________________
३५२
भगवतीअङ्गसूत्रं (२) २४/-/२०/८५६ उक्कोसेणं चत्तारि पुषकोडीओ चउहिं अंतोमुत्तेहिं अमहियाओ २।।
सोचेव उकोसकालद्वितीएसु उवव० जहन्नेणं तिपलिओवमट्ठिएसु उक्कोसेणवि तिपलिओवमट्ठिएसु सच्चेव वत्तव्वया नवरं ओगाहणा जहन्नेणं अंगुलपहुत्तं उक्कोसेणं पंच घणुसयाई, ठितीजहन्नेणंमासपुहुत्तं उक्कोसेणंपुवकोडी एवं अणुबंधोवि, भवादेसेणं दोभवग्गहणाइंकालादे० जह तिन्निपलिओवमाइंमासपुहुत्तममहि० उक्कोसेणं तिनि पलिओवमाइंपुचकोडीएअब्भहियाई एवतियं०३। सो चेव अप्पणा जहन्नकालहिइओ जाओ जहा सन्निपंचिंदियतिरिक्खजोणियस्स पंचिंदियतिरिक्खजोणिएसु उववजमाणस्स मन्झिमेसु तिसुगमएसु वत्तव्यया भणिया एस चेव एयस्सवि मन्झिमेसुतिसुगमएसु निरवसेसाभाणियव्वा, नवरं परिमाणं उक्को० संखेजा उवव० सेसंतंचेव।
सो चेव अप्पणा उक्कोसकालद्वितीओ जातो सच्चेव पढमगमगवत्तव्वया नवरं ओगाहणा जह० पंचधणुसयाइं उक्को० पंच घणुसयाई, टिती अणुबंधोजह० पुव्वको० उक्को० पुव्वकोडीसेसं तहेव जाव भवादेसोत्ति, कालादे० जह० पुवको० अंतोमुत्तमम० उक्को० तिन्नि पलिओवमाई पुव्वकोडिपुहुत्तमब्भहियाइं एवतियं७।
सोचेव जहन्नकालद्वितीएसु उववन्नोएसचेववत्तव्वया नवरं कालादे० जह० पुवकोडी अंतोमुत्तमब्भहिया उक्कोसेणं चत्तारि पुव्वकोडीओ चउहिं अंतोमुहत्तमन्भहियाओ ८॥
सो चेव उक्कोसकालहितिए उववन्नो जह० तिन्नि पलिओवमाइं उक्कोसेणवि तिन्नि पलिओवमाई एस चेवलद्धी जहेव सत्तमगमे भवादे० दो भवग्गहणाइं कालादेसेणं जहन्ने० तित्रिपलिओवमाइंपुचकोडीए अमहियाइं उक्कोसणवि तिन्नि पलि० पुवकोडीए अब्भहियाई एवतियं ९।
जइदेवेहितोउवव० किं भवणवासिदेवेहितोउवव० वाणमंतर० जोइसिय० वेमाणियदेवे० गोयमा! भवणवासिदेवेजाव वैमाणियदेवे०, जइभवमवासि० किं असुरकुमारभवणजावणियकुमारभव०?, गोयमा! असुरकुमारजाव थणियकुमरभवण ।।
असुरकुमारे गं भंते ! जे भविए पंचिंदियतिरिक्खजोणिएसु उववञ्जित्तए से णं भंते ! केवति०?, गोयमा! जहन्नेणंअंतोमुत्तहितीएसु उक्कोसेणं पुवकोडिआउएसु उवव०, असुरकुमाराणलद्धी नवसुवि गमएसुजहा पुढविक्काइएसुउववजमाणस्सएवंजावईसाणदे० तहेवलद्धी भवादे० सम्वत्थ अट्ठ भवग्गहणाइं उक्को० जह० दोन्नि भवद्वितीं संवेहं च सव्वत्थ जाणेजा।
नागरकुमारा णं भंते ! जे भविए एस चेव वत्तव्वया नवरं ठिति संवेधं च जाणेज्जा एवं जाव थणियकुमारे ९।
जइवाणमंतरे किं पिसाय तहेव जाव वाणमंतरे णं भंते ! ते भविए पंचिंदियतिरिक्ख० एवं चेव नवरं ठिति संवेहं च जाणेजा ९।
जइ जोतिसिय उववाओ तहेव जाव जोतिसिए णं भंते ! जे भविए पंचिंदियतिरिक्कख० एस चेव वत्तव्वया जहा पुढविक्काइयउद्देसए भवग्गहणाइं नवसुवि गमएसु अट्ठ जाव कालादे० जहन्ने० अट्ठभागपलिओवमंअंतोमुत्तममहियं उक्कोसेणंचत्तारि पलिओवमाइंचउहि पुष्चकोडीहिं चउहि य वाससयसहस्सेहिं अब्भहियाइं एवतियं०, एवं नवसुवि गमएसु नवरं ठिति संवेहं च जाणेजा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org