________________
७६
भगवतीअगसूत्रं १/-/५/६२ कोहोवउत्ता य माणोवउत्ताय ३, अहवा कोहोवउत्ता यमायोवउत्ते य ४ अहवा कोहोवउत्ताय मायोवउत्ता य ५, अहवा कोहोवउत्ता य लोभोवउत्ते य ६, अहवा कोहोवउत्ता य लोभोवउत्ता य ७॥ अहवा कोहोक्उत्ताययमाणोवउत्ते यमायोवउत्तय १, कोहोवउत्ता यमाणोवउत्तेयमायोवउत्ता य२, कोहोवउत्ता यमाणोवउत्ताय मायोक्उत्तेय ३, कोहोवउत्तायमाणोवउत्ता यमायाउवउत्ताय४/
एवं कोहमाणलोभेणवि चउ ४, एवं कोहमायालोभेणवि चउ ४ एवं १२॥ पच्छ माणेण मायाए लोभेण य कोहो भइयब्वो, ते कोहं अमुंचता ८, एवं सत्तावीसं भंगा नेयव्वा ।
इमीसेणं भंते! रयणप्पभाए पुढवीएतीसाए निरयावाससयसहस्सेसुएगमेगंसि निरयावासंसि समयाहियाए जहन्नहितीए वट्टमाणा नेरइया किं कोहोवउत्ता माणोवत्ता मायोवउत्ता लोभोवउत्ता?, गोयमा! कोहोवउत्ते यमाणोवउत्तेय मायोवत्ते य लोभोवउत्ते, य, कोहोक्उत्ता य माणोक्उत्ता य मायोवउत्ता य लोभोवउत्ताय॥
___ अहवा कोहोवउत्ते य माणोवउत्ते य, अहवा कोहोवउत्ते य माणोवउत्ताय एवं असीति भंगा नेयव्वा।
एवंजाव संखिज्जसमयाहिया ठिईअसंखेजसमयाहियाएठिईएतप्पाउग्गुक्कोसियाए ठिईए सत्तावीसं भगा भाणियव्वा ॥
वृ. तत्र रत्नप्रभापृथिव्यां स्थितिस्थानानि तावत्प्ररूपयन्नाह-'इमीसे ण'मित्यादि व्यक्तं, नवरम् ‘एगमेगंसि निरयावासंसि'त्ति प्रतिनरकावासमित्यर्थः 'ठितिठाण'त्ति आयुषो विभागाः 'असंखेन'त्ति सङ्ख्यातीतानि कथं?, प्रथमपृथिव्यपेक्षयाजघन्यास्थितिर्दश वर्षसहस्राणि उत्कृष्टा तुसागरोपमम्, एतस्यांचैकैकसमयवृद्ध्याऽसङ्येयानि स्थितिस्थानानि भवन्ति, असङ्ख्येयत्वात्सागरोपमसमयानामिति, एळं नरकावासापेक्षयाऽप्यसङ्ख्येयान्येवतानि केवलं तेषुजघन्योत्कृष्टविभागो ग्रन्थान्तरादवसेयो, यथा प्रथमप्रस्तटनरकेषु जघन्या स्थितिर्दशवर्षसहस्राणि उत्कृष्टा तु नवतिरिति, एवदेव दर्शयन्नाह
'जहन्नियाठिती'त्यादि,जघन्यास्थितिर्दशवर्षसहादिकाइत्येकंस्थितिस्थानं, तच्च प्रतिनरकं भिन्नरूपं, सैव समयाधिकेति द्वितीयम्, इदमपि विचित्रम्, एवं यावदसङ्ख्येयसमयाधिका सा, सर्वान्तिमस्थितिस्थानदर्शनायाह-'तप्पाउग्गुक्कोसिय'त्ति, उत्कृष्टा असावनेकविधेति विशेष्यते तस्यविवक्षितनरकावासस्य पायोग्या-उचिताउत्कर्षिका तत्यायोग्योत्कर्षिका इत्यपरंस्थितिस्थानम्, इदमपि चित्रं, विचित्रत्वादुत्कर्षस्थितेरिति।
एवं स्थितस्थानानि प्ररूप्य तेष्वेव क्रोधाधुपयुक्तत्वं नारकाणां विभागेन दर्शयन्निदमाहइमीसेणंइत्यादि, जहनियाए ठिईए वट्टमाणस्स'त्तिया यत्र नारकावासेजघन्यातस्यां वर्तमानाः, किं कोहोवउत्ते त्यादि प्रश्ने 'सव्वेवी'त्याद्युत्तरं, तत्र च प्रतिनरकंजघन्यस्थिकानां सदैव भावात् तेषुचक्रोधोपयुक्तानांबहुत्वात्सप्तविंशतिर्भङ्गका, एकादिसङ्ख्यातमसमयाधिकजघन्यस्थितिकानां तु कादाचित्कत्वात् तेषु च क्रोधाधुपयुक्तानामेकत्वानेकत्वसम्भवादशीतिभङ्गकाः, एकेन्द्रियेषु तु सर्वकषायोपयुक्तानां प्रत्येकं बहूनां भावादभङ्गकम्, आह च॥१॥ “संभवइ जहिं विरहो असीई भंगा तहिं करेजाहि
जहियं न होइ विरहो अभंगयं सत्तवीसा वा॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org