________________
शतकं-२४, वर्गः-, उद्देशकः-२०
३५३ जइवेमाणियदेवे० किं कप्पोवग० कप्पातीतवेमाणिय?, गोयमा! कप्पोवमवेमाणिय० नोकप्पातीतवेमा० जइ कप्पोवग जाव सहस्सारकप्पोवगवेमाणयदेवेहितोवि उवव० नो आणय जाव नो अचुयकप्पोवगवेमा०।
सोहम्मदेवे णं भंते ! जे भविए पंचिंदियतिरिक्खजोणएसु उववञ्जित्तए से णं भंते ! केवति०?, गोयमा! जह० अंतोमु० उक्को० पुवकोडीआउएसुसेसंजहेव पुढविक्काइयउद्देसए नवसुवि गमएसु नवरं नवसुवि गमएसु जहन्नेणं दो भवग्गहणाई उक्कोसे० अट्ठ भवग्गहमाई ठितिं कालादेसं च जाणिजा, एवं इसाणदेवेवि।
एवं एएणं कमेणं अवसेसावि जाव सहस्सारदेवेसु उववाएयव्वा नवरं ओगाहणा जहा ओगाहमासंठाणे, लेस्सा सणंकुमारमाहिंदबंभलोएसु एगा पम्हलेस्सां सेसाणं एगा सुक्कलेस्सा, वेदे नो इत्थिवेदगा पुरिसवेदगा नो नपुंसगवेदगा, आउअणुबंधा जहा ठितिपदे सेसं जहेव ईसाणगाणं कायसंवेहं च जाणेजा । सेवं भंते ! सेवं भंतेत्ति।
वृ. 'उक्कोसेणं पुवकोडिआउएसु'त्ति नारकाणामसङ्ख्यातवर्षायुष्केष्वनुत्पादादिति, 'असुरकुमाराणं वत्तव्वयंति पृथिवीकायिकेषूत्पद्यमानानामसुरकुमाराणां या वक्तव्यता परिमाणादिका प्रागुक्ता सेह नारकाणां पञ्चेन्द्रियतिर्यसूत्पद्यमानानां वाच्या, विशेषस्त्वयं'नवर'मित्यादि, 'जहन्नेणं अंगुलस्स असंखेज्जइभागं'ति उत्पत्तिसमयापेक्षमिदम्, 'उक्कोसेणं सत्तधणूइं'इत्यादि, इदं च त्रयोदशप्रस्तटापेक्षं, प्रथमप्रस्तटादिषु पुनरेवम् । ॥१॥ “रयणाइ पढमपयरे हत्थतियं देहउस्सयं भणियं ।
छप्पन्चंगुलसदा पयरे पयरे य वुड्डीओ। 'उक्कोसेणं पन्नरसे'त्यादि, इयंचभवधारणीयाऽवगाहनाया द्विगुणेति, समुग्घाया चत्तारित्ति वैक्रियान्ताः, 'सेसं तहेव'त्ति शेषं-६ष्टयादिकं तथैव यथाऽसुरकुमाराणां, 'सो चेवे'त्यादिद्धितीयोगमः, 'अवसेसंतहेव'त्ति यथौधिकगमे प्रथमे एवं सेसावि सत्तगमगा भाणियव्य'त्ति एवं इत्यन्तरोक्तगमद्वयक्रमेणशेषाअपिसप्त गमा भणितव्याः, नन्वत्रैवंकरणायाशी स्थितिजघन्योत्कृष्टभेदादाद्ययोर्गमयोरिकाणामुक्ता ताईश्येव मध्येमऽन्तिमे च गमत्रये प्राप्नोति ? इति, अत्रोच्यते-'जहेव नेरइयउद्देसए' इत्यादि, यथैव नैरयिकोद्देशकेऽधिकृतशतस्य प्रथमे संज्ञि पञ्चेन्द्रियतिर्यग्भि सह नारकाणां मध्यमेषु त्रिषु गमेषु पश्चिमेषु च त्रिषु गमषे स्थितिनानात्वं भवति तथैवेहापीतिवाक्यशेषः॥
'सरीरोगाहणा जहा ओगाहणसंठाणे'त्तिशरीरावगाहनायथाप्रज्ञापनायाएकविंशतितमे पदे, सा च सामान्यत एवं॥१॥ “सत्त धणु तिन्नि रयणी छच्चेव य अंगुलाई उच्चत्तं ।
पढमाए पुढवीए बिउणा बिउणं च सेसासु ॥” इति 'तिन्नि नाणा तिन्निअनाणा नियम तिद्वितीयादिषुसंज्ञिभ्यएवोत्पद्यन्ते तेच त्रिज्ञानास्त्र्यज्ञाना वा नियमाद्भवन्ति, 'उक्कोसेणं छावडिं सागरोवमाई'इत्यादि, इह भवानां कालस्य च बहुत्वं विवक्षितं, तच्च जघन्यस्थितिकत्वे नारकस्य लभ्यत इति, द्वाविंशतिसागरोपमायुर्नारको भूत्वा पञ्चेन्द्रियतिर्यक्षुपूर्वकोट्यायुर्जातः एवंवारत्रयेषट्षष्टि सागरोपमाणिपूर्वकोटीत्रयंच स्यात् । 1523
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org