________________
शतकं-७, वर्गः-, उद्देशकः-१०
३४७ भवन्ति तथोपदिदर्शयिषुः ‘एत्थ णं से' इत्यादि संविधानकशेषभणनपूर्वकमिदमाह
मू. (३७८) तए णं समणे भगवं महावीरे अन्नया कयाइ रायगिहाओ गुणसिलए चेइए पडिनिक्खमति बहिया जणवयविहारं विहरइ।।
तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे गुणसिले नामंचेइए होत्या, तएणं समणे भगवंमहावीरेअन्नयाकयाइ जाव समोसढेपरिसा पडिगया, तएणंसेकालोदाईअनगारे अन्नया कयाइ जणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ समणं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी अस्थिणं भंते! जीवाणं पावा कम्मा पावफलविवागसंजुत्ता कजंति?, हंता अत्थि।
कहन्नं भते! जीवाणं पावा कम्मा पावफलविवागसंजुत्ताकजंति?, कालोदाईसे जहानामए केइपुरिसेमणुनं थालीपागसुद्धं अट्ठारसवंजणाउलं विससंमिस्सं भोयणं भुंजेजा तस्सणंभोयणस्स आवाए भद्दएभवति तओ पच्छा परिणममाणे परि० दुरूवत्ताए दुगंधत्ताए जहा महासवए जाव भुजो २ परिणमति एवामेव कालोदाईजीवाणं पाणाइवाए जाव मिच्छादसणसल्ले तस्सणं आवाए भद्दए भवइ तओ पच्चा विपरिणममाणे २ दुरूवत्ताए जाव भुजो २ परिणमति ।
एवं खलु कालोदाई जीवाणं पावा कम्मा पावफलविवाग० जाव कज्जंति । अस्थि णं भंते ! जीवाणं कल्लाणा कम्मा कल्लाणफलविवागसंजुत्ता कजंति?, हंता अस्थि, कहनं भंते ! जीवाणं कल्लाणा कम्मा जाव कजंति?, कालोदाई ! से जहानामए केइ पुरिसे मणुन्नं थालीपागसुद्धं अद्वारसवंजणाकुलं ओसहमिस्सं भोयणं भुंजेजा, तस्स णं भोयणस्स आवाए नो भद्दए भवइ, तओ पच्छा परिणमाणे २ सुरूवत्ताए सुक्नत्ताए जाव सुहत्ताए नो दुक्खत्ताए भुजो २ परिणमति
एवामेव कालोदाई! जीवाणं पाणाइवायरमणे जाव परिग्गहवेरमणे कोहविवेगे जाव मिच्छादसणसल्लविवेगे तस्स णं आवाए नो भद्दए भवइ तओ पच्छा परिणममाणे २ सुरूवत्ताए जाव नो दुक्खत्ताए भुञ्जो २ परिणमइ, एवं खलु कालोदाई! जीवाणं कल्लाणा कम्मा जाव कजंति
वृ. 'अस्थि णमित्यादि, अस्तीदं वस्तु यदुत जीवानां पापानि कर्मानि पापो यः फलरूपो विपाकस्तत्संयुक्तानि भवन्तीत्यर्थः 'थालीपागसुद्धंति स्थाल्यां-उखायां पाको यस्य तत् स्थालीपाकम्, अन्यत्र हि पक्कमपक्वं वान तथाविधंस्यादितीदं विशेषणं, शुद्धं-भक्तदोषवर्जितं, ततः कर्मधारयः, स्थालीपाकेनवाशुद्धमितिविग्रहः, 'अट्ठारसवंजणाउलं तिअष्टादशभिर्लोकप्रतीतैर्व्यञ्जनैः-शालनकस्तक्रादिभिर्वा आकुलं-सङ्कीर्णयत्तत्तथा, अथवाऽष्टादशभेदंच तद्वयजनाकुलं चेति, अत्र भेदपदलोपेन समासः, अष्टादश भेदाश्चैते-- ॥१॥ “सूओ १ दणो २ जवनं ३ तिन्नि य मंसाई ६ गोरसो७ जूसो ८ ।
भक्खा ९ गुललावनिया १० मूलफला ११ हरियगं १२ डागो १३ ॥ ॥२॥ होई रसालू य १४ तहा पाणं १५ पाणीय १६ पाणगं १७ चेव।
अट्ठारसमो सागो १८ निरुवहओ लोइओ पिंडो॥ तत्रमांसत्रयं-जलजादिसत्कं 'जूषो' मुद्गतन्दुलजीरककटुभाण्डादिरसः भक्ष्यानि'खण्डखाद्यादीनि 'गुललावनिया' गुडर्पप्परर्पटिका लोकप्रसिद्धा गुडधाना वा, मूलफलान्येकमेव पदं 'हरितकं' जीरकादि 'डाको वास्तुलकादिभर्जिका 'रसालू:' मजिका, तल्लक्षणंचेदम्॥१॥ “दो घयपला महुपलं दहियस्सद्धाढयं मिरियवीसा।
दस खंडगुलपलाई एस रसालू निवइजोगो।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org