________________
शतकं - ११, वर्ग:, उद्देशकः - १२
हंता अस्थि, तरणं सा महतिमहालिया जाव पडिगया, तए णं आलंभियाए नगरीए सिंघाडगतिय० अवसेसं जहा सिवस्स जाव सव्वदुक्खप्पहीणे नवरं तिदंडकुंडियं जाव धाउरत्तवत्थपरिहिए परिवडियविब्भंगे आलंभियं नगरं मज्झं० निग्गच्छति जाव उत्तरपुरच्छिमं दिसीभागं अवक्क मति अ० २ तिदंडकुंडियं च जहा खंदओ जाव पव्वइओ सेसं जहा सिवस्स जाव अव्वाबाहं सोक्खं अनुभवति सासयं सिद्धा । सेवं भंते ! २त्ति ॥
वृ. 'तेण 'मित्यादि, 'एगओ'त्त एकत्र 'समुवागयाणं' ति समायातानां 'सहियाणं' ति 'मिलिताना 'समुचिट्ठाणं' ति आसनग्रहणेन 'सन्निसन्नाणं' ति संनिहिततया निषण्णानां 'मिहो' त्ति परस्परं 'देवट्ठितिगहियट्टे' त्ति देवस्थितिविषये गृहीतार्थो - गृहीतपरमार्थो यः स तथा । 'तुंगिउद्देसए' त्ति द्वितीयशतस्य पञ्चमे ॥
शतकं - ११ उद्देशकः - १२ समाप्तः
119 11
एकादशशतमेवं व्याख्यातमबुद्धिनाऽपि यन्मयका । हेतुस्तत्राग्रहिता श्रीवागदेवीप्रसादो वा ॥ शतकं - ११ समाप्तम्
५१
मुनि दीपरत्नसागरेण संशोधिता सम्पादीता भगवती अङ्गसूत्रे अभयदेवसूरि विरचिता एकादशशतकस्य टीका परिसमाप्ता ।
- शतकं - १२
वृ. व्याख्यातं विविधार्थमेकादशं शतम्, अथ तथाविधमेव द्वादशमारभ्यते, तस्य चोद्देशकार्थाभिधानार्था गाथेयम्
मू. (५२९) संखे १ जयंति २ पुढवि ३ पोग्गल ४ अइवाय ५ राहु ६ लोगे य७ ।
नागे य ८ देव ९ आया १० बारसमसए दसुद्देसा ।।
वृ. 'संखे' त्यादि । शङ्खश्रमणोपासकविषयः प्रथम उद्देशकः । 'जयंति 'त्ति जयन्त्यभिधानश्राविकाविषयो द्वितीयः । 'पुढवि' त्ति रत्नप्रभापृथिवीविषयस्तृतीयः । ' पुग्गल 'त् पुद्गलविषयचतुर्थः । 'अइवाए' त्ति प्राणातिपातादिविषयः पञ्चमः । 'राहु' त्ति राहुवक्तव्यतार्थः षष्ठः । 'लोगे य'त्ति लोकंविषयः सप्तमः । 'नागे य'त्ति सप्र्प्यवक्तव्यतार्थोऽष्टमः । 'देव' त्ति देवभेदविषयो नवमः । 'आय'त्ति आत्मभेदनिरूपणार्थो दशम इति ।
-: शतकं - १२ उद्देशकः -१ :
मू. (५३०) तेणं कालेणं २ सावत्थीनाम नगरी होत्था वत्रओ, कोट्ठए चेइए वन्नओ, तत्थ णं सावत्थीए नगरीए बहवे संखप्पामोक्खा समणोवासगा परिवसंति अड्डा जाव अपरिभूया अभिगयजीवाजीवा जाव विहरंति, तस्स णं संखस्स समणोवासगस्स उप्पाला नामं भारिया होतथा सुकुमाल जाव सुरूवा समणोवासिया अभिगयजीवा २ जाव विहरइ ।
तत्थ सावत्थी नगरीए पोक्खलीनामं समणोवासए परिवसइ अड्डे अभिगयजाव विहरइ, तेणं कालेणं २ सामी समोसढे परिसा निग्गया जाव पज्जुवा०, तए णं ते समणोवासगा इमीसे जहा आलभियाए जाव पज्जुवासइ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org