________________
१२२
भगवतीअङ्गसूत्रं (२) १३/-/७/५८९ आया भारा अन्ना भासा, रूभिंते ! भासा अरूविं भासा?, गोयमा! रूविं भासा नो अखविं भासा, सच्चित्ता भंते ! भासा अचित्ता भासा ?,गोयमा! नो सचित्ता भासा अचित्ता भासा।
जीवा भंते ! भासा अजीवा भासा?, गोयमा! नो जीवा भासा अजीवाभासा जीवाणं भंते ! भासा अजीवाणं भासा ?, गोयमा! जीवाणं भासा नो अजीवाणं भासा।
पुब्बि भंते ! भासा भासिज्जमाणी भासा भासासमयचीतिकता भासा?, गोयमा ! नो पुब्बिं भासा भासिज्जमाणी भासा नो भासासमयवीतिकता भासा।।
पुट्विं भंते ! भासा भिजति भासिजमाणी भासा भिजति भासासमयवीतिक्ता भासा भिजति?, गोयमा! नो पुब्बिंभासा भिज्जति भासिज्जमाणी भासा भिजइ नो भासासमयवीतिकता भासा भिजति।
कतिविहाणं भंते ! भासा पन्नत्ता?, गोयमा ! चउबिहा भासा पन्नत्ता, तंजहा-सच्चा मोसा सच्चामोसा असच्चामोसा ।।
वृ.'रायगिहे इत्यादि, 'आयाभंते! भास'त्ति काकाऽध्येयं आत्मा--जीवोभाषाजीवस्वभावा भाषेत्यर्थः यतो जीवेन व्यापार्यते जीवस्य च बन्धमोक्षार्था भवति ततो जीवधर्मत्वाज्जीव इति व्यपदेशाऱ्या ज्ञानवदिति, अथान्या भाषा-न जीवस्वरूपा श्रोत्रेन्द्रिग्राह्यत्वेन मूर्ततयाऽऽत्मना चनिसृज्यमानत्वात्तथाविधलोष्ठादिवत् अचेतनत्वाचाकाशवत्, यच्चोक्तं-जीवेन व्यापार्यमाणत्वाञ्जीवः स्वाज्ज्ञानवत्तदनैकान्तिकं, जीवव्यापारस्य जीवादत्यन्तं भिन्नस्वरूपेऽपि दात्रादौ दर्शनादिति । 'रूविं भंते ! भास'त्ति रूपिणी भदन्त ! भाषा श्रोत्रस्यानुग्रहोपघातकारित्वात्तथाविधकर्णाभरणादिवत्, अथारूपिणी भाषाचक्षुषाऽनुपलभ्यत्वाद्धर्मास्तिकायादिवदितिशङ्का अतः प्रश्नः, उत्तरं तु रूपिणी भाषा, यच्च चक्षुरग्राह्यत्वमरूपित्वसाधनायोक्तं तदनैकान्तिकं, परमाणुवायुपिशाचादीनां रूपवतामपि चक्षुरग्राह्यत्वेनाभिमतत्वादिति ।
अनात्मरूपाऽपि सचित्तासौ भविष्यति जीवच्छरीरवदिति पृच्छन्नाह-सचित्ते'त्यादि, उत्तरंतुनो सचित्ता जीवनिसृष्टपुद्गलसंहतिरूपत्वात्तथाविधलेष्ठुवत्, तथा जीवा भंते!' इत्यादि, जीवतीतिजीवा-प्राणधारणस्वरूपा भाषा उतैतद्विलक्षणेति प्रश्नः,अत्रोत्तरंनोजीवा, उच्छ्वासादिप्राणानां तस्या अभावादिति। इह कैश्चिदभ्युपगम्यते अपौरुषेयी वेदभाषा, तन्मतं मनस्याधायाह-'जीवाणमित्यादि, उत्तरंतुजीवानांभाषा, वर्णानांताल्वादिव्यापारजन्यत्वात् ताल्वादिव्यापरस्य च जीवाश्रितत्वात्, यद्यपि चाजीवेभ्यः शब्द उत्पद्यते तथाऽपि नासौ भाषा, भाषापर्याप्तिजन्यस्यैव शब्दस्य भाषात्वेनाभिमतत्वादिति।
तथा 'पुब्धि'मित्यादि, अत्रोत्तरं-नो पूर्वं भाषणाद् भाषा भवति मृत्पिण्डावस्थायां घट इव, भाष्यमाणा-निसर्गावस्थायां वर्तमाना भाषा घटावस्थायां घटस्वरूपमिव, 'नो' नैवभाषासम्यव्यतिन्तिा-भाषासमयो--निसृज्यमानावस्थातो यावद्भाषापरिणामसमयस्तंव्यतिक्रिन्ता या सा तथा भाषा भवति, घटसमयातिक्रिन्तघटवत् कपालावस्थ इत्यर्थः ।
'पुविभंते!'इत्यादि, अत्रोत्तरं-'नो' नैव पूर्व निसर्गसमयाद्भाषाद्रव्यभेदेन भाषाभिद्यते, भाष्यमाणा भिद्यते, अयमत्राभिप्रायः-इह कश्चिन्मन्दप्रयलो वक्ता भवति स चाभिन्नान्येव शब्दद्रव्याणि निसृजति, तानि च निसृष्टान्यसङ्खयेयात्मकत्वात् परिस्थूरत्वाचविभिद्यन्ते, विभिद्यमानानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org