SearchBrowseAboutContactDonate
Page Preview
Page 806
Loading...
Download File
Download File
Page Text
________________ २३९ शतकं-१८, वर्गः-, उद्देशकः-१ अवेदओ एगत्तपत्तैणं तिसुवि पदेसु जहा अकसायी १२ । ससरीरीजहाआहारए एवंजाव कम्पगसीरी, जस्सजंअस्थि सरीरं, नवरंआहारगसरीरी एगत्तपुहुत्तेणं जहा सम्मदिट्ठी, असरीरी जीवो सिद्धो एगत्तपुहु० पढमा नो अपढमा १३॥ पंचहिं पञ्जत्तीहिं पंचहिं अपज्जत्तीहिं एगत्तपुहुत्तेणं जहा आहारए, नवरं जस्स जा अस्थि जाव वेमाणिया नोपढमा अपढमा १४ ॥ इमा लक्खणगाहा वृ. तत्र प्रथमोद्देशकार्थप्रतिपादनार्थमाह- 'तेण मित्यादि, उद्देशकद्वारसग्रहणी चेयं गाथा क्वचिद्दश्यते॥१॥ "जीवाहारगभवसनिलेसादिछी य संजयकसाए। नाणे जोगुवओगे वेए यसरीरपज्जत्ती ।।" अस्याश्चार्थ उद्देशकार्थाधिगम्यः, तत्र प्रथमद्वाराभिधानायाह-'जीवे णं भंते'इत्यादि, जीवो भदन्त! "जीवभावेन' जीवत्वेन किं 'प्रथमः प्रथमताधर्मयुक्तः?, अयमर्थ-किंजीवत्वमसत्प्रथमतया प्राप्तं उत अपढमे त्ति अप्रथमः-अनाद्यवस्थितजीवत्व इत्यर्थः, अत्रोत्तरं-'नो पढमे अपढमेत्ति। मू. (७२३) जो जेणपत्तपुब्वो भावो सो तेण अपढमओ होइ । . सेसेसु होइ पढमो अपत्तपुव्वेसु भावेसु॥ वृ.इह चप्रथमत्वाप्रथमत्वयोर्लक्षणगाथा-"जोजेण०" इति यो येन प्राप्तपूर्वोभावःस तस्याप्रथमो भवति । यो यमप्राप्तपूर्व प्राप्नोति स तस्य प्रथमः॥ मू. (७२४) जीवेणं भंते! जीवभावेणं किं चरिमे अचरिमे?, गोयमा! नौ चरिमे अचरिमे । नेरइए णं भंते ! नेरइयभावेणं पुच्छा, गोयमा ! सिय चरिमे सिय अचरिमे, एवं जाव वेमाणिए, सिद्धे जहा जीवे । जीवाणं पुच्छा, गोयमा! नो चरिमा अचरिमा, नेरइया चरिमावि अचरिमावि, एवंजाव वेमाणिया, सिद्धा जहा जीवा ११ ____ आहारए सव्वत्थ एगत्तेणं सिय चरिमे सिय अचरिमे पुहुत्तेणं चरिमावि अचरिमावि अनाहारओ जीवे सिद्धो य एगत्तेणवि पुहुत्तेणवि नो चरिमे अचरिमे, सेसट्टाणेसु एगत्तपुहुत्तेणं जहा आहारओ २॥ भवसिद्धीओ जीवपदे एगत्तपत्तेणं चरिमे नो अचरिमे, सेसहाणेसु जहा आहारओ। अभवसिद्धीओ सव्वस्थ एगत्तपुहुत्तेणं नो चरिमे अचरिमे, नोभवसिद्धीयनोअभवसिद्धीय जीवा सिद्धा य एगत्तपुहुत्तेणं जहा अभवसिद्धीओ ३। सन्नी जहा आहारओ, एवं असन्नीवि, नोसन्नीनोअसन्नी जीवपदे सिद्धपदे य अचरिमे, मणुस्सपदे चरमे एगत्तपुहुत्तेणं ४ । सलेस्सो जाव सुक्कलेस्सो जहा आहारओ नवरं जस्स जा अस्थि, अलेस्सो जहा नोसन्नीनोअसन्नी ५। सम्मदिट्ठी जहा अणाहारओ, मिच्छादिट्टी जहा आहारओ, सम्मामिच्छादिट्ठी एगिदियविगलिंदियवझं सिय चरिमे सिय अचरिमे, पुहुत्तेणं चरिमावि अचरिमावि ६ । संजओ जीवो मणुस्सो यजहा आहारओ, अस्संजओऽवि, संजयासंजएवितहेव, नवरं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy