________________
३९६
भगवती अङ्गसूत्रं ८/-/५/४०२
गौतमेन च भगवांस्तत्तावदुक्तम्, अथानन्तरोक्त शीलाः श्रमणोपासका एव भवन्ति न पुनराजीविकोपासकाः आजीविकानां गुनित्वेनाभिमत्ता अपीति दर्शयन्नाह - 'एए खलु' इत्यादि, 'एते खलु' एत एव परिध्श्यमाना निर्ग्रन्थसत्का इत्यर्थः 'एरिसग' त्ति ईशकाः प्राणातिपातादिष्वतीतप्रतिक्रमणादिमन्तः, 'नो खलु' तिनैव 'एरिसग' त्ति उक्तरूपा उक्तार्थानापरिज्ञानात् 'आजीविओवासय' त्ति गोशालक शिष्यश्रावकाः ।
अथैतस्यैवार्थः स्य विशेषतः समर्थः नार्थः माजीविकसमयार्थः स्य तदुपासकविशेषस्वरूपस्य चाभिधानपूर्वकभाजीविकोपासकापेक्षया श्रमणोपासकानुत्कर्षयितुमाह
मू. (४०३) आजीवियसमयस्स णं अयमट्ठे पन्नत्ते अक्खीणपडिभोइणो सव्वे सत्ता से हंता छेत्ता भेत्ता लुंपित्ता विलुंपित्ता उद्दवइत्ता आहारमाहारेति, तत्थ खलु इमे दुवालस आजिवीयोवासगा भवंति, तंजहा-ताले १ तालपलंबे २ उच्विहे ३ संविहे ४ अवविहे ५ उदए ६ नामुदए ७ नमुद ८ अनुवालए ९ संखवालए १० अयंवुले ११ कायरए १२ ।
इच्चेते दुवालसमाजीवियोवासगा अरिहंतदेवतागा अम्मापिउसुस्सूसगा पंचफलपडिक्कंता, तंजा - उंबरेहिं वडेहिं बोरेहिं सतरेहिं पिलंखूहिं, पलंडुल्हसणकंदमूलविवज्जगा अनिल्लंछिएहिं अणक्क भन्नेहिं गोणेहिं तसपाणविवज्जिएहिं चित्तेहिं वित्तिं कप्पेमाणे विहरंति, एएवि ताव एवं इच्छंति, किमंग पुण जे इमे समणोवासगा भवंति जेसिं नो कप्पंति इमाई पन्नरस कम्मादानाई सयं करेत्तए वा कारवेत्तए वा करेंतं वा अन्नं न समनुजाणेत्तए ।
तंजहा - इंगालकम्मे वणकम्मे साडीकम्मे भाडीकम्पे फोडीकम्मे दंतवानिजे लक्खवानिजे केसवानिचे रसवानिज्जे विसवानिज्जे जंतपीलणकम्मे निल्लंछणकम्मे दवग्गिदावणया सरदहतलायपरिसोसणया असतीपोसणया, इघेते समणोबासगा सुक्का सुक्काभिजातीया भविया भवित्ता कालमासे कालं किचा अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति ॥
वृ. 'आजीविए' त्यादि, आजीविकसमयः - गोशालक सिद्धान्तः तस्य 'अयमट्ठे' त्ति इदमभिधेयम्- 'अक्खीणपरिभोइणो सव्वे सत्त'त्ति अक्षीणं-अक्षीणायुष्कमप्रासुकं परिभुञ्जत इत्येवंशीला अक्षीणपरिभोगिनः, अथवा इन्प्रत्ययस्य स्वार्थिः कत्वादक्षीणपरिभोगा- अनपगताहारभोगासक्तय इत्यर्थः 'सर्वे सत्त्वाः' असंयताः सर्वे प्रानिनः, यद्येवं ततः किम् ? इत्याह- 'से हंते' त्यादि, ' से 'त्ति ततः 'हंत' त्ति हत्वा लगुडादिना अभ्यवहार्य प्रानिजातं 'छित्त्वा' असिपुत्रिकादिना द्विधा कृत्वा 'भित्त्वा ' शूलादिना भिन्नं कृत्वा 'लुप्त्वा' पक्षादिलोपनेन 'विलुप्य' त्वचो विलोपनेन 'अपद्राव्य 'विनाश्याहारमाहारयन्ति, 'तत्थ' त्ति 'तत्र' एवं स्थितेऽसंयतसत्त्वर्गे हननादिदोषपरायणे इत्यर्थः आजीविकसमये वाऽधिकरणभूते द्वादशेति विशेषानुष्ठानत्वात् परिगनिता आनन्दादिश्रमणोपासकवदन्यथा बहवस्ते, 'ताले' त्ति तालाभिधान एकः, एवं तालप्रलम्बादयोऽपि, 'अरिहंतदेवयाग' त्ति गोशालकस्य तत्कल्पनयाऽर्हत्वात्, 'पंचफलपडिक्कंत' त्ति फलपञ्चकान्निवृत्ताः, उदुम्बरादीनि च पञ्च पदानि पञ्चमीबहुवचनान्तानि प्रतिकान्तशब्दानुस्मरणादिति, 'अनिल्लंछिएहिं 'ति अवर्द्धितकैः 'अनक्कभिन्नेहिं' ति अनस्तितैः ।
'एतेवि ताव एवं इच्छंति' एतेऽपि तावद्विशिष्टयोग्यताविकला इत्यर्थः एवमिच्छन्तिअमुना प्रकारेण वाञ्छन्ति धर्म्ममिति गम्यम्, 'किमंग पुणे' त्यादि, किं पुनर्ये इमे श्रमणोपासका
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International