________________
भगवतीअगसूत्रं (२) ११/१२/५२७ पोसहोववासेहिं अहापरिग्गहिएहिं तवोकम्मेहि अप्पाणं भावमाणे बहूई सीलव्वयगुणवयवेरणपञ्चक्खाणपोसहोववासेहिं अहापरिग्गहिएहिं तवोकम्मेहि अप्पाणंभावेमाणे बहूइंबासाई समणोवासगपरियागं पाउहिति ब०२ मासियाए संलेहणाए अत्ताणं झूसेहिति मा० २ सर्व्हि भत्ताइंअणसणाइंछेदेहिति २ आलोइयपडिक ते समाहिपत्ते कालमासेकालं किच्छासोहम्मे कप्पे अरुणाभे विमाणे देवत्ताए उववञ्जिहिति, तत्य णं अत्यंगतियाणं देवाणं चत्तारि पलिओवमाइं ठिती पन्नत्ता।
तत्थ णं इसिभद्दपुत्तस्सवि देवस्स चत्तारि पलिओवमाइंठिती भविस्सति । सेणं भंते ! इसिभद्दपुत्ते देवे तातो देवलोगाओ आउक्खएणंभव० ठिइक्खएणंजाव कहिं उववजिहिति?, गोयमा! महाविदेहे वास सिज्झिहिति जाव अंतं काहेति । सेवं भंते ! सेवं भंते! ति भगवं गोयमे जाव अप्पाणं भावेमाणे विहरइ।
मू. (५२८)तएणंसमणेभगवंमहावीरेअनया कयाविआलभियाओनगीओसंखवणाओ चेइयाओ पडिनिक्खमइ पडिनिक्खमित्ता बहिया जणवयविहारं विहरइ।
तेणं कालेणं तेणं समएणं आलमिया नामं नगरी होत्या वनओ, तत्थ णं संखवणे नामं चेइएहोत्थावत्रओ, तस्सणंसंखवणस्सअदूरसामंते पोग्गले नामंपरिव्वायए परिवसतिरिउब्वेदजजुरयेदजावनएसुसुपरिनिट्ठिएछटुंछटेणं अनिक्खित्तेणंतवोकम्मेणंउड्ड बाहाओजावआयावेमाणे विहरति । तए णं तास फे गलस पहछट्टेणं जाव आयावेमाणस्स पगतिभद्दयाए जहा सिवस्स जावविरंगे नामंअत्राणे समुप्पन्ने, सेणं तेणं विभंगेणं नाणेणं समुप्पत्रेणं बंभलोए कप्पेदेवाणं ठितिं जाणति पासति।
तएणंतस्स पोग्गलस्स परिव्वायगस्स अयमेयारूवे अभत्थिएजाव समुप्पञ्जित्था-अस्थि णंममंअइसेसे नाणदंसणे समुष्पन्ने, देवलोएसुणं देवाणं जहन्नेणं दसवाससहस्साइंठिती पन्नत्ता तेण परं समयाहिया दुसमयाहियाजाव उक्कोसेणं असंखेजसमयाहिया उक्कोसेणं दससागरोवमाइं ठिती पन्नत्ता तेण परं वोच्छिन्ना देवा य देवलोगा य, एवं संपेहेति एवं २ आयावणभूमीओ पच्चोरुहइ आ०२ तिदंडकुंडिया जाव धाउरत्ताओ य गेण्हइ गे०२ जेणेव आलंभिया नगरी जेणेव परिव्वायगावसहे तेणेव उवागच्छइ उवा० २ भंडनिक्खेवं करेति भं०२ आलंभियाए नगरीए सिंघाडग जाव हेसुअन्नमनस्स एवमाइक्खइ जाव परूवेइ ।
अस्थिणं देवाणुप्पिया! ममं अतिसेसे नाणदंसणे समुप्पन्ने, देवलोएसुणं देवाणं जहन्नेणं दसवाससहस्साइं तहेव जाव वोच्छिन्ना देवा य दवेलोगा य। तएणं आलंभियाए नगरीएएएणं अभिलावेणं जहा सिवस्स तं चेव जाव से कहमेयं मन्ने एवं?, सामी समोसढे जाव परिसा पडिगया, भगवंगोयमेतहेव भिक्खायरियाएतहेवबहुजणसइंनिसामेइ तहेवबहुजणसइंनिसामेत्ता तहेव सव्वं भाणियब्बं जाव अहं पुण गोयमा ! एवं आइक्खामि एवं भासामि जाव परूवेमिदेवलोएसुणं देवाणं जहन्नेणं दस वाससहस्साई ठिती पन्नत्ता तेण परंसमयाहिया दुसमयाहिया जाव उक्कोसेणं तेत्तीसंसागरोवमाइंठिती पन्नत्ता, तेण परंवोच्छिन्ना देवा य देवलोगा या
. अस्थिणं भंते ! सोहम्मे कप्पे दव्वाइंसवन्नाइपि अवन्नाइपितहेव जाव हंता अस्थि, एवं ईसाणेवि, एवं जाव अच्चुए, एवं गेवेचविमाणेसु अणुत्तरविमाणेसुवि, ईसिपब्भाराएवि जाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org