________________
२१८
भगवतीअङ्गसूत्रं (२) १६/-1८/६८३ शतके-१६ उद्देशकः-८:वृ. सप्तमे उपयोग उक्तः, सचलोकविषयोऽपीतिसम्बन्धादष्टमे लोकोऽभिधियते,तस्य चेदमादिसूत्रम्
मू. (६८३) किंमहालए गंभंते! लोए पन्नत्ते?, गोयमा! महतिमहालए जहा बारसमसए तहेव जाव असंखेजाओ जोयणकोडाकोडीओ परिक्खेवणं, लोयस्सर्णभंते! पुरच्छिमिल्ले चरिमंते किंजीवाजीवदेसाजीवपएसा अजीवा अजीवदेसाअजीवपएसा?, गोयमा! नोजीवाजीवदेसावि जीवपएसावि अजीवावि अजीवदेसावि अजीवपएसावि।
जे जीवदेसा ते नियम एगिदियदेसायअहवा एगिदियदेसायबेइंदियस य देसे एवंजहा दसमसए अग्गेयीदिसा तहेव नवरं देसेसु अनिंदियाणं आइल्लविरहिओ।
जे अरूवी अजीवाते छचिहा, अद्धासमयो नस्थि, सेसंतं चेव सवं निरवसेसं। . लोगस्स णं भंते ! दाहिणिल्ले चरिमंते किं जीवा०?, एवं चेव, एवं पञ्चच्छिमिल्लेवि, उत्तरिल्लेवि, लोगस्सणं भंते! उवरिल्ले चरिमंते किंजीवा०?,पुच्छा, गोयमा! नोजीवा जीवदेसावि जाव अजीवपएसावि। .. जे जीवदेसातेनियमएगिदियदेसायअनिंदियदेसायअहवा एगिदियदेसायअनिंदिय० बेदियस्सयदेसे, अहवा एगिदियदेसाय अनिंदियदेसायबेदियाणयदेसा, एवं मन्झिलविरहिओ जाव पंचिंद०,जेजीवप्पएसातेनियम एगिदियप्पएसाय अनिंदयप्पएसा यअहवाएगिदियप्पएसा यअनिंदियप्पएसायबेदियस्सप्पदेसायअहवा एगिदियपएसायअनिंदियप्पएसाय बेइंदियाण यपएसा, एवंआदिल्लविरहिओ जाव पंचिंदियाणं, अजीवा जहा दसमसए तमाएतहेव निरवसेसं . . लोगस्स णं भंते ! हेहिले चरिमंते किं जीवा० पुच्छा?, गोयमा! नो जीवा जीवदेसावि जाव अजीवप्पएसावि, जे जीवदेसा ते नियम एगिदियदेसा अहवा एगिदियदेसा य बेइंदियस्स देसे अहवा एगिदियदेसा य बेदियाण य देसा एवं मझिल्लविरहिओ जाव अनिंदियाणं पदेसा आइल्लविरहिया सब्वेसिंजहा पुरच्छिमिल्ले चरिमंते तहेव, अजीवाजहेव उवरिल्ले चरिमंतेतहेव।
इमिसेणंभंते! रयणप्पमाए पुढवीए पुरच्छिमिल्ले चरिमंते किंजीवा०? पुच्छा, गोयमा नो जीवा एवं जहेव लोगस्सतहेव चतारिवि चरिमंता जाव उत्तरिले, उवरिल्ले तहेवजहादसमसए विमला दिसा तहेव निरवसेसं, हेडिल्ले चरिमंते तहेव नवरं देसे पंचिंदिएसु तियभंगोत्ति सेसं तं
चेव, एवं जहा रवणप्पभाए चत्तारि चरमंता भणिया एवं सक्करप्पभाएवि उपरि महेडिल्ला जहा रयणप्पभाए हेहिले।
एवं जाव अहे सत्तमाए, एवं सोहम्मस्सवि जाव अचुयस्स गेविजविमाणाणं एवं चेव, नवरं उवरिमहिलेसु घरमंतेसुदेसेसुपंचिंदियाणविमज्झिल्लविरहिओचेवएवं जहागेवेजविमाणा तहा अनुतरविमाणावि ईसिपब्भारावि ।।
वृ. 'किंमहालए णमित्यादि, चरमंतेत्ति चरमरूपोऽन्तश्चरमान्तः, तत्र चासङ्ख्यातप्रदेशावगाहित्वाज्जीवस्यासम्भव इत्यत आह-'नोजीवेत्ति, जीवदेशादीनां त्वेकप्रदेशेऽप्यवगाहः संभवतीत्युक्तं जीवदेसावी'त्यादि अजीवाविति पुद्गलस्कन्धाः 'अजीवदेसावित्तिधर्मास्तिकायादिदेशाः स्कन्धदेशाश्च तत्र संभवन्ति, एवमजीवप्रदेशा अपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org