________________
शतकं-१, वर्ग:-, उद्देशकः-५
७५
वृ. छण्हपि जुयलयाणं ति दक्षिणोत्तरदिग्भेदेनासुरादिनिकायो द्विभेदो भवतीति युगलान्युक्तानि, तत्र षट्सुयुगलेषु प्रत्येकंषट्सप्ततिभवनलक्षाणामिति । एषांचासुरादिनिकाययुगलानां दक्षिणोत्तरदिशोरयं विभाग:॥१॥ "चउतीसा चउचता अट्टत्तीसंच सयसहस्साओ ।
पन्ना चत्तालीसा दाहिणओ हुंति भवणाई ।। 'चत्तालीस'त्ति द्वीपकुमारादीनां षण्णां प्रत्येकं चत्वारिंशद्भवनलक्षाः । ॥१॥ "तीसा चत्तालीसा चोत्तीसं चेव सयसहस्साई।
छायाला छत्तीसा उत्तरओ होतिभवणाई। "छत्तीसत्तिद्वीपकुमारादीनां षण्णां प्रत्येकं षट्त्रिंशद्भवनलक्षाणीति ।
अथाधिकृतोद्देशकार्थसङ्ग्रहाय गाथामाहमू. (५७) केवइयाणं भंते! पुढविक्काइयावाससयसहस्सा पन्नत्ता?, गोयमा! असंखेजा पुढविक्काइयावाससयसहस्सा पन्नत्ता, गोयमा!जावअसंखिजाजोतिसियविमाणावाससयसहस्सा पण्णत्ता । सोहम्मे णं भंते ! कप्पे केवइया विमावाससयसहस्सा पन्नत्ता?, गोयमा ! बत्तीसं विमाणावाससयसहस्सा पन्नत्ता, एवं । मू. (५८) बत्तीसठ्ठावीसा बारस अट्ट चउरो सयसहस्सा।
पन्ना चत्तालीसा छच्च सहस्सा सहस्सारे ।। मू. (५९) आणयपाणयकप्पे चत्तारि सयाऽऽरणच्चुए तिन्नि।
सत्त विमाणसयाइं चउसुवि एएसु कप्पेसुं। एक्कारसुत्तरं हेछिमेसु सत्तुत्तरंसयं च मज्झिमए।
सयमेगं उवरिमए पंचेव अनुत्तरविमाणा॥ पुढवि द्विति ओगाहणसरीरसंघयणमेव संठाणे।
लेस्सा दिट्ठी नाणे जोगुव ओगे य दस ठाणा ।। वृ. 'पुढवी' त्यादि, तत्र पुढवीति लुप्तविभक्तिकत्वान्निर्देशस्य पृथिवीषु, उपलक्षत्वाच्चास्य पृथिव्यादिषुजीवावासेष्विति द्रष्टव्यमिति । 'ठिइत्ति सूचनात्सूत्र मिति न्यायास्थितस्थानानि वाच्यानीति शेषः । एवम् ‘ओगाहणे'ति अवगाहनास्थानानि, शरीरादिपदानि तु व्यक्तान्येव, एकारान्तंच पदंप्रथमैकवचनान्तंश्यम्, इत्येवमेतानि स्थितिस्थानादीनि दश वस्तूनि इहोद्देशके विचारयितव्यानीति गाथासमासार्थः, विस्तरार्थं तु सूत्रकारः स्वयमेव वक्ष्यतीति ।
मू. (६२) इमीसेणंभंते! रयणप्पभाएपुढवीएतीसाए निरयावाससयसहस्सेसु एगमेगंसि निरयावासंसि नेरइयाणं केवइयाठितिठाणा पन्नत्ता?, गोयमा! असंखेजा ठितिठाणा पन्नत्ता, तंजहा-जहनिया ठिती समयाहिया जहनियाठिईदुसमयाहियाजाव असंखेजसमयाहियाजहनिया ठिई तप्पाउग्गुक्कोसिया ठिती।
इमीसे णं भंते! रयणप्पभाए पुढवीएतीसाए निरयावाससयसहस्सेसु एगमेगसि निरयावासंसिजहन्नियाए ठितीए वट्टमा णानेरइया किं कोहोवउत्तामाणोक्उत्तामायोवउत्ता लोभोवउत्ता गोयमा! सब्वेवि ताव होज्जा कोहोवउत्ता १, अहवा कोहोवउत्ता य माणोवउत्ते य २, अहवा
मू. (६०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org