________________
शतकं-७, वर्गः-, उद्देशकः-१०
३४५ मू. (३७७) तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे होत्था वण्णओ, गुणसिलए चेइए वन्नओ, जाव पुढविसिलापट्टए वन्नओ, तस्सं णं गुणसिलयस्स चेइयस्स अदूरसामंते बहवे अन्नउत्थिया परिवसंति, तंजहा-कालोदाई सेलोदाई सेवालोदाई उदए नामुदए तम्मुदए • अन्नवालए सेलवालए संखवालए सुहत्थी गाहावई।
तएणंतेसिं अन्नउत्थियाणं अन्नया कयाइएगयओसमुवागयाणं सन्निविट्ठाणं सन्निसन्नाणं अयमेयारूवे मिहो कहासमुल्लावे समुप्पज्जित्था-एवं खलु समणे नायपुत्ते पंच अस्थिकाए पन्नवेति, तंजहा-धम्मत्थिकार्य जाव आगासत्थिकायं । तत्थ णं समणे नायपुत्ते चत्तारि अस्थिकाए अजीवकाए पन्नवेति, तंजहा धम्मत्थिकायं अधम्मत्थि कायं आगासस्थिकायं पोग्गलस्थिकायं, एगंच समणे नायपुत्ते जीवस्थिकायं अरूविकायंजीवकायं पन्नवेति।।
तत्थ णं समणे नायपुत्ते चत्तारि अस्थिकाए अरूविकाए पन्नवेति, तंजहा-धम्मत्थिकायं अधम्मस्थिकायं आगासत्थिकायंजीवस्थिकायं, एगंचणंसमणेनायपुत्तेपोग्गलस्थिकायंरूविकायं अजीवकायं पनवेति, से कहमेयं मन्ने एवं।
तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव गुणसिलए चेइए समोसढे जाव परिसा पडिगया, तेणं कालेणं तेणंसमएणं समणस्स भगवओमहावीरस्सजेढे अंतेवासी इंदभूईनाम अनगारे गोयमगोत्तेणं एवं जहा वितियसए नियंटुद्देसए जाव भिक्खायरियाएअडमाणे अहापजत्तं भत्तपाणं पडिग्गहित्ता रायगिहाओ जाव अतुरियमचवलमसंभंतं जाव रियं सोहेमाणे तेसिं अन्नउत्थियाणं अदूरसामंतेणं वीइवयति ।
तएणं ते अन्नउत्थिया भगवं गोयमं अदूरसामंतेणं वीइवयमाणं पासंति पासेत्ता अन्नमन्त्रं सद्दावेति अन्नमन्नं सदावेत्ता एवं वयासी-एवं खलु देवाणुप्पिया! अम्हं इमा कहा अविप्पकडा अयं च णं गोयमे अमंह अदूरसामंतेणं वीइवयइतं सेयं खलु देवाणुप्पिया! अम्हं गोयमं एयमढे पुच्छित्तएत्तिक?अन्नमनस्स अंतिएएयमढेपडिसुणेतिर ताजेणेव भगवंगोयमेतेणेव उवागच्छंति तेणेव उवागच्छित्ता ते भगवं गोयम एवं वयासी
एवं खलु गोयमा! तव धम्मायरिए धम्मोवदेसए समणे नायपुत्ते पंच अस्थिकाए पन्नवेति, तंजहा-धम्मत्थिकार्य जाव आगासस्थिकाय, तं चेव जाव रूविकायं अजीवकायं पन्नवेति से कहमेयं भंते ! गोयमा ! एवं।
तएणं से भगवंगोयमे ते अन्नउत्थिए एवं वयासी-नो खलु वयं देवाणुप्पिया! अस्थिभावं नस्थिति वदामो नत्थिभावं अस्थित्ति वदामो, अम्हे णं देवाणुप्पिया! सव्वं अत्थिभावं अस्थीति वदामो सव्वं नस्थिभावं नत्थीति वयामो, तं चेय सा खलु तुन्भे देवाणुप्पिया! एयमट्ठ सयमेव पचुवेक्खहत्तिकट्टते अन्नउत्थिए एवं वयासी एवं २ जेणेव गुणसिलए चेइएजेणेव समणे भगवं महावीरे एवं जहा नियंठुद्देसए जाव भत्तपाणं पडिदंसेति भत्तपाणं पडिदंसेत्ता समणं भगवं महावीरं वंदइ नमसइ २ नच्चासन्ने जाव पञ्जुवासति।
तेणं कालेणं तेणं समएणं समणे भगवं महावीरे महाकहापडिवन्ने याव होत्था, कालोदाई यतं देसं हव्वमागए, कालोदाईति समणे भगवं महावीरे कालोदाई एवं वयासी-से नूनं कालोदाई अन्नया कयाई एगयओ सहियाणं समुवागयाणं सन्निविट्ठाणं तहेव जाव से कहमेयं मन्ने एवं।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org