________________
५१८
भगवतीअगसूत्र ९/-३३/४६५ वायोनिवहः सतथा तेनजीवलोकं वासयन्निवेति समंतओ खुमियचकनाल क्षुभितानि चक्रवालानि-जनमण्डलानियत्र गमने तत्तथा तद्यता भवत्येवं निर्गच्छतीतिसम्बन्धः परजणबालवुडपमुइयतुरियपहावियविउलाउलबोलबहुलंनभं करेंते पौरजनाश्चअथवा प्रचुरजनाश्चबाला वृद्धाश्त ये प्रमुदिताः त्वरितप्रधाविताश्च-शीग्रं गच्छन्तस्तेषां नगरस्स मज्झमझेणंति, शेषं तु लिखितमेवास्त इति।
'पउमेइ वत्ति इह यावत्करणादिदं दृश्यं-'कुमुदेइ वा नलिणेइ वा सुभगेइ वा सोगंधिएइ वा' इत्यादि, एषां च भेदोरूढिगम्यः, 'कामेहिं जाए'त्ति कामेषु--शब्दादिरूपेषु जातः "भोगेहिं संवुड़े'त्ति भोगा--गन्धरसस्पर्शास्तेषु मध्ये संवृद्धो-वृद्धिमुपगतः 'नोवलिप्पइ कामरएणत्ति कामलक्षणं रजः कामरजस्तेनकामरजसा कामरतेन वा-कामानुरागेण 'मित्तनाई इत्यादि, मित्राणि-प्रतीतानि ज्ञातयः-स्वजातीयाः निजका-मातुलादयः स्वजनाः-पितृपितृ-व्यादयः सम्बन्धिनः-श्वशुरादयः परिजनो-दासादि, इह समाहारद्वन्द्वस्ततस्तेन नोपलिप्यते- स्नेहतः सम्बद्धोन भवतीत्यर्थः 'हारवारि' इहयावत्करणादिदं दृश्य-धारासिंदुवारच्छिनमुत्ता-वलिपयासाई अंसूणि'त्ति।
'जइयव्वं तिप्राप्तेषु संयमयोगेषुप्रयत्नः कार्य जाया!' हे पुत्र! घडियव्वं तिअप्राप्तानां संयमयोगानां प्राप्तये घटना कार्या परिकमियव्वं ति पराक्रमः कार्य पुरुषत्वाभिमानःसिद्धफलः कर्तव्य इति भावः, किमुक्तं भवति ?-'अस्सिं चेत्यादि, अस्मिंश्चार्थे-प्रव्रज्यानुपालनलक्षणे न प्रमादयितव्यमिति, “एवं जहा उसभदत्तो' इत्यनेन यत्सूचितं तदितं-'तेणामेव उवागच्छइ उवागच्छित्तासमणं भगवंमहावीरं तिक्खुत्तो आयाहिणंपयाहिणंपकरेइ२ वंदइ नमसइवंदित्ता नमंसित्ता एवं वयासी-आलित्ते णं भंते ! लोए' इत्यादि, व्याख्यातं चेदं प्रागिति।
मू.(४६८) तएणं से जमाली अनगारे अन्नया कयाई जेणेव समणे भगवं महावीरे तेणेव उवागच्छइतेणेव उवागच्छइत्तासमणंभगवंमहावीरं वंदतिनमंसति वंदित्तार एवंवयासी-इच्छामि णं भंते! तुज्झेहिं अब्गुन्नाए समाणे पंचहि अनगारसएहिं सद्धिं बहियाजणवयविहारं विहरित्तए ,तएणंसेसमणेभगवंमहावीरेजमालिस्स अनगारस्सएयमट्ठनोआढाइनोपरिजाणाइतुसिणीएसंचिट्ठइ
तएणंसेजमाली अनगारे समणं भगवं महावीरं दोच्चपि तपिएवंवयासी-इच्छामि गं भंते ! तुज्झेहिंअब्भणुन्नाए समाणे पंचहि अनगारसएहिं सद्धिं जाव विहरित्तए, तए णं समणे भगवं महावीरे जमालिस्स अनगारस दोनपि तञ्चपि एयमटुंणोआढाइ जाव तुसिणीएसंचिट्टइ
तएणं से जमाली अनगारे समणंभगवं महावीरं बंदइ नमसइ वंदित्ता नमंसित्ता समणस्स भगवओ महावीरस्स अंतियाओ बहुसालाओ चेइयाओ पडिनिक्खमइ पडिनिक्खमित्ता पंचहिं अनगारसएहिं सद्धिं बहिया जणवयविहारं विहरइ, तेणं कालेणं तेणं समएणं सावत्थीनामं नयरी होत्था वन्नओ, कोहए चेइए वन्नओ, जाव वनसंडस्स, तेणं कालेणं तेणं समएणंचंपा नाम नयरी होत्या वन्नओ पुन्नभद्दे चेइएवन्नओ,जाव पुढविसिलावट्टओ।
तएणं सेजमालीअनगारे अन्नया कयाइपंचहिं अनगारसएहिं सद्धिं संपरिबुडे पुव्यानुपुब्बिं चरमाणे गामाणुगामं दूइजमाणे जेणेव सावत्थी नयरी जेणेव कोहए चेइए तेणेव उवागच्छइ तेणेव उवागच्छित्ता अहापडिरूवं उग्गहं उग्गिण्हति अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org