________________
शतक-१, वर्गः-, उद्देशकः-७
९५ इह प्रक्रमात् परीषहशब्देनारतिपरीषहो ग्राह्यः, ततश्चारतिपरीषहनिमित्तं, दृश्यते चारतिप्रत्ययाल्लोकेऽप्याहारग्रहणवैमुख्यमिति, 'आहार' मनसा तथाविधपुद्गलोपादानरूपम्, 'अहेणं ति अथ लज्जादिक्षणानन्तरमाहारयति बुमुक्षावेदनीयस्य चिरंसोढुमशक्यत्वादिति, ‘आहारिज्जमाणे आहारिए'इत्यादौ भावार्थ प्रथमसूत्रवत् ।
अनेन च क्रियाकालनिष्ठाकालयोरभेदाभिधानेतदीयाऽऽहारकालस्याल्पतोक्ता, तदनन्तरं च 'पहीणे य आउए भवइत्ति 'चः' समुच्चये प्रक्षीणं प्रहीणं वाऽऽयुर्भवति, ततश्च यत्रोत्पद्यते मनुजत्वादी तमाउय'ति तस्य-मनुजत्वादेरायुस्तदायुः ‘प्रतिसंवेदयति' अनुभवतीति?, 'तिरिक्खजोणियाउयं वा इत्यादौ देवनारकायुषोः प्रतिषेधो, देवस्य तत्रानुत्पादादिति ।
उत्पत्त्यधिकारादिदमाह
मू. (८३) जीवे णं भंते गब्भं वक्कमाणे किं सइंदिए वक्कमइ अनिदिए वक्कमइ ?, गोयमा सियसइंदिए वक्कमइ सिय अनिदिए वक्कमइ, सेकेणद्वेणं?, गोयमा! दबिंदियाइं पडुच्चअनिदिए वक्कमइ भाविंदियाइं पडुच्च सइंदिए वक्कमइ, से तेणटेणं०।।
जीवे णं भंते ! गब्भं वक्कममाणे किं ससरीरी वक्कमइ असरीरी वक्कमइ?, गोयमा! सिय ससरीरी व० सिय असरीरी वक्कमइ० से केणटेणं?, गोयमा! ओरालियवेउच्चियआहारयाई पडुच्च असरीरीच० तेयाकम्मा०प० सस० वक्क०से तेण?णं गोयमा!।
जीवे गं भंते ! गभं वक्कम-माणे तप्पढमयाए किमाहारमाहारेइ ?, गोयमा! माउओयं पिउसुक्कं तं तदुभयसंसिर्ल्ड कलुसं किब्बिसंतप्पढमयाए आहारमाहारेइ जीवेणंभंते ! गब्भगए समाणे किमाहारमाहारेइ ?, गोयमा! जं से माया नाणाविहाओ रसविगईओ आहारमाहारेइ तदेकदेसेणं ओयमाहारेइ।
जीवस्सणंभंते! गब्धगयस्स समाणस्सअस्थि उचारेइ वा पासवणेइ वा खेलेइ वा सिंघाणेइ वा वंतेइ वा पित्तेइ वा ?, नो इणडे समढे, से केणट्टेणं?, गोयमा! जीवे णं गब्भगए समाणए जमाहारेइतं चिणाइतं सोइंदियत्ताए जाव फासिंदियत्ताए अहिअट्टिमिंज-केसमंसुरोमनहत्ताए, से तेणडेणं०।
जीवे णं भंते! गभगए समाणे पभू मुहेणं कावलियं आहारं आहारित्तए?, गोयमा !नो इणढे समढे, से केपट्टेणं ?, गोयमा ! जीवे णं गब्भगए समाणए सव्वओ आहारेइ सव्वओ परिणामेइ सव्वओ उस्ससइ सव्वओ निस्ससइ अभिक्खणं आहारेइ अभिक्खणं परिणामेइ अभिक्खणं उस्ससइ अभिक्खणं निस्ससइ आहच आहारेइ आहच्च परिणामेइ आहच उस्ससइ आहच्च नीससइ ।। माउजीवरसहरणीपुत्तजीवरसहरणी माउजीवपडिबद्धापुत्तजीवंफुडा तम्हा आहारेइ तम्हा परिणामेइ, अपरावि य णं पुत्तजीवपडिबद्धा माउजीवफुडा तम्हा चिणाइ तम्हा उवचिणाइ से तेणटेणं जाव नो पभूमुहेणं कावलियं आहारं आहारित्तए।
कइणं भंते ! माइअंगा पन्नत्ता?, गोयमा! तओ माइयंगा पन्नत्ता, तंजहा-मसे सोणिए मत्थुलुंगे । कइ णं भंते ! पिइयंगा पन्नता? गोयमा ! तओ पिइयंगा पन्नत्ता, तंजहा-अहि अद्धिमिजा केसमंसुरोमनहे।
अम्मापिइए णं भंते ! सरीरए केवइयं कालं संचिठ्ठइ ?, गोयमा ! जावइयं से कालं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org