SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ३४६ भगवतीअगसूत्रं७/-/१०/३७७ से नूनंकालोदाई अत्थे समढे?, हंता अत्थितं, सच्चेणं एसमढे कालोदाई अहं पंचत्यिकायं पनवेमि, तंजहा-धम्मस्थिकायंजावपोग्गलस्थिकायं, तत्थणंअहं चत्तारि अस्थिकाएअजीवस्थिकाए अजीवतया पन्नवेमि तहेव जाव एगं च णं अहं पोग्गलत्थिकायं रूविकायं पन्नवेमि, तए णं से कालोदाई समणं भगवं महावीरंएवं वदासी-एयंसिणंभंते! धम्मस्थिकायंसिअधम्मस्थिकार्यसि आगासत्थिकार्यसि अरूविकायंसि अजीवकायंसि चक्किया केइ आसइत्तए वा १ सइत्तए वा २ चिट्ठइत्तए वा ३ नीसीइत्तए वा ४ तुयट्टित्तए वा ५ ?, नो तिणढे०, कालोदाई एगंसिणं पोग्गलस्थिकार्यसि रूविकायंसि अजीवकायंसि चक्किया केइ आसइत्तए वा सइत्तए वा जाव तुयट्टित्तए वा। एयंसि णं भंते ! पोग्गलस्थिकार्यसि रूविकायंसि अजीवकायंसि जीवाणं पावा कम्मा पावकम्मफलविवागसंजुत्ता कन्जंति !, नो इणढे समढे कालोदाई!। एसिणं जीवत्थिकायंसि अरूविकायंसि जीवाणं पावा कम्मा पावफलविवागसंजुत्ता कज्जति?, हंता कजंति, एत्थ णं से कालोदाई संबुद्धे समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी-इच्छामिणं भंते ! तुब्भं अंतियं धम्म निसामेत्तए एवं जहा खंदए तहेव पव्वइए तहेव एक्कारस अंगाईजाव विहरइ। वृ.तेण'मित्यादि, ‘एगयओसमुवागयाणं तिस्थानान्तरेभ्य एकत्रस्थानेसमागतानामागत्य च'सन्निविष्ठाणं ति उपविष्टानाम्, उपवेशनं चोत्कुटुकत्वादिनाऽपि स्यादत आह-सन्निसन्नाणंति संगततया निषन्नानां सुखासीनानामिति यावत् 'अस्थिकाए'त्ति प्रदेशराशीन् ‘अजीवकाए'त्ति अजीवाश्च-ते अचेतनाः कायाश्च-राशयोऽजीवकायास्तान् ‘जीवस्थिकाय'मित्येतस्य स्वरूपविशेषणायाह-'अरूविकाय'ति अमूर्त्तमित्यर्थः । ___'जीवकाय'ति जीवनं जीवो-ज्ञानाधुपयोगस्तप्रधानः कायो जीवकायोऽतस्तं, कैश्चिज्जीवास्तिकायो जडतयाऽभ्युपगम्यतेऽतस्तन्मतव्युदासायेदमुक्तमिति, 'सेकहमेयं मन्ने एवं ?' ति अथ कथमेदस्तिकायवस्तु मन्य इति वितर्कार्थः ‘एवम्' अमुनाऽचेतनादिविभागेन भवतीति, एषां समुल्लापः, 'इमा कहा अविप्पकड़'त्ति इयं कथ-एषाऽस्तिकायक्तव्यताडप्यानुकूल्येन प्रकृता-प्रक्रान्ता, अथवान विशेषेण प्रकटा-प्रतीताअविप्रकटा, ‘अविउप्पकड'त्ति पाठान्तरंतत्रअविद्वप्रकृताः अविज्ञप्रकृताअथवान विशेषतउत्-प्राबल्यतश्चप्रकटा अव्युतप्रकटा 'अयंचत्तिअयं पुनः"तंचेयसाइतियस्माद्वयंसर्वमस्तिभावमेवास्तीति वदामः तथाविधसंवाददर्शनेन भवतामपि प्रसिद्धमिदं तत्-तस्मात् 'चेतसा' मनसा 'वेदसत्तिपाठान्तरे ज्ञानेन प्रमाणाबाधितत्वलक्षणेन ‘एयमटुं'ति अमुमस्तिकायस्वरूपलक्षणमर्थं स्वयमेव 'प्रत्युपेक्षध्वं' पर्यालोचयतेति, महाकहापडिवन्नेत्तिमहाकथाप्रबन्धेन महाजनस्य तत्त्वदेशनेन, एयंसिणं'ति एतस्मिन् उक्तस्वरूपे 'चक्किया केईत्ति शक्नुयात् कश्चित् ॥ 'एयंसिणं भंते ! पोग्गलस्थिकायंसि'इत्यादि, अयमस्य भावार्थः-जीवसम्बन्धीनि पापकाण्यऽशुभस्वरूपफलक्षणविपाकदायीनि पुद्गलास्तिकाये न भवन्ति, अचेतनत्वेनानुभववर्जित्वात्तस्य, जीवास्तिकायएवच तानितथा भवन्ति अनुभवयुक्तत्वात्तस्येति । प्राक्कालोदायिप्रश्नद्वारेण कर्मवक्तव्यतोक्ता, अघुना तु तत्प्रश्नद्वारेणैव तान्येव यथा पापफलविपाकादीनि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy