, गोयमा ! सयोगी होजा नो अयोगी होज्जा । जइ सयोगी होना किं मणजोगी होज्जा वइजोगी होजा काययोगी होज्जा. ?, गोयमा ! मणजोगी वा होजा वयजोगी वा होज्जा कायजोगी वा होज्जा, एवं जाव नियंठे । सिणाए णं पुच्छा, गोयमा ! सयोगी वा होज्जा अयोगी वा होज्जा, जइ सयोगी होजा किं मणजोगी होजा सेसं जहा पुलागस्स १६ ॥ वृ. योगद्वारे - ' अयोगी वा होज 'त्ति इहायोगी शैलेशीकरणे । मू. (९१७) पुलाए णं भंते! किं सागारोवउत्ते होजा अनागारोवउत्ते होज्जा ?, सागारोवउत्ते वा होज्जा अनागारोवउत्ते वा होज्जा एवं जाव सिणाए १७ । गोयमा ! बृ. उपयोगद्वारं तु सुगमत्वान्नालिखितम् । मू. (९१८) ' पुलाए णं भंते! सकसायी होज्जा अकसायी होज्जा ?, गोयमा ! सकसायी होजा नो अकसायी होज्जा । सकसाई से भंते! कतिसु कसाएसु होज्जा ?, गोयमा ! चउसु कोहमाणमायालोभेसु होजा, एवं बउसेवि, एवं पडिसेवणाकुसीलेवि । कसायकुसीले णं पुच्छा, गोयमा ! सकसायी होज्जा नो अकसायी होज्जा, जइ सकसायी होज्जा से णं भंते! कतिसु कसाएसु होज्जा ?, गोयमा ! चउसु वा तिसु वा दोसु वा एगंमि वा होज्जा, चउसु होज्जमाणे चउसु संजलणको हमाणमायालो भेसु होज्जा तिसु होज्जमाणे तिसु संजलणमाणमायालोभेसु होजा दोसु होज्जमाणे संजलणमायालोभेसु होज्जा एगंमि होमाणे संजलणलोभे होज्जा | नियंठे णं पुच्छा, गोयमा ! नो सकसायी होज्जा अकसायी होज्जा, जइ अकसायी होज्जा किं Page #987 -------------------------------------------------------------------------- ________________ ४२० भगवतीअङ्गसूत्रं (२) २५/-/६/९१८ उवसंतकसायी होजा खीणकसायी होज्जा?, गोयमा! उवसंतकसायी वा होजा खीणकसायी वा होजा, सिणाए एवं चेव, नवरं नो उवसंतकसायी होजा, खीणकसायी होज्जा १८॥ वृ. कषायद्वारे-'सकसाई होऊं'त्ति पुलाकस्य कषायाणां क्षयस्योपशमस्य चाभावात् । 'तसु होमाणे इत्यादि, उपश्रमश्रेण्यां क्षपकश्रेण्यां वा सञ्जवलनक्रोधे उपशान्ते क्षीणे वा सेशेषु त्रिषु, एवं माने विगते द्वयोर्मायायां तु विगतायां सूक्ष्मसम्परायगुणस्थानके एकत्र लोभे भवेदिति ॥ लेश्याद्वारे मू. (९१९) पुलाए णं भंते! किं सलेस्से होला अलेस्से होजा?, गोयमा! सलेस्से होना नो अलेस्से होजा। जइ सलेस्से होजा से णं भंते ! कतिसु लेस्सासु होज्जा ?, गोयमा ! तिसु विसुद्धलेस्सासु होजा, तं०-तेउलेस्साए पम्हलेस्साए सुक्कलेस्साए, एवं बउसस्सवि, एवं पडिसेवणाकुसीलेवि। कसायकुसीले पुच्छा, गोयमा! सलेसे होजा नो अलेस्से होजा, जइसलेस्से होजा से णं भंते! कतिसु लेसासु होजा? गोयमा! छसुलेसासु होजा, तं०-कण्हलेस्साए जाव सुक्कलेस्साए नियंठे णंभंते! पुच्छा, गोयमा! सलेस्से होजा नणो अलेस्से होझा, जइसलेसे हो० सेणं भंते ! कतिसु लेस्सासु होज्जा ?, गोयमा! एक्काए सुक्कलेस्साए होजा। सिणाए पुच्छा, गोयमा ! सलेस्से वा अलेस्से वा होजा, जइ सलेस्से हो० से णं भंते ! कतिसु लेस्सासु होजा? गोयमा! एगाए परमसुक्कलेस्साए होजा १९।। वृ. 'तिसु विसुद्धलेसासुत्ति भावलेश्यापेक्षया प्रशस्तासु तिसृषु पुलाकादययो भवन्ति, कषायकुशीलस्तुषटएस्वपि, सकषायमेव आश्रित्य 'पुव्वपडिवत्रओ पुणअनयरीए उ लेसाए' इत्येतदुक्तमिति संभाव्यते, ‘एक्काए परमसुक्काए'त्ति शुक्लध्यानतृतीयभेदावसरे या लेश्या सा परमशुक्लाऽन्यदा तु शुक्लैव, साऽपीतरजीवशुक्ललेश्यापेक्षया स्नातकस्य परमशुक्लेति। मू. (९२०) पुलाए णं भंते ! किं वड्डमाणपरिणामे होना हीयमाणपरिणाम होजा अवट्ठियपरि०?, गोयमा! वडमाणपरि० वा होज्जा हीयमाणपरिणामेवा होज्जा अवट्ठियपरिणामे वा होज्जा, एवंजाव कसायकुसीले। नियंठेणंषुच्छा, गोयमा! वडमाणपरिणामे हो० नो हीयमाणप० हो०, अवट्टियपरिणामे वा होज्जा, एवं सिणाएवि। पुलाए णं भंते ! केवइयं कालं वड्डमाणपरिणामे होजा?, गोयमा! जहन्नेणं एक्कं समयं उक्को० अंतोमु०, केवतियं कालंहीयमाणपरिणामे होजा?, गोयमा! जह० एकं, समयं उक्को० अंतोमु०, केवइयं कालं अवट्ठियपरिणामे होजा?, गोयमा ! जहन्ने० एक्कं समयं उक्कोसेणं सत्त समया, एवं जाव कसायकुसीले। नियंठे णं भंते ! केवतियं कालं वड्डमाणपरिणामे होजा?, गोयमा! जहन्ने० अंतोमुहुत्तं उक्कोसेणवि अंतोमुहत्तं, केवतियं कालं अवट्ठियपरिणामे होजा? गोयमा! जहन्नेणं एक्कं समयं उक्कोसेणं अंतोमुहत्तं। __ सिणाए णं भंते ! केवइयं कालं वड्डमाणपरिणामे होजा?, गोयमा ! जहन्त्रेणं अंतोमुहत्तं उक्कोसेणवि अंतोमुहत्तं, केवइयं कालं अवट्ठियपरिणामे होज्जा ?, गोयमा ! जह० अंतोमु० Page #988 -------------------------------------------------------------------------- ________________ शतकं - २५, वर्ग:-, उद्देशकः - ६ उक्कोसे० देसूणा पुव्वकोडी २० । वृ. परिणामद्वारे - 'वड्डमाणपरिणामे' इत्यादि, तत्र च वर्द्धमानः-शुद्धेरुत्कर्षं गच्छन् हीयमानस्त्वपकर्षं गच्छन् अवस्थितस्तु स्थिर इति, तत्र निर्ग्रन्थो हीयमानपरिणामो न भवति, तस्य परिणामहानौ कषायकुशीलव्यपदेशात्, स्नातकस्तु हानिकारणाभावान्न हीयमानपरिणामः स्यादिति परिणामाधिकारादेवेदमाह - 'पुलाएण' मित्यादि, तत्र पुलाको वर्द्धमानपरिणामकाले कषायविशेषेण बाधिते तस्मिंस्तस्यैकादिकं समयमनुभवतीत्यत उच्यते जघन्येनैकं समयमिति 'उक्कोसेणं अंतोमुहुत्तं 'ति एतस्त्वभावत्वाद्वर्द्धमानपरिणामस्येति । ४२१ एवं बकुशप्रति सेवाकुशीलकषायकुशीलेष्वपि, नवरं बकुशादीनां जघन्यत एकसमयता रणादपीष्टा, न पुनः पुलाकस्य, पुलाकत्वे मरणाभावात्, स हि मरणकाले कषायकुशीलत्वादिना परिणमति, यक्ष प्राक् पुलाकस्य कालगमनं तद्भूतभावापेक्षयेति, निग्रनधो जघन्येनोत्कर्षेण चान्तर्मुहूर्त वर्द्धमानपरिणामः स्यात्, केवलज्ञानोत्पत्तौ परिणामान्तरभावात्, अवस्थितपरिणामः पुनर्निर्ग्रन्थस्य जघन्यत एकं समयं मरणात्स्यादिति । ‘सिणाए णं भंते!' इत्यादि, स्नातको जघन्येतराभ्यामन्तर्मुहूर्त वर्द्धमानपरिणामः, शैलेश्यां तस्यास्तत्प्रमाणत्वात्, अवस्थितपरिणामकालोऽपि जघन्यतस्तस्यान्तर्मुहूर्त्त, कथम् ?, उच्यते, यः स केवलज्ञातोत्पादानन्तरमन्तर्मुहूर्तमवस्थितपरिणामो भूत्वा शैलेशीं प्रतिपद्यते तदपेक्षयेति, 'उक्को सेणं देणा पुव्वकोडी' त्ति पूर्वकोयायुषः पुरुषस्य जन्मतो जघन्येन नवसु वर्षेष्वतिगतेषु केवलज्ञानमुत्पद्यते ततोऽसौ तदूनां पूर्वकोटीमवस्थितपरिणामः शैलेशीं यावद्विहरति, शैलेश्यां च वर्द्धमानपरिणामः स्यादित्येवं देशोनामिति ॥ बन्धद्वारे मू. (९२१) पुलाए णं भंते! कति कम्मपगडीओ बंधति ?, गोयमा ! आउयवज्जाओ सत्त कम्पप्पगडीओ बंधति । बउसे पुच्छा, गोयमा ! सत्तविहबंधए वा अट्ठविहबंधए वा, सत्त बंधमाणे आउयवज्जाओ सत्त कम्मप्पगडीओ बंधति, अट्ठ बंधमाणे पडिपुन्नाओ अट्ठ कम्मप्पगडीओ बंधइ, एवं पडिसेवणाकुसीलेवि । कसायकुसीले पुच्छा, गोयमा ! सत्तविहबंधए वा अट्ठविहबंधए वा छव्विहबंधए वा, सत्त बंधमाणे आउयवज्जाओ सत्त कम्मप्पगडीओ बंधइ, अट्ठ बंधमाणे पडिपुन्नाओ अट्ठ कम्मपगडीओ बंधइ, छ बंधमाणे आउयमोहणिज्जवज्जाओ छक्कम्मप्पगडीओ बंधइ । नियंठे णं पुच्छा, गोयमा ! एगं वेयणिज्जं कम्मं बंधइ । सिणाए पुच्छा, गोयमा ! एगविहबंधए वा अबंधए वा, एगं बंधमाणे एगं वेयणिज्जं कम्मं बंधइ २१ । तद्वन्ध्याध्यवसायस्थानानां वृ. 'आउयवज्जाओ' त्ति पुलाकस्यायुर्बन्धो नास्ति, तस्याभावादिति । ‘बउसे’इत्यादि, त्रिभागाद्यवशेषायुषो हि जीवा आयुर्बघ्नन्तीति त्रिभागद्वयादौ तन्त्र बघ्नन्तीतिकृत्वा बकुशादयः सप्तानामष्टानां वा कर्म्मणां बन्धका भवन्तीति, 'छव्विहं बंधेमाणा' इत्यादि । कषायकुशीलो हि सूक्ष्मसम्परायत्वे आयुर्न बघ्नाति, अप्रमत्तान्तत्वात्तद्वन्धस्य, मोहनीयं Page #989 -------------------------------------------------------------------------- ________________ ४२२ भगवतीअङ्गसूत्रं (२)२५/-/६/९२१ च बादरकषायोदयाभावान्न बघ्नातीति शेषाः षडेवेति । “एगं वेयणिज्जति निर्ग्रन्थो वेदनीयमेव बघ्नाति, बन्धहेतुषु योगानामेव सद्भावात्, 'अबंधएव'त्ति अयोगी बन्धहेतूनां सर्वेषामभावादबन्धक एवेति। मू. (९२२) पुलाए णं भंते ! कति कम्मप्पगडीओ वेदेइ ?, गोयमा ! नियमं अट्ठ कम्मप्पगडीओ वेदेइ, एवंजाव कसायकुसीले। नियंठे णं पुच्छा, गोयमा! मोहणिजवजाओ सत्त कम्मप्पगडीओ वेदेइ। सिणाए णं पुच्छा, गो० ! वेयणिजआउयनामगोयाओ चत्तारि कम्मप्प०वेदेइ २२॥ वृ. वेदनद्वारे-'मोहणिज्जवजाओ'त्ति निर्ग्रन्थो हि मोहनीयं न वेदयति, तस्योपशान्तत्वात् क्षीणत्याद्वा, स्नातकस्य तु धातिकर्मणां क्षीणत्वाद्वेदनीयादीनामेव वेदनमत उच्यते- 'वेयणिज्जे त्यादि। मू. (९२३) पुलाए णं भंते ! कति कम्मप्पगडीओ उदीरेति ?, गोयमा ! आउयवेयणिज्जवजाओ छ कम्मप्पगडीओ उदीरेइ। बउसे पुच्छा, गोयमा! सत्तविहउदीरए वा अट्ठविहउदीरए वा छब्बिहउदीरए वा, सत्त उदीरेमाणे आउयवञ्जाओ सत्त कम्मप्पगडीओ उदीरेति, अट्ठ उदीरेमाणे पडिपुत्राओ अट्ठ कम्मप्पगडीओ उदीरेति, छ उदीरेमाणे आउयवेयणिजवजाओछ कम्पपगडीओ उदीरेति, पडिसेवणाकुसीले एवं चेव। कसायकुसीले णं पुच्छा, गो०! सत्तविहउदीरए वा अट्टविहउदीरए वा छब्बिहउदीरए या पंचविहउदीरएवा, सत्त उदीरेमाणेआउयवज्जाओ सत्तकम्मप्पगडीओउदीरेति, अट्ठ उदीरेमाणे पडिपुत्राओ अट्ठ कम्मप्पगडीओ उदीरेति, छ उदीरेमाणे आउयवेयणिज्जवजाओछ कम्मप्पगडीओ उदीरेति, पंच उदीरेमाणे आउयवेयणिजमोहणिजवजाओ पंच कम्मप्पगडीओ उदीरेति। नियंठे णं पुच्छा, गोयमा! पंचविहउदीरए वा दुविहउदीरए वा, पंच उदीरेमाणे आउयवेयणिजमोहणिजवजाओ पंच कम्मप्पगडीओ उदीरेति, दो उदीरेमाणे नामं च गोयं च उदीरेति सिणाए पुच्छा, गोयमा! दुविहउदीरए वा अनुदीरए वा, दो उदीरेमाणे नामंच गोयं च उदीरेति २३॥ वृ. उदीरणाद्वारे-‘आउयवेयणिज्जवज्जाओ'त्ति, अयमर्थः--पुलाक आयुर्वेदनीयप्रकृतीर्नोदीरयति तथाविधाध्यवसायस्थानाभावात्, किन्तु पूर्वं ते उदीर्य्य पुलाकतां गच्छति, एवमुत्तरत्रापि यो याः प्रकृतीर्नोदीरयतिस ताः पूर्वमुदीर्य बकुशादितां प्राप्नोति,स्नातकः सयोग्यवस्थायां तु नामगोत्रयोरेवोदीरकः, आयुर्वेदनीये तुपूर्वोदीर्णे एव, अयोग्यवस्थायां त्वनुदीरक एवेति। 'उपसंपजहन्न'त्तिद्वारं, तत्रोपसम्पत्उपसम्पत्ति-प्राप्ति जहन्न'त्तिहानं त्यागः उपसम्पन्न हानं चोपसम्पद्धानं-किं पुलाकत्वादि त्यक्त्वा किं सकाषयत्वादिकमुपसम्पद्यते इत्यर्थः, तत्र मू. (९२४) पुलाए णं भंते ! पुलायत्तं जहमाणे किं जहति किं उवसंपज्जति ?, गोयमा! पुलायत्तं जहति कसायकुसीलं वा अस्संजमं वा उवसंपज्जति। बउसेणं भंते ! बउसत्तंजहमाणे किं जहति किं उवसंपञ्जति ?, गोयमा! बउसत्तं जहति Page #990 -------------------------------------------------------------------------- ________________ शतकं - २५, वर्ग:-, उद्देशकः - ६ पडिसेवणाकुसीलंवा कसायकुसीलं वा असंजमं वा संजमासंजमं वा उवसंपजति । पडि सेवणाकुसीले णं भंते! पडि० पुच्छा, गोयमा ! पडिसेवणाकुसीलत्तं जहति बउसं वा कसायकुसीलं वा अस्संजमं वा संयमासंयम वा उवसंपज्जति । कसायकुसीले पुच्छा, गोयमा! कसायकुसीलत्तं जहति पुलायं वा वउवा पडिसेवणाकुसीलं वा नियंठं वा अस्संजमं वा संयमासंयमं वा उवसंपज्जति । ४२३ नियंठे पुच्छा, गोयमा ! नियंठत्तं जहति कसायकुसीलं वा सिणायं वा अस्संजमं वा उवसंपजति । सिणाए पुच्छा, गोयमा ! सिणायत्तं जहति सिद्धिगतिं उवसंपजति २४ ॥ वृ. 'पुलाए ण' मित्यादि, पुलाकः पुलाकत्वं त्यक्त्वा संयतः कषायकुशील एव भवति, तत्सदृशसंयमस्थानसद्भावात् एवं यस्य यत्सध्शान संयमस्थानानि सन्ति स तद्भावमुपसम्पद्यते मुक्त्वा कषायकुशीलादीन्, कषायकुशीलो हि विद्यमानस्वसदृशसंयमस्थानकान् पुलाकादिभावानुपसम्पद्यते, अविद्यमान समानसंयमस्थानकंच निर्ग्रन्यभावं, निर्ग्रन्थस्तु कषायित्वं वा स्नातकत्वं वा याति स्नातकस्तु सिद्धत्येवेति । निर्ग्रन्थूत्रे 'कसायकुसीलं वा सिणायं वा' इह भावप्रत्ययलोपात् कषायकुशीलत्वमित्यादि दृश्यं एवं पूर्वसूत्रेष्वपि तत्रोपशमनिर्ग्रन्थः श्रेणीतः प्रच्यवमानः सकषायो भवति, श्रेणीमस्तके तुं मृतोऽसौ देवत्वेनोत्पन्नोऽसंयतो भवति नो संयतासंयतो, देवत्वे तदभावात्, यद्यपि च श्रेणीपतितोऽसौ संयतासंयतोऽपि भवति तथाऽपि नासाविहोक्तः, अनन्तरं तदभावादिति । मू. (९२५) पुलाए णं भंते! किं सन्नोवउत्ते होजा नोसन्नोवउत्ते वा होजा नोसन्नोवउत्ते वा होज्जा, एवं पडिसेवणाकुसीलेवि, एवं कसायकुसीलेवि, नियंठे सिणाए य जहा पुलाए २५ । वृ. संज्ञाद्वारे - ' सन्नोवउत्ते' त्ति, इह संज्ञा - आहारादिसंज्ञा तत्रोपयुक्तः - कथञ्चिदाहाराद्यभिष्वङ्गवान् संज्ञोपयुक्तः, नोसंज्ञोपयुक्तस्त्वाहाराद्युपभोगेऽपि तत्रानभिष्वक्तः । तत्र पुलाकनिर्ग्रन्थस्नातका नोसंज्ञोपयुक्ता भवन्ति, आहारादिष्वनभिष्वङ्गात्, ननु निर्ग्रन्थस्नातकावेवं युक्तौ वीतरागत्वात्, न तु पुलाकः सरागत्वात् नैवं, न हि सरागत्वे निरभिष्वङ्गता सर्वथा नास्तीति वक्तुं शक्यते, बंकुशादीनां सरागत्वेऽपि निसङ्गताया अपि प्रतिपादितत्वात् । चूर्णिकारस्त्वाह- 'नोसन्ना नाणसन्न'त्ति, तत्र च पुलाकनिर्ग्रन्थस्नातकाः नोसंज्ञोपयुक्ताः, ज्ञानप्रधानोपयोगवन्तो न पुनराहारादिसंज्ञोपयुक्ताः, बकुशादयस्तूभयथाऽपि तथाविधसंयमस्थानसद्भावादिति मू. (९२६) पुलाए णं भंते! किं आहारए होना अनाहारए होज्जा ?, गोयमा ! आहारए होजा नो अनाहारए होज्जा, एवं जाव नियंठे । सिणाए पुच्छा, गोयमा ! आहारए वा होजा अनाहरए वा होज्जा २६ ॥ वृ. ‘आहारकद्वारे-‘आहारए होज ' त्ति पुलाकादेर्निर्ग्रन्थान्तस्य विग्रहगत्यादीनामनाहारकत्वकारणानामभावादाहारकत्वमेव । 'सिणाए' इत्यादि, स्नातकः केवलिसमुद्घाते तृतीयचतुर्थपञ्चमसमयेषु अयोग्यवस्थायां चानाहारकः स्यात्, ततोऽन्यत्र पुनराहारक इति ॥ भवद्वारे मू. (९२७) पुलाए णं भंते! कति भवग्गहणाई होज्जा ?, गोयमा ! जहन्नेणं एवं उक्कोसेणं तिन्नि । Page #991 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (२) २५/-/६/९२७ बउसे पुच्छा, गोयमा ! जह० एवं उक्कोसेणं अट्ठ, एवं पडिसेवणाकुसीलेवि, एवं कसायकुसीलेवि, नियंठे जहा पुलाए। सिणाए पुच्छा, गोयमा ! एक २७ ॥ वृ. 'पुलाएण' मित्यादि, पुलाको जघन्यत एकस्मिन् भवग्रहणे भूत्वा कषायकुशीलत्वादिकं संयतत्वान्तरमेकशोऽनेकशो वा तत्रैव भवे भवान्तरे वाऽवाप्य सिद्धयति, उत्कृष्टतस्तु देवादिभवान्तरितान् त्रीन् भवान् पुलाकत्वमवाप्नोति । 'बउसे 'त्यादि, इह कश्चिदेकत्र भवे बकुशत्वमवाप्य कषायकुशीलत्वादि च सिद्धयति, कश्चित्वेकत्रैव बकुशत्वमवाप्य भवान्तरे तदनवाप्यैव सिद्धयतीत्यत उच्यते-- 'जहनेणं एकं भवग्गहणं 'ति, 'उक्कोसेणं अट्ठ'त्ति किलाष्टौ भवग्रहणानि उत्कृष्टतया चरणमात्रमवाप्यते, तत्र कश्चित्तान्यष्टौ बकुशता पर्यन्तिमभवे सकषायत्वादियुक्तया, कश्चित्तु प्रतिभवं प्रतिसेवाकुशीलत्वादियुक्तया पूरयतीत्यत उच्यते- 'उक्को सेणं अट्ठ' त्ति । अथाकर्षद्वारं, तत्राकर्षणमाकर्षः - चारित्रस्य प्राप्तिरिति । ४२४ मू. (९२८) पुलागस्स णं भंते! एवभवग्गहणीया केवतिया आगरिसा प० ?, जहनेणं एकं उक्कोसेणं तिन्नि । गोयमा ! बउसस्स णं पुच्छा, गोयमा ! जहन्त्रेणं एवं उक्को सेणं सतग्गसो, एवं पडिसेवणाकुसीलेवि, कसायकुसीलेवि । नियंठस्स णं पुच्छा, गो०! जहत्रेणं एवं उक्कोसेणं दोत्रि सिणायस्स णं पुच्छा, गो० एक्कं । पुलागस्स णं भंते! नाणाभवग्गहणिया केवतिया आगरिसा पन्नत्ता ?, गोयमा ! जहन्त्रेणं दोन्नि उक्कोसे० सत्त । बउसस्स पुच्छा, गोयमा ! जहन्त्रेणं दोन्नि उक्को सेणं सहस्सग्गसो, एवं जाव कसायकुतीलस्स नियंठस्स णं पुच्छा, गोयमा ! जहत्रेणं दोन्नि उक्कोसेणं पंच । सिणायस्स पुच्छा, गोयमा ! नत्थि एक्कोवि २८ । बृ. 'एवभवग्गहणिय'त्ति एकभवग्रहणे ये भवन्ति 'सयग्गसो 'ति शतपरिमाणेनेत्यर्थः, शतपृथक्त्वमिति भावना, उक्तञ्च - "तिण्ह सहस्सपुहुत्तं सयपुहुत्तं च होति विरईए। "त्ति 'उक्कोसेणं दोन्नि त्ति एकत्र भवे वारद्वयमुपश्रेणिकरणादुपशमनिर्ग्रन्थत्वस्य द्वावाकर्षाविति । 'पुलागस्से' त्यादौ 'नाणाभवग्गहणिय'त्ति नानाप्रकारेषु भवग्रहणेषुये भवन्तीत्यर्थः, 'जहनेणं दोन्नि त्ति एक आकर्ष एकत्र भवे द्वितीयोऽन्यत्रेत्येवमनेकत्र भवे आकर्षी स्यातां, 'उक्कोसेणं सत्त' त्ति पुलाकत्वमुत्कर्षतस्त्रिषु भवेषु स्यादेकत्र च तदुत्कर्षतो वारत्रयं भवति ततश्च प्रथमभवे एक आकर्षोऽन्यत्र च भवद्वये त्रयस्त्रय इत्यादिभिर्विकल्पैः सप्त ते भवन्तीति । 'बउसे 'त्यादि, उक्कोसेणं सहस्सग्गसो'त्ति बकुशस्याष्टौ भवग्रहणानि उत्कर्षत उक्तानि, एकत्रच भवग्रहणे उत्कर्षत आकर्षाणां शतपृथकत्वमुक्तं, तत्र च यदाऽष्टास्वपि वग्रहणेषूत्कर्षतो नव प्रत्येमाकर्षशतानि तदा नवानां शतानामष्टाभिर्गुणनात्सप्त सहाणि शतद्वयाधिकानि भवन्तीति ‘नियंठस्से'त्यादौ ‘उक्कोसेणं पंच' त्ति निर्ग्रन्थस्योत्कषतीणि भवग्रहणान्युक्तानि, एकत्र च भवे द्वावाकर्षावित्येवमेकत्र द्वावन्यत्र च द्वावपरत्र चैकं क्षपकनिर्ग्रन्थत्वाकर्षं कृत्वा सिद्धयतीति कृत्वोच्यते पञ्चेति ॥ कालद्वारे Page #992 -------------------------------------------------------------------------- ________________ शतकं-२५, वर्गः-, उद्देशकः-६ ४२५ मू. (९२९) पुलाए णं भंते ! कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणवि अंतोमुहुत्तं। बउस पुच्छा, गोयमा ! जह० एकं समयं उक्कोसेणं देसूणा पुब्बकोडी, एवं पडिसेवणाकुसीलेवि कसायकुसीलेवि। नियंठे पुच्छा, गोयमा! जह० एकं समयं उक्कोसेणं अंतोमुहत्तं । सिणाए पुच्छा, गोयमा जहन्नेणं अंतोमुहत्तं उकोसेणं देसूणा पुव्यकोडी। पुलायाणभंते! कालओ केवचिरं होइ?, गोयमा! जहन्नेणं एवं समयंउक्कोसेणं अंतोमुहुत्तं बउसेणं पुच्छा, गोयमा! सव्वद्धं, एवंजाव कसायकुसीला, नियंठा जहा पुलागा, सिणाया जहा बउसा २९। . वृ. 'पुलाए णमित्यादौ, 'जहन्त्रेणं अंतोमुहुत्तंति पुलाकत्वं प्रतिपन्नोऽन्तर्मुहूर्तापरिपूर्ती पुलाको न म्रियते नापि प्रतिपततीतिकृत्वा जघन्यतोऽन्तर्मुहूर्त्तमित्युच्यते, उत्कर्षतोऽप्यन्तमुहूर्तमेतप्रमाणत्वादेतत्स्वभावस्येति। 'बउसे' इत्यादि, 'जहन्नेणमेक्वं समय'ति बकुशस्य चरणप्रतिपत्यनन्तरसमय एव मरणसम्भवादिति, उक्कोसेणं देसूणापुवकोडि'त्तिपूर्वकोट्यायुषोऽष्टवर्षान्ते चरणप्रतिपत्ताविति ___ 'नियंठे ण मित्यादौ 'जहन्नेणं एवं समय'ति उपशान्तमोहस्य प्रथमसमयसमनन्तमेव मरणसम्भवात्, 'उक्कोसेणं अंतोमुहत्तंति निर्ग्रन्थाद्धाया एतत्प्रमाणत्वादिति । ___सिणाये'त्यादौ जहन्नेणं अंतीमुहुतंतिआयुष्कान्तिमेऽन्तर्मुहूर्ते केवलोत्पत्तावन्तर्मुहूर्त जघन्यतः स्नातककालः स्यादिति। पुलाकादीनामेकत्वेन कालमानमुक्तं अथपृथक्त्वेनाह-'पुलायाणमित्यादि, ‘जहन्नेणं एकं समयंति, कथम् ?, एकस्य पुलाकस्य योऽन्तर्मुहूर्त्तकालस्तस्यान्त्यसमयेऽन्यः पुलाकत्वं प्रतिपन्नइत्येवंजघन्यत्वविवक्षायांद्वयोः पुलाकयोरेकत्र समयेसद्भावो द्वित्वे न जघन्यं पृथक्त्वं भवतीति। "उक्कोसेणंअंतोमुत्तंति यद्यपिपुलाका उत्कर्षत एकदासहस्रपृथकत्वपरिमाणाः प्राप्यन्ते तथाऽप्यन्तर्मुहूर्तत्वात्तदद्धाया बहुत्वेऽपि तेषामन्तर्मुहूर्तमेव तत्कालः, केवलं बहूनां स्थिती यदन्तर्मुहूर्त तदेकपुलाकस्थित्यन्तर्मुहूर्तान्महत्तमित्यवसेयं, बकुशादीनां तुस्थितिकालः सर्वाद्धा, प्रत्येकं तेषा बहुस्थितिकत्वादिति । 'नियंठा जहा पुलाय'त्ति ते चैवं-जघन्यत एक समयमुत्कर्षतोऽन्तर्मुहूर्तमिति। मू. (९३०) पुलागस्स णं भंते ! केवतियं कालं अंतरं होइ ?, गोयमा! जह० अंतोमु० उक्को० अनंत कालं अनंताओ ओसप्पिणिउस्सप्पिणीओ कालओ खेत्तओ अवठ्ठपोग्गलपरियह देसूणं, एवं जाव नियंठस्स। सिणायस्स पुच्छा, गोयमा! नत्थि अंतरं । पुलायाणं भंते! केवतियं कालं अंतर होइ?, गोयमा! जह० एक समय उक्को संखेजाइं वासाई। बउसाणं भंते ! पुच्छा, गोयमा ! नत्थि अंतरं, एवं जाव कसायकुसीलाणं । नियंठाणं पुच्छा, गोयमा! जह० एको० स० उक्कोसेणं छम्मासा, सिणायाणं जहा बउसाणं३०॥ Page #993 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (२) २५/-/६/९३० वृ. अन्तरद्वारे - 'पुलागरसण' मित्यादि, तत्र पुलाकः पुलाको भूत्वा कियता कालेन पुलाकत्वमापद्यते ?, उच्यते, जघन्यतोऽन्तर्मुहूर्त्त स्थित्वा पुनः पुलाक एव भवति, उत्कर्षतः पुनरनन्तेन कालेन पुलाकत्वमाप्नोति । कालान्त्यभेव कालतो नियमयन्नाह - 'अनंताओ' इत्यादि, इदमेव क्षेत्रतोऽपि नियमयन्नाह-'खेत्तओ' इति, स चानन्तः कालः क्षेत्रतो मीयमानः किमानः ? इत्याह- 'अवढ' मित्यादि । तत्र पुद्गलपरावर्त्त एवं श्रूयते -किल केनापि प्राणिना प्रतिप्रदेशं म्रियमाणेन मरणैर्याविता कालेन लोकः समस्तोऽपि व्याप्यते तावता क्षेत्रतः पुद्गलपरावर्त्तो भवति, स च परिपूर्णोऽपि स्यादत आह- 'अपार्द्धम्' अपगतार्द्धमर्द्धमात्रमित्यर्थः, अपार्थोऽप्यर्द्धतः पूर्ण स्यादत आह'देणं' ति देशेन-भागेन न्यूनमिति । 'सिणायस्स नत्थि अंतरं' ति प्रतिपाताभावात् । एकत्वापेक्षया पुलाकत्वादीनामन्तरमुक्तमथ पथक्त्वापेक्षया तदेवाह - 'पुलायाण' मित्यादि, व्यक्तम् । समुद्घातद्वारे 'मू. (९३१) पुलागस्स णं भंते ! कति समुग्धाया पत्रत्ता ?, गोयमा ! तिन्नि समुग्धाया प०, तं - वेयणासमुग्धाए कप्पायसमुग्धाए मारणंतियसमुग्धाए । ४२६ बउसस्स णं भंते! पुच्छा, गोयमा ! पंच समुग्धाया प०, तं०-वेयणासमुग्धाए जाव तेयास- मुग्धाए, एवं पडिसेवणाकुसीलेवि । कसायकुसीलरस पुच्छा, गोयमा ! छ समुग्धाया प०, तं०-- वेयणासमुग्धाए जाव आहार समुग्धाए । नियंठस्स णं पुच्छा, गोयमा ! नत्थि एक्कोवि, सिणायस्स पुच्छा, गोयमा ! एगे केवलिसमुग्धाए प० ३१ । वृ. 'कसायसमुग्धाए' त्ति चारित्रवतां संज्वलनकषायोदयसम्मवेन कषायसमुद्घातो भवतीति, 'मारणंतियसमुग्धाए' त्ति, इह पुलाकस्य मरणाभावेऽपि मारणान्तिकसमुद्घातो न विरुद्धः समुद्घातान्निवृत्तस्य कषायकुशीलत्वादिपरिणामे सति मरणभावात्, 'नियंठस्स नत्थि एक्कोवि'त्ति तथास्वभावत्वादिति । मू. (९३२) पुलाए णं भंते! लोगस्स किं संखेज्जइभागे होज्जा १ असंखेज्जइभागे होज्जा २ संखेजेसु भागेसु होज्जा ३ असंखेज्जेसु भागेसु होजा ४ सव्वलोए होजा ५१, गोयमा ! नो संखेज्जइभागे होजा असंखेजड़भागे होजा नो संखेज्जेसु भागेसु होजा नो असंखेज्जेसु भागेसु होज्जा नो सव्वलोए होजा, एवं जाव नियंठे । सिणाए णं पुच्छा, गोयमा ! नो संखेजइभागे होज्जा असंखेज्जइभागे होजा नो संखेजेसु भागेसु होज्जा असंखेज्जेसु भागेसु होज्जा सव्वलोए वा होज्जा ३२ । वृ. अथ क्षेत्रद्वारं, तत्र क्षेत्रं - अवगाहनाक्षेत्रं, तत्र 'असंखेज्जइभागे होज 'त्ति पुलाकशरीरस्य लोकसङ्घयेयभागमात्रावगाहित्वात् । 'सिणाए ण' मित्यादि, 'असंखेज्जइभागे होज 'त्ति शरीरस्थो दण्डकपाटकरणकाले च लोकसङ्घयेयभागवृत्ति केवलिशरीरादीनां तावन्मात्रत्वात् । 'असंखेजेसु भागेसु होज 'त्ति मधिकरणकाले बहोर्लोकस्य व्याप्तत्वेन स्तोकस्य Page #994 -------------------------------------------------------------------------- ________________ शतकं - २५, वर्ग:, उद्देशकः-६ ४२७ चाव्याप्ततयोक्तत्वाल्लोकस्यासत्येयेषु भागेषु स्नातको वर्त्तते, लोकापूरणे च सर्वलोके वर्त्तत इति मू. (९३३) पुलाए णं भंते! लोगस्स किं संखेज्जइभागं फुसइ असंखेज्जइभागं फुसइ ?, एवं जहा ओगाहणा भणिया तहा फुसणावि भाणियव्वं जाव सिणाए ३३ । वृ. स्पर्शनाद्वारे - स्पर्शना क्षेत्रवन्नवरं क्षेत्रं अवगाढमात्रं स्पर्शना त्ववगाढस्य तत्पार्श्ववर्तिश्चेति विशेषः । मू. (९३४) पुलाए णं भंते! कतरंभि भावे होज्जा ?, गो० ! खओवसमिए भावे होजा, एवं जाव कसायकुसीले । नियंठे पुच्छा, गोयमा ! उवसमिए वा भावे होज्जा खइए वा भावे होजा सिणाए पुच्छा, गो० ! खाइए भावे होजा ३४ | वृ. भावद्वारं च व्यक्तमेव ॥ परिमाणद्वारे च मू. (९३५) पुलाया णं भंते! एगसमएणं केवतिया होज्जा ?, गोयमा ! पडिवज्रमाणए पडुन सिय अस्थि सिय नत्थि, जइ अत्थि जहन्त्रेगं एक वादो वा तिन्नि वा उक्कोसेणं सयपुहतं, yasaay पडुन सिय अस्थि सिय नत्थि, जइ अत्थि जहन्त्रेणं एक्को या दो वा तिन्नि वा उक्कोसेणं सहसपुहत्तं । बउसा णं भंते! एगसमएणं पुच्छा, गोयमा ! पडिवज्रमाणए पडुच्च सिय अत्थि सिय. नत्थि, जइ अत्थि जहत्रेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं सयपुहत्तं, पुव्वपडिवन्नए पडुच जहत्रेणं कोडिसयपुहुत्तं उक्कोसेणवि कोडिसयपुहुत्तं, एवं पडिसेवणाकुसीलेवि । कसायकुसीलाणं पुच्छा, गोयमा ! पडिवज्रमाणए पडुच्च सिय अत्थि सिय नत्थि, जइ अत्थि जहनेणं एक्को वा दो वा तित्रि वा उक्कोसेणं सहस्सपुहुत्तं, पुव्वपडिवन्नए पडुच जहनेणं कोडसहसपुहुत्तं उक्कोसेणवि कोडिसहस्सपुहुतं । नियंठाणं पुच्छा, गोयमा ! पडिवज्रमाणए पडुञ्च सिय अत्थि सिय नत्थि, जइ अत्थि जहनेणं एक्को वा दो वा तिना वा उक्कोसेण बावट्टं सतं, अट्ठसयं खवगाणं चउप्पन्नं उवसामगाणं, पुव्वपडिवन पडु सिय अत्थि सिय नत्थि, जइ अत्थि जहन्त्रेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं सयपुहुत्तं । सिणायाणं पुच्छा, गोयमा ! पडिवज्रमाणए पडुच्च सिय अत्थि सिय नत्थि, जइ अत्थि जहणं एक वा दो वा तिन्नि वा उक्कोसेणं अट्ठसतं, पुव्वपडिवन्नए पडुच जहन्त्रेणं कोडिपुहुत्तं उक्कसेणवि कोडिपुहुत्तं । एएसि णं भंते! पुलागबकुसपडिसेवणाकुसीलकसायकुसीलनियंठसिणायाणं कयरे २ जाव विसेसाहिया वा ?, गोयमा ! सव्वत्योवा नियंठा पुलागा संखेजगुणा सिणाया संखेज्जगुणा बसा संखेजगुणा पडिसेवणाकुसीला संखेज्जगुणा कसायकुसीला संखेज्जगुणा । सेवं भंते! सेवं भंतेति जाव विहरति । वृ. 'पुलायाण' मित्यादि, ननु सर्वसंयतानां कोटीसहस्रपृथक्त्वं श्रूयते, इह तु केवलानामेव कषायकु शीलानां तदुक्तं ततः पुलाकादिमानानि ततोऽतिरिच्यन्त इति कथं न विरोधः ?, उच्यते, कषायकुशीलानां यत् कोटीसहस्रपृथक्त्वं तद्वित्रादिकोटीसहस्ररूपं कल्पयित्वां पुलाकबकुशादिसङ्ख्या तत्र प्रवेश्यते ततः समस्तसंयतमानं यदुक्तं तन्नातिरिच्यत इति ॥ Page #995 -------------------------------------------------------------------------- ________________ ४२८ भगवतीअगसूत्र (२) २५/-/६/९३५ अल्पबहुत्वद्वारे-सव्वत्थोवा नियंठ'त्ति तेषामुत्कर्षतोऽपिशतपृथक्त्वसङ्घयत्वात्, पुलागा संखेनगुण'त्ति तेषामुत्कर्षतः सहपृथकत्वसङ्घयत्वात्, सिणाया संखेज्जगुण त्ति तेषामुत्कर्षतः कोटीपृथक्त्वमानत्वात्, 'बउसा संखेज्जगुण'त्ति तेषामुत्रक्षतः कोटीशतपृथकत्वमानत्वात्। 'पडिसेवणाकुसीला संखेज्जगुण त्ति, कथमेतत् तेषामप्युत्कर्षतः कोटीशतपृथक्त्वमानतयोक्तत्वात् ?,सत्यं, किन्तु बकुशानांयत्कोटीशतपृथक्त्वं तद्विवादिकोटीशतमा प्रतिसेविनां तु कोटीशतपृथक्तंव चतुःषट्कोटीशतमानमिति न विरोधः । कषायिणांतुसङ्ख्यातगुणत्वंव्यक्तमेवोत्कर्षतः कोटीसहस्रपृथक्त्वमानतया तेषामुक्तत्वादिति शतकं-२५ उद्देशकः-६ समाप्तः -शतकं-२५ उद्देशकः-७:वृ. षष्ठोद्देशके संयतानां स्वरूपमुक्त, सप्तमेऽपि तदेवोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्-'कइणं भंते!' इत्यादि, इहापि प्रज्ञापनादीनि द्वाराणि वाच्यानि, तत्र प्रज्ञापनाद्वारमधिकृत्योक्तम् मू. (९३६) कतिणंभंते! संजया पन्नत्ता?, गोयमा! पंचसंजयापं०तं०-सामाइयसंजए छेदोवट्ठावणियसंजए परिहारविसुद्धियसंजए सुहुमसंपरायसंजए अहक्खायसंजए। सामाइयसंजए णं भंते ! कतिविहे पत्रत्ते ? गोयमा ! दुविहे पन्नते, तंजहा-इत्तरिए य आवकहिए या छेओवट्ठावणियसंजएणंपुच्छा, गोयमा! दुविहे प०, तं०-सातियारे य निरतियारे या परिहारविसुद्धियसंजए पुच्छा, गा०! दुविहे प०, तं०-निविसमाणए यनिविट्ठकाइएय। सुहमसंपरागपुच्छा, गोयमा ! दुविहे पं०, तं०-संकिलिस्समाणए य विसुद्धमाणए व । अहक्खायसंजए पुच्छा, गोयमा ! दुविहे पं०, तं०-छउमत्थै य केवली य। वृ. “कतिणंभंते!' इत्यादि, सामाइयसंजए त्तिसामायिकं नामचारित्रविशेषस्त प्रधानस्तेन वा संयतः सामायिकसंयतः, एवमन्येऽपि, 'इत्तरिए यत्ति इत्वरस्य-भाविव्यपदेशान्तरत्वेनाल्पकालिकस्य सामायिकस्यास्तित्वादित्वरिकः, स चारोपयिष्यमाणहाव्रतः प्रथमपश्चिमतीर्थकरसाधुः। 'आवकहिए यत्ति यावत्कथिकस्य-भाविव्यपदेशान्तराभावाद् यावजीविकस्य सामायिकस्यास्तित्वाधावत्कथिकः, सच मध्यमजिनमहाविदेहजिनसम्बन्धी साधुः, 'साइयारे यत्ति सातिचारस्य यदारोप्यते तत्सातिचारमेव छेदोपस्थापनीयं, तद्योगात्साधुरपि सातिधार एव, एवं निरतिचारच्छेदोपस्थापनीययोगानिरतिचारःसचशैक्षकस्य पार्श्वनाथतीर्थान्महावीरतीर्थसङ्क्रान्तौ वा, छेदोपस्थापनीयसाधुश्च प्रथमपश्चिमतीर्थयोरेव भवतीति। निव्विसमाणएय'तिपरिहारिकतपस्तपस्यन् निविठ्ठकाइएय'त्तिनिर्विशमानकानुचरक इत्यर्थः, 'संकिलिस्समाणए'त्ति उपशमश्रेणीतः प्रच्यवमानः 'विसुद्धमाणएय'त्ति उपशमश्रेणी क्षपकश्रेणी वा समारोहन्, 'छउमत्थे य केवली यत्ति व्यक्तम्। मू. (९३७) सामाइयंमि उ कए चाउजामं अनुत्तरं धम्म। तिविहेणं फासयंतो सामाइयसंजओ स खलु ॥ वृ. अथ सामायिकसंयतादीनां स्वरूपं गाथाभिराह-'सामाइयंमि उ'गाहा, सामायिक Page #996 -------------------------------------------------------------------------- ________________ ४२९ शतकं-२५, वर्गः-, उद्देशकः-७ एव प्रतिपन्ने न तुछेदोपस्थापनीयादी 'चतुर्याम चतुर्महाव्रतम् अनुत्तरंधर्मं श्रमणधर्ममित्यर्थः 'त्रिविधेन मनःप्रभृतिना 'फासयंतो'त्ति स्पृशन्-पालयन् यो वर्तते इति शेषः सामायिकसंयतः सः 'खलु'निश्चितमित्यर्थः, अनया च गाथयायावत्कथिकसामायिकसंयतः उक्तः, इत्वरसामायिकसंयतस्तु स्वयं वाच्यः। मू. (९३८) छेत्तूण उ परियागं पोराणं जो ठवेइ अप्पाणं । धम्ममि पंचनामे छेदोवट्ठावणो स खलु ॥ वृ. 'छेत्तूण'गाहा, कण्ठया, नवरं 'छेदोवट्ठावणे'त्ति छेदेन-पूर्वपर्यायच्छेदेन उपस्थापनं व्रतेषुयत्र तच्छेदोपस्थानं तद्योगाच्छेदोपस्थापनः, अनयाचगाथया सातिचारइतरश्च द्वितीयसंयत उक्तः । मू. (९३९) परिरइ जो विसुद्धं तु पंचयामं अनुत्तरं धम्म। तिविहेणं फासयंतो परिहारियसंजओ संखलु ।। वृ. “परिहरइ'गाहा, परिहरति-निर्विशमानकादिभेदं तप आसेवते यः साधुः, किं कुर्वन् ? इत्याह-विशुद्धमेव 'पञ्चयामं' अनुत्तरं धर्मं त्रिविधेन स्पृश्न, परिहारिकसंयतः स खल्विति, पञ्चयाममित्यनेन च प्रथमचरमतीर्थयोरेव तत्सत्तामाह । मू. (९४०) लोभाणु वेययंतो जो खलु उवसामओ व खवओ वा । सो सुहमसंपराओ अहखाया ऊणओ किंचि ।। वृ. 'लोभाणु'गाहा, 'लोभाणून्' लोभलक्षणकषायसूक्ष्मकिट्टिकाः वेदयन्यो वर्तत इति, शेषं कण्ठयम्। मू. (९४१) उवसंते खीणमि व जो खलु कम्ममि मोहणिजंमि। छउमथो व जिणो वा अहखाओ संजमो स खलु ।। वृ. 'उवसंते' गाहा, अयमर्थः-उपशान्ते मोहनीये कर्मणि क्षीणे वा यच्छद्मस्थो जिनो वा वर्तते स यथाख्यातसंयतः खल्विति । वेदद्वारे मू. (९४२) सामाइयसंजए णं भंते ! किं संवेदए होजा अवेदए होज्जा ?, गोयमा ! सवेदए वा होजा अवेदए वा होजा, जइ सवेदए एवं जहा कसायकुसीले तहेव निरवसेसं, एवं छेदोवट्ठावणियसंजएवि, परिहारविसुद्धियसंजओ जहा पुलाओ, सुहमसंपरायसंजओ अहक्खायसंजओ य जहा नियंठो २। सामाइयसंजए णं भंते ! किं सरागे होजा वीयरागे होजा?, गोयमा ! सरागे होजा नो पीयरागे होजा, एवं सुहमसंपरायसंजए, अहक्खायसंजए जहा नियंठे ३ । सामाइयसंजमेणंभंते! किंठियकप्पे होजा अट्ठियकप्पे होजा?, गोयमा! ठियकप्पे वा होजा अट्ठियकप्पेवा होज्जा, छेदोवटावियसंजए पुच्छा, गोयमा! ठियकप्पे होज्जा नो अट्ठियकप्पे होजा,एवं परिहारविसुद्धियसंजएवि, सेसा जहा सामाइयसंजए।। सामाइयसंजए णं भंते ! किं जिणकप्पे होञ्जा थेरकप्पे वा होजा कप्पातीते वा होजा?, गोयमा! जिणकप्पेवा हो० जहाकसायकुसीले तहेव निरवसेसं, छेदोवट्ठावणिओ परिहारविसुद्धिओ यजहा बउसो, सेसा जहा नियंठे ४ । वृ. सामायिकसंयतोऽवेदकोऽपि भवेत्, नवमगुणस्थानके हि वेदस्योपशमः क्षयो वा Page #997 -------------------------------------------------------------------------- ________________ ४३० भगवती अङ्गसूत्रं (२) २५/-/७/९४२ भवति, नवमगुणस्थानकं च यावत्सामायिकसंयतोऽपि व्यपदिश्यते, 'जहा कसायकुसीले ' त्ति सामायिकसंयतः सवेदस्त्रिवेदोऽपि स्यात्, अवेदस्तु क्षीणोपशान्तवेद इत्यर्थः । 'परिहाविसुद्धिय संजए जहा पुलागो' ति पुरुषवेदो वा पुरुषनपुंसकवेदो वा स्यादित्यर्थः, 'सुहुमसंपराये' त्यादौ 'जहा नियंठो' त्ति क्षीणोपशान्तवेदत्वेनावेदक इत्यर्थः । एवमन्यान्यप्यतिदेशसूत्राण्यनन्तरोद्देशकानुसारेण स्वयमवगन्तव्यानीति । कल्पद्वारे - 'नो अट्ठियकप्पे 'त्ति अस्थितकल्पो हि मध्यमजिनमहाविदेहजिनतीर्थेषु भवति, तत्रच छेदोपस्थापनीयं नास्तीति । मू. (९४३) सामाइयसंजए णं भंते! किं पुलाए होज्जा बउसे जाव सिणाए होज्जा ?, गोयमा ! पुलाए वा होज्जा बउसे जाव कसायकुसीले वा होजा नो नियंठे होज्जा नी सिणाए होज्जा, एवं छेदोवडावणिएवि । परिहारविसुद्धिय संजए णं भंते! पुच्छा, गोयमा ! नो पुलाए नो बउसे नो पडिसेवणाकुसीले होजा कसायकुसीले होजा नो नियंठे होजा नो सिणाए होज्जा, एवं सुहुमसंपराएवि । अहक्खायसंजए पुच्छा, गोयमा ! नो पुलाए होजा जाव नो कसायकुसीले होज्जा नियंठे वा होज्जा सिणाए वा हो० ५ । सामाइयसंजए णं भंते! किं पडिसेवए हो० अपडिसेवए होज्जा ?, गोयमा ! पडिसेवए वा होज्जा अपडि सेवए वा होजा, जइ पडिसेवए होज्जा किं मूलगुणपडिसेवए होज्जा सेसं जहा पुलागस्स, जहा सामाइयसंजए एवं छेदोवट्टावणिएवि, परिहारविसुद्धियसंजए पुच्छा, गोयमा ! नो पडिसेवए होजा अपडिसेवए होज्जा एवं जाव अहक्खायसंजए ६ । सामाइय संजए णं भंते! कतिसु नाणेसु होज्जा ?, गोयमा ! दोसु वा तिसु वा चउसु वा नाणेसु होज्जा, एवं जहा कसायकुसीलस्स तहेव चत्तारि नाणाई भयणाए, एवं जाव सुहुसंपराए, अहक्खायसंजयस्स पंच नाणाई भयणाए जहा नाणुद्देसए । सामाइयसंजए णं भंते! केवतियं सुयं अहिज्जेज्जा ?, गोयमा ! जहनेणं अट्ट पवयणमायाओ जहा कसायकुसीले एवं छेदोवद्वावणिएवि, परिहारविसुद्धियसंजए पुच्छा, गोयमा ! जहनेणं नवमस्स पुव्वस्स ततियं आयारवत्युं उक्कोसेणं असंपुन्नाइं दस पुव्वाइं अहिज्जेज्जा, सुहुमसंपरायसंजए जहा सामाइयसंजए, अहक्खायसंजए पुच्छा, गोयमा ! जहन्त्रेणं अट्ठ पवयणमायाओ उक्कोसेणं चोद्दस पुव्वाइं अहिज्जेज्जा सुयवतिरित्ते वा होजा ७ । सामाइयसंजणं भंते! किं तित्थे हो० अतित्थे होज्जा ?, गोयमा ! तित्थे वा होजा अतित्थे वा होज्जा जहा कसायकुसीले, छेदोवट्टावणिए परिहाराविसुद्धिए य जहा पुलाए, सेसा जहा सामाइयसंजए ८ ा सामाइयसंजए णं भंते! किं सलिंगे होज्जा अन्त्रलिंगे होज्जा गिहिलिंगे होजा जहा पुलाए, एवं छेदोवट्ठावणिएवि, परिहारिविसुद्धियसंजए णं भंते! किंपुच्छा, गोयमा ! दव्वलिंगंपि भावलिंगंपि पडुच्च सलिंगे होजा नो अन्नलिंगे होजा नो गिहिलिंगे होज्जा, सेसा जहा सामाइयसंजए ९ । सामाइयसंजए णं भंते! कतिसु सरीरेसु होज्जा ?, गोयमा ! तिसु वा चउसु वा पंचसु वा जहा कसायकुसीले एवं छेदोवट्ठावणिएवि, सेसा जहा पुलाए १० । Page #998 -------------------------------------------------------------------------- ________________ ४३१ शतकं-२५, वर्ग:-, उद्देशकः-७ सामाइयसंजएणं भंते! किं कम्मभूमीए होजा अकम्मभूमीए होजा?, गोयमा! जम्मणं संतिभावं च पडुच्च कम्मभूमीए नो अकम्मभूमीए जहा बउसे, एवं छेदोवठ्ठावणिएवि, परिहारविसुद्धिए य जहा पुलाए, सेसा जहा सामाइयसंजए ११॥ वृ. चारित्रद्वारमाश्रित्येदमुक्तम्-'सामाइयसंजए णं भंते ! किं पुलाए इत्यादि, पुलाकादिपरिणामस्य चारित्रत्वात् । ज्ञान झरे-- 'अहक्खायसंजयस्स पंच नाणाईभयणाए जहा नाणुद्देसए'त्ति, इह च ज्ञानोद्देशक:-अष्टमशतद्वितीयोद्देशकस्य ज्ञानवक्तव्यतार्थमवान्तरप्रकरणं, भजना पुनः केवलियथाख्यातचारित्रिणः केवलज्ञानं छद्मस्थवीतरागयथाख्यातचारित्रिणो द्वे वा त्रीणि वा चत्वारि वा ज्ञानानि भवन्तीत्येवंरूपा। श्रुताधिकारे यथाख्यातसंयतो यदि निर्ग्रन्थस्तदाऽष्टप्रवचनमात्रादिचतुर्दर्शपूर्वान्तं श्रुतं यदि तुस्नातकस्तदा श्रुतातीतोऽत एवाह- 'जहन्नेणं अट्ठपवयणमायाओ'इत्यादि ।कालद्वारे मू. (९४४) सामाइयसंजएणं भंते ! किं ओसप्पिणीकाले होजा उस्सप्पिणिकाले होना नोओसप्पिणिनोउस्सप्पिणिकाले होजा?, गोयमा! ओसप्पिणिकालेजहाबउसे, एवंछेदोवट्ठावणिएवि, नवरंजम्मणं संतिभावं(च) पडुच्च चउसुविपलिभागेसुनधि साहरणं पडुच्च अन्नयरे पडिभागे होजा, सेसं तं चेव। __ परिहारविसुद्धिए पुच्छा, गोयमा! ओसप्पिणिकाले होजाजहा पुलाओ, उस्सप्पिणिकालेवि जहा पुलाओ, सुहमसंपराइओ जहा नियंठो, एवं अहक्खाओवि १२।। वृ. 'एवंछेओवट्ठावणिएवि'त्ति, अनेन बकुशसमानः कातशछेदोपस्थापनीयसंयत उक्तः, तत्र च बकुशस्योत्सपिण्यवसर्पिणीव्यतिरिक्तकाले जन्मतः सद्भावतश्च सुषमसुषमादिप्रतिभागत्रये निषेधोऽभिहितः दुष्षमसुषमाप्रतिमागेच विधिः छेदोपस्थापनीयसंयतस्य तु तत्रापि निषेधार्थमाह-'नवर'मित्यादि। मू. (९४५) सामाइयसंजए णं भंते ! कालगए समाणे किं गतिं गच्छति ?, गोयमा ! देवगतिं गच्छति, देवगतिं गच्छमाणे किंभवणवासीसुउवव० वाणमंतर० उववजेजाजोइसिएसु उववजेजा वैमाणिएसु उववज्जेजा?, गो०! नो भवणवासीसु उववनेचा जहा कसायकुसीले, एवं छेदोवट्ठावणिएवि, परिहारविसुद्धिए जाव पुलाए, सुहुमसंपराए जहा नियंठे। अहक्खाए पुच्छा, गोयमा! एवंअहक्खायसंजएविजावअजहन्नमणुकोसेणं अनुत्तरविमानेसु उववजेजा, अत्थेगतिए सिझंति जाव अंतं करेंति। सामाइयसंजएणं भंते! देवलोगेसु उववञ्जमाणे किं इंदत्ताए उववजति पुच्छा, गोयमा! अविराहणं पडुच्च एवं जहा कसायकुसीले, एवंछेदोवठ्ठावणिएवि, परिहारविसुद्धिएजहापुलाए, सेसा जहा नियंठे। सामाइयसंजयस्स णं भंते ! देवलोगेसु उववञ्जमाणस्स केवतियं कालं ठिती प० ?, गोयमा! जहन्नेणं दो पलिओवमाई उक्कोसेणं तेत्तीसं सागरोवमाई, एवं छेदोवट्ठावणिएवि। ___ परिहारविसुद्धियस्स पुच्छा, गोयमा ! जहन्नेणं दो पलिओवमाई उक्कोसेणं अट्ठारस सागरोवमाई, सेसाणं जहा नियंठस्स १३ । Page #999 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (२) २५/-/७/९४५ वृ. संयमस्थानद्वारे - 'सुहुमसंपराये 'त्यादी 'असंखेज्जा अंतोमुहुत्तिया संजमट्ठाण' त्ति अन्तर्मुहूर्त्ते भवानि आन्तर्मुहूर्तिकानि, अन्तर्मुहूर्त्तप्रमाणा हि तदद्धा, तस्याश्च प्रतिसमयं चरणविशुद्धिविशेषभावादसङ्घयेयानि तानि भवन्ति यथाख्याते त्वेकमेव, तदद्धायाश्चरणविशुद्धेर्निर्विशेषत्वादिति । ४३२ मू. (९४६) सामाइय संजयस्स णं भंते! केवइया संजमट्टाणा पत्रत्ता ?, गोयमा ! असंखेजा संजमट्ठाणा प०, एवं जाव परिहारविसुद्धियस्स । सुहुमसंपरायसंजयस्स पुच्छा, गोयमा ! असंखेज्जा अंतोमुहुत्तिया संजमट्टाणा प०, अहक्खायसंजयस्स पुच्छा, गोयमा ! एगे अजहन्नमणुक्कोसए संजमट्ठाणे । एएसि णं भंते! सामाइयछेदोबट्टावणियपरिहारविसुद्धियसुहुमसंपराग अहक्खायसंजयाणं संजमद्वाणाणं कयरे २ जाव विसेसाहिया वा ?, गोयमा ! सव्वत्थोवे अहक्खायसंजमस्स एगे अजहन्नमणुकोसए संजमट्ठाणे सुहुमसंपरागसंजयस्स अंतोमुहुत्तिया संजमट्टाणा असंखेज्जगुणा परिहारविसुद्धियसंजयस्स संजमट्टाणा असंखेजगुणा सामाइयसंजयस्स छेदोवट्ठावणियसंजयस्सय एएसि णं संजमट्ठाणा दोहवि तुल्ला असंखेज्जगुणा १४ । वृ. संयमस्थानाल्पबहुत्वचिन्तायां तु किलासद्भावस्थापनया समस्तानि संयमस्थानान्येकविंशति, तत्रैकसमुपरितनं यथाख्यातस्य, ततोऽधस्तनानि चत्वारि सूक्ष्मसम्पतयस्य, तानि च तस्मादसङ्घयेयगुणानि दृश्यानि तेभ्योऽधञ्चत्वारि परिहृत्यान्यान्यष्टौ परिहारिकरय, तानि च पूर्वेभ्योऽसङ्घयेयगुणानि श्यानि ततः परिहृतानि, या चत्वार्यष्टौ च पूर्वोक्तानि तेभ्योऽन्यानि च चत्वारीत्येवं तानि षोडश सामायिकच्छेदोपस्थापनीयसंयतयोः पूर्वेभ्यश्चैतान्यसङ्ख्यातगुणानीति मू. (९४७) सामाइयसंजयस्स णं भंते! केवइया चरितपजवा प० ?, गोयमा ! अनंता चरित्तपजवा प० एवं जाव अहक्खायसंजयस्स | सामाइयसंजए णं भंते! सामाइयसंजयस्स सट्टाणसन्निगासेणं चरित्तपञ्जवेहिं किं हीणे तुल्ले अब्भहिए?, गोयमा ! सिय हीणे छट्टाणवडिए, सामाइयसंजए णंभंते! छेदोवद्वावणियसंजयस्स परद्वाणसन्निगासेणं चित्तपञ्जवेहिं पुच्छा, गोयमा ! सिय हीणे छट्टाणवडिए, एवं परिहारविसुद्धियस्सवि । सामाइयसंजए णं भंते! सुहमसंपरागसंजयस्स परद्वाणसन्निगासेणं चरितपजवे पुच्छा, गोयमा ! हीणे नो तुल्ले नो अब्भहिए अनंतगुणहीणे, एवं अहक्खायसंजयस्सवि, एवं छेदोवडावगिएवि, हेट्ठिल्लेसु तिसुवि समं छट्टाणवडिए उवरिल्लेसु दोसु तहेव हीणे, जहा छेदोवट्ठावणिए तहा परिहारविसुद्धिएवि । सुहुमसंपरागसंजए णं भंते! सामाइयसंजयस्स परद्वाण पुच्छा, गोयमा ! नो हीणे नो तुल्ले अब्भहिए अनंतगुणमब्भहिए, एवं छेओवट्ठावणियपरिहारविसुद्धिएसुवि समं सट्टाणे सिय हीणे नो तुल्ले सिय अब्भहिए। जइ हीणे अनंतगुणहीणे अह अब्भहिए अनंतगुणमब्भहिए, सुहुमसंपरायसंजयस्स अहक्खायसंजयस्स परठ्ठाणे पुच्छा, गोरामा ! हीणे नो तुल्ले नो अब्भहिए अनंतगुणहीणे, अहक्खाए हेट्टिल्लाणं चउण्हवि नो टीजे नो तुले अन्भहिए अनंतगुणमव्यहिए सहाणे नो हीणे तुल्लो नी अब्भहिए । Page #1000 -------------------------------------------------------------------------- ________________ ४३३ शतकं-२५, वर्गः-, उद्देशकः-७ एएसिणंभंते! सामाइयछेदोवट्ठावणियपरिहारविसुद्धियसुहुमसंपरायअहक्खासंजयाणं जहन्नुक्कोसगाणं चरित्तपज्जवाणं कयरे २ जाव विसेसाहिया वा?, गोयमा ! सामाइयसंजयस्स छओवट्ठावणियसंजयस्स य एएसिणं जहन्नगा चरित्तपञ्जवा दोण्हवि तुल्ला सव्वत्थोवा परिहारविसुद्धियसंजयस्सजहन्नगा चरित्तपज्जवा अनंतगुणा तस्स चेव उक्को सगाचरित्तपजवाअनंतगुणा सानाइयसंजयस्स छेओवट्ठावणियसंजयस्स य एएसिणं उक्कोसगा चरित्तपज्जवा दोण्हवि तुल्ला अनंतगुणा सुहुमसंपरायसंजयस्सजहन्नगाचरित्तपज्जवाअनंतगुणा तस्स चेव उक्कोसगाचरित्तपज्जवा अनंतगुणा अहक्खायसंजयस्स अजहन्त्रमणुक्कोसगा चरित्तपज्जवा अनंतगुणा १५/ सामाइयसंजए णं भंते ! किं सजोगी होना अजोगी होजा? गोयमा ! सजोगी जहा पुलाए एवंजाव सुहमसंपरायसंजए अहक्खाए जहा सिणाए १६॥ सामाइयसंजएणंभंते! किं सागारोवउत्ते होज्जा अनागारोवउ०?, गोयमा! सागारोवउत्ते जहा पुलाए एवं जाव अहक्खाए, नवरं सुहुमसंपराए सागारोवउत्ते होजा नो अनागारोवउत्ते होजा १७। सामाइयसंजएणंभंते ! किं सकसायी होज्जा अकसायी होजा, गोयमा! सकसायी होजा नोअकसायी होजा, जहा कसायकुसीले, एवं छेदोवट्ठावणिएवि, परिहारविसुद्धिएजहा पुलाए, सुहमसंपरागसंजए पुच्छा, गोयमा ! सकसायी होज्जा नो अकसायी होजा, जइ सकसायी होजा से णं भंते ! कतिसु कसायेसु होज्जा ?, गोयमा! एगमि संजलणलोभे होज्जा, अहक्खायसंजए जाव नियंठे १८1 ___सामाइयसंजए गंभंते! किंसलेस्से होज्जा अलेस्से होजा?, गोयमा ! सलेस्से होजाजहा कसायकुसीले, एवं छेदोवट्ठावणिएवि,परिहारविसुद्धिए जहा पुलाए, सुहमसंपराएजहा नियंठे, अहक्खाए जहा सिणाए, नवरंजइसलेस्से होजा एमाए सुक्कलेस्साए होजा १९॥ ७. सन्निकर्षद्वारे-- सामाइयसंजमे णं मंते ! सामाइयसंजयस्से'त्यादौ "सिय हीणे ति असझ्यातानितस्य संयमस्थानानि, तत्रच यदैको हीनशुद्धिकेऽन्यस्त्वितरत्र वर्तते तदैकोहीनोऽन्यस्त्वभ्यधिकः, यदा तुसमाने संयमस्थाने वर्तेते तदा तुल्ये, हीनाधिकवे चषट्स्थानपतितत्वं स्यादतएवाह-'छट्ठाणवडिए'त्ति। उपयोगद्वारे-सामायिकसंयतादीनां पुलाकवदुपयोगद्वं भवति, सूक्ष्मसम्परायसंयतस्य तुविशेषोपदर्शनार्थमाह-'नवरं सुहुमसंपराइए'इत्यादि, सूक्ष्मसम्परायः साकारोपयुक्तस्तथास्वभावत्वादिति।लेश्याद्वारे-यथाख्यातसंयतः स्नातकसमान उक्तः, स्नातकश्चसलेश्यो वास्यादलेश्योवा, यदिसलेश्यस्तदा परमशुक्ललेश्यः स्यादित्येवमुक्तः, यथाख्यातसंयतस्य तु निर्ग्रन्थत्वापेक्षया निर्विशेषेणापि शुक्ललेश्या स्यादयोऽस्य विशेषस्याभिधानार्थमाह-'नवरं जईत्यादि । परिणामद्वारे मू. (९४८) सामाइयसंजए णं भंते ! किं वड्डमाणपरिणामे होना हीयमाणपरिणामे अवट्ठियपरिणामे?, गोयमा! वड्डमाणपरिणामेजहा पुलाए, एवंजाव परिहारविसुद्धिए, सुहुमसंपराय पुच्छा, गोयमा! वड्डमाणपरिणामेवा होजा हीयमाणपरिणामेवा होजा नोअवट्ठियपरिणामे [3128 Page #1001 -------------------------------------------------------------------------- ________________ ४३४ होजा, अहक्खाए जहा नियंठे । सामाइयसंजए णं भंते! केवतियं कालं वडमाणपरिणामे होज्जा ?, गोयमा ! जह० एक समयं जहा पुलाए, एवं जाव परिहारविसुद्धिएवि, सुहुमसंपरागसंजए णं भंते! केवतियं कालं वह्नमाणपरिणामे होज्जा ?, गोयमा ! जहन्त्रेणं एक्कं समयं उक्कोसेणं अंतोमुहुत्तं, केवतियं कालं हीयमाणपरिणामे एवं चेव । भगवती अङ्गसूत्रं (२) २५/-/७/९४८ अहक्खायसंजए णं भंते! केवतियं कालं वडमाणपरिणामे होज्जा ?, गोयमा ! जहनेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं, केवतियं कालं अवट्टिय परिणामे होज्जा ?, गोयमा ! जहन्नेणं एकं समयं उक्कोसेणं देसूणा पुव्वकोडी २० । वृ. 'सुहुमसंपराये' इत्यादी, 'वड्डमाणपरिणामे वा होज्जा हीयमाणपरिणामे वा होज्जा नो अवट्टियपरिणामे होज 'त्ति सूक्ष्मसम्परायसंयतः श्रेणि समारोहन् वर्द्धमानपरिणामस्ततो भ्रस्यन् हीयमानपरिणामः, अवस्थितपरिणामस्त्वसौ न भवति, गुणस्थानकस्वभावादिति । तथा 'सुहुमसम्परायसंजएणं भंते! केवइयं कालं' इत्यादी 'जहन्त्रेणं एक्कं समयं ति सूक्ष्मसम्परायस्य जघन्यतो वर्द्धमानपरिणाम एकं समयं प्रतिपत्तिसमयानन्तरमेव मरणात्, 'उक्कोसेणं अंतोमुहुत्तं ति तद्गुणस्थानकस्यैतावप्रमाणत्वात्, एवं तस्य हीयमानपरिणामोऽपि भावनीय इति तथा 'अहक्खायसंजए णं भंते!' इत्यादी 'जहन्नेणं अंतोहमुत्तं उकोसेणंपि अंतोमुहुत्तं 'त्ति यो यथाख्यातसंयतः केवलज्ञानमुत्पादयिष्यति यश्च शैलेशीप्रतिपन्नस्तस्य वर्द्धमानपरिणामो जघन्यत उत्कर्षतश्चान्तर्मुहूर्तं तदुत्तरकालं तद्वयवच्छेदात्, अवस्थितपरिणामस्तु जघन्येनैकं समयं, उपशमाद्धायाः प्रथमसमयानन्तरमेव मरणात् । उक्कोसेणं देणा पुव्वकोडि त्ति एतच्च प्राग्वद्भावनीयमिति ॥ बन्धद्वारे भू. (९४९) सामाइयसंजए णं भंते! कइ कम्मप्पगडी बंधइ ?, गोयमा ! सत्तविहबंधए वा अट्ठविहबंधए वा एवं जहा बउसे, एवं जाव परिहारविसुद्धिए । सुहुसंपरागसंजए पुच्छा, गोयमा ! आउयमोहणिज्जवज्जाओ छ कम्पप्पगडीओ बंधति, अहक्खाएसंजए जहा सिणाए २१ । सामाइयसंजए भंते! कति कम्मप्पगडीओ वेदेति ?, गोयमा ! नियमं अट्ठ कम्मप्पगडीओ वेदेति, एवं जाव सुहुमसंपराए। अहक्खाए पुच्छा, गोयमा ! सत्तविहवेयए वा चउव्विहवेयए वा, सत्तविह वेदेमाणे मोहणिज्जवज्जाओ सत्त कम्मप्पगडीओ वेदेति, चत्तारि वेदेमाणे वेयणिज्जाउ - यनामगोयाओ चत्तारि कम्मप्पगडीओ वेदेति २२ / सामाइयसंजए णं भंते! कति कम्मप्पगडीओ उदीरेति ?, गोयमा ! सत्तविह जहा बउसो, एवं जाव परिहारविसुद्धीए । सुहुमपंसपराए पुच्छा, गोयमा ! छच्चिह उदीरए वा पंचविह उदीरए वा, छ उदीरेमाणे आउयवेयणिज्जवज्जाओ छ कम्पप्पगडीओ उदीरेइ पंच उदीरेमाणा आउयवेयणिज्जमोहणिज्जवज्जाओ पंच कम्मप्पगडीओ उदीरेइ । अहक्खायसंजए पुच्छा, गोयमा ! पंचविह उदीरए वा दुविह उदीरए वा अनुदीरए वा, पंच उदीरेमाणे आउय० सेसं जहा नियंठस्स २३ । Page #1002 -------------------------------------------------------------------------- ________________ शतकं - २५, वर्ग:-, उद्देशकः - ७ ४३५ वृ. 'सुहुमसंपराए' इत्यादी 'आउयमोहणिज्जवज्जाओ छ कम्पप्पगडीओ बंधइ' तति सूक्ष्मसम्पराय संयतो ह्यायुर्न बध्नाति अप्रमत्तान्तत्वात्तद्बन्धस्य, मोहनीयं च बादरकषायोदयाभावान्न बनातीति तद्वर्जा षट् कर्म्मप्रकृतीर्बघ्नातीति । वेदद्वारे 'अहक्खाये 'त्यादौ 'सत्तविहवेयए वा चउव्विहवेयए व 'त्ति यथाख्यातसंयतो निर्ग्रन्थावस्थायां 'मोहवज' त्ति मोहवर्जानां सप्तानां कर्म्मप्रकृतीनां वेदको मोहनीयस्योपशान्तत्वात् क्षीणत्वाद्वा, स्नातकावस्थायां तु चतसृणामेव, घातिकर्म्मप्रकृतीनां तस्य क्षीणत्वात् । मू. (९५०) सामाइयसंजए णं भंते! सामाइयसंजयत्तं जहमाणे किं जहति किं उवस: पञ्चति ?, गो० सामाइयसंजयत्तं जहत्ति छेदोवट्ठावणियसंजयं वा सुहुमसंपरागसंजयं वा असंजमं वा संजमासंजमं वा उवसंपज्ञ्जति । छेओवट्ठावणिए पुच्छा, गोयमा ! छेओवद्वावणियसंजयत्तं जहति सामाइयसंज० परिहारवि० सुहुमसं० असंज० संजमासंजमं वा उव० । परिहारविसुद्धिए पुच्छा, गोयमा! परिहारविसुद्धियसंजयत्तं जहति छेदोवट्ठावणियसंजयं वा असंजमं वा उपसंपज्ञ्जति । सुहुमसंपराए पुच्छा, गोयमा ! सुहुमसंपरायसंजयत्तं जहति सामाइयसंजयं वा छेओवट्ठावणियसंजयं वा अहक्खायसंजयं वा असंजमं वा उवसंपज्जइ । अहखायसंजणं पुच्छा, गोयमा ! अहक्खायसंजयत्तं जहति सुहुमसंपरागसंजयं वा असंजमं वा सिद्धिगतिं वा उवसंपद्धति २४ / वृ. उपसम्पद्धानद्वारे - 'सामाइयसंजएण' मित्यादि, सामायिकसंयतः सामायिकसंयतत्वं त्यजति छेदोपस्थापनीयसंयतत्वं प्रतिपद्यते, चतुर्यामधर्मात्पञ्चयामधर्म्मसङ्क्रमे पार्श्वनाघशिष्यवत्, शिष्यको वा महाव्रतारोपणे, सूक्ष्मसम्परायसंयतत्वं वा प्रतिपद्यते, श्रेणिप्रतिपत्तितः असंयादिर्वा भवेद्भावप्रतिपातादिति । तथा छेदोपस्थापनीयसंयतश्छेदोपस्थापनीयसंयतत्वं त्यजन् सामायिकसंयतत्वं प्रतिपद्यते, यथाऽऽदिदेवतीर्थसाधुः अजितस्वामितीर्थं प्रतिपद्यमानः, परिहारविशुद्धिकसंयतत्वं वा प्रतिपद्यते, छेदोपस्थापनीयवत एव परिहारविशुद्धिसंयमस्य योग्यत्वादिति । तथा परिहारविशुद्धिकसंयतः परिहारविशुद्धिकसंयतत्वं त्यजन् छेदोपस्थापनीयसंयतत्वं प्रतिपद्यते पुनर्गच्छाद्याश्रयणात् असंयमंवा प्रतिपद्यते देवत्वोत्पत्ताविति । तथा सूक्ष्मसम्परायसंयतः सूक्ष्मसम्पराय संयतत्वं श्रेणीप्रतिपातेन त्यजन् सामायिकसंयतत्वं प्रतिपद्यते यदि पूर्वं सामायिकसंयतो भवेत छेदोपस्थापनीयसंयतत्वं वा प्रतिपद्यते यदि पूर्वं छेदोपस्थापनीयसंयतो भवेत्, यथाख्यातसंयतत्वं वा प्रतिपद्यते श्रेणीसमारोहणत इति । तथा यथाख्यातसंयतो यथाख्यातसंयतत्वं त्यजन् श्रेणिप्रतिपतनात् सूक्ष्मसम्परायसंयतत्वं प्रतिपद्यते असंयमं वा प्रतिपद्यते, उपशान्तमोहत्वे मरणात् देवोत्पत्ती, सिद्धिगतिं वोपसम्पद्यते स्नातकत्वे सतीति ॥ आकर्षद्वारे मू. (९५१) सामाइयसंजए णं भंते! किं सन्नोवउत्ते हो० नोसन्नोवउत्तो होज्जा ?, गो० ! सनोवउत्ते जहा बउसो, एवं जाव परिहारवि० सुहुमसंपराए अहक्खाए य जहा पुलाए २५ । Page #1003 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं (२) २५/-/७/९५१ सामाइयसंजए णं भंते! किं आहारए होजा अनाहारए होज्जा जहा पुलाए, एवं जाव सुहुमसंपराए, अहक्खायसंजए जहा सिणाए २६ । सामाइयसंजए णं भंते! कति भवग्गहणाइं होज्जा ?, गोयमा ! जह० एक्कं समयं उक्कोसेणं अट्ट, एवं छेदोवट्ठावणिएवि, परिहारविसुद्धिए पुच्छा, गोयमा ! जह० एवं समयं उक्कोसेणं तिन्नि, एवं जाव अहखाए २७ । मू. (९५२) सामाइयंसंजयस्स णं भंते! एगभवग्गहणिया केवतिया आगरिसा प०, गोयमा ! जहन्त्रेणं जहा बस्स, छेदोवडावणियस्स पुच्छा, गोयमा ! जहन्त्रेणं एवं उक्सेणं वीसपुहुत्तं परिहारविसुद्धियस्स पुच्छा, गोयमा ! जहन्त्रेणं एकं उक्कोसेणं तिनि । ४३६ सुहुमसंपरायस्स पुच्छा, गोयमा ! जहन्त्रेणं एवं उक्कोसेणं चत्तारि अहक्खायस्स पुच्छा, गोयमा ! जहन्त्रेणं एक उक्कोसेणं दोनि । सामाइयसंजयस्स णं भंते! नानाभवग्गहणि केवतिया आगारिसा प० ?, गोयमा ! जहा बउसे । छेदोवट्ठावणियस्स पुच्छा, गोयमा ! जहन्त्रेणं दोन्नि उक्कोसेणं उवरिं नवण्हं सयाणं अंतो सहस्सस्स । परिहारविसुद्धियस्स जहन्त्रेणं दोन्नि उक्कोसणं सत्त, सुहुमसंपरागस्स जहन्त्रेणं दोन्नि उक्कोसेणं नव, अहक्खायरस जहन्त्रेणं दोत्रि उक्कोसेणं पंच | वृ. 'छेदोवडावणीयस्से' त्यादौ 'वीसपुहुत्तं' ति छेदोपस्थापनीयस्योत्कर्षतो विंशतिपृथक्त्वं पञ्चषादिविंशतयः आकर्षाणां भवन्ति परिहारविसुद्धियस्से' त्यादौ 'उक्कोसेणं तिन्नि' त्ति परिहारविसुद्धिकसंयतत्वं त्रीन् वारान् एकत्र भवे उत्कर्षतः प्रतिपद्यते, 'सुहुमसंपरायस्से'त्यादी 'उक्कोसेणं चत्तारि' ति एकत्र भवे उपशमश्रेणीद्वयसम्भवेन प्रत्येकं सङ्क्लिश्यमान विसुध्यमानलक्षणसूक्ष्मसम्परायद्वयभावाच्चतः प्रतिपत्तयः सूक्ष्मसमपरायसंयत्वे भवन्ति, 'अहक्खाए' इत्यादी 'उक्कोसेणं दोन्नि' त्ति उपशमश्रेणीद्वयसम्भवादिति । नानाभवग्रहणाकर्षाधिकारे 'छेओवट्टावणीयस्से' त्यादौ 'उक्कोसेणं उवरि नवहं सयाणं अंतोसहस्स' त्ति, कथं ? किलैकत्र भवग्रहणे षड्विंशतय आकर्षाणां भवन्ति, ताश्चाद्यभिर्भवैर्गुणिता नव शतानि षष्ट्यधिकानि भवन्ति इदं च सम्भवमात्रमाश्रित्य सङ्ख्याविशेषप्रदर्शनमतोऽन्यथाऽपि यथा नव शतान्यधिकानि भवन्ति तथा कार्यं, 'परिहारविसुद्धियस्से'त्यादी 'उक्कोसेणं सत्त' त्ति, कथम् ?, एकत्र भवे तेषां त्रयाणामुक्तत्वात् भवत्रयस्य च तस्याभिधानादेकत्र भवे त्रयं द्वितीये द्वयं तृतीये द्वयमित्यादिविकल्पतः सप्ताकर्षाः परिहारविशुद्धिकस्येति । 'सुहमसंपरायस्से' त्यादौ 'उक्कोसेणं नव'त्ति, कथं ?, सूक्ष्मसम्परायस्यैकत्र भवे आकर्षचतुष्कस्योक्तत्वाद्भवत्रयस्य च तस्याभिधानादेकत्र चत्वारो द्वितीयेऽपि चत्वारस्तृतीये चैक इत्येवं नवेति । 'अहक्खाए' इत्यादौ 'उक्कोसेणं पंच'त्ति, कथं ?, यथाख्यात- संयतस्यैकत्रभवे द्वावाकर्षी द्वितीये च द्वावेकत्र चैक इत्येवं पश्ञ्चेति ।। कालद्वारे मू. (९५३) सामाइयसंजए णं भंते ! कालओ केवच्चिरं होइ ?, गोयमा ! जहन्त्रेणं एक्क समयं उक्कोसेणं देसूणएहिं नवहिंवासेहिं ऊणिया पुव्वकोडी, एवं छेदोवट्टावणिएवि, परिहारविसुद्धिए जहन्नेणं एक्कं समयं उक्कोसेणंदेसूणएहिं एकूणतीसाए वासेहिं ऊणिया पुव्वकोडी, Page #1004 -------------------------------------------------------------------------- ________________ शतकं-२५, वर्गः-, उद्देशकः-७ सुहुमसंपराए जहा नियंठे, अहक्खाए जहा सामाइयसंजए। सामाइयसंजयाणं भंते ! कालओ केवच्चिरहोइ?, गोयमा! सव्वद्धा, छेदोवट्ठावणिएसु पुच्छा, गोयमा! जहन्नेणं अड्डाइजाई वाससयाइंउक्को० पन्नासंसागरोवमकोडियसहस्साइं। परिहारविसुद्धीए पुच्छा, गोयमा! जहन्नेणं देसूणाई दो वाससयाई उक्को देसूणाओ दो पुवकोडीओ, सुहुमसंपरागसंजयाणंभंते! पुच्छा, गोयमा!जह० एक्समयंउक्कोसेणं अंतोमुहत्तं, अहक्खायसंजया जहा सामाइयसंजया २९ । । सामाइयसंजयस्सरणंभंते! केवतियंकालं अंतर होइ?, गोयमा! जहन्त्रेणंजहा पुलागस्स एवंजाव अहक्खायसंजयस्स, सामाइयसं० भंते! पुच्छा, गोयमा! नस्थिअंतरं, छेदोवट्ठावणिय पुच्छा, गोयमा! जहन्नेणं तेवर्दिवाससहस्सांउक्कोसेणं अट्ठारस सागरोवमकोडाकाडीओ, परिहारविसुद्धियस्स पुछा, गोयमा! जहन्नेणं चउरासीइं वाससहस्साई उक्कोसेणं अट्ठारस सागरोवमकोडाकोडीओ, सुहमसंपरायाणं जहा नियंठाणं, अहक्खायाणं जहा सामाइयसंजयाणं ३०॥ सामाइयसंजयस्सणं भंते ! कति समुग्घाया पन्नत्ता?, गोयमा! छ समुग्धाया पन्नत्ता, तं जहाकसायकुसीलस्स, एवं छेदोवठ्ठावणियस्सवि, परिहारविसुद्धियस्स जहा पुलागस्स, सुहुमसंपरागस्स जहा नियंठस्स, अहखायस्स जहा सिणायस्स ३१॥ सामाइयसंजएणं भंते! लोगस्स किं संखेचइभागे होजा असंखेजइभागे पुच्छा, गोयमा नो संखेजइजहा पुलाए, एवं जाव सुहुमसंपराए । अहक्खायसंजए जहा सिणाए ३२ / सामाइयसंजए णं भंते ! लोगस्स किं संखेजइभागं फुसइ जहेव होजा तहेव फुसइ ३३॥ सामाइयसंजए णं भंते ! कयरंमि भावे होजा?, गोयमा ! उवसमिए भावे होजा, एवं जाव सुहुमसंपराए, अहक्खायसंपराए पुच्छा, गोयमा! उवसमिए वा खइए वा भावे होज्जा ३४ सामाइयसंजयाणंभंते! एगसमएणं केवतिया होजा?,गोयमा! पडिवजमाणएय पडुच्च जहा कसायकुसीला तहेव निरवसेस, छेदोवट्ठावणिया पुच्छा, गोयमा! पडिवञ्जमाणे पडुच्च सियअस्थिसिय नस्थि, जइअस्थिजहन्नेणं एको वादो वातिनि वा उक्कोसेणंसयपुहत्तं, पुव्वपडिवन्नए पडुच्च सिय अस्थि सिय नस्थि, जइ अस्थि जहन्नेणं कोडिसयपुहुत्तं उक्कोसेणवि कोडिसयपुहत्तं, परिहारविसुद्धिया जहा पुलागा, सुहमसंपराया जहा नियंठा। अहक्खायसंजयाणं पुच्छा, गोयमा! पडिवजमाणए पडुच्च सिय अस्थि सिय नस्थि, जइ अस्थि जहन्नेणं एक्को वा दो वा तिनि वा उक्कोसेणं बावट्ठसयं अहुत्तरसयं खवगाणं चउम्पन्न उवसामगाणं, पुव्वपडिवत्रए पडुच्च जहन्नेणं कोडिपुहुत्तं उक्कोसेणवि कोडिपुहुत्तं। एएसिणंभंते! सामाइयछेओवट्ठावणियपरिहारविसुद्धियसुहुमसंपरायअहक्खायसंजयाणं कयरे २ जाव विसेसाहिया?, गोयमा! सव्वत्थोवा सुहुमसंपरायसंजया परिहारविसुद्धियसंजया संखेनगुणा अहस्खायसंजया संखे० छेओवट्ठवणियसंजया संखे० सामाइयसंजया संखेज०३६ । वृ. 'सामाझ्य' इत्यादौसामायिकप्रतिपत्तिसमयसमनन्तरमेव मरणादेकः समयः, उक्कोसेणं देसूणएहिं नवहिं वासेहिं ऊणिया पुवकोडी'त्ति यदुक्तं तद्गर्भसमयादारभ्यावसेयम्, अन्यथा जन्मदिनापेक्षयाऽष्टवर्षोनिकैव सा भवतीति, “परिहारविसुद्धिए जहन्नेणं एक्कं समय'ति मरणापेक्षमेतत्। Page #1005 -------------------------------------------------------------------------- ________________ ४३८ भगवतीअङ्गसूत्रं (२) २५/-/७/९५३ _ 'उमेसेणं देसूणएहिति,अस्यायमर्थः-देशोननववर्षजन्मपर्यायेण केनापिपूर्वकोट्यायुषा प्रव्रज्या प्रतिपन्ना, तस्य च विंशतिवर्षप्रव्रज्यापर्यायस्य दृष्टिवादोऽनुज्ञातस्ततश्चासौ परिहारविशुद्धिकंप्रतिपन्नः, तम्राष्टादशमासमानमप्यविच्छिन्नतत्परिणामेन तेनाजन्म पालितमित्येवमेकोनत्रिंशद्वर्षोनांपूर्वकोटिंयावत्तत्स्यादिति, "अहक्खाए जहा सामाइयसंजए'ति तत्र जघन्यत एक समयं उपशमावस्थायां मरणात्, उत्कर्षतो देशोना पूर्वकोटी, स्नातकयथाख्यातापेक्षयेति । पृथक्त्वेन कालचिन्तायां छेओवट्ठावणिए' इत्यादि, तत्रोत्सपिण्यामादितीर्थकरस्य तीर्थ यावच्छेदोपस्यापनीयं भवतीति, तीर्थं च तस्य साढे द्वे वर्षशते भवतीत्यत उक-'अदाइलाई इत्यादि, तथाऽवसर्पिण्यामादितीर्थकरस्य तीर्थं यावच्छेदोपस्थापनीयंप्रवर्ततेतच्च पञ्चाशत्सागरोपमकोटीलक्षा इत्यतः 'उक्कोसेणं पन्नासमित्याधुक्तमिति। ___ परिहारविशुद्धिककालोजघन्येन देसूणाइंदोवाससयाइंति,कथम्?, उत्सर्पिण्यामाद्यस्य जिनस्य समीपे कश्चिद्वर्षशतायुः परिहारविशुद्धिकं प्रतिपन्नस्तस्यान्तिके तज्जीवितान्तेऽन्यो वर्षशतायुरेव ततः परतो न तस्य प्रतिपत्तिरस्तीत्येवं द्वे वर्षशते, तयोश्च प्रत्येकमेकोनत्रिंशति वर्षेषु गतेषु तातिपत्तिरित्येवमष्टपञ्चाशता वर्षेन्यूँनेते इति देशोने इत्युक्तुं। एतच्च टीकाकारव्याख्यानं, चूर्णिकारव्याख्यानमप्येवमेव, किन्त्वसर्पिण्यन्तिमजिनापेक्षमिति विशेषः, 'उक्कोसेणं देसूणाओ दो पुब्दकोडीओ'त्ति, कथम् ?, अवसर्पिण्यामादितीर्थकरस्यान्तिके पूर्वकोट्यायुः कश्चित्परिहारविशुद्धिकं प्रतिपन्नस्तस्यान्तिके तज्जीवितान्तेऽन्यस्ताईश एव तत्प्रतिपन्न इत्येवं पूर्वकोटीद्वयं तथैव देशोनं परिहारविशुद्धिकसंयतत्वं स्यादिति । अनन्तरद्वारे-'छेओवट्ठावणिए'त्यादी 'जहन्नेणं तेवढेि वाससहस्साइंति, कथम् ?, अवसर्पिण्या दुष्पमा यावच्छेदोपस्थापनीयं प्रवर्तते ततस्तस्या एवैकविंशतिवर्षसहस्रमानायामेकान्तदुष्षमायामुत्सपिण्याश्चैकान्तदुष्षमायांच तत्प्रमाणायामेव तदभावः' त्एवं चैकविंशतिवर्षसहस्रमानत्रयेण त्रिषष्टिवर्षसहस्राणामन्तरमिति, 'उक्कोसेणं अट्ठारस सागरोवमकोडाकोडीओ'त्ति किलोत्सर्पिण्यां चतुर्विंशतितमजिनतीर्थे छेदोपस्थापनीयं प्रवर्तते ततश्च । सुषमदुष्षमादिसमात्रयेक्रमेण द्वित्रिचतुःसागरोपमकोटीकोटीप्रमाणेअतीतेअवसर्पिण्याश्चैकान्तसुषमादित्रयेक्रमेण चतुस्त्रिद्विसागरोपमकोटीरप्रमाणे अतीतप्रायेप्रथमजिनतीर्थे छेदोपस्थापनीयं प्रवर्तत इत्येवं यथोक्तंछेदोपस्थापनीयस्यान्तरं भवति, यच्चेह किञ्चिन्नपूर्यतेयच्चपूर्वसूत्रेऽतिरिच्यते तदल्पत्वान्न विवक्षितमिति, 'परिहारविसुद्धिस्से'त्यादि । परिहारविशुद्धिकसंयतस्यान्तरंजघन्यं चतुरशीतिवर्षसहस्राणि, कथम्?,अवसर्पिण्या दुष्षमैकान्तदुष्षमयोरुत्सपिण्याश्चैकान्तदुष्षमादुष्षमयोः प्रत्येकमेकविंशतिवर्षसहनप्रमाणत्वेन चतुरशीतिवर्षसहस्राणां भवति तत्र च परिहारविशुद्धिकं न भवतीतिकृत्वा जघन्यमन्तरं तस्य यथोक्तं स्यात्, यश्चेहान्तिमजिनानन्तरो दुष्षमायां परिहारविशुद्धिककालो यश्चोत्सर्पिण्यास्तृतीयसमायांपरिहारविशुद्धिकप्रतिपत्तिकालापूर्वकालो नासौ विवक्षितोऽल्पत्वादिति, उक्कोसेणं अट्ठारस सागरोवमकोडाकोडीओत्ति छेदोपस्थापनीयोत्कृष्टान्तरवदस्य भावना कार्येति । परिणामद्वारे 'छेदोवठ्ठावणिये' इत्यादौ 'जहन्नेणं कोडिसयपुहुत्तं उक्कोसेणवि कोडिसयपुहत्तं त्ति, इहोत्कृष्टं छेदोपस्थापनीयसंयतपरिमाणमादितीर्थकरतीर्थान्याश्रित्य संभवति, जघन्यं Page #1006 -------------------------------------------------------------------------- ________________ शतकं - २५, वर्ग:-, उद्देशकः - ७ ४३९ तु तत्समयग् नावगम्यते, यतो दुष्यमान्ते भरतादिषु दशसु क्षेत्रेषु प्रत्येकं तद्वयस्य भावाद्विंशतिरेव तेषां श्रूयते केचित्पुनराहुः - इदमप्यादितीर्थकराणां यस्तीर्थकालस्तदपेक्षयैव समवसेयं, कोटी शतपृथकत्वं च जघन्यमल्पतरमुत्कृष्टं च बहुतरमिति । अल्पबहुत्वद्वारे-'सव्वत्थोवा सुहुमसंपरायसंजय'त्ति स्तोकत्वात्तकालस्य निर्ग्रन्थतुल्यत्वेन च शतपृथक्त्व प्रमाणत्वात्तेषां 'परिहारविसुद्धियसंजया संखेज्जगुण' त्ति तत्कालस्य बहुत्वात्, पुलाकतुल्यत्वेन च सहस्रपृथक्त्वमानत्वात्तेषाम्, 'अहक्खायसंजया संखेज्जगुण' त्ति कोटीपृथक्त्वमानत्वात्तेषां 'छेदोवट्टावणियसंजया संखेज्जगुण' त्ति कोटीशतपृथक्त्वामानतया तेषामुक्तत्वात, 'सामाइयसंजया संखेज्जगुण'त्ति कषायकुशीलतुल्यतया कोटीसहस्रपृथक्त्वमानत्वेनोक्तत्वातेषामिति अनन्तरं संयता उक्तास्तेषां च केचित्प्रति सेवावन्तो भवन्तीति प्रतिसेवाभेदान् प्रतिसेवा च निर्दोषमालोचयितव्येति आलोचनादोषान् आलोचनासम्बन्धादालोचकगुणान् गुरुगुणांश्च दर्शयन्नाह - मू. (९५४) पडिसेवण दोसालोयणा य आलोयणारिहे चेव । तत्तो सामायारी पायच्छित्ते तवे चेव ॥ . मू. (९५५) कइविहाणं भंते! पडिसेवणा प० गो० ?, गोयमा ! दसविहा पडिसे० पं०, तं०मू. (९५६ ) दप्प १ प्पमाद २ ऽणाभोगे ३, आउरे ४ आवती ५ तिय । संकिने ६ सहसक्कारे, ७ भय ८ प्पओसा ९ य वीमंसा १० | वृ. 'दसविहे 'त्यादि, 'दप्पप्पमायणाभोगे'ति, इह सप्तमी प्रत्येकं दृश्या, तेन दर्षे सति प्रतिसेवा भवति दर्पश्चवल्गनादि, तथा प्रमादे सति, प्रमादश्च मद्यविकथादिः, तथाऽनाभोगे सति, अनाभोगश्चाज्ञानम्, ‘आतुरे' त्ति आतुरत्वे सति आतुरश्च बुभुक्षापिपासादिबाधितः, आवईय ति आपदि सत्यां, आपच्च द्रव्यादिभेदेन चतुर्विधा, तत्र द्रव्यापत् प्रासुकादिद्रव्यालाभः, क्षेत्रापत् कान्तारक्षेत्रपतितत्वं, कालापत् दुर्भिक्षकालप्राप्ति, भावापद् ग्लानत्वमिति । 'संकिण्णे 'त्तिसङ्कीर्णे स्वपक्षपरपक्षव्याकुले क्षेत्रे सति, 'संकिय' तिक्वचित्पाठस्तत्र च शङ्किते आधाकम्र्म्मादित्वेन शङ्कितभक्तादिविषये, निशीथपाठे तु 'तिंतिण' इत्यभिधीयते, तत्र च तिन्तिणत्वे सति, तच्चाहाराद्यलाभे सखेदं वचनं, 'सहसक्कारे' ति सहसाकारे सति - आकस्मिकक्रियायां तथा च ॥ १ ॥ "पुव्विं अपासिऊणं पाए छूढंमि जं पुणो पासे । न तरइ नियत्तेउं पायं सहसाकरणमेयं ॥ इति । भयप्पओसायत्ति भयात्-सिंहादिभयेन प्रतसेवा भवति, तथा प्रद्वेषाच्च, प्रद्वेषश्चक्रोधादिः, 'वीमंस' त्तिविमर्शात्- शिक्षकादिपरीक्षणादिति, एवं कारणभेदेन दश प्रतिसेवाभेदा भवन्ति । दस आलोयणादोसा पत्रत्ता, तंजहा पू. (९५७) मू. (९५८) आकंपइत्ता १ अणुमाणइत्ता २ जं दिट्ठ ३ बायरं च ४ सुहुमं वा ५ । छन्नं ६ सद्दाउलयं ७ बहुजण ८ अव्वत्त ९ तस्सेवी १० ॥ वृ. ‘आकंपइत्ता’गाहा, आकम्य-आवर्जितः सन्नाचार्य स्तोकं प्रायश्चित्तं मे दास्यती Page #1007 -------------------------------------------------------------------------- ________________ ४४० भगवतीअङ्गसूत्रं (२) २५/-/७/७५८ तिबुद्धयाऽऽलोचनाऽऽचार्य वैयावृत्यकणादिनाऽऽवयं यदालोचनमसावालोचनादोषः 'अणुमाणइत्त'त्तिअनुमान्य–अनुमानं कृत्वा लघुतरापराधनिवेदनेन मृदुदण्डादित्वमाचार्यस्याकालय्य यदालोचनमसौ तद्दौषः, एवं जंदि8'त्तियदाचार्यादिना दृष्टमपराधजातं तदेवालोचयति 'बायरंव'त्तिबादरमेवातिचारजातमालोचयतिनसूक्ष्मंतत्रावज्ञापरत्वात्, 'सुहुमंव'त्ति सूक्ष्ममेवातिचारजातमालोचयति,यः किल सूक्ष्म तदालोचयति स कथं बादरं तन्नालोचयतीत्येवंरूपभावसम्पादनायाऽऽचार्यस्येति, 'छन्नं ति छन्नं प्रतिच्छन्नं प्रच्छनं-अतिलज्जालुतयाऽव्यक्तवचनं यथा भवति, एवमालोचयति यथाऽऽत्मनैव शृणोति। ___सद्दाउलय'ति शब्दाकुलं-बृहच्छब्दं यथा भवत्येवमालोचयति, अगीतार्थान् श्रावयन्नित्यर्थः, 'बहुजण त्ति बहवो जना-आलोचनागुरवोयत्रालोचनेतद्बहुजनंयथा भवत्येवमालोचयति, एकस्याप्यपराधस्य बहुभ्योनिवेदनमित्यर्थः, 'अव्वत्तत्ति अव्यक्तः-अगीतार्थस्तस्मै आचार्याययदालोचनंतदप्यव्यक्तमित्युच्यते, 'तस्सेविति यमपराधमालोचयिष्यतितमेवासेवते योगुरु सतत्सेवीतस्मैयदालोचनं तदपि तस्वीति, यतःसमानशीलाय गुरवे सुखेनैव विवक्षितापराधो निवेदयितुं शक्यत इति तत्सेविने निवेदयतीति। मू. (९५९) दसहिं ठाणेहिं संपन्ने अनगारे अरिहति अत्तदोसं आलोइत्तए, तंजहा-जातिसंपन्ने २ कुलसंपन्ने २ विनयसंपन्ने ३ नाणसंपन्ने ४ दंसणसंपन्ने ५ चरित्तसंपन्ने ६ खंते ७ दंते ८ अमायी ९ अपच्छाणुतावी १०।। - अहिं ठाणेहिं संपन्ने अणगारे अरिहति आलोयणं पडिच्छित्तए, तंजहा-आयारवं १ आहारवं २ ववहारवं ३ उव्वीलए ४ पकुव्वए ५ अपरिस्सावी ६ निजवए ७अवायदंसी ८॥ वृ. 'जाइसंपन्ने' इत्यादि, नन्वेतावान् गुणसमुदाय आलोचकस्य कस्मादन्विष्यते? इति, उच्यते, जातिसम्पन्नः प्रायोऽकृत्यं न करोत्येव कृतंचसम्यगालोचयतीति, कुलसम्पन्नोऽङ्गीकृतप्रायश्चित्तस्य वोढा भवति, विनयसम्पन्नो वन्दनादिकाया आलोचनासामाचार्याप्रयोक्ता भवतीति, ज्ञानसम्पन्नः कृत्याकृत्यविभागं जानाति, दर्शनसम्पन्नः प्रायश्चित्ताच्छुद्धिं श्रद्धत्ते, चारित्रसम्पन्नः प्रायश्चित्तमङ्गिकरोति,क्षान्तो-गुरुभिरुपालम्भितो न कुप्यति, दान्तो-दान्तेन्द्रियतयाशुद्धिं सम्यग् वहति, अमायी-अगोपयन्त्रपराधमालोचयति, अपश्चात्तापी आलोचितेऽपराधे पश्चात्तापमकुर्वनिर्जराभागी भवतीति। ___'आयारव'मित्यादि, तत्र आचारवान्' ज्ञानादिपञ्चप्रकाराचारयुक्तः 'आहारवं'ति आलोचितापराधानामवधारणावान् ‘ववहारवं'तिआगमश्रुतादिपञ्चप्रकारव्यवहाराणामन्यतमयुक्तः 'उब्बीलए'त्ति अपव्रीडकः लजजयाऽतीचारान् गोपायन्तं विचित्रवचनैर्विलजीकृत्य सम्यगालोचनांकारयतीत्यर्थः पकुव्वए'त्तिआलोचितेष्वपराधेषुप्रायश्चित्तदानतो विशुद्धिंकारयितुं समर्थः 'अपरिस्सावित्ति आलोचकेनालोचितान् दोषान् योऽन्यस्मै न कथयत्यसावपरिश्रावी 'निजवए'त्ति निर्यापकः' असमर्थस्य प्रायश्चित्तिनः प्रायश्चित्तस्य खण्डशः करणेन निर्वाहकः 'अवायदंसित्ति आलोचनाया अदाने पारलौकिकापायदर्शनशील इति । ___ अनन्तरमालोचनाचार्य उक्तः, सच सामाचार्या प्रवर्तको भवतीति तांप्रदर्शयन्नाहमू. (९६०) दसविहा सामायारि प० तं० Page #1008 -------------------------------------------------------------------------- ________________ ४४१ शतकं-२५, वर्गः-, उद्देशकः-७ वृ. 'दसविहा सामायारी'त्यादि, प्रतीता चेयं । मू. (९६१) इच्छा 9 मिच्छा र तहकरे ३, आवस्सिया य ४ निसीहिया ५॥ आपुच्छणा य ६ पडिपुच्छा ७, छंदणा य ८ निमंतणा ९॥ उवसंपया १० य काले, सामायीरा भवे दसहा ।। वृ. नवरमापृच्छा-कार्ये प्रश्न इति, प्रतिपृच्छा तु पूर्वनिषिद्धे कार्य एव, तथा छन्दनापूर्वगृहीतेन भक्तादिनानिमन्त्रणा त्वगृहीतेन, उपसम्पच्च-ज्ञानादिनिमित्तमाचार्यान्तराश्रयणमिति मू. (९६२) दसविहे पायच्छित्ते पं० २० आलोयणारिहे पडिक्कमणारिहे तदुभयारिहे विवेगारिहे विउसग्गारिहे तवारिहे छेदारिहे मूलारिहे अणवठ्ठप्पारिहे पारंचियारिहे। वृ.अथ सामाचारीशेषत्वाप्रायश्चित्तस्य तदभिधातुमाह-'दसविहे'त्यादि,इहप्रायश्चित्तशब्दोऽपराधे तच्छुद्धौ च दृश्यते तदिहापराधे श्यः । तत्र 'आलोयणारिहे'त्ति आलोचना-निवेदना तल्लक्षणां शुद्धिं यदर्हत्यतिचारजातं तदालोचनाह, एवमन्यान्यपि, केवलं प्रतिक्रमणं-मिथ्यादुष्कृतं तदुभयं आलोचनामिथ्यादुष्कृते, विवेकः-अशुद्धभक्तादित्यागः । व्युत्सर्ग-कायोत्सर्ग तपोःनिर्वकृतिकादि, छेदः-प्रव्रज्याप यहस्वीकरणं मूलं-महाव्रता- रोपणं अनवस्थाप्यं-कृततपसो व्रतारोपणं पाराञ्चिकंलिङ्गादिभेदमिति। प्रायश्चित्तं च तप ऊक्तं, अथ तप एव भेदत आह मू. (९६३) दुविहे तवे पन्नते, तंजहा-बहिरिए यामितरएय, से किंतंबाहिरए तवे?, बाहिरए तवेछविहे प०,तं०मू. (९६४) अणसण ऊणोयिया भिक्खायरिया य रसपरिचाओ। . कायकिलेसो पडिसंलीणया बन्झो (तवोहोइ)।। मू. (९६५) से किं तं अणसणे?,अ०२ दुविहे पं०, तं०-इत्तरिय आवकहिए य, से किं तं इत्तरिए?, २ अनेगविहे पन्नत्ते, तंजहा-चउत्थे भत्ते छठे भत्ते अट्ठमे भत्ते दसमे भत्ते दुवालसमे भत्ते चोदसमे भत्ते अद्धमासिए भत्ते मासिए भत्ते दोमासिए भत्ते तेमासिए भत्ते जाव छम्मासिए भत्ते, सेत्तं इत्तरिए। से किंतंआवकहिए?, आवक०२ दुविहे पं०, तं०-पाओवगमणे यभत्तपञ्चक्खाणे य से कंतंपाओवगमणे?, पा० २ दुविहे० पं०, तं०-नीहारिमेयअनीहारिमेय नियमअपडिकम्मे, सेतंपाओवगमणे, से किंतंभत्तपञ्चक्खाणे?, भत्त०२ दुविहे प०, तं०-नीहारिमेय अनीहारिमे य नियमं सपडिक्कमे, सेत्तं भत्तपञ्चक्खाणे, सेतं आवकहिए, सेत्तं अणसणे। से किंतंओमोयरिया?, ओमोयरिया दुविहा पं०, तं०-दब्बोमोयरिया य भावोमोयरिया यसे किंतंदव्योमोयरिया?, २दुविहाप० तं०-उवगरणदव्योमोयरियाय भत्तपाणदव्योमोयरिया य से किं तं उवगरणदव्योमोयरिया?, २ एगे वत्थे एगे पादे चियत्तीवगरणसातिजणया, सेत्तं उपकरणदव्योमोय०, से किं तं भत्तपाणदव्योमोयरिया?, अट्ठकुक्कडिअंडगप्पमाणमेत्ते कवले आहारं आहारेमाणस्सअप्पाहा दुवालस जहा सत्तमसए पढमोद्देसए जावनो पकामरसभोतीति वत्तव्वं सिया, सेतं भत्तपाणदव्योमोयरिया, सेत्तं दव्योमोयरिया। Page #1009 -------------------------------------------------------------------------- ________________ ४४२ भगवतीअङ्गसूत्रं (२) २५/-/७/९६५ से किंतं भावमोयरिया?, भावो०२ अनेगविहा पं०, तं०-अप्पकोहे जाव अप्पलोभे अप्पसद्दे अप्पझझे अप्पतुमंतुमे, सेत्तं भावोमोदरिया, सेतं ओमोयरिया। से किंतं भिक्खा०?, भि०२ अनेगविहा प० तं०-दव्याभिग्गहचरए जहा उववाइए जाव सुद्धेसणिए संखादत्तिए, सेत्तंभिक्खायरिया। से किं तं रसपरिचाए?, र० र अणेगविहे पं० २०-निविगितिए पणीयरसविवजए जहा उववाइए जाव लूहाहारे, सेत्तं रसपरिचाए। से किं तं कायकिलेसे ?, कायकिलेसे अनेगविहे पं० २०-ठाणादीए उक्कुडुयासहिए जहा उववाइए जाव सव्वगायपडिकम्मविप्यमुक्क, सेत्तं कायकिलेसे। से किं तं पडिसंलीणया ?, पडिसंलीणया चउव्विहा पं० तं०-इंदियपडिसंलीणया कसायपडिसंलीणया जोगपडिसंलीणया विवित्तसयणासणसेवणया। . से किं तं इंदियपडिसंलीणया?,२पंचविहा पं० तं०-सोइंदियविसयप्पयारनिरोहो वा सोइंदियविसयप्पत्तेसु वा अत्थेसु रागदोसविणिग्गही चक्खिदियविसय एवं जाव फासिंदियविसयपयारनिरोहो वा फासिंदियविसयप्पत्तेसु वा अत्थेसु रागदोसविणिग्गहो, सेत्तं इंदियपडिसंलीणया। से किं तं कसायपडिसलीणया ?, कसायपडिसंलीणया चउब्विहा पं०, तंजहाकोहोदयनिरोहो वा उदयप्पत्तस्स वा कोहस्स विफलीकरणंएवंजावलोहोदयनिरोहो वा उदयपत्तस्स वा लोभस्स विफलीकरणं, सेत्तं कसायपडिसंलीणया । से किं तं जोगपडिसंलीणया?,जोगपडिसंलीणया तिविहा पन्नत्ता, तंजहा-अकुसलमणनिरोहो वा कुसलमणउदीरणं वा मणस्स वा एगत्तीभावकरणं अकुसलवइनिरोहो या कुसलवइउदीरणं वा वइए वा एगत्तीभावकरणं। . से किं तं कायपडिसंलीणया ?, २ जन्नं सुसमाहियपसंतसाहरियपाणिपाए कुम्मो इव गुत्तिदिए अल्लीणे पल्लीणे चिट्ठति, सेत्तं कायपडिसंलीणया, सेत्तंजोगपडिसंलीणया। से किंतं विवित्तसयणासणसेवणया?, विवित्तसय०२ जन्नं आरामेसु वा उजाणेसुवा जहा सोमिलुद्देसए जाव सेज्जासंथारगं उवसंपज्जित्ताणं विहरइ, सेत्तं विवित्तसयणासणसेवणया सेत्तं पडिसंलीणया, सेतं बाहिरए तवे १४ से किंतंअब्भितरए तवे?, २ छविहे पं०, तं०-पायच्छित्तं विणओ वेयाक्उववजेजचं तहेव सज्झाओ । झाणं विउसग्गो। से किं तं पायच्छित्ते?, पाय० दसविहे पं०, तं०-आलोयणारिहे जाव पारंचियारिहे, सेत्तं पायच्छित्ते। से किं तं विनए ?, विनए सत्तविहे पन्नत्ते, तंजहा-नाणविनए दंसणविनए चरित्तविनए मणविनए वयविनए कायविनए लोगोवयारविनए। से किं तं नाणविनए ?, ना० २ पंचविहे प० तं०-आभिनिबोहियनाणविनए जाव केवलनाण-विनए, सेत्तं नाणविनए। से किंतंदसणविनए?, दंसनविनए दुविहे० पं०, तं०-सुस्सूसणाविनए यअणचासाद For Priva Page #1010 -------------------------------------------------------------------------- ________________ शतकं - २५, वर्ग:-, उद्देशकः -७ ४४३ नाविणए य, से किं तं सुस्सूसनाविनए ?, सुं० २ अनेगविहे पं० तं०-सक्कारेइ वा सम्माणेइ वा जहा चोद्दसमसए ततिए उद्देसए जाव पडिसंसाहणया, सेत्तं सुस्सूसणाविनए । से किं तं अणच्चासायनाविनए ?, अ० २ पणयालीसइविहे पं० तं०- अरिहंताणं अणच्चासादनया अरिहंतपत्रत्तस्स धम्मस्स अणच्चासा० आयरियाणं अणच्चासाद० उवज्झायाणं अणच्चासा० थेराणं अणच्चासा० कुलस्स अणच्चासा० गणस्स अणचासा० संघस्स अणच्चासा० किरियाए अणच्चासाo संभोगस्स अणच्चासाय० अभिनिवोहिय- नाणस्स अणच्चासा० जाव केवलनाणस्स अणच्चासादनया १५, एएसि चेव भत्तिबहुमाणेणं एएसिं चेव वन्नसंजलणया, सेत्तं अणच्चचासयणयाविनए, सेत्तं दंसणविनए । से किं तं चरित्तविनए ?, च २ पंचविहे पं० तं० - सामाइयचरित्तविनए जाव अहक्खायचरितविनए, सेत्तं चरितविनए । से किं तं मणविनए ?, म० २ दुविहे पं०, तं०-पसत्थमणविनए अपसत्थमणविनए य, से किं तं पसत्थमणविनए ?, पस० २ सत्तविहे प०, तंजहा- अपावए असावजे अकिरिए निरुवक्कसे अणण्हवकरे अच्छविकरे अभूयाभिसंकणे, सेत्तं पसत्थमणविनए, से किं तं अपसत्थमणविनए ?, अप्प० २ सत्तविहे पं० तं - पावए सावज्जे सकिरिए सउवक्कसे अण्हवयकरे छविकरे भूयाभिसंकणे, सेत्तं अप्पसत्यमणविणए, सेतं मणविनए । से किं तं वइविनए ?, व० २ दुविहे पं० तं०-पसत्यवइविनए अप्पसत्थवइविनएय, से किं तं पसत्यवइविनए ?, ५० २ सत्तविहे पं० तं० - अपावए जाव अभूयाभिसंकणे, सेत्तंपसत्थवइविणए, से किं तं अप्पसत्यवइविणए ?, अ० २ सत्तविहे पं० तं०- पावए सावजे जाव भूयाभिसंकणे, सेत्तं अपसत्थवयविनए से तं वयविनए, से किं तं कायवि० ? २ दुविहे प० तं० -पसत्यकायविनए य अपसत्थकायविनए सेकिं तं पसत्थकायवि० ? पस० २ सत्तविहे पं० तंजा - आउत्तं गमणं आउत्तं ठाणं आउत्तं निसीयणं आउत्तं तुयट्टणं आउत्तं उल्लंघणं आउत्तं पल्लंघणं आउत्तं सव्विंदिय- जोगजुंजणया, सेत्तं पसत्थकायविणए, से किं तं अप्पसत्यकायविनए अ० २ सत्तविहे पन्नत्ते, तंजहा - अणाउत्तं गमणं जाव अणाउत्तं सव्विंदियजोगजुंजणया, सेत्तं अप्पसत्यकायविनए, सेत्तं कायविनए । से किं तं लोगोवयारविनए ?, लोगो० २ सत्तविहे पं० तं०- अब्भासवत्तियं परच्छंदानुवत्तियं कजऊ कयपडिकतिया अत्तगवेसणया देसकालण्णया सव्वत्थेसु अप्पडिलोमया, सेत्तं लोगोवयारविनए, सेत्तं विनए । वृ. 'दुविहे 'त्यादि, 'बाहिरिए य' ति बाह्यं बाह्यस्यापि शरीरस्य तापनात् मिध्यादृष्टिभिरपि तपस्याऽभ्युपगमाच्च 'अभितरिए य'त्ति आभ्यन्तरम् - अभ्यन्तरस्यैव कार्म्मणाभिदानशरीरस्य प्रायस्तापनात्सम्यग्धष्टिभिरेव प्रायस्तपस्तयाऽभ्युपगमाच्चेति 'ओमोयरिए' त्ति अवमस्यऊनस्योदरस्य करणमयमोदरिका, व्युत्पत्तिमात्रमेतदितिकृत्वोपकरणादेरपि न्यूनताकरणं सोच्यते, 'इत्तरिए य'त्ति अल्पकालीनं 'आवकहिए य'त्ति यावत्कधिकं यावज्जीविकं, 'पाओवगमणे'त्ति पादपवन्निस्पन्दतयाऽवस्थानं, 'नीहारिमे' त्ति यदाश्रयस्यैकदेशे विधीयते, तत्र हि कडेवरमा श्रयान्निर्हरणीयं स्यादितिकृत्वा निहरिमं, 'अनीहारिमे यत्ति अनिहरिमं यद् गिरिकन्दरादौ Page #1011 -------------------------------------------------------------------------- ________________ ४४४ भगवतीअङ्गसूत्रं (२) २५/-/७/९६५ प्रतिपद्यते, चियत्तोवगरणसाइजणय'त्ति चियत्तस्सत्तिलक्षणोपेततया संयतस्यैव साइजणय'त्ति स्वदनता परिभोजनमिति, चूां तूक्तं-'जंवत्थाइ धारेइतमिविममत्तं नत्थि, जइ कोइमग्गइ तस्स देइ'त्ति । _ 'अप्पकोहे'त्ति अल्पक्रोधः पुरुषोऽवमोदरिको भवत्यभेदोपचारादिति ‘अप्पसद्दे'त्ति अल्पशब्दो रात्र्यादावसंयतजागरणभयात् 'अप्पझंझेत्तिइह झञ्झा विप्रकीकोपविशेषाद्वचनपद्धत्तिः, चूर्ध्या तूक्तं - 'झंझा अनत्थयबहुप्पलावितं' 'अप्पतुभंतुमे'त्ति तुमन्तुमो-हृदयस्थः कोपविशेष एव दव्वाभिग्गचरए'त्ति भिक्षाचर्यायास्तद्वतचाभेदविवक्षणाद्रव्याभिग्रहचरको भिक्षाचयेत्युच्यते, द्रव्याभिग्रहाश्च लेपकृतादिद्रव्यविषयाः 'जहा उववाइए'ति, अनेनेदं सूचितं खेत्ताभिग्गहचरए कालाभिग्गहचरएभावाभिग्गहचरए' इत्यादि, 'सुद्धेसणिएत्ति शुद्धैषणाशङ्कितादिदोषपरिहारतः पिण्डग्रहस्तद्वांश्च शुद्धैषणिकः 'संखादत्तिए'त्ति सङ्ख्याप्रधानाः पञ्चषादयो दत्तयोभिक्षाविशेषायस्य स तथा, 'जहा उववाइए'त्तिअनेनेदं सूचितम्-'आयंबिलिए आयामसित्थभोई अरसाहारे'इत्यादि। 'ठाणाइए'त्ति स्थानं-कायोत्सर्गादिकमतिशयेन ददाति गच्छतीति वा स्थानातिदः स्थानातिगोवा, 'जहा उववाइए'त्ति, अनेनेदं सूचितं-'पडिमट्ठाई वीरासणिए नेसज्जिए' इत्यादि, इह च प्रतिमाः-मासिक्यादयः, वीरासनं च-सिंहासननिविष्टस्यभून्यस्तपादस्य सिंहासनेऽपनीते याशमवस्थान, निषद्या च-पुताभ्यां भूमावुपवेशनं, “सोइंदियविसयप्पयारनिरोहोव'त्ति श्रोत्रेन्द्रियस्ययो विषयेषु–इष्टानिष्टशब्देषुप्रचार:-श्रवणलक्षणा प्रवृत्तिस्तस्ययो निरोधो-निषेधः सतथा शब्दानां श्रवणवर्जनमित्यर्थः 'सोइंदियविसए'इत्यादि श्रोत्रेन्द्रियविषयेषु प्राप्तेषुच 'अर्थेषु' इष्टानिष्टशब्देषु रागद्वेषविनिग्रहो-रागद्वेषनिरोधः।। ___'मणस्स वाएगत्तीभावकरण मनसो वा एगत्त'त्ति विशिष्टकाग्रत्वेनैकता तद्रूपस्य भावस्य करणमेकताभावकरणं, आत्मना वासहयैकता-निरालम्बनत्वंतद्रूपोभावस्तस्य करणं यत्तत्तथा 'वईए वाएगत्तीभावकरणं'ति वाचो वा विशिष्टैकाग्रत्वनैकतारूपभावकरणमिति 'सुसमाहियपसंतसाहरियपाणिपाए ति सुष्ठुसमाहितः-समाधिप्राप्तो बहिर्वृत्या स चासौ प्रशान्तश्चान्तकृत्या यः सतथा संहृतं-अविक्षिप्ततयाधृतंपाणिपादयेनसतथाततः कर्मधारयः 'कुम्मोइव गुत्तिदिए'त्ति गुप्तेन्द्रियो गुप्त इत्यर्थः, क इव ? कूर्म इव, कस्यामवस्थायामित्यत एवाह-'अल्लीणे पल्लीणे'त्ति आलीनः-ईषल्लीनः पूर्वं प्रलीनः पश्चात्प्रकर्षेणलीनस्ततः कर्मधारः, सोमिलुद्देसए'त्तिअष्टादशशतस्य दशमोद्देशके, एतेन च यत्सूचितं तत्तत एवावधार्यम् । 'पायच्छित्ते'त्ति इह प्रायश्चित्तशब्देनापराधशुद्धिरुच्यते, 'वेयावच्चंति वैयावृत्यं-भक्तपाना-दिभिरुपष्टम्भः। ___'नाणविनए'त्ति ज्ञानविनयो-मत्यादिज्ञानानां श्रद्धानभक्तिबहुमानतदष्टार्थभावनाविधिग्रहणाभ्यासरूपः 'दंसनविणए'त्ति दर्शनविनयः-सम्यग्दर्शनगुणाधिकेषु शुश्रूषादिरूपः 'चरित्त विनए'त्ति सामायिकादिचारित्राणांसम्यक्श्रद्धानकरणप्ररूपणानि 'लोगोवयारविनए'त्ति लोकानामुपचारो-व्यवहारः पूजा वातद्रूपोयो विनयः सतथा सुस्सूसणाविनए'त्ति शुश्रूषणा-सेवा सैव विनयः शुश्रूषणाविनयः 'अनन्चासायणाविनए'त्ति अत्याशातना-आशातना तन्निषेधरूपो arnational Page #1012 -------------------------------------------------------------------------- ________________ शतकं - २५, वर्ग:, उद्देशकः-७ विनयोऽनत्याशातनाविनयः । ‘किरियाए अणच्चासायणाए' त्ति इहक्रिया-अस्ति परलोकोऽस्त्याऽस्ति च सकलक्लेशाकलङ्कितं मुक्तिपदमित्यादिप्ररूपणात्मिका गृह्यते 'संभोगस्स अनच्चासायणाए 'तिसम्भोगस्य-समानधार्मिकाणांपरस्परेण भक्तादिदानग्रहणरूपस्यानत्याशातना - विपर्यासवत्करणपरिवर्जनं 'भत्तिबहुमाणेणं' ति इह णंकारो वाक्यालङ्कारे भक्त्या सह बहुमानो भक्तिबहुमानः भक्तिश्च इह बाह्या परिजुष्टि बहुमानश्च - आनन्तरः प्रीतियोगः 'वन्नसंजलणय'त्ति सद्भूतगुणवर्णनेन यशोदीपनं 'पसत्यमणविनए' त्ति प्रशस्तमन एव प्रवर्तनद्वारेण विनयः - कम्र्म्मापनयनोपायः प्रशस्तमनोविनयः, अप्रशस्तमन एव निवर्त्तनद्वारेण विनयोऽप्रशस्तमनोविनय 'अपावए'त्ति सामान्येन पापवर्जितं शेषतः पुनरसावां - क्रोथाद्यवद्यवर्जितं । ४४५ 'अकिरिए 'त्ति कायिक्यादिक्रयाऽभिष्वङ्गवर्जितं 'निरुवक्केसं' ति स्वगतशोकाद्युपक्लेशवियुक्तं 'अणण्यकरे' त्ति अन आश्रवकरं प्राणातिपाताद्याशर्वणकरणरहितमित्यर्थः ' अच्छविकरे' त्ति क्षपिः- स्वपरयोरायासो यत तत्करणशीलं न भवति तदक्षपिकरं 'अभूयाभिसंक "त्ति यतो भूतान्यभिशङ्कन्ते - बिभ्यति तस्माद्यदन्यत्तदभूताभिराङ्कनं, प्रशस्तवाग्विनयसूत्रे 'अपावए 'त्ति अपापवाकप्रवर्त्तनरूपो वाग्विनयोऽपापक इति, एवमन्येऽपि । 'आउत्तं'ति आगुप्तस्य - संयतस्य सम्बन्धि यत्तदागुप्तमेव 'उल्लंघणं' ति ऊर्ध्वं लङ्घनं द्वारार्गलावरण्डकादेः 'पल्लंघणं ति प्रलङ्घनं प्रकृष्टं लङ्घनं विस्तीर्णभूखातादेः 'सव्वेंदियजोगजुंजण' त्ति सर्वेषामिन्द्रिय व्यापाराणां प्रयोग इत्यर्थः 'अब्भासवत्तियं' ति अभ्यासो - गौरव्यस्य समीपं तत्र वर्त्तितुं शीलमस्येत्यभ्यासवर्त्ती तदभावोऽभ्यासवर्त्तित्वं, अभ्यासे वा प्रीतिकं प्रेम । 'परछंदाणुवत्तियं' ति पर आराध्यस्य छन्दः - अभिप्रायस्तमनुवर्त्तयतीत्येवंशीलः परच्छन्दानुवर्त्ती तद्भावः परच्छन्दानुवर्त्तित्वं 'कज्जहेउं 'ति कार्यहेतो-ज्ञानादिनिमित्तं भक्तादिदानमिति गम्यं कयपडिकइय'त्ति कृतप्रतिकृ (ति) ता नाम विनयाठासादिता गुरवः श्रुतं दास्यन्तीत्यभिप्रायेणाशनादिदानप्रयत्नः 'अत्तगवेसणय'त्ति आर्त्त - ग्लानीभूतं गवेषयति भैषज्यादिना योऽसावार्त्तगवेषणस्तद्भाव आर्त्तगवेषणता 'देसकालण्णय'त्ति प्रस्तावज्ञता - अवसरो चितार्थसम्पादनमित्यर्थः 'सव्वत्थेसु अपडिलोमय'त्ति सर्वप्रयोजनेष्वाराध्यसम्बन्धिष्वानुकूल्यमिति मू. (९६६) से किं तं वेयावच्चे?, वे०२ दसविहे पं० तं०-आयरियवेयावच्चे उवज्झायवेयाबच्चे थेरवेयावच्चे तवस्सीवेया० गिलाणवेया० सेहवेया० कुलवेया० गणवेया० संघवेया० साहम्मियवेयावच्चे, सेत्तं वेयावच्चे। मू. (९६७) से किं तं सज्झाए ?, सज्झाए पंचविहे पन्नत्ते, तं०-वायणा पडिपुच्छणा परियहणा अनुप्पेहा धम्मकहा, सेत्तं सज्झाए। वृ. वैयावृत्यस्वाध्यायभेदाः प्रतीता एव, नवरं 'थेरवेयावच्चे' त्ति इह स्थविरो जन्मादिभिः 'तवस्सिवेयावच्चे' त्ति तपस्वी चाष्टमादिक्षपकः । मू. (९६८) से किं तं झाणे ?, झाणे चउव्विहे पन्नत्ते, तंजहा - अट्टे झाणे रोद्दे झाणे धम्मे झाणे सुक्क झाणे । अट्टे झाणे चउव्विहे पन्नत्ते, तंजहा - अमणुत्रसंपयोगसंपउत्ते तस्स विप्पयोगसतिमन्त्रागए यावि भवइ १ मणुन्नसंपओगसंपत्ते तस्स अविप्पयोगसतिसमन्नागए यावि Page #1013 -------------------------------------------------------------------------- ________________ ४४६ भगवती अङ्गसूत्रं (२) २५/-/७/९६८ भवइ २ आयंकसंप - योगसंपत्ते तस्स विप्पयोगसतिसमन्नागए यावि भवइ ३ परिज्झुसियकामभोगसंपयोगसंपत्ते तस्स अविप्पयोगसतिसमन्नागए यावि भवइ४, अट्टस्स णं झाणस्स चत्तारि लक्खणा पं० तं०- कंदणया सोयणया तिप्पणया परिदेवणया १ । रोद्दज्झाणे चउव्विहे पं० तं० - हिंसानुबंधी मोसाणुबंधी तेयानुबंधी सारक्खणानुबंधी, रोद्दस्स णं झाणस्स चत्तारि लक्खणा पं०, तं० - ओस्सन्नदोसे बहुलदोसे अन्नाणदोसे आमरणांतदोसे २ धम्मे झाणे चउव्विहे चउप्पडोयारे पं० तं० आणाविजए अवायविजए विवेगविजए संठाणविजए, धम्मस्स णं झाणस्स चत्तारिल क्खणा पं० तं० – आणाविजए अवायविजए विवेगविजए संठाणविजए, धम्मस्स णं झाणस्स चत्तारि लक्खणा पं० तं०-आणारुयी निसग्गरुयी सुत्तरुयी ओगाठरुयी, धम्मस्स णं झाणस्स चत्तारि आलंबणा प० तं वायणा पडिपुच्छणा परियट्टणा धम्मकहा । धम्मस्सणंझाणस्स चत्तारि अनुप्पेहाओ पं० तं०- एगत्तानुप्पेहा अनिच्द्यानुप्पेहा असरणानुप्पेहा संसारानुप्पेहा ३ । सुक्कझाणे चउव्विहे चउप्पडोयारे पं० तं० - पुहुत्तवियक्क सवियारी १ एगंतवियक्क अवियारी २ सुहुमकिरिए अनियट्टी ३ समोच्छिन्नकिरिए अप्पडियावी ४, सुक्कस्स णं झाणस्स चत्तारी लक्खणा पं० तं० खंती मुत्ती अज्जवे मद्दवे, सुक्कस्स णंझाणस्स चत्तारि आलंबणा पं० तं०-अव्वहे. असंमोहे विवेगे विउसग्गे । सुक्कस्स णं झाणस्स चत्तारि अनुप्पेहाओ पं० तं०-अनंतवत्तियानुप्पेहा विष्परिणामानुप्पेहा असुभानुप्पेहा अवायानुप्पेहा ४, सेत्तं झाणे । - वृ. ध्यानसूत्रे - 'अमणुत्रसंपओगसंपत्ते तस्स विप्पओगसइसमन्नागए यावि भवइत्ति अमनोज्ञः अनिष्टथे यः शब्दादिस्तस्य यः सम्प्रयोगो-योगस्तेन सम्प्रयुक्तो यः स तथा सच तथाविधः सन् तस्यामनोज्ञस्य शब्दादेर्विप्रयोगस्मृतिसमन्वागतश्चापि भवति - विप्रयोगचिन्तानुगतः स्यात्, धापीत्युत्तरवाक्यापेक्षया समुच्चयार्थः । असावार्त्तध्यानं स्यादिति शेषः, धर्म्मधर्म्मिणोरभेदादिति १ 'मणुन्नसंपओगसंपत्ते तस्स अविप्पओगसइसमन्नागए यावि भवइ' त्ति प्राग्वन्नवरं मनोज्ञं - धनादि 'तस्स' त्ति मनोज्ञस्य धनादेः २ 'आयंकसंपओ' इत्यादि, इहातङ्को- रोगः ३ 'परिझुसियकामभोगसंपओगसंपउत्ते तस्स अविष्यओगसइसमन्नागए यावि भवइ' त्ति व्यक्तं नवरं 'परिझुसिय' ति 'जुषी प्रीति सेवनयोः 'इतिवचनात् सेवितः प्रीतो वा यः कामभागः- शब्दादिभोगो मदनसेवा वा 'तस्स' त्ति तस्य कामभोगस्येति ४ 'कंदणय'त्ति महता शब्देन विरवणं 'सोयणय'त्ति दीनता 'तिप्पणय'त्ति तेपनता तिपः क्षरणार्थत्वादश्रुविमोचनं 'परिदेवणय'त्ति परिदेवनता - पुनः पुनः क्लिष्टभाषणतेति 'हिंसानुबंधि' त्ति हिंसा - सत्वानां वधबन्धबन्ध नादिभिः प्रकारैः पीडामनुबध्नातिसततप्रवृत्तां करोतीत्येवंशीलं यप्रणिधानं हिंसानुबंधो वा यत्रास्ति तद्धिंसानुबन्धि 'मोसानुबंधि'त्ति मृषा-असत्यं तदनुबध्नाति पिशुनासत्यासद्भूतादिभिर्वचनभेदैस्तन्मृषानुबन्धि 'तेयाणुबंधि' त्ति स्तेनस्यचौरस्य कर्म स्तेयं तीव्रक्रोधाद्याकुलतया तदनुबन्धवत् स्तेयानुबन्धि 'सारक्खणाणुबंधि' त्ति संरक्षणे - सर्वोपायैः परित्राणे विषयसाधनस्य धनस्यानुबन्धो यत्र तत्संरक्षणानुबन्धि । 'ओसनदोसे' त्ति 'सन्नं' ति बाहुल्येन - अनुपरतत्वेन दोषोहिंसाऽनृतादत्तादानसंरक्षणानामन्यतम ओसन्नदोषः 'बहुदोसे' त्ति बहुष्वपि सर्वेष्वपि हिंसादिषु ४ दोषः प्रवृत्तिलक्षणो Page #1014 -------------------------------------------------------------------------- ________________ शतक-२५, वर्गः-, उद्देशकः-७ ४४७ बहुदोषः 'अन्नाणदोसे'त्ति अज्ञानात्-कुशासंस्कारात् हिंसादिषु अधर्मस्वरूपेषुधर्मबुद्ध्या या प्रवृत्तिस्तल्लक्षणो दोषोऽज्ञानदोषः 'आमरणंतदोसे'त्ति मरणमेवान्तो मरणान्तः आमरणान्तमसंजातानुतापस्यकालकशौकरिकादेरिव या हिंसादिप्रवृत्ति सैव दोषः आमरणान्तदोषः । 'चउप्पडोयारे'त्तिचतुर्युभेदलक्षणालम्बनानुप्रेक्षा ४ लक्षणेषुपदार्थेषु प्रत्यवतार समक्तारो विचारणीयत्वेन यस्य तच्चतुष्प्रत्यवतारं, चतुर्विधशब्दस्यैव पर्यायो वाऽयम्, 'आणाविजये'त्ति आज्ञा-जिनप्रवचनं तस्या विचयो-निर्णयो यत्र तदाज्ञाविचयं प्राकृतत्वाच्च ‘आणाविजए'त्ति एवं शेषपदान्यपि, नवरमपाया-रागद्वेषादिजन्या अनर्थाविपाकः-कर्मफलं संस्थानानि लोकद्वीपसमुद्राद्याकृतयः 'आणारूइत्ति आज्ञा-सूत्रस्य व्याख्यानं निर्युक्यादितत्रतयावारुचिः-श्रद्धानं साऽऽज्ञारुचिः 'निसग्गरुइति स्वभावत एव तत्त्वश्रद्धानं 'सुतरुइत्ति आगमात्तत्वश्रद्धानम् 'ओगाढरुइ'त्ति अवगाढनमवगाढं-द्वादशाङ्गावगाहो विस्ताराधिगमस्तेन रुचिअथवा 'ओगाढ'त्ति साधुप्रत्यासन्नीभूतस्तस्य साधूपदेशाद् रुचिरवगाढरुचिः, आलंबण'त्तिधर्मध्यानसौधशिखरारोहणार्थं यान्यालम्बव्यन्ते तान्यालम्बनानि-वाचनादीनि, 'अणुप्पेह'त्ति धर्मध्यानस्य पश्चाप्रेक्षणानि-पर्यालोचनान्यनुप्रेक्षाः। _ 'पुहुत्तवियक सवियारे'त्ति पृथक्त्वेन-एकद्रव्याश्रितानामुत्पादादिपर्यायाणां भेदेन वितर्को विकल्पः पूर्वगतश्रुतालम्बनो नानानयानुसरणलक्षणो यत्र तत्पृथक्त्ववितर्क, तथा विचार:-अर्थाद्वयञ्जने व्यञ्जनादर्थे मनःप्रभृतियोगानांचान्यस्मादन्य स्मिन् विचरणंसह विचारेण यत्तत्सविचारि, सर्वधनादित्वादिन् समासान्तः । 'एगत्तवियक्के अवियार'त्ति एकत्वेन अभेदेनोत्पादादिपर्यायाणामन्यतमैकपर्यायालम्बनतयेत्यर्थ वितर्क--पूर्वगतश्रुताश्रयो व्यञ्जनरूपोऽर्थरूपो वा यस्य तदेकत्ववितर्क, तथा . विद्यते विचारोऽर्थव्यञ्जनयोतरस्मादितरत्र तथा मनःप्रभृतीनामन्यस्मादन्यत्र यस्य तदविचारीति २ । 'सुहुमकिरिए अनियट्टि'त्ति सूक्ष्मा क्रिया यत्र निरुद्धवाग्मनोयोगत्वे सत्यर्द्धनिरुद्धकाययोगत्वात्तत्सूक्ष्मक्रियं न निवर्तत इत्यनिवर्ति वर्द्धमानपरिणामत्वात्, एतञ्च निर्वाणगमनकाले केवलिन एव स्यादिति ३। _ 'समुच्छिन्नकिरिए अप्पडिवाइ'त्ति समुच्छिन्ना क्रिया कायिक्यादिका शैलेशीकरणनिरुद्धयोगत्वेन यस्मिंस्तत्तथा अप्रतिपाति-अनुपरतस्वभावम्, 'अव्वहे'त्ति देवाधुपसर्गजनितं भयंचलनंवा व्यथातदभावोऽव्यथम् ‘असंमोहे'त्ति देवादिकृतमायाजनितस्य सूक्ष्मपदार्थविषयस्य च संमोहस्य-मूढताया निषेधोऽसंमोहः 'विवेगे'त्ति देहादात्मनः आत्मनो सर्वसंयोगानां विवेचनं बुद्धया पृथक्करणं विवेकः ४। मू. (९६९) से किंतं विउसग्गे?, विउसग्गेदुविहे पं०, तं०--दव्वविउसग्गेयभावविउसग्गे य, से किं तं दव्वविउसग्गे?, दव्वविउसग्गे चउबिहे पं० २०-गणविउसग्गे सरीरविउसग्गे उवहिविउसग्गे भत्तपाणविउसग्गे, सेत्तं दव्वविउसग्गे। से किं तं भावविउसग्गे ?, भावविउसग्गे तिविहे पं०, तं०-कसायविउसग्गो संसारविउसग्गो कम्मविउसग्गो, से किं तं कसायविउसग्गे?, कसायविउसग्गे चउनिटे पं०, तंजहा-कोहविउसग्गे मानविउसग्गे मायाविउसग्गे लोभविउसगे, सेत्तं कसायविउसग्गे। Page #1015 -------------------------------------------------------------------------- ________________ ४४८ भगवतीअङ्गसूत्रं (२) २५/-/७/९६९ सेकिंतंसंसारविउसग्गे?, संसारविउसग्गेचउब्विहे पनत्ते, तंजहा-नेरइयसंसारविउसग्गे जाव देवसंसारविउसग्गे, सेत्तं संसारविउसग्गे। से किं तं कम्मविउसग्गे?, कम्मविउसग्गे अट्ठविहे प०, तंजहा-नाणावरणिज्जकम्मावउसग्गेजाव अंतराइयकम्मविउसग्गे, सेतं कम्मविउसग्गे, सेतंभावविउसग्गे, सेतं अभितरिए तवे । सेवं भंते २ ति। वृ.विउसग्गेत्तिव्युत्सर्यो-निस्सङ्गतया देहोपधित्यागः अनंतवत्तियाणुप्पेह'त्तिभवसन्तान स्यानन्तवृततिताऽनुचिन्तनं 'विप्परिणामाणुप्पेह'त्ति वस्तूनां प्रतिक्षणं विविध-परिणामगमनानुचिन्तनम् असुभाणुप्पेह'त्ति संसाराशुभत्वानुचिन्तनम् अवायामुप्पेह'त्तिअपायानां-प्राणातिपाताद्याश्रवद्वारजन्यानर्थानामनुप्रेक्षा-अनुचिन्तनमपायानुप्रेक्षा, इह च यत्तपोऽधिकारे प्रशस्ताप्रशस्तध्यानवर्णनं तदप्रशस्तस्य वर्जने प्रशस्तस्य च तस्यासेवने तपो भवतीति कृत्वेति । व्युत्सर्गसूत्रे-'संसारविउसग्गो'त्ति नारकायुष्कादिहेतूनां मिथ्याष्टित्वादीनां त्यागः 'कम्मविउसग्गो'त्ति ज्ञानावरणादिकर्मबन्धहेतूनां ज्ञानप्रत्यनीकत्वादीनां त्याग इति॥ शतकं-२५ उद्देशकः-७ समाप्तः -शतक-२५ उद्देशकः-८:वृ.सप्तमोद्देशके संयता भेदत उक्तास्तद्विपक्षभूताश्चासंयता भवन्ति तेच नारकादयस्तेषां च यथोत्पादो भवति तथाऽष्टमेऽभिधीयते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् . मू. (९७०) रायगिहे जाव एवंवयासी-नेरइयाणभंते! कहंउववजंति?, सेजहानामएपवए पवमाणे अज्झवसाणनिव्वतिएणं करणोवाएणं सेयकाले तं ठाणं विप्पजहित्ता पुरिमंठाणं उवसंपञ्जित्ताणं विहरइ एवामेव एएवि जीवा पएओविव पवमाणा अज्झवसाणनिब्बत्तिएणं करणोवाएणं सेयकाले तं भवं विष्पजहित्ता पुरिमंभवं उवसंपञ्जित्ताणं विहरन्ति। तेसिणंभंते! जीवाणंकहंसीहा गती कहंसीहे गतिविसएप०?, गो०! सेजहनामए केइ पुरिसे तरुणे बलवं एवं जहाघोद्दसमसए पढमुद्देसए जाव तिसमएण वा विग्गहेणं उववनंति, तेसिणं जीवाणं तहा सीहा गई तहा सीहे गतिविसए प० । तेणंभंते! जीवा कहं परभवियाउयं पकरेंति?, गोयमा! अज्झवसाणजोगनिव्वत्तिएणं करणोवाएणं एवं खलु ते जीवा परभवियाउयं पकरेन्ति। तेसिणंभंते! जीवाणंकहंगती पवत्तइ?, गोयमा आउक्खएणंभवरखएणंठिइक्खएणं, एवं खलु तेसिंजीवाणं गति पवत्तति, तेणंभंते! जीवा किंआयडीएउववजंति परिड्डीए उवव० गोयमा ! आइडीए उवव० नो परिड्डीए उवव०। तेणंभंते जीवा किंआयकम्मुणा उवव० परकम्मुणा उवव०?, गोयमा! आयकम्मुणा उवव० नो परकम्मुणा उवव०, ! ते णं भंते ! जीवा किं आयप्पयोगेणं उवव० परप्पयोगेणं उवव०?, गोयमा! आयपयोगेणं उववजंति नो परप्पयोगेणं उवव०॥ असुरकुमाराणंभंते! कह उववजंति?,जहा नेतिया तहेवनिरवसेसंजाव नो परप्पयोगेणं उववञ्जति एवं एगिदियवा जाव वेमाणिया, एगिदिया तंचेव नवरंचउसमइओ विग्गहो, सेसं तं चेव, सेवं भंते ! २ ति जाव विहरइ । Page #1016 -------------------------------------------------------------------------- ________________ शतकं-२५, वर्ग:-, उद्देशकः-८ . ४४९ वृ. 'रायगिहे' इत्यादि ‘पवए'त्ति प्लवकः-उत्पलवनकारी पवमाणे त्ति प्लवमानःउत्प्लुतिं कुर्वन् 'अज्झवसाणनिव्वत्तिए'ति उत्पलोतव्यं मयेत्येवंरूपाध्यवसायनिर्वर्तितेन 'करमोपायेणं'ति उत्स्तवनलक्षणं यत्करणं-क्रियाविशेषः स एवोपायः-स्थानान्तरप्राप्ती हेतुः करणोपायस्तेन 'सेयकाले'त्ति एष्यति काले विहरतीति योगः, किं कृत्वा ? इत्याह ।। __'तं ठाणं तियत्र स्थाने स्थितस्तत्स्थानं विप्रजहाय' प्लवनतस्त्यक्त्वा 'पुरिम'तिपुरोवर्तिस्थान्म् उपसम्पद्य विहरतीतियोगः एवामेव तेजीवत्तिदान्तिकयजनार्थः, किमुक्तं भवति? इत्याह पवओविवपवमाणत्ति, 'अज्झवसाणनिव्वत्तिएणं तितथाविधाध्यवसायनिर्वर्तितेन 'करणोवाएणं ति क्रियते विविधाऽवस्था जीवस्यानेन क्रियते वा तदिति करणंकर्म प्लवनक्रियाविशेषो वा करणं करणमिव करणं-स्थानान्तरप्राप्तिहेतुतासाधात्कर्मैव तदेवोपायः करणोपायस्तेन 'तंभवंति मनुष्यादिभवं 'पुरिमं भवंति प्राप्तव्यं नारकमवमित्यर्थः। ___'अज्झवसाणजोगनिव्वत्तिएणं ति अध्यवसानं जीवपरिणामो योगश्च-मनःप्रभतिव्यापारस्ताभ्यांनिवर्तितोयःसतथातेन 'करणोवाएणंतिकरणोपायेन-मिथ्यात्वादिनाकर्मबन्ध-हेतुनेति क्वचिट्टीकावाक्यं क्वचिदपिवचश्चौर्णमनधं, क्वचिछाब्दी वृत्तिं क्वचिदपिगमंवाच्यविषयम् क्वचिद्विद्वद्वाचंक्वचिदपिमहाशास्त्रमपरं,समाश्रित्यव्याख्याशत इह कृतादुर्गमगिराम् शतकं-२५ समाप्तम् शतकं-२५ उद्देशकः-८ समाप्तः -:शतकं-२५ उद्देशकः-९:मू. (९७१) भवसिद्धियनेरइया णं भंते ! कहं उवव०?, गोयमा ! से जहानामए पवए पवमाणे अवसेसंतं चैव जाव वेमाणिए, सेवं भंते ! २ ति॥ . शतकं-२५ उद्देशकः-९ समाप्तः -:शतक-२५ उद्देशकः-१०:मू. (९७२) अभवसिद्धियनेरइयाणंभंते! कहं उवव०?, गोयमा! से जहानामए पवए पवमाणे अवसेसंतं चैव एवं जाव वेमाणिए, सेवं भंते २ ति। शतकं-२५ उद्देशकः-१० समाप्तः शतकं-२५ उद्देशकः-११:मू. (९७३) सम्मदिद्विनैरइया णं भंते ! कहं उवव०?, गोयमा! से जहानामए पवए पवमाणे अवसेसंतंचेव एवं एगिदियवजं जाव वेमाणिया, सेवं भंते ! २ ति।। शतकं--२५ उद्देशकः-११ समाप्तः -शतकं-२५ उद्देशकः-१२:मू. (९७४) मिच्छदिहिनैरइया णं भंते! कह उवव०?, गोयमा! से जहानामए--पवए पवमाणे अवसेसंतं चेव एवंजाव वेमाणिए, सेवं भंते २ ति।। शतकं-२५ उद्देशकः-१२ समाप्तः | 5 [29] Page #1017 -------------------------------------------------------------------------- ________________ ४५० भगवतीअगसूत्रं (२) २६/-1-1९७५ (शतकं-२६) वृ. व्याख्यातंपञ्चविंशतितमंशतम्, अथषड्विंशतितममारभ्यते,अस्यचायमभिसबन्धः-अनन्तरशते नारकादिजीवानामुत्पत्तिरिभिहिता सा च कर्मबन्धपूर्विकेतषड्विंशतितमशते मोहकर्मवन्धोऽपि विचार्यते इत्येवंसम्बन्धस्यास्यैकादशोद्देशकप्रमाणस्य प्रत्युद्देशकं द्वारनिरूणाय तावद्गातामाह- [नमो सुयदेवयाए भगवईए। मू. (९७५)जीवा १ यलेस्स २ पक्खिय ३ दिट्ठी ४ अन्नाण ५ नाण ६ सन्त्राओ७। वेय ८ कसाए ९ उवओग १० जोग ११ एकारवि ठाणा ।। वृ. 'जीवा य' इत्यादि, जीवा यत्ति जीवाः प्रत्युद्देशकं बन्धवक्तव्यतायाः स्थानं, ततो लेश्याः पाक्षिकाः ष्टयः अज्ञानं ज्ञानं सज्ञा वेदः कषाया योग उपयोगश्च बन्धवक्तव्यतास्थानं, तदेवमेतान्येकादशापि स्थानानीति गाथार्थः। मू. (९७६) तेणं कालेणं तेणंसमएणं रायगिहेजाव एवं क्यासीजीवेणं भंते! पावं कम्म किंबंधी बंधइ बंधिस्सइ १ बंधी बंधइन बंधिस्सइ र बंधी न बंधइ बंधिस्सइ ३ बंधी न बंधइ न बंधिस्सइ४?, गोयमा! अत्थेगतिए बंधी बंधइबंधस्सइ १ अत्यंगतिएबंधी बंधइन बंधिस्सइ २ अत्थेगतिए बंधी ण बंधइ बंधिस्सइ ३ अत्यंगतिए बंधी न बंधइ न बंधिस्सइ४-१ सलेस्से णं भंते ! जीवे पावं कम्मं किंबंधी बंधइ बंधिस्सइ १ बंधी बंधइन बंधिस्सइ? पुच्छा, गोयमा! अत्थेगतिएबंधी बंधइ बंधिस्सइ १ अत्यंगतिए एवं चउभंगो। कण्हलेसेणं भंते जीवे पावं कम्मं किं बंधी पुच्छा, गोयमा! अत्यंगतिए बंधी बंधइ बंधिस्सइ अत्यंगतिए बंधी बंधइनबंधिस्सइ एवंजाव पम्हेलेसेसव्वत्य पढमबितिय भंगा, सुक्कलेस्सेजहा सलेस्सेतहेव चउभंगो। अलेस्से णं भंते ! जीवे पावं कम्मं कि बंधी पुच्छा, गोयमा! बंधी न बंधइ न बंधिस्सइ २ - कण्हपक्खिए णंभंते ! जीवे पावं कम्म पुच्छा, गोयमा! अत्यैगतिए बंधी पढमबितिया भंगा। सुकपक्खिएणं भंते ! जीवे पुच्छा, गोयमा ! चउभंगो भाणियब्वो।। वृ.तत्रानन्तरोत्पन्नादिविशेषविरहितंजीवमाश्रित्यैकादशभिरुक्तरूपैतारैर्बन्धवक्तव्यतां प्रथमोद्देशकेऽभिधातुमाह-'तेण मित्यादि पावं कम्मतिअशुभंकर्म बंधी तिवर्तमाने बंधिस्सइति अनागते इत्येवं चत्वारो भङ्गाबद्धवानित्येतत्पदलब्धाः, 'नबंधी' त्येतत्पदलभ्यास्त्विहन भवन्ति। अतीतकालेऽबन्धकस्यजीवस्यासम्मवात, तत्रच बद्धवान् बघ्नातिभन्सयति चेत्येष प्रथमोऽभव्यमाश्रित्य, बद्धवान् बन्नातिन भन्सयतीति द्वितीयः प्राप्तव्यक्षपकत्वं भव्यविशेषमाश्रित्य, बद्धवान् न बध्नाति भन्सयतीत्येष तृतीयो मोहोपशमे वर्तमानं भव्यविशेषमाश्रित्य, ततःप्रतिपतितस्यतस्य पापकर्मणोऽवश्यंबन्धनात्, बद्धवान्न बघ्नातिन भन्सयतीति चतुर्थः क्षीणमोहमाश्रित्येति। लेश्याद्वारे-सलेश्यजीवस्य चत्वारोऽपि स्युर्यस्छुक्ललेश्यस्य पापकर्मणो बन्धकत्वमप्यस्तीति, कृष्णलेश्यादिपञ्चकयुक्तस्य त्वाद्यमेव भङ्गकद्वयं, तस्य हि वर्तमानकालिको मोहलक्षणपापकर्मण उपशमः क्षयो वा नास्तीत्येवमन्त्यद्वयाभावः, द्वितीयवस्तु तस्य संभवति, कृष्णादिलेश्यावतः कालान्तरे क्षपकत्वप्राप्तौ न भन्सयतीत्येतस्य सम्भवादिति, अलेश्य: Page #1018 -------------------------------------------------------------------------- ________________ शतकं - २६, वर्ग:-, उद्देशक:- 9 अयोगिकेवली तस्य च चतुर्थ एव, लेश्याभावे बन्धकत्वाभावादिति । पाक्षिकद्वारे - कृष्णपाक्षिकस्याद्यमेव भङ्गकद्वयं वर्त्तमाने बन्धाभावस्य तस्याभावात्, शुक्लापाक्षिकस्य तु चत्वारोऽपि स हि बद्धवान् बध्नाति भन्त्सयति च प्रश्नसमयापेक्षयाऽनन्तरे भविष्यति समये १ तथा बद्धवान् बघ्नाति न भन्त्सयति क्षपकत्वप्राप्तौ २ तथा बद्धवान् न बघ्नाति चोपशमे भन्त्सयति च तव्यतिपाते ३ तथा बद्धवान बघ्नाति न च भन्त्सयति क्षपकत्वप्राप्तौ २ तथा बद्धवान् न बघ्नाति चोपशमे भन्तन्स्यति च तव्प्रतिपाते ३ तथा बद्धवान्न बघ्नाति न च भन्त्सयति क्षपकत्व इति ४, अत एव आह । 'चउभंगो भाणियव्वो’त्ति, ननु यदि कृष्णपाक्षिकस्य न भन्स्यतीत्यस्यासम्भवाद्द्द्वीतीयो भङ्गक इष्टस्तदा शुक्लपाक्षिकस्यावश्यं सम्भवात्कथं तत्प्रथमभङ्गकः ? इति, अत्रोच्ये, पृच्छानन्तरे भविष्यत्कालेऽबन्धकत्वस्याभावात्, उक्तं च वृद्धैरिह साक्षेपपरिहारं“बंधिसयबीयभंगो जुज्जइ जइ कण्हपक्खियाईणं । तो सुकपक्खियाणं पढमो भंगो कहं गेज्झो || (अच्यते) पुच्छानंतरकालं पइ पढमो सुक्कपक्खियाईणं । इयरेसिं अवसिद्धं कालं पइ बीयओ भंगो ।। त्ति । ॥ २ ॥ मू. (९७७) सम्मद्दिट्टीणं चत्तारि भंगा, मिच्छादिट्ठीणं पढमबितिया भंगा, सम्मामिच्छादिट्ठीणं एवं चेव । नाणीणं चत्तारि भंगा, आभिनिबोहियणाणीणं जाव मणपज्जवनाणीणं चत्तारि भंगा, केवलनाणीणं चरमो भंगो जहा अलेस्साणं ५ । अन्नाणीणं पढमबितिया, एवं मइअन्त्राणीणं सुयअन्त्राणीणं विभंगनाणीणवि ६ । आहारसन्नोवउत्ताणं जाव परिग्गहसन्नोवउत्ताणं पढमबितिया नोसन्नोवउत्ताणं चत्तारि ७ । सवेदगाणं पढमवितिया, एवं इत्थिवेदगा पुरिसवेदगा नपुंसगवेदगावि, अवेदगाणं चत्तारि सकसाईणं चत्तारि, कोहकसायीणं पढमबितिया भंगा, एवं माणकसायिस्सवि मायाकसायिस्सवि लोभकसायिस्सवि चत्तारि भंगा, अकसायी णं भंते! जीवे पावं कम्मं किं बंधी ? पुच्छा, गोयमा ! अत्थेगतिए बंधी न बंधइ बंधिस्सइ ३ अत्थेगतिए बंधी न बंधइ ण बंधिस्सइ ४ सजोगिस्स चउभंगो, एवं मणजोगस्सवि वइजोगस्सवि कायजोगस्सवि, अजोगिस्स चरिमो, सागारोवउत्ते चत्तारि, अनागारोवउत्तेवि चत्तारि भंगा ११ ।। वृ. दृष्टिद्वारे - सम्यग्ध्ष्टेश्चत्वारोऽपि भङ्गाः शुक्लपाक्षिकस्येव भावनीयाः, मिथ्यादृष्टिमिश्र दृष्टीनामाद्यौ द्वावेव वर्त्तमानकाले मोहलक्षणपापकर्मणो बन्धभावेनान्त्यद्वयाभावात्, अत एवाह - 'मिच्छे' त्यादि । ज्ञानद्वारे - 'केवलनाणीणं चरमो भंगो' त्ति वर्त्तमाने एष्यत्काले च बन्धाभावात् 'अन्नाणीणं पढमबीय'त्ति, अज्ञाने मोहलक्षणपापकर्म्मणः क्षपणोपशमनाभावात् । संज्ञाद्वारे - 'पढमबीय'त्ति आहारादिसंज्ञोपयोगकाले क्षपकत्वोपशमकत्वाभावात्, 'नोसन्नोवउत्ताणं चत्तारि'त्ति नोसंज्ञोयुक्ता - आहारादिषु गृद्धिवर्जितास्तेषां च चत्वारोऽपि क्षपणोपशमसम्भवादिति । वेदद्वारे - 'सवेयगाणं पढमबीय'त्ति वेदोदये हि क्षपणोपशमौ न स्यातामित्याद्यद्वयम् ॥१॥ ४५१ Page #1019 -------------------------------------------------------------------------- ________________ ४५२ भगवती अङ्गसूत्रं (२) २६/-/१/९७७ 'अवेदगाणं चत्तारि 'त्ति स्वकीये वेदे उपशान्ते बध्नाति भन्स्तयति च मोहलक्षणं पापं कर्म्म यावत्सूक्ष्मसम्परायो न भवति प्रतिपतितो वा भन्स्यतीत्यवं प्रथमः, तथा वेदे क्षीणे बघ्नाति सूक्ष्मसंपरायाद्यवस्थायां च न भन्स्तयतीत्येवं द्वितीयः, तथोपशान्तवेदः सूक्ष्मसम्परायादौ न बध्नाति प्रतिपतितस्तु बन्स्यतीति तृतीयः, तथा क्षीणे वेदे सूक्ष्मसम्परायादिषु न बध्नाति न चोत्तरकालं भन्त्सयतीत्येवं चतुर्थः, बद्धवानिति च सर्वत्र प्रतीतमेवेतिकृत्वा न प्रदर्शितमिति । कषायद्वारे - 'सकसाईणं चत्तारि' त्ति तत्राद्योऽ भव्यस्य द्वितीयो भव्यस्य प्राप्तव्यमोहक्षयस्य तृतीय उपशमकसूक्ष्मसम्परायस्य चतुर्थ क्षपकसूक्ष्मसम्परायस्य, एवं लोभकषायिणामपि वाच्यं 'कोहकसाईणं पढमबीय'त्ति इहाभव्यस्य प्रथमो द्वितीयो भव्यविशेषस्य तृतीयचतुर्थी त्विह नस्तो वर्त्तमानेऽबन्धकत्वस्याभावात् 'अकसाईण' मित्यादि, तत्र 'बंधी न बंधइ बंधिस्सइ' ति उपशमकमाश्रित्य 'बंधी न बंधइ न बंधिस्सइ' त्ति क्षपकमाश्रित्येति । योगद्वारे - 'सजोगिस्स चउभंगो' त्ति अभव्य भव्यविशेषोपशमकक्षपकाणां क्रमेण चत्वारोऽप्यवसेयाः, 'अजोगिस्स चरमो' त्ति बध्यमानभन्त्स्यमानत्वयोस्तस्याभावादिति ।। मू. (९७८) नेरइए णं भंते! पावं कम्पं किं बंधी बंधइ बंधिस्सइ ?, गोयमा ! अत्थेगतिए बंधी. पढमबितिया 9 / सलेस्से णं भंते! नेरतिए पावं कम्मं चेव, एवं कण्हलेस्सेवि नीललेस्सेवि काउलेसेवि, एवं कण्हपक्खि सुक्कपक्खिए, सम्मदिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी, नाणी आभिनिवोहियनाणी सुयनाणी ओहिनाणी अत्राणी मइअन्नाणी सुयअन्नाणी विभंगनाणी आहारसन्नोवउत्ते जाव परिग्गहसन्नोवउत्ते । सवेदए नपुंसक वेदए, सकसायी जाव लोभकसया, सजोगी मणजोगी वयजोगी कायजोगी, आगारोवउत्ते अनागारोवउत्ते, एएस सव्वेसु पदेसु पढमबितिया भंगा भाणियव्वा । एवं असुरकुमारस्सवि वत्तव्वया भाणियव्या नवरं तेउलेस्सा इत्थिवेयगपुरिसवेयगा य अब्भहिया नपुंसगवेदगा न भन्नंति सेसंतं चैव सव्वत्थ पढमबितिया भंगा, एवं जाव थणियकुमारस्स एवं पुढविकाइयस्सवि आउकाइयस्सवि जाव पंचिंदियतिरिक्खजोणियस्सवि सव्वत्थवि पढमबितिया भंगा नवरं जस्स जा लेस्सा, दिट्ठी नाणं अन्नाणं वेदो जोगो य जं जस्स अत्थि तं तस्स भाणियव्वं सेसं तहेव । मणूसस्स जच्चैव जीवपदे वत्तव्वया सच्चैव निरवसेसा भाणियव्वा, वानंतरस्स जहा असुरकुमारस्स, जोइसियस्स वेमाणियस्स एवं चैव नवरं लेस्साओ जाणियव्वाओ, सेसं तहेव भाणियव्वं । वृ. 'नेरइएण 'मित्यादि, 'पढमबीय'त्ति नारकत्वादी श्रेणीद्वयाभावात् प्रथमद्वितीयावेव, एवं सलेश्यादि - विशेषितं नारकपदं वाच्यं एवमसुरकुमारादिपदमपि । 'माणूस' त्यादि, या जीवस्य निर्विशेषणस्य सलेश्यादिपदविशेषितस्य च चतुर्भङ्गयादिवक्तव्यतोक्ता सा मनुष्यस्य तथैव निरवशेषा वाच्या, जीवमनुष्ययोः समानधर्म्मत्वादिति । तदेवं सर्वेऽपि पञ्चविंशतिर्दण्डकाः पापकर्म्माश्रित्योक्ताः, एवं ज्ञानावरणीयमप्याश्रित्य पञ्चविंशतिर्दण्डका वाच्याः, एतदेवाह - मू. (९७९) जीवे णं भंते! नाणा० कम्मं किं बंधी बंधइ बंधिस्सइ एवं जहेव पावकम्पस्स Page #1020 -------------------------------------------------------------------------- ________________ शतकं-२६, वर्गः-, उद्देशकः-१ वत्तव्बयातहेव नाणावरणिजस्सविभा० नवरंजीवपदेमणुस्सपदे यसकसाईजावलोभकसाइंमि य पढमबितिया भंगा अवसेसं तं० जाव बेमा०, एवं दरिसणावरणिज्जेणवि दंडगो भाणियव्यो निरवसेसो। जीवेणंभंते ! वेयणिज्जं कम्मं कि बंधी पुच्छा, गो०! अत्थेगतिए बंधी बंधइ बंधिस्सइ १ अत्यंगतिए बंधी बंधइन बंधिस्सइ २ अत्यंगतिए बंधी न बंधइ न बंधिस्सइ ४। सलेस्सेवि एवं चेव ततियविहूणा भंगा, कण्हलेस्से जाव पम्हलेस्से पढमबितिया भंगा, सुक्कलेस्से ततियविहूणा भंगा, अलेस्से चरिमो भंगो।। कहण्पक्खिए पढमबितिया भंगा, सुक्कमक्खिया ततियविहूणा। एवं सम्मदिहिस्सवि, मिच्छादिहिस्स सम्मामिच्छादिहिस्स य पढमबितिया, नाणस्स ततियविहूणाआभिनिबोहियनाणी जाव मणपज्जवणाणी पढमबितिया केवलनाणीततियविहूणा, एवंनोसन्नोवउत्तेअवेदए अकसायी सागरोवउत्ते अनागारोवउत्तेएएसुततियविहूणा, अजोगिम्मि य चरिमो, सेसेसु पढमबितिया। नेरइएणंभंते! वेयणिजं कम्मंबंधी बंधइएवं नेरतिया जाव वेमाणियत्तिजस्सचं अस्थि सव्वत्थवि पढमबितिया, स्वरं मणुस्से जहाजीवो, जीवे णं भंते ! मोहणिजं कम्मं किं बंधइ ?, जहेव पावं कम्मं हेव मोहणिजपि निरवसेसंजाव वेमाणिए। वृ. 'जीवे णं भंते !' इत्यादि, एतच्च समस्तमपि पूर्ववदेव भावनीयं, यः पुनरत्र विशेषस्तप्रतिपादनार्थमाह-'नवर'मित्यादि। पापकर्मदण्डके जीवपदे मनुष्यपदे च यत्सकषायिपदं लोभकषायिपदं च तत्र सूक्ष्म सम्परायस्य मोहलक्षणपापकर्माबन्धकल चत्वारो भङ्गा उक्ता इहत्वाद्यावेववाच्यौ, अवीतरागस्य ज्ञानावरणीयबन्धकत्वादिति, एवं दर्शनावरणीयण्डकाः। .. वेदनीयदण्डके-प्रथमे भङ्गेऽभव्यो द्वितीये भव्यो यो निर्वास्यति तृतीयो न संभवति वेदनीयमबध्ध्वा पुनस्तद्वन्धनस्यासम्भवात्, चतुर्थे त्वयोगी, 'सलेस्सेवि एवं चेव तइयविहूणा भंग'त्ति, इह तृतीयस्वाभावः पूर्वोक्तयुक्तरवसेयः, चतुर्थ पुनरिहाभ्युपेतोऽपि सम्यग्नावगम्यते यतः 'बंधी न बंधइ न बंधिस्सइ' इत्येतदयोगिन एव संभवति, स च सलेश्यो न भवतीति । केचित्युनराहुः-अत एव वचनादयोगिताप्रथमसमये घण्टालालान्यायेन परमशुक्ललेश्याऽस्तीति सलेश्यस्य चतुर्भङ्गकः संभवति, तत्वं तु बहुश्रुतगम्यमिति, कृष्णलेश्यादिपश्चकेऽयोगित्वस्याभावादाद्यावेव, शुक्ललेश्ये जीवे सलेश्यभाविता भङ्गा वाच्याः एतदेवाह-'सुक्कलेसे त्यादि, अलेश्यः--शैलेशीमतः सिद्धश्च, तस्य च बद्धवान्न बघ्नाति न भन्सयतीत्येक एवेति, एतवेदाह-'अलेस्स चरमो'त्ति। 'कण्हपक्खिए पढमबीय'त्ति कऋणपाक्षिकस्यायोगित्वाभावात्, ‘सुक्काक्खिए तईयविहूण'त्ति शुक्लपाक्षिको यस्मादयोग्यपि स्यादतस्तृतीयविहीनाः सेषास्तस्य स्युरिति। "एवं सम्मदिट्टीस्सवित्ति तस्याप्ययोगित्वसम्भवेन बन्धासम्भवान्मिथ्याष्टिभिश्रदृष्ट्योश्चायोगित्वाभावेन वेदनीयाबन्धकत्व नास्तीत्याद्यावेव स्यातामत एवाह-'मिच्छदिट्टी' त्यादि, ज्ञानिनः केवलिनश्चायोगित्वेऽन्तिमोऽस्ति, आभिनिबोधिकादिष्वयोर्गित्वा Page #1021 -------------------------------------------------------------------------- ________________ ४५४ भगवतीअगसूत्रं (२) २६/-19/९७९ भावान्नान्तिम इत्यत आह _ 'नाणस्से' त्यादि, एवं सर्वत्र यत्रायोगित्वं संभवति तत्र चरमो यत्र तु तन्नास्ति तत्राधी द्वावेवेति भावनीयाविति ।। आयुष्कर्मदण्डके मू. (९८०) जीवे णं भंते ! आउयं कम्मं किं बंधी बंधइ? पुच्छा, गोयमा ! अत्थेगतिए बंधी चउभंगो सलेस्से जाव सुक्नेस्से चत्तारि भंगा अलेस्से चरिमो भंगो। कण्हपखिए णं पुच्छा, गोयमा ! अत्यंगतिए बंधी बंधइ बंधिस्सइ अत्यंगतिए बंधी न बंधइबंधिस्सइ, सुक्मक्खिएसम्मदिट्ठी मिच्छादिट्ठी चत्तारिभंगा, सम्मामिच्छादिट्टीपुच्छा, गोयमा ! अत्थेगतिए बंधी न बंधइ बंधिस्सइ अत्यंगतिए बंधी न बंधइ न बंधिस्सइ । नाणी जाव ओहिनाणी चत्तारि भंगा, मणपञ्जवनाणीपुच्छा, गोयमा! अत्यंगतिए बंधी बंधइ बंधिस्सइ, अत्यैगतिए बंधी न बंधइ बंधिस्सइ, अत्यंगतिए बंधी न बंधइ न बंधिस्सइ, केवलनाणे चरमो भंगो । एवं एएणं कमेणं नोसन्नोवउत्ते बितियविहूणा जहेव मनपञ्जवनाणे, अवेदए अकसाई यतितियचउत्थाजहेव सम्मामिच्छत्ते, अजोगिम्मिचरिमो, सेसेसु पदेसुचत्तारि भंगा जाव अनागारोवउत्ते। - नेरइए णं भंते ! आउयं कम्मं किं बंधी पुच्छा, गोयमा ! अत्थेगतिए चत्तारि भंगा एवं सम्वत्थविनेरइयाणंचत्तारि भंगानवरंकण्हलेस्सेकण्हपक्खिएय पढमततियाभंगा, सम्मामिच्छत्ते ततियचउत्था। . असुरकुमारे एवं चैव, नवरं कण्हलेस्सेवि चत्तारि भंगा भाणियव्वा सेसं जहा नैरइयाणं. एवं जाव थणियकुमाराणं। पुढविमइयाणं सव्वत्थवि चत्तारि भंगा, नवरं कण्हपक्खिए पढमततिया भंगा। . तेऊलेस्से पुच्छा, गोयमा ! बंधी न बंधई बंधिस्सइ सेसेसु सव्वत्थ चत्तारि भंगा, एवं आउाइयवणस्सइकाइयाणवि निरवसेसं, तेउकाइयवाउकइयाणं सव्वत्थवि पढमततिया भंगा. बेइंदियतेइंदियचउरिदियाणंपि सव्वत्थवि पढमततिया भंगा, नवरं सम्मत्ते नणे आभिनिबोहियनाणे सुयनाणे ततिओ भंगो। पंचिंदियतिरिक्खजोणियाणं कण्हपखिएपढमततिया भंगा, सम्मामिच्छत्ते ततियचउत्यो भंगो, सम्मत्तेनाणे आभिनिबोहियनाणे सुयनाणे ओहिनाणे एएसुपंचसुवि पदेसुबितियविहूणा भंगा, सेसेसु चत्तारिभंगा। मणुस्साणंजहाजीवाणं, नवरंसम्मत्तेओहिए नाणे आभिनिबोहियनाणेसुयनाणे ओहिनाणे एएसु बितियविहूणा भंगा, सेसं तं चेव, वाणमंतरजोइसियवेमाणिया जहा असुरकुमारा, नाम गोयं अंतरायं च एयाणि जहा नाणावरणिज । सेवं भंते ! २ ति जाव विहरति। वृ. 'चउभंगोति तत्र प्रथमोऽभव्यस्य द्वितीयो यश्चरमशरीरो भविष्यति तस्य, तृतीयः पुनरुपशमकस्य, स ह्यायुर्बद्धवान् पूर्वं उपशमकाले न बध्नाति तत्प्रतिपतितस्तु भन्सयति, चतुर्थस्तु क्षपकस्य, स ह्यायुर्बद्धवान् न बध्नाति न च भन्स्यतीति । । 'सलेस्से' इह यावत्करणात् कृष्णलेश्यादिग्रहस्तत्र यो न निस्यिति तस्य प्रथमः, यस्तु चरमशरीरतयोत्पत्स्यते तस्य द्वितीयः,अबन्धकालेतृतीयः, चरमशरीरस्य च चतुर्थः, एवमन्यत्रापि 'अलेस्सेचरमो'त्तिअलेश्यः-शैलेशीगतः सिद्धश्च, तस्यच वर्तमानभविष्यत्कालयोरायुषोऽबन्ध Page #1022 -------------------------------------------------------------------------- ________________ शतकं-२६, वर्ग:-, उद्देशकः१ ४५५ कत्वाचरमो भङ्गः। कृष्णपाक्षिकस्यप्रथमस्तृतीयश्च संभवति, तत्र चप्रथमः प्रतीतएव,तृतीयस्त्वायुष्काबन्धकाले न बघ्नात्येव उत्तरकालं तु तद् भन्स्यतीत्येवं स्यात, द्वितीयचतुर्थी तुतस्य नाभ्युपगम्येते, कृष्णपाक्षिकत्वे सति सर्वथा तदभन्स्यमानताया अभाव इति विवक्षणात्, शुक्लपाक्षिकस्य सम्यग्घटेश्चत्वारः, तत्रबद्धवान्पूर्वबघ्नातिच बन्धकाले भन्स्यति चाबन्धकालस्योपरीत्येकः१। बद्धवान् बध्नाति न भन्सयति च चरमशरीरत्वे इति द्वितीयः २ तथा बद्धवान् न बजात्यबन्धकाले उपशमावस्थायां वा भन्स्यति ध पुनर्बन्धकाले प्रतिपतितो वेति तृतीयः ३ चतुर्थस्तु क्षपकस्येति ।। मिथ्यष्टिस्तु द्वितीयभङ्गके न भन्स्यति चरमशरीरप्राप्ती, तृतीये न बघ्नात्यबन्धकाले चतुर्थेन बनात्यबन्धकालेन भन्स्यति चरमशरीरप्राप्ताविति, 'सम्मामिच्छे'त्यादि,सम्यग्मिथ्याष्टिरायुर्न बध्नाति, चरमशरीरत्वे च कश्चिन्न भन्सयत्यपीतिकृत्वाऽन्त्यावेवेति । ज्ञानिनां चत्वारः प्राग्वद्भावयितव्याः, मनःपर्यायज्ञानिनो द्वितीयवर्जास्तत्रासी पूर्वमायुर्बद्धवान्इदानींतुदेवायुर्बघ्नातिततो मनुष्यायुभन्स्यतीतिप्रथमः, बघ्नातिन भन्स्यतीति न संभवति, अवश्यं देवत्वे मनुष्यायुषो बन्धनादितिकृत्वा द्वितीयो नास्ति, तृतीय उपशमकस्य, सहि न बध्नाति प्रतिपतितश्च भन्सयति, क्षपकस्य चतुर्थ, एतदेव दर्शयति । __ "मनपज्जवे'त्यादि, केवलनाणेचरमो'त्ति केवलीह्यायुर्न बघ्नातिनच भन्स्यतीतिकृत्वा, नोसंज्ञोपयुक्तस्य भङ्गकत्रयं द्वितीयवर्जं मनःपर्यावद्भावनीयं, एतदेवाह “एएण'मित्यादि, 'अवेदए'इत्यादि, अवेदकोऽकषायी चक्षपक उपशमको वा तपोश्च वर्तमानबन्धो नास्त्यायुषः उपशमकश्च प्रतिपतितो भन्स्यति क्षपकस्तु नैवं भन्स्यतीतिकृत्वा तयोस्तृतीयचतुर्थी। ___'सेसेसु'त्ति शेषपदेषु-उक्तव्यतिरिक्तेषु अज्ञान १ मत्यज्ञानादि ३ संज्ञोयुक्ताहारादिसंज्ञोपयुक्त ४ सवेद १ स्त्रीवेदादि ३ सकषाय १ क्रोधादिकषाय ४ सयोगि १ मनोयोग्यादि २ साकारोपयुक्तानाकारोपयुक्तलक्षणेषु चत्वार एवेति । नारकदण्डके-'चत्तारि भंग'त्ति, तत्र नारक आयुर्बद्धवान् बध्नाति बन्धकाले भन्स्यति भवान्तर इत्येकः १, प्राप्तव्यसिद्धिकस्यद्वितीयः, बन्धकालाभावंभाविबन्धकालंचापेक्ष्य तृतीयः, बद्धपरभविकायुषोऽनन्तरं प्राप्तव्यचरमभवस्य चतुर्थ, एवं सर्वत्र, विशेषमाह। 'नवर मित्यादि, लेश्यापदे कृष्णलेश्येषु नारकेषुप्रथमतृतीयौ, तथाहि-कृष्णलेश्यो नारको बद्धवान् बघ्नाति भन्स्यति चेतिप्रथमः प्रतीत एव, द्वितीयस्तुनास्ति, यतः कृष्णलेश्योनारकस्तिर्यसूत्पद्यते मनुष्येषु चाचरमशरीरेषु, कृष्णलेश्या हि पञ्चमनरकपृथिव्यादिषु भवति न च तत उद्धृत्त-सिध्यतीति, तदेवमसौ नारकस्तिर्यगाद्यायुर्बद्धा पुनर्भन्स्तयति अचरमशरीरत्वादिति तथा कृष्णलेश्योनारक आयुष्काबन्धकाले तन्न बजातिबन्धकाले तुभन्स्यतीति तृतीयः, चतुर्थस्तु तस्य नास्ति आयुरबन्धकत्वस्याभावादिति । तथा कृष्णपाक्षिकनारकस्य प्रथमः प्रतीत एव, द्वितीयो नास्ति, यतः कृष्णपाक्षिको नारक आयर्बद्धा पुनर्न भन्सयतीत्येतनास्ति, तस्य चरमभवाभावात्, तृतीयस्यु स्यात्, चतुर्थोऽपि न उक्तयुक्तेरेवेति। “सम्मामिच्छत्ततइयचउत्थ'त्तिसम्यग्मिथ्यादृष्टेरायुषोबन्धाभावादिति।असुरकुमारदण्डके Page #1023 -------------------------------------------------------------------------- ________________ ४५६ भगवतीअङ्गसूत्रं (२) २६/-19/९८० 'कण्हलेसेवि चत्तारि भंग'त्ति नारकदण्डके कृष्णलेश्यनारकस्य किल प्रथमतृतीयावुक्ती, असुरकुमारस्य तुकृष्णलेश्यस्यापि चत्वार एव, तस्य हि मनुष्यगत्यवाप्तौ सिद्धिसम्भवेन द्वितीयचतुर्थयोरपि भावादिति। पृथिवीकायिकदण्डके 'कण्हपक्खिएपढमतइया भंग'त्ति, इह युक्तिपूर्वोक्तैवनुसरणीया तेजोलेश्यापदे तृतीयो भङ्गः, कथं ?, कश्चिद्देवस्तेजोलेश्यः पृथिवीकायिकेषूत्पन्नः स चापर्याप्तकावस्थायां तेजोलेश्यो भवति, तेजोलेश्याद्धायांचापगतायामायुर्वघ्नातितस्तेजोलेश्यः पृथिवीकायिक आयुर्बद्धवान्, देवत्वे न बघ्नाति तेजोलेश्यावस्थायां भन्स्यति च तस्यामपगतायामित्येवं तृतीयः, एवं आउवाइयवणस्सइकाइयाणवि त्ति उक्तन्यायेन कृष्णपाक्षिकेषु प्रथमतृतीयौ भङ्गौ, तेजोलेश्यायां च तृतीयभङ्गसम्भवस्तेष्वित्यर्थः, अन्यत्र तु चत्वारः, 'तेऊकाइए'इत्यादि, तेजस्कायिकवायुकायिकानांसर्वत्र एकादशस्वपिस्थानकेष्वित्यर्थप्रथमतृतीयमङ्गी भवस्तत उवृत्तानामनन्तरं मनुष्येष्वनुत्पत्त्या सिद्धिगमनाभावेन द्वितीयचतुर्थासम्भवाद्, मनुष्येषु अनुत्पत्तिश्चैतेषां। ॥१॥ __ “सत्तममहिनेरइया तेउवाऊ अनंतरुव्वट्टा । न य पावे माणुस्सं तहेवऽसंखाउआ सव्वे ।।" .. -इति वचनादिति - 'बेइंदिए'इत्यादि, विकलेन्द्रियाणां सर्वत्र प्रथमतृतीयभनौ, यतस्तत उद्वृत्तानामानन्तर्येण सत्यपि मानुषले निर्वाणाभावस्तस्मादश्यं पुनस्तेषामायुषो बन्ध इति, यदुक्तं विकलेन्द्रियाणां सर्वत्रप्रथमतृतीयभङ्गाविति तदपवादमाह-'नवरंसम्मत्ते'इत्यादि, सम्यक्त्वेज्ञाने आभिनिबोधिके श्रुतेचविकलेन्द्रियाणां तृतीयएव, यतः सम्यक्त्वादीनितेषांसासादनभावेनापर्याप्तकावस्थायामेव, तेषु चापगतेष्वायुषो बन्ध इत्यतः पूर्वभवे बद्धवन्तः सम्यक्त्वाद्यस्थायां च न बघ्नन्ति तदनन्तरं च मन्त्स्यंतीति तृतीय इति। ___ 'पंचिंदियतिरिक्खे' त्यादि, पञ्चेन्द्रयितिरश्चां कृष्णपाक्षिकपदे प्रथमतृतीयौ, कृष्णपाक्षिको ह्यायुर्बद्धाऽबद्धा वा तदबन्धकोऽनन्तरमेव भवति तस्य सिद्धिगमानायोग्यत्वादिति । "सम्मामिच्छत्तेतईयचउत्थ'त्तिसम्यग्मिथ्याटेरायुषोबन्धाभावात्तीयचतुर्थावेव, भावितं चैतत्यागेवेति । 'सम्मत्ते'इत्यादि, पञ्चेन्द्रियतिरश्चांसम्यक्त्वादिषुपञ्चसु द्वितीयवर्जा भङ्गा भवन्ति, कथं ?, यदा सम्यग्दृष्टयादि पञ्चेन्द्रियतिर्यगायुर्भवति तदा देवेष्वेव सच पुनरपि भन्स्यतीति न द्वितीयसम्भवः, प्रथमतृतीयौतुप्रतीतावेव, चतुर्थपुनरेवं-यथा मनुष्येषुबद्धायुरसौ सम्यक्त्वादि प्रतिपद्यते अनन्तरं च प्राप्तस्य चरमभवस्तदैवेति। "मणुस्साणंजहाजीवाणं ति, इह विशेषमाह-'नवर'मित्यादि, सम्यक्त्वसामान्यज्ञानादिषु पञ्चसु पदेषु मनुष्या द्वितीयविहीनाः, भावना चेह पञ्चेन्द्रियतिर्यसूत्रवदवसेयेति ॥ शतक-२६ उद्देशकः-१ समाप्तः -शतकं-२६ उद्देशकः-२:वृ. प्रथमोद्देशके जीवादिद्वारे एकादशकप्रतिबद्धैर्नवभिः पापकर्मादिप्रकरणैर्जीवादीनि पञ्चविंशतिजीवस्थानानि निरूपितानि द्वितीयेऽपि तथैव तानि चतुर्विंशतिनिरूप्यन्त Page #1024 -------------------------------------------------------------------------- ________________ ४५७ शतकं-२६, वर्गः-, उद्देशकः-२ इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू. (९८१) अनंतरोववन्नएणंभंते ! नेरइए पावं कम्मं किं बंधी? पुच्छा तहेव, गोयमा ! अत्थेगतिए बंधी पढमबितिया भंगा। सलेस्सेणंभंते! अनंतरोववन्नएनेरइए पावं कम्मं किंबंधी पुच्छा, गोयमा! पढमबितिया भंगा, एवं खलु सव्वत्थ पढमबितिया भंगा, नवरंसम्मामिच्छत्तंमणजोगो वइजोगोयनपुच्छिज्जइ, एवं जाव थणियकुमाराणं, बेइंदियतेइंदियचउरिदियाणं वयजोगो न भन्नइ, पंचिंदियतिरिक्खजोणियाणपि सम्मामिच्छतं ओहिनाणं विभंगनाणं मणजोगो वयजोगो एयाणि पंच पदाणि न भन्नति। मणुस्सां अलेस्ससम्मामिच्छत्तमनपजवनाणकेवलनाणविभंगनाणनोसन्नोवउत्तअवेदगअकसायीमणजोगवयजोगअजोगिएयाणि एक्सरस पदाणि न भन्नति, वाणमंतरजोइसियवेमाणियाणं जहा नेरइयाणं तहेव ते तिन्नि न भन्नति सव्वेसिं, जाणि सेसाणि ठाणाणि सव्वत्थ पढमबितिया भंगा, एगिदियाणं सव्वत्थ पढमबितिया भंगा, जहा पावे एवं नाणावरणिज्जेणवि दंडओ, एवं आउयवजेसु जाव अंतराइए दंडओ। . अनंतरोववत्रए णं भंते ! नेरइए आउयं कम्मं किं बंधी पुच्छा, गोयमा! बंधी न बंधइ बंधिस्सइ । सलेस्से णं भंते ! अनतरोववन्नए नेरइए आउयं कम्मं किं बंधी?, एवं चेव ततिओ भंगो, एवं जाव अनागारोवउत्ते, सव्वत्थविततिओ भंगो, एवं मणुस्सवजंजाव वेमाणियाणं। मणुस्साणं सव्वत्थ ततियचउत्था भंगा, नवरं कण्ह पक्खिएसु ततिओ भंगो, सव्वेसिं. नाणत्ताई ताई चेव । सेवं भंते ! २ ति॥ . वृ. 'अनंतरोववन्नए ण'मित्यादि, इहाद्यावेव भङ्गौ अनन्तरोपपन्ननारकस्य मोहलक्षणपापकबिन्धकत्वासम्भवात्, तद्धि सूक्ष्मसम्परायादिषु भवति, तानि च तस्य न संभवन्तीति । 'सव्वत्थ'त्ति लेश्यादिपदेषु, एतेषुचलेश्यादिपदेषुसामान्यतोनारकादीनां संभवन्त्यपि, यानि पदान्यनन्तरोत्पन्ननारकादीनामपर्याप्तकत्वेन न सन्ति तानि तेषां न प्रच्छनीयानीति दर्शयन्नाह-'नवर मित्यादि, तत्र सम्यग्मिथ्यात्वाद्युक्तत्रयं यद्यपि नारकाणामस्ति तथाऽपीहानन्तरोत्पन्नतया तेषां तन्नास्तीति न पृच्छनीयं, एवमुत्तरत्रापि । आयुष्कर्मदण्डके-'मणुस्साणं सव्वत्थतईयचउत्थति यतोऽनन्तरोत्पन्नो मनुष्यो नायुर्वघ्नाति भन्स्यति पुनः चरमशरीरस्त्वसौ न बघ्नाति न च भन्स्यतीति । __ 'कण्हपरिखएसुतइओ'त्ति कृष्णपाक्षिकत्वेन न भन्स्यतीत्येतस्य पदस्यासम्भवात्त तीय एव, सव्वेसिंनाणत्ताइं ताई चेव'त्ति सर्वेषांनारकादिजीवानां यानि पापकर्म्मदण्डकेऽभिहितानि नानात्वानि तान्येवायुदण्डकेऽपीति ॥ शतकं-२६ उद्देशकः-२ समाप्तः शतक-२६ उद्देशकः-३:वृ. द्वितीयोद्देशकोऽनन्तरोपपन्नकान्नारकादीनाश्रित्योक्तस्तृतीयस्तु परम्परोपपन्नकानाश्रित्योच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू. (९८२) परंपरोववन्नएणभंते! नेरइए पावं कम्मं किंबंधी पुच्छा, गोयमा अत्थेगतिए Page #1025 -------------------------------------------------------------------------- ________________ ४५८ भगवतीअङ्गसूत्रं (२) २६/-/३/९८२ पढमबितिया, एवं जहेब पढमोउद्देसओ तहेव परंपरोववत्रएहिविउद्देसओभाणियवोनेरइयाइओ तहेव नवदंडगसहिओ। __अट्टण्हवि कम्मप्पगडीणं जा जस्स कम्मस्स वत्तव्वया सा तस्स अहीणमतिरित्ता नेयव्वा जाव वेमाणिया अनागारोवउत्ता सेवं भंते! २ ति॥ वृ. परंपरोववन्नएणमित्यादि, 'जहेवपढमो उद्देसओ'त्तिजीवनारकादिविषयः, केवलं तत्रजीवनारकादिपञ्चविंशति पदान्यभिहितानिइहतुनारकादीनि चतुर्विशतिरेवेति, एतवेदाह 'नेरइयाइओत्तिनारकादयोऽत्रवाच्या इत्यर्थः, तहेवनवदंडगसंगहिओ'त्ति पापकर्मज्ञानावरणादिप्रतिबद्धा ये नव दण्डकाः प्रागुक्तास्तैः सङ्ग्रहीतो-युक्तो य उद्देशकः स तथा । शतकं-२६ उद्देशकः-३ समाप्तः - शतकं-२६ उद्देशकः-४:मू. (९८३) अनंतरोगाढए णं भंते ! नेरइए पावं कम्मं किं बंधी ? पुच्छा, गोयमा ! अत्थेगतिए० एवं जहेव अनंतरोववन्नएहि नवदंडगसंगहिओ उद्देसो भणिओ तहेव अनतरोगाढएहिवि अहीणमतिरित्तो भाणियब्वो नेरइयादीए जाव वेमाणिए । सेवं भंते ! २/ वृ. एवं चतुर्थादय एकादशान्ताः, नवरम् 'अनंतरोगाढे'त्ति उत्पत्तिसमयापेक्षयाऽत्रानन्तरावगाढत्वमवसेयं, अन्यथाऽनन्तरोत्पन्नानन्तरावगाढयोनिर्विशेषतानस्यात्, उक्ताचासौ 'जहेवाणंतरोववन्नएही'त्यादिना, । -शतकं-२६ उद्देशकः-५:मू. (९८४) परंपरोगाढए णं भंते ! नेरइए पावं कम्मं किंबंधी जहेव परंपरोववन्नएहिं उद्देसो सो चेव निरवसेसो भाणियब्यो । सेवं भंते !२॥ वृ.एवं परम्परावगाढोऽपि। ___-शतकं-२६ उद्देशकः-६:मू. (९८५) अनंतराहारए णं भंते ! नेरतिए पावं कम्मं कि बंधी ? पुच्छा, एवं जहेव अणंतरोवन्नेएहिं उद्देसो तहेव निरवसेसं । सेवं भंते ! २।। वृ. 'अनंतराहारए'त्ति आहारकत्वप्रथमसमयवर्ती । __-शतकं-२६ उद्देशकः-७:मू. (९८६) परंपराहारए णं भंते ! मेरइए पावं कम्मं किंबंधी पुच्छा, गोयमा! एवं जहेव परंपरोववन्नेएहिं उद्देसो तहेव निरवसेसो भाणियव्यो । सेवं भंते ! सेवं भंते ! ॥ वृ.परम्पराहारकस्त्वाहारकत्वस्य द्वितीयादिसम्यवर्ती, । -:शतक-२६उद्देशकः-८:मू. (९८७) अनंतरपज्जत्तए णं भंते! नेरइए पावं कम्मं किं बंधी? पुच्छा, गोयमा! जहेव अनंतरोववन्नएहिं उद्देसो तहेब निरवसेसं । सेवं भंते २।। वृ.अनंतरपञ्जत्ति'त्ति पर्याप्तक्वप्रथमसमयवर्ती, सच पर्याप्तिसिद्धावपिततउत्तरकालमेव पापकर्माद्यबन्धलक्षणकार्यकारी भवतीत्यसावनन्तरोपपत्रवद्यपदिश्यते, अतएवाह-एवंजहेव अनंतरोववन्नएही'त्यादि। Page #1026 -------------------------------------------------------------------------- ________________ शतकं - २६, वर्ग:-, उद्देशक:- ९ ४५९ -: शतकं - २६ उद्देशकः - ९: मू. (९८८) परंपरपजत्तए णं भंते! नेरइए पावं कम्पं किं बंधी ? पुच्छा, गोयमा ! एवं जहेव परंपरोववत्रएहिं उद्देसो तहेव निरवसेसो भाणियव्वो । सेवं ! २ जाव विहरइ । -: शतकं - २६ उद्देशकः - १० : - - मू. (९८९) चरिमे णं भंते! नेरइए पावं कम्पं किं बंधी ? पुच्छा, गोयमा ! एवं जहेव परंपरोववन्नएहिं उद्देसो तहेव चरिमेहिं निरवसेसो । सेवं भंते! २ जाव विहरति । वृ. तथा - 'चरमेणंभंते! नेरइए' ति, इह चरमोयः पुनस्तं भवं न प्राप्स्यति, 'एवं जहेवे' त्यादि, इह च यद्यप्यविशेषेणातिदेशः कृतस्तथाऽपि विशेषोऽवगन्तव्यः । -: शतकं - २६ उद्देशकः-११: पू. (९९०) अचरिमे णं भंते! नेरइए पावं कम्मं किं बंधी ? पुच्छा, गोयमा ! अत्येगइए एवं जहेव पढमोसए पढमबितिया भंगा भाणियव्वा सव्वत्य जाव पंचिंदियतिरिक्खजोणियाणं अवरिमे णं भंते! मणुस्से पावं कम्मं किं बंधी ? पुच्छा, गोयमा ! अत्थेगतिए बंधी बंधइ fures अत्थे बंधी बंधइ न बंधिस्सइ अत्थेगतिए बंधी न बंधइ बंधिस्सइ । सलेस्से णं भंते! अचरिमे मणूसे पावं कम् किं बंधी ?, एवं चेव तिन्नि भंगा चरमविहूणा भाणियव्वा एवं जहेव पढमुद्देसे, नवरं जेसु तत्थ वीससु चत्तारि भंगा तेसु इह आदिल्ला तिनि भंगा भाणियव्या चरिमभंगवज्जा, अलेस्से केवलनाणी य अजोगीय एए तिनिवि न पुच्छिज्जति, सेसं तहेव, वाणमंतरजोइ० वेमा० जहा नेरइए । अचरिमे णं भंते! नेरइए नाणावरणिज्जं कम्मं किं बंधी पुच्छा, गोयमा ! एवं जहेव पावं नवरं मणुस्सेसु सकसाईसु लोभकसाईसु य पढमबितिया भंगा सेसा अट्ठारस चरमविहूणा सेसं तहेव जाव वेमाणियाणं, दरिसणावरणिज्जंपि एवं चैव निरवसेसं, वेयणिज्जे सव्वत्थवि पढमबितिया भंगा जाव वेमाणियामं नवरं मणुस्सेसु अलेस्से केवली अजोगी य नत्थि । अचरिमे णं भंते ! नेरइए मोहणिज्जं कम्मं किं बंधी ? पुच्छा, गोयमा ! जहेव पावं तहेव निरवसेसं जाव वेमाणिए । अचरिमे णं भंते! नेरइए आउयं कम्पं किं बंधी ? पुच्छा, गोयमा ! पढबितिया भंगा, एवं सव्यपदेसुवि, नेरइयाणं पढमततिया भंगा नवरं सम्मामिच्छत्ते ततिओ भंगो, एवं जाव थणियकुमाराणं । पुढविवाइय आउकाइयवणस्सइकाइयाणं तेउलेस्साए ततिओ भंगो सेसेसु पदेसु सव्वत्थ पढमततिया भंगा, तेउकाइयवाउक्वइयाणं सव्वत्थ पढमततिया भंगा, बेइंदियतेइंदियचउ० एवं चेव नवरं सम्मत्ते ओहिनाणे आभिनिबोहियनाणे सुयनाणे एएस चउसुवि ठाणेसु ततिओ भंगो, पंचिंदियतिरिक्खजोणियाणं सम्मामिच्छत्ते ततिओ भंगो, सेसेसु पदेसु सव्वत्य पढमततिया भंगा मस्साणं सम्मामिच्छत्ते अवेदए अकसाइम्मिय ततिओ भंगो, अलेस्स केवलनाण अजोगी य न पुच्छिज्जति, सेसपदेसु सव्वत्थ पढमततिया भंगा, वाणमंतरजोइसियवेमाणिया जहा नेरइया नामं गोयं अंतराइयं च जहेव नानावरणिजं तहेव निरवसेसं । सेवं भंते ! २ जाव विहरइ ।। वृ. तथाहि - चरमोद्देशकः परम्परोद्देशकवद्वाच्य इत्युक्तं, परम्परोद्देशकश्च प्रथमोद्देशकवत्, तत्र च मनुष्यपदे आयुष्कापेक्षया सामान्यतश्चत्वारो भङ्गा उक्ताः, तेषु च चरममनुष्यस्यायुष्क Page #1027 -------------------------------------------------------------------------- ________________ भगवतीअङ्गसूत्रं (२) २६/-/११/९९० कर्म्मबन्धमाश्रित्य चतुर्थ एव घटते, यतो यश्चरमोऽसावायुर्बद्धवान् न बघ्नाति न च भन्त्स्यतीति, अन्यथा चरमत्वमेव न स्यादिति, एवमन्यत्रापि विशेषोऽवगन्तव्य इति, अचरमो यस्तं भवं पुनः प्राप्स्यति, तत्राचरमोद्देशके पञ्चेन्द्रियतिर्यगन्तेषु पदेषु पापं कर्माश्रित्याद्यौ भङ्गकौ, मनुष्याणां तु चरमभङ्गकवर्जासत्रयो, यतश्चतुर्थश्चरमस्येति, एतदेव दर्शयति 'अचरिमे णं भंते! मणूसे' इत्यादि, 'बीससु पएसु' त्ति, तानि चैतानि - जीव १ सलेश्य २ शुक्ललेश्य ३ शुक्लपाक्षिक ४ सम्यग्दृष्टि५ ज्ञानि ६ मतिज्ञानादिचतुष्टय १० नोसंज्ञोपयुक्त ११ वेद १२ सकषाय १३ लोभकषाय १४ सयोगि १५ मनोयोग्यादित्रय १८ साकारोपयुक्ता १९ नाकारोपयुक्त २० लक्षणानि, एतेषु च सामान्येन भङ्गकचतुष्कसम्भवेऽप्यचरमत्वान्मनुष्यपदे चतुर्थो नास्ति, चरमस्यैव तदुभावादिति । ४६० 'अलेस्से' इत्यादि, अलेश्यादयस्त्रयश्चरमा एव भवन्तीतिकृत्वेह न प्रष्टव्याः । ज्ञानावरणीयदण्डकोऽप्येवं, नवरं विशेषोऽयं - पापकर्मदण्डके सकषायलोभकषायादिष्वाद्यास्त्रयो भङ्गका उक्ता इह त्वाद्यौ द्वावे, यत एते ज्ञानावरणीयमबद्धा पुनर्बन्धका न भवन्ति, कषायिणां सदैव ज्ञानावरणबन्धकत्वात्, चतुर्थस्त्वचरमत्वादेव न भवतीति, 'वेयणिज्जे सव्वत्य पढमबीय'त्ति, तृतीयचतुर्थयोरसम्भवात्, एतयोर्हि प्रथमः प्रागुक्तयुक्तेर्न संभवति द्वितीयस्त्वयोगित्व एव भवतीति । आयुर्दण्डके - 'अचरिमे णं भंते! नेरइए' इत्यादि, 'पढमततिया भंग'त्ति, तत्र प्रथमः प्रतीत एव द्वितीयस्त्वचरमत्वान्नास्ति, अचरमस्य हि आयुर्बन्धोऽवश्यं भविष्यत्यन्यथाऽचरमत्वमेव न स्यात्, एवं चतुर्थोऽपि, तृतीये तु न बघ्नात्यायुस्तदबन्धकाले पुनर्भन्त्स्यत्यचरमत्वादिति, शेषपदानां तु भावना पूर्वोक्तानुसारेण कर्त्तव्येति । 'बंधिसयं 'ति प्रत्युद्देशकं बन्धीतिशब्देनोपलक्षितं शतं बन्धिशतम् । शतकं - २६ उद्देशकाः -४ -११ समाप्ताः येषां गौरिव गौः सदर्थपयसां दात्री पवित्रात्मिका, सालङ्कारसुविग्रहा शुभपदक्षेपा सुवर्णान्विता । निर्गत्यास्यगृहाङ्गणद्बुधसभाग्रामा जिरं राजयेद्, ये चास्यां विवृतौ निमित्तमभवन्नन्दन्तु ते सूरयः ॥ शतकं - २६ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता भगवती अङ्गसूत्रे षड्विंशतितमशतकस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता शतकं - २७ वृ. व्याख्यातं षड्विंशं शतं, अथ सप्तविंशमारभ्यते, अस्य चायमभिसम्भन्धः - अनन्तरशते जीवस्य कर्मबन्धनक्रिया भूतादिकालविशेषेणोक्ता सप्तविंशशते तु जीवस्य तथाविधैव कर्म्मकरणक्रियोच्यत इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् Page #1028 -------------------------------------------------------------------------- ________________ ४६१ WAR शतकं-२७, वर्ग:-, उद्देशकः-१-११ -शतक-२७ उद्देशकाः-१...११:मू. (९९१)जीवे गंभंते! पावं कम्मं किं करिसुंकरेन्ति करिस्संति ? करिंसु करेंति न करिस्संति २? करिसुन करेंति करिस्संति ३? करिसु न करेंति न करेस्संति ४?, गोयमा! अत्तेगतिए करिंसु करेति करिस्संति १ अत्थे० करिंसु करेति न करिस्संति २ अत्थे करिसुन करेंति करेस्संति ३ अत्थेगतिए करिसुन करेंति न करेस्संति। सलेस्सेणं भंते! जीवे पावं कम्म एवंएएणं अभिलावेणंजच्चेव बंधिसए वत्तव्वया सच्चेव निरवसेसा भाणियव्वा, तहेव नवदंडगसंगहिया एक्सरस उद्देसगा भाणियब्वा। ' वृ. 'जीवे णमित्यादि, ननु बन्धस्य करणस्य च कः प्रतिविशेषः ?, उच्यते, कश्चित्, तर्हि किमिति भेदेनोपन्यासः?, उच्यते, येयं जीवस्य कर्मबन्धक्रिया सा जीवकर्तृका न त्वीश्वरादिकृतेत्यस्यार्थस्योपदर्शनार्थं, अथवा बन्धः सामान्यतःकरमंत्ववश्यं विपाकदायित्वेन निष्पादनं निधत्तादिस्वरूपमिति। 'करिसुयसय'ति ‘करिसु'इत्यनेन शब्देनोपलक्षितं शतं प्राकृतभाषया 'करिसुयसयंति। शतकं-२७ उद्देशकाः-१...११ समाप्ताः व्याख्यातशतसमानं शतमिदमित्यस्य नो कृता विवृतिः। दृष्टसमाने मार्गे किं कुरुताद्दशकस्तस्य? ॥ शतकं-२७ समाप्तम् मुनी दीपरलसागरेण संशोधिता सम्पादिता भगवतीअगसूत्रे विशतिशतकस्य अभयदेवसूरिविरचिता टीका परिसमाप्ता। (शतकं-२० वृ.व्याख्यातं कर्मवक्तव्यताऽनुगतसप्तविंशंशतम्, अथ क्रमायतांतताविधमेवाष्टाविंशं व्याख्यायते, तत्र चैकादशोद्देशका जीवाघेकादशद्वारानगतपापकर्मादिददण्डकनवकोपेता भवन्ति तत्र चाद्योद्देशकस्येदमादिसूत्रम् -:शतकं-२८ उद्देशकः-१:मू. (९९२) जीवा णं भंते ! पावं कम्मं कहिं समञ्जिणिंसु कहिं समायरिंसु?, गोयमा ! सव्वेवि ताव तिरिक्खजोणिएसु होजा १ अहवा तिरिक्खजोणिएसु य नेरइएसु य होज्जा २ अहवा तिरिक्खजोणिएसुयमणुस्सेसु य होजा ३ अहवा तिरिक्खजोणिएसुय देवेसु य होज्जा ४ अहवा तिरिक्खजोणिएसुयमणुस्सेसुदेवेसुय होज्जा ५ अहवा तिरिक्खजोणिएसु य नेरइएसुय देवेसु य होज्जा ६ अहवा तिरिक्खजोणिएसु य मणुस्सेसु देवेसु य होज्जा ७ अहवा तिरिक्ख० नेरइएसु य मणुस्सेसु देवेसु य होजा ८॥ सलेस्सा णं भंते ! जीवा पावं कम्मं कहं समजिणिंसु कहिं समायरिंसु?, एवं चेव, एवं कण्हलेस्सा जाव अलेस्सा, कण्हपक्खिया सुमक्खिया एवं जाव अनागारोवउत्ता। नेइयाणं भंते! पावं कम्मं कहिं समजिणिंसु कहिं समायरिंसु?, गोयमा! सव्वेवि ताव तिरिक्खजोणिएसु होजत्ति एवं चेव अट्ट भंगा भाणियव्वा, एवं सव्वत्थ अट्ठ भंगा, एवं जाव Page #1029 -------------------------------------------------------------------------- ________________ ४६२ भगवतीअङ्गसूत्रं (२) २८/-19/९९२ अनागारोवउत्तावि, एवंजाववैमाणियाणं, एवंनाणावरणिज्जेणविदंडओ, एवंजाव अंतराइएणं, एवं एएजीवादीया वैमाणियपञ्जवसामा नव दंडगा भवंति । सेवंभंते!२ जाव विहरइ। वृ. 'जीवा णं भंते !' इत्यादि, 'कहिं स मज्जिणेसुत्ति कस्यां गतौ वर्तमानाः 'समर्जित वन्तः' ? गृहीतवन्तः 'कहिं समायरिंसुत्ति कस्यां समाचरितवन्तः? पापकर्महेतुसमाचरणेन, तद्विपाकानुभवनेनेति वृद्धाः, अथवा पर्यायशब्दावेताविति, 'सब्वेवि ताव तिरिक्खजोणिएसु होज'त्ति । इह तिर्यग्योनि सर्वजीवीनां मातृस्थानीया बहुत्वात् ततश्च सर्वेऽपि तिर्यग्भ्योऽन्ये नारकादयस्तिर्यग्भ्य आगत्योत्पन्नाः कदाचिद् भवेयुस्ततस्ये सर्वेऽपि तिर्यग्योनिकेष्वभूवनिति व्यपदिश्यन्ते, अयमभिप्रायः ये विवक्षितसमये नारकादयोऽभूवंस्तेऽल्पत्वेन समस्तः अपि सिद्धिगमनेनतिर्यग्गतिप्रवेशेन च निर्लेपतयोवृत्तास्ततश्च तिर्यग्गतेरनन्तत्वेनानिर्लेपनीयत्वात्तत उद्वृत्तास्तिर्यस्तत्स्थानेषु नारकादित्वेनोत्पन्नास्ततस्ते तिर्यग्गतौ नरकगत्यादिहेतुभूतं पापं कर्म समर्जितवन्त इत्युच्यत इत्येकः। . ____ अहवा तिरिक्खजोणिएसु नेरइएसु होज त्ति विवक्षितसमये ये मनुष्यदेवा अमूवंस्ते निर्लेपतया तथैवोद्वृत्ताः तत्स्थानेषु च तिर्यग्नारकेभ्य आगत्योत्पन्नाः, ते चैवं व्यपदिश्यन्तेतिर्यगनैरयिकेष्वभूवनेते, येच यत्राभूवंस्ते तत्रैव कर्ममोपार्जितवन्त इत्यर्थो लभ्यत इति द्वितीयः _ 'अहवा तिक्खजोणिएसु य मणुएसुयहोजत्ति विवक्षितसमये ये नैरयिकदेवास्ते तथैव निर्लेपतयोवृत्ताः तत्स्थानेषु च तिर्यग्मनुष्येभ्य आगत्योत्पन्नाः, ते चैवं व्यपदिश्यन्तेतिर्यग्मनुष्येभूवनेते, । ये च यत्राभूवंस्ते तत्रैव कर्मोपार्जितवन्त इति सामर्थ्यगम्यमिति तृतीयः, तदेवमनयाभावनयाऽष्टावेते भङ्गाः, तत्रैकस्तिर्यग्गत्यैव,अन्येतुतिर्यग्नैरयिकाभ्यांतिर्यग्मनुष्याभ्यां तिर्यग्देवाभ्यामितित्रयो द्विकंयोगाः, तथा तिर्यग्नैरयिकमनुष्यैस्तिर्यग्नैरयिकदेवैस्तिर्यग्मनुष्यदेवैरिति त्रयस्त्रिकसंयोगा एकश्चतुष्कसंयोग इति । ‘एवं सव्वत्थ'त्ति सलेश्यादिपदेषु 'नवदंडगा भवंति'त्ति पापकर्मादिभेदेन पूर्वोक्तेनेति। शतकं-२८ उद्देशकः-१ समाप्तः __-शतकं-२८ उद्देशकः-२:मू. (९९३) अनंतरोववन्नगाणं भंते ! नेरइया पावं कम्मं कहिं समञ्जिणिंसु कहिं समायारिंसु?, गोयमा! सव्वेवि ताव तिरिक्खजोणिएसु होज्जा, एवं एत्थवि अट्ठभंगा। एवं अनंतरोववन्नगाणं नेरइयाईणं जस्सजं अस्थि लेसादीयंअनागारोवओगपञ्जवसाणं तं सव्वं एयाए भयणाए भाणियव्वंजाव वेमाणियाणं, नवरं अनंतरेसुजे परिहरियव्वा ते जहा बंधिसए तहा इहंपि, एवं नाणावरणिज्जेणविदंडओ एवं जाव अंतराइएणं निरवसेसं एसोवि नवदंडगसंगहिओ उद्देसओ भाणियव्यो । सेवं भंते!२ ति। -शतकं.-२८ उद्देशकाः-३-११:मू. (९९४) एवं एएणं कमेणं जहेव बंधिसए उद्देसगाणं परिवाडी तहेव इहपि अट्ठसु भंगेसु नेयव्वा नवरं जाणियब्वं जंजस्स अस्थितंतस्स भाणियव्वं जाव अचरिमुद्देसो । सव्वेवि एए एक्सरस उद्देसगा। सेवं भंते!२ इति जाव विहरइ । वृ. अनंतरोववन्नगाण'मित्यादिद्धितीयस्तत्रच अनंतरेसुजे परिहरियव्वातेजहा बंधिसए Page #1030 -------------------------------------------------------------------------- ________________ शतक-२८, वर्गः:, उद्देशकः-३-११ तहा इहंपि'त्ति, अनन्तरोपपन्ननारकादिषु यानि सभ्यग्मिथ्यात्वमनोयोगवाग्योगादीनि पदानि 'परिहरियव्य'त्ति असम्भवान्न प्रच्छनीयानि तानि यथा बन्धिशते तथेहापीति । ननु प्रथमभङ्गके सर्वे तिर्यग्भ्य उत्पन्नाः कथं संभवन्ति, आनतादिदेवानां तीर्थङ्करादिमनुष्यविशेषाणां च तेभ्य आगतानामनुत्पत्तेः ?, एवं द्वितीयादिभङ्गकेष्वपि भावनीयं, सत्यं, किन्तु बाहुल्यमाश्रित्यैते भङ्गा ग्राह्याः, इदं च वृद्धवचनेन दर्शयिष्यामः । 'कम्मसमजणणसयंति कर्मसमर्जनलक्षणार्थप्रतिपादकं शतं कर्ममर्जनशतम्। शतकं-२८ उद्देशकाः-३-११ समाप्तः इति चूर्णिवचनरचनाकुञ्चिकयोद्घाटितं मयाऽप्येतत् । अष्टाविंशतितमशतमन्दिरमनधं महार्धचयम्॥ शतकं-२८ समाप्तम् मुनि दीपरलसागरेण संशोधिता सम्पादीता भगवतीअगसूत्रे अष्टाविंशतितम शतकस्य अभदेवसूरि विरचिताटीका परिसमाप्ता। (शतकं-२९) वृ. व्याख्यातं पापकर्मादिवक्तव्यताऽनुगतमष्टाविंशं शतम्,अथ क्रमायातं तथाविधमेवैकोनत्रिंशंव्याख्यायते, तत्रच तथैवैकादयशोद्देशका भवन्ति, तेषुचाद्योद्देशकस्येदमादिसूत्रम् . -शतकं-२९ उद्देशकः-१:मू. (९९५) जीवा णं भंते ! पावं कम्मं किं समायं पट्टविंसु समायं निट्ठविंसु १? समायं पट्टविंसु विसमायं निद्वविंसु २? विसमायं पट्टविंसु समायं निट्ठविंसु ३ ? विसमायं पट्टविंसु विसमायं निविंसु?, गोयमा! अत्यंगइया समायं पट्टविंसु समायं निट्ठविंसु जाव अत्थेगइया विसमायं पट्टविंसु विसमायं निविंसु । से केण?णं भंते ! एवं वुच्चइ अत्थेगइया समायं पट्टविंसु समायं निट्टविंसु? तं चेव, गोयमा! जीवा चउचिहा पत्नत्ता, तंजहा अत्गइया समाउया समोववनगा १ अत्थेगइया समाउया विसमोववनगा र अस्थेग० विसमाउया समोववनगा ३ अत्यग० विसमाउया विसमोववत्रगा४/ तत्थ णं जे ते समाउया समोववन्नगा ते णं पावं कम्मं समायं पट्टविंसु समायं निविंसु, तत्थणंजे ते समाउया विसमोववन्नगा तेणं पावं कम्मं समायं पट्टविंसुविसमायं निविंसु, तत्थ णजे तेविसमाउया समोववन्नगा तेणं पावं कम्मविसमायं पट्टविंसु समायं निढविंसु, तत्थणजे ते विसमाया विसमोववनगा ते णं पावं कम्मं विसमायं पट्टविंसु विसमायं निढविंसु । से तेणटणं गोयमा! तंचेव।सलेस्साणंभंते! जीवा पावं कम्मएवंचेव, एवं सव्ववाणेसुवि जाव अनागारोवउत्ता, एए सव्वेवि पया एयाए वत्तव्वयाए भाणियव्वा । नेरइया णं भंते ! पावं कम्मं किं समायं पट्टर्विसु समायं निविंसु ? पुच्छा, गोयमा ! अत्यैगइया समायं पट्टविंसु एवं जहेवजीवाणंतहेव भाणियव्यंजाव अनागारोवउत्ता, एवंजाव वेमाणियाणं जस्स जं अस्थितं एएणं चेव कमेणं भाणियव्वं जहा पावेण दंडओ, एएणं कमेणं असुवि कम्मप्पगडीसु अट्ट दंडगा भाणियव्वा जीवादीया वेमाणियापञ्जवसाणा एसो नवदंडगसंगहिओ पढमो उद्देसो भाणियव्यो। सेवं भंते ! २ इति।। Page #1031 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (२) २९/-/१/९९५ बृ. 'जीवाणं भंते! पाव'मित्यादि, 'समायं' ति समकं बहवो जीवा युगपदित्यर्थः 'पट्टविंसु’'त्ति प्रस्थापितवन्तः - प्रथमतया वेदयितुमारब्धवन्तः, तथा समकमेव 'निड्डविंसु' त्ति 'निष्ठापितवन्तः' निष्ठां नीतवन्त इत्येकः, तथा समकं प्रस्थापितवन्तः 'विसम' त्ति विषमं यथा भवति विषमतयेत्यर्थः निष्ठापितवन्त इति द्वितीयः एवमन्यौ द्वौ । ४६४ 1 ‘अत्थेगइया समाउया’इत्यादि चतुर्भङ्गी, तत्र 'समाउय'त्ति समायुषः उदयापेक्षया समकालायुष्कोदया इत्यर्थः 'समोववन्नग' त्ति विवक्षितायुषः क्षये समकमेव भवान्तरे उपपन्नाः समोपपन्नकाः, ये चैवंविधास्ते समकमेव प्रस्थापितवन्तः समकमेव च निष्ठापितवन्तः, नन्वायुः कर्मैवाश्रित्येवमुपपन्नं भवति नतु पापं कर्म्म, तद्धि नायुष्कोदयापेक्षं प्रस्थाप्यते निष्ठाप्यते चेति, नैवं, यतो भवापेक्षः कर्म्मणामुदयः क्षयश्चेष्यते । उक्तश्च - "उदयकखयक्खओवसमे" त्यादि, अत एवाह - 'तत्थ णं जे ते समाउया समोववन्नया ते णं पावं कम्पं समायं पठ्ठविंसु समायं निठ्ठविंसु' त्ति प्रथमः, तथा 'तत्य णं जे ते समाउया विसमोववन्नग' त्ति समकालायुष्कोदया विषमतया परभवोत्पन्ना मरणकालवैषम्यात् 'ते समायं पट्टर्विसु' त्ति आयुष्कविशेषोदयमस्पाद्यत्वात्पाकर्म्मवेदनविशेषस्य 'विसमायं निठ्ठविंसुति मरणवैषम्येण पापकर्मवेदनविशेषस्य विषमतया निष्ठासम्भवादिति द्वितीयः । तथा 'विसमाउया समोववन्नग'त्ति विषमकालायुष्कोदयाः समकालभवनान्तरोत्पत्तयः ‘ते णं पावं कम्मं विसमायं पठ्ठर्विसु समायं निइविंसु' त्ति तृतीयः, चतुर्थ सुज्ञात एवेति, इह चैतान् भङ्गकान् प्राक्तनशतभङ्गकांश्चाश्रित्य वृद्धैरुक्तम् 119 11 “पट्ठवणसए किहणु हु समाउउववन्नएसु चउभंगो । किह व समजणणसए गमणिज्जा अत्थओ भंगा || पट्टवणसए भंगा पुच्छाभंगाणुलोमओ वच्चा । यथापृच्छ भङ्गाः समकप्रस्थापनादयो न बध्यन्ते तथेह समायुष्कादयः अन्यत्रान्यथाव्याख्याता अपि व्याख्येया इत्यर्थः । “कम्मसमजणसए बाहुल्लाओ समाउज्जा ॥ शतकं - २९ उद्देशक:--१ समाप्तः -: शतकं - २९ उद्देशकः -२ : मू. (९९६) अनंतऐववन्नगा णं भंते! नेरइया पावं कम्मं किं समायं पट्टविंसु समायं निट्टविंसु ? पुच्छा, गोयमा ! अत्थेगइया समायं पट्ठविंसु समायं निट्ठविंसु अत्येगइया समायं पट्टविंसु विसमायं निविंसु, से केणद्वेणं भंते! एवं बुधइ अत्थेगइया समायं पट्ठविंसु ? तं चेव, गोयमा ! अनंतरोववन्नगा नेर० दुविहा पं० तं०-अत्थेगइया समाज्या समोववन्नगा अत्थेगइया समाउया विसमोववन्नगा० । तत्थ णं जे ते समाउया समोवन्नगा ते णं पावं कम्मं समायं पट्ठविंसु समायं निट्टविंसु, तत्थ णं जे ते समाउया विसमाववन्नगा ते णं पावं कम्मं समायं पट्टविंसु विसमायं निट्ठविंसु, से तेण० तं चैव । सस्सा णं भंते! अनंतरो० नेर० पावं एवं चैव, एवं जाव अनागारोव०, एवं असुरकु० एवं जाव वेमा० नवरं जं जस्स अत्थि तं तस्स भाणिय, एवं नाणावरणिज्रेणवि दंडओ, एवं निरवसेसं जाव अंतराइएणं । सेवं भंते! २ त्ति जाव विहरति । Page #1032 -------------------------------------------------------------------------- ________________ ४६५ शतकं-२९, वर्गः-, उद्देशकः-३-११ -शतक-२९ उद्देशकाः-३-११:मू. (९९७) एवं एएणं गमएणं जमेव बंधिसए उद्देसगपरिवाडी सचेव इहविभा० जाव अचरिमोत्ति, अनंतउद्देसगाणं चउण्हवि एका वत्तव्वया सेसाणं सत्तण्हं एका। वृ. 'अणंतरोववन्नगाण'मित्यादिर्द्वितीयः, तत्र चानन्तरोपपन्नका द्विविधाः 'समाउया समोववन्नग'त्ति अनन्तरोपपन्नानां सम एवायुरुदयो भवति तद्वैषभ्येऽनन्तरोपपन्नत्वमेव न स्यादायुःप्रथमसमयवर्तित्वात्तेषां 'समोववन्नग'त्ति मरणानन्तरं परभवोत्पत्तिमाश्रित्य, ते च मरणकाले भूतपूर्वगत्याऽनन्तरोपपत्रका उच्यन्ते, 'समाउया विसमोववन्नग'त्ति विषमोपपन्नकत्वमिहापि मरणवैषम्यादिति, तृतीयचतुर्थभङ्गावनन्तरोपपत्रेषु न संभवतः, अनन्तरोपपन्नत्वादेवेति द्वितीयः। वृ. एवं शेषा अपि, नवरम् 'अनंतरोद्देसगाणं चउण्हवित्ति अनन्तरोपपन्नानन्तरावगाढानन्तराहारकानन्तरपर्याप्तकोद्देशकानाम् ॥ 'कम्मपट्ठवणसर्य'ति कर्मप्रस्थापना- . धर्थप्रतिपादनपरं शतं कर्मप्रस्थापनशतम् ।। शतक-२९ उद्देशकाः-३-११ समाप्तः मुनि दीपरलसागरेण संशोधिता सम्पादिता भगवतीअगसूत्रे एकोनत्रिंशत्शतकस्य अमयदेवसूरि विरचित टीका परिसमाप्ता। . (शतकं-३०) वृ. व्याख्यातमेकोनत्रिंशं शतम्, अथ त्रिंशमारभ्यते, अस्य चायं पूर्वेण सहाभिसम्बन्धः-प्राक्तनशतेकर्मप्रस्थापनाद्याश्रिय जीवा विचारिताः इहतुकर्मबन्धादिहेतुभूतवस्तुवादमाश्रित्य त एव विचार्यन्ते इत्येवंसम्बद्धस्यास्यैकादशोद्देशकात्मकस्येदं प्रथमोद्देशकादिसूत्रम् शतकं-३० उद्देशकः-१:मू. (९९८) कइ णं भंते ! समोसरणा पन्नता ?, गोयमा ! चत्तारि समोसरणा पन्नता, तंजहा-किरियावादी अकिरियावादी अनाणियवाई वेणइयवाई। जीवाणंभंते! किं किरियावादीअकिरियावादी अन्नाणियवादी वेणइयावादी?, गोयमा जीवा किरियावादिवि अकिरियावादिवि अन्नाणियवादीवि वेणइयवादीवि। सलेस्साणं भंते! जीवा किंकिरियावादी?, गोयमा! किरियावादीविअकिरियावादीवि अन्नाणियवादीवि वेणइयवादीवि, एवं जाव सुक्क्लेस्सा, अलेस्साणं भंते ! जीवा पुच्छा, गोयमा किरियावादी नो अकिरियावादी नो अन्नाणियवादी नो वेणइयवादी। कण्हपक्खिया णं भंते ! जीवा किं किरियावादी ? पुच्छा, गोयमा ! नो किरियावादी अकिरियावादीअन्नाणिकयवादीवि नो वेणइयवादी वि, सुक्कपक्खिया जहा सलेस्सा । सम्मदिट्ठी जहा अलेस्सा, मिच्छादिट्ठी जहा कण्हपक्खिया, सम्मामिच्छादिट्ठीणं पुच्छा, गोयमा! नो किरियावादी नो अकिरियावादी अन्नाणियवादीवि वेणइयवदीवि। नाणी जाव केवलनाणी जहा अलेस्से, अन्नाणी जाव विभंगनाणी जहा कण्हपक्खिया। 5130 Page #1033 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (२) ३०/-/१/९९८ आहारसन्नोवउत्ता जाव परिग्गहसन्नोवउत्ता जहा सलेस्सा, नोसन्नोवउत्ता जहा अलेस्सा सवेदगा जाव नपुंसगवेदगा जहा सलेस्सा, अवेदगा जहा अलेस्सा। सकसायी जाव लोभकसायी जहा सलेस्सा। अकसायी जहा अलेस्सा। सजोगी जाव काययोगी जहा सलेस्स, अजोगी जहा अलेस्सा, सागरोवउत्ता अनागारोवउत्ता जहा सलेस्सा। नेरइया णं भंते! किं किरियावादी? पुच्छा, गोयमा ! किरियावादीवि जाव वेणइयवादीवि, एवं एएणं कमेणं जच्चेव जीवाणं वत्तव्वया सच्चेव नेरइयाणं वत्तव्वयावि जाव अनागारोवउत्ता नवरं जं अत्थि तं भाणियव्वं सेसं न भण्णति, जहा नेरइया एवं जाव थणियकुमारा । पुढविकाइया णं भंते! किं किरियावादी ? पुच्छा, गोयमा ! नो किरियावादी अकिरियावादीवि अन्नाणियवादीवि नो वेणइयवादी, एवं पुढविकाइयाणं जं अस्थि तत्थ सव्वत्यवि एयाइं दो मझिलाई समोसरणाई जाव अनागारोवउत्तावि, एवं जाव चउरिंदियाणं सव्वट्टाणेसु एयाइं चैव मझिलगाइंदो समोसरणाइं, सम्मत्तनाणेहिवि एयाणि चैव मझिलगाई दो समोसरणाइं, पंचिंदियरतिक्खजोणिया जहा जीवा नवरं जं अत्थि तं भाणियव्वं, मणुस्सा जहा जीवा तहेव निरवसेसं, वाणमंतरजोइसियवेमाणिया जहा असुरकुमारा । . किरियावादी णं भंते! जीवा किं नेरइयाउयं पकरेइ तिरिक्खजोणियाज्यं पकरेइ मणुरसाउयं पकरेइ देवाउयं पकरेइ ?, गोयमा ! नो नेरइयाउयं पकरेइ नो तिरिक्खजोणियाउयं पकरेइ मणुस्साउयंपि पकरेइ देवाउयंपि एकरेइ, जइ देवाउयं पकरेइ किं भवणवासिदेवाउयं पकरेइ जाव वैमाणियदेवाउयं पक० ?, गोयमा ! नो भवमवासीदेवाउयं प० नो वाणमंतरदेवाउयं पक० नो जोइसियदेवाउयं पकरेइ वेमाणियदेवाउयं पकरेइ । अकिरियावादी णं भंते! जीवा किं नेरइयाउयं पकरेइ ? तिरिक्ख० पुच्छा, गोयमा ! नेरइयाउयंपि पकरेइ जाव देवाउयंपि पकरेइ, एवं अन्नाणियवादीवि वेणइयवादीवि । सलेस्सा णं भंते! जीवा किरियावादी किं नेरइयाउयं पकरेइ ? पुच्छा, गोयमा ! नो नेरइयाउयं एवं जहेव जीवा तहेव सलेस्सावि चउहिवि समोसरणेहिं भाणियव्वा । ४६६ कण्हलेस्सा णं भंते! जीवा किरियावादी किं नेरइयाउयं पकरेइ ? पुच्छा, गोयमा ! नो नेरइयाउयं पकरेइ नो तिरिक्खजोणियाउयं पकरेइ मणुस्साउयं पकरेइ नो देवाउयं पकरेइ, अकिरिय० अन्त्राणियवेणइयवादी य चत्तारिवि आउयाइं पकरेइ, एवं नीललेस्सावि । तेउलेस्सा णं भंते! जीवा किरियावादी किं नेरइयाउयं पकरेइ ? पुच्छा, गोयमा ! नो नेरइयाउयं पकरेइ नो तिरिक्ख० मणुस्साउयं प० देवाउयंपि पकरेइ, जइ देवाउयं पकरेइ तहेव, तेउलेस्सा णं भंते! जीवा अकिरियावादी किं नेरइयाउयं पुच्छा, गोयमा ! नेरइयाउयं पकरेइ मणुस्साउयंपि तिरिक्खजोगियाउयंपि पकरेइ देवाउयंपि पकरेइ, एवं अन्नाणियवादीवि वेणइयवादीवि, जहा तेउलेस्सा एवं पम्हलेस्सावि सुक्कलेस्सावि नेयव्वा । अलेस्सा णं भंते! जाव किरियावादी किं नेरइयाउयं पुच्छा, गोयमा ! नेरइयाउयंपि पकरेइ एवं चउविहंपि, एवं अन्नाणियदीवि वेणइयवादीवि, सुक्कपक्खिया जहा सलेस्सा। सम्पदिट्टी णं भंते! जीवा किरियावादी किं नेरइयाउयं पुच्छा, गोयमा ! नो नेरइयाउयं Page #1034 -------------------------------------------------------------------------- ________________ शतकं - ३०, वर्ग:-, उद्देशक:- 9 ४६७ पकरेइ नो तिरिक्ख० मणुस्साउयं पकरेइ देवाउयंपि पकरेइ, मिच्छादिट्टी जहा कण्हपक्खिया, सम्मामिच्छादिट्ठी गंभंते! जीवा अन्नाणियवादी किं नेरइयाउयं जहा अलेस्सा, एवं वेणइयवादीवि, नाणी आभिणिबोहियनाणी य सुयनाणी य ओहिनाणी य जहा सम्मद्दिट्ठी । मणपजवनाणी णं भंते ! पुच्छा, गोयमा ! नो नेरइयाउयं पकरेइ नो तिरिक्ख० नो मणुस्स० देवाउयं पकरेइ, जइ देवाउयं पकरेइ किं भवणवासि० पुच्छा, गोयमा ! नो भवणवासिदेवाउयं पकरेइ नो वाणमंतर० नो जोइसिय० वैमाणियदेवाउयं, केवलनाणी जहा अलेस्सा, अन्नाणी जाव विभंगनाणी जहा कण्हपक्खिया । सन्त्रासु चउसुवि जहा सलेस्सा, नोसन्नोवउत्ता जहा मणपञ्जवनाणी, सवेदगा जाव नपुंसंगवेदगा जहा सलेस्सा, अवेदगा जहा सलेस्सा, सकसायी जाव लोभकसायी सजहा सलेस्सा, अकसायी जहा अलेस्सा, सयोगी जाव काययोगी जहा सलेस्सा, अजोगी जहा अलेस्सा, सागारोवउत्ता य अनागारोवउत्ता य जहां सलेस्सा। वृ. 'कइण' मित्यादि, 'समोसरण' त्ति समवसरन्ति नानापरिणामा जीवाः कथञ्चितुल्यतया येयुमतेषु तानि समवसरणानि, समवसृतयो वाऽन्योन्यभिन्नेषु क्रियावादादिमतेषु कथञ्चित्तुल्यत्वेन क्वचित्केषाञ्चिद्वादिनामवताराः समवसरणानि । " 'किरियावाइ' त्ति क्रिया कर्त्तारं विना न संभवति सा चात्मसमवायिनीति वदन्ति तच्छीलाश्च ये ते क्रियावादिनः अन्ये त्वाहुः - क्रियावादिनो ये ब्रुवते क्रिया प्रधानं किं ज्ञानेन ?, अन्ये तु व्याख्यान्ति - क्रिया जीवादिपदार्थोऽस्तीत्यादिकां वदितुं शीलं येषां ते क्रियावादिनस्ते चात्पादिपदार्थास्तित्वप्रतिपत्तिलक्षणा अशीत्यधिकशतसङ्ख्याः स्थानान्तरादवसेयाः, ततश्च क्रियावादिसम्बन्धात्समवसरणमपि क्रियावादी, समवसरणसमवसरणवतां चाभेदोपचारात् क्रियावादिन एव समवसरणमिति, एवमन्यत्रापि । 'अकिरियावाइ' त्ति अक्रियां-क्रियाया अभावं न हि कस्यचिदप्यनवस्थितस्य पदार्थस्य क्रिया समस्ति तद्भावे चानवस्थितेरभावादित्येवं ये वदन्ति तेऽक्रियावादिनः, तथा चाहुरेके“क्षणिकाः सर्वसंस्कारा, अस्थितानां कुतः क्रिया ? | 119 11 भूतिर्येषां क्रिया सैव, कारकं सैव चोच्यते ॥" इत्यादि, अन्ये त्वाहुः - अक्रियावादिनो ये ब्रुवते किं क्रियया चित्तशुद्धिरेव कार्या ते च बौद्धा इति, अन्ये तु व्याख्यान्ति-अक्रियां - जीवादि पदार्थों नास्तीत्यादिकां वदितुं शीलं येषां तेऽक्रयावादिनः, ते चात्मादिपदार्थानास्तित्वप्रतिपत्तिलक्षणाश्चतुरशीतिविकल्पाः स्थानान्तरादवसेयाः । 'अन्नाणियवाइ' त्ति कुत्सितं ज्ञानमज्ञानं तद्येषामस्ति तेऽज्ञानिकास्ते चते वादिनश्चेत्यज्ञानि कवादिनः, ते चाज्ञानमेव श्रेयोऽसञ्चिन्त्यकृतकर्मबन्धबैफल्यात्, तथा न ज्ञानं कस्यापि क्वचिदपि वस्तुन्यस्ति प्रमाणानमसम्पूर्णवस्तुविषयत्वात् इत्याद्यभ्युपगमवन्तः सप्तषष्टिसङ्ख्याः स्थानान्तरादवसेयाः । 'वेणइयवाइ' त्ति विनयेन चरन्ति स वा प्रयोजनमेषामिति वैनयिकास्ते च ते वादिनश्चेति वैनयिकवादिनः विनय एव वा वैनयिकं तदेव ये स्वर्गादिहेतुतया वदन्तीत्येवंशीलाश्च ते वैनयिकवादिनः, एते चानवधृतलिङ्गाचारशास्त्रा विनयप्रतिपत्तिलक्षणा द्वात्रिंशद्विधाः स्थानान्त Page #1035 -------------------------------------------------------------------------- ________________ ४६८ रादवसेयाः, इह चार्थे गाथा ॥ १ ॥ भगवती अङ्गसूत्रं (२) ३०/-/१/९९८ “अत्थित्ति किरियवाई वयंति नत्थित्तिऽ किरियवाईओ । अन्नाणि अन्नाणं वेणइया विणयवायंति ।।" एते च सर्वेऽप्यन्यत्र यद्यपि मिथ्याध्ष्टयोऽभिहितास्तथापीहाद्याः सम्यग्ध्थ्यो ग्राह्याः, सम्यगस्तित्ववादिनामेव तेथां समाश्रयणादिति । 'जीवाण' मित्यादि तत्र जीवाश्चतुर्विधा अपि तथास्वभावत्वात्, 'अलेस्सा ण'मित्यादि, 'अलेश्याः' अयोगिनः सिद्धाश्च ते च क्रियावादिन एव क्रियावादहेतुभूतयथाऽवस्थितद्रव्यपर्यायरूपार्थपरिच्छेदयुक्तत्वात् इह च यानि सम्यग्धष्टिस्थानानि - अलेश्यत्वसम्यग्दर्शनज्ञानिनोसंज्ञापयुक्तत्वावेदकत्वादीनि तानि नियमात् क्रियावादे क्षिप्यन्ते, मिथ्याष्टिस्थानानि तु . मिथ्यात्वाज्ञानादीनि शेषसमवसरणत्रये, 'सम्मामिच्छादिट्ठी णमित्यादि, सम्यग्मिथ्याध्ष्टयो हि साधारणपरिणामत्वान्नो आस्तिका नापि नास्तिकाः किन्तु अज्ञानविनयवादिन एव स्युरिति । 'पुढविकाइया णमित्यादि, 'नो किरियावाई' ति मिथ्याधष्टित्वात्तेषामक्रियावादिनोऽज्ञानिकवादिनश्च ते भवन्ति, वादाभावेऽपि तद्वादयोग्यजीवपरिणामसद्भावात्, वैनयिकवादिनस्तु ते न भवन्ति तथाविधपरिणामादिति, 'पुढविकाइयाणं जं अस्थि' इत्यादि, पृथिवीकायिकानां यदस्ति सलेश्यकृष्णनी कापोततेजोलेश्यकृष्णपाक्षिकत्वादि तत्र सर्वत्रापि मध्यमं समवसरणद्वयं वाच्यमित, एवं जाव चउरिंदियाण' मित्यादि, ननु द्वीन्द्रियादीनां सासादनभावेन सम्यक्त्वं ज्ञानं चेष्यते तत्र क्रियावादित्वं युक्तं तत्स्वभावत्वादित्याशङ्कयाह--'सम्मत्तनाणेहिवी' त्यादि, क्रियावादविनयवादौ हि विशिष्टतरे सम्यक्त्वादिपरिणामे स्यातां न सासादनरूपे इति भावः, 'जं अत्थि तं भाणियव्वं 'ति, पञ्चेन्द्रियतिरश्चामलेश्याकषायित्वादि न प्रष्टव्यमसम्भवादिति भावः । जीवादिषु पञ्चविंशती पदेषु यद्यत्र समवसरणमस्ति तत्तत्रोक्तम्, अथ तेष्वेवायुर्बन्धनिरूपणायाह - 'किरिये 'त्यादि, 'मणुस्साउयंपि पकरेइ देवाउयंपि पकरेति 'त्ति, तत्र ये देवा नारका वा क्रियावादिनस्ते मनुष्यायुः प्रकुर्वन्ति ये तु मनुष्याः पञ्चेन्द्रियतिर्यञ्चो वा ते देवायुरिति । 'कण्हलेस्सा णं भंते! जीवा' इत्यादी 'मगुस्साउयं पकरेंति 'त्ति यदुक्तं तन्नारकासुरकुमारादीनाश्रित्यावसेयं, यतो ये सम्यग्ध्ष्टयो मनुष्याः पञ्चेन्द्रियतिर्यञ्चश्च ते मनुष्यायुर्न बघ्नन्त्येव वैमानिकायुर्बन्धकत्वात्तेषामिति । 'अलेस्सा णं भंते! जीवा किरियावाई' त्यादि, अलेश्याः - सिद्धा अयोगिनःश्च, ते चतुर्विधमप्यायुर्न बघ्नन्तीति, सम्यग्मिध्यादृष्टिपदे 'जहा अलेस्स' त्ति समस्तायूंषि न बघ्नन्तीत्यर्थः ॥ नारकदण्डके मू. (९९९) किरियावादी णं भंते! नेरइया किं नेरइयाउयं पुच्छा, गोयमा ! नो नेरइयाउयं नो तिरिक्ख० मणुस्साउयं पकरेइ नो देवाउयं पकरेइ । अकिरियावादी णं भंते! नेरइया पुच्छा, गोयमा ! नो नेरइयाउयं तिरिक्खजोणियाउयं पकरेइ मणुस्साउयंपि पकरेइ नो देवाउयं पकरेइ, एवं अन्नाणियवादी वि वेणइयवादीवि । सलेस्सा णं भंते! नेरइया किरियावादी किं नेरइयाउयं, एवं सव्वेवि नेरइया जे किरियावादी ते मणुस्साउयं एगं पकरेइ, जे अकिरियावादी अन्त्राणियादी वेणइयवादी ते सव्वट्टाणेसुवि नो Page #1036 -------------------------------------------------------------------------- ________________ शतकं - ३०, वर्ग:-, उद्देशकः - १ ४६९ नेरइयाउयं पकरेइ तिरिक्खजोणियाउयंपि पकरेइ मणुस्साउयंपि पकरेइ नो देवाउयं पकरेइ, नवरं सम्मामिच्छत्ते उवरिल्लेहिं दोहिवि समोसरणेहिं न किंचिवि पकरेइ जहेव जीवपदे, एवं जाव थणियकुमारा जहेव नेरइया । अकिरियावादी णं भंते! पुढविक्काइया पुच्छा, गोयमा ! नो नेरइयाउयं पकरेइ तिरिक्खजोणियाउयं० मणुस्साउयं० नो देवाउयं पकरेइ, एवं अन्नाणियवादीवि । सलेस्सा णं भंते! एवं जं जं पदं अत्थि पुढविकाइयाणं तहिं २ मज्झिमेसु दोसु समोसरणेसु एवं चैव दुविहं आउयं पकरेइ नवरं तेउलेस्साए न किंपि पकरेइ, एवं आउक्काइयाणवि, वणरसइकाइ०, तेउका० वाउका० सव्वठ्ठाणेसु मज्झिमेसु दोसु समोसरणेसु नो नेरइयाउयं पक० तिरिक्खजो० पक० नो मणु० नो देवाउ० पक०, बेइंदियतेइंदियचउरिदियाणं जहा पुढविकाइयाणं नवरं सम्मत्तनाणेसु न एक्कंपि आउयं पकरेइ । किरियावादी णं भंते! पंचिं० तिरि० किं नेरइयाउयं पुच्छा, गोयमा ? नो नेरइयाउयं पकरेइ नो तिरिक्ख० नो मणुस्साउयं नो देवाउयं पकरेइ, अकिरियावादी अन्नाणियवादी वेणइयवाई चउव्विहंपि पकरेइ, जहा कण्हलेस्सा एवं नीललेस्सावि काउलेस्सावि, तेउलेस्सा जहा सलेस्सा, नवरं अकिरियावादी अन्नाणियवादी वेणइयवादी य नो नेरइयाउयं पकरेइ देवाउयंपि पकरेइ तिरिक्खजोणियाउयंपि पकरेइ मणुस्साउयंपि पकरेइ, एवं पम्हलेस्सावि०, एवं सुकलेस्सावि भाणियव्वा । कण्हपक्खिया तिहिं समोसरणेहिं चउव्विहंपि आउयं पकरेइ, सुक्कपक्खिया जहा सलेस्सा, सम्मदिट्ठी जहा मनपवनाणी तहेव वेमाणियाउयं पकरेइ, मिच्छदिट्ठी जहा कण्हपक्खिया, सम्मामिच्छादिट्ठी न य एक्कंपि पकरेइ जहेव नेरइया ! नाणी जाव ओहिनाणी जहा सम्मद्दिट्ठी, अन्नाणी जाव विभंगनाणी जहा कण्हपक्खिया, सेसा जाव अनागारोवउत्ता सव्वे जहा सलेस्सा तहा चेव भाणियव्वा, जहा पंचिंदियतिरिक्खजोणियाणं वत्तव्वया भणिया एवं मणुस्साणवि भाणियव्वा, नवरं मनपजवनाणी नोसन्नोवउत्ता य जहा सम्मद्दिट्ठी तिरिक्खजोणिया तहेव भाणियव्वा, अलेस्सा केवलनाणी अवेदगा अकसायी अयोगी यएएन एगंपि आउयं पकरेइ जहा ओहिया जीवा सेसं तहेव, वाणमंतर जोइसियवेमाणिया जहा असुरकुमारा ।। किरियावादी णं भंते! जीवा किं भवसिद्धीया अभवसिद्धिया ?, गोयमा ! भवसिद्धीया नो अभवसिद्धीया । अकिरियावादी णं भंते! जीवा किं भवसिद्धीया पुच्छा, गोयमा ! भवसिद्धीयावि अभवसि - खीयावि, एवं अन्नाणियवादीवि, वेणइयवादीवि । सलेस्सा णं भंते! जीवा किरियावादी किं भव० पुच्छा, गोयमा ! भवसिद्धीया नो अभवसिद्धिया । सलेस्सा णं भंते! जीवा अकिरियावादी किं भव० पुच्छा, गोयमा ! भवसिद्धियाव अभवसि - द्वीयावि, एवं अन्नाणियवादीवि वेणइयवादीवि जहा सलेस्सा, एवं जाव सुक्कलेस्सा। अलेस्सा णं भंते! जीवा किरियावादी किं भव० पुच्छा, गोयमा ! भवसिद्धिया नो अभव सिद्धीया । Page #1037 -------------------------------------------------------------------------- ________________ ४७० भगवतीअङ्गसूत्रं (२) ३०/-19/९९९ एवंएएणंअभिलावेणंकण्हपक्खियातिसुविसमोसरणेसुभयणाए, सुक्कपक्खिया चउसुवि समोसरणेसु भवसिद्धीया नो अभवसिद्धीया सम्मदिट्ठी जहा अलेस्सा, मिच्छादिट्ठी जहा कण्हपक्खिया, सम्मामिच्छादिट्ठी दोसुवि समोसरणेसु जहा अलेस्सा। नाणी जाव केवलनाणी भवसिद्धिया नोअभवसिद्धीया, अन्नाणीजावविभंगनाणी जहा कण्हपक्खिया। सन्नासु चउसुविजहासलेस्सा, नोसन्नोवउत्ताजहासम्मदिट्ठी, सवेदगा जावनपुंसगवेदगा जहा सलेस्सा अवेदगा जहा सम्मदिट्ठी, सकसायी जाव लोभकसायी जहा सलेस्सा, अकसायी जहा सम्मदिट्ठी, सयोगी जाव कायजोगी जहा सलेस्सा, अयोगी जहा सम्मदिट्ठी, सागारोवउत्ता अनागारोवउत्ता जहा सलेस्सा। एवंनेरइयाविभाणियव्वा नवरं नायव्बंजंअस्थि, एवं असुरकुमाराविजावथणियकुमारा . पुढविक्काइया सब्वट्ठाणेसुविमझिल्लेसुदोसुविसमवसरणेसुभवसिद्धीयाविभवसिद्धीयावि एवं जाव वणस्सइकाइया, बेइंदियतेइंदियचउरिदिया एवं चेव नवरं संमत्ते ओहिनाणे आभिनिवोहियनाणेसुयनाणेएएसुचेवदोसुमज्झिमेसु समोसरणेसुभवसिद्धियानोअभवसिद्धिया . सेसं तं चेव, पंचिंदियतिरिक्खजोणिया जहा नेरइया नवरं नायव्वं जं अस्थि, मणुस्सा जहा ओहिया जीवा, वाणमंतरजोइसियवेमाणिया जहा असुरकुमारा । सेवं भंते !२॥ वृ. 'किरियावाई ण मित्यादौ यत्नैरयिकायुर्देवायुश्च न प्रकुर्वन्ति क्रियावादिनारकास्तन्नारकभवानुभावादेव, यच्च तिर्यगायुर्न प्रकुर्वन्ति क्रियावादानुभावादित्यवसेयं, अक्रियावादादिसमवसरणत्रयेतुनारकाणांसर्वपदेषुतिर्यग्मनुष्यायुषी एवभवतः,सम्यग्मिथ्यात्वे पुनर्विशेषोऽस्तीति तद्दर्शनायाह-'नवरं सम्मे' त्यादि, सम्यग्मिथ्याष्टिनारकाणां वे एवान्तिमे समवसरणेस्तः,तेषांचायुर्बन्दोनास्त्येव गुणस्थानकस्वभावादतस्तेतयोर्न किञ्चिदप्यायुः प्रकुर्वन्तीति 'पुढविक्काइये' त्यादौ 'दुविहं आउय'ति मनुष्यायुस्तिर्यगायुश्चेति तेउलेस्साए न किंपि पकरेति'त्ति अपर्याप्तकावस्थायामेवपृथिवीकाविकानांतद्भावात्तद्विगमएवचायुषोबन्धादिति, 'सम्मत्तनाणेसुन एक्कंपिआउयं पकरेंति'त्ति, द्वीन्द्रियादीनां सम्यक्त्वज्ञानकालात्यय एवायुर्वन्धो भवत्यल्पत्वात्तत्कालस्येति नैकमप्यायुर्वघ्नन्ति तयोस्ते इति। पञ्चेन्द्रियस्तिर्यग्योनिकदण्डके-'कण्हलेसाण मित्यादि, यदा पञ्चेन्द्रियतिर्यञ्चः सम्यग्दृष्टयः कृष्णलेश्यादिपरिणता भवन्ति तदाऽऽयुरेकमपि न बघ्नन्ति, सम्यग्दृशां वैमानिकायुर्बन्धकत्वेन तेजोलेश्यादित्रयबन्धनादिति। 'तेउलेसाजहा सलेस'त्ति, अनेन च क्रियावादिनो वैमानिकायुरेव इतरेतुत्रयश्चतुर्विधमप्यायुःप्रकुर्वन्तीति प्राप्त, सलेश्यानामेवंविधस्वरूपतयोक्तत्वात्, इह तुयदनभिमतं तनिषेधनायाह-'नवरं अकिरियावाई'त्यादि, शेषं तु प्रतीतार्थत्वान्न व्याख्यातमिति । शतकं-३० उद्देशकः-१ समाप्तः -शतकं-३० उद्देशकः-२:मू. (१०००) अनंतरोववनगाणं भंते ! नेरइया किं किरियावादी ? पुच्छा, गोयमा ! किरियावादीविजाव वेणइयवादीवि। Page #1038 -------------------------------------------------------------------------- ________________ शतकं-३०, वर्गः-, उद्देशकः-२ ४७१ सलेस्साणंभंते ! अनंतरोववनगानेरइया किं किरियावादी एवं चेव, एवं जहेव पढमुद्देसे नेरइयाणं वत्तव्वया तहेव इहवि भाणियब्वा, नवरंजंजस्स अस्थि अनंतरोववनगाणं नेरइयाणं तंतस्स भाणियध्वं, एवं सव्वजीवाणंजाव वेमाणियाणं, नवरं अनंतरोववनगाणंजंजहिं अस्थि तंतहिं भाणियव्। किरियावाईणंभंते ! अनंतरोववनगा नेरइया किं नेरइयाउयंपकरेइ? पुच्छा, गोयमा! नो नेरइयाउयं पकरेंति नो तिरि० नो मणु० नो देवाउयं पकरेइ, एवं अकिरियावादीवि अन्नाणियवादीवि वेणइयवादीवि। सलेस्साणं भंते! किरियावादी अनंतरोववनगा नेरइया किं नेरइयाउयंपुच्छा, गोयमा! नो नेरइयाउयं पकरेइ जाव नो देवाउयं पकरेइ एवं जाव वेमाणिया, एवं सब्वट्ठाणेसुवि अनंतरोववनगा नेरइयान किंचिवि आउयंपकरेइजाव अनागारोवउत्तत्ति, एवंजाव वेमाणिया नवरं जंजस्स अत्थितं तस्स भाणियव्वं । किरियावादी णं भंते ! अनंतरोववनगा नेरइया किं भवसिद्धिया अभवसिद्धिया ?, गोयमा! भवसिद्धिया नो अभवसिद्धिया। ___ अकिरियावादीणंपुच्छा, गोयमा! भवसद्धियाविअभवसिद्धियावि, एवं अन्नाणियवादीवि वेणइयवादिवि। सलेस्सा णं भंते ! किरियावादी अनंतरोववनगा नेरइया किं भवसिद्धिया अभवसिद्धिया?, गोयमा ! भवसिद्धिया नो अभवसिद्धिया। एवं एएणं अभिलावेणं जहेव ओहिए उद्देसए नेरइयाणं वत्तव्यया भणिया तहेव इहवि भाणियब्वाजावअनागारोवउत्तत्ति एवंजाव वेमाणियाणनवरंजंजस्स अत्थितंतस्स भाणियव्यं, इमं से लक्खणं-जे किरियावादी सुक्कपक्खिया सम्मामिच्छदिट्ठीया एए सब्वे भवसिद्धिया नो अभवसिद्धिया, सेसा सव्वे भवसिद्धीयावि अभवसिद्धियावि। सेवं भंते ! इति ।। वृ. एवं द्वितीयादय एकादशान्ता उद्देशका व्याख्येयाः। नवरं द्वितीयोद्देशके 'इमंसेलखणं'ति 'से' व्यत्वस्येदं लक्षणं-क्रियावादी शुक्लपाक्षिकः सम्यग्मिथ्याटिश्च भव्य एव भवति नाभव्यः,शेषास्तुभव्या अभव्याश्चेति, अलेश्यसम्यग्दृष्टिज्ञान्य. वेदाकषाययोगिनां भव्यत्वं प्रसिद्धमेवेति नोक्तमिति । शतकं-३० उद्देशकः-२ समाप्तः -शतकं-३ उद्देशकः-३:मू. (१००१) परंपरोववनगाणंभंते ! नेरइया किरियावादी एवं जहेव ओहिओ उद्देसओ तहेव परंपरोववन्नएसुवि नेरइयादीओ तहेव निरवसेसं भाणियव्वं तहेव तियदंडगसंगहिओ। सेवं भंते ! २ जाच विहरइ। शतकं-३० उद्देशकः-४-११:मू. (१००२) एवं एएणं कमेणं जच्चेव बंधिसए उद्देसगाणं परिवाडी सच्चेव इहपि जाव अचरिमोउद्देसो, नवरं अनंतरा चत्तारिवि एक्कगमगा, परंपरा चत्तारिवि एक्कगमएणं, एवं चरिमावि, अचरिमावि एवं चेव नवरं अलेस्सो केवली अजोगी न भन्नइ, सेसं तहेव।सेवं भंते ! २ ति। एए एकारसवि उद्देसगा। Page #1039 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (२) ३०/-/४-११/१००२ वृ. तृतीयोद्देशके तु 'तियदंडगसंगहिओ 'त्ति, इह दण्डकत्रयं नैरयिकादिपदेषुक्रियावाद्यादिप्ररूपणादण्डकः १ आयुर्बन्धदण्डको २ भव्याभव्यदण्डक ३ श्चेत्येवमिति । एकादशोशके तु 'अलेस्सो केवली अजोगी य न भन्नति' त्ति, अचरमाणामले श्यवादीनामसम्भवादिति शतकं - ३० उद्देशकः -३ - ११ समाप्त । ४७२ यद्वाङ्महामन्दरमन्थनेन, शास्त्रार्णवादुच्छलितान्यतुच्छम् । भावार्थरत्नानि ममापि टौ, यातानि ते वृत्तिकृतो जयन्ति ॥ शतकं - ३० समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादीता भगवती अङ्गसूत्रे श्रीशतम् शतकस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता । शतक - ३१ खू. त्रिंशत्तमशते चत्वारि समवसरणान्युक्तानीति चतुष्टयसाधर्म्याच्चतुर्युग्मवक्तव्यतानुगतमष्टाविंशत्युद्देशकयुक्तमेकत्रिंशंशतं व्याख्यायते, तस्य चेदमादिसूत्रम्-: शतकं - ३१ उद्देशकः-१ : पू. (१००३) रायगिहे जाव एवं क्यासी- कति णं भंते! खुड्डा जुम्मा पन्त्रत्ता ?, गोयमा चत्तारि खुड्डा जुम्मा प० तं० - कडजुम्मे १ तेयोए २ दावरजुम्मे ३ कलिओए ४, से केणट्टेणं भंते एवं बुइ चत्तारि खुड्डा जुम्मा० प० तं०- कडजुम्मे जाव कलियोगे ?, गोयमा ! जे णं रासी चउक्कएणं. अवहारेणं अवहीरमामे चउपज्जवसिए सेत्तं खुड्डागकडजुम्मे । जेणं रासी चउक्कणं अवहारेणं अवहीरमाणे तिपज्जवसिए सेत्तं खुड्डागतेयोगे, जेणं रासी चउक्कएणं अवहारेणं अवहीरमाणे दुपज्जवसिए सेत्तं खुड्डागदावरजुम्मे, जेणं रासी चउक्कएणं अवहारेणं अवहीरमाणे एगपज्जवसिए सेत्तं खुड्डागकलियोगे, से तेणद्वेणं जाव कलियोगे । खुड्डाकडजुम्मनेरइयाणं भंते! कओ उववज्रंति ? किं नेरइएहिंतो उववज्रंति ? तिरिक्ख० पुच्छा, गोयमा ! नो नेरइएहिंतो उववज्रंति एवं नेरइयाणं उववाओ जहा वक्कंतीए तहा भाणियव्वो ते णं भंते! जीवा एगसमएणं केवइया उववज्रंति ?, गोयमा ! चत्तारि वा अट्ठ वा बारस वा सोलस वा संखेजा वा असंखेज्जा वा उववज्रंति । ते णं भंते! जीवा कहं उववज्रंति ?, गोयमा ! से जहानामए पवए पवमाणे अज्जवसाण एवं जहा पंचविंसतिमे सए अट्ठमुद्देसए नेरइयाणं वत्तव्वया तहेव इहवि भाणियव्वा जाव आयप्पओगेणं उववज्रंति नो परप्पयोगेणं उववज्रंति । रयणप्पभापुढविखुड्डाकडजुम्मनेरइया णं भंते! कओ उववज्रंति ?, एवं जहा ओहियनेरइयाणं वत्तव्वया सच्चेव रयणप्पभाएवि भाणियव्वा जाव नो परप्पयोगेणं उपवज्रंति, एवं सक्करपभाएवि जाव अहेसत्तमाए, एवं उववाओ जहा वक्कंतीए, असन्नी खलु पढमं दोघं व सरीसवा तइय पक्खी गाहाए उववाएयव्वा, सेसं तहेव । खुड्डागतेयोगरनेइयाणं भंते! कओ उववज्रंति किं नेरइएहिंतो ? उववाओ जहा वक्कंतीए, ते णं भंते! जीवा एगसमएणं केवइया उववज्रंति ?, गोयमा ! तिन्नि वा सत्त वा एक्कारस वा Page #1040 -------------------------------------------------------------------------- ________________ ४७३ शतकं-३१, वर्गः-, उद्देशकः-१ पन्नरस वा संखेचा वा असंखेचा वा उववजंति सेसं जहा कडजुम्मस्स, एवं जाव अहेसत्तमए। खड्डागदावरजुम्मनेरइया णं भंते! कओ उववजंति?, एवं जहेव खुड्डागकडजुम्मे नवरं परिमाणं दो वा छ वा दस वा चोद्दस वा संखेचा वा असंखेज्जा वा सेसंतं चेव जाव अहे सत्तमाए खुड्डागकलिओगनेरइया णं भंते ! कओ उववजंति?, एवं जहव खुड्डागकडजुम्मे नवरं परिमाणं एको वा पंच वा नव वा तेरस वा संखेजा वा असंखेजा वा उववजंति सेसंतं चेव एवं जाव अहेसत्तमाए । सेवं भंते!२ जाव विहरति ।। वृ.'रायगिहे'इत्यादि, 'खुड्डाजुम्म'त्तियुग्मानि-वक्ष्यमाणा राशिविशेषास्तेच महान्तोऽपि सन्त्यतः क्षुल्लकशब्देन विशेषिताः, तत्र चत्वारोऽष्ट द्वादशेत्यादिसङ्ख्यावान् राशि क्षुल्लकः कृतयुग्मोऽभिधीयते, एवं त्रिसप्तकादशादिको क्षुल्लकत्र्योजः, द्विषट्प्रभृतिकः क्षुल्लकद्वापरः, एकपञ्चकप्रभृतिकस्तु क्षुल्लककल्योज इति । 'जहा वकंतीए'त्ति प्रज्ञापनाषष्ठपदे, अर्थतश्चैवंपञ्चेन्द्रियतिर्यग्भ्योगर्भजमनुष्येभ्यश्च नारका उत्पद्यन्तइति, विशेषस्तु अस्सन्नी खलु पढम'मित्यादि गाथाभ्यामवसेयः, 'अन्झवसाण'त्तिअनेन 'अज्झवसाणनिव्वत्तिएणंकरणोवाएणं'ति सूचितम् शतकं-३१ उद्देशकः-१ समाप्तः -: शतकं-३१ उद्देशकः-२:मू. (१००४) कण्हलेस्सखुड्डागकडजुम्मनेरइया णं भंते ! कओ उववजंति ?, एवं चेव जहा ओहियगमोजाव नो परप्पयोगेणं उववजंति, नवरं उववाओ जहा वक्तीए। धूमप्पभापुढविनेरइया णं सेसंतंचेव, घूमप्पभापुढविकण्हलेस्सखुड्डागकडजुम्मनेरइया गंभंते! कओ उववजंति?, एवं चेव निरवसेसं, एवं तमाएविअहेसत्तमाएवि, नवरं उववाओ सव्वत्थ जहा वक्रतीए। कण्हलेस्सखुड्डागतेओगनेरइया गंभंते! कओ उवव०?, एवं चेव नवरं तिन्नि वा सत्त वा एक्कारस वा पनरस वा संखेजा वा असंखेजा वा सेसंतं चेव एवंजाव अहेसत्तमाएवि। कण्हलेस्सखुड्डागदावरजुम्मनेरइया णं भंते ! कओ उववजंति?,एवं चेव नवरं दो वाछ वा दस वा चोद्दस वा सेसंतं चेव, घूमप्पभाएविजाव अहेसत्तमाए। कण्हलेस्सखुड्डागकलियोगनेरइया णं भंते ! कओ उववजंति?, एवं चेव नवरं एको वा पंच वानव वा तेरस वा संखेजा वा असंखेजा वा सेसंतंचेव, एवं घूमप्पभाएवि तमाएवि अहे सतमाएवि। सेवं भंते! २ ति॥ वृ. द्वितीयस्तु कृष्णलेश्याश्रयः, सा च पञ्चमीषष्ठीसप्तमीष्वेव पृथिवीषु भवतीतिकृत्वा सामान्यदण्डकस्तद्दण्डकत्रयं चात्र भवतीति उववाओजहा वकंतीएघूमप्पभापुढविनेरइयाण'ति, इह कृष्णलेश्याप्रकान्तासाचधूमप्रभायां भवतीति तत्रये जीवा उत्पद्यन्तेतेषामेवोत्पादो वाच्यः, तेचासंज्ञिसरीसृपपक्षिसिंहवर्जा इति । शतकं-३१ उद्देशकः-२ समाप्तः -:शतकं-३१ उद्देशकः-३:मू. (१००५) नीललेस्सखुड्डागकडजुम्मनेरइया णं भंते ! कओ उववजंति, एवं जहेव कण्हलेस्सखुड्डागकडजुम्मा नवरं उववाओ जो वालुयप्पभाए सेसं तं चेव, वालुयप्पभापुढव Page #1041 -------------------------------------------------------------------------- ________________ ४७४ भगवतीअगसूत्रं (२) ३१/३/१००५ नीललेस्सखुड्डागकडजुम्मनेरइया एवं चेव, एवं पंकप्पभाएवि, एवं घूमप्पभाएवि, वं चउसुवि जुम्मेसु नवरंपरिमाणे भाणियव्वं, परिमाणं जहा कण्हलेस्सउद्देसए। सेसंतहेव । सेवं भंते ! सेवं भंतेत्ति॥ वृ. तृतीयस्युनीललेश्याश्रयः, साच तृतीयाचतुर्थीपञ्चमीष्वेव पृथिवीषु भवतीतिकृत्वा सामान्य- दण्डकस्तद्दण्डकत्रयं चात्र भवतीति 'उववाओ जो वालुयप्पभाए'त्ति, इह नीललेश्या प्रक्रन्ता सा च वालुकाप्रभायांभक्तीतितत्र येजीवा उत्पद्यन्ते तेषामेवोत्पादो वाच्यः, ते चासंज्ञिसरीसृप- वर्जा इति । 'परिमाणं जाणियब्वं'ति, चतुरटद्वादशनभृतिक्षुल्लककृतयुग्मादिस्वरूपं ज्ञातव्यमित्यर्थः। शतकं-३१ उद्देशकः-३ समाप्तः ___-शतकं-३१ उद्देशकः-४:मू. (१००६) काउलेस्सखुड्डागकङजुम्मनेरइया णं भंते ! कओ उववजंति?, एवं जहेव कण्हलेस्सखुड्डागकडजुम्म० नवरं उववाओ जो रयणप्पभाए सेसं तं चैव । रयणप्पभापुढविकाउलेस्सखुड्डागकडजुम्मनेरइया णं भंते! कओ उवव०?, एवं चेव, एवं सक्करप्पभाएवि एवं वालुयप्पभाएवि, एवंच सुविजुम्मेसु, नवरंपरिमाणे भाणियब्वं, परिमाणं जहाकण्हलेस्सउद्देसए सेसंतं चेव सेवं भंते! २ ति॥ वृ. चतुर्थस्तु कापोतलेश्याश्रयः, सा च प्रथमाद्वितीयातृतीयास्वेव पृथिवीष्वितिकृत्वा सामान्यदण्डको रत्नप्रभादिदण्डकत्रयं चात्रभवतीति उववाओजोरयणपभाए'त्तिसामान्यदण्डके रत्नप्रभावदुपपातो वाच्यः । -शेष सूत्रसिद्धम्। - शतक-३१ उद्देशकः-५:मू. (१००७) भवसिद्धीयखुड्डागकडजुम्मनेरइया णं भंते ! कओ उवव० ?, किं नेरइए०?, एवंजहेव ओहिओगमओ तहेव निरवसेसंजाव नो परप्पयोगेणं उववारयणप्पभापुढविभळशइधअधीयखुड्डागकडजुम्मनेरइया णं भंते! एवं चेव निरवसेसं, एवंजाव अहेसत्तमाए, एवं भवसिद्धियखुड्डागतेयोगनेरइयाविएवंजाव कलियोगत्ति, नवरंपरिमाणं जाणियब्वं, परिमाणं पुव्वभणियं जहा पढमुद्देसए। सेवं भंते ! २ ति॥ -शतके-३१ उद्देशकः-६:मू. (१००८) कण्हलेस्सभवसिद्धियखुडागकडजुम्मनेरइया णं भंते! कओ उववतंति ?, एवं जहेव ओहिओ कण्हलेस्सउद्देसओ तहेव निरवसेसं चउसुवि जुम्मेसु भाणियव्वो जाव अहेसत्तमपुढविकण्हलेस्सखुड्डागकलियोगरनेइया णं भंते! कओ उववजं?, तहेव । सेवं भंते! २त्ति ।। ___-शतकं-३१ उद्देशकः-७:मू. (१००१) नीललेस्सभवसिद्धिया चउसुवि जुम्मेसु तहेव भाणियव्वा जहा ओहिए नीललेस्सउद्देसए सेवं भंते ! सेवं भंते ! जाव विहरइ॥ Page #1042 -------------------------------------------------------------------------- ________________ ४७५ शतकं-३१, वर्गः-, उद्देशकः-८ -:शतकं-३१ उद्देशकः-८:मू. (१०१०) काउलेस्सा भवसिद्धियाचउसुविजुम्मसुतहेव उववाएयव्याजहेव ओहिए काउलेस्सउद्देसए । सेवं भंते ! २ जाव विहरइ।। शतकं-३१ उद्देशकाः-९-१२:मू. (१०११)जहाभवसिद्धिएहिं चत्तारिउद्देसया भणियाएवं अभवसिद्धीएहिविचत्तारि उद्देसगा भाणियव्या जाव काउलेस्साउद्देसओत्ति। सेवं भंते! २त्ति ।। शतकं-३१ उद्देशका.-१३-१६:मू. (१०१२) एवं सम्मदिट्ठीहिवेलेस्सासंजुत्तेहिं चत्तारिउद्देसगा कायव्वा, नवरं सम्मदिट्ठी पढमबितिएसुवि दोसुवि उद्देसएसु अहेसत्तमापुढवीए न उववाएयव्वो, सेसं तं चेव । सेवं भंते सेवं भंतेत्ति! . -:शतक-३१ उद्देशकर:-१७-२०:-- मू. (१०१३) मिच्छादिट्ठीहिवि चत्तारिउद्देसगा कायव्वाजहा भवसिद्धियाणं सेवं भंते !२ति।। . -शतकं-३१ उद्देशकाः-२१-२४:मू. (१०१४) एवं कण्हपखिएहिवि लेस्सासंजुत्तेहिं चत्तारि उद्देसगा कायव्वा जहेव भवसिद्धिएहिं । सेवं भंते ! सेवं भंते ! ति॥ -शतक-३१ उद्देशकाः-२५-२८:मू. (१०१५) सुक्कपक्खिएहिं एवं चेव चत्तारि उद्देसगा भाणियव्वा जाव वालुयप्पभापुढविकाउलेस्ससुक्कपक्खियखुड्डागकलिओगनेरइया णं भंते ! कओ उवव०?, तहेव जाव .. नो परप्पयोगेणं उवव०/ सेवं भंते २ ति॥ सव्वेवि एए अट्ठावीस उद्देसगा। . ___ शतकं-३१ उद्देशकाः-४-२८ समाप्तः शतमेतद्भगवत्या भगवत्या भावितं मया वाण्याः । यदनुग्रहेण निरवग्रहेण सदनुग्रहेण तथा ।। शतकं-३१ समाप्तम्। मुनि दीपरत्न सागरेण संशोधिता सम्पादीता भगवतीअगसूत्रे एकत्रिंशत शतकस्य टीका परिसमाप्ता। (शतकं-३२) वृ. एकत्रिंशेशते नारकाणामुत्पादोऽभिहितो द्वात्रिंशे तु तेषामेवोद्वर्तनोच्यते इत्येवंसम्बनधमष्टाविंशत्युद्देशकमानमिदं व्याख्यायते, तस्य चेदमादिसूत्रम् शतकं-३२ उद्देशकः-१:मू. (१०१६) खुड्डागकडजुम्मनेरइया णं भंते ! अनतरं उव्वट्टित्ता कहिं गच्छंति ? कहिं उववञ्जति? किं नेरइएसु उववनंति तिरिकखजोणिएसु उवव० उव्वट्टणा जहा वकंतीए। तेणं Page #1043 -------------------------------------------------------------------------- ________________ ४७६ भगवती अङ्गसूत्रं (२) ३२/- /९/१०१६ भंते! जीवा एगसमएणं केवइया उववति ?, गोयमा ! चत्तारि वा अट्ठ वा बारस वा सोलस वा संखेजा वा असंखेजा वा उब्वट्टंति, ते णं भंते! जीवा कहं उव्वट्टंति ?, गोयमा ! से जहा नामए पवए एवं तहेव, एवं सो चेव गमओ जाव आयप्पयोगेण उव्वट्टंति नो परप्पयोगेणं उव्वट्टंति, रयणप्पभापुढविनेरइए खुड्डागकड० एवं रयणप्पभाएवि एवं जाव अहेसत्तमाए, एवं खुड्डागतेयोगखुड्डागदावरजुम्मखुड्डागकलियोगा नवरं परिमाणं जाणियव्वं, सेसं तं चैव । सेवं भंते ! २ त्ति ॥ वृ. 'खुड्डागे 'त्यादि, 'उवट्टणा जहा वक्कंतीए 'त्ति, सा चैवमर्थतः - 'नरगाओ उव्वट्टा गन्मे पज्जत्तसंखजीवीसु' त्ति ।। शतकं - ३२ उद्देशकाः- १ - २८ समाप्ताः व्याख्याते प्राक्शते व्याख्या, कृतैवास्य समत्वतः । एकत्र तोयचन्द्रे हि, हृष्टे दृष्टाः परेऽपि ते ॥ शतकं - ३२ समाप्तम् -: शतकं - ३२ उद्देशकाः-२-२८ : भू. (१०१७) कण्हलेस्सकडजुम्मनेरइया एवं एएणं कमेणं जहेव उववायसए अट्ठावीसं उद्देगा भणिया तहेव उवट्टणासएवि अट्ठावीसं उद्देसगा भाणियव्वा निरवसेसा नवरं उब्वट्ठतित्ति अभिलाओ भाणियव्वं, सेसं तं चेव । सेवं भंते सेवं भंते त्ति जाव विहरइ ॥ शतकं - ३३ वृ. द्वात्रिंशे शते नारकोद्वर्त्तनोक्ता, नारका श्चोत्ता एकेन्द्रियादिषु नोत्पद्यन्ते, के च ते ? इत्यस्यामाशङ्कायांते प्ररूपयितव्या भवन्ति, तेषु चैकेन्द्रियास्तावप्ररूपणीया इत्येकेन्द्रियप्ररूपणपरं त्रयस्त्रिंशिं शतं द्वादशावान्तरशतोपेतं व्याख्यायते, तस्य चेदमादिसूत्रम् -: शतकं - ३३ प्रथमं एकेन्द्रियशतकं उद्देशकः-१ मू. (१०१८) कतिविहा णं भंते! एगिंदिया पन्नत्ता ?, गोयमा ! पंचविहा एगिंदिया प० तं०- पुढविक्काइया जाव वणरसइकाइया । पुढविक्काइया णं भंते! कतिविहा प० ?, गोयमा ! दुविहा प० तं० - सुहुमपुढविकाइया य बायरपुढविकाइयाय, सुहुमपुढविकाइया णं भंते! कतिविहा प० ?, गोयमा ! दुविहा पत्रत्ता, तंजा - पत्ता सुहुमपुढविकाइया य अपजत्ता सुहुमपुढविकाइया य, बायरपुढविकाइया पं भंते ! कतिविहा प० ?, गो० एवं चेव । एवं आउक्काइयावि चउक्कएणं भेदेणं भाणियव्वा एवं जाव वणस्सइकाइया । अपजत्तसुहुमपुढविकाइयाणं भंते! कति कम्मप्पगडीओ प० ?, गोयमा ! अड्ड कम्पप्पगडी पं०, तं० - नाणावरणिज्जं जाव अंतराइयं, पज्जत्तसुहुमपुढविकाइयाणं भंते! कति कम्मप्पगडीओ प० ?, गोयमा ! अट्ठ कम्मप्पगडीओ प०, तंजहा-नाणावरणिज्जं जाव अंतराइयं । अपजत्तबायरपुढविकाइयाणं भंते ! कति कम्पप्पगडीओ प० ?, गोयमा ! एवं चेव ८, पजत्तबायरपुढविकाइयाणं भंते ! कति कम्मप्पगडीओ एवं चेव ८, एवं एएणं कमेणं जाव Page #1044 -------------------------------------------------------------------------- ________________ शतकं - ३३, वर्ग:-१, उद्देशक :- १ बायरवणस्सइकाइयाणं पज्जत्तगाणंति । अपत्तसुमपुढविकाइया णं भंते! कति कम्मम्पगडीओ बंधंति ?, गोयमा ! सत्तविहबंधगावि अट्टविहबंधगावि सत्त० बंधमाणा आउयवज्जाओ सत्त कम्मप्पगडीओ बंधति अट्ठ बंधमाणा पडिपुत्राओ अट्ठ कम्मप्पगडीओ बंधति, पज्जत्तसुहुमपु० णं भंते ! कति कम्म० ?, एवं चैव । एवं सव्वे जाव पत्तबायरवणस्सइकाइया णं भंते! कति कम्पष्पगडीओ बंधंति ?, एवं चैव । अपजत्तसुहुमपुढविकाइयाणं भंते! कति कम्मप्पगडीओ वेदेति ?, गोयमा ! चोद्दस कम्मपगडीओ वेदेति, तं०-नाणावरणिजं जाव अंतराइयं, सोइंदियवज्झं चक्खिदियवज्रं घाणिदियवज्झं जिब्भिदियवज्झं इत्थिवेदवज्झं पुरिसवेदवज्झं । ४७७ एवं चउक्कणं भेदेणं जाव पजत्तवायरवणस्सइकाइया णं भंते ! कति कम्मप्पगडीओ वेदेति ?, गोयमा ! एवं चेव चोद्दस कम्पम्पगडीओ वेदेति । सेवं भंते ! २ त्ति ॥ -: शतकं -- १ प्रथमं एकेन्द्रिय शतकं उद्देशकः -२ : मू. (१०१९) कइविहा णं भंते! अनतरोववन्नगा एगिंदिया ५० ?, गोयमा ! पंचविहा अनंत वनगा एगिंदिया प० तं०- पुढविक्क० जाव वणस्सइकाइया । अनतरोववन्नगा णं भंते ! पुढविक्काइया कतिविहा पं० ?, गोयमा ! दुविहा पत्रत्ता, तंजा - सुमपुढविकाइयाय वायरपुढविकाइया य, एवं दुपएणं भेदेणं जाय वणस्सइकाइया । अनंत ववन्नगाणं भंते! पुढविक्काइया कतिविहा पं० ?, गोयमा ! दुविहा पत्रत्ता, तंजहा - सुहुमपुढविकाइयाय बायरपुढविकाइया य, एवं दुपएणं भेदेणं जाव वणस्सइकाइया । अनंतरोववनगसुहुभपुढविकाइयाणं भंते ! कति कम्मप्पगडीओ प० ?, गोयमा ! अट्ठ कम्मपगडीओ प० तं०-नाणावरणिजं जाव अंतराइयं, अनंतरोववन्नगबादरपुढविकाइयाणं भंते! कति कम्मप्पगडीओ प० ?, गोयमा ! अट्ठ कम्पप्पयडीओ प० तं०--नाणावरणिज्जं जाव अंतराइयं, एवं जाव अनंतरोववन्नगबादरवणस्सइकाइयाणंति । अनंतरोववन्त्रगसुहुभपुढविकाइया णं भंते! कति कम्मप्पगडीओ बंधति ?, गोयमा ! आउयवज्जाओ सत्त कम्मप्पगडीओ बंधंति, एवं जाव अनंतऐववन्नगबादरवणस्सइकाइयत्ति । अनंतरोववत्रगसुमपुढविकाइया णं भंते! कइ कम्मप्पगडीओ वेदेति ?, गोयमा ! चउद्दस कम्पप्पगडीओ वेदेति, तं०- नाणावरणिज्जं तहेव जाव पुरिसवेदवज्झं, एवं जाव अनतरोववन्नगबादरवणस्सइकाइयत्ति । सेवं भंते! सेवं भंतेत्ति ॥ -: शतकं - ३३/१ उद्देशक:-३ : मू. (१०२०) कतिविहाणं भंते! परंपरोववन्नगा एगिंदिया प० ?, गोयमा ! पंचविहा परंपरोववन्नगा एगिंदिया प० तं०- पुढविकाइया एवं चउक्कओ भेदो जहा ओहिउद्देसए। परंपरोववन्नग अपजत्तसुहुमपुढविकाइयाणं भंते! कइ कम्मप्पगडीओ प० ?, एवं एएणं अभिलावेणं जहा ओहिउद्देसए तहेव निरवसेसं भाणियव्वं जाव चउद्दस वेदेति । सेवं भंते ! २ति ॥ -: शतकं - ३३/१ उद्देशकः -४ -११: - मू. (१०२१) अनंतरोगाढा जहा अनंतरोववन्नगा ४ ॥ परंपरगाढा जहा परंपरोववन्नगा ५ । अनतराहारगा जहा अनंतरोववन्नगा ६ || परंपराहारगा जहा परंपरोववन्नगा ७ ॥ अनंतर Page #1045 -------------------------------------------------------------------------- ________________ ४७८ भगवतीअङ्गसूत्रं (२) ३३/१/४-११/१०२१ पजत्तगा जहा अणंतरोववनगा ८॥ परंपरपजत्तगा जहा परंपरोववनगा ९० चरिमावि जहा परंपरोववन्नगा तहेव १०॥ एवं अचरिमावि ११॥एवं एए एक्कारस उद्देसगा। सेवं भंते !२ जाव विहरइ ।। -शतकं-३३ द्वितीयशतकं:मू. (१०२२) कइविहा णं भंते ! कण्हलेस्सा एगिंदिया प०?, गोयमा ! पंचविहा कण्हलेस्साएगिदिया प० तं०-पुढविकाइया जाव वणस्सइकाइया। कण्हलेस्सा णं भंते ! पुढविकाइया कइविहा प० ?, गोयमा ! दुविहा पं० तं०-सुहमपुढविका-इया य बादरपुढविकाइया य, कण्हलेस्सा णं भंते ! सुहमपुढविकाइया कइविहा प०?, गोयमा ! एवं एएणं अभिलावेणं चउक्कभेदो जहेव ओहिउद्देसए जाव वणस्सइकाइयत्ति, कण्हलेस्सअप-जत्तसुहमपुढविकाइयाणं भंते! कइ कम्मप्पगडीओ प०?, एवं चेव एएणं अभिलावेणंजहेव ओहिउद्देसए तहेव पन्नत्ताओ तहेव बंधति तहेव वेदेति । सेवं भंते!२त्ति। कइविहा णं भंते ! अनंतरोववन्नगकण्हलेस्सएगिंदिया पन्नत्ता?, गोयमा ! पंचविहा अनंतरोववनगा कण्हलेस्सा एगिंदिया एवंएएणं अभिलावेणं तहेवदुयओ भेदो जाव वणस्सइकाइयत्ति, अनंतरोववनगकण्हलेस्ससुहमपुढविकाइयाणं भंते ! कइ कम्मप्पगडीओ प०?, एएणं अभिलावेणंजहा ओहिओ अनंतरोववन्नगाणं उद्देसओ तहेवजाव वेदेति । सेवं भंते! सेवं भंते! ति।। ___ कइविहा णं भंते ! परंपरोववनगा कण्हलेस्सा एगिदिया प०?, गोयमा ! पंचविहा परंपरोववनगा कण्ह० एगिदिया पन्नत्ता, तंजहा-पुढविकाइया एवं एएणं अभिलावेणं तहेव चउक्कओ भेदो जाव वणस्सइकाइयत्ति। परंपरोक्वनगकण्हलेस्सअपञ्जत्तसुहुमपुढविकाइयाणं भंते! कइकम्पप्पगडीओप०?, एवं एएणं अभिलावेणं जहेव ओहिओ परंपरोववन्नगउद्देसओ तहेब जाव वेदेति, एवं एएणं अभिलावेणंचहेव ओहिएगिदियसएएक्कारसउद्देसगा भणियातहेवकण्हलेस्ससतेविभाणियचा जा अचरिमचरिमकण्हलेस्साएगिदिया। -शतकं-३३-तृतीयंशतकं:मू. (१०२३) जहा कण्हलेस्सेहिं भणियं एवं नीललेस्सेहिवि सयं भाणियव्वं । सेवं भंते ! २ तिततियं एगिदियसयं सम्मत्तं॥ ___-शतकं-३३-चतुर्थशतकं:मू. (१०२४) एवं काउलेस्सेहिवि सयं भाणियव्वं नवरं काउलेस्सेति अभिलावो भाणियव्यो। -शतकं-३३-पंचमंशतकं:मू. (१०२५) कइविहा णं भंते ! भवसिद्धिया एगिदिया प०?, गोयमा ! पंचविहा भवसिद्धिया एगिदिया प०, तं०-पुढविकाइयाजाव वणस्सइकाइया भेदो चउक्कओजाववणस्सइकाइयत्ति। Page #1046 -------------------------------------------------------------------------- ________________ शतकं - ३३, वर्ग: ५, उद्देशक: ४७९ भवसिद्धियअपज्जत्तसुहुमपुढविकाइयाणं भते ! कति कम्मप्पगडीओ प० ?, एवं एएणं अभिलावेणं जहेव पढमिल्लगं एगिंदियसयं तहेव भवसिद्धियसयपि भाणियव्वं, उद्देसगपरिवाडी तहेव जाव अचरिमोत्ति । सेवं भंते ! २त्ति । -: शतकं - ३३ - षष्ठं शतकं : मू. (१०२६) कइविहा णं भंते! कण्हलेस्सा भवसिद्धिया एगिंदिया प० ?, गोयमा ! पंचविहा कण्हलेस्सा भवसिद्धिया एगिंदिया प०, पुढविकाइया जाव वणरसइकाइया । कण्हलेस्सभवसिद्धीयपुढविकाइया णं भंते! कतिविहा प० ?, गोयमा ! दुविहा प० तं०- सुहुमपुढविकाइया य बायरपुढविकाइया य, कण्हलेस्सभवसिद्धीयसुहुमपुढविकाइयाणं भंते! कइविहा प० ?, गोयमा ! दुविहा पं० तंजहा- पचत्तगा य अपजत्तगा य, एवं बायरावि, एएणं अभिलावेणं तहेव चउक्कओ भेदो भा० । कण्हलेस्सभवसिद्धीयअपचत । सुहुमपुढविकाइया णं भंते! कइ क्मप्पगडीओ प०, एवं एएणं अभिलावेणं जहेव ओहिउद्देसए तहेव जाव वेदेति । कइविहा णं भंते! अनतरोवन्नगा कण्हलेस्साभवसिद्धिया एगिंदिया प० ?, गोयमा ! पंचविहा अनंतरोववन्नगा जाव वणरसइकाइया अनंतरोववन्नगकण्हलेस्स भवसिद्धियपुढविकाइया णं भंते! कतिविहा प० ?, गोयमा ! दुविहा प० तं०- सुहुमपुढविका० एवं दुयओ भेदो । अनंतरोववन्नगकण्हलेस्सभवसिद्धियसुहुमपुढविकाइयाणं भंते! कइ कम्मपगडीओ प० ?, एवं एएणं अभिलावेणं जहेव ओहिओ अनंतरोववन्न उद्देसओ तहेव जाव वेदेति । एवं एएणं अभिलावेणं एक्कारसवि उद्देसगा तहेव भाणियव्वा जहा ओहियसए जाव अचरिमोत्ति ।। -: शतकं - ३३ - सप्तमंशतकं: मू. (१०२७) जहा कण्हलेस्स भवसिद्धिएहिं सयं भणियं एवं नीललेस्सभवसिद्धिएहिवि सयं भाणियव्वं ॥ सत्तमं एगिंदियसयं सम्मत्तं । -: शतकं - ३३ - अष्टमं शतकं: मू. (१०२८) एवं काउलेस्सभवसिद्धीएहिवि सयं ॥ -: शतकं - ३३ - नवमं शतकं : भू. (१०२९) कइविहा णं भंते! अभवसिद्धीया एगिंदिया प० ?, गोयमा ! पंचविहा अभवसिद्धिय० पं० तं०-पुढविक्काइया जाव वणरसइकाइया एवं जहेव भवसिद्धीयसयं भणियं नवरं नव उद्देसगा चरम अचरमउद्देसगवज्जा सेसं तहेव ॥ -: शतकं - ३३ - दशमं शतकं: मू. (१०३०) एवं कण्हलेस्सअभवसिद्धीयएगिंदियसयपि ॥ -: शतकं - ३३ - एकादशमं शतकं: मू. (१०३१) नीललेस्सअभवसिद्धीयएगिदिएहिवि सयं । -: शतकं - ३३ - द्वादशमं शतकं : मू. (१०३२) काउलेस्सअभवसिद्धीयसयं, एवं चत्तारिवि अभवसिद्धीयसयाणि नव २ उद्देगा भवंति, एवं एयाणि बारस एगिंदियसयाणि भवंति ॥ Page #1047 -------------------------------------------------------------------------- ________________ ४८० भगवतीअगसूत्रं (२) ३३/१२/-1१०२५ वृ. 'कइविहाण मित्यादि, 'चोद्दस कम्मपयडीओ'ति, तत्राष्टौ ज्ञानावरणादिकास्तदन्याः षट्तद्विशेषभूताः 'सोइंदियवझंति श्रोत्रेन्द्रियंवध्यं-हननीयंयस्य तत्तथा मतिज्ञानावरणविशेष इत्यर्थः, एवमन्यान्यपि, स्पर्शनेन्द्रियवध्यंतु तेषां नास्ति, तद्भावे एकेन्द्रियत्वहानिप्रसङ्गादिति । 'इत्थिवेयवझंति यदुदयस्त्रीवेदोन लभ्यतेतस्त्रीदवध्यम्, एवंपुंवेदवध्यमपि, नपुंसकवेदवध्यं तु तेषां नास्ति नपुंसकवेदवर्तित्वादिति। - शेषं सूत्रसिद्धं, नवरम् ‘एवं दुपएणं भेदेएणं'ति अनन्तरोपपन्नकानामेकैन्द्रियाणां पर्याप्तकापर्याप्तकभेदयोरभावेन चतुर्विधभेदस्यासम्भवाद् द्विपदेन भेदेनेत्युक्तम् । तथा 'चरमअचरमउद्देसगवर्ज'ति, अभवसिद्धिकानामचरमत्वेन चरमाचरमविभागो नास्तीतिकृत्वेति । __ शतकं-३३ (१-१२ शतकानि) समाप्तानि व्याख्येयमिह स्तोकं स्तोका व्याख्या तदस्य विहितेयम्। न ह्योदनमात्रायामतिमात्रं व्यञ्जनं युक्तम् ।। शतकं-३३ समाप्तम् (शतकं-३४) वृ. त्रयस्त्रिंशंते एकेन्द्रियाः प्ररूपिताश्चतुस्त्रिंशच्छतेऽपि भङ्गयन्तरेण त एव प्ररूप्यन्ते इत्येवंसंबन्धेनायातस्य च द्वादशशतोपेतस्यास्येदमादिसूत्रम् -शतकं-३४ एकेन्द्रियशतकं-१ उद्देशकः-१:मू.(१०३३) कइविहा णं भंते! एगिदिया प०?, गोयमा ! पंचविहा एगिंदिया प० तं०-पुढविक्काइया जाव वणस्सइकाइया, एवं एतेणं चेव चउक्कएणं भेदेणं भाणियब्बा जाव वणस्सइकाइया। अपञ्जत्तसुहुमपुढविकाइए णं भंते ! इमीसे रयणप्पभाए पुढवीए पुरच्छिमिल्ले चरिमंते समोहए समोहइत्ताजे भविए इमीसे रयणप्पभाए पुढवीए पञ्चच्छिमिल्ले चरिमंतेसमोहएसमोहइत्ता जे भविए इमीसे रयणप्पभाए पुढवीए पञ्चच्छिमिल्ले चरिमंते अपजत्तसुहमपुढविकाइयत्ताए उववञ्जित्तए। से णं भंते ! कइसमएणं विग्गहेणं उवव जा?, गोयमा ! एगसमइएण वा दुसमइएण वा तिसमइएण वा विग्गहेणं उत्वलेजा। सेकेणटेणं भंते ! एवं वुच्चइ एगसमइएण वा दुसमइएण वाजाव उववजेजा?, एवं खलु गोयमा! मए सत्त सेढीओ प०, तं०-उज्जुयायता सेढी एगयओवंका दुहओवंका एगयओखहा दुहओखहा चकवाला अद्धचक्कवाला७, उज्जुआयताए सेटीए उववजमाणे एगसमइएणं विग्गहेणं उववजेजा, एगओवंकाए सेढीए उववज्जमाणे दुसमइएणं विगहेणं उववजेजा, दुहओवंकाए सेढीए उववज्जमागे तिसमइएणं विग्गहेणं उववजेजा, से तेणटेणं गोयमा! जाव उववज्जेजा। अपनत्तसुहुमपुढविकाइए णं भंते ! इमीसे रयणप्पभाए पुढवीए पुरच्छिमिल्ले चरिभंते समोहए समो २ जे भविए इमीसे रयणप्पभाए पुढवीए पञ्चच्छिमिल्ले चरिमंते पज्जत्तसुहुम Page #1048 -------------------------------------------------------------------------- ________________ शतकं - ३४/, वर्ग:-१, उद्देशकः - १ पुढविकाइयत्ताए उववजित्तए से णं भंते! कइसमइएणं विग्गहेणं उववज्जेज्जा ?, गोयमा ! एगसमइएण वा सेसं तं चैव जाव से तेणद्वेणं जाव विग्गहेणं उववज्जेज्जा, एवं अपजत्तसुहुमपुढविकाइओ पुरच्छिमिल्ले चरिमंते समोहणावेत्ता पच्चच्छिमिल्ले चरिमंते बादरपुढविकाइएस् अपजत्तएसु उववाएयव्वी, ताहे तेसु चैव पज्जत्तएस ४ । एवं आउकाइएस चत्तारि आलावगा सुहुमेहिं अपजत्तएहिं ताहे पजत्तएहिं बायरेहिं अपज्जतएहिं ताहे पजत्तएहिं उववाएयव्वो ४, एवं चेव सुहुमतेउकाएहिवि अपजत्तएहिं १ ताहे पजत्तएहिं उववाएयव्वो २ । ४८१ अपमढविकाइए णं भंते! इमीसे रयणप्पभाए पुढवीए पुरच्छिमिल्ले चरिमंते समोहए समोहइत्ता जे भविए मणुस्सखेत्ते अपज्जत्तबादरतेउकाइयत्ताएउववज्जित्तए से णं भंते! कइसमइएणं विग्गहेणं उव० ?, सेसं तं चेव, एवं पजत्तबायरते उक्काइयत्ताए उववाएयव्वो ४ । वाउक्काइए सुहुमबायरेसु जहा आउक्कइएसु उववाओ तहा उववाएयंव्वो ४, एवं वणरसइकाइएवि २० | पजतसुहुमपुढविकाइए णं भंते! इमीसे रयणप्पभाए पुढवीए एवं पञ्जत्तससुहुमपुढविकाइओवि पुरच्छिमिल्ले चरिमंते समोहणावेत्ता एएणं चैव कमेणं एएसु चैव वीससु ठाणेसु उववाएयब्बो जाव बादरवणस्सइकाइएस पज्जत्तएसुवि ४०, एवं अपजत्तबादरपुढविकाइओवि ६०, एवं पज्जत्तबादरपुढविकाइओवि ८०, एवं आउकाइओवि चउसुवि गमएसु पुरच्छिमिल्ले चरिमंते समोहए एयाए चेव वत्तव्वयाए एएसु चैव वीसइठामेसु उववाएयव्वो १६० । सुहुमते काइओवि अपजत्तओ पज्ञत्तओ य एएस चैव वीसाए ठाणेसु उववाएयव्वो । अपजत्तबायर उक्काइए णं भंते! मणुस्संखेत्ते समोहए २ जे भविए इमीसे रयणप्पभाए पुढवीए पञ्चच्छिमिल्ले चरिमंते अपजत्तसुहुमपुढविकाइयत्ताए उववजित्तए से णं भंते! कइसमइएणं विग्गणं उववज्जेज्जा सेसं तहेव जाव से तेणट्टेणं० एवं पुढविकाइएसु चउविहेसुवि उक्वाएयव्वो, एवं आउकाइएस चउविहेसुवि। तेउकाइएस सुहुमेसु अपजत्तएसु पजत्तएसु य एवं चेव उववाएयव्वो, अपज्जत्तबायरते उक्काइएण भंते! मणुस्सखेत्ते समोहए समो० २ जे भविए मणुस्सखेत्ते अपजत्तवाय रतेउकाइयत्ताए उववज्जित्तए से णं भंते १ कतिसम० ?, सेसंतं चैव, एवं पज्जत्तबायरते उक्वाइयत्ताएवि उववाएयब्बो, वाउकाइयत्ताए य वणस्सइकाइयत्ताएय जहा पुढविकाइएसु तहेव चउक्काएणं भेदेणं उववाएयव्वो, एवं पजत्तबायर उकाइओऽवि समयखेत्ते समोहणावेत्ता एएसु चेव वीसाए ठाणेसु उववाएयब्वो जव अपजत्तओ उववाइओ, एवं सव्वत्थवि बायरते उकाइया अपज्जत्तगा य पजत्तगाय समयखेत्ते उववाएयव्वा समोहणावेयव्वावि २४० । वाउक्काइया वणस्सकाइया य जहा पुढविकाइया तहेव चउक्कएणं भेदेणं उववाएयव्वा जाव पज्जत्ता ४०० / बायरवणस्सइकाइए णं भंते! इमीसे रयणप्पभाए पुढवीए पुरच्छिमिल्ले चरिमंते समोहए समोहत्ता जे भविए इमीसे रयणप्पभाए पुढवीए पच्चच्छिमिल्ले चरिमंते पजत्तबायरवण 5 31 Page #1049 -------------------------------------------------------------------------- ________________ ४८२ भगवतीअङ्गसूत्रं (२) ३४/१/१/१०३३ स्सइकाइयत्ताए उववजित्तए से णं भंते! कतिसम० सेसं तहेवजाव से तेणद्वेणं०॥ अपजत्तसुहमपुदविकाइएसुणं भंते ! इमीसे रयणप्पभाए पुढवीए पञ्चच्छिमिल्ले चरिमंते समोहए समोह०२ जे भविए इमीसे रयणप्पभाए पुढवीए पुरच्छिमिल्ले चरिमंते अपञ्जत्तसुहुमपुढविकाइयत्ताए उववजित्तए से णं भंते! कइसमएणं?, सेसं तहेव निरवसेसं। एवं जहेव पुरच्छिमिल्ले चरिमंते सव्वपदेसुविसमोहया पञ्चच्छिमिल्ले चरिमंते समयखेत्ते य उववाइयाजेय समयखेत्ते समोहया पञ्चच्छिमिले चरिमंते समयखेतेय उववाइया एवं एएणं धैव कमेणं पञ्चच्छिमिल्ले चरिमंते समयखेत्ते य समोहया पुरच्छिमिल्ले चरिमंते समयखेरो य उववाएयव्वा तेणेव गमएणं, एवं एएणंगमएणं दाहिणिल्ले चरिमंते समोहयाणं उत्तरिल्ले चरिमंते समयखेते य उववाओ एवं चेव उत्तरिले चरिमंते समयखेते य समोहया दाहिणिल्ले चरिमंते समयखेत्ते य उववाएयव्वा तेणेव गमएणं। अपजत्तसुहमपुढविकाइएणंभंते! सक्करप्पभाए पुढवीए पुरछिमिल्ले चरिमंते समोहए २जे भविए सक्करप्पभाए पुढवीए पञ्चच्छिमिल्ले चरिमंते अपजत्तसुहुमपुढविकाइयत्ताएउववजइ एवं जहेव रयणप्पभाए जाव से तेणटेणं एवं एएणं कमेणं जाव पजत्तएसु सुहुमतेउकाइएसु। ___अपजत्तसुहमपुढविकाइए णं भंते ! सक्करप्पभाए पुढवीए पुरच्छिमिल्ले चरिमंते समोहए समोहइत्ताजे भविए समयखेत्तेअपञ्जत्तबायरतेउक्कइयत्ताए उववजित्तए सेणंभंते! कतिसमय० पुच्छा, गोयमा! दुसमइएण वा तिसमइएण वा विग्गहेण उववजिञ्जा। से केणटेणं ?, एवं खलु गोयमा ! मए सत्त सेढीओ प०.तं० उजुयायता जाव अद्धचक्कवाला, एगओवंकाए सेढीए उववजमाणे दुसमइएणं विग्गहेणं उववजेजा दुहओवंकाए सेढीए उववजमाणे तिसमइएणं विग्गहेणं उववझेजा से तेणद्वेणं०, एवं पजत्तएसुवि बायरतेउक्काइएसु, सेसं जहा रयणप्पभाए। जेऽविबायरतेउकाइयाअपजत्तगाय पजत्तगाय समयखेते समोहणित्ता दोच्चाए पुढवीए पञ्चच्छिमिल्ले चरिमंते पुढविकाइएसुचउविहेसु आउक्काइएसुवउविहेसुतेउकाइएसु दुविहेसु वाउकाइएसुचउबिहेसुवणस्सइकाइएसु चउबिहेसुउववर्जति तेऽविएवं चेव दुसमइएण वा तिसमइएण वा विग्गहेण उववाएयव्वा । वायरतेउक्कइया अपज्जत्तगायपजत्तगायजाहे तेसु चेव उववजंतिताहेजहेव रयणप्पभाए तहेव एगसमइयदुसमइयतिसमइयविग्गहा भाणियव्वा सेसंजहेव रयणप्पभाएतहेव निरवसेसं, जहा सकरप्पभाए वत्तब्बया भणिया एवं जाव अहे सत्तमाएविभाणियव्वा ।। पृ. 'कइविहे'इत्यादि, इदं च लोकनाडी प्रस्तीर्य भावनीयं, 'एगसमइएण वत्ति एकः समयो यत्रास्त्यसावेकसामयिकस्तेन 'विग्गहेणं'ति विग्रहे-वक्रगतौ च तस्य सम्भवाद्गतिरेव विग्रहः विशिष्टो वा ग्रहो-विशिष्टस्थानप्राप्तिहेतुभूता गतिर्विग्रहस्तेन, तत्र 'उज्जुआययाए'ति यदामरणस्थानापेक्षयोत्पत्तिस्थानं समश्रेण्यां भवति तदा ऋज्वायता श्रेणिर्भवति, तया च गच्छत एकसामयिकी गति स्यादित्यत उच्यते “एगसमइएणमित्यादि, यदा पुनर्मरणस्थानादुत्पत्तिस्थानमेकप्रतरे विश्रेण्यां वर्तते तदैकतोवक्रा श्रेणि स्यात् समयद्वयेन चोत्पत्तिस्थानप्राप्ति स्यादित्यत उच्यते Page #1050 -------------------------------------------------------------------------- ________________ ४८३ शतकं-३४/१, वर्ग:-१, उद्देशकः-१ “एगओवंकाए सेढीए उववज्जमाणे दुसमइएणं विग्गहेण मित्यादि, यदातुमरणस्थानादुत्पत्तिस्थानमधस्तने उपरितने वा प्रतरे विश्रेण्या स्यात्तदा द्विवका श्रेणि स्यात् समयत्रयेण चोत्पत्तिस्थानावाप्ति स्यादित्यत उच्यते-'दुहओवंकाए' इत्यादि, “एवं आउकाइएसुवि चत्ता आलावगा' इत्येतस्य विवरणं 'सुहुमेही'त्यादि । बादरस्तेजस्कायिकसूत्रे रत्नप्रभाप्रक्रमेऽपि यदुक्तं 'जे भविए मणुस्सखेत्ते'त्ति तद्वादरतेजसामन्यत्रोत्पादासम्भवादिति। 'चीससुठाणेसुत्ति, पृथिव्यादयः पञ्च सूक्ष्मबादरभेदाद् द्विधेति दश, तेच प्रत्येकं पर्याप्तकापर्याप्तकभेदाद्विंशतिरिति । इह चैकैकस्मिन् जीवस्थाने विंशतिर्गमा भवन्ति, तदेवं पूर्वान्तगमानां चत्वारि शतानि, एवं पश्चिमान्तादिगमानामपि, ततश्चैव रत्नप्रभाप्रकरणे सर्वाणि षोडश शतानि गमानामिति। शर्कराप्रभाप्रकरणेबादरतेजस्कायिकसूत्रे 'दुसमइएणवेत्यादि, इह शर्कराप्रभापूर्वचरमान्तान्मनुष्यक्षेत्रे उत्पद्यमानस्य समश्रेणिनास्तीति एगसमइएण मितीह नोक्तं, 'दुसमइएण'. मित्यादि त्वेकवक्रस्य द्वयोर्वा सम्वादुक्तमिति।। अथ सामान्येनाधःक्षेत्रमूर्ध्वक्षेत्रं चाश्रित्याह मू. (१०३४) अपजत्तसुहमपुढविकाइए णं भंते ! अहोलोयखेत्तनालीए बाहिरिल्ले खेत्ते समोहए २ जेभविए उडलोयखेतनालीए बाहिरिल्लेखेत्तेअपज्जत्तसुहमपुढविकाइयत्ताएउववज्जित्तए से णं भंते ! कइसमइएणं विग्गहेणं उववजेजा?, गोयमा ! तिसमइएण वा चउसमइएण वा विग्गहेणं उववजेजा? से केणद्वेणं भंते ! एवं वुच्चइ तिसमइएण वा चउसमइएण वा विग्गहेणं उववजेज्जा ?, गोयमा! अपजत्तसुहुमपुढविकाइए णं अहोलोयखेत्तनालीए बाहिरिल्ले खेतेसमोहए स०२ जे भविए उडलोयकेतनालीए बाहिरिल्ले खेत्तेअपजत्तसुहमपुढविकाइयत्ताए एगपयरंमिअणुसेटीए उववजित्तए से णं तिसमइएणं विग्गहेणं उववजेजा जे भविए विसेढीए उववजित्तए से णं चउसमइएणं विग्गहेणं उववशेजा से तेणडेणं जाव उववजेजा, एवं पञ्जत्तसुहमपुढविकाइयत्ताएऽवि, एवं जाव पजत्तसुहुमतेउकाइयत्ताए। ___ अपज्जत्तसुहुमपुढविकाइए णं भंते ! अहेलोग जाव समोहणित्ता जे भविए समयखेत्ते अपज्जत्तबायरतेउकाइयत्ताए उववज्जित्तए से णं भंते !, कइसमइएणं विग्गहेणं उववजेजा ?, गोयमा! दुसमइएण वा तिसमइएण वा विग्गहेणं उववजेजा। से केणद्वेणं?, एवं खलु गोयमा ! मए सत्त सेढीओ प०, तं०-उजुआयता जाव अद्धचक्कवाला, एगओवंकाए सेढीए उववजमाणे दुसमइएणं विग्गहेणं उववजेज्जा दुहओवंकाए सेढीए उववजमाणे तिसमइएणं विग्गहेणं उववजेजा से तेणष्टेणं०, एवं पञ्जत्तएसुवि बायरतेउकाइएसुवि उववाएयब्वो, वाउकाइयवणस्सइकाइयत्ताए चउक्काएणं भेदेणं जहा आउक्काइयत्ताए तहेव उववाएयब्बो २०॥ एवंजहा अपजत्तसुहमपुढविक्काइयस्स गमओभणिओएवं पज्जत्तसुहमपुढविकाइयस्सवि भाणियव्यो तहेववीसाए ठाणेसु उववाएयब्वो ४०, अहोलोयखेत्तनालीएबाहिरिल्लेखेतेसमोहए समोहएत्ता एवंबायरपुढविकाइयस्सवि अपजत्तगस्स पजत्तगस्सय भाणियव्वं ८०, एवंआउक्काइ Page #1051 -------------------------------------------------------------------------- ________________ भगवती अङ्गसूत्रं (२) ३४/१/१/१०३४ यस्स चउव्विहस्सवि भाणियव्वं १६०, सुहुमतेउक्काइयस्स दुविहस्सवि एवं चेव २०० | अपजत्तबायर उक्काइए णं भंते! समयखेत्ते समोहए स० २ जे भविए उड्डलोगखेत्तनालीए बाहिरिल्ले खेत्ते अपनत्तसुहुमपुढविकाइयत्ताए उववजित्तए से णं भंते! कइसमइएणं विग्गहेणं उववज्जेज्जा ?, गोयमा ! दुसमइएण वा तिसमइएण वा चउसमइएण वा विग्गहेणं उववज्रेज्जा । सेकेणट्टेणं० अट्ठो जहेव रयणप्पभाए तहेव सत्त सेढीओ एवं जाव अपजत्तबायरतेउकाइए णं भंते! समयखेत्ते समोहए समो २ जे भविए उट्टलोखेत्तनालीए वाहिरिल्ले खेत्ते पात्तसुहमतेउकाइयत्ताए उववजित्तए से णं भंते! सेसं तं चैव । ૪૮૪ अपज्जत्तबायरते उक्काइए णं भंते! समयखेत्ते समोहए स० जे भविए समयखेत्ते अपजत्तबायर उक्काइयत्ताए उववजित्तए से णं भंते! कइसमइएणं विग्गहेणं उववज्जेज्जा ?, गोयमा ! एगसमइएण वा दुसमइएण वा तिसमइएण वा विग्गहेणं उववज्रेजा। सेकेणणं? अट्ठो जहेव रयणप्पभाए तहेव सत्त सेढीओ, एवं पज्जत्तबायरतेउकाइत्ताएवि, वाउकाइएसु वणस्सइकाइएसु य जहा पुढविकइएसु उववाइओ तहेव चउक्कएणं भेदेणं उववाएयव्वो, एवं पत्तवायरतेउकाइओवि एएसु चेव ठाणेसु उववाएयव्वो, बाउक्वाइयवणस्सइकाइयाणं जहेव पुढविकाइयते उववाओ तहेव भाणियव्वो । अपजत्तसुहुभपुढविकाइए णं भंते! उहलोगखेत्तनालीए बाहिरिल्ले खेत्ते समोहए समोहणित्ता जे भविए अहेलोगखेत्तनालीए बाहिरिल्ले खेत्ते अपजत्तसुहुमपुढविकाइयत्ताए उववजित्तए से णं भंते! कइस० ?, एवं उड्डलोगखेत्तनालीए बाहिरिल्ले खेत्ते समोहयाणं अहेलोगखेत्तनालीए बाहिरिल्ले खेत्ते उववज्रयाणं सो चेव गमओ निरवसेसो भाणियव्वो जाव बायरवणस्सइकाइओ पज्जत्तओ बायरवणस्सइकाइएसु पजत्तएसु उववाइओ । अपजत्तसुहुमपुढविकाइए णं भंते! लोगस्स पुरच्छिमिल्ले चरिमंते समोहए समो २ जे भविए लोगस्स पुरच्छिमिल्ले चेव चरिमंते अपज्जत्तसुहुमपुढविकाइयत्ताए उववज्जित्तए से णं भंते ! कइसमइएणं विग्गहेणं उववज्रंति ?, गोयमा ! एगसमइण वा दुसमिएण वा तिसमइएण वा चउसमइएण वा विग्गहेणं उववज्र्ज्जति । सेकेणट्टेणं भंते! एवं वृच्चइ एगसमइएण वा जाव उववज्जेज्जा ?, एवं खलु गोयमा ! मए सत्त सेढीओ प०, तंजहा - उज्जुआयता जाव अद्धचक्कवाला, उज्जुआययाए सेढीए उववज्रमाणे एगसमइएणं विग्गहेणं उववज्जेज्जा एगओवंकाए सेढीए उववज्जमाणे दुसमइएणं विग्गहेणं उववज्जेज्जा दुहओवंकाए सेढीए उववज्जमाणे जे भविए एगपयरंसि अणुसेढी उववजित्तए से णं तिसमइएणं विग्गणं उववज्जेज्जा जे भविए विसेढि उववज्जित्तए से णं चउसमइएणं विग्गहेणं उववज्जेज्जा, से तेणद्वेणं जाव उववज्जेज्जा । एवं अपजत्तसुहुमपुढविकाइओ लोगस्स पुरच्छिमिल्ले चरिमंते समोहए २ लोगस्स पुरच्छिमिल्ले चेव चरिमंते अपजत्तसु पज्जत्तएसु य सुहुमपुढविकाइएसु सुहुम आउकाइएस अपजत्तएसु पजत्तएसु सुहुमतेउकाइएसु अपजत्तएसु पज्रत्तएसुय सुहुमवाउकाइएसु अपजत्तएसु पजत्तएसु बायरवाउकाइएसु अपज्जत्तएसु पज्जत्तएसु सुहुमवणस्सइकाइएस अपजत्तएसु पज्जत्तएसु य बारससुवि ठाणेसु एएणं चेव कमेणं भाणियव्वो, सुहुमपुढविकाइओ अपजत्तओ एवं चेव निरवसेसो Page #1052 -------------------------------------------------------------------------- ________________ शतकं - ३४/१, वर्ग:-१, उद्देशक:- 9 ४८५ बारससुवि ठाणेसु उववाएयव्वी २४, एवं एएणं गमएणं जाव सुहुमवणस्सइकाइओ पतओ सुहुवणस्सइकाइएसु पज्जत्तएसु चैव भाणियव्वो । अपजत्तसुहुमपुढविकाइए णं भंते ! लोगस्स पुरच्छिमिल्ले चरिमंते समो० २ जे भविए लोगस्स दाहिणिल्ले चरिमंते अपनतसुहुमपुढविकाइएसु उववजित्तए से णं भंते!, कइसमइएणं विग्गहेणं उववज्जेज्जा ?, गोयमा ! दुसमइएण वा तिसमइएण वा चउसमइएण वा विग्गहेणं उवयज्जइ, सेकेणणं भंते! एवं बुच्चइ ? एवं खलु गोयमा ! भए सत्त सेढीओ पत्रत्ता, तंजहाउज्जुआयता जाव अद्धचकवाला, एग ओवंकाए सेढीए उववज्रमाणे दुसमइएणं विग्गहेणं उववज्जइए दुहओवंकाए सेढीए उववज्रमाणे जे भविए एगपवरंमि अणुसेढीओ उववखित्तए से णं तिसमइएणं विग्गणं उववज्रेज्जा जे भविए विसेटिं उववञ्जित्तए से णं चउसमइएणं विग्गहेणं उववज्रेज्जा से तेणट्टेणं गोयमा०, एवं एएणं गमएणं पुरच्छिमिल्ले चरिमंते समोहए दाहिणिल्ले चरिमंते उववाएयव्वो, जाव सुहुमवणस्सइकाइओ पचत्तओ सुहुमवणरसइकाइएसु पज्जत्तएसु चैव, सव्वेसिं दुसमइओ तिसमइओ चउसमइओ विग्गहो भाणियव्वो । अपत्तहुमपुढविकाइए णं भंते! लोगस्स पुरच्छिमिल्ले चरिमंते समोहए २ जे भविए लोगस्स पञ्चच्छिमिल्ले चरिमंते अपजत्तसुहमपुढविकाइयत्ताएउवजित्तए से णं भंते! कइसमइएणं विग्गणं उववज्जेज्जा ?, गोयमा ! एगसमइएण वा दुसमइएण वा तिसमइएण वा चउसमइएण वा विग्गणं उववज्जेज्जा, से केणट्टेणं ?, एवं जहेब पुरच्छिमिल्ले चरिमंते समोहया पुरच्छिमिल्ले चेव चरिमंते उववाइया तहेव पुरच्छिमिल्ले चरिमंते समोहया पञ्चच्छिमिल्ले चरिमंते उववाएयव्या सव्वे । अपजत्तसुहुमपुढविकाइए णं भंते! लोगस्स पुरच्छिमिल्ले चरिमंते समोहए २ जे भविए लोगस्स उत्तरिल्ले चरिमंते अपज्जत्तसुहुमपुढविकाइयत्ताए उवव० से णं भंते! एवं जहा पुरच्छिमिल्ले चरिमंते समोहओ दाहिणिल्ले चरिमंते उववाइओ तहा पुरच्छिमिल्ले० समोहओ उत्तरिल्ले चरिमंते उववाएयच्ची, अपजत्तसुहुमपुढविकाइए णं भंते! लोगस्स दाहिणिल्ले चरिमंते समोहए समोहणित्ता जे भविए लोगस्स दाहिणिल्ले चेव चरिमंते अपजत्तसुहुमपुढविकाइयत्ताए उववञ्जित्तए एवं जहा पुरच्छिमिल्ले समोहओ पुरच्छिमिल्ले चेव उववाइओ तहेव दाहिणिल्ले समोहए दाहिणिल्ले चेव उववायव्वो, तहेव निरवसेसं जाव सुहुमवणस्सइकाइओ पत्तओ सुहुमवणस्सइकाइएसु चेव पचत्तसु दाहिणिल्ले चरिमंते उववाइओ एवं दाहिणिल्ले समोहओ पञ्चच्छिमिल्ले चरिमंते उववाएयव्वो नवरं दुसमइयतिसमइयचउसमइयविग्गहो सेसं तहेव । दाहिणिल्ले समोहओ उत्तरिल्ले चरिमंते उववाएयव्वो जहेव सद्वाणि तहेव एगसमइयदुसमइयतिसमइयचउसमइयविग्गहो, पुरच्छिमिल्ले जहा पञ्चच्छिमिल्ले तहेव दुसमइयतिसमइयचउसमय०, पच्चच्छिमिल्ले य चरिमंते समोहयाणं पञ्चच्छिमिल्ले चेव उववज्रमाणाणं जहा सट्टाणे उत्तरिल्ले उववज्रमाणाणं एगसमइओ विग्गहो नत्थि, सेसं तहेव, पुरच्छिमिल्ले जहा सट्टाणे, दाहिणिल्लेएगसइओ विग्गहो नत्थि, सेसं तं चेव, उत्तरिल्ले समोहयाणं उत्तरिल्ले चेव उववज्रमाणाणं जव सट्टाणे, उत्तरिल्ले समोहयाणं पुरच्छिमिल्ले उववज्रमाणाणं एवं चेव, नवरं एसमइओ विग्गहो नत्थि, उत्तरिल्ले समोहयाणं दाहिणिल्ले उववज्जमाणाणं जहा सट्टाणे, उत्तरिल्ले समोहयाणं पञ्चच्छिमिल्ले Page #1053 -------------------------------------------------------------------------- ________________ ४८६ भगवतीअङ्गसूत्रं (२) ३४/१/१/१०३४ उववजमाणाणं एगसमइओ विग्गहो नत्थि, सेसं तहेव जाव सुहमवणस्सइकाइओ पजताओ सुहुमवणस्सइकाइएसु पज्जत्तएसु चेव । कहिन्नं भंते ! बायरपुढविकाइयाणं पज्जत्तागाणं ठाणा प०?, गोयमा ! सहाणेणं अट्ठसु पुढवीसु जहा ठाणपदे जाव सुहमवणस्सइकाइया जे य पज्जत्तगा जे य अपजत्तगा ते सव्वे एगविहा अविसेसमणाणत्ता सव्वलोगपरियावन्ना प० समणाउसो।। __ अपजत्तसुहमपुढविकाइयाणं भंते ! कति कम्मप्पगडीओ पन्नत्ताओ?, गोयमा ! अट्ठ कम्पप्पगडीओप०, तं०-नाणावरणिजंजावअंतराइयं, एवं चउक्कएणं भेदेणंजहेव एगिदियसएसु जाव बायरवणस्सइकाइयाणं पजत्तगाणं, अपजत्तसुहुमपुविकाइयाणं भंते! कति कम्मप्पगडीओ बंधति ?, गोयमा ! सत्तविहबंधगावि अट्टविहबंधगावि जहा एगिंदियसएसु जाव पञ्जत्ता बायरवणस्सइकाइया। . अपज्जत्तसुहम्पुढविकाइया णं भंते ! कति कम्पप्पगडीओ वेदेति ? गोयमा ! चोदस कम्मप्पगडीओ वेदेति तंजहा-नाणावरणिशंजहा एगिदियसएसुजाव पुरिसवेदवझंएवं जाव बादरवणस्सइकाइयाणं पजत्तगाणं, एगिदिया णभंते! कओउववजंति किं नेरइएहितो उववजंति जाह वक्कंतीए पुढविक्काइयाणं उववाओ, एगिदियाणं भंते ! कइ समुग्धाया प०.?, गोयमा ! चत्तारि समुग्धाया पं० तंजहा-वेदनासमुग्घाए जाव वेउब्वियसमुग्घाए। एगिदिया णं भंते ! किं तुल्लद्वितीया तुल्लविसेसाहियं कम्मं पकरेंति ?, तुल्लेद्वितीया वेमायविसेसाहियं कम्मंपकरेंति ? वेमायद्वितीया तुल्लविसेसाहियं कम्मंपकरेंति ? वेमायद्वितीया. मायविसेसाहियं कम्मंपकरेंति?, गोयमा! अत्येगइयातुल्लद्वितीया तुल्लविसेसाहि कम्मंपकरेति अत्थेगइयातुल्लद्वितीया वेमायविसेसाहिया कम्मंपक ते अत्यंगइयावेमायद्वितीया तुल्लविसेसाहियं कम्मं पकरेंति अत्थेगइया वेमायद्वितीया वेमायविसेसाहियं कम्मं पकरेति। से केणटेणं भंते! एवं वुच्चइ अत्थेगइयातुल्लद्वितीयाजाव वेमायविसेसाहियं कम्मंपकरेति गोयमा! एगिदिया चउब्विहा पन्नत्ता, तंजहा-अत्थेगइया समाउया समोववनगा १ अत्थेगइया समाउया विसमोववत्रगा २ अथेगइया विसमाउया समोववनगा ३ अत्थेगइया विसमाउया विसमोववनगा ४, तत्थ णंजे ते समाउया समोववन्नगातेणं तल्लद्वितीया तुल्लविसेसाहियं कम्म पकरेति १ तत्थ णं जे ते समाउया विसमोववन्नगा ते णं तुलद्वितीया चेमायविसेसाहियं कम्म पकरेंति २ तत्थ णं जे ते विसमाउया समोववनगा ते णं वेमायद्वितीया तुल्लविसेसाहियं कम्म पकरेंति ३ तत्थ गंजे ते विसमाउया विसमोववनगा ते णं वेमायट्ठिइया वेमायविसेसाहियं कम्म पकरेंति ४, से तेणद्वेणं गोयमा ! जाव वेमायविसेसाहियं कम्मं पकरेति ।। सेवं भंते ! २ जाव विहरति ।। वृ. 'अपजत्तसुहुमे'त्यादि, 'अहोलोयखेत्तनालीएत्ति अघोलोकलक्षणे क्षेत्रे य नाडीवसनाडी साऽधोलोकक्षेत्रनाडी तस्याः, एवमूर्ध्वलोकक्षेत्रनाड्यपीति, 'तिसमइएण वत्ति, अधोलोकक्षेत्रे नाड्या बहि पूर्वादिदिशिमृत्वैकेन नाडीमध्य प्रविष्टो द्वितीये समये उर्द्ध गतस्तत एकप्रतरे पूर्वस्यां पश्चिमायां वा यदोत्पत्तिर्भवति तदाऽनुश्रेण्यां गत्वा तृतीयसमये उत्पद्यत इति 'चउसमइएण व'त्ति यदा नाड्या बहिर्वायव्यादिविदिशि मृतस्तदैकेन समयेन पश्चिमा Page #1054 -------------------------------------------------------------------------- ________________ शतकं - ३४/१, वर्ग:-१, उद्देशक:- १ 119 11 यामुत्तरस्यां वा गतो द्वितीयेन नाड्यां प्रविष्टस्तृतीये ऊर्द्ध गतश्चतुर्थेऽनुश्रेण्यां गत्वा पूर्वादिदिश्युत्पद्यत इति, इदं च प्रायोवृत्तिमङ्गीकृत्योक्तं, अन्यथा पञ्चसामयिक्यपि गति सम्भवति, यदाऽघोलोककोणादूर्ध्वलोककोण एवोत्पत्तव्यं भवतीति, भवन्ति चात्र गाथाः"सुत्ते च समयाओ नत्थि गई उपरा विणिद्दिट्ठा । जुज्जइ य पंचसमया जीवस्स इमा गई लोए ।। जो तमतमविदिसाए समोहओ बंभलोगविदिसाए । उवज गईए सो नियमा पंचसमयाए । उजुयायतेगका दुहओवंका गई विणिद्दिट्ठा । जुज्जइ य तिचउवंकावि नाम चउपंचसमयाए ॥ उववायाभावाओ न पंचसमयाऽहवा न संतावि । भणिया जह चउसमया महल्लबंधे न संतावि ॥ ॥ २ ॥ ॥३॥ ॥४॥ ४८७ 'अपज्जत्ताबायर उक्काइए ण' मित्यादौ, 'दुसमइएण वा तिसमइएण वा विग्गहेणं उववज्जेज्ज' त्ति, एतस्येयं भावना - समयक्षेत्रादेकेन समयेनोर्ध्व गतौ द्वितीयेन तु नाड्या बहिर्दिव्यवस्थितमुत्पत्तिस्थानमिति तथा समयक्षेत्रादेकेनोर्ध्वं याति द्वितीयेन तु नाड्या बहि पूर्वादिदिशि तृतीयेन तु विदिग्व्यवस्थितमुत्पत्तिस्थानमिति । अथ लोकचरमान्तमाश्रित्याह- 'अपज्जत्तासुहुमपुढविकाइए णं भंते ! लोगस्से' त्यादि, इह च लोकचरमान्ते बादराः पृथ्वीकायिकाप्कायिकतेजोवनस्पतयो न सन्ति सूक्ष्मास्तु पञ्चापि सन्ति बादरवायुकायिका श्चेति पर्याप्तापर्याप्तभेदेन द्वादश स्थानान्यनुसर्तव्यानीति, इह च लोकस्य पूर्चरमान्तात्पूर्वचरमान्ते उत्पद्यमानस्यैकसमयादिका चतुःसमयान्ता गति संभवति, अनुश्रेणिविश्रणिसम्भवात्, पूर्वचरमान्तात्पनुर्दक्षिणचरमान्ते उत्पद्यमानस्य छ्यादिसामयिक्येव गतिरनुश्रेणेरभावात्, एवमन्यत्रापि विश्रेणिगमन इति । एवमुत्पादमधिकृत्यैकेन्द्रियप्ररूपणा कृता, अथ तेषामेव स्थानादिप्ररूपणायाह - "कहिं ण' मित्यादि, 'सङ्घाणेणं' ति स्वस्थानं यत्रास्ते बादरपृथिवीकायिकस्तेन स्वस्थानेन स्वस्थानमाश्रित्येत्यरथः 'जहा ठाणपदे 'त्ति स्थानपदं च प्रज्ञापनाया द्वितीयं पदं, तच्चैवं- 'तंजहा - रयणप्पभाए सक्करप्पभाए वालुयप्पभाए' इत्यादि, 'एगविह'त्ति एकप्रकारा एव प्रकृतस्वस्थानादिविचारमधिकृत्यैौघतः 'अविसेसमणाणत्त' त्ति अविशेषाः - विशेषरहिता यथा पर्याप्तकास्तथैवेतरेऽपि 'अनाणना' त्ति अनानात्वाः- नानात्ववर्जिताः येष्वेवाधारभूताकाशप्रदेशेष्वेके तेष्वेवेतरेऽपीत्यर्थः 'सव्वलोयपरियावन्न'त्ति उपपातसमुद्घातस्वस्थानैः सर्वलोके वर्त्तन्त इति भावना, तत्रोपपात-उपपाताभिमुख्यं समुद्घात इह मारणान्तिकादि स्वस्थानं तु यत्र ते आसते । समुद्घातसूत्रे ‘बेउव्वियसमुग्धाए'त्ति यदुक्तं तद्वायुकायिकानाश्रित्येति । एकेन्द्रियानेव भङ्गयन्तरेण प्रतिपादयन्नाह - 'एगिंदिया णमित्यादि, 'तुल्लट्ठिय'त्ति तुल्यस्थितिकाः परस्परापेक्षया समानायुष्का इत्यर्थः, 'तुल्लविसेसाहियं कम्मं पकरेंति' त्ति परस्परापेक्षया तुल्यत्वेन विशेषेण-असङ्घयेयभागादिनाऽधिकं- पूर्वकालबद्धकमपिक्षयाऽधिकतरं तुल्य विशेषाधिकं 'कर्म' ज्ञानावरणादि 'प्रकुर्वन्ति' बघ्नन्ति १ । Page #1055 -------------------------------------------------------------------------- ________________ ४८८ भगवतीअगसूत्रं (२) ३४/9/9/१०३४ तथा तुल्यस्थितयः 'वेमायविसेसाहिय'ति विमात्रः-अन्योऽन्यापेक्षया विषमपरिमाणः कस्याप्येसङ्घयेयभागरूपोऽन्यस्य सङ्खयेयभागरूपोयोविशेषस्तेनाधिकंपूर्वकालबद्धकम्मपिक्षया यत्तत्तथा २। तथा 'वेमायटिइय'त्ति विमात्रा-विषममात्रा स्थिति-आयुर्येषां ते विमात्रस्थितयो विषमायुष्का इत्यर्थः 'तुल्लविसेसाहियत्तितथैव,एवं चतुर्थोऽपि, 'तस्थणंजेते'इत्यादि, समाउया समोववन्नगति समस्थितयः समकमेवोत्पन्ना इत्यर्थः, एते चतुल्यस्थितयः समोत्पन्नत्वेनपरस्परेण समानयोगत्वात्समानमेव कर्म कुर्वन्ति, तेच पूर्वकम्मापेक्षया समं वा हीनं वाऽधिकं वा कर्म कुन्ति, यद्यधिकंतदा विशेषाधिकमपितच्च परस्परतस्तुल्यविशेषाधिकंन तुविशेषाधिकमेवेत्यत उच्यतेतुल्यविशेषाधिकमिति, तथा येसमायुषो विषमोपपन्नकास्तेतुल्यस्थितयः विषमोपपन्नत्वेन च योगवैषम्याद्विमात्रविशेषाधिकं कर्म कुर्वन्तीति । तथा ये विषमायुषः समोपपन्नकास्ते विमात्रस्थितयः समोत्पन्नत्वेन च समानयोगत्वात् तुल्यविशेषाधिकं कर्म कुर्वन्तीति । तथा ये विषमायुषो विषमोपपन्नकास्ते विमात्रस्थितयो विषमोत्पन्नत्वाच्च योगवैषम्येण विमात्रविशेषाधिकं कर्म कुर्वन्तीति॥ शतकं-३४/१, उद्देशकः-१ समाप्तः -शतकं-३४/१ उद्देशकः-२:मू. (१०३५) कइविहाणं भंते! अनंतरोववनगा एगिदिया पन्नत्ता?, गोयमा! पंचविहा अनंतरोववनगा एगिदिया पन्नत्ता, तंजहा-पुढविकाइया दुयाभेदो जहा एगिदियसएस जाव बायरवणस्सइकाइया य। ___ कहिन्नं भंते! अनतरोववन्नगाणंबायरपुढविकाइयाणंठाणा पन्नत्ता?, गोयमा! सट्टाणेणं अट्ठसुपुढवीसु, तं०-रयणप्पभाएजहा ठाणपदे जावदीवेसु समुद्देसु एत्थणं अनंतरोववनगाणं बायरपुढविकाइयाणं ठाणा प०, उववाएणं सव्वलोए समुग्घाएणं सव्वलोए सट्ठाणेणं लोगस्स असंखेजइभागे। अनंतरोवपन्नगसहमपुढविकाइया एगविहाअविसेसमणाणत्ता सव्वलोएपरियावनापन्नता समणाउसो !, एवं एएणं कमेणं सव्वे एगिदिया भाणियव्वा, सटाणाई सब्वेसिं जहा अणपदे तेसिं पज्जत्तगाणं बायराणं उववायसमुग्घायसठ्ठाणाणि जहा तेसिं चेव अपजत्तगाणं, बायराणं सुहुमाणं सव्वेसिं जहा पुढविकाइयाणं भणिया तहेव भाणियव्वा जाव वणस्सइकाइयत्ति अनंतरोववन्नगासुहमपुढविकाइयाणं भंते ! कइ कम्मप्पगडीओ प०?, गोयमा! अट्ठ कम्मप्पगडीओ पन्नत्ताओ एवं जहा एगिदियसएसु अनंतरोववनगउद्देसए तहेव पन्नताओ तहेव बंधति तहेव वेदेति जाव अनंतरोववनगा बायरवणस्सइकाइया। अनंतरोववन्नगएगिदिया णं भंते ! कओ उववजंति? जहेव ओहिए उद्देसओ भणिओ तहेव । अनंतरोववनगएगिदियाणं भंते ! कति समुग्घाया पन्नत्ता?, गोयमा ! दोन्नि समुग्घाया प०, तं०-वेदनासमुग्घाए य कसायसमुग्घाए। अनंतरोववन्नगएगिदियाणं भंते! किंतुल्लद्वितीया तुल्लविसेसाहियं कम्मंपकरेति? पुच्छा तहेव, गोयमा ! अत्थेगइया तुल्लट्टितीया तुल्लविसेसाहियं कम्मं पकरेंति अत्थेगइया तुल्लद्वितीया Page #1056 -------------------------------------------------------------------------- ________________ शतकं - ३४/१, वर्ग:-१, उद्देशकः - २ वेमायविसेसाहियं कम्मं पकरेति । सेकेणट्टेणं जाव बेमायविसेसाहियं कम्भं पकरेति ?, गोयमा ! अनंतरोववन्नगा एगिंदिया दुविहा प० तं० - अत्थेगइया समाउया समोववन्नंगा अत्थेगइया समाउया विसमोववन्नगा तत्थ णं जे ते समाज्या समोववत्रगा ते णं तुल्लङितीया तुल्लविसेसाहियं कम्मं पकरेति तत्थ णं जे ते समाउया विसमोववन्नगा ते णं तुल्लट्ठितीया वेमायविसेसाहियं कम्मं पकरेति, से तेणट्टेणं जाव वेमायविसेसाहियं० पकरेति । सेवं भंते ! २ त्ति ॥ ४८९ वृ. 'दुयाभेदो' त्ति, अनन्तरोपपत्रै केन्द्रियाधिकारादनन्तरोपपन्नानां च पर्याप्तकत्वाभावादपर्याप्तकानां सतां सूक्ष्मा बादराश्चेति द्विपदो भेदः, 'उववाएणं सव्वलोए समुग्धाएणं सव्वलोए'त्ति, कथम्?, 'उपपातेन' उपपाताभिमुख्येनापान्तरालगतिवृत्येत्यर्थ समुद्घातेन-मारणान्तिकेनेति, ते हि ताभ्यामतिबहुत्वात्सर्वलोकमपि व्याप्य वर्त्तन्ते, इह चैवंभूतया स्थापनया भावना कार्याअत्र च प्रथमवक्रं यदैवैके संहरन्ति तदैव तद्वक्रदेशमन्ये पूरयन्ति, एवं द्वितीयवक्रसंहरणेऽपि अवक्रोत्पत्तावपि प्रवाहतो भावनीयम्, अनन्तरोपपन्नकत्वं चेह भाविभवापेक्षं ग्राह्यमपान्तराले तस्य साक्षादभावात्, मारणान्तिकसमुद्घातश्च प्राक्तनभवापेक्षयाऽनन्तरोपपत्रकावस्थायां तस्यासम्भवादिति । 'सहाणेणं लोगस्स असंखेज्जइभागे त्ति, रत्नप्रभादिपृथिवीनां विमानानां च लोकस्यासंख्येयभागवर्त्तित्वात् पृथिव्यादीनां च पृथिवीकायिकानां स्वस्थानत्वादिति, 'सट्ठाणाई सव्वेसिं जहा ठाणए तेसिं पचत्तगाणं वायराणं' ति, इह तेषामिति पृथिवीकायिकादीनां, स्वस्थानानि चैवं बादरपृथिवीकायिकानां । 'अट्ठसु पुढवीसुतं जहा - रयणप्पभाए' इत्यादि, वादराप्कायिकानां तु 'सत्तसु घनोदहीसु' इत्यादि, बादरतेजस्कायिकानां तु 'अंतोमणुस्सखेत्ते ' इत्यादि, बादरवायकायिकानां पुनः 'सत्तसु घनवायवलएसु' इत्यादि, बादरवनस्पतीनां तु 'सत्तसु धनोहीसु' इत्यादि । 'उववायसमुग्धायसद्वाणाणि जहा तेसिं चेव अपञ्चत्तगाणं बायराणं' ति, इह 'तेसिं चेव'त्ति पृथिवीकायिकादीनां तानि चैवं ' जत्थेव वायरपुढविकाइयाणं पज्जत्तगाणं ठाणा तत्थेव बायरपुढविकाइयाणं अपजत्तगाणं ठाणा पन्नत्ता उववाएणं सव्वलोए समुग्धाएणं सव्वलोए सट्टाणेणं लोगस्स असंखेज्जइभागे' इत्यादि । समुद्घातसूत्रे - 'दोन्नि समुग्धाय'त्ति, अनन्तरोपपन्नत्वेन मारणान्तिकादिसमुद्धातानामसम्भवादिति । 'अनंतरोववन्नगएगिंदिया णं भंते! किं तुल्लट्टिईए' इत्यादौ, 'जे ते समाउया समोववन्नगा ते णं तुल्लईया तुल्लविसेसाहियं कम्मं पकरेति' त्ति ये समायुषः अनन्तरोपपन्नकत्वपर्ययमाश्रित्य समयामात्रस्थितकास्तत्परतः परम्परोपपत्रकव्यदेशात् समोपपन्नकाः एकत्रैव समये उत्पत्तिस्थानं प्राप्तास्ते तुल्यस्थितयः समोपपन्नकत्वेन समयोगत्वात्, तुल्यविशेषाधिकं कर्म प्रकुर्वन्ति । 'तत्थ णं जे ते समाउया विसमोववन्नगा ते णं तुल्लट्ठिया वेमायविसेसाहियं कम्मं पकरेंति' त्ति ये तु समायुषस्तथैव विषमोपपन्नका विग्रहगत्या समायादिभेदेनोत्पत्ति स्थानं प्राप्तास्ते तुल्यस्थितयः आयुष्कोदय वैषम्येणोत्पत्तिस्थानप्राप्तिकालवैषम्यात् विग्रहेऽपिच बन्धकत्वाद् विमात्रविशेषाधिकं Page #1057 -------------------------------------------------------------------------- ________________ ४९० भगवतीअङ्गसूत्रं (२) ३४/१/२/१०३५ कर्म प्रकुर्दन्ति, विषमस्थितिकसम्बन्धि त्वन्तिममङ्गद्वयमनन्तोपपन्नकानां न संभवत्यनन्तरोपपन्नकत्व विषमस्थिरतेरभावात् । एतच्च गमनिकामात्रमेवेति, -: शतकं-३४/१ उद्देशकाः-२ समाप्तम् : -शतकं-३४/१ उद्देशकः-३:मू. (१०३६) कइविहाणं भंते ! परंपरोववन्नगा एगिंदिया पन्नत्ता?, गोयमा! पंचविहा परंपरोवत्रगा एगिदिया प० तं०-पुढविक्काइया भेदो चउक्कओ जाववणस्सइकाइयत्ति। परपरोववन्नगअपज्जत्तसुहुमपुढविकाइएणंभंते! इमीसे रयणप्पभाएपुढवीए पुरच्छिमिल्ले चरिमंते समोहए २ जे भविए इमीसे रयणप्पभाए पुढवीए जाव पच्चच्छिमिल्ले चरिमंते अपञ्जत्तसुहमपुढविकाइयत्ताए उवव० एवंएएणं अभिलावेणंजहेव पढमोउद्देसओजावलोगचरिमंतोत्ति कहिन्नं भंते! परंपरोववन्नगवायरपुढविकाइयाणं ठाणा प०?, गोयमा! सट्ठाणेणं अट्ठसु पुढवीसु एवं एएणं अभिलावेणं जहा पढमे उद्देसए जाव तुलद्वितीयत्ति । सेवं भंते ! २ ति। -शतकं-३४/१ उद्देशकाः-४-११:मू. (१०३७) एवं सेसावि अट्ट उदेसगा जाव अचरमोत्ति, नवरं अनंतरा अनंतरसरिसा परंपरा परंपरसरिसा चरमा य अचरमा य एवं चेव, एवं एते एक्कारस उद्देसगा। -शतक-३४, द्वितीयं शतकं-उद्देशकाः-१-११:मू. (१०३८) कइविहाणंभंते! कण्हलेस्साएगिदियाप०?, गोयमा! पंचविहा कण्हलेस्सा एगिदिया प० भेदो चउक्कओ जहा कण्हलेस्सएगिदियसए जाव वणस्सइकाइयत्ति। कण्हलेस्सअपञ्जत्तासुहुमपुढविकाइएणंभंते! इमीसे रयणप्पभाए पुढवीएपुरच्छिमिल्ले एवं एएणं अभिलावेणं जहेव ओहिउद्देसओ जाव लोगचरिमंतेत्ति सव्वत्थ कण्हलेस्सेसु चेव उववाएयव्यो। कहिन्नं भंते! कण्हलेस्सअपजत्तबायरपुढविकाइयाणं ठाणा प० एवं एएणं अभिलावेणं जहा ओहिउद्देसओ जाव तुल्लट्टिइयत्ति । सेवं भते! २त्ति । एवं एएणं अभिलावेणं जहेव पढमं सेढिसयंतहेव एक्कारस उद्देसगा भाणियव्वा । -शतक-३४ तृतीयं शतक :मू. (१०३९) एवं नीललेस्सेहिवि | -शतकं-३४-चतुर्थ शतकं:मू. (१०४०) काउलेस्सेहिवि सयं, एवं चेव ।. -शतकं-३४-पञ्चमंशतकं:मू. (१०४१) भव सिद्धियएहिवि सयं ।। -शतकं-३४-षष्ठंशतकं:मू. (१०४२) कइविहाणं भंते ! अनंतरोववन्ना कण्हलेस्सा भवसिद्धिया एगिदिया प० जहेवअनंतरोववन्नउद्देसओ ओहिओतहेव।कइविहाणंभंते! परंपरोववन्ना कण्हलेस्सभवसिद्धिया एगिदिया प०?, गोयमा! पंचविहा परंपरोववनगा कण्हलेसभवसिद्धिएयगिंदिया पं० ओहिओ भेदो चउक्कओ जाव वणस्सइकाइयत्ति। Page #1058 -------------------------------------------------------------------------- ________________ शतकं-३४/६, वर्गः-६, उद्देशकः-२ परंपरोववन्नकण्हलेस्सभवसिद्धियअपजत्तसुहुमपुढविकाइएणंभंते! इमीसे रयणप्पभाए पुढवीएएवंएएणं अभिलावेणंजहेव ओहिओउद्देसओजावलोयचरमंतेत्ति, सव्वस्थ कण्हलेस्सेसु भवसिद्धिएसु उववाएयब्यो । कहिन्नं भंते ! परंपरोववनकण्हलेस भवसिद्धियपजतबायरपुढविकाइयाणं ठाणा प० एवं एएणं अभिलावेणं जहेव ओहिओ उद्देसओ जाव तुल्लट्टिइयत्ति, एवं एएणं अभिलावेणं कण्हलेस्स भवसिद्धियएगिदिएहिवि तहेव । -शतक-३४ शतकानि७-१२:मू. (१०४३) एवं काउलेस्सभवसिद्धियएगिदियेहिवि सयं अट्ठमं सयं। जहा भवसिद्धिएहिं चत्तारि सयाणिएवं अभवसिद्धिएहिवि चत्तारिसयाणि भाणियवाणि, नवरंचरमअचरमवजा नव उद्देसगाभाणियव्वा, सेसंतंचेव, एवंएयाइंबारस एगिदियसेढीसयाई सेवंभंते ! २ तिजाव विहरइ।। वृ. शेषं सूत्रसिद्धं, नवरं 'सेढिसयंति ऋज्वायतश्रेणीप्रधानं शतं श्रेणीशतमिति शतकं-३४ प्रथमशतकस्य उद्देशकः-२-११ एवं शतकं-२-१२ समाप्तानि यद्गीर्दीपशिखेवखण्डिततमा गम्भीरगेहोपमग्रन्थार्तप्रचयप्रकाशनपरा सद्दष्टिमोदावहा। तेषांज्ञप्ति विनिर्जितामरगुरुप्रज्ञानियां श्रेयसां, सूरीणामनुभावतः शतमिदंव्याख्यातमेवं मया ।। शतकं-३४ समाप्तम् (शतकं-३५) वृ.चतुस्त्रिंशते एकेन्द्रियाः श्रेणीप्रक्रमेण प्रायः प्ररूपिताः, पञ्चत्रिंशेतुतएव राशिप्रक्रमेण प्ररूप्यन्ते इत्येवंसम्बन्धस्यास्य द्वादशावान्तरशतस्येदमादिसूत्रम् शतकं-३५ प्रथम शतकं, उद्देशकः-१ मू. (१०४४) कइ णं भंते ! महाजुम्मा पन्नत्ता ? गोयमा! सोलस महाजुम्मा पंतं०कडजुम्मकडजुम्मे १ कडजुम्मतेओगे २ कडजुम्मदावरजुम्मे ३ कडजुम्मकलियोगे४ तेओगकडजुम्मे ५ तेओगतेओगे६ तेओगदावरजुम्मे७ तेओगकलिओए ८ दावरजुम्मकडजुम्मे ९ दावरजुम्मतेओए १० दावरजुम्मदावरजुम्मे ११ दावरजुम्मकलियोगे १२ कलिओगकडजुम्मे १३ कलियोगतेओगे १४ कलियोगदावरजुम्मे १५ कलियोगकलियओगे १६ । से केणटेणं भंते ! एवं वुच्चइ सोलस महाजुम्मा प० तं०-कडजुम्मकडजुम्मे जाव कलियोगकलियोगे। ___ गोयमा! जे णं रासी चउक्कएणंअवहारेणंअवहीरमाणे चउपञ्जवसिएजेणं तस्स रासिस्स अवहारसमया तेऽवि कडजुम्मा सेत्तं कडजुम्मकडजुम्मे, जे णं रासी चउक्कएणं अहवारेणं अवहीरमाणे तिपज्जवसिएजेणं तस्सरासिस्स अवहासमया कडजुम्मा सेत्तं कडजुम्मतेयोए २। जेणंरासीचउक्कएणंअवहारेणंअवहीरमामे दुपञ्जवसिएजेणंतस्स रासिस्सअवहारसमया कडजुम्मा सेतं कडजुम्मदावरजुम्मे ३जेणंरासीचउक्कएणं अवहारेणं अवहीरमाणे एगपञ्जवसिए जेणं तस्स रासिस्स अवहारसमया कडजुम्मा सेत्तं कडजुम्मकलियोगे ४/ Page #1059 -------------------------------------------------------------------------- ________________ ४९२ भगवतीअगसूत्रं (२) ३५/१/१/१०४४ जे णं रासिचउक्कएणं अवहारेणं अवहीरमाणे चउपञ्जवसिए जे णं तस्स रासिस्स अवहारसमया तेयोगा सेत्तं तेओगकडजुम्मे १ जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे तिपञ्जवसिएजेणं तस्स रासिस्स अवहारसमया तेओगा सेत्तं तेओगतेओगे २ । जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे दोपञ्जवसिए जे णं तस्स रासिस्स अवहारसमया तेयोया सेत्तं तेओयदावरजुम्मे ३ जेणंरासी चउक्कएणं अवहारेणं अवहीरमाणे एगपज्जवसिए जे णं तस्स रासिस्स अवहारसमया तेओया सेत्तं तेयोयकलियोगे ४ । जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे चउपञ्जवसिए जे णं तस्स रासिस्स अवहारसमयादावरजुम्मा सेत्तं दावरजुम्मकडजुम्मे १ जेणंराशीचउकएणंअवहारेणंअवहीरमाणे तिपज्जवसिएजेणं तस्स रासिस्स अवहारसमया दावरजुम्मा सेत्तं दावरजुम्मतेयोए २ ॥ जेणंरासीचउक्कएणं अवहारेणं अवहीरमाणेदुपज्जवसिएजेणंतस्स रासिस्सअवहारसमया दावरजुम्मा सेतं दावरजुम्मदावरजुम्मे ३जेणंरासी चउक्कएणंअवहारेणंअवहीरमाणे एगपञ्जवसिए जेणं तस्स रासिस्स अवहारसमया दावरजुम्मा सेत्तं दावरजुम्मकलियोए ४।। जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे चउपज्जवसिए जे णं तस्स रासिस्स अवहारसमयाकलियोगासेत्तं कलिओगकडजुम्मे१जेणंरासी चउककएणंअवहारेणं अवहीरमाणे तिपज्जवसिएजेणं तस्स रासिस्स अवहारसमया कलियोगा सेत्तं कलियोगतेयोए २। जेणंरासीचउक्कएणं अवहारेणं अवहीरमाणेदुपज्जवसिएजेणंतस्स रासिस्सअवहारसमया कलियोगा सेतं कलियोगदावरजुम्मे ३जेणंरासी चउक्कएणं अवहारेणं अवहीरमाणे एगपज्जवसिए जे णं तस्स रासिस्स अवहारसमया कलियोगा सेत्तं कलियोगकलिओगे ४, से तेणट्टेणं जाव कलियओगकलिओगे। वृ. 'कइ णं भंते !'इत्यादि, इह युग्मशब्देन राशिविशेषा उच्यन्ते ते च क्षुल्लका अपि भवन्ति यथा प्राक्प्ररूपिताः अतस्तद्व्यवच्छेदाय विशेषणमुच्यते महान्तिच तानि युग्मानि च महायुम्भानि, 'कडजुम्मकडजुम्मे'त्ति यो राशि सामयिकेन चतुष्कापहारेणापह्रियमाणश्चतुष्पर्यवसितो भवति अपहारसमया अपि चतुष्कापहारेण चतुष्पर्यवसिता एव असौ राशि कृतयुग्मकृतयुग्मइत्यभिधियते, अपह्रियमाणद्रव्यापेक्षयातत्समयापेक्षयाचेति द्विधाकृतयुग्मत्वात, एवमन्यत्रापि शब्दार्थो योजनीयः, स च किल जघन्यतः षोडशात्मकः, एषां हि चतुष्कापहारतश्चतुरनत्वात्, समयानांच चतुःसङ्घयत्वादिति १।। 'कडजुम्मतेओए'त्ति, यो राशिप्रतिसमयं चतुष्कापहारेणापहियमामस्त्रिपर्यवसानो भवति तत्समयाश्चतुष्पर्यवसिता एवासावपहियणाणापेक्षया त्र्योजः अपहारसमयापेक्षया तु कृतयुग्म एवेतिकृतयुग्मत्र्योजइत्युच्यते, तच्चजघन्यत एकोनविंशति, तत्रहि चतुष्कापहारे त्रयोऽवशिष्यन्ते तत्स्मयाश्चत्वार एवेति २। एवं राशिभेदसूत्राणि तद्विवरणसूत्रेभ्योऽवसेयानि, इह चसर्वत्राप्यपहारसमयापेक्षमाद्यं पदं अपहियमाण द्रव्यापेक्षं तु द्वितीयमिति, इह च तृतीयदारभ्योदाहरणानि कृतयुग्मद्वापरे राशावष्टादशादयः, कृतयुग्मकल्योजे सप्तदशादयः त्र्योजःकृतयुग्मे द्वादशादयः । एषां हि चतुष्कापहारेचतुरग्रत्वात्तत्समयानांचत्रित्वादिति,त्र्योजत्र्योजराशौतुपञ्चदशादयः Page #1060 -------------------------------------------------------------------------- ________________ शतकं-३५/१, वर्ग:-१, उद्देशकः-१ योजद्वापरे तु चतुर्दशादयः त्र्योजकल्योजे त्रयोदशादयः द्वापरकृतयुग्मेऽष्टादयः द्वापरत्र्योजराशावेकादशादयः द्वापरद्वापरे दशादयः द्वापरकल्योजे नवादयः कल्योजकृतयुग्मे चतुरादयः कल्योजत्र्योजराशौ सप्तादयः कल्योजद्वापरे षडादयः कल्योजकल्योजे तु पञ्चादय इति ॥ मू. (१०४५) कडजुम्मकडजुम्मएगिदिया णं भंते ! कओ उववऑति किं नेरहिएहितो जहा उप्पलुद्देसए तहा उववाओ। ते णं भंते ! जीवा एगसमएणं केवइया उववजंति ?, गोयमा! सोलस वा संखेचा वा असंखेजा वा अनंता वा उपवनंति, ते णं भंते ! जीवा समए समए पुच्छा, गोयमा! तेणं अनंता समए समएअवहीरमाणा २ अनंताहिं उस्सप्पिणीअवसप्पिणीहि अवहीरंति णो वेवणंअवहरिया सिया, उच्चत्तंजहा उप्पलुद्देसए। तेणंभंते ! जीवा नाणावरणिजस्स कम्मस्स किंबंधगा अबंधगा?, गोयमा! बंधगा नो अबंधगाएवं सव्वेसिं आउयवजाणं, आउयस्स बंधा वाअबंधगा वा, तेणंभंते! जीवानाणावरणिजस्स पुच्छा, गोयमा ! वेदगा नो अवेदगा, एवं सब्वेसिं। ते णं भंते ! जीवा किं सातावेदगा असातावेदगा? पुच्छा, गोयमा ! सातावेदगा वा असातावेदगा वा, एवं उप्पलुद्देसगपरिवाडी, सव्वेसि कम्माणं उदई नो अनुदई, छण्हं कम्माणं उदीरगा नो अनुदीरगा, वेदणिज्जाउयाणं उदीरगा वा अनुदीरगा वा। तेणं भंते ! जीवा किं कण्ह० पुच्छा, गोयमा! कण्हलेस्सा वा नील० काउ० तेउलेस्सा वा, नो सम्मदिट्ठी नो सम्मामिच्छादिट्ठी मिच्छादिट्ठी, नो नाणी अन्नाणी नियमं दुअन्नाणी तं०-मइअन्नाणी य सुयअनाणी य, नो मणजोगी नो वइजोगी काययोगी, सागारोवउत्ता वा अणागारोवउत्ता वा तेसि णं भंते ! जीवा णं सरीरा कतिवन्ना ? जहा उप्पलुद्देसए सव्वत्थ पुच्छा, गोयमा ! जहा उप्पलुद्देसए ऊसासा वा नीसासगा वा नो उस्सासनीसासगा वा, आहारगा वा अनाहारगा वा, नो विरया अविरया नो विरयाविरया, सकिरिया नोअकरिया, सत्तविहबंधगावाअट्ठविहबंधगा वा, आहारसन्नोवउत्ता वा जाव परिग्गहसनोवउत्ता वा, कोहकसायी वा मानकसायी जाव लोभकसायी वा, नो इत्थिवेदगा नो पुरिसवेदगा नपुंसगवेदगा, इथिवेयबंधगावा पुरिसवेदबंधगा वा नपुंसगवेदबन्धगावा, नो सन्त्री असन्त्री, सइंदिया नो अनिंदिया। ___ तेणंभंते ! कडजुम्मकडजुम्मएगिंदिया कालओ केवचिरं होइ?, गोयमा! जहन्त्रेणं एवं समयं उक्कोसेणं अनंतं कालं अनंता उस्सप्पिणिओसप्पिणीओ वणस्सइकाइयकालो, संवेहो न भन्नइ, आहारो जह उप्पलुद्देसए नवरं निव्वाघाएणं छद्दिसिं वाघायं पडुच्चं सिय तिदिसिं सिय चउदिसिं सियपंचदिसिं सेसंतहेव, ठितीजहन्नेणं अंतो० उक्कोसेणं बावीसंवाससहस्साइंसमुग्घाया आदिल्ला चत्तारि, मारणंतियसमुग्घातेणं समोहयावि मरति असमोहयावि मरंति, उव्वट्टणा जहा उप्पलुद्देसए। ___अह भंते ! सव्वपाणा जाव सव्वसत्ता कडजुम्मरएगिदियत्ताए उववनपुव्वा ?, हता गोयमा! असई अदुवा अनंतखुत्तो, कडजुम्मतेओयएगिदिया णं भंते ! कओ उववजंति ?, उववाओ तहेव, ते णं भंते ! जीवा एगसमए पुच्छा, गोयमा ! एकूणवीसा वा संखेज्जा वा Page #1061 -------------------------------------------------------------------------- ________________ ४९४ भगवती अङ्गसूत्रं (२) ३५/१/१/१०४५ असंखेज्जा वा अनंता वा उववज्रंति सेसं जहा कडजुम्मकडजुम्माणं जाव अनतखुत्तो, कडजुम्मदावरजुम्मएगिंदिया णं भंते! कओहिंतो उववज्रंति ?, उबयाओ तहेव । ते णं भंते! जीवा एगमएणं पुच्छा, गोयमा! अठ्ठारस वा संखेज्जा वा असंखेज्जा वा अनंता वा उवव० सेसं तहेव जाव अनंतखुत्तो, कडजुम्मकलियोगएगिंदिया णं भंते! कओ उवव० उववाओ तहेव परिमाणं सत्तरस वा संखेजा वा असंखेज्जा वा अनंता वा सेसं तहेव जाव अनंतखुत्तो तेयोगकडजुम्मएगिंदिया णं भंते! कओ उवव० ?, उववाओ तहेव परिमाणं बारस वा संखेज्जा वा असंखेजा वा अनंता वा उवव० सेसं तहेव जाव अनंतखुत्तो । तेयोयतेयोयएगिंदिया णं भंते! कओ उवव० ?, उववाओ तहेव परिमाणं पनरस वा संखेज्जा वा असंखेज्जा वा अनंता वा सेसं तहेव जाव अनंतखुत्तो । एवं एएसु सोलससु महाजुम्मेसु एक्को गमओ नवरं परिमाणे नाणत्तं तेयोयदावरजुम्मेसु परिमामं चोद्दस वा संखेज्जा वा असंखेज्जा वा अनंता वा उववज्ज्रंति तेयोगकलियोगेसु तेरस वा संखेज्जा वा असंखेज्जा वा अनंता वा उवव० दावरजुम्मकडजुम्मेसु अट्ठ वा संखेज्जा वा असंखेजा वा अनंता वा उववज्रंति दावरजुम्मतेयोगेसु एक्कारस वा संखेज्जा वा असंखेजा वा अनंता वा उववज्रंति दावरजुम्मदावर जुम्मेसु दस वा संखेज्जा या असंखेज्जा वा अनंता वा दावरजुम्मकलियोगेसु नव वा संखेज्जा वा असंखेजा वा अनंता वा उवव० कलियोगकडजुम्मे चत्तारि वा संखेजा वा असंखेज्जा वा अनंता वा उवव० कलियोगतेयोगेसु सत्त वा संखेज्जा वा असंखेजा वा अनंता वा उवव० कलियोगदावरजुम्मेसु छ वा संखे० असंखेज्जा वा अनंता वा उवय० । कलियोगकलियोगए गिंदिया णं भंते! कओ उवव० ?, उववाओ तहेव परिमाण पंचवा संखेज्जा वा असंखेज्जा वा अनंता वा उववज्रंति सेसं तहेव जाव अणंतखुत्तो। सेवं भंते ! २ त्ति । वृ. 'कडजुम्मकडजुम्मगिंदिय'त्ति, ये एकेन्द्रियाश्चतुष्कापहारे चतुष्पर्यवसिता यदपहारसमयाश्चतुष्पर्यवसानास्ते कृतयुग्मकृतयुग्मैकेन्द्रिया इत्येवं सर्वत्रेति । 'जहा उप्पलुद्देसए' त्ति उत्पलोद्देशकः - एकादशशते प्रथमः, इह च यत्र क्वचित्पदे उत्पलोद्देशकातिदेशः क्रियते तत्तत एवावधार्यं । 'संवेहो न भन्नइ'त्ति, उत्पलोद्देशके उत्पलजीवस्योत्पादो विवक्षितस्तत्र च पृथीवीकायिकादिकायान्तरापेक्षया संवेधः संभवति इह त्वेकेन्द्रियाणां कृतयुग्मकृतयुग्मविशेषणानामुत्पादोऽधिकृतस्ये च वस्तुतोऽनन्ता एवोत्पद्यन्ते तेषां चोदृत्तेरसम्भवात्संवेधो न संभवति, यश्च षोडशादीनामेकेन्द्रियेषूत्पादोऽभिहितोऽसौ त्रसकायिकेभ्यो ये तेषूत्पद्यन्ते तदपेक्ष एव न पुनः पारमार्थिकः अनन्तानां प्रतिसमयं तेषूत्पादादिति । शतकं - ३५ प्रथमंशतके उद्देशकः-१ समाप्तः -: शतकं - ३५ प्रथमशतके उद्देशक :- २ : मू. (१०४६) पढमसमयकडजुम्म २ एगिंदिया णं भंते! कओ उववज्रंति ?, गोयमा ! तहेव एवं जहेव पढमो उद्देसओ तहेव सोलसखुत्तो बितिओवि भाणियव्वो, तहेव सव्वं, नवरं इमाणि य दस नाणत्ताणि - ओगाहणा जहत्रेणं अंगुलस्स असंखेजइभागं उक्कोसेणवि अंगुलस्स असंखेज्जइ० आउयकम्मस्स नो बंधगा अबंधगा आउयस्स नो उदीरगा अणुदीरगा नो उस्सासगा Page #1062 -------------------------------------------------------------------------- ________________ ४९५ शतकं-३५/१, वर्ग:-१, उद्देशकः-२ नो निस्सासगा नो उस्सासनिस्सासगा सत्तविहबंधगा नो अट्ठविहबंधगा। तेणं भंते ! पढमसमयकडजुम्म २ एगिदियत्ति कालओ केवचिरं होइ ?, गोयमा! एवं समयं, एवं ठितीएवि, समुग्घाया आदिल्ला दोन्नि, समोहया न पुच्छिनंति उव्वट्टमा न पुच्छिज्जइ, सेसं तहेव सव्वं निवसेसं, सोलसुवि गमएसु जाव अनंतखुत्तो सेवं भंते ! २ ति। वृ. 'पढमसमयकडजुम्मरएगिदिय'त्ति, एकेन्द्रियत्वेनोत्पत्तौ प्रथमः समयो येषां ते तथा तेचते कृतयुग्मकृतयुग्माश्चेतिप्रथमसमयकृतयुग्मकृतयुग्मास्तेचते एकेन्द्रियाश्चेति समासोऽतस्ते 'सोलसखुत्तो'त्ति षडशकृत्वः-पूर्वोक्तान षोडश राशिभेदानाश्रित्येत्यर्थः । 'नाणत्ताईति पूर्वोक्तस्य विलक्षणत्वस्थानानि, ये पूर्वोक्ता भावास्ते केचित् प्रथमसमयोत्पन्नानां न संभवन्तीतिकृत्वा, तबावगाहनाद्योद्देशके बादरवनस्पत्यपेक्षया महत्युक्ताऽभूत इह तुप्रथमसमयोत्पन्नतेवन साऽल्पेति नानात्वम्, एवमन्यान्यपि स्वधियोह्यानीति ।। शतकं-३५-१ उद्देशकः-२ समाप्तः - शतकं-३५-१ उद्देशकः-३:मू. (१०४७) अपढमसमयकङजुम्मर एगिदिया णं भंते ! कओ उववजंति ?, एसो जहा पढमुद्देसोसोलसहिवि जुम्मेसुतहेवनेयव्वोजाव कलियोगकलियोगत्ताए जावअनंतखुत्तो । सेवं भंते ! २ ति। वृ. तृतीयोद्देशके तु 'अपढमसमयकडजुम्म२एगिंदिय'त्ति, इहाप्रथमः समयो येषामेकेन्द्रियत्वेनोत्पन्नाना धादयःसमयाः, विग्रहश्चपूर्ववत्, एतेचयथा सामान्येनैकेन्द्रयास्तया भवन्तीत्यत एवोक्तम्-'एसो जहा पढमुद्देसो' इत्यादीति । शतकं-३५-१ उद्देशकः-३ समाप्तम् -शतकं-३५-१ उद्देशकः-४:-- मू. (१०४८) चरसमयकडजुम्मर एगिदिया णं भंते! कओहिंतो उववजंति?, एवंजहेव पढमसमयउद्देसओ नवरं देवा न उववर्जति तेउलेस्सान पुच्छिज्जति, सेसं तहेव। सेवं भंते! सेवं भंतेत्ति। वृ. चतुर्थे तु 'चरमसमयकडजुम्मर एगिदिय'ति, इह चरमसमयशब्देनैकेन्द्रियाणाम मरणसमयो विवक्षितः स च परभवायुषः प्रथमसमय एव तत्रच वर्तमानाश्चरसमयाः सङ्ख्यया चकृतयुग्मकृ-तयुग्माये एकन्द्रियास्ते तथा। ‘एवं जहा पढमसमयउद्देसओ'त्ति यथा प्रथमसमय एकेन्द्रियोद्देशकस्तथा चरमसमयएकेन्द्रियोद्देशकोऽपि वाच्यः। तत्र हिऔधिकोद्देशकापेक्षयादशनानात्वान्युक्तानि इहापितानितथैव समानस्वरूपत्वात्, प्रथमसमयचरमसमयानांयः पुनरिह विशेषस्तां दर्शयितुमाह-'नवरं देवा न उववनंती'त्यादि, देवोत्पादेनैवैकेन्द्रियेषु तेजोलेश्या भवति न चेह देवोत्पादः सम्भवतीति तेजोलेश्या एकेन्द्रियान पृच्छयन्त इति । शतकं-३५-१ उद्देशकः-४ समाप्तः Page #1063 -------------------------------------------------------------------------- ________________ ४९६ भगवतीअङ्गसूत्रं (२) ३५/१/५/१०४९ -शतकं-३५-१ उद्देशकः-५:मू. (१०४९) अचरमसमयकडजुम्मर एगिदिया णं भंते ! कओ उववज्जति जहा अपढमसमयउद्देसो तहेव निरयसेसो भाणियव्यो । सेवं भंते ! २ ति। वृ. पंचमे तु-'अचरमसमयकडजुम्मरएगिदिय'त्ति न विद्यते चरमसमय उक्तलक्षणो येषां तेऽचरमसमयास्ते च ते कृतयुग्मकृतयुग्मैकेन्द्रियाश्चेति समासः । शतक-३५-१ उद्देशकः-५ समाप्तः -शतकं-३५-१ उद्देशकः-६:मू. (१०५०) पढमसमयकडजुम्मकडजुम्मएगिदिया णं भंते ! कओहिंतो उववजंत?, जहा पढमसमयउद्देसओ तहेव निरवसेसं । सेवं भंते ! २ ति जाव विहरइ। वृ.षष्ठेतु-'पढमपढमसमयकडजुम्मेरएगिदिय'त्ति, एकेन्द्रियोत्पादस्य प्रथमसमययोगाचे प्रथमाः प्रथमश्च समयः कृतयुग्मकृतयुग्मत्वानुभूतेर्येषामेकेन्द्रियाणां ते प्रथमप्रथमसमयकृतयुग्मकृतयुग्मैकेन्द्रियाः । शतकं-३५-१ उद्देशकः-६समाप्तः -:शतकं-३५ उद्देशकः-७:मू. (१०५१) पढमअपढमसमयकडजुम्म २ एगिदिया णं भंते ! कओ उववतंति ? जहा पढमसमयउद्देसो तहेव भाणियव्यो । सेवं भंते ! २ ति । वृ. सप्तमेतु-'पढमअपढमसमयकडजुम्मेरएगिदिय'त्ति, प्रथमास्तथैवयेऽप्रथमश्चसमयः कृतयुग्मकृतयुग्मत्वानुभूतेर्येषामेकेन्द्रियाणांतेप्रथमाप्रथमसमयकृतयुग्मकृतयुग्मैकेन्द्रियाः, इह . चैकेन्द्रियत्वोत्पादयप्रथमसमयवर्तित्वे तेषां तद्विवक्षितसङ्घयानुभूतेरप्रथमसमयवर्तित्वं तवाग्भवसम्बन्धिनी तामाश्रित्येत्यवसेयम्, एवमुत्तरत्रापीति। शतकं-३५-१ उद्देशकः--७ समाप्तः -शतक-३५-१ उद्देशकः-८:मू. (१०५२) पढमचरमसमयकडुम्मे २ एगिदिया णं भंते ! कओ उववज्जति ?, जहा चरमुद्देसओ तहेव निरवसेसं । सेवं भंते! २ ति। वृ.अष्टमेतु-'पढमच मसमयकडजुम्मरएगिदिय'त्ति,प्रथमाश्चते विवक्षितसङ्ख्यानुभूतेः प्रथमसमयवर्त्तित्वात् चरमसमयाश्च-मरणसमयवर्तिनःपरिशाटस्था इतिप्रथमचरमसमयास्ते च ते कृतयुग्मकृतयुग्मैकेन्द्रियाश्चेति दिग्रहः । शतकं३५--१ उद्देशकः-८ समाप्तः -शतकं-३५-१ उद्देशकः-९:मू. (१०५३) पढमअचरमसमयकडजुम्मरएमिंदिया णं मंते ! कओ उवव०?, जहा बीओ उद्देसओ तहेव निरवसेसं । सेवं भंते ! २ ति जाव विहर।। _वृ. नवमे तु–'पढमअचरसमयकडजुम्मर एगिदिय'ति, प्रथमास्तथैव अचरमसमयास्त्वेकेन्द्रियोत्पादापेक्षया प्रथमसमयवर्तिन इह विवक्षिताश्चरमत्वनिषेधस्य तेषु विद्यमानत्वात्, Page #1064 -------------------------------------------------------------------------- ________________ ४९७ शतकं-३५/१, वर्ग:-१, उद्देशकः-९ अन्यथा हि द्वितीयोद्देशकोक्तानामवगाहनादीनां यदिह समत्वमुक्तं तन्न स्यात्ततः मधारयः, शेषं तु तथैव। शतकं-३५-१ उद्देशकः-९ समाप्तः -शतक-३५-१ उद्देशकः-१०:मू. (१०५४) चरमरसमयकडजुम्मरएगिदिया णं भंते! कओ उवव०?, जहा चउत्थो उद्देसओ तहेव? सेवं भंते सेवं भंते! ति ।। वृ. दशमे तु-'चरमरसमयकडजुम्मरएगिदिय'त्ति, चरमाश्च ते विवक्षितसङ्ख्यानुभूतेश्वरसमयवर्त्तित्वात् चरमसमयाश्च प्रागुक्तस्वरूपा इति चरमचरमसमयाः शेषं प्राग्वत् । शतकं-३५-१ उद्देशकः-१० समाप्तः शतकं-३५-१-उद्देशकः-११:मू. (१०५५) एवं एए एक्कारस उद्देसगा, पढमो ततिओ पंचमओ य सरिसगमा सेसा अट्ट सरिसगमगा, नवरं चउत्थे छठे अट्ठमै दसमे य देवा य उववजंति तेउलेस्सा नत्यि। वृ. एकादशे तु 'चरमसमयकडजुम्मरएगिदिय'त्ति, चरमास्तथैव अचरमसमयाश्च प्रागुक्तरेकेन्द्रियोत्पादापेक्षया प्रथमसमयवर्तिनो ये ते चरमाचरमसमयास्ते च ते कृतयुग्मकृतयुग्मैकेन्द्रियाश्चेति विग्रहः । उद्देशकानां स्वरूपनिर्धारणायाह-'पढमो तइओ पंचमो य सरिसगमय'त्ति, कथम् ?, यतः प्रथमापेक्षया द्वितीये यानि नानात्वान्यवगहनादीनि दश भवन्ति न तान्येतेष्विति । सेसा अट्ठ सरिसगमग'त्ति, द्वितीयचतुर्थषष्ठादयः परस्परेण सशगमा:-पूर्वोक्तेभ्यो विलक्षणगमाद्वितीयसमानगमा इत्यर्थः, विशेष वाह-'नवरंचउत्थे' इत्यादि॥कृष्णलेश्याशते-- शतकं-३५--१ उद्देशकः-११ समाप्तः -शतकं-३५ एकेन्द्रियशतकानि-२:मू. (१०५७) कण्हलेस्सकडजुम्मेरएगिदिया णं भंते ! कओ उववजंति ?, गोयमा ! उववाओ तहेव एवं जहा ओहिउद्देसए नवरं इमं नाणतं ते णं भंते ! जीवा कण्हलेस्सा?, हता कण्हलेस्सा। तेणंभंते! कण्हलेस्सकडजुम्मरएगिदियेत्तिकालओ केवच्छिर होइ?, गोयमा! जहन्नेणं एक समयं उक्कोसेणं अंतोमुहत्तं। एवं ठितीएवि, सेसं तहेव जाव अनंतखुत्तो, एवं सोलसविजुम्मा भाणियव्वा । सेवं भते! सेव भंते ! ति॥ पढमसमयकण्हलेस्सकडजुम्मरएगिंदियाणं भंते ! कओ उवव०?, जहा पढमसमयउद्देसओ नवरं ते णं भंते ! जीवा कण्हलेस्सा?, हंता कण्हलेस्सा, सेसंतं चेव । सेवं भंते ०त्ति एवं जहा ओहियसए एक्करिस उद्देसगा भणिया तहा कण्हलेस्ससएविएक्कारस उद्देसगा Page #1065 -------------------------------------------------------------------------- ________________ ४९८ भगवती अङ्गसूत्रं (२) ३५/२/-/१०५७ भाणियव्वा, पढमो तइओ पंचमोय सरिसगमा सेसा अट्ठवि सरिसगमा नवरं चउत्थछट्ट अट्ठमदसमेसु उववाओ नत्थि देवस्स । सेवं भंते! २ त्ति ॥ -: शतकं - ३५-३: एवं नीलेस्सेहिवि सयं कण्हलेस्ससयसरिसं एक्कारस उद्देसगा तहेव । सेवं भंते ! २ । -: शतकं - ३५ -४ : एवं काउलेस्सेहिवि सयं कण्हलेस्ससयसरिसं । सेवं भंते ! २त्ति । -: शतकं - ३५-५: भवसिद्धियकडजुम्म २ एगिंदिया णं भंते! कओ उवव० ?, जहा ओहियसयं तहेव नवरं एक्कारससुवि उद्देसएसु, अह भंते! सव्वपाणा जाव सव्वसत्ता भवसिद्धियकडजुम्म २ एगिंदियत्ताए वनपुवा ? गोयमा ! नो इणट्टे समट्टे, सेसं तहेव । सेवं भंते ! २ त्ति । 3 -: शतकं - ३५-६ : कण्हलेस्सभवसिद्धियकडजुम्मे२ एगिंदिया णं भंते ! कओहिंतो उवव० ? एवं कण्हलेस्सभवसिद्धियएगिदिएहिवि सयं बितियसयकण्हलेस्ससरिसं भाणियव्वं । सेवं भंते ! ० ! त्ति -: शतकं - ३५-७: एवं नीललेस्सभवसिद्धियएगिंदियएहिवि सयं । सेवं भंते! सेवं भंते! त्ति ।। -: शतकं - ३५-८: एवं काउलेस्सभवसिद्धियएगिदिएहिवि तहेव एक्कारसउद्देसगसंजुत्तं सयं, एवं एयाणि चत्तारि भवसिद्धियाणि सयाणि, चउसुवि सएसु सव्वपाणा जाव उववन्नपुव्वा ?, नो इणट्टे समट्ठे । सेवं भंते! सेवं भंते ! त्ति । -: शतकं - ३५/९-१२: जहा भवसिद्धिएहिं चत्तारि सयाइं भणियाइं एवं अभवसिद्धिएहिवि चत्तारि सयाणि लेस्सासंजुत्ताणि भाणियव्वाणि, सव्वे पाणा तहेव नो इणट्टे समट्ठे, एवं एयाई बारस एगिंदियमहाजुम्मसयाइं भवंति । सेवं भंते! सेवं भंते! त्ति । वृ. 'जहनेणं एक्क समयं त्ति जघन्यत एकसमायनन्तरं सङ्ख्यान्तरं भवतीत्यत एकं समयं कृष्णलेश्यकृतयुग्मकृतयुग्मैकेन्द्रिया भवन्तीति । एवं ठिईवि'त्ति कृष्णलेश्यावतां स्थितिः कृष्णलेश्याकालवदेसेयेत्यर्थः इति ॥ शतकं - ३५ शतकानि - २ - १२ समाप्तानि व्याख्या शतस्यास्य कृता सकष्टं, टीकाऽल्पिका येन न चास्ति चूर्णिः । मन्दैकने वत पश्यताद्वा, दृश्यान्यकष्टं कथमुद्यतोऽपि ॥ शतकं - ३५ समाप्तम् मुनि दीपरलसागरेण संशोधिता सम्पादीता भगवती अङ्गसूत्रे पञ्चत्रिंशतशतकस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता । Page #1066 -------------------------------------------------------------------------- ________________ शतक-३६/१, वर्ग:-१, उद्देशकः-१ ४९९ - (शतकं-३६) वृ. पञ्चत्रिंशे शते सङ्ख्यापदैरेकेन्द्रियाः प्ररूपिताः, षट्त्रिंशे तु तैरेव द्वीन्द्रियाः प्ररूप्यन्त इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् शतक-३६प्रथम द्वि-इन्द्रियशतकं उद्देशक:-१:मू. (१०५८) कडजुम्मरबेदिया भंते! कओ उववजंति ?, उववाओजहा वकंतीए, परिमाणं सोलस वा संखेज्जा वा उवव० असंखेज्जा वा उवव०, अवहारो जहा उम्पलुद्देसए, ओगाहणा जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणं बारस जोयणाई। एवं जहा एगिदियमहाजुम्माणं पढमुद्देसए तहेब नवरं तिनि लेस्साओ देवा न उवव० सम्पदिट्ठी वा मिच्छदिट्ठीवानो सम्मामिच्छादिट्ठी नाणी वा अन्नाणी वा नो मनयोगी वययोगी वा कायजोगीवा। तेणं भंते ! कडजुम्मरबेदिया कालओ केव०?, गोयमा! जहन्नेणं एकं समयं उक्कोसेणं संखेनं काले ठिती जहन्नेणंएकसमयं उक्कोसेणंबारस संवच्छराई, आहारोनियमंछबिर्सि, तिनि समुग्घाया सेसं तहेव जाव अनंतखुत्तो, एवं सोलससुवि जुम्मसु । सैवं भंते ! २ ति॥ -शतक-३६/१ उद्देशक:-२-११:मू. (१०५९) पढमसमयकडजुम्मरबेदिया णंभंते! कओ उवव०?, एवंजहा एगिदियमहाजुम्माणं पढमसमयचउद्देसए दस नाणत्ताई ताई चेव दस इहवि, एक्कारसमं इमं नाणतंनोमनयोगीनो वइयोगी काययोगी सेसं जहा बेदियाणं चेव पढमुद्देसए। सेवं भंते ! २ ति॥ एवं एएवि जहा एगिदियमहाजुम्मेसु एक्कारस उद्देसगा तहेव भाणियव्वा नवरं चउत्थछटुंअट्ठमदसमेसुसम्पत्तनाणाणिनभवंति, जहेव एगिदिएसु पढमोतइओ पंचमोयएक्कगमा सेसा अट्ट एक्कगमा। __-शतकं-३६-द्विन्द्रियशतकानि/शतकं-२:मू. (१०६०) कण्हलेस्सकडजुम्मेरबेइंदिया णं भंते ! कओ उववजति ?, एवं चैव कण्हलेस्सेसुवि एकारसउद्देसगसंजुत्तंसयं, नवरं लेस्सा संचिट्ठणा ठितीजाह एगिदियकण्हलेस्साणं शतकं-३६/३ एवं नीललेस्सेहिवि सयं। शतक-३६/४ एवं काउलेस्सेहिवि, शतकं-३६/५...८ भवसिद्धियकडजुम्मरबेइंदियाणंभंते! एवं भवसिद्धियसयाविचत्तारितेणेव पुब्बगमएणं नेयव्वा नवरं सवे पाणा० नो तिणढे समढे, सेसं तहेव ओहिसयाणि चत्तारि । सेवं भंते ! ति॥ __ शतकं-३६/९...१२:जहा भवसिद्धयसयाणि चत्तारिएवं अभवसिद्धियसयाणि चत्तारिभाणियव्वाणि नवरं Page #1067 -------------------------------------------------------------------------- ________________ ५०० भगवतीअङ्गसूत्रं (२) ३६/९-१२/-1१०६० सम्मतनाणाणि नत्थि, सेसंतं चेव। एवं एयाणि बारस बेइंदियमहाजुम्मसयाणि भवंति । सेवं मंते ! सेवं मंते !त्ति। (शतक-३७) मू. (१०६१) कडजुम्मरतेंदिया णं भंते ! कओ उववजंति?, एवं तेइंदिएसुवि बारस सया कायव्वा बेइंदियसयसरिसा नवरं ओगाहणा जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणं तिनि गाउयाई, ठिती जहन्नेणं एकं समयं उक्कोसेणं एकूणवनं राइंदियाइंसेसं तहेव । सेवं भंते! सेवं भंते! ति।। (शतकं-३८) मू. (१०६२) चउरिदिएहिवि एवं चेव बारस सया कायव्वा नवरं ओगाहणा जहन्नेणं अंगुलस्स असंखेजइभागं उकासेणं चत्तारिगाउयाइंठिती जहन्नेणं एकंसमयं उक्कोसेणं छम्मासा सेसं जहा बेदियाणं । सेवं भंते ! २ ति॥ (शतकं-३९ मू. (१०६३) कडजुम्मर असन्निपंचिंदिया णं भंते! कओ उवव० जहा बेंदियाणं तहेव असन्निसुवि बारस सया कायव्वा नवरं ओगाहणा जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणं जोयणसहस्सं संचिठ्ठणा जहन्नेणं एक समयं उक्कोसेणं पुन्चकोडी हुत्तं ठिती जहन्नेणं एक समयं उक्कोसेणं पुव्वकोडी सेसं जहा बेदियाणं । सेवं भंते! २ त्ति ॥ वृ. 'कडजुम्मरबेन्दियाण'मित्यादि, जहन्नेणएकसमयतिसमयानन्तरंसङ्क्षयान्तरभावात, एवं स्थितिरपि । इतः सर्वं सूत्रसिद्धमाशापरिसमाप्तेः, नवरं चत्वारिंशे शते (शतकं-४० शतक-४०-संज्ञीपंचेन्द्रियशतकं-१ उद्देशकः-१ मू. (१०६४) कडजुम्मर सन्निपंचिंदिया णभंते! कओ उववजन्ति?, उववाओचउसुवि गईसु, संखेजवासाउयअसंखेज्जवासाउयपजत्तपजतएसु य न कओवि पडिसेहो जाव अनुत्तरविमाणत्ति, परिमाणं अवहारो ओगाहणा य जहा असन्निपंचिंदियाणं वेयणिज्जवजाणं सत्तण्हं पगडीणं बंधगा वाअबंधगा वा वैयणिजस्स बंधगा नो अबंधगा मोहणिज्जस्स वेदगा वाअवेदगा वा सेसाणं सत्तण्हवि वेदगा नो अवेयगा सायावेयगा वा असायावेयगा वा मोहणिजस्स उदई वा अनुदई वा सेसाणं सत्तण्हवि उदयी नो अनुदई नामस्स गोयस्स य उदीरगा नो अनुदीरगा सेसाणं छण्हवि उदीरगा वा अनुदीरगा वा कण्हलेस्सा वा जाव सुक्कलेस्सा वा सम्मदिट्ठी वा मिच्छादिट्ठी वा सम्मामिच्छादिट्ठी वा नाणी वा अन्नाणी वा मणजो० वइजो० कायजो० उवओगो वनमादी उस्सासगा वा नीसासगावा आहारगाय जहाएगिदियाणं विरया यअविरयायविरयाविरयारसकिरिया नो अकिरिया। Page #1068 -------------------------------------------------------------------------- ________________ ५०१ शतकं-४०/१, वर्ग:-१, उद्देशकः-१ तेणं भंते जीवा किं सत्तविहबंधगा अढविहबंधगा वा छब्बिहबंधगा वा एगविहबंधगा वा?, गोयमा! सतविहबंधगा वा जावएगविहबंधगावा, तेणंभंते! जीवा कंआहारसन्नोवउत्ता जाव परिग्गहसन्नोवउत्तावा नोसनोवउत्तावा?, गोयमा! आहारसन्नोवउत्ताजाव नोसन्नोवउत्ता वा सव्वत्थ पुच्छाभाणियव्वा कोहकसायी वाजावलोभकसायी वा अकसायी वा इत्थीवेदगा वा पुरिसवेदगा वानपुंसगवेदगावाअवेदगा वा इस्थिवेदबंधगावा पुरिसवेदबंधगावा नपुंसगवेदबंधगा वा अबंधगा वा, सन्नी नो असन्नी सइंदिया नो अणिंदिया संचिट्ठणा जहन्नेणं एक समयं उक्कोसेणं सागरोपमसयपुहुत्तं सातिरेगंआहारोतहेवजाव नियमंछद्दिसिं ठितीजहन्नेणं एकंसमयंउक्कोसेणं तेत्तीसंसागरोवमाइंछसमुग्घाया आदिल्लगामारणंतियसमुग्धाएणंसमोहयाविमरंति असमोहयावि मरंति, उवट्ठणा जहेव उववाओ न कत्थइ पडिसेहो जाव अनुत्तरविमाणत्ति। अहभंते! सव्वपाणाजाव अनंतखुत्तो, एवं कोलसुविजुम्मेसुभाणियब्बंजावअनंतखुत्तो, नवरं परिमाणं जहा बेइंदियाणं सेसं तहेब । सेवं भंते! २ त्ति। -शतकं-४०-१ उद्देशकाः-२-११:मू. (१०६५) पढपसमयकडजुम्मरसन्निपंचिंदियाणंभंते! कओउववञ्जन्ति?, उववाओ परिमाणं आहारो जहा एएस चेव पढमोद्देसए ओगाहमा बंधो वेदो वेदणा उदयी उदीरगा य जहादियाणं पढमसमयाणं तहेव कण्हलेस्सा वा जाव सुक्कलेस्सा वा। सेसंजहा बेंदियाणं पढमसइयाणं जाव अनंतखुत्तो नवरं इथिवेदगा वा पुरिसवेदगा का नपुंसगवेदगा वा सन्निणो असत्रीणो सेसं तहेव एवं सोलसुवि जुम्मेसु परिमाणं तहेव सव्वं सेवं भंते ! २ ति। एवं एत्थवि एक्कारस उद्देसगा तहेव, पढमो तइओ पंचमो य सरिसंगमा सेसा अट्ठवि सरिसगमा, चउत्थछट्टअट्ठमदसमेसु नत्थि विसेसो कायव्यो । सेवं भंते! २ति ।। वृ. 'वेयणिज्जवजाणंसत्तण्हं पडीणंबन्धगावाअबन्धगाव'त्ति, इह वेदनीयस्य बन्धविधि विशेषेण वक्ष्यतीति कृत्वा वेदनीयवर्जानामित्युक्तं, तत्र चोपशान्तमोहादयः सप्तानामबन्धका एव शेषास्तु यथासम्भवं बन्धका भवन्तीति 'वेयणिज्जस्स बन्धगा नो अबन्धग'त्ति, केवलिवादारात्सर्वेऽपि संज्ञिपञ्चेन्द्रियास्ते च वेदनीयस्य बन्धका एव नाबन्धकाः 'मोहणिज्जस्सवेयगा वाअवेयगाव तिमोहनीयस्स वेदकाः सूक्ष्मसम्परायान्ताः, अवेदकास्तूपशान्तमोहादयः, 'सेसाणं सत्तण्हविवेयगा नो अवेयग'त्ति ये किलोपशान्तमोहादयः संज्ञिपञ्चेन्द्रियास्ते सप्तानामपि वेदका नोअवेदकाः, केवलिन एव चतसृणांवेदका भवन्तितेचेन्द्रियव्यापारातीतत्वेन नपंचेन्द्रिया इति । 'सायावेयगा वा असायावेयगा वत्ति, संज्ञिपञ्चेन्द्रियाणामेवंस्वरूपत्वात्, 'मोहणिजस्स उदईवाअनुदईवत्ति, तत्रह सूक्ष्मसम्परायान्ता मोहनीयस्योदयिनः उपशान्तमोहादयस्त्वनुदयिनः 'सेसाणंसत्तण्हवी त्यादि, प्राग्वत्, नवरं वेदकत्वमनुक्रमेणोदीरणाकरणेन चोदयागतानामनुभवनम् उदयस्त्वनुक्रमागतानामिति। 'नामगोयस्स उदीरगा नो अनुदीरग'त्ति, नामगोत्रयोरकषायान्ताः संज्ञिपञ्चेन्द्रियाः सर्वेऽप्युदीरकाः, 'सेसाणंछण्हवि उदीरगा वा अनुदीरगाव'त्ति, नामगोत्रयोरकषायान्ताः संज्ञिप Page #1069 -------------------------------------------------------------------------- ________________ ५०२ भगवतीअगसूत्रं (२) ४०/१/२-११/१०६५ ञ्चेन्द्रियाः सर्वेऽप्युदीरकाः, 'सेसाणं छण्हवि उदीरगा वा अणुदीरगा वत्ति शेषाणां षण्णामपि यथासम्भवमुदीरकाश्चानुदीरकाश्चयतोऽयमुदीरणाविधिप्रमत्तानांसामान्येनाष्टानां, आवलिकावशेषायुष्कास्तुतएवायुर्वर्जसप्तानामुदीरकाः,अप्रमत्तादयस्तु चत्वारो वेदनीयायुर्वजानांषण्णां, तथा सूक्ष्मसम्परायाआवलिकायां स्वाद्धायाःशेषायां मोहनीयवेदनीयायुद्धर्जानां पञ्चानामपि, उपशान्तमोहास्तूक्तरूपाणां पञ्चानामेव क्षीणकषायाः पुनः स्वाद्धाया आवलिकायां शेषायां नामगोत्रयोरेव सयोगिनोऽप्येतयोरेवअयोगिनस्त्वनुदीरका एवेति।। “संचिगुणा जहन्नेणं एवं समयंति, कृतयुग्मकृतयुग्मसंज्ञिपञ्चेन्द्रियाणां जघन्येनावस्थितिरेकं समयसमयानन्तरं सद्ध्यान्तरसद्भावात्, 'उक्कोसेणं सागरोवमसयपुहुत्तं साइरेग'ति यत इतः परंसंज्ञिपञ्चेन्द्रिया न भवन्त्येवेति, छ समुग्घाया आइल्लग'त्ति संज्ञिपञ्चेन्द्रियाणामाद्याः षडेव समुद्घाता भवन्ति सप्तमस्तु केवलिनामेव ते चानिन्द्रिया इति ॥ कृष्णलेश्याशते- . शतकं-४० संज्ञी पञ्चेन्द्रियशतकं समाप्तम् शतकं-४० संज्ञीपञ्चेन्द्रियं शतक-२ मू. (१०६६) कण्हलेस्सकडजुम्मरसन्निपंचिंदिया णं भंते! कओ उवव०?, तहेव जहा पढमुद्देसओ सन्नीणं, नवरं बन्धो वेओ उदयी उदीरणा लेस्सा बन्धगसन्ना कसायवेदबंधगा य एयाणिजहा बेदियाणं, कण्हलेस्साणं वेदो तिविहो अवेदगा नत्थि संचिट्ठणा जहन्त्रेणं एक्कं समयं उक्कोसेणं तेत्तीसं सागरोवमाइं अंतोमुत्तममहियाइएवं ठितीएवि नवरं ठितीए अंतोमुहत्तमन्महियाई न भन्नति सेसं जहा एएसिं चेव पढमे उद्देसए जाव अनंतखुत्तो । एवं सोलससुवि जुम्मेसु । सेवं भंते ! सेवं भंते ! ति।। · पढमसमयकण्हलेस्सकडजुम्मर सन्निपंचिंदिया णं भंते ! कओ उववजन्ति ?, जहा सन्निपंचिंदियपढमसमयउद्देसए तहेव निरवसेसं नवरं ते णं भंते! जीवा कण्हलेस्सा?, हंता कण्हलेस्सा सैसंतं चेव, एवं सोलससुविजुम्मेसु । सेवं भंते ! सेवं भंते! ति एवंएएविएक्कारसवि उद्देसगा कण्हलेस्ससए, पढमततियपंचमा सरिसगमा सेसा अट्टवि एक्कगमा। शतकं-४० संज्ञी पञ्चेन्द्रियं शतकं-३ मू. (१०६७) एवं नीललेस्सेसुविसयं, नवरं संचिट्ठणा जहन्नेणं एक्कं समयं उक्कोसेणं दस सागरोवमाई पलिओवमस्स असंखेजइभागममहियाई, एवं ठितीए, एवं तिसु उद्देसएसु, सेसं तं चैव । सेवं भंते ! सेवं भंते! ति॥ ___-शतकं-४०/४:एवं कालेस्ससयंपि, नवरं संचिट्ठणा जह० एक्कं समयं उक्कोसेणं तिन्नि सागरोवमाई पलिओवमस असंखेजइभागमभहियाई, एवं ठितीएविं, एवं तिसुवि उद्देसएसु, सेसंतं चेव । सेवं भंते ! २ ति॥ -शतक-४०/५:एवं तेउलेस्सेसुवि सयं, नवरं संचिट्ठणा जह० एकं समयं उक्कोसेणं दो सागरोवमाई Page #1070 -------------------------------------------------------------------------- ________________ शतकं-४०/५, वर्ग:-५, उद्देशकः-२ ५०३ पलिओवमस्स असंखेजइभागमभहियाई एवं ठितीएवि नवरं नोसन्नोवउत्ता वा, एवं तिसुवि उद्देसएसु सेसं तं चैव । सेवं भंते ! २ ति॥ -शतकं-४०/६:जहा तेउलेस्सासतं तहा पम्हलेस्सासयंपि नवरं संचिट्ठणा जहन्नेणं एक समयं उक्कोसेणं दस सागरोवमाइं अंतोमुत्तम्भहियाई, एवं ठितीएवि, नवरं अंतोमुत्तं न भन्नति सेसंतं चेव, एवं एएसु पंचसु सएसुजहा कण्हलेस्सासए गमओ तहा नेयव्वो जाव अनंतखुतो। सेवं भंते ! -शतक-४०/७:सुक्कलेस्ससयं जहा ओहियसयं नवरं संचिठ्ठणा ठिती य जहा कण्हलेस्ससए सेसं तहेव जाव अनंतखुत्तो। सेवं भंते ! २ ति। शतकं-४०/८:भवसिद्धियकडजुम्मरसन्निपंचिंदिया णं भंते! कओ उववजन्ति?, जहा पढमंसन्निसतं तहा नेयव्वं भवसिद्धियाभिलावेणं नवरं सव्वपाणा?, नो तिणढे समटे, सेसं तहेव सेवं भंते! शतकं-४०/९:कण्हलेस्सभवसिद्धीयकडजुम्मर सन्निपंचिंदियाणभंते! कओ उववजन्ति?, एवंएएणं अभिलावेणं जहा ओहियकण्हलेस्ससयं । सेवं भंते! २ ति। -शतकं-४०/१०:एवं नीललेस्सभवसिद्धीएवि सयं । सेवं भंते ! २ ॥ -शतकं-४०/११-१४:. एवं जहा ओहियाणि संनिपंचिंदियाणं सत्त सयाणि भणियाणि एवं भवसिद्धीएहिवि सत्त सयाणि कायव्वाणि, नवरं सत्तसुविसएसु सव्वपाणा जाव नोतिणढे समढे, सेसंतं चैव । सेवं भंते !२॥ शतकं-१५ अभवसिद्धियकडजुम्मर सन्निपंचिंदिया णं भंते !कओ उववजन्ति?, उववाओ तहेव अनुत्तरविमाणवो परिमाणं अवहारोउच्चत्तंबंधो वेदो वेदणंउदओउदीरणायजहा कण्हलेस्ससए कण्हलेस्सा वा जाब सुक्कलेस्सा वा नो सम्मदिट्ठी मिच्छादिट्ठी नो सम्मामिच्छादिट्ठी नो नाणी अन्नाणी एवं जहा करहलेस्ससए नवरं नो विरया अविरया नो विरया र संचिठ्ठणा ठिती य जहा ओहिउद्देसए समुग्धाय आदिल्लगा पंच उव्वट्टणा तहेव अनुत्तरविमाणवजं सब्वपाणा नो तिणढे समढे सेसं जहा कण्हलेस्ससए जाव अनंतखुत्तो, एवं सोलससुवि जुम्मेसु । सेवं भंते ! २ ति। पढमसमयअभवसिद्धियकडजुम्मरसन्निपंचिंदिया णं भंते ! कओ उववजन्ति ?, जहा सन्नीणं पढमसमयउद्देसए तहेव नवं सम्मत्तं सम्मामिच्छत्तं नाणं च सव्वत्थ नस्थि सेसंतहेब ।सेवं Page #1071 -------------------------------------------------------------------------- ________________ ५०४ भगवतीअगसूत्र (२) ४०/१५/-/१०६७ भंते ! २ ति । एवं एत्थवि एकारस उद्देसगा कायव्वा पढमतइयपंचमा एक्कगमा सेसा अट्ठवि एक्कगमा । सेवं भंते ! २ ति।। शतकं-४०/१६:कण्हलेस्सअभवसिद्धियकडजुम्मरसन्निपंचिंदिया णं भंते ! कओ उववञ्जन्ति?, जहा एएसिं चेव ओहियसयं तहा कण्हलेस्ससयंपि नवरं ते णं भंते ! जीवा कण्हलेस्सा?, हंता कण्हलेस्सा, ठिती संचिट्ठणा यजहा कण्हलेस्सासए सेसंतंचेव । सेवं भंते! २ ति। -शतकं-४०/१७-२१:एवं छहिवि लेस्साहिं छसया कायव्वा जहा कण्हलेस्ससयं नवरं संचिट्ठणा ठिती य जहेव ओहियसए तहेव भाणियब्वा, नवरं सुक्कलेस्साए उक्कोसेण एक्कतीसं सागरोदमाई अंतोमुहत्तमढभहियाई, ठिती एवं चैव नवरं अंतोमुहत्तं नस्थि जहन्नगं तहेव सव्वस्थ सम्मतनाणाणि नत्थि विरईविरयाविरई अनुत्तरविमाणोववत्ति एयाणि नत्थि, सव्वपाणा० नो तिणढे समढे । सेवं भंते सेवं भंतेत्ति । एवं एयाणि सत्त अभवसिद्धियमहाजुम्मसया भवन्ति । सेवं भंते! वृ. 'उक्कोसेणं तेत्तीसं सागरोवमाइं अंतोमुत्तम्भहियाई'ति, इदं कृष्णलेश्याऽवस्थानं सप्तमपृथिव्युत्कृष्टस्थितिं पूर्वभवपर्यन्तवर्तिनंच कृष्णलेश्यापरिणाममाश्रित्येति । नीललेश्याशते-'उक्कोसेणंदस सागरोवमाइंपलिओवमस्सअसंखेज्जइभागममहियाइंति, पञ्चमपृथिव्या उपरितनप्रस्तटेदशसागरोपमाणि पल्योपमासङ्ख्येयभागाधिकान्यायुः संभवन्ति, नीललेश्याचतत्रस्यादत उक्तम्-'उक्कोसेण'मित्यादि, यच्चेह प्राक्तनभवान्तिमान्तर्मुहूर्ततत्पल्योपमासङ्घयेयभागेप्रविष्टमितिनभेदोनोक्तं, एवमन्यत्रापि, 'तिसुउद्देसएसुतिप्रथमतृतीयपञ्चमेष्विति कापोतलेश्याशते-'उक्कोसेणं तिन्नि सागरोवमाई पलिओवमस्स असंखेजइभागमब्महियाईति यदुक्तं तत्तु तीयपृथिव्या उपरितनप्रस्तटस्थितिमाश्रित्येति । तेजोलेश्याशते-'दोसागरोवमाई'इत्यादि यदुक्तं तदीशानदेवपरमायुराश्रित्येत्यवसेयं, पद्मलेश्याशते उक्कोसेणंदस सागोरवमाइं'इत्यादि, तुयदुक्तं तद्ब्रह्मलोकदेवायुराश्रित्येतिमन्तव्यं, तत्र हि पद्मलेश्यैतावच्चायुर्भवति, अन्तर्मुहूर्तच प्राक्तनभवावसानवर्तीति। . शुक्ललेश्याशते-'संचिठ्ठणा ठिई य जहा कण्हलेस्ससए'ति त्रयर्शित्सागरोपमाणि सान्तर्मुहूर्तानि शुक्ललेश्याऽवस्थानमित्यर्थः। एतच्च पूर्वभवान्त्यान्तर्मुहूर्तमनुत्तरायुश्चाश्रित्येत्यवसेयं, स्थितिस्तु त्रयस्त्रिंशत्सागोरपमाणीति, 'नवरं सुक्कलेस्साए उक्कोसेणं एकतीसं सागरोवमाईअंतोमुत्तममहियाईति यदुक्तं तदुपरितनौवेयकामाश्रित्येतिमन्तव्यं, तत्र हि देवानामेतावदेवायुः शुक्ललेश्याच भवति, अभव्याश्चोत्कर्षतस्तत्रैव देवतयोत्पद्यन्ते न तु परतोऽपि, अन्तर्मुहूर्त च पूर्वभवासानसम्बन्धीति ॥ एकचत्वारिंशे शते शतकं-४० समाप्तम् Page #1072 -------------------------------------------------------------------------- ________________ शतकं - ४१, वर्गः, उद्देशकः-१ ५०५ शतकं - ४१ -: शतकं - ४१ उद्देशकः-१ : मू. (१०६८) कइ णं भंते ! रासीजुम्मा पत्रत्ता ?, गोयमा ! चत्तारि रासीजुम्मा पत्रत्ता, तंजहा - कडजुम्मे जाव कलियोगे, से केणट्टेणं भंते! एवं वुच्चइ चत्तारि रासीजुम्मा पन्नत्ता, तंजहा- जाव कलियोगे ?, गोयमा ! जेणं रासी चउक्कएणं अवहारेणं अवहीरमाणे चउपज्जवसिए सेत्तं रासीजुम्मकडजुम्मे, एवं जाव जे णं रासी चउकएणं अवहारेणं एगपञ्जवसिए सेत्त रासीजुम्मकलियोगे, से तेणद्वेणं जाव कलियोगे । रासीजुम्मकडजुम्मनेरइयाणं भंते! कओ उववज्जन्ति ?, उववाओ जहा वक्कंतीए, तेणं भंते! जीवा एगसमएणं केवइया उववज्जन्ति ?, गोयमा ! चत्तारि वा अट्ठ वा बारस वा सोलस वा संखेजा वा असंखेज्जा वा उवव०, ते णं भंते! जीवा किं संतरं उववज्जन्ति निरंतरं उववज्जन्ति ?, गोयमा! संतरंपि उववजन्ति निरंतरंपिउववज्रंति, संतरं उववज्रमाणा जहन्त्रेणं एक्कं समयं उक्कोसेणं असंखेजा समया अंतरं कट्टु उववजन्ति, निरंतरं उववजमाणा जहन्नेणं दो समया उक्कोसेणं असंखेचा समया अणुसमयं अविरहियं निरंतरं उववज्जन्ति । ते णं भंते! जीवा जंसमयं कडजुम्मा तंसमयं तेयोगा जंसमयं तेयोगा तंसमयं कडजुम्मा ? नो तिणट्टे समट्टे, जंसमयं कडजुम्मा तंसमयं दावरजुम्मा जंसमयं दावरजुम्मा तंसमयं कडजुम्मा ?, नो तिट्टे समडे, जंसमयं कडजुम्मा तंसमयं कलियोगा जंसमयं कलियोगा तं समयं कडजुम्मा ?, नो तिणट्टे समट्टे । ते णं भंते! जीवा कहिं उववज्जन्ति ?, गोयमा ! से जहा नामए पवए पवमाणे एवं जहा उववायसए जाव नो परप्पयोगेणं उववज्जन्ति । ते णं भंते! जीवा किंआयसजेणं उववज्जन्ति आयसजसेणं उववज्जन्ति ?, गोयमा ! नो आयसजेणं उवव० आयसजसेणं उववज्जन्ति, जइ आयसजसेणं उववज्जन्ति किं आयजसं उवजीवंति आयअजसं उवजीवंति ?, गोयमा ! नोआयजसं उवजीवंति आयअजसं उवजीवंति, जइ आयजसं उवजीवंति किं सलेस्सा अलेस्सा ?, गोयमा ! सलेस्सा नो अलेस्सा, जइ सलेस्सा किं सकिरिया अकिरिया ?, गोयमा! सकिरिया नो अकिरिया, जइ सकिरिया तेणेव भवग्गहणेणं सिज्झति जाव अंतं करेति ?, नो तिणट्टे समट्टे । रासीजुम्मकडजुम्भ असुरकुमारा णं भंते! कओ उववज्जन्ति ?, जहेव नेरतिया तहेब निरवसेसं एवं जाव पंचिंदियतिरिक्खजोणिया नवरं वणस्सइकाइया जाव असंखेज्जा वा अनंता वा उव० सेसं एवं चेव, मणुस्सावि एवं चेव जाव नो आयजसेणं उववज्जन्ति आयअजसेणं उवव०, जइ आयअजसेणं उववज्जन्ति किं आयजसं उवजीवंति आयअजसं उवजीवंति ?, गोयमा ! आयजसंपि उवजीवंति आयअजसंपि उवजीवंति । जइ आयजसं उवजीवंति किं सलेस्सा अलेस्सा ?, गोयमा ! सलेस्सावि अलेस्सावि, जइ अलेस्सा किं सकिरिया अकिरिया ?, गोयमा ! नो सकिरिया अकिरिया, जइ अकिरिया तेणेव Page #1073 -------------------------------------------------------------------------- ________________ भगवती सूत्रं (२) ४१/-/१/१०६८ भवग्गहणेणं सिज्झति जाव अंतं करेति ?, हंता सिज्झति जाव अंतं करेन्ति, जइ सलेस्सा किं सकिरिया अकिरिया ?, गोयमा ! सकिरिया नो अकिरिया, जइ सकिरिया तेणेव भवग्गहणेणं सिज्झति जाव अंतं करेन्ति ?, गोयमा ! अत्थेगइया तेणेव भवग्गहणेणं सिज्झति जाव अंत करेन्ति अत्येगइया नो तेणेव भवग्गहणें सिज्झंति जाव अंतं करेन्ति । जइ आय अजसं उवजीवंति किं सलेस्सा अलेस्सा ?, गोयमा ! सलेस्सा नो अलेस्सा, जइ सलेस्सा किं सकिरिया अकिरिया ?, गोयमा ! सकिरिया नो अकिरिया, जइ सकिरिया तेणेव careerवं सिज्झति जाव अंतं करेति ?, नो इणट्टे समट्टे। वाणमंतरजोइसियवेमाणिया जहा नेरइया । सेवं भंते! सेवं भंते! त्ति । ५०६ -: शतकं - ४१ उद्देशकः-२ : मू. (१०६९) रासीजुम्मतेओयनेरइया णं भंते! कओ उववज्रंति ?, एवं चेव उद्देसओ भाणियव्वो नवरं परिमाणं तिन्नि वा सत्त वा एक्कारस वा पन्नरस वा संखेज्जा वा असंखेज्जा वा उवव० संतरं तहेव । ते णं भंते! जीवा जंसमयं तेयोगा तंसमयं कडजुम्मा जंसमयं कडजुम्मा तंसमयं तेयोगा ?, नो इणट्टे समट्ठे, जंसमयं तेयोगा तंसमयं दावरजुम्मा जंसमयं दावरजुम्मा तंसमयं तेयोया ?, नो इणट्टे समट्टे, एवं कलियोगेणवि समं, सेसं तं चैव जाव वेमाणिया नवरं उववाओ सव्वेसिं जहा वक्कंतीए। सेवंभंते! सेवं भंते! त्ति ॥ -: शतकं - ४१ उद्देशकः-३ : मू. (१०७०) रासीजुम्मदावरजुम्मनेरइया णं भंते! कओ उववज्जन्ति ?, एवं चेव उद्देसओ नवरं परिमाणं दो वा छ वा दस वा संखेजा वा असंखेज्जा वा उववज्रंति संवेहो । ते णं भंते! जीवा जंसमयं दावरजुम्मा तंसमयं कडजुम्मा जंसमयं कडजुम्मा तंसमयं दावरजुम्मा?, नो इणट्टे समट्टे, एवं तेयोएणवि समं, एवं कलियोगेणवि समं, सेसं जहा पढमुद्देसए जाव वेमाणियाव । सेवं भंते ! २त्ति । -: शतर्क - ४१ उद्देशकः -४: मू. (१०७१) रासीजुम्मकलिओगनेरइया णं भंते! कओ उववज्रंति ?, एवं चैव नवरं परिमाणं एक्को वा पंचवा नव वा तेरस वा संखेज्जा वा असंखेजा उववज्जन्ति संवेहो । णं भंते! जीवा जंसमयं कलियोगा तंसमयं कडजुम्मा जंसमयं कडजुम्मा जंसमयं कडजुम्मा तंसमयं कलियोगा ?, नो इणट्ठे समट्ठे, एवं तेयोएणवि समं, एवं दावरजुम्मेणवि समं, से जहा पढमुद्देस जाव वेमाणिया । सेवं भंते ! २ त्ति । -: शतर्क-४१ उद्देशकः-५: कण्हलेस्सरासीजुम्मकडजुम्मनेरइया णं भंते! कओ उववज्जन्ति ?, उववाओ जहा धुमप्पभाए सेसं जहा पढमुद्देसए । असुरकुमाराणं तहेव एवं जाव वाणमंतराणं मणुस्सामवि जहेब नेरइयाणं आय अजसं उवजीवंति अलेस्सा अकिरिया तेणेव भवग्गहणेणं सिज्झति एवं न भाणियव्वं सेसं जहा पढमुद्देसए। सेवं भंते! सेवं भंतेत्ति । Page #1074 -------------------------------------------------------------------------- ________________ ५०७ शतकं-४१, वर्गः-, उद्देशकः-६ -शतकं-४१ उद्देशकः-६:कण्हलेस्सतेयोएहिवि एवं चेव उद्देसओ, सेवं भत्ते ! २ ति। -शतकं-४१ उद्देशकः-७:कण्हलेस्सदावरजुम्मेहिं एवं चेव उद्देसओ। सेवं भंते ! २ ति। -शतकं-४१ उद्देशकः-८:कण्हलेस्कसकलिओएहिवि एवं चेव उद्देसओ परिमाणं संवेहो य जहा ओहिएसु उद्देसएसु । सेवं भंते ! २ ति। . -शतकं-४१ उद्देशकः-९...१२:जहा कण्हलेस्सेहिं एवं नीललेस्सेहिवि चत्तारि उद्देसगा भाणियव्वा निरवसेसा, नवरं नेरइयाणं उववाओ जहा वालुयप्पभाए सेसं तं चेव । सेवं भंते ! सेवं भंते ! त्ति। -शतकं-४१ उद्देशकः-१३-१६:काउलेस्सेहिवि एवं चेव चत्तारि उद्देसगा कायव्वा नवरं नेरइयाणं उववाओ जहा रयणप्पभाए, सेसंतंचेव । सेवं भंते ! सेवं भंते ! ति। -शतकं-४१ उद्देशकः-१७-२०:तेउलेस्सरासीजुम्मकडजुम्मअसुरकुमाराणं भंते! क उववजन्ति?, एवं चेव नवरंजेसु तेउलेस्सा अस्थि तेसु भाणि० एवं एएवि कण्हलेस्सासरिसा चत्तारि उद्देसगा कायव्वा । सेवं० -शतकं-४१ उद्देशकः-२१-२४:एवं पम्हलेस्साएवि चत्तारि उद्देसगा कायव्वा पंचिंदियतिक्खजोणियाणं मणुस्साणं वैमाणियाण य एएसिपम्हलेस्सा सेसाणं नस्थि । सेवं भंते ! २ ति। शतकं-४१ उद्देशकः-२५-२८:जहा पम्हलेस्साए एवं सुक्कलेस्साएवि चत्तारि उद्देसगा कायव्वा नवरं मणुस्साणं गमओ जहा ओहिउद्देसएसुसेसंतं चेव, एवं एएछसुलेस्सासु चउवीसंउद्देसगा ओहिया चत्तारि, सव्वे ते अट्ठावीसं उद्देसगा भवंति। सेवं भंते ! २ ति। -शतकं-४१ उद्देशकः-२९-३२:मू. (२०७३) भवसिद्धियरासीजुम्मकडजुम्मनेरइया णं भंते ! कओ उवव०? जहा ओहिया पढमगा चत्तारि उद्देसगा तहेव निरवसेसं एए चत्तारि उद्देसगा। सेवं भंते ! २ ति। -शतकं-४१ उदेशकाः-३३-३६:कण्हलेस्सभवसिद्धियरासीजुम्मकडजुम्मनेरइया णं भंते! कओउवव० ?, जहा कण्हलेस्साए चत्तारि उद्देसगा भवंति तहा इमेवि भवसिद्धियकण्हलेस्सेहिवि चत्तारि उद्देसगा कायव्वा । -शतक-४१ उद्देशकः-३७-५६:एवं नीललेस्सभवसिद्धिएहिवि चत्तारि उद्देसगा कायव्वा । एवं काउलेस्सेहिवि चत्तारि उद्देसगा। Page #1075 -------------------------------------------------------------------------- ________________ ५०८ भगवती अङ्गसूत्रं (२) ४१/-/३७-५६/१०७३ तेउलेस्सेहिवि चत्तारि उद्देगा ओहियसरिसा । पम्हलेस्सेहिवि चत्तारि उद्देसगा । सुक्कलेस्सेहिवि चत्तारि उद्देसगा ओहियसरिसा, एवं एएवि भवसिद्धिएहिवि अट्ठावीसं उद्देसगा भवंति । सेवं भंते! सेवं भंते! त्ति । -: शतर्क - ४१ उद्देशकः--५७-८४ : मू. (१०७४) अभवसिद्धियरासीजुम्मकडजुम्मनेरइया णं कओ उववञ्जन्ति जहा पढमो उद्देसगो नवरं मणुस्सा नेरइया य सरिसा भाणियव्वा, सेसं तहेव । सेवं भंते ! २ । एवं चउसुवि जुम्मेसु चत्तारि उद्देसगा । कण्हलेस अभवसिद्धियरासीजुम्मकडजुम्मनेरइया णं भंते ! कओ उववज्रंति ?, एवं चैव चत्तारि उद्देगा, एवं नीललेस्सअभव० चत्तारि उद्देसगा काउलेस्सेहिवि चत्तारि उद्देसगा तेउलेस्सेहिवि चत्तारि उद्देसगा पम्हलेस्सेहिवि चत्तारि उद्देसगा सुक्कलेस्सअभवसिद्धिएवि चत्तारि उद्देगा । एवं एएसु अट्ठावीसाएवि अभवसिद्धियउद्देसएसु मणुस्सा नेरइयगमेणं नेयव्वा । सेवं भंते ! २ त्ति । एवं एएवि अट्ठावीस उद्देसगा । -: शतकं - ४१ उद्देशकः ८५-११२: मू. (१०७५) सम्मदिट्ठीरासीजुम्मकडजुम्मनेरइया णं भंते! कओ उववज्रंति ?, एवं जहा पढमो उद्देसओ एवं चउसुवि जुम्मेसु चत्तारि उद्देसगा भवसिद्धियसरिसा कायव्वा । सेवं भंते ! २त्ति । कण्हलेस्ससम्मदिट्ठीरासीजुम्मकडजुम्मनेरइया णं भंते! कओ उबवज्रंति ?, एएवि कण्हलेस्ससरिसा चत्तारिवि उद्देसगा कायव्वा, एवं सम्मदिट्ठीसुवि भवसिद्धियसरीसा अट्ठावीसं उद्देसगा कायव्वा । सेवं भंते! सेवं भंतेत्ति जाव विहरइ । -: शतकं - ४१ उद्देशका:- ११३-१४०: पू. (१०७६) मिच्छादिट्ठीरासीजुम्मकडजुम्मनेरइया णं भंते! कओ उववज्रंति ?, एवं एत्थवि मिच्छादिट्ठिअभिलावेणं अभवसिद्धियसरिसा अट्ठावीसं उद्देसगा कायव्वा । सेवं भंते! सेवं भंतेत्ति । -: शतकं - ४१ उद्देशकः- १४१-१६८ : मू. (१०७७) कण्हपक्खियरासीजुम्मकडजुम्मनेरइया णं भंते! कओ उववज्जंति ?, एवं एत्थवि अभवसिद्धियसरिसा अट्ठावीसं उद्देसगा कायव्वा । सेवं भंते ! २ त्ति । -: शतकं - ४१ उद्देशकः-१६९-१९६ः मू. (१०७८) सुक्कपक्खियरासीजुम्मकडजुम्मनेरइया णं भंते! कओ उववज्जति ?, एवं एत्थवि भवसिद्धियसरिसा अट्ठावीसं उद्देसगा भवंति, एवं एए सव्वेवि छन्नउयं उद्देसगसयं भवन्ति रासीजुम्मसमं । जाव सुक्कलेस्सा सुक्कपक्खियरासीजुम्मकलियोगवेमाणिया जाव जइ सकिरिया तेणेव भवग्गहणेणं सिज्झति जाव अंतं करेति, नो इणट्टे समट्टे, सेवं भंते ! २त्ति । Page #1076 -------------------------------------------------------------------------- ________________ शतकं.४१, वर्गः-, उद्देशकः-१६९/१९६ ५०९ मू. (१०७९) भगवंगोयमे समणं भगवं महावीरं तिखुत्तो आयाहिणपयाहिणं करेइ२ ता वंदति नमंसति वंदित्ता नमंसित्ता एवं वयासी-एवमेयं भंते ! तहमेयं भंते ! अवितहमेयं भंते असंदिद्धमेयं भंते! इच्छियमेयं भंते! पडिच्छियमेयं भंते! इच्छियपडिच्छियमेयं भंते ! सच्चे णं एसमढे जे णं तुझे वदहत्तिकट्ट, अपूतिययणा खलु अरिहंता भगवंतो, समणं भगवं महावीरं वंदति नमंसति वंदित्ता नमंसित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ।। ____ सव्वाए भगवईए अद्वतीसं सतं सयाणं १३८ उद्देसगाणं १९२४ । वृ. 'रासीजुम्मत्ति युग्मशब्दो युगलवाचकोऽप्यस्त्यतोऽसाविह राशिशब्देन विशेष्यते ततो राशिरूपाणि युग्मानिनतु द्वितयरूपाणीति राशियुग्मानि, ‘रासीजुम्मकडजुम्मनेरइय'त्ति राशियुग्माना भेदभूतेन कृतयुग्मेन ये प्रतिमास्ते राशियुग्मकृतयुग्मास्ते च ते नैरयिकाश्चेति समासोऽतस्ते ० 'अनुसमय'मित्यादि, पदत्रयमेकार्थम् ।। 'आयजसेणं ति आत्मनः सम्बन्धि यशो यशोहेतुत्वाद्यशः-संयमः आत्मयशस्तेन, 'आयजसं उवजीवंति'त्ति 'आत्मयशः' आत्मसंयमम् ‘उपजीवन्ति' आश्रयन्ति विदधतीत्यर्थः, इह च सर्वेषामेवात्मायशसैवोत्पत्ति उत्पत्ती सर्वेषामप्यविरतत्वादिति । इह च शतपरिमाणमिदम्-आधानि द्वात्रिंशच्छतान्यविद्यमानावान्तरशतानि ३२ त्रयशिादिषुतुसप्तसु प्रत्येकमवान्तरशतानि द्वादश ८४ चत्वारिंशे त्वेकविंशति २१ एकचत्वारिंशे तु नास्त्यवान्तरशतम् १, एतेषां च सर्वेषां मीलनेऽष्टत्रिंशदधिकं शतानां शतं भवति। एवमुद्देशकपरिमाणमपि सर्वं शास्त्रमवलोक्यावसेयं तच्चैकोनविंशतिशतानि पञ्चविंशत्यधिकानि। इहशतेषुकियत्स्वपिवृत्तिकां, विहितवानहमस्मिसुशङ्कितः ।विवृतिचूर्णिगिरांविरहाद्विष्टक, कथमशङ्कमियय॑थवा पथि । शतकं-४१ समाप्तम् अथ भगवत्या व्याख्याप्रज्ञप्त्याः परिमाणाभिधित्सया गाथामाहमू. (१०८०) चुलसीयसयसहस्सा पदाण पवरवरणाणदंसीहिं । भावाभावमनंता पन्नत्ता एत्थमंगमि।। वृ. 'चुलसी'त्यादि, चतुरशीति शतसहस्राणि पदानामनाङ्गे इति सम्बन्धः, पदानि च विशिष्टसम्प्रदायगम्यानि, प्रवराणां वरंयज्ज्ञानंतेन पश्यन्तीत्येवंशीला येते प्रवरज्ञानदर्शिनस्तैः केवलिभिरित्यथः प्रज्ञप्तानीति योगः, इदमस्य सूत्रस्य स्वरूपमुक्तमथार्थस्वरूपमाह-- _ 'भावाभावमनंत त्ति भावा-जीवादयः' पदार्थाअभावाश्च-तएवान्यापेक्षया भावाभावाः, अथवा भावा-विधयोऽभावा-निषेधाः प्राकृतत्वाचेत्थंनिर्देशः अनन्ताः' अफरिमाणाः अथवा भावाभावैर्विषयभूतैरनन्तानि भावाभावानन्तानिचतुरशीतिशतसहस्राणि प्रज्ञप्तानि अत्र' प्रत्यक्षे पञ्चमे इत्यर्थ 'अङ्गे प्रवचन परमपुरुषावयव इति गाथार्थः । अथान्त्यमङ्गलार्थं संघं समुद्ररूपकेण स्तुवन्नाह-- Page #1077 -------------------------------------------------------------------------- ________________ ५१० भगवतीअङ्गसूत्रं (२) ४१/-1-1१०८१ मू. (१०८१) तवनियमविनयवेलो जयति सदा नाणविमलविपुलजलो। हेतुसतविपुलवेगो संघसमुद्दो गुणविसालो। वृ. 'तवे'त्यादि गाथा, तपोनियमविनया एव वेला-जलवृत्तिरवसरवृद्धिसाधाद्यस्य स तथा जयति' जेतव्यजयेन विजयते 'सदा सर्वदा ज्ञानमेव विमलं निर्मलं-विपुलं-विस्तीर्ण जलं यस्य स तथा अस्ति (अस्ताध) त्वाधम्यासि तथा हेतुशतानि-इष्टानिष्टार्थसाधननिराकरणयोलिङ्गशतानि तान्येव विपुलो-महान् वेगः-कल्लोलावादिरयो यस्य विवक्षितार्थक्षेपसाधनसाधात्स तथा 'संघसमुद्रः' जिनप्रवचनोदधिर्गाम्भीर्यसाधात्, अथवा साधर्म्य साक्षादेवाह-गुणैः गाम्भीर्यादिभिर्विशालो विस्तीर्णस्तद्बहुत्वाद्यः स तथेति गाथार्थः। मू. (१०८२) नमोगोयमाईणंगणहराणं, नमो भगवईए विवाहपन्नत्तीए, नमो दुवालसंगस्स गणिपिडगस्स। भू. (१०८३) कुम्मसुसंयचलणा, अमलियकोरंटबेंटसंकासा । सुयदेवया भगवई मम मतितिमिरं पणासेउ । वृ. पन्नत्तीए आइमाणं अट्ठण्हं सयाणं दो दो उद्देसगा उद्दिसिज्जन्ति नवरं चउत्थे सए पढमदिवसेअट्ट बितियदिवसे दो उद्देसगाउद्दिसिज्जंति, नवरं नवमाओसताओ आरद्धं जावइयं जावइयं एति तावतियं २। एगदिवसेणं उद्दिसिज्जति उक्कोसेणं सतंपि एगदिवसेणं मज्झिमेणं दोहिं दिवसेहिं सतं जहन्नेणं तिहिं दिवसेहिं सतं एवं जाव वीसतिमं सतं, णवरं गोसालो एगदिवसेणं उद्दिसिज्जति जदि ठियो एगेण चेव आयंबिलेणं अणुनज्जिहीति अहन ठितो आयंबिलेणं छट्टेणं अणुण्णवति ___एकवीसबावीसतेवीसतिमाइंसताईएक्वेक्कदिवसेणं उद्दिसिजन्ति, चउवीसतिमंसयंदोहिं दिवसेहिंछ छ उद्देसगा। ___पंचवीसतिमंदोहिंदिवसेहिंछछउद्देसगा,बंधियसयाइअट्ठसयाईएगेणंदिवसेणंसेढिसयाई बारसएगेणं एगिदियमहाजुम्मसयाईबारसएगेणंएवं बैंदियाणंबारसतेइंदियाणंबारस चउरिदियाणं बारस एगेण असन्निपंचिंदियाणं बारस सन्निपंचिंदियमहाजुम्मसयाई एकवीसं एगदिवसेणं उद्दिसिञ्जन्ति रासीजुम्मसतं एगदिवसेणं उद्दिसिज्जति । मू. (१०८४) वियसियअरविंदकरा नासियतिमिरा सुयाहिया देवी। ___ मछपि देउ मेहं बुहविबुहणमंसिया निचं।। मू. (१०८५) सुयदेवयाए पणमिणो जीए पसाएण सिक्खियं नाणं । अन्न पचयणदेवी संतिकरी तं नमसामि ।। मू. (१०८६) सुयदेवया यजक्खो कुंभधरी बंभसंति वेरोट्टा। विज्जा य अंतहुंडी देउ अविग्घं लिहंतस्स। वृ. 'नमो गोयमाईणंगणहराण'मित्यादयः पुस्तकलेखककृता नमस्काराः प्रकटार्थाश्चेति न व्याख्याताः। Page #1078 -------------------------------------------------------------------------- ________________ शतकं-४१, वर्गः-, उद्देशकः ५११ | पंचमं अंगसूत्रं-भगवती समाप्तम् अपरनाम व्याख्याप्रज्ञप्ति समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अमयदेवसूरि विरचिता भगवतीअगसूत्रस्य टीका परिसमाप्ता। प्रशस्तिः ॥१॥ यदुक्तमादाविह साधुयोधैः, श्रीपञ्चमाङ्गोनतकुञ्जरोऽयम् । सुखाधिगम्योऽस्त्विति पूर्वगुर्वी, प्रारभ्यते वृत्तिवरत्रिकेयम् ॥ ॥२॥ समर्थितं तत्पटुबुद्धिसाधुसाहायकात्केवलमत्र सन्तः । सद्बुद्धिदात्र्याऽपगुणांल्लुनन्तु, सुखग्रहा येन भवत्यथैषा ।। ॥३॥ चांद्रे कुले सद्वनकक्षकल्पे, महाद्रुमो धर्मफलप्रदानात् । छायान्वितः शस्तविशालशाखः, श्रीवर्द्धमानो मुनिनायकोऽभूत् ।। ॥४॥ तत्पुष्पकल्पौ विलसद्विहारसद्गन्धसम्पूर्णदिशौ समन्तात् । बभूवतुः शिष्यवरावनीचवृत्ती श्रुतज्ञानपरागवन्तौ ।। ॥५॥एकस्तयोः सूरिवरो जिनेश्वरः, व्याख्यातस्तथाऽन्यो भुवि बुद्धिसागरः । तयोविनेयेन विबुद्धिनाऽप्यलं, वृत्ति कृतैषाऽभयदेवसूरिणा ।। तेयोरेव विनेयानां, तत्पदं चानुकुर्वताम् । श्रीमतां जिनचन्द्राख्यसत्प्रभूणां नियोगतः ।। ॥७॥ श्रीमञ्जिनेश्वराचार्यशिष्याणां गुणशालिनाम् । जिनभद्रमुनीन्द्राणामस्माकं चाहिसेविनः ॥ ॥८॥ यशश्चन्द्रगणेर्गाढसाहाय्यात्सिद्धिमागता! परित्यक्तान्यकृत्यस्य, युक्तायुक्तविवेकिनः ।। ॥९॥ शास्त्रार्थनिर्णयसुसौरभलम्पटस्य, विद्वन्मधुव्रतगणस्य सदैव सेव्यः । श्रीनिर्वृताख्यकुलसनदपद्मकल्पः, श्रीद्रोणसूरिरनवद्ययशः परागः॥ ॥१०॥ शोधितवान् वृत्तिमिनां युक्तो विदुषां महासमूहेन । शास्त्रार्थनिष्कनिकषणकषपट्टककल्पबुद्धीनाम् ।। ॥११॥ विशोधिता तावदियं सुधीभिस्तथाऽपि दोषाः किल संभवन्ति । मन्मोहतस्तांश्च विहाय सद्भिस्तद्राह्यमाप्ताभिमतं यदस्याम् ।। ॥६॥ Page #1079 -------------------------------------------------------------------------- ________________ ५१२ ॥१२॥ ॥१३॥ ॥१४॥ भगवतीअगसूत्रं (२) ४१/-1-1यदवाप्तं मया पुण्यं, वृत्ताविह शुभाशयात् । मोहावृत्तिजमन्यच्च, तेनागो मे विशुद्धयतात् ॥ प्रथमादर्श लिखिता विमलगणिप्रभृतिभिर्निजविनेयैः । ___ कुर्वद्भिः श्रुतभक्ति दक्षैरधिकं विनीतैश्च ।। अस्याः करणव्याख्याश्रुतिलेखनपूजनादिषु यथार्हम् । दायिकसुतमाणिक्यः प्रेरितवानस्मदादिजनान्॥ अष्टाविंशतियुक्ते वर्षसहने शतेन चाभ्यधिके । अणहिलपाटकनगरे कृतेयमच्छुप्तधनिवसतौ ।। अष्टादश सहस्राणि, षट्शतान्यथ षोडश। इत्येवमानमेतस्याः, श्लोकमानेन निश्चितम् ॥ ॥१५॥ ५ पञ्चमंअङ्गसूत्रं "भगवती"-भा. २ सटीकं - समाप्तम्: आगम सुत्ताणि-सटीकं भाग-५ ) शतकं १.... थी.... १० तथा “आगमसुत्ताणि-सटीक" भाग-६ शतकं-११.... थी.... ४१ ΚXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXIIIII Page #1080 -------------------------------------------------------------------------- ________________ - - - - ભાવભરી વંદના જેમના દ્વારા સૂત્રમાં ગુંથાયેલ જિનવાણીનો ભવ્ય વારસો વર્તમાનકાલીન “આગમસાહિત્યમાં પ્રાપ્ત થયો એ સર્વે સૂરિવર આદિ આર્ષ પૂજ્યશ્રીઓને પંચમ ગણધર શ્રી સુધર્મા સ્વામી | ચૌદ પૂર્વધર શ્રી ભબ્રાહુ સ્વામી દશ પૂર્વધર શ્રી શયંભવસૂરિ | (અનામી) સર્વે શ્રત થવીર મહર્ષિઓ. દેવવાચક ગણિ શ્રી શ્યામાચાર્ય દેવર્ધ્વિગણિ ક્ષમાશ્રમણ જિનભદ્ર ગણિ ક્ષમાશ્રમણ સંઘદાસગણિ સિદ્ધસેન ગણિ જિનદાસ ગણિ મહત્તર અગત્સ્યસિંહ સૂરિ શીલોકાચાર્ય અભયદેવસૂરિ. મલયગિરિસૂરિ ક્ષેમકીર્તિસૂરિ હરિભદ્રસૂરિ આર્યરક્ષિત સૂરિ (?) દ્રોણાચાર્ય ચંદ્ર સૂરિ વાદિવેતાલ શાંતિચંદ્ર સૂરિ મલ્લધારી હેમચંદ્રસૂરિ શાંતિચંદ્ર ઉપાધ્યાય ધર્મસાગર ઉપાધ્યાય ગુણરત્નસૂરી વિજય વિમલગણિ વીરભદ્ર ઋષિપાલ | બ્રહ્મમુનિ | તિલકસૂરિ સૂત્ર-નિયુક્તિ- ભાષ્ય – ચૂર્ણિ - વૃત્તિ-આદિના રચયિતા અન્ય સર્વે પૂજ્યશ્રી - વર્તમાન કાલિન આગમ સાહિત્ય વારસાને સંશોધન-સંપાદન-લેખન આદિ દ્વારા મુદ્રીત/અમુદ્રીત સ્વરૂપે રજૂ કર્યા સર્વે શ્રુતાનુરાગી પૂજ્યપુરુષોને (આનંદ સાગરસૂરિજી | ચંદ્રસાગર સૂરિજી મુનિ માણેક જિન વિજયજી પુન્યવિજયજી ચતુરવિજયજી જંબુ વિજયજી અમરમુનિજી કનૈયાલાલજી લાભસાગરસુરિજી આચાર્ય તુલસી ચંપક સાગરજી સ્મરણાંજલિ બાબુ ધનપતસિંહ | પંબેચરદાસ પ૦ જીવરાજભાઈ ૫. ભગવાનદાસ પં. રૂપેન્દ્રકુમાર - ૫૦ હીરાલાલ શ્રુત પ્રકાશક સર્વે સંસ્થાઓ Page #1081 -------------------------------------------------------------------------- ________________ ८०० ४०० १०० [2] (૪૫ આગમ મૂળ તથા વિવરણનું શ્લોક પ્રમાણદર્શક કોષ્ટક) क्रम | आगमसूत्रनाम मूल - वृत्ति-कर्ता श्लोक प्रमाण श्लोकप्रमाण १. आचार २५५४ शीलानाचार्य १२००० सूत्रकृत २१०० शीलाङ्काचार्य १२८५० ३. स्थान ३७०० अभदेवसूरि १४२५० ४. समवाय १६६७ | अभयदेवसूरि ३५७५ ५. भगवती | १५७५१ | अभयदेवसूरि १८६१६ ६. ज्ञाताधर्मकथा ५४५० अभयदेवसूरि ३८०० । ७. उपासकदशा ८१२ | अभयदेवसूरि अन्तकृद्दशा ९०० अभयदेवसूरि ९. अनुत्तरोपपातिकदशा १९२ अभयदेवसूरि १०. प्रश्नव्याकरण १३०० अभयदेवसूरि ५६३० ११. विपाकंश्रुत १२५० अभयदेवसूरि ९०० १२. औपपातिक ११६७ अभयदेवसूरि ३१२५। १३. राजप्रश्निय २१२० | मलयगिरिसूरि ३७०० |१४. जीवाजीवाभिगम ४७०० मलयगिरिसूरि १४००० १५. प्रज्ञापना ७७८७ मलयगिरिसूरि १६००० १६. सूर्यप्रज्ञप्ति २२९६ | मलयगिरिसूरि ९००० १७. चन्द्रप्रज्ञप्ति | २३०० मलयगिरिसरि ९१०० १८. जम्बूद्वीपप्रज्ञप्ति ४४५४ शान्तिचन्द्रउपाध्याय १९थी निरयावलिका ११०० | चन्द्रसूरि ६०० २३. (पञ्च उपाङ्ग) २४. चतुःशरण ८० विजयविमलयगणि (?) २०० २५. आतुर प्रत्याख्यान गुणरलसूरि (अवचूरि) १५० २६. महाप्रत्याख्यान १७६ | आनन्दसागरसूरि (संस्कृतछाया) | १७६ २७. भक्तपरिज्ञा २१५ | आनन्दसागरसूरि (संस्कृतछाया) २१५ २८. तन्दुल वैचारिक ५०० | विजयविमलगणि २९. संस्तारक १५५ गुणरत्न मरि (अवचूरि) ११० |३०. गच्छाचार १७५ | विजयविमलगणि १५६० | ३१. गणिविद्या १०५ आनन्दसागरसूरि (संस्कृतछाया) १०५ १८००० १०० गुणाल I?) ५०० Page #1082 -------------------------------------------------------------------------- ________________ [3] • वृत्ति १००० आगमसूत्रनाम वृत्ति-कर्ता श्लोक प्रमाण श्लोकप्रमाण |३२. | देवेन्द्रस्तव ३७५ आनन्दसागरसूरि (संस्कृत छाया) ३७५ ३३. मरणसमाधि * ___८३७ आनन्दसागरसूरि (संस्कृत छाया) ८३७ ३४. | निशीथ ८२१ |जिनदासगणि (चूणि) |२८००० सङ्घदासगणि (भाष्य) ७५०० ३५. बृहत्कल्प ४७३ मलयगिरि+क्षेमकीर्ति ४२६०० सङ्घदासगणि (भाष्य) ७६०० ३६. व्यवहार ३७३ मलयगिरि ३४००० सङ्घदासगणि (भाष्य) ६४०० ३७. | दशाश्रुतस्कन्ध ८९६ - ? - (चूणि) २२२५ ३८. जीतकल्प | १३० सिद्धसेनगणि (चूणि) ३९. | महानिशीथ ४५४८ - |४०. आवश्यक १३० | हरिभद्रसूरि | २२००० ४१. | ओघनियुक्ति | नि.१३५५ द्रोणाचार्य | (?)७५०० पिण्डनियुक्ति * नि. ८३५ मलयगिरिसूरि ७००० | दशवकालिक ८३५ /हरिभद्रसूरि ७००० ४३. उत्तराध्ययन २००० शांतिसूरि १६००० ७०० मलयगिरिसूरि ७७३२ ४५. | अनुयोगद्वार २००० | मलधारीहेमचन्द्रसूरि ५९०० नोध:(१) 6.४५ सागम सूत्रोमा वर्तमान आणे पडेल १ थी ११ अंगसूत्रो, १२ थी २३ उपांगसूत्रो, २४धी33 प्रकीर्णकसूत्रो ३४थी 36 छेदसूत्रो, ४० थी. ४३ मूळसूत्रो, ४४-४५ चूलिकासूत्रोना नामे हा प्रसिद्ध छे. (૨) ઉક્ત શ્લોક સંખ્યા અને ઉપલબ્ધ માહિતી અને પૃષ્ઠ સંખ્યા આધારે નોંધેલ છે. જો કે તે સંખ્યા માટે મતાંતર તો જોવા મળે જ છે. જેમકે આચાર સૂત્રમાં ૨૫૦૦, ૨૫૫૪, ૨૫૨૫ એવા ત્રણ શ્લોક પ્રમાણ જાણવા મળેલ છે. આવો મત-ભેદ અન્ય સૂત્રોમાં પણ છે. (3) 65 वृत्ति- नौध छे ते म रेख संपाइन भुनी छे. ते सिवायनी ५९॥ वृत्ति-चूर्णि साहित्य मुद्रित समुद्रित अवस्थामा 6५९५ छ ०४. (४) गच्छाचार जने मरणसमाधि नवि चंदावेज्झय अने वीरस्तव प्रकीर्णक मावे छ.हे समे “आगमसुत्ताणि" मां भूण ३५ भने, 'मागमहापभा अक्षरशः ગુજરાતી અનુવાદ રૂપે આપેલ છે. તેમજ નીવે જેના વિકલ્પ રૂપે છે એ ४४. नन्दी Page #1083 -------------------------------------------------------------------------- ________________ [4] પંઘત્ત્વનું માર્ગ અમે “કામસુત્તમાં સંપાદીત કર્યું છે. (૫) ગોધ અને શિષ્ય એ બને નિવૃત્તિ વિકલ્પ છે. જે હાલ મૂbસૂત્ર રૂપે પ્રસિધ્ધ છે. જે બંનેની વૃત્તિ અમે આપી છે. તેમજ તેમાં ભાષ્યની ગાથાઓ પણ સમાવિષ્ટ થઈ છે. (ડ) ચાર પ્રકીર્થ સૂત્ર અને હિનિશીથ એ પાંચ આગમની કોઈ વૃત્તિ આદિ ઉપલબ્ધ થવાનો ઉલ્લેખ મળતો નથી. પ્રીવેદ ની સંસ્કૃતિ છાયા ઉપલબ્ધ છે તેથી મૂકી છે. નિશીથ શા-નિતત્વ એ ત્રણેની ભૂ િઆપી છે. જેમાં રાઈ અને નીતા એ બંને ઉપરવત્તિ મળતી હોવાનો ઉલ્લેખ છે. પણ અમે તે મેળવી શક્યા નથી. જ્યારે નિશીથ ઉપર તો માત્ર વીસમાં દેશની જ વૃત્તિ નો ઉલ્લેખ મળે છે. ( વર્તમાન કાળે ૪૫ આગમમાં ઉપલબ્ધ નિર્યુક્તિઃ - ) क्रम नियुक्तिश्लोकप्रमाण क्रम नियुक्तिश्लोकप्रमाण છે. સાવર- નિયત | ૪૬૦ { ૬. માવાવ-નિયુકિત ! ૨૫૦૦ २. सूत्रकृत-नियुक्ति २६५ ७. ओधनियुक्ति १३५५ વૃહત્કા-નિતિ કે -- ___८. पिण्डनियुक्ति વ્યવહાર-નિવૃત્તિ કે - । ९. दशवैकालिक-नियुक्ति . શત્રુત૦-નિવૃત્તિ | ૧૮૦ 1 ૧૦. | Sત્તરધ્યયન-નિવૃત્તિ. ૮૩ ૧૦૦ ૧૨૦૦ નોંધ :(૧) અહીં આપેલ સ્નોવા પ્રમાણ એ ગાથા સંખ્યા નથી. “૩૨ અક્ષરનો એક શ્લોક" એ પ્રમાણથી નોંધાયેલ વા પ્રમાણ છે. (૨) વૃહત્ત્વ અને ચાર એ બંને સૂત્રોની નિવૃત્તિ હાલ ભાષ્ય માં ભળી ગઈ છે. જેનો યથાસંભવ ઉલ્લેખ વૃત્તિ કર્ષિ એ માળ ઉપરની વૃત્તિમાં કર્યો હોય તેવું જોવા મળેલ છે. (૩) મોર અને જિનિત્તિ સ્વતંત્ર મૂનામ સ્વરૂપે સ્થાન પામેલ છે તેથી તેનું સ્વતંત્ર સંપાદન -૪ રૂપે થયેલ છે. તેમજ આ સંપાદનમાં પણ છે.) (૪) બાકીની છ નિત્તિમાંથી રૂશાશ્રુતબ્ધ નિવિન ઉપર અને અન્ય પાંચ નિશ્ચિત્ત ઉપરની વૃત્તિ અમે અમારા સંપાદનમાં પ્રકાશીત કરી છે. જ્યાં આ છે નિયુક્તિ સ્પષ્ટ અલગ જોઈ શકાય છે. (૫) નિવિનકર્તા તરીકે મદ્રવદુસ્થાન નો ઉલ્લેખ જ જોવા મળે છે. Page #1084 -------------------------------------------------------------------------- ________________ [5] क्रम गाथाप्रमाण ४८३ २. वर्तमानणे.४५ आगममा ५५ भाष्यं भाष्य लोकप्रमाण क्रम भाष्य निशीषभाष्य ७५०० आवश्यकभाष्य * बृहत्कल्पभाष्य ७६०० ओघनियुक्तिभाष्य * व्यवहारभाष्य ६४०० पिण्डनियुक्तिभाष्य * पञ्चकल्पभाष्य ३१८५ दशवैकालिकभाष्य * जीतकल्पभाष्य ३१२५ १०. | उत्तराध्ययनभाष्य (?) २२२ ८. ४६ नोंध:(१) निशीष , बृहत्कल्प अने व्यवहारभाष्य ना sal सङ्घदासगणि सीवान °४९॥य छे. भभारा संपानमा निशीष भाष्य तेनी चूर्णि साथे भने बृहत्कल्प तथा व्यवहार भाष्य तेनी-तेनी वृत्ति साथे समाविष्ट थयुं छे. (२) पञ्चकल्पभाष्य अमा२आगमसुत्ताणि भाग-३८ witशीतपयुं. (3) आवश्यकभाष्य भi l प्रभा॥ ४८३ सयुं मां. १८3 Auथा मूळभाष्य ३थे छ भने 300 tथा अन्य भाष्यनी छे. नो समावेश आवश्यक सूत्र-सटीकं भा यो छ. [ 3 विशेषावश्यक भाष्य भूष४ प्रसिध्ध थयु छ पाते समय आवश्यकसूत्र- 6५२नु भाष्य नधी मने अध्य यनो अनुसार नी ससस सस वृत्ति पेट विवर तो आवश्यक अने जीतकल्प में बने 6५२ भणे छ. हेनो અત્રે ઉલ્લેખ અમે કરેલ નથી.] (४) ओघनियुक्ति, पिण्डनियुक्ति , दशवैकालिकभाष्य नो समावेश तेन तेनी वृत्ति भi थयो ४ छे. ५तेनो स्ता विशेनो २५ समाने भणेद नथी. [ओघनियुक्ति ७५२ 3000 प्रभास भाष्यनो सेवा भणेस छ.] (५) उत्तराध्ययनभाष्यनी या नियुक्तिमा मणी गयानुं संमायछे (?) (5) मा रीते अंग - उपांग - प्रकीर्णक - चूलिका में ३५ आगम सूत्रो (6५२-1 से ભાષ્યનો ઉલ્લેખ અમારી જાણમાં આવેલ નથી. કોઈક સ્થાને સાક્ષી પાઠ-આદિ १३चे भाष्यगाथा सेवा भणे छे. (७) भाष्यकर्ता तरी भुण्य नाम सङ्घदासगणि सेवा मणेत छ. तेम४ जिनभद्रगणि क्षमाश्रमण भने सिद्धसेन गणि नो. 4 6cd५ मणे छे. 32cis भाष्यना sal અજ્ઞાત જ છે. Page #1085 -------------------------------------------------------------------------- ________________ ३११४ १००० ७००० २८००० [6] (वर्तमान आणे ४५मागममा 6-4 चूर्णिः ) क्रम चूर्णि श्लोकप्रमाण क्रम | चूर्णि श्लोकप्रमाण । १. आचार- चूर्णि ८ ३०० ९. दशाश्रुतस्कन्धचूर्णि । २२२५ २. सूत्रकृत-चूर्णि ९९०० १०.| पञ्चकल्पचूर्णि ३२७५ ३. भगवती-चूर्णि ११. जीतकल्पचूर्णि | ४. जीवाभिगम-चूर्णि । १५००। १२. / आवश्यकचूर्णि | १८५०० ५. जंबूद्वीपप्रज्ञप्ति-चूर्णि १८७९ / १३. दशवैकालिकचूर्णि ६. निशीथचूर्णि | १४. | उत्तराध्ययनचूर्णि ५८५० ७. बृहत्कल्पचूर्णि १ ६००० १५. नन्दीचूर्णि १५०० ८. व्यवहारचूर्णि १२०० १६. अनुयोगदारचूर्णि । २२६५ | _ नोंध:(१) 61 १.5 चूर्णिमाथी निशीथ , दशाश्रुतस्कन्ध, जीतकल्प में चूर्णि ममा २१॥ સંપાદનમાં સમાવાઈ ગયેલ છે. (२) आचार, सूत्रकृत, आवश्यक, दशवैकालिक, उत्तराध्ययन, नन्दी, अनुयोगद्वार એ સાત પૂff પૂજ્યપાદ આગમોદ્ધારક શ્રી એ પ્રકાશીત કરાવી છે. (3) दशवैकालिकनी पी0 मे चूर्णि ४ अगत्स्यसिंहसूरिकृत छेतेनुप्राशन पूराय श्री પુન્યવિજયજીએ કરાવેલ છે. (४) जंबूद्वीपप्रज्ञप्तिचूर्णि विशे हीराला st५.१L माय. मुंछ.. भगवती चूर्णि तो भणे४ छ, ५ ७ प्रशीत पई नथी. तेभ४ दृहत्कल्प , व्यवहार, पञ्चकल्प मे स्ततो सभेछ ५९ शीत ययानुंभारामा नथी. (५) चूर्णिकार तरी जिनदासगणिमहत्तरन्नाम मुध्यत्वे संमणाय छे. 3203ना मते અમુક જૂના કર્તાનો સ્પષ્ટોલ્લેખ મળતો નથી. "मागम-यांगी" यिन्त्य पात" ૧ વર્તમાન કાળે પ્રાપ્ત આગમ સાહિત્યની વિચારણા પછી ખરેખર આગમના પાંચ અંગોમાં કેટલું અને શું ઉપલબ્ધ છે તે જાહ્યા પછી એક પ્રશ્ન થાય કે આગમ પંચાંગી नी पातीय छ. अंग-उपांग-प्रकीर्णक-चूलिका में उ५ भागमा 6५२ માજી નથી. એટલે ૩૫ આગમનું એક અંગ તો અપ્રાપ્ય જ બન્યું. સૂત્ર પરત્વે ઉપલબ્ધ નિર્યુક્તિ ફક્ત છ છે. એટલે ૩૯ આગમાનું એક અંગ અપ્રાપ્ય જ બન્યું. भारी is भाष्य, स्यां नियुक्ति सनेस्यां चूर्णिन। समावे वर्तमान ने सुव्यवस्थित पंचांगी मात्र आवश्यक सूत्रनी गलाय, २ नंदीसूत्र मां पंचांगीने पहले संग्रहणी, प्रतिपत्तिमा ३॥ ५ ५ . Page #1086 -------------------------------------------------------------------------- ________________ [17] (૪૫ આગમ અંતર્ગત વર્તમાન કાળે ઉપલબ્ધ વિભાગો ) સૂિચના - અમે સંપાદીત કરેલ આમલુળ-સર્ટી માં બેકી નંબરના પૃષ્ઠો ઉપર જમણી બાજુ મા પૂત્ર ના નામ પછી અંકો આપેલ છે. જેમકે ૧૩૬ર/પ૪ વગેરે. આ અંકો તે તે આગમના વિભાગીકરણને જણાવે છે. જેમકે સવારમાં પ્રથમ અંક કૃતન્યનો છે તેના વિભાગ રૂપે બીજો અંક જૂના છે તેના પેટા વિભાગ રૂપે ત્રીજો અંક અધ્યયનનો છે. તેના પેટા વિભાગ રૂપે ચોથો અંક દેશ નો છે. તેના પેય વિભાગ રૂપે છેલ્લો અંક મૂાનો છે. આ મૂન ગદ્ય કે પદ્ય હોઈ શકે. જો ગદ્ય હોય તો ત્યાં પેરેગ્રાફ સ્ટાઈલથી કે છૂટુ લખાણ છે અને જથા/પદ ને પદ્યની સ્ટાઈલથી ! - || ગોઠવેલ છે. પ્રત્યેક આગમ માટે આ રીતે જ ઓબ્લિકમાં (7) પછી ના વિભાગને તેના તેના પેટા-પેટા વિભાગ સમજવા. જ્યાં જે-તે પેટા વિભાગ ન હોય ત્યાં (-) ઓબ્લિક પછી ડેસ મુકીને તે વિભાગ ત્યાં નથી તેમ સુચવેલું છે.] (9) નાથાર - કુતબ્ધ:/ધૂના/મધ્યયશવ: મૂi પૂરાં નામક પેટા વિભાગ બીજા શ્રુતસ્કન્ધ માં જ છે. (२) सूत्रकृत - श्रुतस्कन्धः/अध्ययन/उद्देशकः/मूलं (3) સ્થાન - થા/ગ્ગાનં/મૂર્ત (૪) સમવાય - સવા:મૂi () ભાવતી - શતર-મંતરશત/ઉદ્દેશક:/મૂi અહીં શતક્રના પેટા વિભાગમાં બે નામો છે. () ય. (૨) સંતશત કેમકે શત ૨૧, ૨૨, ૨૩ માં શતક ના પેટા વિભાગનું નામ યff. જ શાવેલ છે. શતક - રૂ૩,૩૪,૩૫,૩૬,૪૦ ના પેટા વિભાગને સંતશત અથવા શત શત નામથી ઓળખાવાય છે. ज्ञाताधर्मकया- श्रुतस्कन्धः/वर्ग:/अध्ययन/मूलं પહેલા તવ માં અન જ છે. બીજા ગુસ્સધ નો પેટાવિભાગ ૨ જામે છે અને તે જ ના પેટા વિભાગમાં અધ્યયન છે. 7 - affai/મૂi अनुत्तरोपपातिकदशा- वर्ग:/अध्ययन/मूलं (१०) प्रश्नव्याकरण- द्वारं/अध्ययन/मूलं ગાવ અને થર એવા સ્પષ્ટ બે ભેદ છે જેને માત્ર અને સંવરદ્વાર કહ્યા છે. કોઈક કાર ને બદલે કુતર્જી શબ્દ પ્રયોગ પણ કરે છે). (११) विपाकश्रुत- श्रुतस्कन्धः/अध्ययन/मूलं (૧૨) પતિ- પૂર્વ (૧૩) (પ્રીજ- મૂર્વ Page #1087 -------------------------------------------------------------------------- ________________ [8] (१४) जीवाजीवाभिगम- *प्रतिपत्ति:/* उद्देशकः/मलं આ આગમમાં ફક્ત ત્રણ વિભાગો કર્યા છે તો પણ સમજણ માટે પ્રતિત્તિ પછી એક પેટાવિભાગ नोपनीय छे. प्रतिपत्ति -३-मां नेरइय, तिरिक्खजोणिय, मनुष्य, देव मेवा शार विभाग ५ . तथा तिपत्ति (नरइयआदि)/उद्देशकः/मूलं शत स्पष्ट मल पाछे, मे शत भी प्रतिपत्ति । उद्देशकः नवनची मते विमा प्रतिपत्तिः ना ४ छे. (१५) प्रज्ञापना- पदं/उद्देशकः/द्वारं/मूलं पदना पेट nिwi six उद्देशकः छ, sis द्वारं छे ५१ ५६-२८न। पेट विभाग उद्देशक અને તેના પેટા વિભાગમાં જ પણ છે. (१६) सूर्यप्रज्ञप्ति- प्राभृत/प्राभृतप्राभृतं/मूलं (१७) चन्द्रप्रज्ञप्ति- प्राभृतं/प्राभृतप्राभृतं/मूलं माम 15-1७i प्राभृतप्राभृत न पक्ष प्रतिपत्तिः न पेट विछ. ५० उद्देशकः दि મુજબ તેની વિશેષ વિસ્તાર થાયેલ નથી. (१८) जम्बूदीपप्रज्ञप्ति- वक्षस्कारः/मूलं (१९) निरयावलिका • अध्ययन/मूलं (२०) कल्पवतंसिका - अध्ययन/मूलं (२१) पुष्मिता - अध्ययन/मूलं (२२) पुष्पधूलिका - अध्ययन/मूलं (२३) वण्हिदशा - अध्ययन/मूलं આગમ ૧૯ થી ર૩ નિવનિરિ નામથી સાર્થ જોવા મળે છે કેમકે તેને ઉપાંગના પાંચ વર્ગ તરીકે सूत्रामा भोगावेदाछ. मार्ग-1, निरयावलिका, वर्ग-२ कल्पवतंसिका... १२३ ४९९५ (२४ थी ३३) चतुःशरण (आदि दशेपयन्ना) मूलं (३४) निशीथ - उद्देशकः/मूलं (३५) बृहत्कल्प - उद्देशकः/मुलं (३६) व्यवहार - उद्देशकः/मूलं (३७) दशाश्रुतस्कन्ध - दशा/मुलं (३८) जीतकल्प - मूलं (३९) महानिशीय ... अध्ययनं/उद्देशकः/मूलं (४०) आवश्यक - अध्ययन/मूलं (४१) ओघ/पिण्डनियुक्ति - मूलं ... (४२) दशवैकालिक - अध्ययन/उद्देशक:/मूलं (४३) उत्तराध्ययन - अध्ययन//मूलं (४४- ४५) नन्दी-अनुयोगद्वार - मूल Page #1088 -------------------------------------------------------------------------- ________________ [91 । ६३ 100 १६९ ७३ અમારા સંપાદીત ૪૫ આગમોમાં આવતા મૂલ નો અંક તથા તેમાં સમાવિષ્ટ ગાથા क्रम आगमसूत्र मूलं | गाथा | क्रम | आगमसूत्र | मूलं | गाथा आचार ५५२ १४७ | २४. | चतुःशरण । सूत्रकृत ८०६ ७२३ २५. | आतुरप्रत्याख्यान ७१ स्थान १०१० | २६. महाप्रत्याख्यानं १४२ । १४२ समवाय ३८३ २७. भक्तपरिज्ञा १७२ १७२ भगवती १०८७ ११४ । | २८. तंदुलवैचारिक १६१ ।१३९ ६. । झाताधर्मकथा २४१ | २९. संस्तारक १३३ उपासक दशा १३ ३०. गच्छाचार १३७ अन्तकृद्दशा । ६२ १२ । ३१. गणिविद्या अनुत्तरोपपातिक | ३२. | देवेन्द्रस्तव |३०७ १०. प्रश्नव्याकरण ४७ १४ | ३३. | मरणसमाधि ६६४ ६६४ ११. विपाकश्रुत ४७ ३४. | निशीष १४२० औपपातिक ३० | ३५. | वृहत्कल्प .२१५ १३. | राजप्रश्निय ८५ ___- | व्यवहार २८५ जीवाभिगम ३७. | दशाश्रुतस्कन्ध ११४ १५. प्रज्ञापना | २३१ । ३८. ] जीतकल्प १०३ १०३ १६. सूर्यप्रज्ञप्ति | २१४ १०३ | ३९. | महानिशीथ १५२८ २१८ १०७ ४०. । आवश्यक ९२ २१ १८. जम्बूदीपप्रज्ञप्ति | ३६५ । १३१ | ४१. | ओघनियुक्ति ११६५ ११६५ [१९. | निरयावलिका | २१ - ४१. । पिण्डनियुक्ति ७१२ ७१२ २०. कल्पवतंसिका दशवकालिक २१.| पुष्पिता सन्नरामगन १७३१ १६४० पुष्पचूलिका १ | ४४. | नन्दी १६८ । ९३ २३. वहिदशा | १ | ४५. । अनुयोगद्वार ३५० | १४१ ७७ १४. १७. चन्द्रप्रज्ञात नोध :- 65 गाथा संन्यानो समावेश मूलं मां 25 छे. ते मूल सिवायनी म गाथा सम४वी ना. मूल शोभमा सूत्र भने गाथा बंने भाटे नो मापेको संयुक्त अनुमछ. गाथा बधा संपानोमा सामान्य सं. २०वती ओवाथी तेनी मला આપેલ છે. પણ સૂત્રના વિભાગ દરેક સંપાદકે ભિન્નભિન્ન રીતે કર્યા હોવાથી અમે સૂત્રાંક જુદો પાડતા નથી. Page #1089 -------------------------------------------------------------------------- ________________ [10 દરજી 22 SSSSS [૧૨] "[૧૪] [૧૫]. [૧] [૧૭] – અમારા પ્રકાશનો:अभिनव हेम लघुप्रक्रिया - १ - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - २ - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - ३ - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - ४ - सप्ताङ्ग विवरणम् कृदन्तमाला चैत्यवन्दन पर्वमाला चैत्यवन्दन सङ्ग्रह - तीर्थजिनविशेष चैत्यवन्दन चोविशी शत्रुञ्जय भक्ति [आवृत्ति-दो] મિનવ ન ઘચ - ૨૦૪૬ અભિનવ ઉપદેશ પ્રાસાદ - ૧- શ્રાવક કર્તવ્ય ૧ થી ૧૧ અભિનવ ઉપદેશ પ્રાસાદ-૨-શ્રાવક કર્તવ્ય- ૧૨ થી ૧૫ અભિનવ ઉપદેશ પ્રાસાદ – ૩- શ્રાવક કર્તવ્ય - ૧ થી ૩૬ નવપદ - શ્રીપાલ (શાશ્વતી ઓળીના વ્યાખ્યાન રૂપે) સમાધિ મરણ વિધિ - સૂત્ર-પદ્ય – આરાધના-મરણભેદ-સંગ્રહ] ચૈત્યવંદન માળા [૭૭૯ ચૈત્યવનંદનોનો સંગ્રહ]. તત્વાર્થ સૂત્ર પ્રબોધટીકા [અધ્યાય-૧] તત્વાર્થ સૂત્રના આગમ આધાર સ્થાનો સિદ્ધાચલનો સાથી [આવૃત્તિ - બે ચૈત્ય પરિપાટી અમદાવાદ જિનમંદિર ઉપાશ્રય આદિ ડિરેક્ટરી શત્રુંજય ભક્તિ [આવૃત્તિ -બે. શ્રી નવકારમંત્ર નવલાખ જાપ નોંધપોથી શ્રી ચારિત્ર પદ એક કરોડ જાપ નોંધપોથી શ્રી બાવ્રત પુસ્તિકા તથા અન્ય નિયમો - [આવૃત્તિ - ચાર અભિનવ જૈન પંગ - ૧૦૧ [ ૧ભય ૧૩ વિભાગોમાં શ્રી જ્ઞાનપદ પૂજા અંતિમ આરાધના તથા સાધુ સાધ્વી કાળધર્મ વિધિ શ્રાવક અંતિમ આરાધના આવૃત્તિ ત્રણ વીતરાગ સ્તુતિ સંચય [૧૧૫૧ ભાવવાહી સ્તુતિઓ] (પૂજ્ય આગમોદ્ધારક શ્રી ના સમુદાયના) કાયમી સંપર્ક સ્થળો તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૧ તતાથધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાયતત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૩ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા- અધ્યાય-૪ [૧૮] [૧] [૧] [૨૪] રિપ [૨૭] [૨૮] [૯] [30] [૩૧] [૩૨] [૩૩] [૩૪] [૩૫] Page #1090 -------------------------------------------------------------------------- ________________ [11]] [૩૬] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૫ [૩૭] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય[૩૮] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૭ [૩૯] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૮ [४०] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૯ [૪૧] તત્વાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૧૦ પ્રકાશન ૧ થી ૪૧ અભિનવશ્રુત પ્રકાશને પ્રગટ કરેલ છે. [४२] आयारो [आगमसुत्ताणि-१] पढमं अंगसुत्तं [४३] सूयगडो [आगमसुत्ताणि-२] बीअं अंगसुत्तं [४४] ठाणं [आगमसुत्ताणि-३]] तइयं अंगसुत्तं [४५] समवाओ [आगमसुत्ताणि-४] चउत्थं अंगसुत्तं [४६] विवाहपन्नति [आगमसुत्ताणि-५] पंचमं अंगसुत्तं [४७] नायाधम्मकहाओ [आगमसुत्ताणि-६] छठं अंगसुत्तं [४८] उवासगदसाओ [आगमसुत्ताणि-७] सत्तमं अंगसुत्तं [४९] अंतगडदसाओ [आगमसुत्ताणि-८] अहमं अंगसुत्तं [५०] अनुत्तोववाइयदसाओ [आगमसुत्ताणि-९] नवमं अंगसुत्तं [५१] पण्हावागरणं [आगमसुत्ताणि-१०] दसमं अंगसुत्तं [५२] विवागसूयं [आगमसुत्ताणि-११] एकरसमं अंगसुत्तं [५३] उववाइयं [आगमसुत्ताणि-१२] पढम उवंगसुत्तं [५४] रायप्पसेणियं [आगमसुत्ताणि-१३] बीअं उवंगसुत्तं [५५] जीवाजीवाभिगमं {आगमसुत्ताणि-१४] तइयं उवंगसुत्तं [५६] पन्नवणासुत्तं [आगमसुत्ताणि-१५ ] चउत्थं उवंगसुत्तं [५७] सूरपन्नतिः [आगमसुत्ताणि-१६] पंचमं उवंगसुत्तं [५८] चंदपत्रत्तिः [आगमसुत्ताणि-१७] छठं उवंगसुत्तं [५९] जंबूद्दीवपन्नति [आगमसुत्ताणि-१८] सत्तमं उवंगसुत्तं [६०] निरयावलियाणं [आगमसुत्ताणि-१९] अमं उबंगसुत्तं [६१] कप्पवडिंसियाणं [आगमसुत्ताणि-२०] नवमं उपंगसुत्त [६२] पुफियाणं [आगमसुताणि-२१] दसमं उवंगसुत्तं [६३] पुष्फचूलियाणं [आगमसुताणि-२२] एकरसमं उवंगसुत्तं [६४] चण्हेिदसाणं [आगमसुत्ताणि-२३] बारसमं उवंगसुत्तं [६५] चउसरणं [आगमसुत्ताणि-२४] पढम पईण्णगं [६६] आउरपधक्खाणं [आगमसुत्ताणि-२५] बीअं पईण्णगं [६७) महापच्चक्खाणं [आगमसुत्ताणि-२६] तीइयं पईण्णगं [६८] भत्तपरिण्णा [आगमसुत्ताणि-२७] चउत्यं पईण्णगं Page #1091 -------------------------------------------------------------------------- ________________ [12] [६९] तंदुलयेयालियं [आगमसुत्ताणि-२८] पंचमं पईण्णगं [७०] संधारगं [आगमसुत्ताणि-२९ } छठं पईण्णगं [७१] गच्छायार [आगमसुत्ताणि-३०/१] सत्तमं पईण्णगं-१ [७२] चंदावेज्झयं [आगमसुत्ताणि-३०/२ ] सत्तमं पईण्णग-२ [७३] गणिविज्ञा [आगमसुत्ताणि-३१] अमं पईण्णगं [७४] देयिंदत्यओ [आगमसुत्ताणि-३२ ] नवमं पईण्णगं [७५] मरणसमाहि [आगमसुत्ताणि-३३/१] दसमं पईण्णगं-१ [७६] वीरत्थव [आगमसुत्ताणि-३३/२ ] दसमं पईण्णग-२ [७७] निसीह [आगमसुत्ताणि-३४ } पढमं छेयसुत्तं {७८] बुहत्कप्पो [आगमसुत्ताणि-३५ ] बीअं छेयसुत्तं [७९] ववहार [आगमसुत्ताणि-३६] तइयं छेयसुतं [८०] दसासुयक्खंधं [आगमसुत्ताणि-३७ ] चउत्थं छेयसुत्तं [८१] जीयकप्पो [आगमसुत्ताणि-३८/१] पंचमं छेयसुत्तं-१ [८२] पंचकप्पभास [आगमसुत्ताणि-३८/२ ] पंचमं छेयसुत्तं-२ [८३] महानिसीहं [आगमसुत्ताणि-३९] छटुं छेयसुत्तं [८४] आवसस्सयं [आगमसुत्ताणि-४०] पढमं मूलसुतं [८५] ओहनिहुत्ति [आगमसुत्ताणि-४१/१] बीअं मूलसुतं-१ [८६] पिंडनित्ति [आगमसुत्ताणि-४१/२ ] बीअं मूलसुत्तं-२ [८७] दसवेयालियं [आगमसुत्ताणि-४२] तइयं मुलसुत्तं [८८] उत्तरज्झयणं [आगमसुत्ताणि-४३ ] चउत्थं मूलसुत्तं [८९] नंदीसूर्य [आगमसुत्ताणि-४४ ] पढमा चूलिया [९०] अनुओगदारं [आगमसुत्ताणि-४५] बितिया चलिया પ્રકાશન ૪૨ થી ૯૦ આગમશ્રત પ્રકાશને પ્રગટ કરેલ છે. [१] मायार- ગુજરાતી અનુવાદ [આગમદીપ-૧] પહેલું અંગસૂત્ર [२] सूयगड ગુજરાતી અનુવાદ આગમદીપ-૧] બીજું અંગસૂત્ર [3] 1st-.. ગુજરાતી અનુવાદ [આગમદીપ-૧ ત્રીજું અંગસૂત્ર [४] समयाय - ગુજરાતી અનુવાદ (આગમદપ-૧] ચોથું અંગસૂત્ર [eu] विवाहपत्ति - ગુજરાતી અનુવાદ [આગમદીપ-ર] પાંચમું અંગસૂત્ર [es] नायाधम्म- ગુજરાતી અનુવાદ [આગમદીય-૩ છઠું અંગસૂત્ર [८७) सहसा - ગુજરાતી અનુવાદ [આગમદીપ-૩] સાતમું અંગસૂત્ર [૮] અંતગડદસા- ગુજરાતી અનુવાદ (આગમદીપ-૩] આઠમું અંગસૂત્ર [૯] અનુત્તરોપપાતિકદસા- ગુજરાતી અનુવાદ [આગમદીપ-૩] નવમું અંગસૂત્ર [१०] पहावाम- ગુજરાતી અનુવાદ (આગમર્દીપ-૩] દશમું અંગસૂત્ર Page #1092 -------------------------------------------------------------------------- ________________ [13) [૧૦૧] વિવાગય- ગુજરાતી અનુવાદ આગમદીપ-૩] અગિયારમું અંગસૂત્ર [૧૨] ઉવવાઇય ગુજરાતી અનુવાદ (આગમદીપ-૪] પહેલું ઉપાંગસૂત્ર [૧૭] રાયપ્પાસેણિય - ગુજરાતી અનુવાદ આગમદીપ-૪] બીજું ઉપાંગસૂત્ર [૧૪] જીવાજીવાભિગમ- ગુજરાતી અનુવાદ (આગમદીપ-૪] ત્રીજું ઉપાંગસૂત્ર [૧૫] પન્નવણાસુર ગુજરાતી અનુવાદ [આગમદીપ-૪] ચોથું ઉપાંગસૂત્ર [૧] સૂરપન્નત્તિ – ગુજરાતી અનુવાદ આગમદીપ-૫ પાચમું ઉપાંગસૂત્ર [૧૭] ચંદપન્નતિ – ગુજરાતી અનુવાદ આગમદીપ-પ છઠ્ઠ ઉપાંગસૂત્ર [૧૦૮] જંબુદ્દીવપન્નતિ - ગુજરાતી અનુવાદ આગમદીપ-પ) સાતમું ઉપાંગસૂત્ર [૧૯] નિરયાવલિયા - ગુજરાતી અનુવાદ (આગમદીપ-પ આઠમું ઉપાંગસૂત્ર [૧૧૦) કથ્થવડિસિયા - ગુજરાતી અનુવાદ (આગમદીપ-૫ નવમું ઉપાંગસૂત્ર [૧૧૧] પુષ્ક્રિયા - ગુજરાતી અનુવાદ (આગમદીપ-પ દશમું ઉપાંગસૂત્ર [૧૨] પુષ્કચૂલિયા - ગુજરાતી અનુવાદ [આગમદીપ-૫] અગિયારમું ઉપાંગસૂત્ર [૧૧] વહિદસા - ગુજરાતી અનુવાદ [આગમદીપ-૫] બારમું ઉપાંગસૂત્ર [૧૪] ચઉસરણ - ગુજરાતી અનુવાદ [આગમદીપ-૬] પહેલો પડ્યો [૧૧૫ આઉરપ્પચ્ચખ્ખાણ - ગુજરાતી અનુવાદ (આગમદીપ-] બીજે પવનો [૧૧] મહાપચ્ચખ્ખાણ - ગુજરાતી અનુવાદ [આગમદીપ-૬] ત્રીજી પત્રો [૧૧૭] ભત્તપરિણા - ગુજરાતી અનુવાદ [આગમદીપ-] ચોથો પયગ્નો [૧૧૮] તંદુલવેયાલિય- ગુજરાતી અનુવાદ (આગમદીપ-] પાંચમો પડ્યો [૧૧૮] સંથારગ - ગુજરાતી અનુવાદ [આગદીપ-૬] છઠ્ઠો પયગ્નો [૧૨] ગચ્છાધાર - ગુજરાતી અનુવાદ આગામદીપ-૬] સાતમો પયગ્નો-૧ [૧૨] ચંદાઝય.. ગુજરાતી અનુવાદ [આગમદીપ- સાતમો પયગ્નો-૨ [૧૨] ગણિવિજ્જા - ગુજરાતી અનુવાદ [આગમદીપ-૬] આઠમો પડ્યો [૧ર૩ દેવિંદત્ય - ગુજરાતી અનુવાદ [આગમદીપ૬] નવમો પયગ્નો [૧૨] વીરત્યવ - ગુજરાતી અનુવાદ (આગમદીપ-છ દશમો પાયો [૧૨૫ નિસીહ - ગુજરાતી અનુવાદ (આગમદીપ-૬] પહેલું છેદસૂત્ર [૧૨] બુહતકM- ગુજરાતી અનુવાદ [આગમદીપ-છે બીજું છેદસૂત્ર [૧૨૭વવહાર- . ગુજરાતી અનુવાદ આગમદીપ) ત્રીજું છેદસૂત્ર [૧૨૮ દસાસુયખંધ - ગુજરાતી અનુવાદ [આગમદીપ-૬ ચોથું છેદસૂત્ર [૧૨] જીયકપ્યો - ગુજરાતી અનુવાદ [આગમદીપ-૬) પાંચમું છેદસૂત્ર [૧૩]] મહાનિસીહ - ગુજરાતી અનુવાદ (આગમદીપ- છઠ્ઠ છેદસૂત્ર [૩૧] આવસ્મય - ગુજરાતી અનુવાદ [આગમદીપ-૭] પહેલું મૂલસુત્ર [૩૨] ઓહનિજુત્તિ - ગુજરાતી અનુવાદ [આગમદીપ-૭] બીજું મૂલસુત્ર-૧ [૧૩] પિંડનિષુત્તિ - ગુજરાતી અનુવાદ (આગમદિપ-૭] બીજું મૂલસુત્ર-૨ [૧૩૪] દસયાલિય - ગુજરાતી અનુવાદ (આગમદપ-૭] ત્રીજું મુલસૂત્ર Page #1093 -------------------------------------------------------------------------- ________________ [14I - - [१५] उत्तरयर - ગુજરાતી અનુવાદ (આગમદીપ-૭] ચોથું મૂલસુત્ર [૩૬] નંદીસત્ત- ગુજરાતી અનુવાદ [આગમદીપ-૭] પહેલી ચૂલિકા [१३७] अनुयोगदार - ગુજરાતી અનુવાદ [આગમદીપ-૭] બીજી ચૂલિકા પ્રકાશન ૯૧ થી ૧૩૭ આગમદીપ પ્રકાશને પ્રગટ કરેલ છે. [૧૩૮] દીક્ષા યોગાદિ વિધિ [૧૩૯] ૪૫ આગમ મહાપૂજન વિધિ [१४०] आचाराङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-१ [१४१] सूत्रकृताङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-२ [१४२] स्थानाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-३ [१४३] समवायाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-४ [१४४] भगवतीअगसूत्रं सटीकं आगमसुत्ताणि सटीकं-५/६ [१४५] ज्ञाताधर्मकथाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१४६] उपासकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-७ [१४७] अन्तकृद्दशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१४८] अनुत्तरोपपातिकदशाङ्गसूत्रं सटीकं । आगमसुत्ताणि सटीकं-७ [१४९] प्रश्नव्याकरणागसूत्रं सटीक आगमसुत्ताणि सटीक-७ [१५०] विपाकश्रुतागसूत्रं सटीकं आगमसुत्ताणि सटीक-८ [१५१] औपपातिकउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-८ [१५२] राजप्रश्नियउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-८ [१५३] जीवाजीवाभिगमउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-९ [१५४] प्रज्ञापनाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-१०/११ [१५५] सूर्यप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१२ [१५६] चन्द्रप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१२ जम्बूद्वीवप्रज्ञप्तिउपासूत्रं सटीक आगमसुत्ताणि सटीकं-१३ [१५८] निरयावलिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१५९] कल्पवतंसिकाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-१४ [१६०] पुष्पिताउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-१४ [१६१] पुष्पचूलिकाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-१४ [१६२] वहिदसाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-१४ [१६३] चतुःशरणप्रकीर्णकसूत्र सटीकं आगमसुत्ताणि सटीकं-१४ आतुरप्रत्याव्यानप्रकीर्णकसूत्रं सटीक आगमसुत्ताणि सटीकं-१४ [१६५] महाप्रत्याख्यानप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१६६] भक्तपरिज्ञाप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीक-१४ [१५७) Page #1094 -------------------------------------------------------------------------- ________________ [१६७ ] तंदुलवैचारिक प्रकीर्णकसूत्रं सटीक [१६८ ] संस्तारकप्रकीर्णकसूत्रं सच्छायं [ १६९ ] गच्छाचारप्रकीर्णकसूत्रं सटीक [ १७० ] गणिविद्याप्रकीर्णकसूत्रं सच्छायं [१७१ ] देवेन्द्रस्तवप्रकीर्णकसूत्रं सच्छायं मरणसमाधिप्रकीर्णकसूत्रं सच्छायं [१७२] [ १७३ ] निशीथछेदसूत्रं सटीकं [१७४] वृहत्कल्पछेदसूत्रं सटीकं [ १७५ ] व्यवहारछेदसूत्रं सटीक [ १७६ ] दशाश्रुतस्कन्धछेदसूत्रं सटीकं [१७७] जीतकल्पछेदसूत्रं सटीकं [ १७८ ] महानिशीथसूत्रं (मूलं ) [१७९ ] आवश्यकमूलसूत्रं सटीकं [१८०] ओषनियुक्तिमूलसूत्रं सटीक [१८१] पिण्डनिर्युक्तिमूलसूत्रं सटीक [१८२] दशवैकालिकमूलसूत्रं सटीकं [१८३] उत्तराध्ययनमूलसूत्रं सटीक [१८४] नन्दी - चूलिका सूत्रं सटीक [१८५] अनुयोगद्वारचूलिकासूत्रं सटीकं [15] आगमसुत्ताणि सटीकं १४ आगमसुत्ताणि सटीक - १४ आगमसुत्ताणि सटीक - १४ आगमसुत्ताणि सटीकं-१४ आगमसुत्ताणि सटीकं १४ आगमसुत्ताणि सटीकं १४ आगमसुत्ताणि सटीक - १५-१६-१७ आगमसुताणि सटीक - १८-१९-२० आगगम सुत्ताणि सटीकं - २१-२२ आगमसुत्ताणि सटीकं - २३ आगमसुत्ताणि सटीकं-२३ आगमसुताणि सटीकं - २३ आगमसुत्ताणि सटीकं- २४-२५ आगम सुत्तामि सटीक - २६ आगमसुत्ताणि सटीक - २६ आगमसुत्ताणि सटीक - २७ आगमसुताणि सटीक - २८-२९ आगमसुत्ताणि सटीकं - ३० आगमसुत्ताणि सटीकं - ३० પ્રકાશન ૧૩૯ થી ૧૮૫ આગમશ્વેત પ્રકાશને પ્રગટ કરેલ છે. -: संपर्क स्थण : ‘આગમ આરાધના કેન્દ્ર' शीतसनाथ सोसायटी-विभाग-१, इसे नं-१३, ४थे भाणे શ્રી નમિનાથ જૈન દેરાસરજી પાછળ, વ્હાઈ સેન્ટર, ખાનપુર અમદાવાદ-૧ Page #1095 -------------------------------------------------------------------------- ________________ [16] “आगमसुत्ताणि-सटीकं” भाग १ थी ३० नुं विवर ८ आगमसुत्ताणि भाग-१ भाग-२ भाग-३ भाग-४ भाग - ५-६ भाग-७ भाग-८ भाग-९ भाग - १०-११ भाग-१२ भाग-१३ भाग- १४ आयार सूत्रकृत स्थान समाविष्टा आगमाः समवाय भगवती ( अपरनाम व्याख्याप्रज्ञप्ति) ज्ञाताधर्मकथा, उपासकदशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा, प्रश्नव्याकरण विपाकश्रुत, औपपातिक, राजप्रश्निय जीवाजीवाभिगम प्रज्ञापना | सूर्यप्रज्ञप्ति, चन्द्रप्रज्ञप्ति जम्बूद्वीपप्रज्ञप्ति निरवायलिका, कल्पवतंसिका, पुष्पिका, पुष्पचूलिका वहिदशा, चतुःशरण, आतुरप्रत्याख्यान, महाप्रत्याख्यान, भक्त परिज्ञा तन्दुलवैचारिक, संस्तारक, गच्छाचार, गणिविद्या, देवेन्द्रस्तव, मरणसमाधि (भाग - १५-१६-१७ नीशीथ भाग - १८-१९-२० बृहत्कल्प | भाग- २१-२२ व्यवहार भाग- २३ भाग- २४-२५ भाग-२६ भाग- २७ भाग- २८-२९ भाग-३० दशाश्रुतस्कन्ध, जीतकल्प, महनिशीथ आवश्यक ओघनियुक्ति, पिण्डनिर्युक्ति दशवैकालिक उत्तराध्ययन नन्दी, अनुयोगद्वार Page #1096 -------------------------------------------------------------------------- ________________ भाष्य