________________
९६
भगवतीअङ्गसूत्रं १/-१७/८३ भवधारणिज्जे सरीरए अव्वावन्ने भवइएवतियंकालं संचिठ्ठइ, अहेणं समए समए वोक्कसिज्जमाणे २ चरमकालसमयंसि घोच्छिन्ने भवइ ।।
वृ. 'गब्भंवक्कममाणे'त्ति, गर्भव्युत्क्रामन्गर्भउत्पद्यमान इत्यर्थः ‘दबिंदियाइंतिनिर्वृत्युपकरणलक्षणानि, तानि हीन्द्रियपर्याप्ती सत्यां भविष्यन्तीत्यनिन्द्रिय उत्पद्यते, “भाविंदियाइंति लब्ध्युपयोगलक्षणानि, तानि च संसारिणः सर्वावस्थाभावीनीति।
'ससरीरित्ति सह शरीरेणेति सशरीरी, इनसमासान्तभावात, 'असरीरि'त्ति शरीरवान् शरीरी तन्निषेधादशरीरी 'वक्कमइति व्युत्क्रामति, उत्पद्यत इत्यर्थः, 'तप्पढमयाए'त्ति तस्यगर्भव्युनमणस्य प्रथमता तपथमता तथा 'कि'मितित प्राकृतत्वात् कथम् ?, 'माउओयं'ति 'मातुरोजः' जनन्या आर्तवं, शोणितमित्यर्थः, 'पिउसुकं ति पितुः शुक्रम्, इह यदिति शेषः 'तंति आहारमिति योगः, 'तदुभयसंसिटुं'ति तयोरुभयं तदुभयद्वयं तच्च तत् संश्लिष्टं च संसृष्टं वा-संसर्गवत्तदुभयसंश्लिष्टं तदुभयसंसृष्टंवा 'जंसे'त्तिया तस्यगर्भसत्त्वस्य माता ‘रसविगईओ'त्ति रसरूपा विकृती:-दुग्धाद्या रसविकारास्ताः 'तदेगदेसेणं'ति तासां रसविकृतीनामेकदेशस्तदेकदेशस्तेन सह ओज आहारयतीति ।
'उच्चारेइव'त्तिउच्चारो-विष्ठा 'इति' उपप्रदर्शने 'वा' विकल्पे खेलो-निष्ठीवनं 'सिंघाणं'ति नासिकाश्लेष्मा 'केसमंसुरोमनहत्ताएत्ति इह श्मश्रूणि-कूर्चकेशाः रोमाणि-कक्षादिकेशाः।
'जीवेण' मित्यादि, सव्वओ'त्तिसर्वात्मना अभिक्खणं तिपुनःपुनः आहच्च'त्ति कदाचिदाहारयति कदाचिन्नाहारयति, तथास्वभावत्वात्, यतश्च सर्वत आहरयतीत्यादि ततो मुखेन न प्रभुः कावलिकमाहारमाहुर्तुमिति भावः, अथ कथं सर्वत आहारयति? इत्याह-माउजीवरसहरणी' त्यादि, रसोहियते-आदीयते यया सारसहरणी नाभिनालमित्यर्थः, मातृजीवस्य रसहरणी मातृजीवरसहरणी, किमित्याह-'पुत्तजीवरसहरणी पुत्रस्य रसोपादाने कारणत्वात, कथमेवमित्याहमातृजीवस्य रसहरणी मातृजीवरसहरणी, किमित्याह पुत्तजीवरसहरणी' पुत्रस्य रसोपादाने कारणत्वात्, कथमेवमित्याह-मातृजीवप्रतिबद्धासतीसायतः 'पुत्तजीवंफुड'त्ति पुत्रजीवंस्पृष्टवती, इह च प्रतिबद्धता गाढसम्बन्धः, तदंशत्वात्, स्पृष्टता च सम्बन्धमात्रम्, अतदंशत्वात्, अथवा मातृजीवरसहरणी पुत्रजीवरसहरणी चेति द्वेनाड्यौ स्तः, तयोश्चाद्या मातृजीवप्रतिबद्धा पुत्रजीवस्पृष्टेति, 'तम्हे'तियस्मादेवंतस्मान्मातृजीवप्रतिबद्धया रसहरण्या पुत्रजीवस्पर्शना-दाहारयति
"अवराविय'त्ति पुत्रजीवरसहरण्यपिचपुत्रजीवप्रतिबद्धा सती मातृजीवंस्पृष्टवती 'तम्ह'त्ति यस्मादेवं तस्माच्चिनोति शरीरम्, उक्तं च तन्त्रान्तरे॥१॥ “पुत्रस्य नाभी मातुश्च, हृदि नाडी निबध्यते।
ययाऽसौ पुष्टिमाप्नोति, केदार इव कुल्यया ॥" इति गर्भाधिकारादेवेदमाह-'कइण'मित्यादि ‘माइअंग'त्ति आर्त्तवविकारबहुलानीत्यर्थः 'मत्थुलुंग'त्तिमस्तकभेजकम्, अन्ये त्वाहुः-मेदः फिप्फिसादि मस्तुलुङ्गमिति । 'पिइयंग'त्ति पैतृकाङ्गानि शुक्रविकारबहुलानीत्यर्थः, 'अट्टिमिंज त्ति अस्थिमध्यावयवः, केशादिकं बहुसमानरूपत्वादेकमेव, उभयव्यतिरिक्तानि तु शुक्रशोणितयोः समविकाररूपत्वात् मातापित्रोः साधारणाके- शादिकं बहुसमानरूपत्वादेकमेव, उभयव्यतिरिक्तानि तु शुक्रशोणितयोः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org