________________
३१४
भगवती अङ्गसूत्रं ७/-/२/३३९
पञ्च्चक्खायमिति वदमा णस्स सिय सुपचक्खायं भवति सिय दुपच्चक्खायं भवति ।
सेकेणणं भंते! एवं बुच्चइ सव्वपाणेहिं जाव सिय दुपञ्चक्खायं भवति ?, गोयमा ! जस्स णं सव्वपाणेहिं जाव सव्वसत्तेहिं पञ्चक्खायमिति वदमाणस्स नो एवं अभिसमन्नागयं भवति इमे जीवा इमे अजीवा इमे तसा इमे थावरा तस्स णं सव्वपाणेहिं जाव सव्वसत्तेहिं पञ्चक्खायमिति वदमाणस्स नो सुपचक्खायं भवति दुपच्चक्खायं भवति ।
एवं खलु से दुपचक्खाई सव्वपाणेहिं जाव सव्वसत्तेहिं पञ्चक्खायमिति वदमाणो नो सच्च भासं भासइ मोसं भासं भासइ, एवं खलु से मुसावाई सव्वपाणेहिं जाव सव्वसत्तेहिं तिविहं तिविहेणं असंजयविरयपडिहयपञ्चक्खायपावकम्मे सकिरिए असुवंडे एगंतदंडे एगंतबाले यावि भवति, जस्सणं सव्वपाणेहिं जाव सव्वसत्तेहिं पञ्च्चक्खायमिति वदमाणस्स एवं अभिसमन्नागयं भवइ ।
इमे जीवा इमे अजीवा इमे तसा इमे थावरा, तस्स णं सव्वपाणेहिं जाव सव्वसत्तेहिं पञ्चक्खायमिति वदमाणस्स सुपच्चक्खायं भवति नो दुपञ्चक्खायं भवति, एवं खलु से सुपचक्खाई सव्वपाणेहिं जाव सव्वसत्तेहिं पञ्चक्खायमिति वयमाणे सच्चं भासं भासइ नो मोसं भासं भासइ, एवं खलु से सच्चवादी सव्वपाणेहिं जाव सव्वसत्तेहिं तिविहं तिविहेणं संजयविरयपडिहयपञ्चक्खायपावकम्मे अकिरिए संवुडे एगंतपंडिएयावि भवति ।
से तेणट्टेणं गोयमा ! एवं वुच्चइ जाव सिय दुपच्चक्खायं भवति ॥
वृ. ' से नून' मित्यादि, 'सिय सुपच्चक्खायं सिय दुपचक्खायं' इति प्रतिपाद्य दुष्प्रत्याख्यानत्वर्णनं कृतं तद्यथासङ्ख्यन्यायत्यागेन यथाऽऽसन्नतान्यायमङ्गीकृत्येति द्रष्टव्यं, 'नो एवं अभिसमन्नागयं भवति' त्ति 'नो' नैव 'एवम्' इति वक्ष्यमाणप्रकारमभिसमन्वागतं अवगतं स्यात्, 'नो सुपच्चक्खायं भवति 'त्तिज्ञानाभावेन यथावदपरिपालनात् सुप्रत्याख्यानत्वाभावः, 'सव्वपाणेहिं' ति सर्वप्राणेषु ४ 'तिविहं' ति त्रिविधं कृतकारितानुमतिभेदभिन्नं योगमाश्रित्य 'तिविहेणं' ति त्रिविधेन मनोवाक्कायलक्षणेन करणेन ।
'असंजयविरयपडिहयपच्चक्खायपावकम्मे 'त्ति संयतो-वधादिपरिहारे प्रयतः विरतोवधादेर्निवृत्तः प्रतिहतानिं-अतीतकालसम्बन्धीनि निन्दातः प्रत्याख्यातानि चानागतप्रत्याख्यानेन पापानि कर्मानि येन स तथा, ततः संयतादिपदानां कर्म्मतविधारयस्ततस्तन्निषेधाद् असंयतविरतप्रतिहतप्रत्याख्यातपापकर्मा, अत एव 'सकिरिए 'त्ति कायिक्यादिक्रियायुक्तः सकर्म्मबन्धनो वात एव 'असंवुडे' त्ति असंवृताश्रवद्वारः, अत एव 'एगंतदंडे 'त्ति एकान्तेन सर्वथैव परान् दण्डतीत्येकान्तदण्डः, अत एव 'एकान्तबालः ' सर्वथा बालिशोऽज्ञ इत्यर्थः ।
प्रत्याख्यानाधिकारादेव तद्भेदानाह
मू. (३४०) कतिविहे णं भंते! पञ्चक्खाणे पन्नत्ते ?, गोयमा ! दुविहे पञ्चक्खाणे पन्नत्ते, तंजहा- मूलगुणपचक्खाणे य उत्तरगुणपचक्खाणे य ।
मूलगुणपच्चक्खाणे णं भंते! कतिविहे पन्नत्ते ?, गोयमा ! दुविहे पन्नत्ते, तंजहा- सव्वमूलगुणपच्चक्खाणे य देसमूलगुणपच्चक्खाणे य, सव्वमूलगुणपच्चक्खाणे णं भंते ! कतिविहे पन्नत्ते गोयमा ! पंचविहे पन्नत्ते, तंजहा-सव्वाओ पाणाइवायाओ वेरमणं जाव सव्वाओ परिग्गहाओ वेरमणं । देसमूलगुणपञ्चक्खाणे णं भंते! कइविहे पत्रत्ते ?, गोयमा ! पंचविहे पत्रते, तंजहा
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International