________________
२३८
भगवतीअङ्गसूत्रं (२) १८/-/१/७२२ किं पढमे अपढमे?, गोयमा! नो पढमे अपढमे, एवं नेरइए जाव वे०॥
सिद्धे णं भंते ! सिद्धभावणं किं पढमे अपढमे?, गोयमा! पढमे नो अपढमे, जीवाणं भंते ! जीवभावेणं किं पढमा अपढमा?, गोयमा! नो पढमा अपढमा, एवं जाव वेमाणिया १ सिद्धाणं पुच्छा, गोयमा ! पढमो नो अपढमा ।
आहारएणं भंते ! जीवे आहारभावेणं किं पढमे अपढमे?, गोयमा! नो पढमे अपढमे, एवंजाव वेमाणिए, पोहत्तिए एवं चेव । अनाहारएणंभंते! जीवे अनाहारभावेणंपुच्छा, गोयमा! सिय पढमे सिय अपढमे । नेरइएणं भंते! एवं नेरतिए जाव वेमाणिए नो पढमे अपढमे, सिद्धे पढमे नो अपढमे अनाहारगाणंभंते! जीवाअनाहारभावेणं पुच्छा, गोयमा! पढमाविअपढमावि, नेरइयाजाव वेमाणिया णो पढमाअपढमा, सिद्धा पढमा नोअपढमा, एकेकेपुच्छा भाणियबा२।
. भवसिद्धीए एगत्तपुहुत्तेणं जहा आहारए, एवं अभवसिद्धीएवि, नोभवसिद्धीयनो अभवसिद्धीए णं भंते ! जीवे नोभव० पुच्छा, गोयमा! पढमे नो अपढमे, नोभवसिद्धीनोअभवसिद्धीया णं भंते ! सिद्धा नोभ० अभव०, एवं चेव पहुत्तेणवि दोण्हवि ।। सन्नी गं भंते! जीवे सन्नीभावेणं किं पढमे पुच्छा, गोयमा! नो पढमे अपढमे, एवं विगलिंदियवजं जाव वेमाणिए, एवं पुहुत्तेणवि३।
असन्नी एवं चेव एगत्तपुहुत्तेणं नवरं जाव वाणमंतरा, नोसनीनो असन्नी जीवे मणुस्से सिद्धे पढमे नो अपढमे, एवं पुहुत्तेणवि। .
सलेलेणंभंते ! पुच्छा, गोयमा! जहा आहारए एवं पुहुत्तेणविकण्हलेस्साजावसुक्कलेस्सा एवं चेव नवरं जस्स जा लेसा अस्थि अलेसे णंजीवमणुस्ससिद्धे जहा नोसनीनोअसन्नी ५/ - सम्मदिट्ठीए णं भंते ! जीवे सम्मदिद्विभावेणं किं पढमे पुच्छा, गोयमा! सिय पढमे सिय अपढमे, एवं एगिदियवज्जं जाव वेमाणिए, सिद्धे पढमे नो अपढमे, पुहुत्तिया जीवा पढमावि अपढमावि, एवं जाव वेमाणिया, सिद्धा पढमा नो अपढमा, मिच्छादिट्ठीए एगत्तपुहुत्तेणं जहा आहारगा, सम्मामिच्छादिट्ठी एगत्तपुहुत्तेणं जहा सम्मदिट्टी, नवरंजस्स अस्थि सम्मामिच्छत्तं ६ ।
संजएजीवे मणुस्से य एगत्तपुहुत्तेणं जहासम्मदिट्ठी नोसंजएनोअस्सजएनो संजयासंजए जीवे सिद्ध य एगत्तपत्तेणं पढमे नो अपढमे ७।
सकसायी कोहकसायी जावलोभकसायी एए एगत्तत्तुपुहुत्तेणं जहा आहारे, अकसा० जीवेसिय पढमे सिय अपढमे, एवं मणुस्सेवि, सिद्धे पढमे नो अपढमे, पुहुत्तेणंजीवा मणुस्सावि पढमावि अपढमावि, सिद्धा पढमा नो अपढमा ८/
नाणी एगत्तपुहुत्तेणं जहा सम्मदिट्ठी आभिनिबोहियनाणीजावमनपज्जवनाणी एगत्तपुहुत्तेणं एवं चेव नवरं जस्सजं अस्थि, केवलनाणी जीवे मणुस्स सिद्धे यएगत्तपुहुत्तेणं पढमा नो अपढमा अन्नाणी मइअन्त्राणी सुयअन्नाणी विभंगना० एगत्तपुहुत्तेणं जहा आहारए ९॥
सजोगी मणजोगी वयजोगी कायजोगी एगत्तपुहुत्तेणं जहा आहारए नवरं जस्स जो जोगो अस्थि, अजोगी जीव-मणुस्ससिद्धा एगत्तपुहुत्तेणं पढमा नो अपढमा १०॥
सागारोवउत्ता अनागारोवउ० एगत्तपु० णं जहा अनाहारए ११॥ सवेदगो जाव नपुंसगवेदगो एगत्तपुहुत्तेणं जहा आहारए नवरं जस्स जो वेदो अत्यि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org