SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ३२० भगवतीअगसूत्रं ७/-१३/३४५ माणे ति हरितकाच ते नीलका रेरिज्जमानाच-देदीप्यमाना हरितकरेरिज्यमानाः ‘सिरिए'त्ति वनलक्ष्म्या 'उसिणजोनिय'त्ति उष्णमेव योनिर्येषां ते उष्णयोनिकाः। मू. (३४६) से नूनं भंते! मूला मूलजीवफुडा कंदा कंदजीवफुडाजाव बीया बीयजीवफुडा हंता गोयमा! मूला मूलजीवफुडा जाव बीया बीयजीवफुडा। __ जतिणंभंते! मूला मूलजीवफुडाजावबीया बीयजीवफुडा कम्हाणंभंते! वणस्सइकाइया आहारेंति कम्हा परिणामेति ?, गोयमा! मूला मूजीवफुडा पुढविजीवपडिबद्धा तम्हा आहारेति तम्हा परिणामेति कंदा कंदजीवपुडा मूलजीवपडिबद्धा तम्हा आहारेइ तम्हा परिणामेइ। एवं जाव बीया बीयजीवफुडा फलजीवपडिबद्धा तम्हा आहारेइ तम्हा परिणामेइ ।। वृ. 'मूला मूलजीवफुड'त्तिमूलानि मूलजीवैः स्पृष्टानि व्याप्तानीत्यर्थः, यावत्करणात् ‘खंधा खंधजीवफुडा एवं तया साला पवाला पत्ता पुप्फा फल'त्ति ६श्यम्। . 'जइण मित्यादि, यदिभदन्त ! मूलादीन्येवंमूलादिजीवैः स्पृष्टानितदा ‘कम्ह'त्ति 'कस्मात् केन हेतुना कथमित्यर्थः वनस्पतय आहारयन्ति?, आहारस्य भूमिगतत्वात् मूलादिजीवानांच मूलादिव्याप्त्यैवावस्थितत्वात् केषाञ्चिच्च परस्परव्यवधानेन भूमेर्दूरवर्त्तित्वादिति, अत्रोत्तरं, मूलानि मूलजीवस्पृष्टानि केवलं पृथिवीजीवप्रतिबद्धानि 'तम्ह'त्ति 'तस्मात् तत्प्रतिबन्धाद्धेतोः पृथिवीरसं मूलजीवा आहारयन्तीति। कन्दाः कन्दजीवस्पृष्टाः केवलं मूलजीवप्रतिबद्धाः तस्मात् तत्प्रतिबन्धात् मूलजीवोपात्तं पृथिवीरसमाहारयन्तीत्येवं स्कन्धादिष्वपि वाच्यम् । मू. (३४७) अह भंते ! आलुए मूलए सिंगबेरे हिरिली सिरिलि सिस्सिरिली किट्ठिया छिरिया छीरिविरालिया कण्हकंदे वजकंदे सूरणकंदे खेलूडे अद्दए भद्दमुत्था पिंडहलिद्दा लोही नीहू थीहू थिरूगा मुग्गकन्नी अस्सकन्नी सीहंढी मुंसुंढी जे यावन्ने तहप्पगारा सब्वे ते अनंतजीवा विविहसत्ता? हंता गोयमा! आलुए मूलए जाव अनंतजीवा विविहसत्ता। वृ.'आलुए' इत्यादि, एतेचानन्तकायभेदा लोकरूढिगम्याः, तहप्पगार'त्ति तथाप्रकाराः' आलुकादिसध्शाः 'अनंतजीवत्तिअनन्ताजीवायेषुतेतथा विविहसत्त'त्ति विविधा-बहुप्रकारा वर्णादिभेदात् सत्त्वा येषामनन्तकायिकवनस्पतिभेदानांते तथा -अथवैकस्वरूपैरपिजीवैरेषामनन्तजीवितास्यादित्याशङ्कायामाह-विचित्रकर्मतयाऽनेकविधाः सत्त्वा येषु ते तथा, 'विविहसत्त'त्ति क्वचिद् दृश्यते तत्र विचित्रा विधयो-भेदा येषां ते तथा ते सत्त्वा येषु ते तथा।। जीवाधिकारादेवेदमाह __मू. (३४८) सियभंते! कण्हलेसे नेरइए अप्पकम्मतराए नीललेसे नेरइए महाकम्मतराए हंता सिया। सेकेणटेणं एवं वुच्चइ-कण्हलेसे नेरइए अप्पकम्मतराए नीललेसे नेरइए महाकम्मतराए गोयमा ! ठितिं पडुच्च, से तेणढेणं गोयमा! जाव महाकम्मतराए। सिय भंते ! नीललेसे नेरइए अप्पकम्मतराए काउलेसे नेरइए महाकम्मतराए ?, हंता सिया, से केणद्वेणं भंते! एवं बुञ्चति-नीललेसे अप्पकम्मतराए काउलेसे नेरइए महाकम्मतराए गोयमा! ठितिं पडुच, से तेणट्टेणं गोयमा! जाव महाकम्मतराए। एवं असुरकुमारेवि, नवरं तेउलेस्सा अब्भहिया एवं जाव वेमानिया, जस्स जइ लेसाओ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy