________________
शतकं - १६, वर्ग:-, उद्देशकः-८
दर्शयितुमाह- 'नवर' मित्यादि, अच्युतान्तदेवलोकेषु हि देवपञ्चेन्द्रियाणां गमागमसद्भावात् उपरितनाधस्ततचरमान्तयोः पञ्चेन्द्रियेषु देशानाश्रित्य भङ्गकत्रयं संभवति, ग्रैवेयकेषु विमानेषु तु देवपञ्चेन्द्रियगमागमाभावाद् द्वीन्द्रियादिष्विव पञ्चेन्द्रिययेष्वपि मध्यमभङ्गकरहितं शेषभङ्गकद्वयं तयोर्भवतीति ।
मू. (६८४) परमाणुपोग्गले णं भंते! लोगस्स पुरच्छिमिल्लाओ चरिमंताओ पञ्चच्छिमिल्लं चरिमंतं एगसमएणं गच्छति पच्चच्छिमिल्लाओ चरिमंताओ पुरच्छिमिल्लं चरिमंतं एगसमएणं गच्छति दाहिणिल्लाओ चरिमंताओ उत्तरिल्लं० उत्तरिल्लाओ० दाहिणिल्लं० उवरिल्लाओ चरमंताओ हेट्ठिल्लं चरिमंतं एवं जाव गच्छति हेट्ठिल्लाओ चंरिमंताओ उवरिल्लं चरिमंतं एगसमएणं गच्छति ? हंता गोयमा ! परमाणुपोग्गले णं लोगस्स पुरिच्छमिल्लं तं चैव जाव उवरिल्लं चरिमंतं गच्छति ॥
वृ. चरमाधिकारादेवेदमपरमाह- 'परमाणु' इत्यादि, इदं च गमनसामर्थ्यं परमाणोस्तथास्वभावत्वादिति मन्तव्यमिति ।
अनन्तरं परमाणोः क्रियाविशेष उक्त इति क्रियाधिकारादिदमाह
भू. (६८५) पुरिसे णं भंते! वासं वासति नो वासतीति हत्थं वा पायं वा बाहुं वा उरुं वा आउट्टावेमाणे वा पसारेमाणे वा कतिकिरिए ?
गोयमा ! जावं च णं से पुरिसे वासं वासति वासं नो वासतीति हत्थं वा जाव ऊरुं वा आउट्टावेति वा पसारेति वा तावं च णं से पुरिसे काइयाए जाव पंचहिं किरियाहिं पुढे ॥
वृ. 'पुरिसेण' मित्यादि, 'वासं वासइ' वर्षो - मेघो वर्षति नो वा वर्षो वर्षतीति ज्ञापनार्थमिति शेषः, अचक्षुरालोके हि वृष्टिराकाशे हस्तादिप्रसारणादेव गम्यते इतिकृत्वा हस्तादिकं आकुण्टयेदवा प्रसारयेद्वाऽऽदित एवेति || आकुण्टनादिप्रस्तावादिदमाह
२२१
मू. (६८६) देवे णं भंते! महड्डिए जाव महेसक्खे लोगंते ठिच्चा पभू अलोगसि हत्थं वा जाव ऊरुं वा आउंटावेत्तए वा पसारेत्तए वा ?, नो तिणट्टे समट्टे, से केणट्टेणं भंते! एवं बुच्चइ देवे
हड्डी जाव लोग ठिचा नो पभू अलोगंसि हत्थं वा जाव पसारेत्तए वा ?
जीवाणं आहारोवचिया पोग्गला बोदिचिया पोग्गला कलेवरचिया पोग्गला पोग्गलामेव पप्प जीवाणय अजीवाण य गतिपरियाए आहिज्जइ, अलोए णं नेवत्थि जीवा नेवत्थि पोग्गला से तेणट्ठे जाव पसारेत्तए वा । सेवं भंते ! २त्ति ॥
वृ. 'देवेण 'मित्यादि, 'जीवाणं आहारोवचिया पोग्गल' त्ति जीवानां जीवानुगता इत्यर्थः आहारोपचिता – आहाररूपतयोपचिताः 'बोदिचिया पोग्गल 'त्ति अव्यक्तावयवशरीरूपतया चिताः 'कडेवरचिया पोग्गल 'त्ति शरीररूपतया चिताः, उपलक्षणत्वाच्चास्य उच्छ्वासचिताः पुद्गला इत्याद्यपि द्रष्टव्यं, अनेन चेदमुक्तं - जीवानुगामिस्वभावाः पुद्गला भवन्ति ।
ततश्च यत्रैव क्षेत्रे जीवास्तत्रैव पुद्गलानां गति स्यात्, तथा 'पुग्गलामेव पप्प' त्ति पुद्गलानेव 'प्राप्य' 'आश्रित्य जीवानां च 'अजीवाण य' पुद्गलानां च गतिपर्यायो - गतिधर्म्मः 'आहिज्जइ 'त्ति आख्यायते, इदमुक्तं भवति-यत्र क्षेत्रे पुद्गलास्तत्रैव जीवानां पुद्गलानां च गतिर्भवति, एवं चालोके नैव सन्ति जीवा नैव च सन्ति पुद्गला इति तत्र जीवपुद्गलानां गतिर्नास्ति, तदभावाञ्चालोके देव हस्ताद्या कुण्टयितुं प्रसारयितुं वा न प्रभुरिति ॥
शतकं - १६ उद्देशकः-८ समाप्तः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org