________________
भगवती अङ्गसूत्रं ७/-/१० / ३७८
'पानं' सुरादि 'पानीयं' जलं पानकं द्राक्षापानकादि शाकः-तक्रसिद्ध इति, 'आवाय' 'त्ति आपातस्तठप्रथमतया संसर्ग : 'भद्दए 'त्ति मधुरत्वान्मनोहरः 'दुरूवत्ताए' त्ति दूरूपतया हेतूभूतया ‘जहा महासवए'त्ति षष्ठशतस्य तृतीयोद्देशको महाश्रवकस्तत्र यथेदं सूत्रं तथेहाप्यध्येयम्, 'एवामेव 'त्ति विषमिश्र भोजनवत् ।
'जीवा णं भंते! पाणाइवाए' इत्यादौ भवतीतिशेषः 'तस्स णं'ति तस्य प्राणातिपातादेः 'तओ पच्छा विपरिणममाणे 'त्ति 'ततः पश्चात् ' आपातानन्तरं 'विपरिणमत्' परिणामान्तरानि गच्छत् प्राणातिपातादि कार्ये गारणोपचारात् प्राणातिपातादिहेतुकं कर्मेति 'दूरूवत्ताए 'त्ति दूरूपताहेतुतया परिणमति दूरूपतां करोतीत्यर्थः ।
'ओसहमिस्सं' ति औषधं महातिक्तकघृतादि 'एवामेव 'त्ति औषधमिश्रभोजनवत् 'तस्स णं' तिप्रानितापातविरमणादेः 'आवाए नो भद्दए भवति' त्ति इन्द्रियप्रतिकूलत्वात्, 'परिणममाणे' त्ति प्राणातिपातविरमणादिप्रभवं पुण्यकर्म्म परिणामान्तरानि गच्छत् ।
अनन्तरं कर्मानि फलतो निरूपितानि, अथ क्रियाविशेषमाश्रित्य तत्कर्तृपुरुषद्वयद्वारेण कर्मादीनामल्पबहुत्वे निरपयति
मू. (३७९) दो भंते! पुरिसा सरिसया जाव सरिसभंडमत्तोवगरणा अन्नमन्त्रेणं सद्धिं अगनिकायं समारंभंति तत्थ गंएगे पुरिसे अगनिकायं उज्जालेति एगे पुरिसे अगनिकार्यं निव्वावेति, एएसि णं भंते! दोन्हं पुरिसाणं कयरे २ पुरिसे महाकम्मतराए चेव महाकिरियतराए चेव महासवतराए चेव महावेयणतराए चेव कयरे वा पुरिसे अप्पकम्मतराए चेव जाव अप्पवेयणतराए चेव ?, जे से पुरिसे अगनिकायं उज्जालेइ जे वा से पुरिसे अगनिकायं निव्वावेति ?
कालोदाई ! तत्थ णं जे से पुरिसे अगनिकायं उज्जाले से णं पुरिसे महाकम्मतराए चेव जाव महावेयणतराए चेव, तत्थ णं जे से पुरिसे अगनिकायं निव्वावेइ से णं पुरिसे अप्पकम्मतराए चेव जाव अप्पवेयणतराए चेव ।
३४८
से केणट्टेणं भंते! एवं वुच्चइ-तत्थ णं जे से पुरिसे जाव अप्पवेयणतराए चेव ?, कालोदाई तत्थ णं जे से पुरिसे अगनिकायं उज्जालेइ से णं पुरिसे बहुतरागं पुढविकायं समारंभति बहुतरागं आउक्कायं समारंभति अप्पतरायं तेऊकायं समारंभति बहुतरागं वाऊकायं समारंभति बहुतरागं वणस्सइकायं समारंभति बहुतरागं तसकायं समारंभति ।
तत्थ णं जे से पुरिसे अगनिकायं निव्वावेति से गं पुरिसे अप्पतरागं पुढविक्कायं समारंभइ अप्पतरागं आउक्कायं समारंभइ बहुतरागं तेउक्कायं समारंभति अप्पतरागं वाउक्कायं समारंभइ अप्पतरागं वणस्सइकायं समारंभइ अप्पतरागं तसकायं समारंभति से तेणद्वेणं कालोदाई ! जाव अप्पवेयणतराए चेव ॥
वृ.
'दो भंते!' इत्यादि, 'अगनिकायं समारंभंति' त्ति तेजः कायं समारभेते उपद्रवयतः, तत्रैक उज्वालनेनान्यस्तु विध्यापनेन तत्रोज्वालने बहुतरतेजसामुत्पादेऽप्यल्पतराणां विनाशोऽप्यस्ति तथैव दर्शनात्, अत उक्तं 'तत्थ णं एगे' इत्यादि -
'महाकम्मतराए चेव' त्ति अतिशयेन महत्कर्म-ज्ञानावरणादिकं यस्य स तथा चैवशब्द: समुच्चये, एवं 'महाकिरियतराए चेव' त्ति नवरं क्रिया-दाहरूपा 'महासवतराए चेव त्ति बृहत्क
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org