________________
५१९
शतकं-९, वर्गः-, उद्देशकः-३३ तवसा अप्पाणं भावमाणे विहरइ।
तए णं समणे भगवं महावीरे अन्नया कयावि पुव्वाणुपुत्विं चरमाणे जाव सुहं सुहेणं विहरमाणेजेमेवचंपानगरीजेणेव पुन्नभद्दे चेइएतेणेव उवागच्छइ तेणेव उवागच्छित्ताअहापडिरूवं उग्गहं उग्गिण्हति अहा०२ संजमेणं तवसा अप्पाणं भावेमाणे विहरइ।
तएणं तस्स जमालिस्सअनगारस्सतेहिं आरसेहि य विरसेहिय अंतेहि य पंतेहि यलूहेहि य तुच्छेहि य कालाइक्कतेहि य पमाणाइक्कतेहि य सीतएहि य पाणभोयणेहिं अन्नया कयावि सरीरगंसि विउले रोगातंके पाउब्भूए उज्जले विउले पगाढे ककसे कडुए चंडे दुक्खे दुग्गे तिव्ये दुरहियासे पित्तजरपरिगतसरीरे दाहवर्कतिए यावि विहरी
तए णं से जमाली अनगारे वेयणाए अभिभूए समागे समणे निग्गंधे सदावेइ सद्दावेत्ता एवं वयासी-तुझे णं देवाणुप्पिया! मम सेजासंथारगं संथरेह ।
तएणंते समणा निग्गंथा जमालिस अनगारस्स एयमलु विनएणं पडिसुणेति पडिसुणेत्ता जमालिस्स अनगारस्स सेजासंथारगं संथरेति ।
तए णं से जमाली अनगारे बलियतरं वेदनाए अभिभूए समाणे दोच्चंपि समणे निगधे सद्दावेइ र त्ता दोचंपि एवं वयासी-ममन्नं देवाणुपिया ! सेञ्जासंधारए किं कडे कजइ ?, एवं वुत्ते समाणे समणा निग्गंथा बिति-भो सामी! कीरइ, तएणते समणा निग्गंथा जमालिं अनगारं एवं वयासीणो खलु देवाणुपियाणं सेजासंथारए कडे कज्जति।
तए णं तस्स जमालिस्स अनगारस्स अयमेयारूबे अज्झथिए जाव समुप्पज्जित्था-जन्नं समणे भगवं महावीरे एवं आइक्खइ जाव एवं परूवेइ-एवं खलु चलमाणे चलिए उदीरिजमाणे उदीरिए जाव निजरिज्जमाणे निजिन्ने तं णं मिच्छा इमं च णं पञ्चक्खमेव दीसइ सेञ्जासंधारए कञ्जमाणे अकडे संथरिजमाणे असंथरिए जम्हाणं सेजासंथारए कञ्जमाणे अकडे संथरिजमाणे असंथरिए तम्हाचलमाणेविअचलिए जाव निजरिजमाणेविअनिजिन्ने, एवं संपेहेइएवं संपेहेत्ता समणे निग्गंथे सदावेइ समणे निग्गंथे सदावेत्ता एवं वयासी-जन्नं देवाणुप्पिया ! समणे भगवं महावीरे एवं आइक्खइजाव परूवेइ-एवं खलु चलमाणे चलिए तंचेव सव्वंजाव निजरिज्जमाणे अनिचिन्ने।
तएणंजमालिस्सअनगारस्स एवं आइक्खमाणस्सजाव परूवेमाणस्स अस्थैगइया समणा निग्गंथा एयमद्वं सद्दहति पत्तियंति रोयंति अत्थेगइया समणा निग्गंथा एयमद्वं नो सद्दहति ३, तत्य णं जे ते समणा निग्गंथा जमालिस्स अनगारस्स एवमट्ठ सद्दहति ३ ते णं जमालिं चैव अनगारं उवसंपञ्जित्ताणं विहरंति।
तत्यणंजेते समणा निग्गंधा जमालिस्स अनगारस्स एयमट्ट नो सद्दहति नो पत्तियंति नो रोयंतितेणंजमालिस्स अनगारस्स अंतियाओकोट्टयाओ चेइयाओ पडिनिक्खमंतिर पुवाणुपुट्विं घरमाणे गाभाणुगामं दूइ० जेणेव चंपानयरी जेणेव पुन्नभद्दे चेइए जेणेव समणं भगवं महावीरे तेणेव उवागच्छइ २ तासमणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करोति २ त्ता वंदइ नमसइ २ समणं भगवं महावीरं उवसंपञ्जित्ता णं विहरंति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org